Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Pañcapakaraṇa-anuṭīkā

Dhātukathāpakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento ‘‘dhātukathāpakaraṇaṃ desento’’tiādimāha. ‘‘Tasseva anantaraṃ adesayī’’ti hi iminā vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo apadiṭṭho hoti. Ye pana ‘‘vibhaṅgānantaraṃ kathāvatthupakaraṇaṃ desita’’nti vadanti, tesaṃ vādaṃ paṭikkhipanto ‘‘vibhaṅgānantaraṃ…pe… dassetu’’nti āha.

‘‘Kāmā te paṭhamā senā’’tiādivacanato (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) kilesaviddhaṃsanampi devaputtamārassa balavidhamananti sakkā vattuṃ, ‘‘appavattikaraṇavasena kilesābhisaṅkhāramārāna’’nti pana vuccamānattā khantibalasaddhābalādiānubhāvena ussāhaparisābalabhañjanameva devaputtamārassa balaviddhaṃsanaṃ daṭṭhabbaṃ. Visayātikkamanaṃ kāmadhātusamatikkamo. Samudayappahānapariññāvasenāti pahānābhisamayapariññābhisamayānaṃ vasena. Nanu cetaṃ pañcannaṃ mārānaṃ bhañjanaṃ sāvakesupi labbhatevāti codanaṃ manasi katvā āha ‘‘parūpanissayarahita’’ntiādi. Vīrassa bhāvo vīriyanti katvā vuttaṃ ‘‘mahāvīriyoti mahāvīro’’ti. Mahāvīriyatā ca paripuṇṇavīriyapāramitāya caturaṅgasamannāgatavīriyādhiṭṭhānena anaññasādhāraṇacatubbidhasammappadhānasampattiyā ca veditabbā. Tato eva hissa vīriyāhānisiddhipīti.

Khandhādike dhamme adhiṭṭhāya nissāya visayaṃ katvā abhidhammakathā pavattāti āha ‘‘abhidhammakathādhiṭṭhānaṭṭhena vā’’ti. Tesaṃ kathanatoti tesaṃ khandhādīnaṃ kathābhāvato. Etena atthavisesasannissayo byañjanasamudāyo pakaraṇanti vuttaṃ hoti. Atha vā dhātuyo kathīyanti ettha, etena vāti dhātukathā, tathāpavatto byañjanatthasamudāyo. Yadi evaṃ sattannampi pakaraṇānaṃ dhātukathābhāvo āpajjatīti codanaṃ sandhāyāha ‘‘yadipī’’tiādi. Tattha sātisayanti savisesaṃ vicittātirekavasena anavasesato ca desanāya pavattattā. Tathā hi vuttaṃ ‘‘sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti (dhātu. 5). Tenevāha ‘‘ekadesakathanameva hi aññattha kata’’nti.

Idāni sāsane yesu dhātu-saddo niruḷho, tesaṃ vasena aññehipi asādhāraṇaṃ imassa pakaraṇassa dhātukathābhāvaṃ dassento ‘‘khandhāyatanadhātūhi vā’’tiādimāha. Tattha tatthāti khandhāyatanadhātūsu. Mahanto pabhedānugato visayo etāsanti mahāvisayā, dhātuyo, na khandhāyatanāni appatarapadattā. Yena vā sabhāvena dhammā saṅgahāsaṅgahasampayogavippayogehi uddesaniddese labhanti, so sabhāvo dhātu. Sā dhātu idha sātisayaṃ desitāti savisesaṃ dhātuyā kathanato idaṃ pakaraṇaṃ ‘‘dhātukathā’’ti vuttaṃ. Sabhāvattho hi ayaṃ dhātu-saddo ‘‘dhātuso, bhikkhave, sattā saṃsandantī’’tiādīsu (saṃ. ni. 2.98) viya. Dhātubhedanti dhātuvibhāgaṃ. Pakaraṇanti vacanaseso. Kuto pakaraṇa-saddo labbhatīti āha ‘‘sattannaṃ pakaraṇānaṃ kamena vaṇṇanāya pavattattā’’ti. Tena yojanaṃ katvāti tena pakaraṇa-saddena ‘‘dhātukathāva pakaraṇaṃ dhātukathāpakaraṇa’’nti yojanaṃ katvā. Taṃ dīpananti taṃ dhātukathāpakaraṇassa atthadīpanaṃ, atthadīpanākārena pavattaṃ vaṇṇanaṃ. ‘‘Atthaṃ dīpayissāmī’’ti vatvā ‘‘taṃ suṇāthā’’ti vadanto sotadvārānusārena tattha upadhāraṇe niyojetīti āha ‘‘taṃdīpanavacanasavanena upadhārethāti attho’’ti.

Ganthārambhavaṇṇanā niṭṭhitā.

1. Mātikāvaṇṇanā

1. Nayamātikāvaṇṇanā

1. Cuddasavidhenāti cuddasappakārena, cuddasahi padehīti attho. Tattha ‘‘saṅgaho asaṅgaho’’ti idamekaṃ padaṃ, tathā ‘‘sampayogo vippayogo’’ti. ‘‘Saṅgahitena sampayuttaṃ vippayutta’’ntiādīni pana tīṇi tīṇi padāni ekekaṃ padaṃ. Itaresu padavibhāgo suviññeyyova. Etehīti saṅgahādippakārehi. Nayanaṃ pāpanaṃ, taṃ pana pavattanaṃ ñāpanañca hotīti ‘‘pavattīyati ñāyantī’’ti ca dvidhāpi attho vutto. Nayā eva uddisiyamānā mātikā. Atthadvayepi pavattanañāṇakiriyānaṃ karaṇabhāvena saṅgahādippakārā nayāti vuttā. Tenāha aṭṭhakathāyaṃ ‘‘iminā saṅgahādikena nayenā’’ti (dhātu. aṭṭha. 1). Padānanti atthadīpakānaṃ vacanānaṃ. Pajjati etena atthoti hi padaṃ. Padānanti ca saṃsāmisambandhe sāmivacanaṃ, pakaraṇassāti pana avayavāvayavīsambandhe.

2. Abbhantaramātikāvaṇṇanā

2. Tadatthānīti paṭiccasamuppādatthāni. Paṭicca samuppajjati saṅkhārādikaṃ etasmāti hi paṭiccasamuppādo, paccekaṃ avijjādiko paccayadhammo. Tathā hi vuttaṃ saṅkhārapiṭake ‘‘dvādasa paccayā, dvādasa paṭiccasamuppādā’’ti. Tesanti khandhādīnaṃ. Tathādassitānanti gaṇanuddesavibhāgamattena dassitānaṃ. Kasmā panettha paṭiccasamuppādo dvādasabhāveneva gahito, nanu tattha bhavo kammabhavādibhedena, sokādayo ca sarūpatoyeva idha pāḷiyaṃ gahitāti codanaṃ sandhāyāha ‘‘tatthā’’tiādi. Tattha tatthāti tasmiṃ ‘‘pañcavīsādhikena padasatenā’’ti evaṃ vutte aṭṭhakathāvacane. Kammabhavassa bhāvanabhāvena, upapattibhavassa bhavanabhāvena. Padatthato pana kammabhavo bhavati etasmāti bhavo, itaro bhavati, bhavanaṃ vāti. Tannidānadukkhabhāvenāti jarāmaraṇanidānadukkhabhāvena.

‘‘Sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti idampi dhātukathāya mātikākittanamevāti ‘‘sabbāpi…pe… mātikāti ayaṃ dhātukathāmātikāto bahiddhā vuttā’’ti vacanaṃ asambhāvento ‘‘atha vā’’tiādimāha. Pakaraṇantaragatā vuttā dhātukathāya mātikābhāvenāti attho. Kāmañcettha mātikābhāvena vuttā, pakaraṇantaragatattā pana aññato gahetabbarūpā ito bahibhūtā nāma honti, sarūpato gahitāva pañcakkhandhātiādikā abbhantarā. Tenāha ‘‘sarūpato dassetvā ṭhapitattā’’ti. Mātikāya asaṅgahitattāti mātikāya sarūpena asaṅgahitattā, na aññathā. Na hi mātikāya asaṅgahito koci padattho atthi. Vikiṇṇabhāvenāti khandhavibhaṅgādīsu visuṃ visuṃ kiṇṇabhāvena visaṭabhāvena.

3. Nayamukhamātikāvaṇṇanā

3. Nayānaṃ saṅgahādippakāravisesānaṃ pavatti desanā, tassā viniggamaṭṭhānatāya dvāraṃ. Yathāvuttadhammā yathārahaṃ khandhāyatanadhātuyo arūpino ca khandhāti tesaṃ uddeso nayamukhamātikā. Tenāha ‘‘nayāna’’ntiādi. Viyujjanasīlā, viyogo vā etesaṃ atthīti viyogino, tathā sahayogino, saṅgahāsaṅgahadhammā ca viyogīsahayogīdhammā ca saṅgahā…pe… dhammā, saṅgaṇhanāsaṅgaṇhanavasena viyujjanasaṃyujjanavasena ca pavattanakasabhāvāti attho. Cuddasapītiādinā tamevatthaṃ pākaṭataraṃ karoti. Yehīti yehi khandhādīhi arūpakkhandhehi ca. Te cattāroti te saṅgahādayo cattāro. Saccādīhipīti saccaindriyapaṭiccasamuppādādīhipi saha. Yathāsambhavanti sambhavānurūpaṃ, yaṃ yaṃ padaṃ saṅgahito asaṅgahitoti ca vattuṃ yuttaṃ, taṃ tanti attho.

So panāti saṅgahāsaṅgaho. Saṅgāhakabhūtehīti saṅgahaṇakiriyāya kattubhūtehi. Tehīti saccādīhi. Na saṅgahabhūtehīti saṅgahaṇakiriyāya karaṇabhūtehi saccādīhi saṅgahāsaṅgaho na vutto. Tatthāpi hi khandhāyatanadhātuyo eva karaṇabhūtāti dasseti. Khandhādīheva saṅgahehīti khandhādīhiyeva saṅgaṇhanakiriyāya karaṇabhūtehi, ‘‘khandhasaṅgahena saṅgahitā, āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā, te dhammā catūhi khandhehi, dvīhāyatanehi, aṭṭhahi dhātūhi asaṅgahitā’’ti saṅgahāsaṅgaho niyametvā vutto. Tasmāti yasmā saccādīni saṅgāhakabhāvena vuttāni, na saṅgahabhāvena, khandhādīniyeva ca saṅgahabhāvena vuttāni, tasmā.

Kasmā panettha saccādayo saṅgahavasena na vuttāti? Tathādesanāya asambhavato. Na hi sakkā rūpakkhandhādīnaṃ samudayasaccādīhi, saññādīnaṃ vā indriyādīhi saṅgahanayena pucchituṃ vissajjituṃ vāti. Tathā ariyaphalādīsu uppannavedanādīnaṃ saccavinimuttatāya ‘‘vedanākkhandho katihi saccehi saṅgahito’’ti pucchitvāpi ‘‘ekena saccena saṅgahito’’tiādinā niyametvā saṅgahaṃ dassetuṃ na sakkāti. Yathāsambhavanti yehi sampayogo, yehi ca vippayogo, tadanurūpaṃ.

Rūpaṃ rūpena nibbānena vā vippayuttaṃ na hoti, nibbānaṃ vā rūpena. Kasmā? Sampayuttanti anāsaṅkanīyasabhāvattā. Catunnañhi khandhānaṃ aññamaññaṃ sampayogībhāvato ‘‘rūpanibbānehipi so atthi natthī’’ti siyā āsaṅkā, tasmā tesaṃ itarehi, itaresañca tehi vippayogo vuccati, na pana rūpassa rūpena, nibbānena vā, nibbānassa vā rūpena katthaci sampayogo atthīti tadāsaṅkābhāvato vippayogopi rūpassa rūpanibbānehi, nibbānassa vā tena na vuccati, arūpakkhandhehiyeva pana vuccatīti āha ‘‘catūhevā’’tiādi. Anārammaṇassa cakkhāyatanādikassa. Anārammaṇaanārammaṇamissakehīti anārammaṇena sotāyatanādinā anārammaṇamissakena ca dhammāyatanādinā. Missakassa dhammāyatanādikassa. Anārammaṇaanārammaṇamissakehi na hotīti yojetabbaṃ. Yesaṃ pana yehi hoti, taṃ dassetuṃ ‘‘anārammaṇassa panā’’tiādi vuttaṃ. Yathā hi sārammaṇassa anārammaṇena anārammaṇamissakena ca vippayogo hoti, evaṃ sārammaṇenapi so hotiyeva. Tena viya anārammaṇassa anārammaṇamissakassa cāti daṭṭhabbaṃ.

4. Lakkhaṇamātikāvaṇṇanā

4. Visuṃ yojanā kātabbāti yo tīhi saṅgaho catūhi ca sampayogo vutto, taṃ sabhāgo bhāvo payojeti, yo ca tīhi asaṅgaho catūhi ca vippayogo vutto, taṃ visabhāgo bhāvoti imamatthaṃ dassento ‘‘saṅgaho…pe… viññāyatī’’ti āha. Yassa saṅgaho, so dhammo khandhādiko sabhāgo. Yassa asaṅgaho, so visabhāgo. Tathā sampayogesupi veditabbaṃ. Idāni yathāvuttaṃ sabhāgataṃ sarūpato niddhāretvā dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha samānabhāvo saṅgahe sabhāgatā, ekuppādādiko sampayogeti iminā ruppanādividhuro asamānasabhāvo asaṅgahe visabhāgatā, nānuppādādiko vippayogeti ayamattho atthasiddhoti na vuttoti.

5. Bāhiramātikāvaṇṇanā

5. Etena ṭhapanākārenāti sarūpena aggahetvā yathāvuttena pakaraṇantaramātikāya idha mātikābhāvakittanasaṅkhātena ṭhapanākārena. Pakaraṇantaraṭhapitāya mātikāya avibhāgena pacchato gahaṇaṃ bahi ṭhapananti āha ‘‘bahi piṭṭhito ṭhapitattā’’ti. Idha aṭṭhapetvāti imissā dhātukathāya sarūpena avatvā. Tathā pakāsitattāti mātikābhāvena jotitattā. Dhammasaṅgaṇīsīsena hi dhammasaṅgaṇiyaṃ āgatamātikāva gahitāti. Yehi nayehi dhātukathāya niddeso, tesu nayesu, tehi vibhajitabbesu khandhādīsu, tesaṃ nayānaṃ pavattidvāralakkhaṇesu ca uddiṭṭhesu dhātukathāya uddesavasena vattabbaṃ vuttameva hotīti yaṃ uddesavasena vattabbaṃ, taṃ vatvā puna yathāvuttānaṃ khandhādīnaṃ kusalādivibhāgadassanatthaṃ ‘‘sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti vuttanti evamettha mātikāya nikkhepavidhi veditabbo.

‘‘Gāvīti ayamāhā’’ti ettha gāvī-saddo viya ‘‘saṅgaho asaṅgaho’’ti ettha padatthavipallāsakārinā iti-saddena atthapadatthako saṅgahāsaṅgaha-saddo saddapadatthako jāyatīti adhippāyenāha ‘‘aniddhāritatthassa saddasseva vuttattā’’ti. Tena atthuddhārato saṅgahasaddaṃ saṃvaṇṇetīti dasseti. Aniddhāritavisesoti asaṅgahitajātisañjātiādiviseso. Sāmaññena gahetabbatanti saṅgahasaddābhidheyyatāsāmaññena viññāyamāno vuccamāno vā. Na cettha sāmaññañca ekarūpamevāti codanā kātabbā bhedāpekkhattā tassa. Yattakā hi tassa visesā, tadapekkhameva tanti. ‘‘Attano jātiyā’’ti viññāyati yathā ‘‘matteyyā’’ti vutte attano mātu hitāti.

Dhammavisesaṃ aniddhāretvāti saṅgahitatādinā pucchitabbavissajjetabbadhammānaṃ visesanaṃ akatvā. Sāmaññenāti avisesena. Dhammānanti khandhādidhammānaṃ. Avasesā niddhāretvāti ‘‘saṅgahitena asaṅgahita’’ntiādikā avasesā dvādasapi pucchitabbavissajjetabbadhammavisesaṃ niddhāretvā dhammānaṃ pucchanavissajjananayauddesāti yojanā. Nanu ca ‘‘saṅgahitena asaṅgahita’’ntiādayopi yathāvuttavisesaṃ aniddhāretvā sāmaññena dhammānaṃ pucchanavissajjananayuddesāti codanaṃ sandhāyāha ‘‘saṅgahitena asaṅgahita’’ntiādi. Yassa attho ñāyati, saddo ca na payujjati, so lopoti veditabbo, āvuttiādivasena vā ayamattho dīpetabbo. Tenāti luttaniddiṭṭhena asaṅgahita-saddena. Saṅgahitavisesavisiṭṭhoti cakkhāyatanena khandhasaṅgahena saṅgahitatāvisesavisiṭṭho, tena sotāyatanādibhāvena asaṅgahito sotapasādādiko yo ruppanasabhāvo dhammaviseso. Tannissito taṃ dhammavisesaṃ nissāya labbhamāno. ‘‘Te dhammā katihi khandhehi…pe… catūhi khandhehi asaṅgahitā’’tiādinā asaṅgahitatāsaṅkhāto pucchāvissajjananayo parato pucchitvā vissajjiyamāno idha uddiṭṭho hoti. Visesane karaṇavacananti iminā tassa dhammassa yathāvuttasaṅgahitatāvisesavisiṭṭhataṃyeva vibhāveti. Evamete pucchitabbavissajjetabbadhammavisesaṃ niddhāretvā pucchanavissajjananayuddesā pavattāti veditabbā.

Nanu ca ‘‘saṅgahitena asaṅgahita’’nti ettāvatāpi ayamattho labbhatīti? Na labbhati tassa dhammamattadīpanato. Nayuddeso heso, na dhammuddeso. Tathā hi pāḷiyaṃ saṅgahitenaasaṅgahitapadaniddese ‘‘cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, āyatana…pe… dhātusaṅgahena asaṅgahitā’’ti vatvā ‘‘te dhammā katihi khandhehi…pe… asaṅgahitā’’ti (dhātu. 171) pucchitvā ‘‘te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā’’ti dutiyaṃ asaṅgahitapadaṃ gahitaṃ. Aññathā ‘‘cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, te dhammā āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā. Te katame’’icceva niddisitabbaṃ siyā.

Esa nayoti atidesena dassitamatthaṃ pākaṭataraṃ kātuṃ ‘‘tesupī’’tiādi vuttaṃ. Tatiyapadenāti luttaniddesena gahetabbanti vuttapadaṃ sandhāyāha. Kattuatthe karaṇaniddeso saṅgahitāsaṅgahitehi tehi dhammehi dhammānaṃ saṅgahitatāsaṅgahitatāya vuttattā. Tathā hi tattha pāḷiyaṃ ‘‘tehi dhammehi ye dhammā’’ti dhammamukheneva saṅgahitatāsaṅgahitatā vuttā. Dutiyatatiyesu pana saṅgahitatāsaṅgahitatāsaṅkhātavisesanadvārena dhammānaṃ asaṅgahitatāsaṅgahitatā vuttāti tattha ‘‘visesane karaṇavacana’’nti vuttaṃ. Tenāha ‘‘tattha hi…pe… dhammantarassā’’ti. Tattha sabhāvantarenāti saṅgahitatāsaṅgahitatāsaṅkhātena sabhāvantarena pakārantarena. Sabhāvantarassāti asaṅgahitatāsaṅgahitatāsaṅkhātassa sabhāvantarassa. Etesūti catutthapañcamesu. Dhammantarenāti aññadhammena. Dhammantarassāti tato aññassa dhammassa visesanaṃ kataṃ. Tattha hi antarena pakāravisesāmasanaṃ dhammeneva dhammo visesitoti. Ādipadenevāti ‘‘saṅgahitenā’’tiādinā vuttena paṭhamapadeneva. Itarehīti ‘‘sampayuttaṃ vippayutta’’ntiādinā vuttehi dutiyatatiyapadehi. Etthāti ekādasamādīsu catūsu. Dutiyatatiyesu viya visesane eva karaṇavacanaṃ daṭṭhabbaṃ, na catutthapañcamesu viya kattuattheti adhippāyo. Pucchāvissajjanānantiādinā tamevatthaṃ vibhāveti.

Vividhakappanatoti vividhaṃ bahudhā kappanato, saṅgahāsaṅgahānaṃ visuṃ saha ca visesanavisesitabbabhāvakappanatoti attho. Taṃ pana vikappanaṃ vuttākārena vibhajanaṃ hotīti āha ‘‘vibhāgatoti attho’’ti. Sanniṭṭhānalakkhaṇena adhimokkhena sampayuttadhammā ārammaṇe nicchayanākārena pavattiyā sanniṭṭhānavasena vuttadhammā. Te ca tehi saddhiṃ tadavasiṭṭhe dvipañcaviññāṇavicikicchāsahagatadhamme ca saṅgahetvā āha ‘‘sanniṭṭhānavasena vuttā ca sabbe ca cittuppādā sanniṭṭhānavasena vuttasabbacittuppādā’’ti. Itareti phassādayo. Sabbesanti ekūnanavutiyā cittuppādānaṃ. Pariggahetabbāti saṅgahādivasena pariggaṇhitabbā. Mahāvisayena adhimokkhena. Aññesanti vitakkādīnaṃ. Vacanaṃ sandhāyāti ‘‘adhimuccanaṃ adhimokkho, so sanniṭṭhānalakkhaṇo’’ti dhammasaṅgahavaṇṇanāyaṃ (dha. sa. aṭṭha. yevāpanakavaṇṇanā) ‘‘taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo’’ti paṭiccasamuppādavibhaṅge ca āgataṃ vacanaṃ sandhāya. Atthe satīti ‘‘sanniṭṭhāna…pe… sādhāraṇato’’ti evamatthe vuccamāne. Vattabbesūti saṅgahādipariggahatthaṃ vattabbesu. Vuttā phassādayo manasikārapariyosānā. Tādisassāti phassādisadisassa sādhāraṇassa adhimokkhasadisassa asādhāraṇassa aññassa dhammassa abhāvā.

Nanu jīvitindriyacittaṭṭhitiyopi sādhāraṇāti? Saccaṃ sādhāraṇā, atthi pana visesoti dassento āha ‘‘jīvitindriyaṃ panā’’tiādi. Asamādhisabhāvā balabhāvaṃ appattā sāmaññasaddeneva vattabbāti yojanā. Sāmaññavisesasaddehi cāti sāmaññavisesasaddehi vattabbā ca samādhisabhāvā cittekaggatā. Visesasaddavacanīyaṃ aññanti balappattasamādhito aññaṃ sāmaññasaddena byāpetabbaṃ, visesasaddena ca nivattetabbaṃ natthi samādhisabhāvāya eva cittekaggatāya gahitattā. Na aññabyāpakanivattako sāmaññaviseso anañña…pe… viseso, tassa dīpanato. Tasseva dhammassāti tasseva balappattasamādhidhammassa. Bhedadīpakehīti visesadīpakehi samādhibalādivacanehi vattabbā. Vuttalakkhaṇā anaññabyāpakanivattakasāmaññavisesadīpanā saddā. Tato viparītehi aññaṃ byāpetabbaṃ nivattetabbañca gahetvā pavattehi sāmaññavisesasaddeheva na sukhādisabhāvā vedanā viya vattabbā. Tasmāti yasmā asamādhisabhāvā samādhisabhāvāti dvedhā bhinditvā gahitā cittekaggatā, tasmā. Asamādhisabhāvameva pakāseyya visesasaddanirapekkhaṃ pavattamānattā. Itaroti samādhibalādiko visesasaddo. Idhāti imasmiṃ abbhantaramātikuddese, sādhāraṇe phassādike, mahāvisaye vā adhimokkhe uddisiyamāne. Nanu ca abhinditvā gayhamānā cittekaggatā vedanā viya sādhāraṇā hotīti codanaṃ sandhāyāha ‘‘abhinnāpi vā’’tiādi. ‘‘Cittassa ṭhiti cittekaggatā avisāhaṭamānasatā (dha. sa. 11, 15). Arūpīnaṃ dhammānaṃ āyu ṭhitī’’ti (dha. sa. 19) vacanato samādhijīvitindriyānaṃ aññadhammanissayena vattabbatā veditabbā. Na arahatīti idha uddesaṃ na arahati samukheneva vattabbesu phassādīsu uddisiyamānesūti attho.

Mātikāvaṇṇanā niṭṭhitā.

2. Niddesavaṇṇanā

1. Paṭhamanayo saṅgahāsaṅgahapadavaṇṇanā

1. Khandhapadavaṇṇanā

6. ‘‘Abhiññeyyadhammabhāvena vuttā cattāro khandhā hontī’’tiādinā, ‘‘rūpakkhandho abhiññeyyo’’tiādinā ca abhiññātalakkhaṇavisayāti āha ‘‘sabhāvato abhiññātāna’’nti. Pariññeyyatādīti ādi-saddena pahātabbasacchikātabbabhāvetabbatā saṅgayhati. Adhipatiyādīti adhipatipaccayabhāvaupaṭṭhānapadahanādīni. Saccādiviseso viyāti dukkhasaccādipariyāyo abhiññeyyapīḷanaṭṭhādiviseso viya. Evañca katvāti nayamukhamātikāya abhiññeyyanissayena vuccamānattā eva. Tesaṃ rūpadhammānaṃ pañcannaṃ khandhānaṃ khandhabhāvena viya rūpakkhandhabhāvena sabhāgatā hoti, na vedanākkhandhādibhāvenāti saṅgahalakkhaṇamāha. Itīti tasmā, yasmā rūpadhammā aññamaññaṃ rūpakkhandhabhāvena sabhāgā, tasmāti attho. Rūpakkhandhabhāvasaṅkhātena rūpakkhandhabhāvena atthamukheneva gahaṇe. Saddadvārena pana gahaṇe rūpakkhandhavacanasaṅkhātena vā rūpakkhandhavacanavacanīyatāsaṅkhātena. Idāni tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘rūpakkhandhoti hī’’tiādi vuttaṃ.

Purimenāti rūpakkhandhena. Saññākkhandhamūlakātiādīsu ‘‘purimena yojiyamāne’’tiādiṃ ānetvā yathārahaṃ yojetabbaṃ. Abhedato pañcakapucchāvissajjanaṃ khandhapadaniddese sabbapacchimamevāti āha ‘‘bhedato pañcakapucchāvissajjanānantara’’nti.

Āyatanapadādivaṇṇanā

40. Yadipi ekakepi sadisaṃ vissajjanaṃ vissajjanaṃ samudayamaggasaccānaṃ ‘‘samudayasaccaṃ ekena khandhena…pe… maggasaccaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ, catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṅgahita’’nti (dhātu. 41) niddiṭṭhattā. Etthāti etasmiṃ indriyapadaniddese. Cakkhusotacakkhusukhindriyadukānanti cakkhusotadukaṃ cakkhusukhindriyadukanti etesaṃ dukānaṃ. Cakkhusotasukhindriyānañhi ‘‘ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ, catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṅgahita’’nti ekake sadisaṃ vissajjanaṃ. Cakkhusotindriyadukassa pana ‘‘cakkhundriyañca sotindriyañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā, catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā’’ti, ‘‘cakkhundriyañca sukhindriyañca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā, tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā’’ti cakkhusukhindriyadukassa ca asadisaṃ vissajjanaṃ. Nāpi dukehi tikassāti cakkhusotacakkhusukhindriyādidukehi cakkhusotasukhindriyāditikassa nāpi sadisaṃ vissajjanaṃ. Idhāti saccapadaniddese. Tikena cāti dukkhasamudayamaggāditikena ca. ‘‘Pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā, na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā’’ti sadisaṃ vissajjanaṃ.

6. Paṭiccasamuppādavaṇṇanā

61. Avijjāvacanenāti ‘‘avijjāpaccayā saṅkhārā’’ti ettha avijjāggahaṇena. Visesanaṃ na kattabbaṃ, ‘‘sabbampi viññāṇa’’nti vattabbanti adhippāyo. Tattha kāraṇamāha ‘‘kusalādīnampī’’tiādinā. Vissajjanāsadisena sabbaviññāṇādisaṅgahaṇato. Tesanti viññāṇādipadānaṃ. Idhāti imasmiṃ paṭhamanaye. Akammajānampi saṅgahitatā viññāyati saddāyatanassapi gahitattā.

71. Jāyamāna…pe… mānānanti jāyamānādiavatthānaṃ dhammānaṃ. Jāyamānādibhāvamattattāti nibbattanādiavatthāmattabhāvato. Vinibbhujjitvāti avatthābhāvato vinibbhogaṃ katvā. Paramatthato avijjamānāni, sabhāvamattabhūtānīti paramatthadhammānaṃ avatthābhāvamattabhūtāni. Aparamatthasabhāvānipi rūpadhammassa nibbattiādibhāvato ruppanabhāvena gayhanti. Tato ‘‘rūpakkhandhassa sabhāgāni, arūpānaṃ pana jātijarāmaraṇānī’’ti ānetvā yojanā. Ekekabhūtānīti yathā ekasmiṃ rūpakalāpe jātiādīni ekekāniyeva honti, evaṃ ekasmiṃ arūpakalāpepīti vuttaṃ. Tenāha ‘‘rūpakalāpajātiādīni viyā’’tiādi. Anubhavanasañjānanavijānanakiccānaṃ vedanādīnaṃ nibbattiādibhūtānipi jātiādīni tathā na gayhantīti āha ‘‘vediyana…pe… agayhamānānī’’ti. Tena vedanākkhandhādīhi jātiādīnaṃ saṅgahābhāvamāha. ‘‘Jāti, bhikkhave, aniccā saṅkhatā’’tiādivacanato jātiādīnampi saṅkhatapariyāyo atthīti saṅkhatābhisaṅkharaṇakiccena saṅkhārakkhandhena tesaṃ saṅgahoti vuttaṃ ‘‘saṅkhatā…pe… sabhāgānī’’ti. Teneva ca saṅkhārakkhandhassa anekantaparamatthakiccatā veditabbā. Tathā duvidhānīti vuttappakārena rūpārūpadhammānaṃ nibbattiādibhāvena dvippakārāni. Tenāti yathāvuttasabhāgatthena. Tehi khandhādīhīti rūpakkhandhasaṅkhārakkhandhadhammāyatanadhammadhātūhi.

Paṭhamanayasaṅgahāsaṅgahapadavaṇṇanā niṭṭhitā.

2. Dutiyanayo saṅgahitenaasaṅgahitapadavaṇṇanā

171. ‘‘Saṅgahitena asaṅgahita’’nti ettha saṅgahitāsaṅgahitasaddā bhinnādhikaraṇā na gahetabbā visesanavisesitabbatāya icchitattā. Yo hi dhammo saṅgahitatāvisesavisiṭṭho asaṅgahito heṭṭhā uddiṭṭho, sveva idha asaṅgahitabhāvena pucchitvā vissajjīyatīti dassento ‘‘yaṃ taṃ…pe… tadeva dassento’’ti āha. Ye hi dhammā cakkhāyatanena khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena ca asaṅgahitā, tesaṃyeva puna khandhādīhi asaṅgaho pucchitvā vissajjito. Tena vuttaṃ ‘‘cakkhāyatanena…pe… āhā’’ti. Sabbatthāti sabbesu nayesu vāresu ca. Khandhādisaṅgahasāmaññānanti ‘‘khandhasaṅgahenā’’tiādinā avisesena vuttānaṃ khandhādisaṅgahānaṃ. ‘‘Sāmaññajotanā visese avatiṭṭhatī’’ti āha ‘‘niccaṃ visesāpekkhattā’’ti. Visesāvabodhanatthāni pañhabyākaraṇānīti vuttaṃ ‘‘bhedanissitattā ca pucchāvissajjanāna’’nti. Savisesāva khandhādigaṇanāti ‘‘khandhasaṅgahenā’’tiādinā avisesena vuttāpi rūpakkhandhādinā savisesāva khandhādigaṇanā, khandhādinā saṅgahoti attho. Suddhāti kevalā anavasesā, sāmaññabhūtāti vuttaṃ hoti.

Tatthāti yathādhikate dutiyanaye. Sāmaññajotanāya visesaniddiṭṭhattā āha ‘‘saṅgahi…pe… niddhāritattā’’ti. Tīsu saṅgahesūti khandhādisaṅgahesu tīsu. Aññehīti vuttāvasesehi dvīhi ekena vā. Ettakeneva dassetabbā siyuṃ tāvatāpi saṅgahitena asaṅgahitabhāvassa pakāsitattā. Tesanti saṅgahitenaasaṅgahitabhāvena vuttadhammānaṃ. Evaṃvidhānanti ‘‘cakkhāyatanaṃ sotāyatana’’ntiādinā aniddhāritavisesānaṃ. Asambhavāti vuttappakārena niddisituṃ asambhavā. Saṅgahādinayadassanamattaṃ nayamātikāya byāpāro, yattha pana saṅgahādayo, te khandhādayo kusalādayo ca tesaṃ visayabhūtāti tehi vinā saṅgahādīnaṃ pavatti natthi. Tenāha ‘‘nayamātikāya abbhantarabāhiramātikāpekkhattā’’ti. Saṅgāhakaṃ asaṅgāhakañcāti vattabbaṃ. Yo hi idha saṅgāhakabhāvena vutto dhammo asaṅgāhakabhāvenapi vuttoyevāti.

‘‘Ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā’’ti, ‘‘ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā’’ti ca yattha pucchitabbavissajjitabbadhammavisesaniddhāraṇaṃ natthi, tattha paṭhamanaye chaṭṭhanaye ca ‘‘rūpakkhandho katihi khandhehi saṅgahito? Ekena khandhenā’’ti (dhātu. 6), ‘‘rūpakkhandho katihi khandhehi sampayuttoti? Natthi. Catūhi khandhehi vippayutto’’ti (dhātu. 228) ca evaṃ pucchitabbavissajjitabbabhāvena. Itaresūti dutiyādinayesu. Tassa tassāti yaṃ pucchitabbaṃ vissajjitabbañca ‘‘ye dhammā’’ti aniyamitarūpena niddhāritaṃ, tassa tassa ‘‘te dhammā’’ti niyāmakabhāvena.

Etthāti etasmiṃ pakaraṇe. Yena yena cakkhāyatanādinā saṅgāhakena. Khandhādisaṅgahesūti khandhāyatanadhātusaṅgahesu. Tena tenāti khandhādisaṅgahena. Aññanti tato tato saṅgāhakato aññaṃ. Tabbinimuttaṃ saṅgahetabbāsaṅgahetabbaṃ yaṃ dhammajātaṃ atthi, taṃ tadeva ‘‘cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā’’ti saṅgāhakāsaṅgāhakabhāvena uddhaṭaṃ. Añño dhammo natthi tassa sabhāgabhāvena saṅgāhakasseva abhāvato. Siyā panetaṃ sabhāgena ekadesena saṅgahoti, taṃ paṭikkhipanto āha ‘‘na ca so…pe… hotī’’ti. Yañcātiādinā vacanantaraṃ pariharati.

Yadi tiādināpi tasseva tena saṅgahābhāvaṃ pāṭhābhāvadassanena vibhāveti. Tattha so evāti yo rūpādikkhandho saṅgāhakabhāvena vutto, so eva tena rūpādikkhandhena saṅgayheyya saṅgahetabbo bhaveyya, teneva tassa saṅgahābhāve lakkhaṇaṃ dassento āha ‘‘na hi so eva tassa sabhāgo visabhāgo cā’’ti. Ekadesā viya cakkhāyatanādayo samudāyassa rūpakkhandhādikassa. Rūpakkhandho cakkhāyatanādīnaṃ na saṅgāhako asaṅgāhako ca sabhāgavisabhāgabhāvābhāvato. Esa nayo sesesupi. Samudāyantogadhānantiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Tattha yenāti vibhāgena. Teti ekadesā. Tesanti ekadesānaṃ. Ettha tadantogadhatāya vibhāgābhāvo, vibhāgābhāvena sabhāgavisabhāgatābhāvo, tena saṅgāhakāsaṅgāhakatābhāvo dassitoti veditabbo.

Yathā sabbena sabbaṃ sabhāgavisabhāgābhāvena ekadesānaṃ samudāyo saṅgāhako asaṅgāhako ca na hoti, evaṃ ekadesasabhāgavisabhāgānanti dassento ‘‘tathā’’tiādimāha. Tattha yathātiādi udāharaṇadassanena yathāvuttassa atthassa pākaṭakaraṇaṃ. Khandhasaṅgahena saṅgāhakaṃ asaṅgāhakañcāti yojanā. Tathā sesesupi. Na hi ekadesa…pe… visabhāgaṃ yena samudāyo saṅgāhako asaṅgāhako ca siyāti adhippāyo. Ettha ca saṅgāhakattaṃ tāva mā hotu, asaṅgāhakattaṃ pana kasmā paṭikkhipīyatīti codanaṃ manasi katvā āha ‘‘tasmā’’tiādi. Tattha tasmāti vuttamevatthaṃ hetubhāvena parāmasati. Attato aññassa, attani antogadhato aññassa, attekadesasabhāgato aññassa satipi asaṅgāhakatteti yojanā. Taṃ panetaṃ ‘‘rūpakkhandho rūpakkhandhena saṅgahito asaṅgahito ca na hotī’’tiādinā vutte tayo pakāre sandhāya vuttaṃ. Saṅgāhakattameva etesaṃ natthīti etesaṃ attā, attani antogadho, attekadesasabhāgo cāti vuttānaṃ saṅgāhakabhāvo eva natthi sabhāgābhāvato. Tena vuttaṃ ‘‘na hi so eva tassa sabhāgo’’tiādi. Yenāti saṅgāhakattena. Evarūpānanti yathāvuttānaṃ tippakārānaṃ aggahaṇaṃ veditabbaṃ satipi visabhāgabhāveti adhippāyo.

Tenāti ‘‘dhammāyatana’’ntiādinā vacanena. Ekadesassa vedanākkhandhādikassa samudāyassa dhammāyatanassa saṅgāhakattaṃ ekadesena samudāyassa saṅgahitabhāvanti attho, samudāyassa rūpakkhandhassa ekadesassa cakkhāyatanassa sotāyatanassa ca saṅgāhakattaṃ samudāyena ekadesassa saṅgahitabhāvanti vuttaṃ hoti. Yadi evaṃ na dasseti, atha kiṃ dassetīti āha ‘‘catukkhandhagaṇanabhedehī’’tiādi. Tattha catukkhandhagaṇanabhedehīti rūpādicatukkhandhagaṇanavibhāgehi. Pañcadhāti rūpādicatukkhandhasaṅgaho viññāṇakkhandhasaṅgahoti evaṃ pañcappakārena bhinnataṃ. Tenāha ‘‘gaṇetabbāgaṇetabbabhāvenā’’ti. ‘‘Ekena khandhenā’’tiādīsu karaṇatthe karaṇavacanaṃ, na kattuattheti katvā āha ‘‘saṅgāhakāsaṅgāhakanirapekkhāna’’nti. Tenevāha ‘‘kammakaraṇamattasabbhāvā’’ti. Dutiyādayo pana nayā. Agaṇanādidassanānīti agaṇanagaṇanadassanāni. Nanu ca dutiyādīsu gaṇanādīnipi vijjantīti? Saccaṃ vijjanti, tāni pana visesanabhūtāni appadhānānīti visesitabbabhūtānaṃ padhānānaṃ vasenevaṃ vuttaṃ. ‘‘Cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā’’tiādinā kattuādayo niddiṭṭhāti āha ‘‘kattukaraṇakammattayasabbhāvā’’ti.

Tathā tathāti tena tena rūpakkhandhādippakārena. Taṃtaṃkhandhādibhāvābhāvo sabhāgavisabhāgatāti rūpadhammādīnaṃ rūpakkhandhādibhāvo sabhāgatā, vedanākkhandhādiabhāvo visabhāgatāti attho. Yathāniddhāritadhammadassaneti ‘‘ye dhammā, te dhammā’’ti niddhāritappakāradhammanirūpane. Saṅgāhakasaṅgahetabbānanti cakkhāyatanādikassa saṅgāhakassa sotāyatanādikassa ca saṅgahetabbassa. Samānakkhandhādibhāvoti ekakkhandhādibhāvo, rūpakkhandhādibhāvoti attho. Tadabhāvoti tassa samānakkhandhādibhāvassa abhāvo aññakkhandhādibhāvo. Ayanti yvāyaṃ paṭhamanaye tathā tathā gaṇetabbāgaṇetabbatāsaṅkhāto dutiyādinayesu yathāvuttānaṃ samānakkhandhādibhāvābhāvasaṅkhāto taṃtaṃkhandhādibhāvābhāvo vutto, ayametesaṃ dvippakārānaṃ nayānaṃ sabhāgavisabhāgatāsu viseso.

Samudayasaccasukhindriyādīti ādi-saddena maggasaccadukkhindriyādi saṅgayhati. Asaṅgāhakattābhāvatoti saṅgahitatāvisiṭṭhassa asaṅgāhakattassa abhāvato. Na hi sakkā ‘‘samudayasaccena ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā’’tiādi vattuṃ. Dukkhasaccasadisāni abyākatapadādīni. Itarehīti āyatanadhātusaṅgahehi saṅgāhakattāsaṅgāhakattābhāvato na uddhaṭānīti yojanā. Evantiādi yathāvuttassa atthassa nigamanavasena vuttaṃ. Na rūpakkhandhoti na sabbo rūpakkhandhadhammoti attho.

‘‘Khandhapadenā’’ti idaṃ karaṇatthe karaṇavacanaṃ, na kattuattheti āha ‘‘khandhapadasaṅgahenāti attho’’ti. Tenevassa kattuatthataṃ paṭisedhetuṃ ‘‘na saṅgāhakenā’’ti vuttaṃ. Karaṇaṃ pana katturahitaṃ natthīti āha ‘‘kenaci saṅgāhakenāti idaṃ pana ānetvā vattabba’’nti. Saṅgāhakesu na yujjati na saṅgahetabbesūti adhippāyo. Rūpakkhandhadhammā hi ‘‘ye dhammā khandhasaṅgahena saṅgahitā’’ti vuttāti. Samudāye vuttavidhi tadavayavepi sambhavatīti codanaṃ samuṭṭhāpento ‘‘etena nayenā’’tiādimāha. Paṭiyogīnivattanaṃ eva-saddena karīyatīti āha ‘‘na hi aññamattanivāraṇaṃ eva-saddassa attho’’ti. Tenāha ‘‘saṅgāhakato aññanivāraṇaṃ eva-saddassa attho’’ti. So ca…pe… pekkhanti iminā tamevatthaṃ pākaṭataraṃ karoti. Saṅgāhakāpekkhatte hi ‘‘so cā’’tiādivacanassa ‘‘cakkhāyatanena rūpakkhandhova saṅgahito’’ti ettha cakkhāyatanaṃ saṅgāhakanti yathādhippetassa atthassa asambhavo evāti idāni taṃ asambhavaṃ vibhāvento ‘‘katha’’ntiādimāha, taṃ suviññeyyameva.

Etthāti ‘‘aḍḍhekādasahi āyatanadhātūhī’’ti ettha. ‘‘Rūpakkhandhenā’’ti ānetvā vattabbaṃ āyatanadhātuvisesanatthaṃ. Na so eva tassa, samudāyo vā tadekadesānaṃ saṅgāhako asaṅgāhako ca hotīti vuttovāyamatthoti āha ‘‘rūpakkhandho…pe… na hotī’’ti. Iminā pariyāyenāti yasmā vuttappakāraṃ saṅgāhakattaṃ natthi ‘‘yena saṅgahitassa asaṅgāhakaṃ siyā’’ti iminā pariyāyena. Asaṅgahitatāya abhāvo vutto aṭṭhakathāyaṃ (dhātu. aṭṭha. 171) ‘‘so ca…pe… natthī’’ti. Saṅgahitatāyāti nippariyāyena saṅgahitabhāvena asaṅgahitatāya abhāvo vuttoti na yujjatīti yojanā. Sā saṅgahitatāti attanā attano, attekadesānaṃ vā saṅgahitatā. Tenāti rūpakkhandhena. Tesanti rūpakkhandhatadekadesānaṃ. Atthi ca vippayuttatā vedanākkhandhādīhi. Cakkhāyatanādīhi viyāti visadisudāharaṇaṃ. Etehi rūpavedanākkhandhādīhi aññehi ca evarūpehi. Etāni aññāni cāti etthāpi eseva nayo.

Teneva tassa saṅgahitattābhāvadassanena heṭṭhā dassitena. Etthāti etasmiṃ vāre. Aggahaṇeti akathane, adesanāyanti attho. Samudayasaccādīsūti samudayasaccasukhindriyādīsu yujjeyya taṃ kāraṇaṃ. Kasmā? Tehi samudayasaccādīhi khandhādisaṅgahena saṅgahite dhammajāte sati tassa āyatanasaṅgahādīhi asaṅgahitattassa abhāvato. Rūpakkhandhādīhīti rūpakkhandhavedanākkhandhādīhi. Saṅgahitameva natthi, kasmā? ‘‘So eva tassa saṅgāhako na hotī’’ti vuttovāyamattho. Yadipi rūpakkhandhādinā rūpakkhandhādikassa attano…pe… natthīti sambandho. Aññassa pana vedanākkhandhādikassa rūpakkhandhādinā saṅgahitattābhāvena asaṅgahitattaṃ atthīti yojanā. Ubhayābhāvoti saṅgahitattāsaṅgahitattābhāvo. Ettha etasmiṃ vāre. Dhammāyatanajīvitindriyādīnanti dhammāyatanādīnaṃ khandhacatukkasaṅgāhakatte, jīvitindriyādīnaṃ khandhadukasaṅgāhakatteti yojanā. Pāḷiyaṃ anāgatattā ‘‘satī’’ti sāsaṅkaṃ vadati. Ādi-saddena paṭhamena dhammadhātusaḷāyatanādīnaṃ sukhindriyādīnañca, dutiyena ekakkhandhassa saṅgaho daṭṭhabbo. Sukhindriyañhi vedanākkhandhasseva saṅgāhakaṃ. Tesanti khandhacatukkakhandhadukādīnaṃ asaṅgahitatā na natthi atthevāti tassā abhāvo anekantiko. Pubbe vuttanayenāti ‘‘rūpakkhandhādīhi panā’’tiādinā vuttanayena.

Tatthevāti tasmiṃyeva pubbe vutte sanidassanasappaṭighapade. Nivattetvā gaṇhantoti pubbe vuttaṃ paṭinivattetvā gaṇhanto paccāmasanto. Tadavattabbatāti tesaṃ saṅgāhakāsaṅgāhakasaṅgahitattāsaṅgahitattānaṃ avattabbatā. Asaṅgāhakattābhāvato eva…pe… na saṅgāhakattābhāvatoti yasmā nesaṃ asaṅgāhakattaṃ viya saṅgāhakattampi natthi, tato eva saṅgahitattāsaṅgahitattampīti dasseti.

Dutiyanayasaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.

3. Tatiyanayo asaṅgahitenasaṅgahitapadavaṇṇanā

179. Rūpakkhandhena khandhasaṅgahena asaṅgahitesūti niddhāraṇe bhummaṃ. Tasmāti yasmā ekadesasabhāgatā samudāyasabhāgatā na hoti, tasmā. Tenāti rūpakkhandhena. Tānīti vedanādikkhandhattayanibbānāni. Yathā ca ekadesavisabhāgatāya na saṅgahitatā, evaṃ ekadesasabhāgatāya asaṅgahitatāpi natthīti dassento ‘‘na kevala’’ntiādimāha. Saṅgahitāneva na na hontīti yojanā. Teti vedanādikkhandhattayanibbānasukhumarūpadhammā. Tehīti viññāṇakkhandhacakkhāyatanādīhi. Na kathañci sammissāti kenacipi pakārena na sammissāti asammissatāya saṅgahitattābhāvaṃ sādheti. Rūpakkhandhena viya…pe… na hotīti yathā rūpakkhandhena sabhāgatābhāvato nibbānaṃ na kenacipi saṅgahaṇena saṅgahitaṃ, evaṃ viññāṇakkhandhacakkhāyatanādīhi taṃ āyatanadhātusaṅgahehi saṅgahitaṃ na hotīti khandhasaṅgahābhāvo pākaṭo vuttovāti evaṃ vuttaṃ.

Evarūpānanti rūpakkhandhaviññāṇakkhandhacakkhāyatanādīnaṃ. Na hi nibbānaṃ sandhāya ‘‘rūpakkhandhena viññāṇakkhandhena cakkhāyatanena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā’’ti sakkā vattuṃ. Tena vuttaṃ ‘‘saṅgāhakattābhāvato evā’’ti. Tathā ‘‘abyākatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā’’tiādi na sakkā vattuṃ tādisassa dhammassa abhāvatoti āha ‘‘sanibbāna…pe… bhāvatovā’’ti. Aggahaṇaṃ veditabbanti yojanā. Tenāha ‘‘na hī’’tiādi. Kañcīti kañci dhammajātaṃ. Teti abyākatadhammādayo. Attanoti abyākatadhammādiṃ sandhāyāha. Ekadesoti rūpakkhandhādi. Attekadesasabhāgoti nibbānaṃ. Tañhi dhammāyatanadhammadhātupariyāpannatāya tadekadesasabhāgo. Asaṅgahitasaṅgāhakattāti khandhasaṅgahena asaṅgahitānaṃ saññākkhandhādīnaṃ āyatanadhātusaṅgahena saṅgāhakattāti attho.

Visabhāgakkhandhanibbānasamudāyattā khandhasaṅgahena dhammāyatanena na koci dhammo saṅgahito atthīti yojanā. Etassāti ‘‘dhammāyatanena saṅgahitā’’ti etassa padassa dhammāyatanagaṇanena saṅgahitāti attho. Oḷārikarūpasammissaṃ dhammāyatanekadesaṃ.

Tatiyanayaasaṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.

4. Catutthanayo saṅgahitenasaṅgahitapadavaṇṇanā

191. Tiṇṇaṃ saṅgahānanti khandhāyatanadhātusaṅgahānaṃ. Saṅgahaṇapubbaṃ asaṅgahaṇaṃ, asaṅgahaṇapubbaṃ saṅgahaṇañca vuccamānaṃ saṅgahaṇāsaṅgahaṇānaṃ pavattivisesena vuttaṃ hotīti āha ‘‘saṅgahaṇā…pe… uddiṭṭhā’’ti. Saṅgahābhāvakato asaṅgaho saṅgahahetuko saṅgahassa pavattivisesoyeva nāma hotīti āha ‘‘saṅgahaṇappavattivisesavirahe’’ti. Kenaci samudayasaccādinā tīhipi saṅgahehi saṅgahitena saṅkhārakkhandhapariyāpannena dhammavisesena puna tatheva saṅgahito so eva samudayasaccādiko dhammaviseso saṅgahitena saṅgahito. Saṅgāhakattābhāvasabbhāvā saṅgāhakabhāvena na uddhaṭā, na asaṅgāhakattā eva. Yathā hi tīhi saṅgahehi na saṅgāhakā, evaṃ dvīhi, ekenapi saṅgahena na saṅgāhakā idha na uddhaṭā. Tehi saṅgahitāti tehi tīhi saṅgahehi saṅgahitā dhammā. Yassāti yassa attano saṅgāhakassa.

Sakalavācakenāti anavasesaṃ khandhādiatthaṃ vadantena. Tena khandhādipadenāti ‘‘teneva saṅgahaṃ gaccheyyā’’ti ettha tena khandhādipadenāti evaṃ yojetabbaṃ. Evaṃ pana ayojetvā ‘‘yaṃ attano saṅgāhakaṃ saṅgaṇhitvā puna teneva saṅgahaṃ gaccheyya, taṃ aññaṃ saṅgahitaṃ nāma natthī’’ti evaṃ na sakkā vattuṃ. Kasmāti ce? Na hi yena samudayasaccādinā yaṃ saṅkhārakkhandhapariyāpannaṃ dhammajātaṃ khandhādisaṅgahehi saṅgahitaṃ, teneva samudayasaccādinā tassa tadavasiṭṭhassa saṅkhārakkhandhadhammassa, na ca tasseva kevalassa samudayasaccādikassa saṅgaho pucchito vissajjitoti yojanā, atha kho tena saṅkhārakkhandhadhammena phassādinā. Saṅgahitassāti saṅgahitatāvisiṭṭhassāti attho. Tasmā attano saṅgāhakaṃ sakalakkhaṇādiṃ saṅgaṇhitvā puna tena khandhādipadena yaṃ saṅgahaṃ gaccheyya, taṃ tādisaṃ natthīti attho veditabbo. Vedanā saddo ca khandho āyatanañcāti vedanā visuṃ khandho, saddo ca visuṃ āyatananti attho. Aññena khandhantarādinā. Asammissanti abyākatadukkhasaccādi viya amissitaṃ. Na hi…pe… etthāti saṅgahitatāvisiṭṭhena dhammena yo dhammo saṅgahito, tassa saṅgahitatāvisiṭṭhoyeva yo saṅgaho, so na ettha vāre pucchito vissajjito ca. Saṅgahovāti kevalo saṅgaho, na kattāpekkhoti attho. Na saṅgāhakenāti idaṃ yathāvuttena atthena nivattitassa dassanaṃ. Na hītiādi taṃsamatthanaṃ.

Catutthanayasaṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.

5. Pañcamanayo asaṅgahitenaasaṅgahitapadavaṇṇanā

193. Vuttanayenāti yasmā saṅgahappavattivisesavirahito asaṅgahitadhammavisesanissito pañcamanayo, tasmā yo ettha kenaci asaṅgahitena dhammavisesena puna asaṅgahito dhammaviseso asaṅgahitena asaṅgahito asaṅgahitatāya pucchitabbo vissajjitabbo ca. Tameva tāva yathāniddhāritaṃ dassento ‘‘rūpakkhandhena ye dhammā khandha…pe… asaṅgahitā, tehi dhammehi ye dhammā khandha…pe… asaṅgahitāti āhā’’ti catutthanaye vuttanayānusārena. Yathāniddhāritadhammadassananti pāḷiyaṃ niddhāritappakāradhammadassanaṃ. Saha sukhumarūpenāti sasukhumarūpaṃ, tena sukhumarūpena saddhiṃ gahitaṃ viññāṇaṃ, tena sahitadhammasamudāyā sasukhuma…pe… dāyā. Ke pana teti āha ‘‘dukkhasaccā’’tiādi. Kesañcīti nibbānacakkhāyatanādīnaṃ. Tīhipi saṅgahehi. Paripuṇṇasaṅgahehi tīhipi saṅgahehi asaṅgāhakā paripuṇṇasaṅgahāsaṅgāhakā. Abyākatadhammasadisā nevadassanenanabhāvanāyapahātabbanevasekkhānāsekkhādayo. Itareti rūpakkhandhādayo. Tabbipariyāyenāti vuttavipariyāyena, tīhipi saṅgahehi asaṅgahetabbassa atthitāya paripuṇṇasaṅgahāsaṅgāhakattāti attho.

Asaṅgāhakesu nibbānaṃ antogadhaṃ, tasmā taṃ anidassanaappaṭighehi asaṅgahetabbaṃ na hotīti attho. Tenāha ‘‘na ca tadeva tassa asaṅgāhaka’’nti. ‘‘Vedanākkhandhena ye dhammā’’tiādayo nava pañhā dutiyapañhādayo, te paṭhamapañhena saddhiṃ dasa, nāmarūpapañhādayo pana catuvīsatīti āha ‘‘sabbepi catuttiṃsa hontī’’ti. Rūpakkhandhādivisesakapadanti ‘‘rūpakkhandhenā’’tiādinā asaṅgāhakattena visesakaṃ rūpakkhandhādipadaṃ. Pucchāyāti ca pucchanatthanti attho. ‘‘Rūpakkhandhenā’’tiādi sabbampi vā viññāpetuṃ icchitabhāvena vacanaṃ pañhabhāvato pucchā. Tenāha aṭṭhakathāyaṃ ‘‘pañhā panettha…pe… catuttiṃsa hontī’’ti. Te hi lakkhaṇato dassitāti te niddhāritadhammā teneva asaṅgahitāsaṅgahitatāya niddhāraṇasaṅkhātena lakkhaṇena dassitā.

Tadevāti eva-saddenāti ‘‘tadevā’’ti ettha eva-saddena. ‘‘Yaṃ pucchāya uddhaṭaṃ padaṃ, taṃ khandhādīhi asaṅgahita’’nti ettha ‘‘khandhādīhevā’’ti avadhāraṇaṃ nippayojanaṃ pakārantarassa abhāvato. ‘‘Tīhi asaṅgaho’’ti hi vuttaṃ. Tathā ‘‘asaṅgahitamevā’’ti saṅgahitatānivattanassa anadhippetattā. Tadevāti pana icchitaṃ uddhaṭasseva asaṅgahitenaasaṅgahitabhāvassa avadhāretabbattāti dassento ‘‘na kadācī’’tiādimāha. Tattha aññassāti anuddhaṭassa. Aniyatataṃ dassetīti idaṃ avadhāraṇaphaladassanaṃ. Niyamatoti sakkā vacanaseso yojetunti idampi eva-kārena siddhamevatthaṃ pākaṭataraṃ kātuṃ vuttaṃ. Yato hi eva-kāro, tato aññattha niyamoti. Evaṃpakāramevāti pucchāya uddhaṭappakārameva, yaṃ pakāraṃ pucchāya uddhaṭaṃ, taṃpakāramevāti attho. Tassāti asaṅgahitassa. Aññassāti pucchāya anuddhaṭappakārassa. Etena yo pucchāya uddhaṭo tīhipi saṅgahehi asaṅgahito, tasseva idha pucchitabbavissajjitabbabhāvo, na aññassāti dasseti. Tenāha ‘‘pucchāya uddhaṭañhī’’tiādi. Āyatanadhātusaṅgahavasena cettha rūpakkhandhādīnaṃ aññasahitatā, viññāṇakkhandhādīnaṃ asahitatā ca veditabbā.

Avasesā vedanādayo tayo khandhā nibbānañca sakalena rūpakkhandhena tesaṃ saṅgaho natthīti ‘‘saṅgahitā’’ti na sakkā vattuṃ, ekadesena pana saṅgaho atthīti ‘‘asaṅgahitā na hontīti evaṃ daṭṭhabba’’nti āha. ‘‘Rūpadhammāvā’’ti niyamanaṃ pucchāya uddhaṭabhāvāpekkhanti dassento ‘‘pucchāya…pe… adhippāyo’’ti āha. Tena vuttaṃ ‘‘anuddhaṭā vedanādayopi hi asaṅgahitā evā’’ti. Etthāti etasmiṃ pañcamanayaniddese. Paṭhame nayeti paṭhame atthavikappe. Tathā dutiyeti etthāpi. Rūpaviññāṇehīti asukhumarūpadhammehi viññāṇena cāti ayamettha adhippāyoti dassento ‘‘oḷārika…pe… attho’’ti āha. Kathaṃ pana rūpadhammāti vutte oḷārikarūpasseva gahaṇanti āha ‘‘rūpekadeso hi ettha rūpaggahaṇena gahito’’ti.

196. Asaṅgāhakanti ‘‘cakkhāyatanena…pe… asaṅgahitā’’ti evaṃ asaṅgāhakabhāvena vuttaṃ pucchitabbavissajjetabbabhāvena vuttampi kāmaṃ vedanādīheva catūhi asaṅgahitaṃ, taṃ pana na cakkhāyatanamevāti dassetuṃ ‘‘cakkhāyatanena panā’’tiādi vuttaṃ. Yehi dhammehīti khandhādīsu yehi. Sabbaṃ dhammajātaṃ teva rūpādike dhamme udāneti pāḷiyaṃ. Kasmā panetaṃ udānetīti āha ‘‘sadisavissajjanā’’tiādi. Paṭhamena udānena. Dveti ‘‘bāhirā upādā dve’’ti ettha vuttaṃ dve-saddaṃ sandhāyāha. Tassa asaṅgahitassa. Yathādassitassāti ‘‘rūpa’’ntiādinā dassitappakārassa. Dhammanvayañāṇuppādanaṃ nayadānaṃ. ‘‘Rūpaṃ dhammāyatana’’ntiādīnaṃ padānaṃ vasena dvevīsapadiko esa nayo.

Pañcamanayaasaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.

6. Chaṭṭhanayo sampayogavippayogapadavaṇṇanā

228. ‘‘Tatthā’’ti iminā ‘‘sampayogavippayogapadaṃ bhājetvā’’ti ettha sampayogavippayogapadaṃ bhājitaṃ, saṃvaṇṇetabbatāya ca padhānabhūtaṃ paccāmaṭṭhaṃ, na rūpakkhandhādipadanti dassento ‘‘yaṃ labbhati…pe… veditabba’’nti vatvā puna ‘‘rūpakkhandhādīsu hī’’tiādinā tamatthaṃ vivarati. Tattha na labbhatīti ‘‘sampayuttaṃ vippayutta’’nti vā gahetuṃ na labbhati, alabbhamānampi pucchāya gahitaṃ paṭikkhepena vissajjetuṃ. Paṭikkhepopi hi pucchāya vissajjanameva. Tathā hi yamake (yama. 1.khandhayamaka.59-61) ‘‘yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’’ti pucchāya ‘‘natthī’’ti vissajjitaṃ. Tena panettha rūpadhammesu sampayogaṭṭho na labbhatīti ayamattho dassito hoti. Alabbhamānampi sampayogapadaṃ gahitanti sambandho. Sabbatthāti rūpakkhandhavedanākkhandhādīsu. Etesanti rūpanibbānānaṃ. Visabhāgatāti ataṃsabhāgatā. Ekuppādādibhāvo hi sampayoge sabhāgatā, na saṅgahe viya samānasabhāgatā, tasmā ekuppādādibhāvarahitānaṃ rūpanibbānānaṃ sā ekuppādāditā visabhāgatā vuttā. Tadabhāvatoti tassā visabhāgatāya ekuppādāditāya abhāvato. Vippayogopi nivārito eva hoti, visabhāgo bhāvo vippayogoti vuttovāyamatthoti. ‘‘Catūsu hī’’tiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Tattha tesaṃ tehīti ca arūpakkhandhe eva parāmasati. Visabhāgatā ca hoti rūpanibbānesu avijjamānattāti attho. Tenāha ‘‘na ca rūpekadesassā’’tiādi. Tenevāti catukkhandhasabhāgattā eva.

Tīhi viññāṇadhātūhīti ghānajivhākāyaviññāṇadhātūhi vippayutte anārammaṇamissake rūpadhammamissake dhamme dīpeti rūpabhavoti yojanā. Pañcahīti cakkhuviññāṇādīhi pañcahi viññāṇadhātūhi. Ekāya manodhātuyā. Na sampayutteti na sampayutte eva. Tathā hi ‘‘vippayutte ahonte sattahipi sampayutte sattapi vā tā’’ti vuttaṃ. Tenāti vippayuttatāpaṭikkhepena. Tāhīti sattaviññāṇadhātūhi. Sampayutte dīpentīti sampayutte dīpentiyeva, na sampayutte evāti evamavadhāraṇaṃ gahetabbaṃ. Esa nayo sesesupi. Sampayutte vedanādike. Sampayuttavippayuttabhāvehi navattabbaṃ, taṃyeva viññāṇadhātusattakaṃ. Sampayuttabhāvena navattabbāni sampayuttanavattabbāni, bhinnasantānikāni, nānākkhaṇikāni ca arūpānipi dhammajātāni. Anārammaṇamissakasabbaviññāṇadhātutaṃsampayuttā dhammāyatanādipadehi dīpetabbā, anārammaṇamissakasabbaviññāṇadhātuyo acetasikādipadehi dīpetabbā, tadubhayasamudāyā dukkhasaccādipadehi dīpetabbāti veditabbā.

Yadi evanti yadi anārammaṇamissānaṃ dhammānaṃ vippayogo natthi. Anārammaṇamissobhayadhammāti rūpanibbānasahitasabbaviññāṇadhātutaṃsampayuttadhammā. Khandhādīhevāti khandhāyatanadhātūhi eva, na arūpakkhandhamattena. Arūpakkhandheyeva pana sandhāya ‘‘tehi dhammehi ye dhammā vippayuttā’’ti vuttanti nāyaṃ dosoti dasseti. Tadekadesāti ‘‘anārammaṇamissā’’tiādinā vuttadhammasamudāyassa ekadesā. Tadekadesaññasamudāyāti tasseva yathāvuttassa samudāyassa ekadesā hutvā aññesaṃ avayavānaṃ rūpakkhandhādīnaṃ samudāyabhūtā. Vibhāgābhāvatoti bhedābhāvato. Bhedoti cettha accantabhedo adhippeto. Na hi samudāyāvayavānaṃ sāmaññavisesānaṃ viya accantabhedo atthi bhedābhedayuttattā. Tesaṃ accantabhedameva hi sandhāya ‘‘samudāyantogadhānaṃ ekadesānaṃ na vibhāgo atthī’’ti saṅgahepi vuttaṃ. Tenāti avibhāgasabbhāvato sabhāgavisabhāgattābhāvena. Tesanti anārammaṇamissakasabbaviññāṇadhātuādīnaṃ. Te ca akusalābyākatā. Tesanti kusalākusalābyākatadhammānaṃ. Tasmāti yasmā vibhattasabhāvānaṃ na tesaṃ samudāyekadesādibhāvo, tasmā. Yasmā pana kusalādayo eva khandhādayoti khandhādiāmasanena samudāyekadesādibhāvo āpanno evāti vuttanayena vippayogābhāvo hoti, tasmā taṃ pariharanto ‘‘khandhādīni anāmasitvā’’tiādimāha. Tesanti kusalādīnaṃ. Aññamaññavippayuttatā vuttā ‘‘kusalehi dhammehi ye dhammā vippayuttā’’tiādinā. Sabbesūti dutiyādisabbapañhesu.

Chattiṃsāya piṭṭhidukapadesu vīsati dukapadāni imasmiṃ naye labbhanti, avasiṭṭhāni soḷasevāti āha ‘‘soḷasāti vattabba’’nti. Tato eva ‘‘tevīsapadasata’’nti ettha ‘‘tevīsa’’nti idañca ‘‘ekavīsa’’nti vattabbanti yojanā. Sabbatthāti sabbapañhesu. Ekakālekasantānānaṃ bhinnakālabhinnasantānānañca anekesaṃ dhammānaṃ samudāyabhūtā saṅkhārakkhandhadhammāyatanadhammadhātuyoti āha ‘‘kālasantāna…pe… dhātūna’’nti. Ekadesasammissāti cittiddhipādādinā attano ekadeseneva khandhantarādīhi sammissā iddhipādādayo, anārammaṇehi rūpanibbānehi ca asammissā. Samānakālasantānehīti ekakālasantānehi kālasantānabhedarahitehi ekadesantarehi, saṅkhārakkhandhādīnaṃ ekadesantarehi, saṅkhārakkhandhādīnaṃ ekadesavisesabhūtehi satipaṭṭhānasammappadhānasaññākkhandhādīhi vibhattā eva samudayasaccādayo sampayogīvippayogībhāvena, rūpakkhandhādayo vippayogībhāvena gahitāti yojanā. Tehi samudayasaccādīhi. Te saññākkhandhādayo. Kehici sahuppajjanārahehi ekadesantarehi vibhattehi. Na hi saṅkhārakkhandhādipariyāpannattepi samudayasaccādayo maggasaccādīhi sampayogaṃ labhanti. Tesanti vedanākkhandhasaññākkhandhādīnaṃ. Ekuppādā…pe… visabhāgatā cāti ekuppādāditāsaṅkhātā yathārahaṃ sabhāgatā visabhāgatā ca. Tena yathāvuttakāraṇena sampayogassa vippayogassa ca labhanato.

Bhinnakālānaṃ samudāyīnaṃ samudāyā bhinnakālasamudāyā. Vattamānā ca ekasmiṃ santāne ekekadhammā vattanti. Tasmāti yasmā etadeva, tasmā. Tesaṃ vedanākkhandhādīnaṃ vibhajitabbassa ekadesabhūtassa abhāvato. Sukhindriyādīni vedanākkhandhekadesabhūtānipi. Tena vibhāgākaraṇena. Yadi samānakālassa vibhajitabbassa abhāvato cakkhuviññāṇadhātādayo viññāṇakkhandhassa vibhāgaṃ na karonti, atha kasmā ‘‘cakkhuviññāṇadhātu…pe… manoviññāṇadhātu soḷasahi dhātūhi vippayuttā’’ti vuttanti codanaṃ manasi katvā āha ‘‘khandhāyatana…pe… vippayuttāti vutta’’nti. Evamevanti yathā dhātuvibhāgena vibhattassa viññāṇassa, evamevaṃ.

235. Taṃsampayogībhāvanti tehi khandhehi sampayogībhāvaṃ. Yathā hi samānakālasantānehi ekacittuppādagatehi vedanāsaññāviññāṇakkhandhehi samudayasaccassa sampayuttatā, evaṃ bhinnasantānehi bhinnakālehi ca tehi tassa vippayuttatāti āha ‘‘evaṃ taṃvippayogībhāvaṃ…pe… na vutta’’nti. Visabhāgatānibandhassa vibhāgassa abhāvena avibhāgehi tehi tīhi khandhehi. Vibhāge hītiādinā tamevatthaṃ pākaṭataraṃ karoti. Vibhāgarahitehīti samānakālasantānehi ekacittuppādagatattā avibhattehi vedanākkhandhādīhi na yuttaṃ vippayuttanti vattuṃ. Tenāha ‘‘vijjamānehi…pe… bhāvato’’ti. Tattha vijjamānassa samānassa samānajātikassāti adhippāyo. Na hi vijjamānaṃ rūpārūpaṃ aññamaññassa visabhāgaṃ na hoti. Anuppannā dhammā viyāti idaṃ visadisudāharaṇadassanaṃ. Yathā ‘‘anuppannā dhammā’’ti anāgatakālaṃ vuccatīti āmaṭṭhakālabhedaṃ, evaṃ yaṃ āmaṭṭhakālabhedaṃ na hotīti attho. Uddharitabbaṃ desanāya desetabbanti vuttaṃ hoti. Vijjamānasseva vijjamānena sampayogo, sampayogārahasseva ca vippayogoti atthibhāvasannissayā sampayuttavippayuttatāti āha ‘‘paccuppannabhāvaṃ nissāyā’’ti. Tenevāha ‘‘avijjamānassā’’tiādi. Tañcāti uddharaṇaṃ.

Vibhāgarahitehīti visabhāgatābhāvato avibhāgehi. Anāmaṭṭhakālabhedeti anāmaṭṭhakālavisese. Avijjamānassa…pe… sampayogo natthīti etena pārisesato vijjamānassa ca vijjamānena sampayogo dassito. Avijjamānatādīpake bhede gahiteti yathāgahitesu dhammesu tehi vippayogīnaṃ avijjamānabhāvadīpake tesaṃyeva visese ‘‘arūpabhavo ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto’’tiādinā (dhātu. 246) gahite teneva ruppanādinā bhedena tesaṃ aññamaññaṃ visabhāgatāpi gahitā evāti vippayogo hotīti yojanā. Bhede pana aggahite tena tena gahaṇenāti yathāvutte avijjamānatādīpake visese, visabhāge vā aggahite ‘‘vedanā, saññā, saṅkhārakkhandho tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto’’tiādinā tena tena gahaṇena sabhāgatādīpanena visabhāgatāya aggahitattā sabhāgatāva hoti. Tathā ca sati sabhāgatte kā panettha sabhāgatāti āha ‘‘vijjamānatāya…pe… hotī’’ti. Tassāti sabhāgatāya. Tasmāti visabhāgatāya alabbhamānattā, sabhāgatāya ca labbhamānattā.

262. Vitakko viyāti savitakkasavicāresu cittuppādesu vitakko viya. So hi vitakkarahitattā avitakko vicāramatto ca. Tenāha ‘‘koṭṭhāsantaracittuppādesu alīnā’’ti. Tato eva so appadhāno, dutiyajhānadhammā evettha padhānāti āha ‘‘ye padhānā’’ti. Tenevāti savitakkasavicāresu cittuppādesu vitakkassa avitakkavicāramattaggahaṇena idha aggahitattā, vitakkattike dutiyarāsiyeva ca adhippetattā. Anantaranayeti sampayuttenavippayuttapadaniddese. Samudayasaccena samānagatikā sadisappavattikā. Itīti iminā kāraṇena. Te avitakkavicāramattā dhammā na gahitā, samudayasaccaṃ viya na desanāruḷhā. Na savitakkasavicārehi samānagatikāti yojanā. Yadi hi te savitakkasavicārehi samānagatikā siyuṃ, ‘‘avitakkavicāramattehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā na kehici khandhehi, na kehici āyatanehi, ekāya dhātuyā vippayuttā’’ti vattabbā siyuṃ. Yasmā pana te samudayasaccena samānagatikā. Yathā hi ye samudayasaccena sampayuttehi vippayuttā, tesaṃ kehici vippayogaṃ vattuṃ na sakkā, evaṃ tehipi. Tathā hi vakkhati ‘‘samudayasaccādīnī’’tiādi. Dasamo…pe… vuttoti ettha dasamanaye tehi avitakkavicāramattehi vippayuttehi vippayuttānaṃ soḷasahi dhātūhi vippayogo vutto, osānanaye tehi vippayuttānaṃ aṭṭhārasahi dhātūhi saṅgaho ca vuttoti tasmā na te savitakkasavicārehi samānagatikāti dasseti.

Vitakkasahitesūti sahavitakkesu. Tesūti avitakkavicāramattesu saha vitakkena dutiyajjhānadhammesu, ‘‘avitakkavicāramattā’’ti gahitesu vuttesūti attho. Sabbepi teti dutiyajjhānadhammā vitakko cāti sabbepi te dhammā sakkā vattuṃ. Tathā hi sampayogavippayogapadaniddese ‘‘avitakkavicāramattā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā’’ti vuttaṃ. Tattha ekena khandhenāti saṅkhārakkhandhena. So hi samudāyoti ‘‘avitakkavicāramattā dhammā’’ti vuttadhammasamudāyo. Nanu vitakkopettha dhammasaṅgahaṃ gato, so ca vicārato aññenapi sampayuttoti codanaṃ sandhāyāha ‘‘na hi tadekadesassa…pe… hotī’’ti. Yathātiādinā tamevatthaṃ iddhipādanidassanena vibhāveti. Tassattho – yathā iddhipādasamudāyassa ekadesabhūtānaṃ chandiddhipādādīnaṃ tīhi khandhehi sampayogo vutto, taṃsamudāyassa na hoti, evaṃ idhāpi vitakkassa aññehi sampayogo avitakkavicāramattassa samudāyassa na hotīti.

Yadi evaṃ ‘‘iddhipādo dvīhi khandhehi sampayutto’’tiādi na vattabbanti ce? No na vattabbanti dassento ‘‘yathā panā’’tiādimāha. Tattha tesūti iddhipādesu. Samudāyassāti iddhipādasamudāyassa. Tehi vedanākkhandhādīhi sampayuttatā vuttā ‘‘iddhipādo dvīhi khandhehi sampayutto’’tiādinā. Tenāti vicārena. Na hītiādinā yathādhigatadhammānaṃ sampayuttatāya navattabbābhāvaṃ udāharaṇadassanavasena vibhāveti. Keci vicikicchā taṃsahagatā ca mohavajjā mohena sampayuttā, keci asampayuttā. Mohenāti vicikicchāsahagatamohameva sandhāya vadati. Iti iminā kāraṇena na samudāyo tena mohena sampayutto. Añño koci dhammo hetubhāvo nāpi atthi, yena hetunā so dassanenapahātabbahetukoti vutto samudāyo. Evanti iminā nayena ‘‘bhāvanā…pe… yopi sampayuttā’’ti navattabbatāya nidassetabbāti attho. Evanti yathā dassanenapahātabbahetukasamudāyassa sampayuttatā na vattabbā, evaṃ yena dhammena avitakka…pe… siyā, taṃ na natthi. Tasmāti yasmā avitakkavicāramattesu kocipi vicārena asampayutto natthi, tasmā. Teti avitakkavicāramattā dhammā. Ekadhammepi…pe… kato yathā ‘‘appaccayā dhammā asaṅkhatā dhammā’’ti.

Chaṭṭhanayasampayogavippayogapadavaṇṇanā niṭṭhitā.

7. Sattamanayo sampayuttenavippayuttapadavaṇṇanā

306. Tehi samudayasaccādīhi khandhattayakhandhekadesādike sampayutte satipi, sampayuttehi ca vippayutte rūpanibbānādike tadaññadhamme satipi vippayogābhāvato. Saṅkhepena vuttamatthaṃ vitthārena dassetuṃ ‘‘na hī’’tiādi vuttaṃ. Tato lobhasahagatacittuppādato aññadhammānaṃ avasiṭṭhānaṃ kusalākusalābyākatadhammānaṃ khandhādīsu kenaci vippayogo na hi atthi khandhapañcakādīnaṃ saṅgaṇhanato tesaṃ. Te eva cittuppādāti te lobhasahagatacittuppādā eva. Tadaññadhammānanti tadaññadhammānampīti pi-saddalopo daṭṭhabbo. Tathāti iminā na ca te eva dhammā aḍḍhadutiyāyatanadhātuyo, atha kho te ca tato aññe cāti imamatthaṃ upasaṃharati.

Nanu tadaññabhāvato eva tehi itaresaṃ vippayogo siddhoti āha ‘‘na cā’’tiādi. Tadaññasamudāyehīti tato lobhasahagatacittuppādato aññasamudāyehi aññe lobhasahagatā dhammā vippayuttā na honti. Kasmā? Samudāye…pe… vippayogābhāvato. Tassattho – samudāyena lobhasahagatatadaññadhammarāsinā ekadesānaṃ lobhasahagatadhammānaṃ vippayogābhāvato, tathā ye ekadesā hutvā aññesaṃ avayavānaṃ samudāyabhūtā, tesañca samudāyena vippayogābhāvatoti. Anena samudāyena avayavassa samudāyassa avayavena ca tassa na vippayogo, avayavasseva pana avayavenāti dasseti. Esa nayoti yvāyaṃ samudayasacce vutto vidhi, eseva maggasaccasukhindriyādīsu arūpakkhandhekadesattā tesanti dasseti. Niravasesesūti abahikatavitakkesu. Vitakko hi samudāyato abahikato. ‘‘So hi samudāyo’’tiādiko vuttanayo labbhatīti āha ‘‘aggahaṇe kāraṇaṃ na dissatī’’ti.

Aññesupi samudayasaccādīsu vissajjanassa…pe… daṭṭhabbaṃ, yato samudayasaccādi idha na gahitanti adhippāyo. Sampayuttādhikārato ‘‘aññenā’’ti padaṃ sampayuttato aññaṃ vadatīti āha ‘‘asampayuttena asammissanti attho’’ti. Idāni byatirekenapi tamatthaṃ patiṭṭhāpetuṃ ‘‘adukkhamasukhā…pe… gahitānī’’ti vuttaṃ. Etena lakkhaṇenāti ‘‘asampayuttena asammissa’’nti vuttalakkhaṇena. Cittanti ‘‘cittehi dhammehi ye dhammā’’ti pañhaṃ upalakkheti. Sahayuttapadehi sattāti ‘‘cetasikehi dhammehi ye dhammā’’tiādinā cittena sahayutte dhamme dīpentehi padehi āgatā satta pañhā. Tiṇṇaṃ tikapadānamaggahaṇena ūnoti katvā. Ye sandhāya ‘‘tike tayo’’ti vuttaṃ. Taṃ pana vedanāpītittikesu pacchimaṃ, vitakkattike paṭhamanti padattayaṃ veditabbaṃ.

309. Uddhaṭapadena pakāsiyamānā atthā abhedopacārena ‘‘uddhaṭapada’’nti vuttāti āha ‘‘uddhaṭapadena sampayuttehī’’ti. Tena ca yathāvuttena uddhaṭapadena. Manena yuttāti ettha mananamattattā manodhātu ‘‘mano’’ti vuttāti āha ‘‘manodhātuyā ekantasampayuttā’’ti.

Sattamanayasampayuttenavippayuttapadavaṇṇanā niṭṭhitā.

8. Aṭṭhamanayo vippayuttenasampayuttapadavaṇṇanā

317. Rūpakkhandhena vippayuttā nāma cattāro arūpino khandhā, tesaṃ aññehi sampayogo nāma natthi tādisassa aññassa sampayogino abhāvato. Samudāyassa ca ekadesena sampayogo natthīti vuttovāyamattho. Vedanākkhandhādīhi vippayuttaṃ rūpaṃ nibbānañca, tassa kenaci sampayogo natthevāti āha ‘‘rūpakkhandhādīhi…pe… natthī’’ti. Tenāti ‘‘rūpakkhandhena ye dhammā vippayuttā’’tiādivacanena.

Aṭṭhamanayavippayuttenasampayuttapadavaṇṇanā niṭṭhitā.

9. Navamanayo sampayuttenasampayuttapadavaṇṇanā

319. ‘‘Samāsapadaṃ ida’’nti vatvā ayaṃ nāma samāsoti dassento ‘‘yassa khandhādino’’tiādimāha, yassa vedanākkhandhādinoti attho. Yaṃ idha sampayuttaṃ vuttanti imasmiṃ navamanaye yaṃ dhammajātaṃ sampayuttanti vuttaṃ. Rūpakkhandhādīsu araṇantesu abbhantarabāhiramātikādhammesūti niddhāraṇe bhummaṃ. Tañhi dhammajātaṃ attanā sampayuttena vedanākkhandhādinā sayaṃ sampayuttanti niddhāritaṃ. Ayogoti asampayogo. Vakkhati dasamanaye. Tattha hi ‘‘rūpakkhandhena vedanādayo vippayuttā, tehi rūpakkhandho vippayutto’’ti vatvā nibbānaṃ kathanti codanaṃ sandhāyāha ‘‘nibbānaṃ pana sukhumarūpagatikamevā’’ti vuttaṃ. ‘‘Manāyatanaṃ ekenāyatanena ekāya dhātuyā kehici vippayutta’’nti ettha hi yathā sukhumarūpaṃ viya sarūpato anuddhaṭampi nibbānaṃ kehicītipadena gahitameva hotīti edisesu ṭhānesu nibbānaṃ sukhumarūpagatikanti viññāyati, evamidhāpi ‘‘rūpamissakehi vā’’ti etena anupādinnaanupādāniyādīhi nibbānamissakehipi asampayogo vutto hotīti daṭṭhabbo. Avikalacatukkhandhasaṅgāhakehi padehi sahavattino aññassa sampayogino abhāvato atītānāgatehi ca sampayogo natthevāti tassa ayujjamānataṃ dassento ‘‘vattamānānameva…pe… arūpabhavādīhīti attho’’ti āha. Itareti ye sampayogaṃ labhanti, ke pana te rūpena asammissā arūpekadesabhūtā. Tenāha ‘‘vedanākkhandhādayo’’ti.

Navamanayasampayuttenasampayuttapadavaṇṇanā niṭṭhitā.

10. Dasamanayo vippayuttenavippayuttapadavaṇṇanā

353. Ye vippayuttena vippayuttabhāvena pāḷiyaṃ aggahitā, tesu keci vippayuttassa dhammantarassa abhāvato keci khandhādīhi vippayogasseva asambhavatoti imamatthaṃ dassento ‘‘dhammāyatanādidhammā’’tiādimāha. Tattha sabbacittuppādagatadhammabhāvatoti iminā bhinnakālatādivisesavato arūpakkhandhassa vippayuttassa dhammantarassa abhāvamāha, anārammaṇamissakabhāvatoti iminā pana sabbassapi. Kāmabhavo upapattibhavo saññībhavo pañcavokārabhavoti ime cattāro mahābhavā. Vippayogābhāvatoti vippayogāsambhavato. Na hi ye dukkhasaccādīhi vippayuttā, tehi vippayuttānaṃ tesaṃyeva dukkhasaccādīnaṃ khandhādīsu kenaci vippayogo sambhavati.

Dasamanayavippayuttenavippayuttapadavaṇṇanā niṭṭhitā.

11. Ekādasamanayo saṅgahitenasampayuttavippayuttapadavaṇṇanā

409. Teti saṅkhārakkhandhadhammā. Sesehīti avasiṭṭhehi vedanāsaññāviññāṇakkhandhehi. ‘‘Etena saha sambandho’’ti iminā padānaṃ sambandhadassanamukhena ‘‘samudayasaccena ye dhammā sampayuttā’’ti pāḷiyā atthavivaraṇaṃ pākaṭataraṃ katvā kehicītipadassatthaṃ kātuṃ ‘‘kehicīti etassa panā’’tiādimāha. Atthaṃ dassetuṃ āhāti sambandho. Visesetvāti ettha tesaṃ dhammānaṃ taṇhāvajjānaṃ saṅkhārakkhandhadhammāyatanadhammadhātupariyāpannatākittanaṃ visesanaṃ daṭṭhabbaṃ, yato te samudayasaccena khandhādisaṅgahena saṅgahitāti vuttā. Sayaṃ attanā sampayutto na hotīti vuttaṃ ‘‘attavajjehī’’ti. Tena vuttaṃ ‘‘cittaṃ na vattabbaṃ cittena sampayuttantipi, cittena vippayuttantipī’’ti. Sampayogārahehīti visesanaṃ sukhumarūpaṃ nibbānanti dve sandhāya kataṃ, na taṇhādike.

Ekādasamanayasaṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.

12. Dvādasamanayo sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā

417. Navamanaye sampayogavisiṭṭhā sampayuttā uddhaṭā, dvādasamanaye ca sampayogavisiṭṭhā saṅgahitāsaṅgahitāti ubhayatthāpi sampayogavisiṭṭhāva gahitāti āha ‘‘dvādasama…pe… labbhantī’’ti.

Dvādasamanayasampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā.

13. Terasamanayo asaṅgahitenasampayuttavippayuttapadavaṇṇanā

448. Yehīti rūpakkhandhadhammāyatanādīhi. Tīhipi khandhāyatanādisaṅgahehi. Puna yehīti arūpabhavādīhi. Oḷārikāyatanāneva honti āyatanadhātusaṅgahehipi asaṅgahitattā. Teti catuvokārabhavādayo. Vuttāvasesāti rūpakkhandhadhammāyatanādīhi avasiṭṭhā. Satipi asaṅgāhakatte tehi asaṅgahitānaṃ sampayogo na sambhavatīti vedanākkhandhādayo idha terasamanaye vissajjanaṃ na ruhanti nārohanti. Tenāha aṭṭhakathāyaṃ ‘‘vedanākkhandhena hi khandhādivasena rūpārūpadhammā asaṅgahitā honti, tesañca sampayogo nāma natthī’’ti (dhātu. 448) asaṅgāhakā eva na honti avikalapañcakkhandhādisamudāyabhāvato.

Teti ‘‘dukkhasaccādī’’ti ādi-saddena vuttadhammā. Asabba…pe… siyuṃ avitakkāvicārādidhammā viya. Na tesaṃ vippayogo natthi tabbinimuttassa cittuppādassa sambhavato. Vedanākkhandhena asaṅgahitānaṃ anārammaṇamissakattā na ‘‘vippayogassa atthitāyā’’ti vuttaṃ. Tathā cāha ‘‘rūpārūpadhammā asaṅgahitā’’ti. Ubhayābhāvatoti sampayogavippayogābhāvato. Anārammaṇasahitasabbaviññāṇataṃdhātusampayuttatadubhayadhammā acetasikacetasikalokiyapadādīnaṃ vasena veditabbā.

Terasamanayaasaṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.

14. Cuddasamanayo vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā

456. Dhammasabhāvamattattāti sabhāvadhammānaṃ dhammamattattā avatthāvisesamattattā.

Samucchijjati etenāti samucchedo. Saṅgahādivicārapariniṭṭhānabhūto cuddasamanayo. Tenāha ‘‘pariyosāne naye’’ti. Vissajjetabbadhammavivittā pucchā moghapucchā, sā tathābhūtāpi vissajjetabbadhammābhāvassa ñāpikā hotīti āha ‘‘tesaṃ pucchāya moghattā te na labbhantī’’ti. Moghā pucchā etassāti moghapucchako. Aṭṭhamo nayo tattha sabbapucchānaṃ moghattā. Tena ca sahāti tena aṭṭhamanayena saddhiṃ imasmiṃ osānanaye aṭṭhamanaye ca osānanaye ca ete dhammāyatanādayo sabbappakārena na labbhanti. Vippayogassapi abhāvāti tattha kāraṇamāha.

Cuddasamanayavippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā.

Dhātukathāpakaraṇa-anuṭīkā samattā.

Puggalapaññattipakaraṇa-anuṭīkā

1. Mātikāvaṇṇanā

1. ‘‘Dhātukathaṃ desayitvā anantaraṃ tassa āha puggalapaññatti’’nti vutte tattha kāraṇaṃ samudāgamato paṭṭhāya vibhāvento ‘‘dhammasaṅgahe’’tiādimāha. Tattha yadipi dhammasaṅgahe phassādīnaṃ pathavīādīnañca dhammānaṃ nānānayavicitto anupadavibhāgopi kato, na saṅgaho eva, so pana tesaṃ kusalattikādihetudukāditikadukehi saṅgahasandassanatthoti vuttaṃ ‘‘dhammasaṅgahe tikadukādivasena saṅgahitānaṃ dhammāna’’nti. Teneva hi taṃ pakaraṇaṃ ‘‘dhammasaṅgaho’’ti samaññaṃ labhi. Kāmañca dhammasaṅgahepi ‘‘tasmiṃ kho pana samaye cattāro khandhā hontī’’tiādinā (dha. sa. 58) khandhādivibhāgo dassito, so pana na tathā sātisayo, yathā vibhaṅgapakaraṇeti sātisayaṃ taṃ gahetvā āha ‘‘vibhaṅge khandhādivibhāgaṃ dassetvā’’ti, yato taṃ ‘‘vibhaṅgo’’tveva paññāyittha. Dhātukathāyāti ādhāre bhummaṃ, tathā ‘‘dhammasaṅgahe vibhaṅge’’ti etthāpi. Ādhāro hi saṅgahaṇavibhajanappabhedavacanasaṅkhātānaṃ avayavakiriyānaṃ taṃsamudāyabhūtāni pakaraṇāni yathā ‘‘rukkhe sākhā’’ti. Karaṇavacanaṃ vā etaṃ, dhātukathāya karaṇabhūtāyāti attho.

Ettha ca abhiññeyyadhamme desento desanākusalo bhagavā tikadukavasena tāva nesaṃ saṅgahaṃ dassento dhammasaṅgaṇiṃ desetvā saṅgahapubbakattā vibhāgassa tadanantaraṃ khandhādivasena vibhāgaṃ dassento vibhaṅgaṃ desesi. Puna yathāvuttavibhāgasaṅgahayutte dhamme saṅgahāsaṅgahādinayappabhedato dassento dhātukathaṃ desesi tassā abbhantarabāhiramātikāsarīrakattā. Na hi sakkā khandhādike kusalādike ca vinā saṅgahāsaṅgahādinayaṃ netunti. Tenāha ‘‘tathāsaṅgahitavibhattāna’’nti. Evaṃ saṅgahato vibhāgato pabhedato ca dhammānaṃ desanā yassā paññattiyā vasena hoti, yo cāyaṃ yathāvuttadhammupādāno puggalavohāro, tassa ca samayavimuttādivasena vibhāgo, taṃ sabbaṃ vibhāvetuṃ puggalapaññatti desitāti idametesaṃ catunnaṃ pakaraṇānaṃ desanānukkamakāraṇaṃ daṭṭhabbaṃ.

Tesanti dhammānaṃ. Sabhāvatoti ‘‘phasso vedanā’’tiādisabhāvato. Upādāyāti ‘‘puggalo satto poso’’tiādinā khandhe upādāya. Paññāpanaṃ yāya tajjāupādādibhedāya paññattiyā hoti, taṃ paññattiṃ. Pabhedatoti khandhādisamayavimuttādivibhāgato. Yāya paññattiyā sabhāvato upādāya ca paññāpananti saṅkhepato vuttamatthaṃ vivaranto ‘‘tattha ye dhamme’’tiādimāha. Tattha asabhāvapaññattiyāpi mūlabhūtaṃ upādānaṃ sabhāvadhammo eva, kevalaṃ pana tesaṃ pavattiākārabhedasannissayato visesoti dassento ‘‘ye dhamme…pe… hotī’’ti āha. Tattha pubbāpariyabhāvena pavattamāneti iminā pabandhasannissayataṃ dassento santānapaññattiṃ vadati, asabhāvasamūhavasenāti iminā sesapaññattiṃ. Tisso hi paññattiyo santānapaññatti samūhapaññatti avatthāvisesapaññattīti. Tattha pabandho santāno. Samudāyo samūho. Uppādādiko daharabhāvādiko ca avatthāviseso. Tesu asabhāvaggahaṇena vinā pabandhasamūhānaṃ asabhāvatte siddhe asabhāvasamūhavasenāti asabhāvaggahaṇaṃ pabandhasamūhavinimuttapaññattisandassanatthanti tena avatthāvisesapaññattiyā pariggaho vuttoti veditabbo.

Tesanti pubbe yaṃ-saddena parāmaṭṭhānaṃ indriyabaddhadhammānaṃ. Tenevāha ‘‘aññesañca bāhirarūpanibbānāna’’nti. Sasabhāvasamūhasasabhāvappabhedavasenāti rūpakkhandhādisasabhāvasamūhavasena cakkhāyatanādisasabhāvavisesavasena ca. ‘‘Sasabhāvasamūhasabhāvabhedavasenā’’ti ca pāṭho. Tattha samūhasabhāvoti sabhāvasantānaṃ avatthāvisesavidhuraṃ samūhavasena lakkhaṇamevāha. Tathā hi khandhapaññattiyāpi sabhāvapaññattitā vuttā. Tāyāti āyatanapaññattiādippabhedāya sabhāvapaññattiyā. Vibhattā sabhāvapaññattīti ‘‘phasso phusanā’’tiādinā (dha. sa. 2) vibhattā phassādisabhāvapaññatti. Sabbāpīti pi-saddena sabhāvadhammesu sāmaññavasena pavattaṃ kusalādipaññattiṃ saṅgaṇhāti. Rūpādidhammānaṃ samūho santānena pavattamāno avatthāvisesasahito ekattaggahaṇanibandhano sattoti voharīyatīti so sabhāvadhammo nāma pana na hotīti āha ‘‘puggalapaññatti pana asabhāvapaññattī’’ti. Tāyāti puggalapaññattiyā. Yasmā pana dhammānaṃ pabandho samūho ca dhammasannissitoti vattabbataṃ arahati, tasmā ‘‘pariññeyyādisabhāvadhamme upādāya pavattito’’ti vuttaṃ.

Vijjamānapaññatti pana ‘‘sabhāvapaññattī’’ti vuttā, avijjamānapaññatti ‘‘asabhāvapaññattī’’ti vuttā. Sabbā paññattiyoti upādāyapaññattikiccapaññattiādayo sabbā paññattiyo. Yadi sabbā paññattiyo idha dassitā honti, kathaṃ ‘‘puggalapaññattī’’ti nāmaṃ jātanti āha ‘‘khandhādipaññattīsū’’tiādi. Aññatthāti dhammasaṅgahādīsu. Ye dhammeti ye khandhādidhamme. Paññattiyā vatthubhāvenāti paññāpanassa adhiṭṭhānabhāvena. Adhiṭṭhānañhi paññāpetabbadhammā paññāpanassa. Evañca katvā khandhādīhi saddhiṃ puggalo gahito. Ye dhammeti vā ye paññattidhamme. Paññāpetukāmoti nikkhipitukāmo vatthubhedato asaṅkarato ṭhapetukāmo. Paññattiparicchedanti ca vatthubhedabhinnaṃ paññattibhūtaṃ paricchedaṃ. Evamettha attho daṭṭhabbo.

Sāmaññappabhedapaññāpanāti sāmaññabhūtānaṃ visesabhūtānañca atthānaṃ paññāpanā. Tesanti attha-saddāpekkhāya pulliṅganiddeso. Tatthāti paññāpanāya atthadassanabhūtesu dassanādīsu. Idamevaṃnāmakanti idaṃ ruppanādiatthajātaṃ itthannāmakaṃ rūpakkhandhavedanākkhandhādisamaññaṃ. Taṃtaṃkoṭṭhāsikakaraṇanti rūpavedanāditaṃtaṃatthavibhāgapariyāpannatāpādanaṃ. Tathā saññuppādānamevāti āha ‘‘bodhanameva nikkhipanā’’ti. Bodhanañhi bodhaneyyasantāne bodhetabbassa atthassa ṭhapananti katvā ‘‘nikkhipanā’’ti vuttaṃ. ‘‘Paññāpanā’’tiādinā bhāvasādhanena vatvā sādhanantarāmasanena atthantaraparikappāsaṅkā siyāti taṃ nivāretuṃ ‘‘yo panāyaṃ…pe… veditabbo’’ti āha. Tesaṃ tesaṃ dhammānanti taṃtaṃpaññāpetabbadhammānaṃ. Dassanabhūtāya nāmapaññattiyā diṭṭhatāya, ṭhapanabhūtāya ṭhapitatāya. Taṃnimittatanti tassa dassanassa ṭhapanassa ca nimittakāraṇataṃ. Nimittañhi kattubhāvena voharīyati yathā ‘‘bhikkhā vāsetī’’ti, ‘‘ariyabhāvakarāni saccāni ariyasaccānī’’ti ca.

Pāḷiyaṃ anāgatatanti vijjamānatādivisesavacanena saha pāṭhānāruḷhataṃ. Vijjamānassa satoti vijjamānassa samānassāti imamatthaṃ dassento ‘‘vijjamānabhūtassāti attho’’ti āha. Tathāti saccikaṭṭhaparamatthavasena avijjamānassa anupalabbhamānassa. Taṃ pana anupalabbhamānataṃ tathā-saddena byatirekavasena dīpitaṃ pākaṭataraṃ kātuṃ ‘‘yathā kusalādīnī’’tiādimāha. Tattha vinivattasabhāvānīti vibhattasabhāvāni. Upaladdhīti gahaṇaṃ. Tenākārenāti tena rūpavedanādiākārena avijjamānassa. Aññenākārenāti tato rūpavedanādito aññena tabbinimuttena paññāpetabbapaññāpanākārena vijjamānassa. Paññattiduke vuttameva ‘‘ayañca vādo sevatthikathāya paṭisiddho’’tiādinā. Lokaniruttimattasiddhassāti ettha mattaggahaṇaṃ tassa paññattivatthussa na kevalaṃ vijjamānasabhāvatānivattanatthameva, atha kho viparītaggāhanivattanatthampīti dassento ‘‘anabhinivesena cittenā’’ti āha. Catusaccapañcakkhandhādivinimuttaṃ saccantarakhandhantarādikaṃ pañcamasaccādikaṃ. Sace taṃ koci atthīti paṭijāneyya, ayāthāvagahitassa taṃ vācāvatthumattamevassāti dassento āha ‘‘sābhinivesena…pe… vutta’’nti. Uddese niddese ca sattavantaṃ padhānabhāvena āgamanaṃ sandhāyāha ‘‘sarūpato tissannaṃ āgatata’’nti. Guṇabhāvena pana uddhaṃsotapaññāvimuttapāsāṇalekhādiggahaṇesu itarāpi tisso paññattiyo imasmiṃ pakaraṇe āgatā eva.

Yathāvuttassa…pe… avirodhenāti ‘‘vijjamānapaññatti avijjamānapaññattī’’ti evaṃ vuttappakārassa avilomanena. Ācariyavādāti cettha attanomatiyo veditabbā, aññattha pana aṭṭhakathā ca. Yathā ca avirodho hoti, taṃ dassento ‘‘tasmā’’tiādimāha. Tattha avijjamānattā paññāpetabbamattatthena paññattīti etena ‘‘avijjamānā paññatti avijjamānapaññattī’’ti imaṃ samāsavikappamāha. Avijjamānapaññattīti ettha hi dve samāsā avijjamānassa, avijjamānā vā paññattīti avijjamānapaññatti. Tesu purimena nāmapaññatti vuttā, dutiyena upādāpaññattiādibhedā itarāpi. Sasabhāvaṃ vedanādikaṃ. Tajjaparamatthanāmalābhatoti tajjassa tadanurūpassa paramatthassa anvatthassa nāmassa labhanato, anubhavanādisabhāvānaṃ dhammānaṃ paramatthikassa vedanādināmassa labhanattāti attho. Etena visesanivattiattho matta-saddo, tena cāyaṃ viseso nivattitoti dasseti. Parato labhitabbanti paraṃ upādāya laddhabbaṃ yathā rūpādike upādāya sattoti nissabhāvasamūhasantānādi paññattivatthu. Ekattenāti anaññattena. Anupalabbhasabhāvatā ñāṇena aggahetabbasabhāvatā, yato te navattabbāti vuccanti.

Sasūkasālirāsiādiākārena saṃkucitaggo vāsavavāsudevādīnaṃ viya moliviseso kirīṭaṃ, so pana makuṭavisesopi hotiyevāti āha ‘‘kirīṭaṃ makuṭa’’nti. Sabbasamorodhoti sabbāsaṃ vijjamānapaññattiādīnaṃ channaṃ paññattīnaṃ antokaraṇaṃ. Saṅkhātabbappadhānattāti idaṃ lakkhaṇavacanaṃ. Na hi sabbāpi upanidhāpaññattisaṅkhāvasena pavattā, nāpi sabbā saṅkhātabbappadhānā. Dutiyaṃ tatiyantiādikaṃ pana upanidhāpaññattiyā, dve tīṇītiādikaṃ upanikkhittapaññattiyā ekadesaṃ upalakkhaṇavasena dassento tassa ca saṅkhyeyyappadhānatāyāha ‘‘saṅkhātabbappadhānattā’’ti. Pūraṇattho hi saddo tadatthadīpanamukhena pūretabbamatthaṃ dīpeti. So ca saṅkhāvisayo padhānovāti dutiyādīnaṃ paññattīnaṃ saṅkhātabbappadhānatā vuttā. Yāva hi dasasaṅkhā saṅkhyeyyappadhānāti. Tathā dve tīṇītiādīnampi paññattīnaṃ. Saṅkhātabbo pana attho koci vijjamāno, koci avijjamāno, koci saha visuñca tadubhayaṃ missoti chapi paññattiyo bhajatīti.

Itarāti upādāsamodhānatajjāsantatipaññattiyo vuttāvasesā upanidhāpaññattiupanikkhittapaññattiyo ca. Sattarathādibhedā upādāpaññatti, dīgharassādibhedā upanidhāpaññatti ca avijjamānapaññatti. Hatthagatādivisiṭṭhā upanidhāpaññatti, samodhānapaññatti ca avijjamānenaavijjamānapaññatti. Tatheva ‘‘suvaṇṇavaṇṇo brahmassaro’’tiādikā vijjamānagabbhā vijjamānenaavijjamānapaññattiṃ bhajantīti āha ‘‘yathāyogaṃ taṃ taṃ paññatti’’nti. Tena vuttaṃ ‘‘dutiyaṃ tatiyaṃ…pe… bhajantī’’ti. Yañhītiādi yathāvuttaupanidhāupanikkhittapaññattīnaṃ avijjamānenaavijjamānapaññattibhāvasamatthanaṃ. Tattha tañca saṅkhānanti yaṃ ‘‘paṭhamaṃ eka’’ntiādikaṃ saṅkhānaṃ, tañca saṅkhāmukhena gahetabbarūpaṃ. Ca-saddena saṅkhyeyyaṃ saṅgaṇhāti. Tampi hi paññāpetabbaṃ paññattīti. Tassā pana paramatthato abhāvo vuttoyeva. Kiñci natthīti paramatthato kiñci natthi. Tathāti iminā avijjamānenaavijjamānabhāvanti etaṃ ākaḍḍhati. Tenāha ‘‘na hi…pe… vijjamāno’’ti.

Okāseti avīciparanimmitavasavattīparicchinne padese. So hi kāmādhiṭṭhānato ‘‘kāmo’’ti vuccati. Kammanibbattakkhandhesūti iminā uttarapadalopena kāmabhavaṃ ‘‘kāmo’’ti vadati. Bhaṇanaṃ saddo cetanā vā, taṃsamaṅgitāya tabbisiṭṭhe puggale bhāṇakoti paññattīti āha ‘‘vijjamānenaavijjamānapaññattipakkhaṃ bhajatī’’ti. Yebhuyyena rūpāyatanaggahaṇamukhena rūpasaṅkhātena saṇṭhānaṃ gayhatīti tassa tena abhedopacāraṃ katvā vuttaṃ ‘‘rūpāyatanasaṅkhātena saṇṭhānenā’’ti. Yaṃ abhedopacāraṃ bhindituṃ ajānantā nikāyantariyā rūpāyatanaṃ saṇṭhānasabhāvaṃ paṭijānanti. ‘‘Kiso puggalo, thūlo puggalo, kiso daṇḍo, thūlo daṇḍo’’tiādinā puggalādīnaṃ paññāpanā tathātathāsanniviṭṭhe rūpasaṅkhāte kisādisaṇṭhānapaññatti, na rūpāyatanamatteti āha ‘‘saṇṭhānanti vā rūpāyatane aggahite’’ti. Paccattadhammanāmavasenāti ‘‘pathavī phasso’’tiādinā dhammānaṃ taṃtaṃnāmavasena. Kiccapaññattiādivibhāgena pavatto ayampi ācariyavādo ‘‘kiccapaññatti ekaccā bhūmipaññatti paccattapaññatti asaṅkhatapaññatti ca vijjamānapaññatti, liṅgapaññatti ekaccā paccattapaññatti ca avijjamānapaññatti, ekaccā kiccapaññatti vijjamānenaavijjamānapaññatti, ekaccā bhūmisaṇṭhānapaññatti vijjamānena vā avijjamānena vā avijjamānapaññattī’’ti dassitattā ‘‘dhammakathā itthiliṅga’’ntiādīnaṃ vijjamānenavijjamānapaññattibhāvo, avijjamānenaavijjamānapaññattibhāvo ca dassitanayoti āha ‘‘sabbasaṅgāhakoti daṭṭhabbo’’ti. Upādāpaññattiādibhāvo cettha kiccapaññattiādīnaṃ kiccapaññattiādibhāvo ca tāsaṃ yathārahaṃ vibhāvetabbo.

2. Saṅkhepappabhedavasenāti ‘‘yāvatā pañcakkhandhā’’ti sabbepi khandhe khandhabhāvasāmaññena saṃkhipanavasena, ‘‘yāvatā rūpakkhandho’’tiādinā khandhānaṃ tato sāmaññato pakārehi bhindanavasena ca. Ayaṃ atthoti ayaṃ paññattisaṅkhāto attho. Sāmaññato vā hi dhammānaṃ paññāpanaṃ hoti visesato vā. Viseso cettha attano sāmaññāpekkhāya veditabbo, visesāpekkhāya pana sopi sāmaññaṃ sampajjatīti ‘‘kittāvatā khandhānaṃ khandhapaññattī’’ti pucchāya saṅkhepato vissajjanavasena ‘‘yāvatā pañcakkhandhā’’ti vuttanti tatthāpi ‘‘khandhānaṃ khandhapaññattī’’ti ānetvā yojetabbanti āha ‘‘yāvatā…pe… paññattī’’ti. ‘‘Yāvatā pañcakkhandhā, ettāvatā khandhānaṃ khandhapaññatti. Yāvatā rūpakkhandho…pe… viññāṇakkhandho, ettāvatā khandhānaṃ khandhapaññattī’’ti evamettha pāḷiyojanā kātabbā. Evañhi saṅkhepato pabhedato ca khandhapaññatti vissajjitā hoti. Tathā hi imasseva atthassa aṭṭhakathāyaṃ vuttabhāvaṃ dassento ‘‘yattakena…pe… ādikenā’’ti āha. Tatthāti tasmiṃ vissajjanassa atthavacane, tasmiṃ vā vissajjanapāṭhe tadatthavacane ca. Pabhedanidassanamattanti pabhedassa udāharaṇamattaṃ. Avuttopi sabbo bhūtupādiko, sukhādiko ca pabhedo. Taṃ pana bhūmimukhena dassetuṃ ‘‘rūpakkhandho kāmāvacaro’’tiādi vuttanti daṭṭhabbaṃ.

Evaṃ aṭṭhakathāyaṃ āgatanayena pāḷiyā atthayojanaṃ dassetvā idāni taṃ pakārantarena dassetuṃ ‘‘ayaṃ vā’’tiādi vuttaṃ. Tattha ayaṃ vāti vuccamānaṃ sandhāyāha. Etthāti etasmiṃ khandhapaññattivissajjane. Idanti idaṃ padaṃ. Yattako…pe… khandhapaññattiyā pabhedoti iminā saṅkhepato vitthārato ca khandhānaṃ pabhedaṃ pati paññattivibhāgoti dassitaṃ hoti. Tenāha ‘‘vatthubhedena…pe… dassetī’’ti. Pakaraṇantareti vibhaṅgapakaraṇe. Tattha hi sātisayaṃ khandhānaṃ vibhāgapaññatti vuttā. Tenāha aṭṭhakathāyaṃ ‘‘sammāsambuddhena hi…pe… kathitā’’ti. Ettha ca paṭhamanaye samukhena, dutiye vatthumukhena paññattiyā vibhāgā dassitāti ayametesaṃ viseso.

Esa nayoti iminā khandhapaññattiyā vuttamatthaṃ āyatanapaññattiyādīsu atidisati. Tattha ‘‘yāvatā pañcakkhandhā’’ti, ‘‘khandhānaṃ khandhapaññattī’’ti idaṃ paññattiniddesapāḷiyā ādipariyosānaggahaṇamukhena dassanaṃ. ‘‘Yāvatā dvādasāyatanānī’’ti, ‘‘āyatanānaṃ āyatanapaññattī’’ti imassa attho ‘‘yattakena paññāpanena saṅkhepato dvādasāyatanānī’’ti etena dassito, ‘‘yāvatā cakkhāyatana’’ntiādikassa pana ‘‘pabhedato cakkhāyatana’’ntiādikenāti. Tattha ‘‘cakkhāyatanaṃ…pe… dhammāyatana’’nti pabhedanidassanamattametaṃ. Etena avuttopi sabbo saṅgahito hotīti ‘‘tatrāpi dasāyatanā kāmāvacarā’’tiādi vuttaṃ. Ayaṃ vā ettha pāḷiyā atthayojanā – ‘‘yāvatā’’ti idaṃ sabbehi padehi yojetvā ‘‘yattakāni dvādasāyatanāni…pe… yattako dvādasannaṃ āyatanānaṃ, tappabhedānañca cakkhāyatanādīnaṃ pabhedo, tattako āyatanānaṃ āyatanapaññattiyā pabhedo’’ti pakaraṇantare vuttena vatthupabhedena āyatanapaññattiyā pabhedaṃ dassetītiādinā itarapaññattīsupi nayo yojetabbo.

7. ‘‘Cha paññattiyo…pe… puggalapaññattī’’ti imaṃ apekkhitvā ‘‘kittāvatā…pe… ettāvatā indriyānaṃ indriyapaññattī’’ti ayaṃ pāḷipadeso niddesopi samāno pakaraṇantare vatthubhedena vuttaṃ khandhādipaññattippabhedaṃ upādāya uddesoyeva hotīti āha ‘‘uddesamattenevāti attho’’ti.

Mātikāvaṇṇanā niṭṭhitā.

2. Niddesavaṇṇanā

1. Ekakaniddesavaṇṇanā

1. Paccanīkadhammānaṃ jhāpanaṭṭhena jhānaṃ, tato suṭṭhu vimuccanaṭṭhena vimokkhoti nippariyāyena jhānaṅgāneva vimokkhoti aṭṭhakathāadhippāyo. Ṭīkākārena pana ‘‘abhibhāyatanaṃ viya sasampayuttaṃ jhānaṃ vimokkho’’ti maññamānena ‘‘adhippāyenāhā’’ti vuttaṃ. Jhānadhammā hi sampayuttadhammehi saddhiṃyeva paṭipakkhato vimuccanti, na vinā, tathā abhirativasena ārammaṇe nirāsaṅkappavattipīti adhippāyo. Yathā vā jhānaṅgānaṃ jhānapaccayena paccayabhāvato saviseso jhānapariyāyo, evaṃ vimokkhakiccayogato tesaṃ saviseso vimokkhapariyāyo, tadupacārena sampayuttānaṃ veditabbo. Paṭhamaṃ samaṅgibhāvatthanti paṭilābhaṃ sandhāyāha. ‘‘Phusitvā viharatīti paṭilabhitvā iriyatī’’ti hi vuttaṃ. Aṭṭhakathāyaṃ ‘‘yena hi saddhiṃ…pe… paṭiladdhā nāma hontī’’ti tehi sādhetabbasahajātādipaccayalābhoyevettha paṭilābho daṭṭhabbo. Yathā phasso yattha uppanno, taṃ ārammaṇaṃ phusatīti vuccati, evaṃ sampayuttadhammepi taṃsabhāvattāti āha ‘‘samphassena phusanattha’’nti. Tassa ‘‘vivaratī’’ti iminā sambandho. Itarehīti upacārampītiādinā upacārapurimappanāparappanānaṃ paṭilābhakāraṇanti vacanehi. Itare kāraṇattheti ‘‘upacārena…pe… phusatiyevā’’ti vutte kāraṇatthadīpake atthe. Phusati phalaṃ adhigacchati etāyāti kāraṇabhāvassa phusanāpariyāyo veditabbo.

Paṭhamatthamevāti samaṅgibhāvatthameva. Tāni aṅgānīti iminā jhānakoṭṭhāsabhāvena vuttadhammāyeva gahitā, na phassapañcamakaindriyaṭṭhakādibhāvenāti vuttaṃ ‘‘sesā…pe… saṅgahitānī’’ti. Evaṃ satīti sukhasaṅkhātajhānaṅgato vedanāsomanassindriyānaṃ sesitabbabhāve sati. Evañhi nesaṃ phassakatā itarassa phassitabbatāva siyā. Tenāha ‘‘sukhassa phusitabbattā’’ti. Vedayitādhipateyyaṭṭhehīti ārammaṇānubhavanasaṅkhātena vedayitasabhāvena, tasseva sātavisesasaṅkhātena sampayuttehi anuvattanīyabhāvena ca. Upanijjhāyanabhāvopi yathāvuttavedayitādhipateyyaṭṭhavisiṭṭho oḷārikassa ārammaṇassa nijjhāyanabhāvo. Abhinnasabhāvopi hi dhammo purimavisiṭṭhapaccayavisesasambhavena visesena bhinnākāro hutvā visiṭṭhaphalabhāvaṃ āpajjati. Yathekaṃyeva kammaṃ cakkhādinibbattihetubhūtaṃ kammaṃ. Tena vuttaṃ ‘‘vedayitā…pe… vuttattā’’ti. Aṅgānīti nāyaṃ tapparabhāvena bahuvacananiddeso anantabhāvato, kevalañca aṅgānaṃ bahuttā bahuvacanaṃ, tena kiṃ siddhaṃ? Paccekampi yojanā siddhā hoti. Tena vuttaṃ ‘‘paccekampi yojanā kātabbā’’ti. Yadi ‘‘sukhaṃ ṭhapetvā’’ti yojanāyaṃ sesā tayo khandhā honti, sesā tayo, cattāro ca khandhā hontīti vattabbaṃ siyāti? Na, catūsu tiṇṇaṃ antogadhattā. Tenāha ‘‘sabbayojanā…pe… vutta’’nti.

2. Asamayavimokkhenāti heṭṭhāmaggavimokkhena. So hi lokiyavimokkho viya adhigamavaḷañjanatthaṃ pakappetabbasamayavisesābhāvato evaṃ vutto. Aggamaggavimokkho pana ekaccāsavavimuttivacanato idha nādhippeto. Tenāha ‘‘ekacce āsavā parikkhīṇā hontī’’ti. Ekaccehi āsavehi vimuttoti diṭṭhāsavādīhi samucchedavimuttiyā vimutto. Asamaya…pe… lābhenāti yathāvuttaasamayavimokkhassa upanissayabhūtassa adhigamena. Tato eva sātisayena, ekaccehi kāmāsavehi vimutto vikkhambhanavasenāti attho. So eva ekaccasamayavimokkhalābhī yathāvutto samayavimutto asamayavimokkhavisesassa vasena samayavimokkhapaññattiyā adhippetattā. Soti asamayavimokkhūpanissayasamayavimokkhalābhī. Tena sātisayena samayavimokkhena. Tathāvimuttova hotīti ettha iti-saddo hetuattho. Yasmā tathāvimutto hoti, tasmā samayavimuttapaññattiṃ laddhuṃ arahatīti pariññātatthaṃ hetunā patiṭṭhāpeti. Byatirekamukhenapi tamatthaṃ pākaṭataraṃ kātuṃ ‘‘puthujjano panā’’tiādi vuttaṃ. Tattha samudācārabhāvatoti samudācārassa sambhavato. Soti jhānalābhī puthujjano.

Yadi punarāvattakadhammatāya puthujjano samayavimuttoti na vutto, tadabhāvato kasmā arahā tathā na vuttoti āha ‘‘arahato panā’’tiādi. Tadakāraṇabhāvanti tesaṃ vimokkhānaṃ, tassa vā samayavimuttibhāvassa akāraṇabhāvaṃ. Sabboti sukkhavipassakopi samathayānikopi aṭṭhavimokkhalābhīpi. Bahiabbhantarabhāvā apekkhāsiddhā, vattu adhippāyavasena gahetabbarūpā cāti āha ‘‘bāhirānanti lokuttarato bahibhūtāna’’nti.

3. Rūpato aññaṃ na rūpanti tattha rūpapaṭibhāgaṃ kasiṇarūpādi rūpa-saddena gahitanti tadaññaṃ paṭhamatatiyāruppavisayamattaṃ arūpakkhandhanibbānavinimuttaṃ arūpa-saddena gahitaṃ daṭṭhabbaṃ. Paṭipakkhabhūtehi kilesacorehi amūsitabbaṃ jhānameva cittamañjūsaṃ. Samādhinti vā samādhisīsena jhānameva vuttanti veditabbaṃ.

4. Attano anurūpena pamādenāti ettha anāgāmino adhikusalesu dhammesu asakkaccaasātaccakiriyādinā. Khīṇāsavassa pana tādisena pamādapatirūpakena, tādisāya vā asakkaccakiriyāya. Sā cassa ussukkābhāvato veditabbā. Paṭippassaddhasabbussukkā hi te uttamapurisā. Samayena samayanti samaye samaye. Bhummatthe hi etaṃ karaṇavacanaṃ upayogavacanañca. Anipphattitoti samāpajjituṃ asakkuṇeyyato. Assāti ‘‘tesañhī’’tiādinā vuttassa imassa aṭṭhakathāvacanassa. Tenāti yathābhatena suttena.

5. Yenādhippāyena ‘‘dhammehī’’ti vattabbanti vuttaṃ, taṃ vivaranto ‘‘idhā’’tiādimāha. Tattha idhāti ‘‘parihānadhammo aparihānadhammo’’ti etasmiṃ padadvaye. Tatthāti ‘‘kuppadhammo akuppadhammo’’ti padadvaye. Sati vacananānatte attheva vacanatthanānattanti āha ‘‘vacanatthanānattamattena vā’’ti. Vacanatthaggahaṇamukhena gahetabbassa pana vibhāvanatthassa natthettha nānattaṃ, yato tesaṃ pariyāyantaratāsiddhi.

7-8. Samāpatticetanāti yāya cetanāya samāpattiṃ nibbatteti samāpajjati ca. Tenāha ‘‘tadāyūhanā’’ti. Ārakkhapaccupaṭṭhānā satīti katvā āha ‘‘anurakkhaṇā…pe… satī’’ti. Tenāha ‘‘ekārakkho satārakkhena cetasā viharatī’’ti. Tathā hi sā ‘‘kusalākusalānaṃ dhammānaṃ gatiyo samannesatī’’ti vuttā.

11. Aggamaggaṭṭhopi itaramaggaṭṭhā viya anupacchinnabhayattā bhayūparatavohāraṃ labhatīti āha ‘‘arahattamaggaṭṭho ca…pe… bhayūparato’’ti.

12. Kecīti tihetukapaṭisandhike mandabuddhike sandhāyāha. Tena vuttaṃ ‘‘duppaññāti iminā gayhantī’’ti. Dubbalā paññā yesaṃ te duppaññāti.

14. Aniyatadhammasamannāgatasseva paccayavisesena niyatadhammapaṭilābhoti āha ‘‘yattha…pe… hontī’’ti. Tadabhāvāti niyatāniyatavomissāya pavattiyā abhāvā.

16. Pariyādiyitabbānīti pariyādakena maggena khepetabbāni. Taṇhādīnaṃ palibudhanādikiriyāya matthakappattiyā sīsabhāvo veditabbo, nibbānassa pana visaṅkhārabhāvato saṅkhārasīsatā. Tenāha ‘‘saṅkhāravivekabhūto nirodho’’ti. Keci pana ‘‘saṅkhārasīsaṃ nirodhasamāpattī’’ti vadanti, taṃ tesaṃ matimattaṃ paññattimattassa sīsabhāvānupapattito taduddhañca saṅkhārappavattisabbhāvato. Saha viyāti ekajjhaṃ viya. Etena sama-saddassa atthamāha. Sahattho hesa sama-saddo. Saṃsiddhidassanenāti saṃsiddhiyā niṭṭhānassa uparamassa dassanena.

Idhāti imissā puggalapaññattipāḷiyā, imissā vā tadaṭṭhakathāya. Kilesapavattasīsānanti kilesasīsapavattasīsānaṃ. Tesu hi gahitesu itarampi pariyādiyitabbaṃ kilesabhāvena pariyādiyitabbatāsāmaññena ca gahitameva hotīti kilesavaṭṭapariyādānena maggassa itaravaṭṭānampi pariyādiyanaṃ. Vaṭṭupacchedakena maggeneva hi jīvitindriyampi anavasesato nirujjhatīti. Kasmā panettha pavattasīsaṃ visuṃ gahitanti codanaṃ sandhāyāha ‘‘pavattasīsampī’’tiādi. Odhiso ca anodhiso ca kilesapariyādāne sati sijjhamānā paccavekkhaṇavārā tena nipphādetabbāti vuttā. Tenevāha ‘‘kilesapariyādānasseva vārā’’ti. Idāni tamatthaṃ āgamena sādhento ‘‘vimuttasmi’’ntiādimāha. Cuticittena hotīti idaṃ yathāvuttassa kilesapariyādānasamāpanabhūtassa paccavekkhaṇavārassa cuticittena paricchinnattā vuttaṃ, tasmā cuticittena paricchedakena paricchinnaṃ hotīti attho.

17. Tiṭṭheyyāti na upagaccheyya. Ṭhānañhi gatinivatti. Tena vuttaṃ ‘‘nappavatteyyā’’ti.

18. Payirupāsanāya bahūpakārattā payirupāsitabbattā.

20. Aggavijjā yassa anadhigatavijjādvayassa hoti, so ce pacchā vijjādvayaṃ adhigacchati, tassa paṭhamaṃ adhigatavijjādvayassa viya atevijjatābhāvā yadipi nippariyāyatā tevijjatā, paṭhamaṃ adhigatavijjādvayassa pana sā savisesāti dassento ‘‘yāya katakiccatā’’tiādimāha. Tattha aggavijjāti āsavakkhayañāṇaṃ, aggamaggañāṇameva vā veditabbaṃ. Sā ca tevijjatāti yojanā.

22. Tatthevāti saccābhisambodhe eva.

24. Tanti nirodhasamāpattilābhino ubhatobhāgavimuttatāvacanaṃ. Vuttalakkhaṇūpapattikoti dvīhi bhāgehi dve vāre vimuttoti evaṃ vuttalakkhaṇena upapattito yuttito samannāgato. Eseva nayoti yathā catunnaṃ arūpasamāpattīnaṃ ekekato nirodhato ca vuṭṭhāya arahattaṃ pattānaṃ vasena pañca ubhatobhāgavimuttā vuttā, tathā sekkhabhāvaṃ pattānaṃ vasena pañca kāyasakkhino hontīti katvā vuttaṃ.

Dassanakāraṇāti iminā ‘‘disvā’’ti ettha tvā-saddo hetuatthoti dasseti yathā ‘‘sīhaṃ disvā bhayaṃ hotī’’tiādīsu. Dassane sati parikkhayo, nāsatīti āha ‘‘dassanāyattaparikkhayattā’’ti. Purimakiriyāti āsavānaṃ khayakiriyāya purimakiriyā. Samānakālattepi hi kāraṇakiriyā phalakiriyāya purimasiddhā viya voharīyati. Tato nāmakāyato muccanato. Yato hi yena muccitabbaṃ, taṃ nissito hotīti vuttaṃ ‘‘nāmanissitako’’ti. Tassāti kāyadvayavimuttiyā ubhatobhāgavimuttabhāvassa. Arūpaloke hi ṭhitārahantavasenāyamattho vutto. Tenāha ‘‘sutte hī’’tiādi.

Dvīhi bhāgehīti vikkhambhanasamucchedabhāgehi. Dve vāreti kilesānaṃ vikkhambhanasamucchindanavasena dvikkhattuṃ. Kilesehi vimuttoti idaṃ paṭhamatatiyavādānaṃ vasena vuttaṃ, itaraṃ dutiyavādassa. Arūpajjhānaṃ yadipi rūpasaññādīhi vimuttaṃ taṃsamatikkamādinā pattabbattā, pavattinivārakehi pana kāmacchandādīhiyevassa vimutti sātisayāti dassento ‘‘nīvaraṇasaṅkhātanāmakāyato vimutta’’nti āha. Yañcāpi arūpajjhānaṃ rūpaloke vivekaṭṭhatāvasenapi rūpakāyato vimuttaṃ, taṃ pana rūpapaṭibandhachandarāgavikkhambhaneneva hotīti vikkhambhanameva padhānanti vuttaṃ ‘‘rūpataṇhāvikkhambhanena rūpakāyato ca vimuttattā’’ti. Ekadesena ubhatobhāgavimuttaṃ nāma hoti samucchedavimuttiyā abhāvā.

25. ‘‘Sattisayo’’ti viya samudāye pavatto vohāro avayavepi dissatīti dassento āha ‘‘aṭṭhavimokkhekadesena…pe… vuccatī’’ti.

26. Phuṭṭhānanti phassitānaṃ, adhigatānanti attho. Antoti antasadiso phassanāya parakālo. Tadanantaro hi tappariyosāno viya hotīti. Kālavisayo cāyaṃ anta-saddo, na pana kālattho. Tenāha ‘‘adhippāyo’’ti. Nāmakāyekadesatoti nīvaraṇasaṅkhātanāmakāyekadesato. Ālocito pakāsito viya hoti vibandhavikkhambhanena ālocane pakāsane samatthassa ñāṇacakkhuno adhiṭṭhānasamuppādanato. Na tu vimuttoti vimuttoti na vuccateva.

28. Imaṃ pana nayanti ‘‘apica tesa’’ntiādinā āgatavidhiṃ. Yena visesenāti yena kāraṇavisesena. Soti diṭṭhippattasaddhāvimuttānaṃ yathāvutto paññāya viseso. Paṭikkhepo kato kāraṇassa avibhāvitattā. Ubhatobhāgavimutto viya, paññāvimutto viya vā sabbathā avimuttassa sāvasesavimuttiyampi diṭṭhippattassa viya paññāya sātisayāya abhāvato saddhāmattena vimuttabhāvo daṭṭhabbo. Saddhāya adhimuttoti idaṃ āgamanavasena saddhāya adhikabhāvaṃ sandhāya vuttaṃ, maggādhigamato panassa paccakkhameva ñāṇadassanaṃ.

31. ‘‘Sototi ariyamaggassa nāma’’nti nippariyāyena taṃsamaṅgī sotāpannoti adhippāyena codako ‘‘api-saddo kasmā vutto’’ti codanaṃ uṭṭhāpetvā ‘‘nanū’’tiādinā attano adhippāyaṃ vivarati. Itaro ‘‘nāpanna’’ntiādinā pariharati. Samannāgato eva nāma lokuttaradhammānaṃ akuppasabhāvattā. Itarehīti dutiyamaggaṭṭhādīhi. So evāti paṭhamaphalaṭṭho eva. Idhāti imasmiṃ sattakkhattuparamaniddese. Sotaṃ vā ariyamaggaṃ ādito panno adhigatoti sotāpannoti vuccamāne dutiyamaggaṭṭhādīnaṃ nattheva sotāpannabhāvāpatti. Sutte pana sotaṃ ariyamaggaṃ ādito mariyādaṃ amuñcitvāva panno paṭipajjatīti katvā maggasamaṅgī ‘‘sotāpanno’’ti vutto. Pariyāyena itaropi tassa aparihānadhammattā sotāpannoti veditabbaṃ. Pahīnāvasiṭṭhakilesapaccavekkhaṇāya samudayasaccaṃ viya dukkhasaccampi paccavekkhitaṃ hoti saccadvayapariyāpannattā kilesānanti āha ‘‘catusaccapaccavekkhaṇādīna’’nti. Ādi-saddena phalapaccavekkhaṇauparimaggaphaladhamme ca saṅgaṇhāti.

32. Mahākulamevāti uḷārakulameva vuccati ‘‘kulīno kulaputto’’tiādīsu viya.

33. Sajjhānako aparihīnajjhāno kālakato brahmalokūpago hutvā vaṭṭajjhāsayo ce, uparūpari nibbattitvā nibbāyatīti āha ‘‘anāgāmisabhāgo’’ti. Yato so jhānānāgāmīti vuccati. Tenāha ‘‘anāvattidhammo’’ti.

36. Parayoge tvā-saddo tadanto hutvā ‘‘parasaddayoge’’ti vutto, appatvāti vuttaṃ hotīti ‘‘appattaṃ hutvā’’ti iminā vuccati.

37. Tenāti ‘‘upahaccā’’ti padena. Nanu ca vemajjhātikkamo ‘‘atikkamitvā vemajjha’’nti iminā pakāsito hotīti adhippāyo.

40. Taṇhāvaṭṭasotā taṇhāvaṭṭabandhā. Tassāti sotassa. Sambandhe cetaṃ sāmivacanaṃ. Uddhaṃsotassa uparibhavūpagatā ekaṃsikāti āha ‘‘yattha vā tattha vā gantvā’’ti. Tassāti uddhaṃsotassa. Tatthāti avihesu. Lahusālahusagatikāti lahukālahukāyugatikā, lahukālahukañāṇagatikā vā. Uppajjitvāva nibbāyanakādīhīti ādi-saddena ‘‘ākāsaṃ laṅghitvā nibbāyatī’’tiādinā vuttā tisso upamā saṅgaṇhāti. Antarāupahaccaparinibbāyīhi adhimattatā, uddhaṃsotato anadhimattatā ca asaṅkhārasasaṅkhāraparinibbāyīnaṃ na veditabbāti yojanā. Te evāti antarāupahaccaparinibbāyiuddhaṃsotā eva. Yadi evaṃ asaṅkhārasasaṅkhāraparinibbāyīnaṃ upamāvacanena tato mahantatarehi kasmā vuttanti codanaṃ sandhāyāha ‘‘tato mahanta…pe… dassanattha’’nti.

Tenāti ‘‘no cassa, no ca me siyā’’ti vacanena. Tenāti vā yathāvuttena tassa atthavacanena. Imassa dukkhassāti imassa sampati vattamānassa viññāṇādidukkhassa. Udayadassanaṃ ñāṇaṃ. Catūhipīti ‘‘no cassā’’ti catūhi padehi. Yaṃ atthīti yaṃ paramatthato vijjati. Tenāha ‘‘bhūtanti sasabhāva’’nti, bhūtanti khandhapañcakanti attho. Yathāha ‘‘bhūtamidanti, bhikkhave, samanupassathā’’ti. Vivaṭṭamānaso viviccamānahadayo taṇhādisotato nivattajjhāsayo. Upekkhako hotīti cattabhariyo viya puriso bhayaṃ nandiñca pahāya udāsino hoti.

Avisiṭṭheti hīne. Visiṭṭheti uttame. ‘‘Bhave’’ti vatvā ‘‘sambhave’’ti vuccamānaṃ avuttavācakaṃ hotīti dassento ‘‘paccuppanno’’tiādimāha. Bhūtameva vuccatīti yaṃ bhūtanti vuccati, tadeva bhavoti ca vuccati, bhavati ahosīti vā. Sambhavati etasmāti sambhavo. Tadāhāro tassa bhavassa paccayo. Anukkamena maggapaññāyāti vipassanānukkamena laddhāya ariyamaggapaññāya. Tenāti sekkhena.

Ekakaniddesavaṇṇanā niṭṭhitā.

2. Dukaniddesavaṇṇanā

63. Kassacīti kassacipi. Kathañcīti kenaci pakārena, vikkhambhanamattenāpīti vuttaṃ hoti. Ajjhattaggahaṇassāti attānaṃ adhikicca uddissa pavattaggāhassa.

83. Purimaggahitanti ‘‘karissati me’’tiādinā cittena paṭhamaṃ gahitaṃ. Taṃ katanti taṃ tādisaṃ upakāraṃ. Puññaphalaṃ upajīvanto kataññupakkhe tiṭṭhatīti vuttaṃ ‘‘puññaphalaṃ anupajīvanto’’ti.

90. Guṇapāripūriyā paripuṇṇo yāvadattho idha tittoti āha ‘‘niṭṭhitakiccatāya nirussukko’’ti.

Dukaniddesavaṇṇanā niṭṭhitā.

3. Tikaniddesavaṇṇanā

91. Sesasaṃvarabhedenāti kāyikavācasikavītikkamato sesena saṃvaravināsena. So pana dvāravasena vuccamāno manodvāriko hotīti āha ‘‘manosaṃvarabhedenā’’ti. Idāni taṃ pakārabhedena dassento ‘‘satisaṃvarādibhedena vā’’ti āha, muṭṭhasaccādippavattiyāti attho. Yaṃ kiñci sabhāvabhūtaṃ caritampi ‘‘sīla’’nti vuccatīti akusalassapi sīlapariyāyo vutto.

94. Samānavisayānanti paṭhamaphalādiko samāno evarūpo visayo etesanti samānavisayā, tesaṃ.

107. Tadattho tappayojano lokuttarasādhakoti attho. Tassa paramatthasāsanassa. Mūlekadesattāti mūlabhāvena ekadesattā.

118. Unnaḷo uggatatucchamāno.

123. Sīlassa anuggaṇhanaṃ aparisuddhiyaṃ sodhanaṃ apāripūriyaṃ pūraṇañcāti āha ‘‘sodhetabbe ca vaḍḍhetabbe cā’’ti. Adhisīlaṃ nissāyāti adhisīlaṃ nissayaṃ katvā uppannapaññāya.

124. Gūthasadisattameva dasseti, na gūthakūpasadisattanti adhippāyo. Gūthavaseneva hi kūpassapi jigucchanīyatāti. Ayañca attho gūtharāsiyeva gūthakūpoti imasmiṃ pakkhe navattabbo siyā.

130. Sarabhaṅgasatthārādayo rūpabhavādikāmādipariññaṃ katvā paññapento lokiyaṃ pariññaṃ sammadeva paññapentīti āha ‘‘yebhuyyena na sakkontī’’ti. Asamatthabhāvaṃ vā sandhāya no ca paññāpetuṃ sakkontīti vuttanti yojanā.

Tikaniddesavaṇṇanā niṭṭhitā.

4. Catukkaniddesavaṇṇanā

133. Parenāti aññena, āṇattenāti attho. Āṇattiyā attanā cāti āṇāpakassa āṇattiyā, attanā ca āṇattena kataṃ tañca tassa āṇāpakassa yaṃ vacīpayogena katanti yojanā. Āṇattiyā pāpassāti āṇāpanavasena pasutapāpassa.

148. Desanāya karaṇabhūtāya. Dhammānanti desanāya yathābodhetabbānaṃ sīlādidhammānaṃ.

152. Anantaranti ñāṇassa upaṭṭhitanti anantaraṃ vuttaṃ. Kiṃ pana tanti āha ‘‘vacana’’nti. Lujjatīti idaṃ yena kāraṇena loka-saddo tadatthe pavatto, taṃ dassetīti āha ‘‘kāraṇayutta’’nti.

156. Sahitāsahitassāti kusalasaddayogena sāmivacanaṃ bhummattheti dassento āha ‘‘sahitāsahiteti attho’’ti. Sahitabhāsanena desakasampatti, sahitāsahitakosallena sāvakasampatti veditabbā. Parisasampattipi ñāṇasampannassa dhammakathikassa paṭibhānasampadāya kāraṇaṃ hotīti āha ‘‘sāvakasampattiyā bodhetuṃ samatthatāyā’’ti.

157. Kusaladhammehīti samathavipassanādhammehi. Catuttho vutto, yo neva saṅghaṃ nimanteti, na dānaṃ deti.

166. Yamidaṃ ‘‘kālenā’’ti vuttanti ‘‘yo tattha avaṇṇo, tampi bhaṇati kālena. Yopi tattha vaṇṇo, tampi bhaṇati kālenā’’ti yaṃ idaṃ pāḷiyaṃ vuttaṃ, tatra tasmiṃ vacane vākye yo puggalo ‘‘kālena bhaṇatī’’ti vutto, so kīdisoti vicāraṇāya tassa dassanatthaṃ ‘‘kālaññū hotī’’tiādi pāḷiyaṃ vuttanti dassento saṅgahe āhāti yojanā.

168. Pubbuppannapaccayavipattīti tasmiṃ attabhāve paṭhamuppannapaccayavipatti. Tesaṃ vipatti pavattappaccayavipattīti yojanā.

173. Tesanti pahīnāvasiṭṭhakilesānaṃ. Vimuttidassanameva hoti vimuttiatthattā taṃdassanassa.

174. Tantāvutānaṃ vatthānanti niddhāraṇe sāmivacanaṃ.

178. Nāmakāyoti nāmasamūho. Idameva ca dvayanti sīlasaṃvarapūraṇaṃ, sājīvāvītikkamanañcāti idameva dvayaṃ. Tatoti sājīvāvītikkamanato. Kathāya haliddarāgādisadisatāti yojanā. Tenāha ‘‘na puggalassā’’ti.

179. Iti-saddenāti ‘‘dārumāsako’’ti ettha vuttaiti-saddena. Evaṃpakāreti imināpi salākādike saṅgaṇhāti.

181. Avisaṭasukhanti avikkhepasukhaṃ.

187. Khandhadhammesūti saṅkhatadhammesu. Tadalābhenāti maggaphalālābhena. Atthenāti sīlādiatthena.

Catukkaniddesavaṇṇanā niṭṭhitā.

5. Pañcakaniddesavaṇṇanā

191. Yathā tesu paṭipajjitabbanti tesu pañcasu puggalesu yathārahaṃ upameyyopamādassanamukhena hitūpadesapaṭipattiyā yathā aññehi paṭipajjitabbanti attho. Kiriyāvācī ārambha-saddo adhippeto, na ‘‘ārambhakattussa kasāvapucchā’’tiādīsu viya dhammavācīti āha ‘‘ārambhakiriyāvācako saddo’’ti. ‘‘Nirujjhantī’’ti vuttattā ‘‘maggakiccavasenā’’ti vuttaṃ.

192. Gahaṇaṃ ‘‘evameta’’nti sampaṭicchanaṃ.

199. Na evaṃ sambandho asamānajātikattā.

Pañcakaniddesavaṇṇanā niṭṭhitā.

6. Chakkaniddesavaṇṇanā

202. Idaṃ saccābhisambodhādikaṃ saṅgahitaṃ hoti phalassa hetunā avinābhāvato. Tenāha ‘‘sāma’’ntiādi. Anācariyakena attanā uppāditenāti idaṃ sabbaññutaññāṇe vijjamānaguṇakathanaṃ, na tabbidhuradhammantaranivattanaṃ tathārūpassa aññassa abhāvato. Tenassa sācariyakatā, parato ca uppatti paṭikkhittāti imamatthamāha ‘‘tatthā’’tiādinā. Tattha sācariyakattaṃ parūpadesahetukatā, parato uppatti upadesena vināpi sannissāya nibbattīti ayametesaṃ viseso.

Chakkaniddesavaṇṇanā niṭṭhitā.

7. Sattakaniddesavaṇṇanā

203. Kusalesu dhammesūti ādhāre bhummaṃ, na visayeti dassento ‘‘kusalesu dhammesu antogadhā’’ti āha. Idāni visayalakkhaṇaṃ etaṃ bhummanti dassento ‘‘bodhipakkhiyadhammesu vā’’tiādimāha. ‘‘Tadupakāratāyā’’ti idaṃ kusalesu dhammesu sādhetabbesūti imamatthaṃ sandhāya vuttaṃ. Ummujjanapaññāyāti ummujjāpanapaññāya, ummujjanākārena vā pavattapaññāya. Tenevāti ummujjanamattattā eva. Yathā hi ñāṇuppādo saṃkilesapakkhato ummujjanaṃ, evaṃ saddhuppādopīti āha ‘‘saddhāsaṅkhātameva ummujjana’’nti. Cittavāroti cittappabandhavāro. Paccekaṃ ṭhānavipassanāpataraṇapatigādhappattiniṭṭhattā tesaṃ puggalānaṃ ‘‘aneke puggalā’’ti vuttaṃ. Kasmā? Tenattabhāvena arahattassa aggahaṇato. Tatiyapuggalādibhāvanti ummujjitvā ṭhitapuggalādibhāvaṃ.

Sattakaniddesavaṇṇanā niṭṭhitā.

10. Dasakaniddesavaṇṇanā

209. Sotāpannādayoti vuttavisesayuttā sotāpannasakadāgāmijhānānāgāmino. Asā…pe… panāti ettha pana-saddo visesatthadīpano. Tena ‘‘ajjhattasaṃyojanānaṃ samucchinnattā’’ti idaṃ visesaṃ dīpetīti veditabbaṃ.

Dasakaniddesavaṇṇanā niṭṭhitā.

Puggalapaññattipakaraṇa-anuṭīkā samattā.

Kathāvatthupakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Samudāye ekadesā antogadhāti samudāyo tesaṃ adhiṭṭhānabhāvena vutto yathā ‘‘rukkhe sākhā’’ti dasseti ‘‘kathāsamudāyassā’’tiādinā. Tattha kathānanti tisso kathā vādo jappo vitaṇḍāti. Tesu yena pamāṇatakkehi pakkhapaṭipakkhānaṃ patiṭṭhāpanapaṭikkhepā honti, so vādo. Ekādhikaraṇā hi aññamaññaviruddhā dhammā pakkhapaṭipakkhā yathā ‘‘hoti tathāgato paraṃ maraṇā, na hoti tathāgato paraṃ maraṇā’’ti (dī. ni. 1.65). Nānādhikaraṇā pana aññamaññaviruddhāpi pakkhapaṭipakkhā nāma na honti yathā ‘‘aniccaṃ rūpaṃ, niccaṃ nibbāna’’nti. Yena chalajātiniggahaṭṭhānehi pakkhapaṭipakkhānaṃ patiṭṭhāpanaṃ paṭikkhepārambho, so jappo. Ārambhamattamevettha, na atthasiddhīti dassanatthaṃ ārambhaggahaṇaṃ. Yāya pana chalajātiniggahaṭṭhānehi paṭipakkhapaṭikkhepāya vāyamanti, sā vitaṇḍā. Tattha atthavikappupapattiyā vacanavighāto chalaṃ yathā ‘‘navakambaloyaṃ puriso, rājā no sakkhī’’ti evamādi. Dūsanabhāsā jātayo, uttarapatirūpakāti attho. Niggahaṭṭhānāni parato āvi bhavissanti. Evaṃ vādajappavitaṇḍappabhedāsu tīsu kathāsu idha vādakathā ‘‘kathā’’ti adhippetā. Sā ca kho aviparītadhammatāya patiṭṭhāpanavasena, na viggāhikakathābhāvenāti veditabbaṃ. Mātikāṭhapanenevāti uddesadesanāya eva. Ṭhapitassāti desitassa. Desanā hi desetabbamatthaṃ vineyyasantānesu ṭhapanato nikkhipanato ṭhapanaṃ, nikkhepoti ca vuccati.

Ganthārambhavaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

Parinibbānameva …pe… vuttaṃ. Abhinnasabhāvampi hi atthaṃ tadaññadhammato visesāvabodhanatthaṃ aññaṃ viya katvā voharanti yathā ‘‘attano sabhāvaṃ dhārentīti dhammā’’ti (dha. sa. aṭṭha. 1). ti asaṅkhatā dhātu. Karaṇabhāvena vuttā yathāvuttassa upasamassa sādhakatamabhāvaṃ sandhāya. Dhammavādī…pe… dubbalatā vuttā tathārūpāya paññāya bhāve tādisānaṃ pakkhabhāvābhāvato. Laddhiyāti ‘‘atthi puggalo saccikaṭṭhaparamatthena, parihāyati arahā arahattā’’tiādiladdhiyā. Suttantehīti devatāsaṃyuttādīhi. Liṅgākappabhedaṃ parato sayameva vakkhati.

Bhinditvā mūlasaṅgahanti mūlasaṅgītiṃ vināsetvā, bhedaṃ vā katvā yathā sā ṭhitā, tato aññathā katvā. Saṅgahitato vā aññatrāti mūlasaṅgītiyā saṅgahitato aññatra. Tenāha ‘‘asaṅgahitaṃ sutta’’nti. Nītatthaṃ yathārutavasena viññeyyatthattā. Neyyatthaṃ vipariṇāmadukkhatādivasena niddhāretabbatthattā. Tīhi ṭhānehīti ‘‘sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21) evaṃ vuttehi tīhi kāraṇehi. Aññaṃ sandhāya bhaṇitanti ekaṃ pabbajjāsaṅkhātaṃ brahmacariyavāsaṃ sandhāya bhaṇitaṃ. Aññaṃ atthaṃ ṭhapayiṃsūti sabbassapi brahmacariyavāsassa vasena ‘‘natthi devesu brahmacariyavāso’’tiādikaṃ (kathā. 269) aññaṃ atthaṃ ṭhapayiṃsu. Suttañca aññaṃ sandhāya bhaṇitaṃ tato aññaṃ sandhāya bhaṇitaṃ katvā ṭhapayiṃsu, tassa atthañca aññaṃ ṭhapayiṃsūti evamettha yojanā veditabbā. Suññatādīti ādi-saddena aniccatādiṃ saṅgaṇhāti.

Gambhīraṃ ekadesaṃ mahāpadesaparivārādiṃ. Ekacce sakalaṃ abhidhammaṃ vissajjiṃsu chaḍḍayiṃsu seyyathāpi suttantikā. Te hi taṃ na jinavacananti vadanti. Kathāvatthussa savivādattetiādi heṭṭhā nidānaṭṭhakathāya āgatanayaṃ sandhāya vuttaṃ. Keci pana puggalapaññattiyāpi savivādattaṃ maññanti. ‘‘Tatiyasaṅgītito pubbe pavattamānānaṃ vasenā’’ti idaṃ kasmā vuttaṃ, nanu tatiyasaṅgītito pubbepi taṃ mātikārūpena pavattateva? Niddesaṃ vā sandhāya tathā vuttanti veditabbaṃ. Aññānīti aññākārāni abhidhammapakaraṇādīni akariṃsu, pavattantānipi tāni aññathā katvā paṭhiṃsūti attho. Mañjusirīti idaṃ kasmā vuttaṃ. Na hi taṃ nāmaṃ piṭakattayaṃ anuvattantehi bhikkhūhi gayhati? Itarehi gayhamānampi vā sāsanikapariññehi na sāsanāvacaraṃ gayhatīti katvā vuttaṃ. Nikāyanāmanti mahāsaṅghikādinikāyanāmaṃ, duttaguttādivagganāmañca.

Saṅkantikānaṃ bhedo suttavādīti saṅkantikānaṃ anantare eko nikāyabhedo suttavādī nāma bhijjittha. Sahāti ekajjhaṃ katvā, gaṇiyamānāti attho.

Uppanne vāde sandhāyāti tatiyasaṅgītikāle uppanne vāde sandhāya. Uppajjanaketi tato paṭṭhāya yāva saddhammantaradhānā etthantare uppajjanake. Suttasahassāharaṇañcettha paravādabhañjanatthañca sakavādapatiṭṭhāpanatthañca. Suttekadesopi hi ‘‘sutta’’nti vuccati samudāyavohārassa avayavesupi dissanato yathā ‘‘paṭo daḍḍho, samuddo diṭṭho’’ti ca. Te panettha suttapadesā ‘‘atthi puggalo attahitāya paṭipanno’’tiādinā āgatā veditabbā.

Nidānakathāvaṇṇanā niṭṭhitā.

Mahāvaggo

1. Puggalakathā

1. Suddhasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

1. Sambarādīhi pakappitavijjā, tathābhisaṅkhatāni osadhāni ca ‘‘māyā’’ti vuccanti, idha pana māyāya āhitavisesā abhūtaññeyyākārā adhippetāti dassento ‘‘māyāya amaṇiādayo maṇiādiākārena dissamānā māyāti vuttā’’ti āha. Saccaññeva saccikaṃ, so eva attho aviparītassa ñāṇassa visayabhāvaṭṭhenāti saccikaṭṭho. Tenāha ‘‘bhūtaṭṭho’’ti. Aviparītabhāvato eva paramo padhāno atthoti paramattho, ñāṇassa paccakkhabhūto dhammānaṃ aniddisitabbasabhāvo. Tena vuttaṃ ‘‘uttamattho’’ti.

Atthīti vacanasāmaññenāti ‘‘atthi puggalo attahitāya paṭipanno’’tiādīsu (a. ni. 4.96; kathā. 22) ‘‘atthī’’ti pavattavacanasāmaññena. Atthavikappupapattiyā vacanavighāto chalanti vadanti. Patiṭṭhaṃ pacchindantoti hetuṃ dūsento, ahetuṃ karontoti attho. Hetu hi paṭiññāya patiṭṭhāpanato patiṭṭhā, taṃ pana hetuṃ atthamattato dassento ‘‘yadi saccikaṭṭhenā’’tiādimāha. Payogato pana dūsanena saddhiṃ parato āvi bhavissati. Okāsaṃ adadamānoti yathānurūpaṃ yuttiṃ vattuṃ avasaraṃ adento. Atha vā patiṭṭhaṃ pacchindanto, paṭiññaṃ eva parivattentoti attho. Upalabbhati puggaloti hi sakavādiṃ uddissa paravādino paṭiññāva na yuttā appasiddhattā visesitabbassa. Tenevāha ‘‘anupalabbhaneyyato na tava vādo tiṭṭhatīti nivattento’’ti. Rūpañca upalabbhati…pe… dassetīti etena paravādinā adhippetahetuno viparītatthasādhakattaṃ dasseti.

Upalabbhamānaṃ nāma hotīti ākārato taṃākāravantānaṃ anaññattāti adhippāyo. Aññathāti ākāra, ākāravantānaṃ bhede. Etissāti ‘‘tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenā’’ti evaṃ vuttāya dutiyapucchāya. Esa visesoti yo yathāvutto dvinnaṃ pucchānaṃ visayassa sabhāvākārabhedo, esa dvinnaṃ pucchānaṃ viseso. Sabhāvadhammānaṃ sāmaññalakkhaṇena abhinnānampi salakkhaṇato bhedoyevāti aññadhammassa aññenākārena na kadācipi upalabbho bhaveyya. Yadi siyā, aññattameva na siyāti ruppanādisapaccayādiākārena anupalabbhamānopi puggalo attano bhūtasabhāvaṭṭhena upalabbhatevāti vadantaṃ paravādinaṃ pati ‘‘yo saccikaṭṭho’’tiādi codanā anokāsāti dassento āha ‘‘yathā pana…pe… niggaho ca na kātabbo’’ti. Tattha niggahoti ‘‘ājānāhi niggaha’’nti evaṃ vuttaniggaho, parājayāropanena paravādino niggaṇhananti attho.

Svāyaṃ pana yasmā tassa vādāparādhahetuko, tasmā taṃ dassetuṃ aṭṭhakathāyaṃ dosāparādhapariyāyehi vibhāvito. Avajānanañhettha niggahaṭṭhānaṃ. Tathā hi paṭiññāhāni, paṭiññāntaraṃ, paṭiññāvirodho, paṭiññāsaññāso, hetvantaraṃ, atthantaraṃ, niratthakaṃ, aviññātatthaṃ, asambandhatthaṃ, appattakālaṃ, ūnaṃ, adhikaṃ, punaruttaṃ, ananubhāsanaṃ, aviññātaṃ, appaṭibhā, vikkhepo, matānuññā, anuyuñjitabbassa upekkhanaṃ, ananuyuñjitabbassa anuyogo, apasiddhantaraṃ, hetvābhāsā cāti dvāvīsati niggahaṭṭhānāni ñāyavādino vadanti.

Tattha visadisūdāharaṇadhammānujānanaṃ paṭhamudāharaṇe paṭiññāhāni. Paṭiññātatthapaṭisedhe tadaññatthaniddeso paṭiññāntaraṃ. Paṭiññāviruddhahetukittanaṃ paṭiññāvirodho. Paṭiññātatthāpanayanaṃ paṭiññāsaññāso. Avisesavutte hetumhi paṭisiddhe visesahetukathanaṃ hetvantaraṃ. Adhikatatthānupayogiatthakathanaṃ atthantaraṃ. Mātikāpāṭho viya atthahīnaṃ niratthakaṃ. Tikkhattuṃ vuttampi sakkhipaṭivādīhi aviditaṃ aviññātatthaṃ. Pubbāparavasena sambandharahitaṃ asambandhatthaṃ. Avayavavipallāsavacanaṃ appattakālaṃ. Avayavavikalaṃ ūnaṃ. Adhikahetūdāharaṇaṃ adhikaṃ. Ṭhapetvā anuvādaṃ saddatthānaṃ punappunaṃ vacanaṃ atthāpannavacanañca punaruttaṃ. Parisāya viditassa tīhi vuttassa apaccudāhāro ananubhāsanaṃ. Yaṃ vādinā vuttaṃ parisāya viññātaṃ paṭivādinā duviññātaṃ, taṃ aviññātaṃ. Taṃvādinā vattabbe vutte paravādino paṭivacanassa anupaṭṭhānaṃ appaṭibhā. Kiccantarappasaṅgena kathāvicchindanaṃ vikkhepo. Attano dosānujānanena parapakkhassa dosappasañjanaṃ paramatānujānanaṃ matānuññā. Niggahappattassa niggaṇhanaṃ anuyuñjitabbassa upekkhanaṃ. Sampattaniggahassa aniggahaṭṭhāne ca niggaṇhanaṃ anuyuñjitabbassa anuyogo. Ekaṃ siddhantamanujānitvā aniyamato tadaññasiddhantakathāppasañjanaṃ apasiddhantaraṃ. Asiddhā anekantikā viruddhā ca hetvābhāsā, hetupatirūpakāti attho. Tesañca kathanaṃ niggahaṭṭhānanti.

Imesu dvāvīsatiyā niggahaṭṭhānesu idaṃ paṭiññāya apanayanato sayameva paccakkhānato paṭiññāsaññāso nāma niggahaṭṭhānaṃ. Tenevāha ‘‘avajānaneneva niggahaṃ dassetī’’ti. Asiddhattāti etena paccakkhato anumānato ca puggalassa anupalabbhamāha. Na hi so paccakkhato upalabbhati. Yadi upalabbheyya, vivādo eva na siyā, anumānampi tādisaṃ natthi, yena puggalaṃ anumineyyuṃ. Tathā hi taṃ sāsaniko puggalavādī vadeyya ‘‘puggalo upalabbhati, atthi puggalo’’ti bhagavatā vuttattā rūpavedanādi viya. Yañhi bhagavatā ‘‘atthī’’ti yadi vuttaṃ, taṃ paramatthato atthi yathā taṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Yaṃ pana paramatthato natthi, na taṃ bhagavatā ‘‘atthī’’ti vuttaṃ yathā taṃ pakativādiādīnaṃ pakatiādīti, taṃ micchā. Ettha hi yadi vohārato puggalassa atthibhāvo adhippeto, siddhaṃ sādhanaṃ, atha paramatthato, asiddho hetu tathā avuttattā. Viruddho ca tassa aniccasaṅkhatapaṭiccasamuppannādibhāvāsādhanato rūpavedanādīsu tathā diṭṭhattātiādinā tassa ahetukabhāvasseva pākaṭabhāvato.

Yaṃ pana bāhirakā puthu aññatitthiyā vadanti. Attheva ca paramatthato attā ñāṇābhidhānassa pavattiyā nimittabhāvato rūpādi viya. Atha vā attātirittapadatthantaro rūpakkhandho khandhasabhāvattā yathā taṃ itarakkhandhā. Yañhettha padatthantaraṃ, so puggaloti adhippāyo.

Ettha ca purimassa hetuno paññattiyā anekantikatā asiddhatā ca. Na hi asato sakavādinaṃ pati paramatthato ñāṇābhidhānappavattiyā nimittabhāvo sijjhati. Vohārato ce, tadasiddhasādhanatā rūpādisabhāvavinimuttarūpopi puggalo na hotīti evamādiviruddhatthatā. Pacchimassa pana hetuno sādhetabbatthasāmaññapariggahe siddhasādhanatā, rūpakkhandhato padatthantarato paramatthantarabhūtavedanādisambhavassa icchitattā ca. Tabbisesapariggahe ca sakavādinaṃ pati udāharaṇābhāvo paraparikappitajīvapadatthavirahato. Itarakkhandhānaṃ vedanādivinimuttaubhayasiddhajīvapadatthasahitopi rūpakkhandho na hoti itarakkhandhā viyāti viruddhatthatā ca.

Yaṃ pana kāṇādā ‘‘sukhādīnaṃ nissayabhāvato’’ti anumānaṃ vadanti, te idaṃ vattabbā – kiṃ sukhādīnaṃ attani paṭibaddhaṃ yato sukhādinissayatāya attā anumīyati. Yadi uppādo, evaṃ sante sabbepi sukhādayo ekato eva bhaveyyuṃ kāraṇassa sannihitabhāvato aññanirapekkhato ca. Atha aññampi kiñci indriyādikāraṇantaramapekkhitabbaṃ, tadeva hotu kāraṇaṃ, kimaññena adiṭṭhasāmatthiyena parikappitena payojanaṃ. Atha pana tesaṃ attādhīnā vuttīti vadeyyuṃ, evampi na sijjhati udāharaṇābhāvato. Na hi rūpādivinimutto tādiso koci sabhāvadhammo sukhādisannissayabhūto atthi, yato attano attatthasiddhiyā udāharaṇaṃ apadiseyyuṃ. Iminā nayena asamāsapadābhidheyyattātiādīnampi ayuttattā nivāretabbā. Tathā ‘‘aññassa saccikaṭṭhassa asiddhattā’’ti iminā ca pakatiaṇuādīnampi bāhiraparikappitānaṃ asiddhatā vuttāvāti veditabbā. Kathaṃ pana tesaṃ asiddhīti? Pamāṇena anupalabbhanato. Na hi paccakkhato pakati siddhā kapilassapi isino tassa apaccakkhabhāvassa kāpilehi anuññāyamānattā.

Yaṃ pana ‘‘atthi padhānaṃ bhedānaṃ anvayadassanato sakalakalāpamattaṃ viyā’’ti te anumānaṃ vadanti. Iminā hi bhedānaṃ satvādīnaṃ vijjamānapadhānatā paṭiññātā. Ettha ca vuccate – sakalādīnaṃ padhānaṃ tabbibhāgehi kiṃ aññattaṃ, udāhu anaññanti, kiñcettha yadi aññattaṃ, sabbo loko padhānamayoti samayavirodho siyā, saṇṭhānabhedena aññattha paṭijānanato na dosoti ce? Taṃ na, valayakaṭakādisaṇṭhānabhedepi kanakābhedadassanato. Na hi saṇṭhānaṃ vatthubhedanimittaṃ tassa anupādānattā. Yaṃ yassa bhedanimittaṃ, na taṃ tassa anupādānaṃ yathā suvaṇṇamattikādighaṭādīnaṃ suvaṇṇaghaṭo mattikāghaṭo koseyyapaṭo kappāsapaṭoti ca sādhetabbadhammarahitañca udāharaṇaṃ. Na hi padhānekakāraṇapubbakattaṃ sakalādīnaṃ pakativādino siddhaṃ, nāpi kāpilānaṃ kathañci aññattānujānanato. Anaññatte pana udāharaṇābhāvo. Na hi tadeva sādhetabbaṃ tadeva ca udāharaṇaṃ yuttaṃ, anvayadassanampi asiddhaṃ. Na hi tadeva tena anvitaṃ yujjati. Padhānena anvayadassanampi asiddhaṃ paravādinoti guṇassa padhānassa ananujānanato. Atha yaṃ kiñci kāraṇaṃ padhānaṃ ‘‘padhīyati ettha phala’’nti, evampi asiddhameva kāraṇe phalassa atthibhāvānanujānanato, hetuno ca asiddhanissayatāparābhimatabhedānanujānanato. Atha visesena kāraṇāyattavuttitā phalassa sādhīyati, na kiñci viruddhaṃ dhammānaṃ yathāsakaṃ paccayena paṭiccasamuppattiyā icchitattāti.

Apica pakativādino ‘‘satvarajatamasaṅkhātānaṃ tiṇṇaṃ guṇānaṃ samabhāvo pakati, sā ca niccā satvādivisamasabhāvato aniccato mahatādivikārato anaññā’’ti paṭijānanti. Sā tesaṃ vuttappakārā pakati na sijjhati tato viruddhasabhāvato vikārato anaññattā. Na hi assassa visāṇaṃ dīghaṃ, tañca rassato govisāṇato anaññanti vuccamānaṃ sijjhati. Kiñca bhiyyo? Tiṇṇaṃ ekabhāvābhāvato. Satvādiguṇattayato hi pakatiyā anaññattaṃ icchantānaṃ tesaṃ satvādīnampi pakatiyā anaññattaṃ āpajjati, na ca yuttaṃ tiṇṇaṃ ekabhāvoti. Evampi pakati na sijjhati. Kathaṃ? Anekadosāpattito. Yadi hi byattasabhāvato vikārato abyattasabhāvā pakati anaññā, evaṃ sante hetumantatā aniccatā abyāpitā sakiriyatā anekatā nissitatā liṅgatā sāvayavatā paratantratāti evamādayo aneke dosā pakatiyā āpajjanti, na jātivikārato anaññā paṭijānitabbā. Tathā ca sati samayavirodhoti kappanāmattaṃ pakatīti asiddhā sāti niṭṭhamettha gantabbaṃ.

Pakatiyā ca asiddhāya taṃnimittakabhāvena vuccamānā mahatādayopi asiddhā eva. Yathā ca pakati mahatādayo ca, evaṃ issarapajāpatipurisakālasabhāvaniyatiyadicchādayopi. Etesu hi issaro tāva na sijjhati upakārassa adassanato. Sattānañhi jātiyaṃ mātāpitūnaṃ bījakhettabhāvena kammassa hīnatādivibhāgakaraṇena, tato parañca utuāhārānaṃ brūhanupatthambhanena, indriyānaṃ dassanādikiccasādhanena upakāro dissati, na, evamissarassa. Hīnatādivibhāgakaraṇamissarassāti ce? Taṃ na, asiddhattā. Yathāvutto upakāraviseso issaranimmito, na kammunāti sādhanīyametaṃ. Itaratrāpi samānametanti ce? Na, kammato phalaniyamasiddhattā. Sati hi katūpacite kammasmiṃ tattha yaṃ akusalaṃ, tato hīnatā, yaṃ kusalaṃ, tato paṇītatāti siddhametaṃ. Issaravādināpi hi na sakkā kammaṃ paṭikkhipituṃ.

Apicetassa lokavicittassa issaranimmānabhāve bahū dosā sambhavanti. Kathaṃ? Yadi sabbamidaṃ lokavicittaṃ issaranimmitaṃ, saheva vacanena pavattitabbaṃ, na kamena. Na hi sannihitakāraṇānaṃ phalānaṃ kamena uppatti yuttā, kāraṇantarāpekkhāya issarassa sāmatthiyahāni. Cakkhādīnaṃ cakkhuviññāṇādīsu kāraṇabhāvo na yutto. Karotīti hi kāraṇanti. Issaro eva ca kārakoti sabbakāraṇānaṃ kāraṇabhāvahāni. Yehi puthuvisesehi issaro pasīdeyya, tesañca sayaṃkāratā āpajjati, tathā sabbesaṃ hetukānaṃ kāraṇabhāvo. Yañjetaṃ nimmānaṃ, tañcassa attadatthaṃ vā siyā, paratthaṃ vā siyā. Attadatthatāyaṃ attano issarabhāvahāni akatakiccatāya isitāvasitābhāvato. Tena vā nimmitena yaṃ attano kātabbaṃ, taṃ kasmā sayameva na karoti. Paratthatāyaṃ pana paro nāmettha loko evāti kimatthiyaṃ tassa nirayādirogādivisādinimmānaṃ. Yā cassa issaratā, sā sayaṃkatā vā siyā paraṃkatā vā ahetukā vā. Tattha sayaṃkatā ce, tato pubbe anissarabhāvāpatti. Paraṃkatā ce, pacchāpi anissarabhāvāpatti sauttaratā ca siyā. Ahetukā ce, na kassaci anissaratāti evamissarassapi asiddhi veditabbā.

Yathā ca issaro, evaṃ pajāpati puriso ca. Nāmamattameva hettha viseso. Tehi vādīhi pakappitaṃ yadidaṃ ‘‘pajāpati puriso’’ti. Taṃnimittakaṃ pana lokappavattiṃ icchantānaṃ pajāpativāde purisavāde ca issaravāde viya dosā asiddhi ca vidhātabbā. Yathā cete issarādayo, evaṃ kālopi asiddho lakkhaṇābhāvato. Paramatthato hi vijjamānānaṃ dhammānaṃ sabhāvasaṅkhātaṃ lakkhaṇaṃ upalabbhati. Yathā pathaviyā kathinatā, na evaṃ kālassa, tasmā natthi paramatthato kāloti. Kālavādī panāha ‘‘vattanālakkhaṇo kālo’’ti. So vattabbo ‘‘kā panāyaṃ vattanā’’ti. So āha ‘‘samayamuhuttādīnaṃ pavattī’’ti. Tampi na, rūpādīhi atthantarabhāvena aniddhāritattā. Paramatthato hi aniddhāritasabhāvassa vattanālakkhaṇatāyaṃ sasavisāṇādīnampi taṃlakkhaṇatā āpajjeyya.

Yaṃ pana vadanti kāṇādā ‘‘aparasmiṃ aparaṃ yugapadi ciraṃ khippamiti kālaliṅgānīti liṅgasabbhāvato atthi kālo’’ti, taṃ ayuttaṃ liṅgino anupalabbhamānattā. Siddhasambandhesu hi liṅgesu liṅgamattaggahaṇena liṅgini avabodho bhaveyya. Na ca kenaci aviparītacetasā tena liṅgena saha kadāci kālasaṅkhāto liṅgī gahitapubboti. Ato na yuttaṃ ‘‘liṅgasabbhāvato atthi kālo’’ti. ‘‘Aparasmiṃ apara’’ntiādikassa visesassa nimittabhāvato yuttanti ce? Na, paṭhamajātatādinimittakattā tassa. Na ca paṭhamajātatādi nāma koci dhammo atthi aññatra samaññāmattatoti nattheva paramatthato kālo. Kiñca bhiyyo, bahūnaṃ ekabhāvāpattito. Atītādivibhāgena hi lokasamaññāvasena bahū kālabhedā. Tvañcetaṃ ekaṃ vadasīti bahūnaṃ ekabhāvābhāvato nattheva paramatthato kālo. Tathā ekassa anekabhāvāpattito. Yo hi ayaṃ ajja vattamānakālo, so hiyyo anāgato ahosi, sve atīto bhavissati. Hiyyo ca vattamāno ajja atīto ahosi, tathā sve vattamānopi aparajja. Na cekasabhāvassa anekasabhāvatā yuttāti asiddho paramatthato kālo. Dhammappavattiṃ pana upādāya kappanāmattasiddhāya lokasamaññāya atītādivibhāgato voharīyatīti vohāramattakoti daṭṭhabbo.

Sabhāvaniyatiyadicchādayopi asiddhā. Kiṃ kāraṇā? Lakkhaṇābhāvā. Na hi sabhāvato niyatiyadicchā sambhavati. Aññathā evaṃvidho koci bhāvo atthi ce, tesaṃ sabhāvasaṅkhātena lakkhaṇena bhavitabbaṃ, patiṭṭhāpakahetunā ca na catthi. Kevalaṃ panete vādā vimaddiyamānā ahetuvāde eva tiṭṭhanti, na cāhetukaṃ lokavicittaṃ visesābhāvappasaṅgato. Ahetukabhāve hi pavattiyā yvāyaṃ narasuranirayatiracchānādīsu indriyādīnaṃ viseso, tassa abhāvo āpajjati, na cāyaṃ paṇḍitehi icchito. Kiñca? Diṭṭhabhāvato. Diṭṭhā hi cakkhādito cakkhuviññāṇādīnaṃ bījādito aṅkurādīnaṃ pavatti, tasmāpi hetutovāyaṃ pavatti. Tathā pure pacchā ca abhāvato. Yato yato hi paccayasāmaggito yaṃ yaṃ phalaṃ nibbattati, tato pubbe pacchā ca na tassa nibbatti sambhavati, kiñca bahunā. Yadi ahetuto pavatti siyā, ahetukā pavattīti imāpi vācā yathāsakapaccayasamavāyato pure pacchā ca bhaveyyuṃ, na ca bhavanti aladdhappaccayattā, majjhe eva ca bhavanti laddhappaccayattā. Evaṃ sabbepi saṅkhatā dhammāti na sijjhati ahetuvādo. Tasmiñca asiddhe pavattiyā ahetubhāvo viya ahetupariyāyavisesabhūtā sabhāvaniyatiyadicchādayopi asiddhā eva hontīti veditabbā.

Yaṃ pana kāṇādā ‘‘paramāṇavo niccā, tehi dviaṇukādiphalaṃ nibbattati, tañca aniccaṃ, tassa vasenetaṃ lokavicitta’’nti vadanti, tampi micchāparikappamattaṃ. Na hi paramāṇavo nāma santi aññatra bhūtasaṅghātā. So pana aniccova, na ca niccato aniccassa nibbatti yuttā tassa kāraṇabhāvānupapattito tathā adassanato ca. Yadi ca so kassaci kāraṇabhāvaṃ gaccheyya, anicco eva siyā vikārāpattito. Na cāyaṃ sambhavo atthi, yaṃ vikāraṃ anāpajjantameva kāraṇaṃ phalaṃ nibbatteyyāti. Vikārañce āpajjati, kutassa niccatāvakāso, tasmā vuttappakārā paramāṇavo sattā aniccā, aññepi niccādibhāvena bāhirakehi parikappitā asiddhā evāti veditabbaṃ. Tena vuttaṃ ‘‘dhammappabhedato pana aññassa saccikaṭṭhassa asiddhattā’’ti.

Etthāha ‘‘yadi paramatthato puggalo na upalabbhati, evaṃ pana puggale anupalabbhamāne atha kasmā bhagavā ‘atthi puggalo attahitāya paṭipanno’ti (a. ni. 4.95; kathā. 22), ‘cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmi’nti (a. ni. 4.95; kathā. 22) ca tattha tattha puggalassa atthibhāvaṃ pavedesī’’ti. Vineyyajjhāsayavasena. Tathā tathā vinetabbānañhi puggalānaṃ ajjhāsayavasena vineyyadamanakusalo satthā dhammaṃ desento lokasamaññānurūpaṃ tattha tattha puggalaggahaṇaṃ karoti, na paramatthato puggalassa atthibhāvato.

Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. ‘‘Khandhā dhātū āyatanāni hirīyanti ottappantī’’ti hi vutte mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti ‘‘kimidaṃ khandhā dhātū āyatanāni hirīyanti ottappanti nāmā’’ti. ‘‘Itthī hirīyati ottappati, puriso, khattiyo, brāhmaṇo’’ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu hoti, tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā kammassakā, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā kammassakatādīpanatthampi puggalakathaṃ katheti. ‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi, āyatanehī’’ti vuttepi eseva nayo. Tathā ‘‘khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṅghabhedakammaṃ karonti, dhātuyo, āyatanānī’’ti vuttepi, ‘‘khandhā mettāyanti, dhātuyo, āyatanānī’’ti vuttepi, ‘‘khandhā pubbenivāsaṃ anussaranti, dhātuyo, āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthañca puggalakathaṃ katheti. ‘‘Khandhā dānaṃ paṭiggaṇhanti, dhātuyo, āyatanānī’’ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti ‘‘kimidaṃ khandhā dhātū āyatanāni paṭiggaṇhanti nāmā’’ti. ‘‘Puggalo paṭiggaṇhātī’’ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu hoti, tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti. Lokasammutiñca buddhā bhagavanto nappajahanti lokasamaññāya lokābhilāpe ṭhitāyeva dhammaṃ desenti, tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ kathetīti imehi aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti, na paramatthato puggalassa atthibhāvatoti veditabbaṃ.

Dhammappabhedākārenevāti yathāvuttarūpādidhammappabhedato aññassa saccikaṭṭhassa asiddhattā rūpādidhammappabhedākāreneva puggalassa upaladdhiyā bhavitabbanti attho. Tena ‘‘kiṃ tava puggalo upalabbhamāno ruppanākārena upalabbhati, udāhu anubhavanasañjānanābhisaṅkharaṇavijānanesu aññatarākārenā’’ti dasseti tabbinimuttassa sabhāvadhammassa loke abhāvato. Avisesavisesehi puggalūpalabbhassa paṭiññāpaṭikkhepapakkhā anujānanāvajānanapakkhā. Yadipime dvepi pakkhā anulomapaṭilomanayesu labbhanti, ādito pana paṭhamaṃ ṭhapetvā pavatto paṭhamanayo, itaro dutiyanti imaṃ nesaṃ visesaṃ dassento ‘‘anujānanā…pe… veditabbo’’ti āha. Yathādhikatāya laddhiyā anulomanato cettha paṭhamo nayo anulomapakkho, tabbilomanato itaro paṭilomapakkhoti vuttoti veditabbanti.

Tena vata reti ettha tenāti kāraṇavacanaṃ. Yena puggalūpalabbho patiṭṭhapīyati, tena hetunā. Svāyaṃ hetu sāsanikassa bāhirakassa ca vasena heṭṭhā dassito eva. Hetupatirūpake cāyaṃ hetusamaññā paramatthassa adhippetattā. Heṭṭhā ‘‘ājānāhi niggaha’’nti niggahassa saññāpanamattaṃ kataṃ, taṃ idāni ‘‘yaṃ tattha vadesī’’tiādinā nigamanarūpena micchābhāvadassanena ca vibhāviyamānaṃ pākaṭabhāvakaraṇato āropitaṃ patiṭṭhāpitaṃ hotīti aṭṭhakathāyaṃ ‘‘āropitattā’’ti vuttaṃ.

Ettha ca ‘‘puggalo upalabbhatī’’ti paṭiññāvayavo sarūpeneva dassito. ‘‘Tenā’’ti iminā sāmaññato hetāvayavo dassito. Yvāyaṃ yasmā paṭiññādhammo hutvā sadisapakkhe vijjamāno, visadisapakkhe avijjamānoyeva hetu lakkhaṇūpapanno nāma hoti, na itaro, tasmā yattha so vijjati na vijjati ca, so sadisāsadisabhāvabhinno duvidho diṭṭhantāvayavo. Yathā rūpādi upalabbhati, tathā puggalo. Yathā ca sasavisāṇaṃ na upalabbhati, na tathā puggaloti upanayo. Svāyaṃ ‘‘vattabbe kho puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti imāya pāḷiyā dīpito, yo aṭṭhakathāyaṃ saddhiṃ hetudāharaṇehi ‘‘pāpanā’’ti vutto. Nigamanaṃ pāḷiyaṃ sarūpeneva āgataṃ, yā aṭṭhakathāyaṃ ‘‘ropanā’’ti vuttāti. Evaṃ porāṇena ñāyakkamena sādhanāvayavā niddhāretvā yojetabbā.

Idāni vattanena parapakkhupalakkhite hetudāharaṇe anvayabyatirekadassanavasena niddhāretvā sādhanapayogo yojetabbo. Kāraṇaṃ vattabbanti kimettha vattabbaṃ. Hetudāharaṇehiyeva hi saparapakkhānaṃ sādhanaṃ dūsanaṃ vā, na paṭiññāya, tassā sādhetabbādibhāvato. Taṃ pana dvayaṃ ‘‘tena vata re’’tiādipāḷiyā vibhāvitaṃ. Aṭṭhakathāyaṃ pāpanāropanāsīsena dassitaṃ. Paṭiññāṭhapanā pana tesaṃ visayadassanaṃ kathāyaṃ taṃmūlatāyāti veditabbaṃ. Tenāha ‘‘yaṃ pana vakkhatī’’tiādi. Teneva ca aṭṭhakathāyaṃ ‘‘idaṃ anuloma…pe… ekaṃ catukkaṃ veditabba’’nti vakkhati. Tathā cāha ‘‘yathā pana tatthā’’tiādi. Niggahova visuṃ vutto, na paṭikammanti adhippāyo. Visuṃ vuttoti ca pāpanāropanāhi asammissaṃ katvā visuṃ aṅgabhāvena vutto, na tadaññataro viya tadantogadhabhāvena vutto, nāpi ṭhapanā viya agaṇanupagabhāvenāti attho. Ye panāti padakāre sandhāyāha. Dutiye…pe… āpajjati tattha niggahassa ayathābhūtattā paṭikammassa ca yathābhūtabhāvatoti adhippāyo.

2. Paramatthato puggalaṃ nānujānāti, vohārato pana anujānātīti sakavādimataṃ jānantenapi paravādinā chalavasena vibhāgaṃ akatvā ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti pucchāya katāya sakavādī tattha ayaṃ puggalavādī, imassa laddhi paṭikkhipitabbāti paramatthasaccaṃ sandhāyāha ‘‘āmantā’’ti. ‘‘Na upalabbhatī’’ti hi vuttaṃ hoti. Puna itaro sammutisaccaṃ sandhāya ‘‘yo saccikaṭṭho’’tiādimāha. Tassattho – yo lokavohārasiddho saccikaṭṭho, tato eva kenaci apaṭikkhipitabbato paramatthato tato so puggalo nupalabbhatīti. Puna sakavādī pubbe paramatthasaccavasena puggale paṭikkhitte idāni sammutisaccavasenāyaṃ pucchāti mantvā taṃ appaṭikkhipanto ‘‘na hevaṃ vattabbe’’ti āha. Tenāha ‘‘attanā adhippetaṃ saccikaṭṭhamevāti sammutisaccaṃ sandhāyāti adhippāyo’’ti. Evamavaṭṭhite ‘‘yadi paravādinā…pe… nārabhitabbā’’ti idaṃ na vattabbaṃ paṭhamapucchāya paramatthasaccassa saccikaṭṭhoti adhippetattā. ‘‘Atha sakavādinā…pe… āpajjatī’’ti idampi na vattabbaṃ dutiyapucchāya sammutisaccassa saccikaṭṭhoti adhippetattā.

Yadi ubhayaṃ adhippetanti idaṃ yadi paṭhamapucchaṃ sandhāya, tadayuttaṃ tassā paramatthasaccasseva vasena pavattattā. Atha dutiyapucchaṃ sandhāya, tassā sammutisaccavasena paṭhamatthaṃ vatvā puna missakavasena vattuṃ ‘‘sammutisaccaparamatthasaccāni vā ekato katvāpi evamāhā’’ti vuttattā tampi na vattabbameva. Dvepi saccānīti sammutiparamatthasaccāni. Tesu paramatthasaccasseva nippariyāyena saccikaṭṭhaparamatthabhāvo, itarassa upacārena. Tathā ca vuttaṃ ‘‘māyā marīci…pe… uttamaṭṭho’’ti. Tasmā sammutisaccavasena upaladdhiṃ icchantenapi paramatthasaccavasena anicchanato ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’tiādinā anuyogo yutto. ‘‘Padhānappadhānesu padhāne kiccasiddhī’’ti eteneva ‘‘na ca saccikaṭṭhekadesena anuyogo’’tiādi nivattitañca hoti saccikaṭṭhekadesabhāvasseva asiddhattā. Nāssa paramatthasaccatā anuyuñjitabbāti assa saccikaṭṭhassa paramatthasaccatā paravādinā na anuyuñjitabbā ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti sakavādinopi saccikaṭṭhaparamatthato tassa icchitabbattāti adhippāyo. Voharitasaccikaṭṭhassa attanā adhippetasaccikaṭṭhatāpi yuttā tassa tena adhippetattā. Svāyamattho heṭṭhā dassitoyeva. Vuttanayova dosoti ‘‘dvepi saccānī’’tiādinā anantarameva vuttaṃ sandhāyāha. Tassa pana adosabhāvo dassitoyeva. Atha na iti atha na bhūtasabhāvatthena upalabbheyyāti yojanā. Vattabboti yadettha vattabbaṃ, taṃ ‘‘yo lokavohārasiddho’’tiādinā vuttameva, tasmā ettha ‘‘paramatthato puggalaṃ nānujānātī’’tiādinā adhippāyamagganaṃ daṭṭhabbaṃ.

Anuññeyyametaṃ siyāti etaṃ anupalabbhanaṃ paṭhamapucchāyaṃ viya dutiyapucchāyampi anujānitabbaṃ siyā. Na vā kiñci vattabbanti atha vā kiñci na vattabbaṃ ṭhapanīyattā pañhassa. Tathā hissa ṭhapanīyākāraṃ dassento ‘‘yathā hī’’tiādimāha. Ettha ca kāmaṃ saccadvayākārena puggalo nupalabbhati, sammutiyākārena pana nupalabbhatīti upalabbhanabhāvassa vasena paṭikkhepo katoti ayamettha adhippāyo daṭṭhabbo. Anuññātaṃ paṭikkhittañcāti paṭhamapucchāyaṃ anuññātaṃ, dutiyapucchāyaṃ paṭikkhittaṃ. Etaṃ chalavādaṃ nissāyāti etaṃ ekaṃyeva vatthuṃ uddissa anujānanapaṭikkhipanākāraṃ chalavacanaṃ nissāya. Tvaṃ niggahetabboti yojanā. Sambhavantassa sāmaññenāti niggahaṭṭhānabhāvena sambhavantassa anulomanayena anujānanapaṭikkhepassa samānabhāvena. Asambhavantassa kappananti paccanīkanayena tassa niggahaṭṭhānabhāvena asambhavantassa tathā kappanaṃ saṃvidhānaṃ chalavādo bhavituṃ arahati. ‘‘Atthavikappupapattiyā vacanavighāto chala’’nti vuttovāyamattho. Tenāti yathāvuttakappanaṃ chalavādoti vuttattā. Vacanasāmaññamattaṃ kappitaṃ chalaṃ vadati etenāti chalavādo. Tena vuttaṃ ‘‘chalavādassa kāraṇattā chalavādo’’ti. Vacanasāmaññamattaṃ atthabhūtaṃ tadatthaṃ chalavādaṃ nissāya. ‘‘Vicāretabba’’nti vuttaṃ, kimettha vicāretabbaṃ. Yadipi pakkhassa ṭhapanāmūlakaṃ anujānanāvajānanānaṃ micchābhāvadassanaṃ tabbisayattā, pāpanāropanāhi eva pana so vibhāvīyati, na ṭhapanāyāti pākaṭoyamattho.

4-5. Tenāti sakavādinā. Tena niyāmenāti yena niyāmena sakavādinā catūhi pāpanāropanāhissa niggaho kato, tena niyāmena nayena. So niggaho dukkaṭo aniggahoyevāti dassento āha ‘‘aniggahabhāvassa vā upagamitattā’’ti, pāpitattāti attho. Evamevāti yathā ‘‘tayā mama kato niggaho’’tiādinā aniggahabhāvūpanayo vutto, evameva. Etassāti ‘‘tena hī’’tiādinā imāya pāḷiyā vuttassa.

Anulomapaccanīkavaṇṇanā niṭṭhitā.

2. Paccanīkānulomavaṇṇanā

7-10. Aññenāti sammutisaccabhūtena. Parassāti sakavādino. So hi paravādinā paro nāma hoti. Paṭiññāpaṭikkhepānaṃ bhinnavisayattā ‘‘avirodhitattā’’ti vuttaṃ. Abhinnādhikaraṇaṃ viya hi abhinnavisayameva viruddhaṃ nāma siyā, na itaranti adhippāyo. Tamevatthaṃ vibhāvetuṃ ‘‘na hi…pe… āpajjatī’’ti āha. Yadi evaṃ kathamidaṃ niggahaṭṭhānaṃ jātanti āha ‘‘attano panā’’tiādi. Tena paṭiññāntaraṃ nāma aññamevetaṃ niggahaṭṭhānanti dasseti.

Paccanīkānulomavaṇṇanā niṭṭhitā.

Suddhasaccikaṭṭhavaṇṇanā niṭṭhitā.

2. Okāsasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

11. Sāmaññena vuttaṃ visesaniviṭṭhaṃ hotīti āha ‘‘sabbatthāti sabbasmiṃ sarīreti ayamattho’’ti. Sāmaññajotanā hi visese avatiṭṭhatīti visesatthinā viseso anupayujjitabboti. Etenāti desavasena sabbattha paṭikkhepavacanena.

3. Kālasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

12. Majjhimajātikāleti paccuppannattabhāvakāle. Attabhāvo hi idha ‘‘jātī’’ti adhippeto. Tato atīto purimajātikālo, anāgato pacchimajātikālo. Imesu tīsūti sabbattha, sabbadā, sabbesūti imesu tīsu nayesu. Pāṭhassa saṃkhittatā suviññeyyāti taṃ ṭhapetvā atthassa sadisataṃ vibhāvento ‘‘idhāpi hi…pe… yojetabba’’nti āha. Etthāpi ‘‘na kenaci sabhāvena puggalo upalabbhatī’’ti ayamattho vutto hoti. Na hi kenaci sabhāvena upalabbhamānassa sakalekadesavinimutto pavattikālo nāma atthīti.

4. Avayavasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

13. Tatiyanaye na sabbekadhammavinimuttaṃ pavattiṭṭhānaṃ nāma atthīti yojetabbaṃ.

Okāsādisaccikaṭṭho

2. Paccanīkānulomavaṇṇanā

14. Anulomapañcakassātiādimhi aṭṭhakathāvacane. Puna tatthāti yathāvutte aṭṭhakathāvacane, tesu vā anulomapañcakapaccanīkesu. Sabbattha puggalo nupalabbhatītiādikassa pāṭhappadesassa attho ‘‘sarīraṃ sandhāyā’’tiādinā aṭṭhakathāyaṃ vuttanayena veditabbo attho. Paṭikammādipāḷinti paṭikammaniggahaupanayananigamanapāḷiṃ. Tīsu mukhesūti ‘‘sabbatthā’’tiādinā vuttesu tīsu vādamukhesu. Paccanīkassa pāḷi vuttāti sambandho. Tanti pāḷiṃ. Saṅkhipitvā āgatattā sarūpena avutte. Suddhika…pe… vuttaṃ hoti tattha ‘‘sabbatthā’’tiādinā sarīrādino parāmasanaṃ natthi, idha atthīti ayameva viseso, aññaṃ samānanti.

Saccikaṭṭhavaṇṇanā niṭṭhitā.

5. Suddhikasaṃsandanavaṇṇanā

17-27. Saccikaṭṭhassa, saccikaṭṭhe vā saṃsandanaṃ saccikaṭṭhasaṃsandananti samāsadvayaṃ bhavatīti dassento ‘‘saccikaṭṭhassā’’tiādimāha. Tattha saccikaṭṭhassa puggalassāti saccikaṭṭhasabhāvassa paramatthato vijjamānasabhāvassa puggalassa. Rūpādīhi saddhiṃ saṃsandananti saccikaṭṭhatāsāmaññena rūpādīhi samīkaraṇaṃ. Saccikaṭṭheti saccikaṭṭhahetu, tattha vā taṃ adhiṭṭhānaṃ katvā. ‘‘Tulyayoge samuccayo’’ti samuccayatthattā eva ca-kārassa saccikaṭṭhena upaladdhisāmaññena idha rūpamāhaṭanti tassa udāhaṭabhāvo yuttoti ‘‘yathārūpa’’nti nidassanavasena attho vutto, aññathā idha rūpassa āharaṇameva kimatthiyaṃ. Evaṃ sesadhammesupi. Yā panettha aññattapucchā, sāpi nidassanatthaṃ upabrūheti aññattanibandhanattā tassa. Opammasaṃsandane pana nidassanattho gāhīyatīti imasmiṃ suddhikasaṃsandane kevalaṃ samuccayavaseneva atthadassanaṃ yuttanti adhippāyo. Rūpādīni upādāpaññattimattattā puggalassa so tehi añño, anañño cāti na vattabboti ayaṃ sāsanakkamoti āha ‘‘rūpādīhi…pe… samayo’’ti. Anuññāyamāneti tasmiṃ samaye sutte ca appaṭikkhipiyamāne. Ayañca attho sāsanikassa paravādino vasena vuttoti veditabbaṃ.

‘‘Ājānāhi niggaha’’nti pāṭho diṭṭho bhavissati, aññathā ‘‘paṭilomapañcakāni dassitāni, paṭikammacatukkādīni saṃkhittānī’’ti na sakkā vattunti adhippāyo. Codanāya vinā paravādino paṭijānāpanaṃ natthīti vuttaṃ ‘‘paṭijānāpanatthanti…pe… codanattha’’nti. Codanāpubbakañhi tassa paṭijānāpanaṃ. Tena phalavohārena kāraṇaṃ vuttanti dasseti. Abyākatattāti abyākaraṇīyattā, bhagavatā vā na byākatattā. Yadi ṭhapanīyattā paṭikkhipitabbanti imasmiṃ paccanīkanaye ṭhapanīyattā pañhassa sakavādinā paṭikkhipitabbaṃ. Parenapīti paravādināpi ṭhapanīyattā laddhimeva nissāya anulomanaye paṭikkhepo katoti ayamettha suddhikasaṃsandanāya adhippāyo yutto anulomepi rūpādīhi aññattacodanāyameva paravādinā paṭikkhepassa katattāti adhippāyo.

Suddhikasaṃsandanavaṇṇanā niṭṭhitā.

6. Opammasaṃsandanavaṇṇanā

28-36. Upaladdhisāmaññena aññattapucchā cāti iminā dvayampi uddharati upaladdhisāmaññena aññattapucchā, upaladdhisāmaññena pucchā cāti. Tattha pacchimaṃ sandhāyāha ‘‘dvinnaṃ samānatā’’tiādi. Tassattho – dvinnaṃ rūpavedanānaṃ viya rūpapuggalānaṃ saccikaṭṭhena samānatā tesaṃ aññattassa kāraṇaṃ yuttaṃ na hoti. Atha kho…pe… upalabbhanīyatāti idañca saṃsandanaṃ vicāretabbaṃ. Ayaṃ hettha adhippāyo – yadi saccikaṭṭhasāmaññena rūpapuggalānaṃ upaladdhisāmaññaṃ icchitaṃ, teneva nesaṃ aññattampi icchitabbaṃ. Atha paramatthavohārabhedato tesaṃ aññattaṃ na icchitaṃ, tato eva upaladdhisāmaññampi na icchitabbanti.

37-45. Upaladdhīti puggalassa upaladdhi vijjamānatā. ‘‘Paṭikammapañcaka’’nti viññāyatīti yojanā.

Opammasaṃsandanavaṇṇanā niṭṭhitā.

7. Catukkanayasaṃsandanavaṇṇanā

46-52. Ekadhammatopīti sattapaññāsāya saccikaṭṭhesu ekadhammatopi. Etena tato sabbatopi puggalassa aññattānanujānanaṃ dasseti. Tenāha aṭṭhakathāyaṃ ‘‘sakalaṃ paramatthasaccaṃ sandhāyā’’ti. Rūpādiekekadhammavasena nānuyuñjitabbo avayavabyatirekena samudāyassa abhāvato. Yasmā pana samudāyāvayavā bhinnasabhāvā, tasmā ‘‘samudāyato…pe… niggahāraho siyā’’ti paravādino āsaṅkamāha. Etaṃ vacanokāsanti yadipi sattapaññāsadhammasamudāyato puggalassa aññattaṃ na icchati tabbinimuttassa saccikaṭṭhassa abhāvato, tadekadesato panassa anaññattampi na icchateva. Na hi samudāyo avayavo hotīti. Tasmā ‘‘taṃ paṭikkhipato kiṃ niggahaṭṭhānanti vattuṃ mā labbhethā’’ti dassetuṃ ‘‘ayañcā’’tiādi vuttaṃ. Rūpādidhammappabhedavibhāgamukheneva anavasesato puggaloti gahaṇākāradassanavasena pavatto paṭhamavikappo, dutiyo pana avibhāgato paramatthasaccabhāvasāmaññenāti ayaṃ imesaṃ dvinnaṃ vikappānaṃ viseso. Itīti vuttappakāraparāmasananti āha ‘‘eva’’nti.

Sabhāvavinibbhogatoti sabhāvena vinibbhujjitabbato. Sabhāvabhinno hi dhammo tadaññadhammato vinibbhogaṃ labhati. Tenāha ‘‘rūpato aññasabhāgattā’’ti. Rūpavajjeti rūpadhammavajje. Tīsupīti ‘‘rūpasmiṃ puggalo, aññatra rūpā, puggalasmiṃ rūpa’’nti imesu evaṃ pavattesu tīsupi anuyogesu. Sāsaniko evāyaṃ puggalavādīti katvā āha ‘‘na hi so sakkāyadiṭṭhiṃ icchatī’’ti. ‘‘Rūpavā’’ti iminā rūpena sakiñcanatāva ñāpīyati, na rūpāyattavuttitāti āha ‘‘aññatra rūpāti ettha ca rūpavā puggaloti ayamattho saṅgahito’’ti.

Catukkanayasaṃsandanavaṇṇanā niṭṭhitā.

Niṭṭhitā ca saṃsandanakathāvaṇṇanā.

8. Lakkhaṇayuttivaṇṇanā

54. Lakkhaṇayuttikathāyaṃ ‘‘chalavasena pana vattabbaṃ ājānāhi niggaha’’nti pāṭho gahetabbo.

Lakkhaṇayuttivaṇṇanā niṭṭhitā.

9. Vacanasodhanavaṇṇanā

55-59. Padadvayassa atthato ekatteti padadvayassa ekattatthe satīti attho. Parikappavacanañhetaṃ dosadassanatthaṃ ‘‘evaṃ sante ayaṃ doso’’ti. Tayidaṃ ekattaṃ upalabbhati evāti pacchimapadāvadhāraṇaṃ veditabbaṃ. ‘‘Kehici puggalo kehici na puggalo’’ti byabhicāradassanato parena na sampaṭicchitanti katvā tameva asampaṭicchitattaṃ vibhāvento ‘‘puggalassa hī’’tiādimāha. Tattha avibhajitabbatanti ‘‘upalabbhati cā’’ti evaṃ avibhajitabbataṃ. Vibhajitabbatanti ‘‘puggalo ca tadaññañca upalabbhatī’’ti evaṃ vibhajitabbataṃ. Etena ‘‘puggalo upalabbhati evā’’ti pacchimapadāvadhāraṇaṃ veditabbaṃ, na ‘‘puggalo eva upalabbhatī’’ti imamatthaṃ dasseti. Taṃ vibhāganti yathāvuttaṃ vibhajitabbāvibhajitabbaṃ vibhāgaṃ vadato sakavādino, aññassa vā kassaci. Etassāti paravādino. Yathāvuttavibhāganti ‘‘puggalo upalabbhati…pe… kehici na puggalo’’ti evaṃ pāḷiyaṃ vuttappakāraṃ vibhāgaṃ. Yathāāpāditenāti ‘‘puggalo upalabbhatīti padadvayassa atthato ekatte’’tiādinā āpāditappakārena. Na bhavitabbanti yadipi tena puggalo upalabbhati eva vuccati, upalabbhatīti pana puggalo eva na vuccati, atha kho aññopi, tasmā yathāvuttena pasaṅgena na bhavitabbaṃ. Tenāha ‘‘maggitabbo ettha adhippāyo’’ti.

60. Atthato puggalo natthīti vuttaṃ hoti attasuññatādassanena anattalakkhaṇassa vihitattā.

Vacanasodhanavaṇṇanā niṭṭhitā.

10. Paññattānuyogavaṇṇanā

61-66. Rūpakāyāvirahaṃ sandhāya āha, na rūpataṇhāsabbhāvaṃ. Tathā sati anekantikattā paṭikkhipitabbameva siyā, na anujānitabbanti. ‘‘Atthitāyā’’ti āhāti sambandho. Kāmībhāvassa anekantikattā kassaci kāmadhātūpapannassa kāmadhātuyā āyattattābhāvato ca kadāci bhāvassevāti yojanā.

67. Kāyānupassanāyāti kāyānupassanādesanāya. Sā hi kāyakāyānupassīnaṃ vibhāgaggahaṇassa kāraṇabhūtā, kāyānupassanā eva vā. Evaṃladdhikattāti añño kāyo añño puggaloti evaṃladdhikattā. Āhacca bhāsitanti ṭhānakaraṇāni āhantvā kathitaṃ, bhagavatā sāmaṃ desitanti attho.

Paññattānuyogavaṇṇanā niṭṭhitā.

11. Gatianuyogavaṇṇanā

69-72. Yānissa suttāni nissāya laddhi uppannā, tesaṃ dassanato parato ‘‘tena hi puggalo sandhāvatī’’tiādinā pāḷi āgatā, purato pana ‘‘na vattabbaṃ puggalo sandhāvatī’’tiādinā, tasmā vuttaṃ ‘‘dassento…pe… bhavitabba’’nti. Dassetvāti vā vattabbanti ‘‘yānissa…pe… tāni dassetvā ‘tena hi puggalo sandhāvatī’tiādimāhā’’ti vattabbanti attho. Dassentoti vā idaṃ dassanakiriyāya na vattamānatāmattavacanaṃ, atha kho tassā lakkhaṇatthavacanaṃ, hetubhāvavacanaṃ vāti na koci doso.

91. So vattabboti so jīvasarīrānaṃ anaññatāpajjanākāro vattabbo, natthīti adhippāyo. ‘‘Rūpī attā’’ti imissā laddhiyā vasena ‘‘yena rūpasaṅkhātena attano sabhāvabhūtena sarīrena saddhiṃ gacchatī’’ti evaṃ pana atthe sati so ākāro vutto eva hoti, tathā ca sati ‘‘rūpaṃ puggaloti ananuññātattā’’ti evampi vattuṃ na sakkā. Yasmā pana ‘‘idha sarīranikkhepā’’ti anantaraṃ vakkhati, tasmā ‘‘so vattabbo’’ti vuttaṃ. Nirayūpagassa puggalassa antarābhavaṃ na icchatīti idaṃ purātanānaṃ antarābhavavādīnaṃ vasena vuttaṃ. Adhunātanā pana ‘‘uddhaṃpādo tu nārako’’ti vadantā tassapi antarābhavaṃ icchanteva, keci pana asaññūpagānaṃ. Arūpūpagānaṃ pana sabbepi na icchanti. Tattha ye ‘‘saññuppādā ca pana te devā tamhā kāyā cavantī’’ti suttassa atthaṃ micchā gahetvā cutūpapātakālesu asaññīnaṃ saññā atthīti antarābhavatova asaññūpapattiṃ icchanti, tadaññesaṃ vasena ‘‘savedano…pe… paṭikkhipatī’’ti dassento ‘‘ye panā’’tiādimāha. Ke panevaṃ icchanti? Sabbatthivādīsu ekacce.

92. Nevasaññānāsaññāyataneti nevasaññānāsaññāyatane bhave, acittuppāde vā saññā atthīti icchantīti na vattabbanti sambandho. Yato so saññābhavena asaṅgahito, bhavantarabhāvena ca saṅgahito.

93. Indhanupādāno aggi viya indhanena rūpādiupādāno puggalo rūpādinā vinā natthīti ettha ayamadhippāyavibhāvanā – yathā na vinā indhanena aggi paññāpīyati, na ca taṃ aññaṃ indhanato sakkā paṭijānituṃ, nāpi anaññaṃ. Yadi hi aññaṃ siyā, na uṇhaṃ indhanaṃ siyā, atha anaññaṃ, nidahitabbaṃyeva dāhakaṃ siyā, evaṃ na vinā rūpādīhi puggalo paññāpīyati, na ca tehi añño, nāpi anañño sassatucchedabhāvappasaṅgatoti paravādino adhippāyo. Tattha yadi aggindhanopamā lokavohārena vuttā, apaḷittaṃ kaṭṭhādiindhanaṃ nidahitabbañca, paḷittaṃ bhāsuruṇhaṃ aggidāhakañca, tañca ojaṭṭhamakarūpaṃ pabandhavasena pavattaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ. Yadi evaṃ puggalo rūpādīhi añño anicco ca āpanno, atha paramatthato ca, tasmiṃyeva kaṭṭhādisaññite rūpasaṅkhātapaḷitte yaṃ usumaṃ so aggi taṃsahajātāni tīṇibhūtāni indhanaṃ. Evampi siddhaṃ lakkhaṇabhedato aggindhanānaṃ aññattanti aggi viya indhanato rūpādīhi añño puggalo anicco ca āpajjatīti.

Gatianuyogavaṇṇanā niṭṭhitā.

12. Upādāpaññattānuyogavaṇṇanā

97. Nīlaguṇayogato nīlo, nīlo eva nīlako, tassa, ayaṃ panassa nīlapaññatti nīlarūpupādānāti āha ‘‘nīlaṃ…pe… paññattī’’ti. Evaṃ pana pāṭhe ṭhite nīlaṃ upādāya nīloti kathamayaṃ paduddhāroti āha ‘‘nīlaṃ rūpaṃ…pe… ettha yo puṭṭho nīlaṃ upādāya nīlo’’ti. Etthāti etasmiṃ vacane. Tadādīsūti ‘‘pītaṃ rūpaṃ upādāyā’’tiādikaṃ aṭṭhakathāyaṃ ādi-saddena gahitameva tadatthadassanavasena gaṇhāti.

98. Vuttanti ‘‘maggakusalo’’tiādīsu chekaṭṭhaṃ sandhāya vuttaṃ. Kusalapaññattiṃ kusalavohāraṃ.

112. Pubbapakkhaṃ dassetvā uttaramāhāti paravādī pubbapakkhaṃ dassetvā sakavādissa uttaramāha.

115. ‘‘Rūpaṃ rūpavā’’tiādinayappavattaṃ paravādivādaṃ bhindituṃ ‘‘yathā na nigaḷo negaḷiko’’tiādinā sakavādivādo āraddhoti āha ‘‘yassa rūpaṃ so rūpavāti uttarapakkhe vuttaṃ vacanaṃ uddharitvā’’ti.

118. Viññāṇanissayabhāvūpagamananti cakkhuviññāṇassa nissayabhāvūpagamanaṃ. Tayidaṃ visesanaṃ cakkhussāti imināva siddhanti na kataṃ daṭṭhabbaṃ.

Upādāpaññattānuyogavaṇṇanā niṭṭhitā.

13. Purisakārānuyogavaṇṇanā

123. Kammānanti kusalākusalakammānaṃ. Taggahaṇeneva hi taṃtaṃkiccakaraṇīye kiriyānampi saṅgaho daṭṭhabbo. Nipphādakappayojakabhāvenāti kārakakārāpakabhāvena.

125. Kammakārakassa puggalassa yo añño puggalo kārako. Tenapīti kārakakārakenapi. Tassāti kārakakārakassa. Aññanti aññaṃ kammaṃ. Evanti iminā vuttappakārena. Tehi tehi kārakehi puggalā viya aññāni kammāni karīyantīti dasseti. Tenāha ‘‘kammavaṭṭassa anupacchedaṃ vadantī’’ti. Evaṃ sante puggalassa kārako, kammassa kārakoti ayaṃ vibhāgo idha anāmaṭṭho hoti, tathā ca sati kārakaparamparāya vacanaṃ virujjheyyāti āha ‘‘puggalassa…pe… vicāretabbameta’’nti. Tassa kārakanti puggalassa kārakaṃ. Idañcāti na kevalaṃ puggalakārakassa kammakārakatāpattiyeva doso, atha kho idaṃ kammakārakatāya kārakaparamparāpajjanampi vicāretabbaṃ, na yujjatīti attho. Puggalānañhi paṭipāṭiyā kārakabhāvo kārakaparamparā.

170. Eko antoti ‘‘gāho’’ti sassatagāhasaṅkhāto antoti attho.

176. Siyā añño, siyā anañño, siyā na vattabbo ‘‘aññoti vā anaññoti vā’’ti, evaṃ pavattanigaṇṭhavādasadisattā so eva eko neva so hoti, na aññoti laddhimattaṃ. Tenāha ‘‘idaṃ pana natthevā’’ti. Parassa icchāvasenevāti paravādino laddhivaseneva. Ekaṃ anicchantassāti ekaṃ ‘‘so karoti, so paṭisaṃvedetī’’ti gahaṇaṃ sassatadiṭṭhibhayena paṭikkhipantassa itaraṃ ucchedaggahaṇaṃ āpannaṃ. Tañca paṭikkhipantassa aññaṃ missakaṃ niccāniccaggahaṇaṃ, vikkhepaggahaṇañca āpannaṃ. Kārakavedakicchāya ṭhatvāti sveva kārako vedako cāti imasmiṃ ādāye ṭhatvā. Taṃtaṃanicchāyāti tassa tassa vādassa asampaṭicchanena. Āpannavasenapīti āpannagāhavasenapi ayaṃ anuyogo vuttoti yojanā. Sabbesaṃ āpannattāti heṭṭhā vuttanayena sabbesaṃ vikappānaṃ anukkamena āpannattā nāyamanuyogo katoti yojanā. Ekekassevāti tesu visuṃ visuṃ ekekasseva āpannattā. Tantivasena pana te vikappā ekajjhaṃ dassetvāti adhippāyo. Ekato yojetabbaṃ catunnampi pañhānaṃ ekato puṭṭhattā.

Purisakārānuyogavaṇṇanā niṭṭhitā.

Kalyāṇavaggo niṭṭhito.

14. Abhiññānuyogavaṇṇanā

193. Vikubbatīti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘dibbāya sotadhātuyā saddaṃ suṇātī’’tiādikaṃ saṅgaṇhāti. Abhiññānuyogo daṭṭhabboti yojanā. Tadabhiññāvatoti āsavakkhayābhiññāvato. Arahato sādhananti arahato saccikaṭṭhaparamatthena puggalattābhāvasādhanaṃ. Tabbhāvassāti arahattassa. Arahattadhārānañhi khandhā nāma puggalattaṃ tassapi hotīti.

Abhiññānuyogavaṇṇanā niṭṭhitā.

15-18. Ñātakānuyogādivaṇṇanā

209. Tatiyakoṭibhūtassāti tatiyakoṭisabhāvassa saṅkhatāsaṅkhatavinimuttasabhāvassa. Sabhāvassāti ca sabhāvadhammassa. Laddhiṃ nigūhitvāti puggalo neva saṅkhato, nāsaṅkhatoti laddhiṃ avibhāvetvā.

Ñātakānuyogādivaṇṇanā niṭṭhitā.

19. Paṭivedhānuyogādivaṇṇanā

218. Pajānanaṃ nāma na hoti nibbidādīnaṃ appaccayattā. Paricchedanasamatthatañca dassetīti sambandho.

228. Saharūpabhāvo rūpena samaṅgitā, vinārūpabhāvo tato vinissaṭatāti tadubhayaṃ rūpassa abbhantaragamanaṃ bahinikkhamanañca hoti. Tasmā taṃ dvayaṃ saharūpabhāvavinārūpabhāvānaṃ lakkhaṇavacananti vuttaṃ.

237. Oḷārikoti thūlo. Āhito ahaṃ māno etthāti attā, attabhāvo. So eva yathāsakaṃ kammunā paṭilabhitabbato paṭilābho. Padadvayenapi kāmāvacarattabhāvo kathito. Manomayo attapaṭilābho rūpāvacarattabhāvo. So hi jhānamanena nibbattattā manomayo. Arūpo attapaṭilābhoti arūpāvacarattabhāvo. So hi rūpena amissitattā arūpoti evamettha attho veditabbo. ‘‘Attā’’ti pana jīve lokavohāro niruḷho, asatipi jīve tathāniruḷhaṃ lokavohāraṃ gahetvā sammāsambuddhāpi voharantīti dassento ‘‘iti imā lokassa samaññā, yāhi tathāgato voharatī’’ti vatvā idāni yathā voharanti, taṃ pakāraṃ vibhāvento ‘‘aparāmasa’’ntiādimāha.

Paccattasāmaññalakkhaṇavasenāti kakkhaḷaphusanādisalakkhaṇavasena aniccatādisāmaññalakkhaṇavasena ca. Imināti ‘‘paccattasāmaññalakkhaṇavasenā’’tiādinā vuttena paramatthato puggalābhāvavacanena. Ito purimāti tattha tattha sakavādipaṭikkhepādivibhāvanavasena pavattā ito atthasaṃvaṇṇanato purimā. Imināti vā ‘‘yathā rūpādayo dhammā’’tiādinā aṭṭhakathāyaṃ vuttavacanena. Yathā cāti ettha ca-saddo samuccayattho. Tena samaññānatidhāvanaṃ sampiṇḍeti. Idaṃ vuttaṃ hoti – yathā parāmāso ca na hoti janapadaniruttiyā abhinivisitabbato, yathā ca samaññātidhāvanaṃ na hoti, evaṃ ito purimā ca atthavaṇṇanā yojetabbā. Samaññātidhāvane hi sati sabbalokavohārūpacchedo siyāti.

Tasmā saccanti yasmā tattha paramatthākāraṃ anāropetvā samaññaṃ nātidhāvanto kevalaṃ lokasammutiyāva voharati, tasmā saccaṃ paresaṃ avisaṃvādanato. Tathakāraṇanti tatho avitatho dhammasabhāvo kāraṇaṃ pavattihetu etassāti tathakāraṇaṃ, paramatthavacanaṃ, aviparītadhammasabhāvavisayanti attho. Tenāha ‘‘dhammānaṃ tathatāya pavatta’’nti.

Paṭivedhānuyogādivaṇṇanā niṭṭhitā.

Puggalakathāvaṇṇanā niṭṭhitā.

2. Parihānikathā

1. Vādayuttiparihānikathāvaṇṇanā

239. Idaṃ suttanti idaṃ lakkhaṇamattaṃ daṭṭhabbaṃ. ‘‘Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantī’’ti (a. ni. 5.149-150) idampi hi suttaṃ anāgāmiādīnaṃyeva parihāninissayo, na arahato. Samayavimuttoti aṭṭhasamāpattilābhino sekkhassetaṃ nāmaṃ. Yathāha –

‘‘Katamo ca puggalo samayavimutto? Idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimutto’’ti (pu. pa. 1).

‘‘Parihānidhammo’’ti ca puthujjano ca ekacco ca sekkho adhippeto, na arahāti. Tasmāti yasmā yathādassitāni suttāni anāgāmiādīnaṃ parihāniladdhiyā nissayo, na arahato, tasmā. Taṃ nissāya taṃ apekkhitvā yasmā ‘‘arahatopī’’ti ettha arahatopi parihāni, ko pana vādo anāgāmiādīnanti ayamattho labbhati, tasmā pi-saddasampiṇḍitamatthaṃ dassento ‘‘arahatopi…pe… yojetabba’’nti āha. Yasmā vā kāmañcettha dutiyasuttaṃ sekkhavasena āgataṃ, paṭhamatatiyasuttāni pana asekkhavasenapi āgatānīti tesaṃ laddhi, tasmā ‘‘arahatopī’’ti aṭṭhakathāyaṃ vuttaṃ. Tenāha ‘‘idaṃ suttaṃ arahato’’tiādi.

Tatiyasminti ‘‘sabbesaññeva arahantānaṃ parihānī’’ti etasmiṃ pañhe. So hi ‘‘sabbeva arahanto’’tiādinā āgatesu tatiyo pañho. Tesanti mudindriyānaṃ. Tatiyasmimpīti pi-saddo vuttatthasamuccayo. Tena paṭhamapañhaṃ samuccinoti ‘‘tatthapi tikkhindriyā adhippetā’’ti.

Soyeva na parihāyatīti sotāpannoyeva sotāpannabhāvato na parihāyatīti attho. Na cettha sakadāgāmibhāvāpattiyā sotāpannabhāvāpagamo parihāni hoti visesādhigamabhāvato. Pattavisesato hi parihānīti. Itareti sakadāgāmiādikā. Uparimaggatthāyāti uparimaggattayapaṭilābhatthāya ‘‘niyato’’ti vuttamatthaṃ aggahetvā.

Vādayuttiparihānikathāvaṇṇanā niṭṭhitā.

2. Ariyapuggalasaṃsandanaparihānikathāvaṇṇanā

241. Tatoti arahattato. Tatthāti dassanamaggaphale. Vāyāmenāti vipassanussāhanena. Tadanantaranti sotāpattiphalānantaraṃ. Paṭhamaṃ dassanamaggaphalānantaraṃ arahattaṃ pāpuṇāti, tato parihīno puna vāyamanto tadanantaraṃ na arahattaṃ pāpuṇātīti kā ettha yuttīti adhippāyo. Paravādī nāma yuttampi vadati ayuttampīti kiṃ tassa vāde yuttigavesanāyāti pana daṭṭhabbaṃ. Aparihānasabhāvo bhāvanāmaggo ariyamaggattā dassanādassanamaggo viya. Na cettha asiddhatāsaṅkā lokuttaramaggassa parassapi ariyamaggabhāvassa siddhattā, nāpi lokiyamaggena anekantikatā ariyasaddena visesitattā. Tathā na viruddhatā dutiyamaggādīnaṃ bhāvanāmaggabhāvassa oḷārikakilesappahānādīnañca parassapi āgamato siddhattā.

Ariyapuggalasaṃsandanaparihānikathāvaṇṇanā niṭṭhitā.

3. Suttasādhanaparihānikathāvaṇṇanā

265. Puggalapaññattiaṭṭhakathāyaṃ ‘‘patti, phusanā’’ti ca paccakkhato adhigamo adhippetoti vuttaṃ ‘‘pattabbaṃ vadatīti āha phusanāraha’’nti.

267. Katasanniṭṭhānassāti imasmiṃ sattāhe māse utumhi antovasse vā aññaṃ ārādhessāmīti katanicchayassa.

Suttasādhanaparihānikathāvaṇṇanā niṭṭhitā.

Parihānikathāvaṇṇanā niṭṭhitā.

3. Brahmacariyakathā

1. Suddhabrahmacariyakathāvaṇṇanā

269. Heṭṭhāpīti paranimmitavasavattidevehi heṭṭhāpi. Maggabhāvanampi na icchantīti viññāyati ‘‘idha brahmacariyavāso’’ti iminā ‘‘dvepi brahmacariyavāsā natthi devesūti upaladdhivasenā’’ti vuttattā.

270. Tassevāti paravādino eva. Puggalavasenāti ‘‘gihīnañceva ekaccānañca devāna’’nti evaṃ puggalavasena. Tassāti paravādino. Paṭikkhepo na yuttoti evaṃ puggalavasena atthayojanā na yuttāti adhippāyo. Puggalādhiṭṭhānena pana katāpi atthavaṇṇanā okāsavasena paricchijjatīti nāyaṃ doso. Tassāyaṃ adhippāyoti ayaṃ ‘‘gihīnañcevā’’tiādinā vutto tassa paravādino yadi adhippāyo, evaṃ saññāya paravādino sakavādinā samānādāyoti na niggahāraho siyā. Tenāha ‘‘saka…pe… tabbo’’ti. Paṭhamaṃ pana anujānitvā pacchā paṭikkhepeneva niggahetabbatā veditabbā. Keci ‘‘yattha natthi pabbajjā, natthi tattha brahmacariyavāsoti pucchāya ekaccānaṃ manussānaṃ maggappaṭivedhaṃ sandhāya paravādino paṭikkhepo. Yadipi so devānaṃ maggappaṭilābhaṃ na icchati, sambhavantaṃ pana sabbaṃ dassetuṃ aṭṭhakathāyaṃ ‘gihīna’micceva avatvā ‘ekaccānañca devāna’nti vutta’’nti vadanti, taṃ na sundaraṃ ‘‘sandhāyā’’ti vuttattā, purimoyevattho yutto.

Suddhabrahmacariyakathāvaṇṇanā niṭṭhitā.

2. Saṃsandanabrahmacariyakathāvaṇṇanā

273. Rūpāvacaramaggenāti rūpāvacarajjhānena. Tañhi rūpabhavūpapattiyā upāyabhāvato maggoti vutto. Yathāha ‘‘rūpupapattiyā maggaṃ bhāvetī’’ti (dha. sa. 160). Idanti idaṃ rūpāvacarajjhānaṃ. ‘‘Idhavihāyaniṭṭhahetubhūto rūpāvacaramaggo’’tiādikaṃ dīpentaṃ vacanaṃ anāgāmimaggassa tabbhāvadīpakena ‘‘idha bhāvitamaggo’’tiādikena kathaṃ sametīti codetvā yathā sameti, taṃ dassetuṃ ‘‘pubbe panā’’tiādi vuttaṃ. Tattha ‘‘pubbe’’ti iminā ‘‘idha bhāvitamaggo’’tiādikaṃ vadanti, idhāpi pana ‘‘rūpāvacaramaggenā’’tiādikaṃ. Tattha anāgāmī evāti anāgāmiphalaṭṭho eva. Jhānānāgāmīti asamucchinnajjhattasaṃyojanopi rūpabhave uppajjitvā anāvattidhammamaggaṃ bhāvetvā tattheva parinibbāyanato. Adhippāyoti yathāvutto dvinnaṃ aṭṭhakathāvacanānaṃ avirodhadīpako adhippāyo.

Idhāti kāmaloke. Tatthāti brahmaloke. Ettha ca paravādī evaṃ pucchitabbo ‘‘tīhi, bhikkhave, ṭhānehī’’ti suttaṃ kiṃ yathārutavasena gahetabbatthaṃ, udāhu sandhāyabhāsitanti? Tattha jānamāno sandhāyabhāsitanti vadeyya. Aññathā ‘‘paranimmitavasavattideve upādāyā’’tiādi vattuṃ na sakkā ‘‘deve ca tāvatiṃse’’ti vuttattā. Yathā hi tassa ‘‘seyyathāpi devehi tāvatiṃsehi saddhiṃ mantetvā’’tiādīsu viya sakkaṃ devarājānaṃ upādāya kāmāvacaradevesu tāvatiṃsadevā pākaṭā paññātāti tesaṃ gahaṇaṃ, na teyeva adhippetāti suttapadassa sandhāyabhāsitatthaṃ sampaṭicchitabbaṃ, evaṃ ‘‘idha brahmacariyavāso’’ti etthāpi anavajjasukhaabyāsekasukhanekkhammasukhādisannissayabhāvena mahānisaṃsatāya sāsane pabbajjā ‘‘idha brahmacariyavāso’’ti imasmiṃ sutte adhippetā. Sā hi uttarakurukānaṃ devānañca anokāsabhāvato dukkarā dullabhā ca. Tattha sūriyaparivattādīhipi devesu maggapaṭilābhāya atthitā vibhāvetabbā, uttarakurukānaṃ pana visesānadhigamabhāvo ubhinnampi icchito evāti.

Saṃsandanabrahmacariyakathāvaṇṇanā niṭṭhitā.

Brahmacariyakathāvaṇṇanā niṭṭhitā.

3. Odhisokathāvaṇṇanā

274. Odhisoti bhāgaso, bhāgenāti attho. Bhāgo nāma yasmā ekadeso hoti, tasmā ‘‘ekadesena ekadesenā’’ti vuttaṃ. Tattha yadi catunnaṃ maggānaṃ vasena samudayapakkhikassa kilesagaṇassa catubhāgehi pahānaṃ ‘‘odhiso pahāna’’nti adhippetaṃ, icchitamevetaṃ sakavādissa ‘‘tiṇṇaṃ saṃyojanānaṃ parikkhayā diṭṭhigatānaṃ pahānāyā’’ti ca ādivacanato. Yasmā pana maggo catūsu saccesu nānābhisamayavasena kiccakaro, na ekābhisamayavasenāti paravādino laddhi, tasmā yathā ‘‘maggo kālena dukkhaṃ parijānāti, kālena samudayaṃ pajahatī’’tiādinā nānakkhaṇavasena saccesu pavattatīti icchito, evaṃ paccekampi nānakkhaṇavasena pavatteyya. Tathā sati dukkhādīnaṃ ekadesaekadesameva parijānāti pajahatīti dassetuṃ pāḷiyaṃ ‘‘sotāpatti…pe… ekadese pajahatī’’tiādi vuttaṃ. Sati hi nānābhisamaye paṭhamamaggādīhi pahātabbānaṃ saṃyojanattayādīnaṃ dukkhadassanādīhi ekadesaekadesappahānaṃ siyāti ekadesasotāpattimaggaṭṭhāditā, tato eva ekadesasotāpannāditā ca āpajjati anantaraphalattā lokuttarakusalānaṃ, na ca taṃ yuttaṃ. Na hi kālabhedena vinā so eva sotāpanno, asotāpanno cāti sakkā viññātuṃ. Tenāha ‘‘ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno’’tiādi.

Apicāyaṃ nānābhisamayavādī evaṃ pucchitabbo ‘‘maggañāṇaṃ saccāni paṭivijjhantaṃ kiṃ ārammaṇato paṭivijjhati, udāhu kiccato’’ti. Yadi ārammaṇatoti vadeyya, tassa vipassanāñāṇassa viya dukkhasamudayānaṃ accantaparicchedasamucchedā na yuttā tato anissaṭattā, tathā maggadassanaṃ. Na hi sayameva attānaṃ ārabbha pavattatīti yuttaṃ, maggantaraparikappanāyaṃ anavaṭṭhānaṃ āpajjatīti, tasmā tīṇi saccāni kiccato, nirodhaṃ kiccato ārammaṇato ca paṭivijjhatīti evamasammohato paṭivijjhantassa maggañāṇassa nattheva nānābhisamayo. Vuttañhetaṃ ‘‘yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādi. Na cetaṃ kālantaradassanaṃ sandhāya vuttaṃ. ‘‘Yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi so passati, dukkhanirodhampi…pe… dukkhanirodhagāminipaṭipadampi so passatī’’ti (saṃ. ni. 5.1100) ekasaccadassanasamaṅgino aññasaccadassanasamaṅgibhāvavicāraṇāyaṃ tadatthasādhanatthaṃ āyasmatā gavaṃpatittherena ābhatattā paccekañca saccattayadassanassa yojitattā. Aññathā purimadiṭṭhassa puna adassanato samudayādidassane dukkhādidassanamayojanīyaṃ siyā. Na hi lokuttaramaggo lokiyamaggo viya katakāribhāvena pavattati samucchedakattā. Tathā yojane ca sabbaṃ dassanaṃ dassanantaraparanti dassanānuparamo siyā. Evaṃ āgamato yuttito ca nānābhisamayassa asambhavato paccekaṃ maggānaṃ odhiso pahānaṃ natthīti niṭṭhamettha gantabbaṃ.

Odhisokathāvaṇṇanā niṭṭhitā.

4. Jahatikathāvaṇṇanā

1. Nasuttāharaṇakathāvaṇṇanā

280. Yadipi pāḷiyaṃ ‘‘tayo magge bhāvetī’’ti vuttaṃ, maggabhāvanā pana yāvadeva kilesasamucchindanatthāti ñatvā ‘‘kiccasabbhāvanti tīhi pahātabbassa pahīnata’’nti āha. Tattha tīhīti heṭṭhimehi tīhi ariyamaggehi pahātabbassa ajjhattasaṃyojanassa pahīnataṃ samucchindananti attho. Taṃ pana kiccanti adhobhāgiyasaṃyojanesu maggassa pahānābhisamayakiccaṃ. Teneva maggenāti anāgāmimaggeneva. Etaṃ na sametīti evaṃ magguppādato pageva kāmarāgabyāpādā pahīyantīti laddhikittanaṃ iminā maggassa kiccasabbhāvakathanena na sameti na yujjati. Tasmāti iminā yathāvuttameva virodhaṃ paccāmasati. Pahīnānanti vikkhambhitānaṃ. Yo hi jhānalābhī jhānena yathāvikkhambhite kilese maggena samucchindati, so idhādhippeto. Tenāha ‘‘dassanamagge…pe… adhippāyo’’ti.

Jahatikathāvaṇṇanā niṭṭhitā.

5. Sabbamatthītikathāvaṇṇanā

1. Vādayuttivaṇṇanā

282. Sabbaṃ atthīti ettha yasmā paccuppannaṃ viya atītānāgatampi dharamānasabhāvanti paravādino laddhi, tasmā sabbanti kālavibhāgato atītādibhedaṃ sabbaṃ. So pana ‘‘yampi natthi, tampi atthī’’ti kālavimuttassa vasena anuyogo, taṃ atippasaṅgadassanavasena paravādipaṭiññāya dosāropanaṃ. Nayadassanaṃ vā atītānāgatānaṃ natthibhāvassa. Atthīti pana ayaṃ atthibhāvo yasmā desakālākāradhammehi vinā na hoti, tasmā taṃ tāva tehi saddhiṃ yojetvā anuyogaṃ dassetuṃ ‘‘sabbattha sabbamatthī’’tiādinā pāḷi pavattā. Tattha yadipi sabbatthāti idaṃ sāmaññavacanaṃ, taṃ pana yasmā visesaniviṭṭhaṃ hoti, parato ca sabbesūti dhammā vibhāgato vuccanti, tasmā oḷārikassa pākaṭassa rūpadhammasamudāyassa vasena atthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘sabbatthāti sabbasmiṃ sarīre’’ti vuttaṃ, nidassanamattaṃ vā etaṃ daṭṭhabbaṃ. Tathā ca kāṇādakāpilehi paṭiññāyamānā ākāsakālādisattapakatipurisā viya paravādinā paṭiññāyamānaṃ sabbaṃ sabbabyāpīti āpannameva hotīti. ‘‘Sabbattha sarīre’’ti ca ‘‘tile tela’’nti viya byāpane bhummanti sarīrapariyāpannena sabbena bhavitabbanti vuttaṃ ‘‘sirasi pādā…pe… attho’’ti.

Sabbasmiṃ kāle sabbamatthīti yojanā. Etasmiṃ pakkheyevassa aññavādo paridīpito siyā ‘‘yaṃ atthi, attheva taṃ, yaṃ natthi, nattheva taṃ, asato natthi sambhavo, sato natthi vināso’’ti. Evaṃ sabbenākārena sabbaṃ sabbesu dhammesu sabbaṃ atthīti atthoti sambandho. Imehi pana pakkhehi ‘‘sabbaṃ sabbasabhāvaṃ, anekasattinicitābhāvā asato natthi sambhavo’’ti vādo paridīpito siyā. Yogarahitanti kenaci yuttāyuttalakkhaṇasaṃyogarahitaṃ. Taṃ pana ekasabhāvanti saṃyogarahitaṃ nāma atthato ekasabhāvaṃ, ekadhammoti attho. Etena devavādīnaṃ brahmadassanaṃ atthevātivādo paridīpito siyā. Atthīti pucchatīti yadi sabbamatthīti tava vādo, yathāvuttāya mama diṭṭhiyā sammādiṭṭhibhāvo atthīti ekantena tayā sampaṭicchitabbo, tasmā ‘‘kiṃ so atthī’’ti pucchatīti attho.

Vādayuttivaṇṇanā niṭṭhitā.

2. Kālasaṃsandanakathāvaṇṇanā

285. Atītā …pe… karitvāti etthāyaṃ saṅkhepattho – atītaṃ anāgatanti rūpassa imaṃ visesaṃ, evaṃ visesaṃ vā rūpaṃ aggahetvā paccuppannatāvisesavisiṭṭharūpameva appiyaṃ paccuppannarūpabhāvānaṃ samānādhikaraṇattā etasmiṃyeva visaye appetabbaṃ, vacīgocaraṃ pāpetabbaṃ satipi nesaṃ visesanavisesitabbatāsaṅkhāte vibhāge tathāpi avibhajitabbaṃ katvāti. Yasmā pana pāḷiyaṃ ‘‘paccuppannanti vā rūpanti vā’’ti paccuppannarūpasaddehi tadatthassa vattabbākāro itisaddehi dassito, tasmā ‘‘paccuppannasaddena…pe… vuttaṃ hotī’’ti āha. Rūpapaññattīti rūpāyatanapaññatti. Sā hi sabhāvadhammupādānā tajjāpaññatti. Tenevāha ‘‘sabhāvaparicchinne pavattā vijjamānapaññattī’’ti. Rūpasamūhaṃ upādāyāti taṃtaṃattapaññattiyā upādānabhūtānaṃ abhāvavibhāvanākārena pavattamānānaṃ rūpadhammānaṃ samūhaṃ upādāya. Upādānupādānampi hi upādānamevāti. Tasmāti samūhupādāyādhīnatāya avijjamānapaññattibhāvato. Vigamāvattabbatāti vigamassa vatthabhāvāpagamassa avattabbatā. Na hi odātatāvigamena avatthaṃ hoti. Na pana yuttā rūpabhāvassa vigamāvattabbatāti yojanā. Rūpabhāvoti ca rūpāyatanasabhāvo cakkhuviññāṇassa gocarabhāvo. Na hi tassa paccuppannabhāvavigame vigamāvattabbatā yuttā.

Kālasaṃsandanakathāvaṇṇanā niṭṭhitā.

Vacanasodhanavaṇṇanā

288. Anāgataṃ vā paccuppannaṃ vāti ettha -saddo aniyamattho yathā ‘‘khadire vā bandhitabbaṃ palāse vā’’ti. Tasmā ‘‘hutvā hotī’’ti ettha hoti-saddo anāgatapaccuppannesu yaṃ kiñci padhānaṃ katvā sambandhaṃ labhatīti dassento ‘‘anāgataṃ…pe… daṭṭhabba’’nti āha. Tattha paccuppannaṃ hontanti paccuppannaṃ jāyamānaṃ paccuppannabhāvaṃ labhantaṃ. Tenāha ‘‘taññeva anāgataṃ taṃ paccuppannanti laddhivasenā’’ti. Tampi hutvā hotīti yaṃ anāgataṃ hutvā paccuppannabhāvappattiyā ‘‘hutvā hotī’’ti vuttaṃ, kiṃ tadapi puna hutvā hotīti pucchati. Tabbhāvāvigamatoti paccuppannabhāvato hutvāhotibhāvānupagamato. Paccuppannābhāvatoti paccuppannatāya abhāvato.

Vacanaṃ arahatīti iminā vacanamatte na koci dosoti dasseti. Idaṃ vuttaṃ hoti – yadipi tassa puna hutvā bhūtassa puna hutvāhotibhāvo natthi, punappunaṃ ñāpetabbatāya pana dutiyaṃ tato parampi tathā vattabbataṃ arahatīti ‘‘āmantā’’ti paṭijānātīti. Dhammeti sabhāvadhamme. Tappaṭikkhepato adhamme abhāvadhamme. Tenāha ‘‘sasavisāṇe’’ti.

Paṭikkhittanayenāti ‘‘hutvā hoti, hutvā hotī’’ti ettha pubbe yadetaṃ tayā ‘‘anāgataṃ hutvā paccuppannaṃ hotī’’ti vadatā ‘‘taṃyeva anāgataṃ taṃ paccuppanna’’nti laddhivasena ‘‘anāgataṃ vā paccuppannaṃ vā hutvā hotī’’ti vuttaṃ, ‘‘kiṃ te tampi hutvā hotī’’ti pucchite yo paravādinā hutvā bhūtassa puna hutvāabhāvato ‘‘na hevā’’ti paṭikkhepo kato, tena paṭikkhittanayena. Svāyaṃ yadeva rūpādi anāgataṃ, tadeva paccuppannanti satipi atthābhede anāgatapaccuppannanti pana attheva kālabhedoti taṃkālabhedavirodhāya paṭikkhepo pavattoti āha ‘‘paṭikkhittanayenāti kālanānattenā’’ti. Tena hi so ayañca paṭikkhepo nīto pavattitoti. Paṭiññātanayenāti idampi yathāvuttapaṭikkhepānantaraṃ yaṃ paṭiññātaṃ, taṃ sandhāyāha. Yathā hi sā paṭiññā atthābhedena nītā pavattitā, tathāyampi. Tenevāha ‘‘atthānānattenā’’ti, anāgatādippabhedāya kālapaññattiyā upādānabhūtassa atthassa abhedenāti attho. Yathā upādānabhūtarūpādiatthābhedepi tesaṃ khaṇattayānāvatti taṃsamaṅgitā anāgatapaccuppannabhāvāvattitā, tathā tattha vuccamānā hutvāhotibhāvā yathākkamaṃ purimapacchimesu pavattitā purimapacchimakiriyāti katvāti imamatthaṃ dassento ‘‘atthānānattaṃ…pe… paṭijānātī’’ti vatvā puna ‘‘atthānānattameva hī’’tiādinā tameva atthaṃ samattheti. Yathā pana ‘‘taṃ jīvaṃ taṃ sarīra’’nti paṭijānantassa jīvova sarīraṃ, sarīrameva jīvoti jīvasarīrānaṃ anaññattaṃ āpajjati, evaṃ ‘‘taññeva anāgataṃ taṃ paccuppanna’’nti ca paṭijānantassa anāgatapaccuppannānaṃ anaññattaṃ āpannanti paccuppannānāgatesu vuttā hotibhāvahutvābhāvā anāgatapaccuppannesupi āpajjeyyunti vuttaṃ aṭṭhakathāyaṃ ‘‘evaṃ sante anāgatampi hutvāhoti nāma, paccuppannampi hutvāhotiyeva nāmā’’ti.

Anuññātapañhassāti ‘‘taññeva anāgataṃ taṃ paccuppannanti? Āmantā’’ti evaṃ atthānānattaṃ sandhāya anuññātassa atthassa. Ñātuṃ icchito hi attho pañho. Doso vuttoti anāgataṃ hutvā paccuppannabhūtassa puna anāgataṃ hutvā paccuppannabhāvāpattisaṅkhāto doso vutto purimanaye. Pacchimanaye pana anāgatapaccuppannesu ekekassa hutvāhotibhāvāpattisaṅkhāto doso vuttoti attho. Paṭikkhittapañhanti ‘‘taṃyeva anāgataṃ taṃ paccuppannanti? Na hevaṃ vattabbe’’ti evaṃ kālanānattaṃ sandhāya paṭikkhittapañhaṃ. Tenāti anāgatapaccuppannānaṃ hotihutvābhāvapaṭikkhepena. Codetīti anāgataṃ tena hoti nāma, paccuppannaṃ tena hutvā nāma, ubhayampi anaññattā ubhayasabhāvanti codeti. Etthāti ‘‘hutvā hotī’’ti etasmiṃ pañhe kathaṃ hoti dosoti codetīti. ‘‘Tassevā’’ti pariharati. Kathaṃ katvā codanā, kathañca katvā parihāro? Anujānanapaṭikkhepānaṃ bhinnavisayatāya codanā, atthābhedakālabhedavisayattā abhinnādhāratāya tesaṃ parihāro. Tassevāti hi paravādino evāti attho.

Tadubhayaṃ gahetvāti ‘‘taṃ anāgataṃ taṃ paccuppanna’’nti ubhayaṃ ekajjhaṃ gahetvā. Ekekanti tesu ekekaṃ. Ekekamevāti ubhayaṃ ekajjhaṃ aggahetvā ekekameva visuṃ visuṃ imasmiṃ pakkhe tathā na yuttanti attho. Esa nayoti atidesaṃ katvā saṃkhittattā taṃ dubbiññeyyanti ‘‘anāgatassa hī’’tiādinā vivarati. Paṭijānitabbaṃ siyā anāgatapaccuppannānaṃ yathākkamaṃ hotihutvābhāvatoti adhippāyo. ‘‘Yadetaṃ tayā’’tiādinā pavatto saṃvaṇṇanānayo purimanayo, tattha hi ‘‘yadi te anāgataṃ hutvā’’tiādinā hutvāhotibhāvo codito. ‘‘Aparo nayo’’tiādiko dutiyanayo. Tattha hi ‘‘anāgatassa…pe… hutvāhotiyeva nāmā’’ti anāgatādīsu ekekassa hutvāhotināmatā coditā.

Vacanasodhanavaṇṇanā niṭṭhitā.

Atītañāṇādikathāvaṇṇanā

290. Kathaṃ vuccatīti kasmā vuttaṃ. Tenāti hi iminā dutiyapucchāya ‘‘atītaṃ ñāṇa’’nti idaṃ paccāmaṭṭhaṃ, tañca paccuppannaṃ ñāṇaṃ, atītadhammārammaṇatāya atītanti vuttaṃ. Tenāha aṭṭhakathāyaṃ ‘‘puna puṭṭho atītārammaṇaṃ paccuppannaṃ ñāṇa’’ntiādi.

Atītañāṇādikathāvaṇṇanā niṭṭhitā.

Arahantādikathāvaṇṇanā

291. ‘‘Arahaṃ khīṇāsavo’’tiādinā suttavirodho pākaṭoti idameva dassento ‘‘yuttivirodho…pe… daṭṭhabbo’’ti āha. Tattha anānattanti aviseso. Evamādikoti ādi-saddena katakiccatābhāvo anohitabhāratāti evamādīnaṃ saṅgaho daṭṭhabbo.

Arahantādikathāvaṇṇanā niṭṭhitā.

Padasodhanakathāvaṇṇanā

295. Yo atītasaddābhidheyyo attho, so atthisaddābhidheyyoti dvepi samānādhikaraṇatthāti katvā vuttaṃ ‘‘atītaatthisaddānaṃ ekatthattā’’ti, na, atītasaddābhidheyyasseva atthisaddābhidheyyattā. Tenāha ‘‘atthisaddatthassa ca nvātītabhāvato’’ti. Tena kiṃ siddhanti āha ‘‘atītaṃ nvātītaṃ, nvātītañca atītaṃ hotī’’ti. Idaṃ vuttaṃ hoti – yadi tava matena atītaṃ atthi, atthi ca nvātītanti atītañca no atītaṃ siyā, tathā atthi no atītaṃ atītañca no atītaṃ atītaṃ siyāti, yathā ‘‘atītaṃ atthī’’ti ettha atītameva atthīti nāyaṃ niyamo gahetabbo anatītassapi atthibhāvassa icchitattā. Tenevāha ‘‘atthi siyā atītaṃ, siyā nvātīta’’nti. Yena hi ākārena atītassa atthibhāvo paravādinā icchito, tenākārena anatītassa anāgatassa paccuppannassa ca so icchito. Kena pana ākārena icchitoti? Saṅkhatākārena. Tena vuttaṃ ‘‘tenātītaṃ nvātītaṃ, nvātītaṃ atīta’’nti. Tasmā atītaṃ atthiyevāti evamettha niyamo gahetabbo. Atthibhāve hi atītaṃ niyamitaṃ, na atīte atthibhāvo niyamito, ‘‘na pana nibbānaṃ atthī’’ti ettha pana nibbānameva atthīti ayampi niyamo sambhavatīti so eva gahetabbo. Yadipi hi nibbānaṃ paramatthato atthibhāvaṃ upādāya uttarapadāvadhāraṇaṃ labbhati tadaññassapi abhāvato, tathāpi asaṅkhatākārena aññassa anupalabbhanato tathā nibbānameva atthīti purimapadāvadhāraṇe atthe gayhamāne ‘‘atthi siyā nibbānaṃ, siyā no nibbāna’’nti codanā anokāsā. Atītādīsu pana purimapadāvadhāraṇaṃ paravādinā na gahitanti natthettha atippasaṅgo. Aggahaṇañcassa pāḷito eva viññāyati. Evamettha atītādīnaṃ atthitaṃ vadantassa paravādissevāyaṃ iṭṭhavighātadosāpatti, na pana nibbānassa atthitaṃ vadantassa sakavādissāti. Paṭipādanā patiṭṭhāpanā veditabbā.

Etthāha ‘‘atītaṃ atthī’’tiādinā kiṃ panāyaṃ atītānāgatānaṃ paramatthato atthibhāvo adhippeto, udāhu na paramatthato. Kiñcettha – yadi tāva paramatthato, sabbakālaṃ atthibhāvato saṅkhārānaṃ sassatabhāvo āpajjati, na ca taṃ yuttaṃ āgamavirodhato yuttivirodhato ca. Atha na paramatthato, ‘‘sabbamatthī’’tiādikā codanā niratthikā siyā, na niratthikā. So hi paravādī ‘‘yaṃ kiñci rūpaṃ atītānāgata’’ntiādinā atītānāgatānampi khandhabhāvassa vuttattā asati ca atīte kusalākusalassa kammassa āyatiṃ phalaṃ kathaṃ bhaveyya, tattha ca pubbenivāsañāṇādi anāgate ca anāgataṃsañāṇādi kathaṃ pavatteyya, tasmā attheva paramatthato atītānāgatanti yaṃ paṭijānāti, taṃ sandhāya ayaṃ katāti. Ekantena cetaṃ sampaṭicchitabbaṃ. Yepi ‘‘sabbaṃ atthī’’ti vadanti atītaṃ anāgataṃ paccuppannañca, te sabbatthivādāti.

Catubbidhā cete te sabbatthivādā. Tattha keci bhāvaññattikā. Te hi ‘‘yathā suvaṇṇabhājanassa bhinditvā aññathā kariyamānassa saṇṭhānasseva aññathattaṃ, na vaṇṇādīnaṃ, yathā ca khīraṃ dadhibhāvena pariṇamantaṃ rasavīriyavipāke pariccajati, na vaṇṇaṃ, evaṃ dhammāpi anāgataddhuno paccuppannaddhaṃ saṅkamantā anāgatabhāvameva jahanti, na attano sabhāvaṃ. Tathā paccuppannaddhuno atītaddhaṃ saṅkame’’ti vadanti. Keci lakkhaṇaññattikā, te pana ‘‘tīsu addhāsu pavattamāno dhammo atīto atītalakkhaṇayutto, itaralakkhaṇehi ayutto. Tathā anāgato paccuppanno ca. Yathā puriso ekissā itthiyā ratto aññāsu aratto’’ti vadanti. Aññe avatthaññattikā, te ‘‘tīsu addhāsu pavattamāno dhammo taṃ taṃ avatthaṃ patvā añño aññaṃ niddisīyati avatthantarato, na sabhāvato. Yathā ekaṃ akkhaṃ ekaṅge nikkhittaṃ ekanti vuccati, sataṅge satanti, sahassaṅge sahassanti, evaṃsampadamida’’nti. Apare aññathaññattikā, te pana ‘‘tīsu addhāsu pavattamāno dhammo taṃ taṃ apekkhitvā tadaññasabhāvena vuccati. Yathā taṃ ekā itthī mātāti ca vuccati dhītā’’ti ca. Evamete cattāro sabbatthivādā.

Tesu paṭhamo pariṇāmavāditāya kāpilapakkhikesu pakkhipitabboti. Dutiyassapi kālasaṅkaro āpajjati sabbassa sabbalakkhaṇayogato. Catutthassapi saṅkarova. Ekasseva dhammassa pavattikkhaṇe tayopi kālā samodhānaṃ gacchanti. Purimapacchimakkhaṇā hi atītānāgatā, majjhimo paccuppannoti. Tatiyassa pana avatthaññattikassa natthi saṅkaro dhammakiccena kālavavatthānato. Dhammo hi sakiccakkhaṇe paccuppanno, tato pubbe anāgato, pacchā atītoti.

Tattha yadi atītampi dharamānasabhāvatāya atthi anāgatampi, kasmā taṃ atītanti vuccati anāgatanti vā, nanu vuttaṃ ‘‘dhammakiccena kālavavatthānato’’ti. Yadi evaṃ paccuppannassa cakkhussa kiṃ kiccaṃ, anavasesapaccayasamavāye phaluppādanaṃ. Evaṃ sati anāgatassapi cassa tena bhavitabbaṃ atthibhāvatoti lakkhaṇasaṅkaro siyā. Idañcettha vattabbaṃ, teneva sabhāvena sato dhammassa kiccaṃ, kiccakaraṇe ko vibandho, yena kadāci karoti kadāci na karoti paccayasamavāyabhāvato, kiccassa samavāyābhāvatoti ce? Taṃ na, niccaṃ atthibhāvassa icchitattā. Tato eva ca addhunaṃ avavatthānaṃ. Dhammo hi teneva sabhāvena vijjamāno kasmā kadāci atītoti vuccati kadāci anāgatoti kālassa vavatthānaṃ na siyā. Yo hi dhammo ajāto, so anāgato. Yo jāto na ca niruddho, so paccuppanno. Yo niruddho, so atīto. Idamevettha vattabbaṃ. Yadi yathā vattamānaṃ atthi, tathā atītaṃ anāgatañca atthi, tassa tathā sato ajātatā niruddhatā ca kena hotīti. Teneva hi sabhāvena sato dhammassa kathamidaṃ sijjhati ajātoti vā niruddhoti vā. Kiṃ tassa pubbe nāhosi, yassa abhāvato ajātoti vuccati, kiñca pacchā natthi, yassa abhāvato niruddhoti vuccati. Tasmā sabbathāpi addhattayaṃ na sijjhati, yadi ahutvā saṅgati hutvā ca vinassatīti na sampaṭicchanti. Yaṃ pana vuttaṃ ‘‘saṅkhatalakkhaṇayogato na sassatabhāvappasaṅgo’’ti, tayidaṃ kevalaṃ vācāvatthumattaṃ udayavayāsambhavato, atthi ca nāma sabbadā so dhammo, na ca niccoti kutoyaṃ vācāyutti.

Sabhāvo sabbadā atthi, nicco dhammo na vuccati;

Dhammo sabhāvato nāñño, aho dhammesu kosalaṃ.

Yañca vuttaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgata’’ntiādinā atītānāgatānaṃ khandhabhāvassa vuttattā atthevāti, vadāma. Atītaṃ bhūtapubbaṃ, anāgataṃ yaṃ sati paccaye bhavissati, tadubhayassapi ruppanādisabhāvānātivattanato rūpakkhandhādibhāvo vutto. Yathādhammasabhāvānātivattanato atītā dhammā anāgatā dhammāti, na dharamānasabhāvatāya. Ko ca evamāha ‘‘paccuppannaṃ viya taṃ atthī’’ti. Kathaṃ panetaṃ atthīti? Atītānāgatasabhāvena. Idaṃ pana taveva upaṭṭhitaṃ, kathaṃ taṃ atītaṃ anāgatañca vuccati, yadi niccakālaṃ atthīti.

Yaṃ pana ‘‘na tāva kālaṃ karoti, yāva na taṃ pāpaṃ byantī hotī’’ti (ma. ni. 3.250) sutte vuttaṃ, taṃ yasmiñca santāne kammaṃ katūpacitaṃ, tattha tenāhitaṃ taṃphaluppādanasamatthataṃ sandhāya vuttaṃ, na atītassa kammassa dharamānasabhāvattā. Tathā sati sakena bhāvena vijjamānaṃ kathaṃ taṃ atītaṃ nāma siyā. Itthañcetaṃ evaṃ sampaṭicchitabbaṃ, yaṃ saṅkhārā ahutvā sambhavanti, hutvā pativenti tesaṃ udayato pubbe vayato ca pacchā na kāci ṭhiti nāma atthi, yato atītānāgataṃ atthīti vucceyya. Tena vuttaṃ –

‘‘Anidhānagatā bhaggā, puñjo natthi anāgate;

Uppannā yepi tiṭṭhanti, āragge sāsapūpamā’’ti. (mahāni. 10, 39);

Yadi cānāgataṃ paramatthato siyā, ahutvā sambhavantīti vattuṃ na sakkā. Paccuppannakāle ahutvā sambhavantīti ce? Na, dhammappavattimattattā kālassa. Atha attano sabhāvena ahutvā sambhavantīti, siddhametaṃ anāgataṃ paramatthato natthīti. Yañca vuttaṃ ‘‘asati atīte kusalākusalassa kammassa āyatiṃ phalaṃ kathaṃ bhaveyyā’’ti, na kho panettha atītakammato phaluppatti icchitā, atha kho tassa katattā tadāhitavisesato santānato. Vuttañhetaṃ bhagavatā ‘‘kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī’’ti (dha. sa. 431). Yassa pana atītānāgataṃ paramatthato atthi, tassa phalaṃ niccameva atthīti kiṃ tattha kammassa sāmatthiyaṃ. Uppādane ce, siddhamidaṃ ahutvā bhavatīti. Yaṃ pana vuttaṃ ‘‘asati atītānāgate kathaṃ tattha ñāṇaṃ pavatteyyā’’ti, yathā taṃ ālambaṇaṃ, taṃ tathā atthi, kathañca taṃ ālambaṇaṃ, ahosi bhavissati cāti. Na hi koci atītaṃ anussaranto atthīti anussarati, atha kho ahosīti. Yathā pana vattamānaṃ ārammaṇaṃ anubhūtaṃ, tathā taṃ atītaṃ anussarati. Yathā ca vattamānaṃ bhavissati, tathā buddhādīhi gayhati. Yadi ca taṃ tatheva atthi, vattamānameva taṃ siyā. Atha natthi, siddhaṃ ‘‘asantaṃ ñāṇassa ārammaṇaṃ hotī’’ti. Vijjamānaṃ vā hi cittasaññātaṃ avijjamānaṃ vā ārammaṇaṃ etesaṃ atthīti ārammaṇā, cittacetasikā, na vijjamānaṃyeva ārabbha pavattanato, tasmā paccuppannameva dharamānasabhāvaṃ na atītānāgatanti na tiṭṭhati sabbatthivādo. Keci pana ‘‘na atītādīnaṃ atthitāpaṭiññāya sabbatthivādā, atha kho āyatanasabbassa atthitāpaṭiññāyā’’ti vadanti, tesaṃ matena sabbeva sāsanikā sabbatthivādā siyunti.

Padasodhanakathāvaṇṇanā niṭṭhitā.

Sabbamatthītikathāvaṇṇanā niṭṭhitā.

6. Atītakkhandhādikathā

1. Nasuttasādhanakathāvaṇṇanā

297. ‘‘Atītaṃ anāgataṃ paccuppanna’’nti ayaṃ kālavibhāgaparicchinno vohāro dhammānaṃ taṃ taṃ avatthāvisesaṃ upādāya paññatto. Dhammo hi sakiccakkhaṇe paccuppanno, tato pubbe anāgato, pacchā atītoti vuttovāyamattho. Tattha yadipi dhammā aniccatāya anavaṭṭhitā, avatthā pana tesaṃ yathāvuttā vavatthitāti tadupādānā kālapaññattipi vavatthitā eva. Na hi atītādi anāgatādibhāvena voharīyati, khandhādipaññatti pana anapekkhitakālavisesā. Tīsupi hi kālesu rūpakkhandho rūpakkhandhova, tathā sesā khandhā āyatanadhātuyo ca. Evamavaṭṭhite yasmā paravādī ‘‘atthī’’ti imaṃ paccuppannaniyataṃ vohāraṃ atītānāgatesupi āropeti, tasmā so addhasaṅkaraṃ karoti. Paramatthato avijjamāne vijjamāne katvā voharatīti tato vivecetuṃ ‘‘atītaṃ khandhā’’tiādikā ayaṃ kathā āraddhā.

Yasmā pana ruppanādisabhāve atītādibhedabhinne dhamme ekajjhaṃ gahetvā tattha rāsaṭṭhaṃ upādāya khandhapaññatti, cakkhurūpādīsu kāraṇādiatthaṃ suññataṭṭhañca upādāya āyatanapaññatti dhātupaññatti ca, tasmā sā addhattayasādhāraṇā, na atītādipaññatti viya addhavisesādhiṭṭhānāti āha ‘‘khandhādibhāvāvijahanato atītānāgatāna’’nti. Te panete atītādike khandhādike viya sabhāvadhammato sañjānanto paravādī ‘‘atthī’’ti paṭijānātīti āha ‘‘atītānāgatānaṃ atthitaṃ icchantassā’’ti. Sesamettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.

‘‘Tayome, bhikkhave, niruttipathā’’ti suttaṃ niruttipathasuttaṃ. Tattha hi paccuppannasseva atthibhāvo vutto, na atītānāgatānaṃ. Tena vuttaṃ ‘‘atthitāya vāritattā’’ti. Yadi evaṃ ‘‘atthi, bhikkhave, nibbāna’’nti idaṃ kathanti? Taṃ sabbadā upaladdhito vuttaṃ niccasabhāvañāpanatthaṃ asaṅkhatadhammassa, idha pana saṅkhatadhammānaṃ khaṇattayasamaṅgitāya atthibhāvo na tato pubbe pacchā cāti paññāpanatthaṃ ‘‘yaṃ, bhikkhave, rūpaṃ…pe… na tassa saṅkhā bhavissatī’’ti vuttaṃ. Etena ‘‘atthī’’ti samaññāya anupādānato atītaṃ anāgataṃ paramatthato natthīti dassitaṃ hoti. Imināvūpāyenāti ‘‘khandhādibhāvāvijahanato’’ti evaṃ vuttena hetunā. Upapattisādhanayutti hi idha ‘‘upāyo’’ti vuttā.

Nasuttasādhanakathāvaṇṇanā niṭṭhitā.

2. Suttasādhanakathāvaṇṇanā

298. Ete dhammāti ete khandhaāyatanadhātudhammā. Suttāharaṇanti niruttipathasuttāharaṇaṃ. Nesanti atītānāgatānaṃ.

Suttasādhanakathāvaṇṇanā niṭṭhitā.

Atītakkhandhādikathāvaṇṇanā niṭṭhitā.

7. Ekaccaṃatthītikathā

1. Atītādiekaccakathāvaṇṇanā

299. Ye katūpacitā kusalākusalā dhammā vipākadānāya akatokāsā, katokāsā ca ye ‘‘okāsakatuppannā’’ti vuccanti. Ye ca vippakatavipākā, te sabbepi ‘‘avipakkavipākā’’ti veditabbā. Tesaṃ vipākadānasāmatthiyaṃ anapagatanti adhippāyena paravādī atthitaṃ icchati. Ye pana paravādī sabbena sabbaṃ vipakkavipākā kusalākusalā dhammā, tesaṃ apagatanti natthitaṃ icchati. Tenāha ‘‘atthīti ekaccaṃ atthi ekaccaṃ natthī’’tiādi. Evaṃ icchantassa pana paravādino yathā avipākesupi ekaccaṃ natthīti āpajjati, evaṃ vipakkavipākesu avipakkavipākesu ca āpajjatevāti dassetuṃ ‘‘avipakkavipākā dhammā ekacce’’tiādinā pāḷi pavattā. Tena vuttaṃ ‘‘tiṇṇaṃ rāsīnaṃ vasenā’’tiādi. Vohāravasenāti phalassa anuparamavohāravasena, hetukiccaṃ pana anuparataṃ anupacchinnaṃ atthīti laddhiyaṃ ṭhitattā codetabbova. Avicchedavasena pavattamānañhi phalassa pabandhavohāraṃ paravādī vohārato atthīti icchati, hetu panassa kammaṃ paramatthato ca kammūpacayavādibhāvato pattiappattisabhāvatādayo viya cittavippayutto kammūpacayo nāma eko saṅkhāradhammo avipanno, sopi tasseva vevacananti paravādī. Yaṃ sandhāyāha –

‘‘Nappacayanti kammāni, api kappasahassato;

Patvā paccayasāmaggiṃ, kāle paccanti pāṇina’’nti.

Yañca sandhāya parato paribhogamayapuññakathāya ‘‘paribhogamayaṃ pana cittavippayuttaṃ uppajjatīti laddhiyā paṭijānātī’’ti vakkhati.

Ekaccaṃatthītikathāvaṇṇanā niṭṭhitā.

8. Satipaṭṭhānakathāvaṇṇanā

301. Paramatthasatipaṭṭhānattāti etena lokuttarāya eva sammāsatiyā tatthāpi maggabhūtāya nippariyāyena satipaṭṭhānabhāvo niyyānikattā itarāya pariyāyenāti dasseti. Maggaphalasammāsatiyā dhammānussatibhāvapariyāyo atthīti ‘‘lokiyalokuttarasatipaṭṭhānasamudāyabhūtassā’’ti vuttaṃ. Satisamudāyabhūtassa na satigocarabhūtassāti adhippāyo. Satigocarassa hi satipaṭṭhānataṃ codetuṃ pāḷiyaṃ ‘‘cakkhāyatanaṃ satipaṭṭhāna’’nti āraddhaṃ. Tena vuttaṃ ‘‘sabbadhammānaṃ pabhedapucchāvasena vutta’’nti. Suttasādhanāyaṃ pana paṭhamaṃ lokiyasatipaṭṭhānavasena, dutiyaṃ missakavasena, tatiyaṃ lokuttaravasena dassitanti veditabbaṃ.

Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.

9. Hevatthikathāvaṇṇanā

304. Hevatthikathāyaṃ ‘‘sabbo dhammo sakabhāvena atthi parabhāvena natthī’’ti pavatto paravādīvādo yathā vibhajja paṭipucchā vā na byākātabbo, evaṃ ekaṃsato na byākātabbo visesābhāvato, kevalaṃ ṭhapanīyapakkhe tiṭṭhatīti adhippāyenāha ‘‘avattabbuttarenā’’ti. Yathā hi sabbe vādā sappaṭivādāvāti paṭiññā bhūtakathanattā avattabbuttarā upekkhitabbā, evamayampīti veditabbaṃ. Tenāha ‘‘upekkhitabbenā’’ti. Atha vā avattabbaṃ uttaraṃ avattabbuttaraṃ. Yathā aniccavādinaṃ pati anicco saddo paccayādhīnavuttitoti, uttaraṃ na vattabbaṃ siddhasādhanabhāvato, evaṃ idhāpi daṭṭhabbaṃ. Siddhasādhanañhi daḍḍhassa ḍahanasadisattā niratthakameva siyā, aṭṭhakathāyaṃ pana yasmā paravādinā yena sabhāvena yo dhammo atthi, teneva sabhāvena so vinā kālabhedādiparāmasanena natthīti patiṭṭhāpīyati, tasmā ‘‘ayoniso patiṭṭhāpitattā’’ti vuttaṃ.

Ettha ca ‘‘hevatthi, hevaṃ natthī’’ti paṭijānantena paravādinā yathā saparabhāvehi rūpādīnaṃ atthitā paṭiññātā, evaṃ kāladesādibhedehipi sā paṭiññātā eva. Tenevāha ‘‘atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthī’’ti. Evaṃ sati nigaṇṭhācelakavādo paridīpito siyā. Te hi ‘‘siyā atthi, siyā natthi, siyā atthi ca natthi cā’’tiādinā sabbapadatthesu pattabhāge paṭijānanti. Tattha yadi vatthuno sabhāveneva, desakālasantānavasena vā natthitā adhippetā, taṃ siddhasādhanaṃ sakavādinopi icchitattā. Yassa hi dhammassa yo sabhāvo, na so tato aññathā upalabbhati. Yadi upalabbheyya, añño eva so siyā. Na cettha sāmaññalakkhaṇaṃ nidassetabbaṃ salakkhaṇassa adhippetattā tassa natthibhāvassa abhāvato. Yathā ca parabhāvena natthitāya na vivādo, evaṃ desakālantaresupi ittarakālattā saṅkhārānaṃ. Na hi saṅkhārā desantaraṃ, kālantaraṃ vā saṅkamanti khaṇikabhāvato. Eteneva pariyāyantarena natthitāpi paṭikkhittā veditabbā. Yathā ca atthitā, natthitā vinā kālabhedena ekasmiṃ dhamme patiṭṭhaṃ na labhanti aññamaññaviruddhattā, evaṃ sabbadāpi niccattā.

Yaṃ pana te vadanti ‘‘yathā suvaṇṇaṃ kaṭakādirūpena ṭhitaṃ rucakādibhāvaṃ āpajjatīti niccāniccaṃ. Tañhi suvaṇṇabhāvāvijahanato niccaṃ kaṭakādibhāvahānito aniccaṃ, evaṃ sabbadhammā’’ti. Te idaṃ vattabbā ‘‘kiṃ kaṭakabhāvo kaṭakassa, udāhu suvaṇṇassā’’ti. Yadi kaṭakassa, suvaṇṇanirapekkho siyā tadaññabhāvo viya. Atha suvaṇṇassa, niccakālaṃ tattha upalabbheyya suvaṇṇabhāvo viya. Na ca sakkā ubhinnaṃ ekabhāvoti vattuṃ kaṭakavināsepi suvaṇṇāvināsato. Atha mataṃ, suvaṇṇakaṭakādīnaṃ pariyāyīpariyāyabhāvato nāyaṃ dosoti. Yathā hi kaṭakapariyāyanirodhena rucakapariyāyuppādepi pariyāyī tatheva tiṭṭhati, evaṃ manussapariyāyanirodhe devapariyāyuppādepi pariyāyī jīvadrabyaṃ tiṭṭhatīti niccāniccaṃ, tathā sabbadrabyānīti. Tayidaṃ ambaṃ puṭṭhassa labujabyākaraṇaṃ. Yaṃ sveva nicco aniccoti vā vadanto aññattha niccataṃ aññattha aniccataṃ paṭijānāti, atha pariyāyapariyāyīnaṃ anaññatā icchitā, evaṃ sati pariyāyopi nicco siyā pariyāyino anaññattā pariyāyasarūpaṃ viya, pariyāyī vā anicco pariyāyato anaññattā pariyāyasarūpaṃ viyāti. Atha nesaṃ aññā anaññatā, evañca sati vuttadosadvayānativatti. Apica koyaṃ pariyāyo nāma, yadi saṇṭhānaṃ, suvaṇṇo tāva hotu, kathaṃ jīvadrabye arūpibhāvato. Yadi tassapi saṇṭhānavantaṃ icchitaṃ, tathā satissa ekasmimpi sattasantāne bahutā āpajjati sarūpatā ca saṇṭhānavantesupi pīḷakādīsu tathādassanato. Atha pavattiviseso, evampi bahutā khaṇikatā ca āpajjati, tasmā pariyāyasarūpameva tāva patiṭṭhapetabbaṃ.

Yaṃ pana vuttaṃ ‘‘suvaṇṇaṃ kaṭakādirūpena ṭhita’’nti, tattha sampattiyogato viññāyamānesu visiṭṭhesu rūpagandharasaphoṭṭhabbesu kiṃ ekaṃ, udāhu tesaṃ samudāyo, tabbinimuttaṃ vā dhammantaraṃ suvaṇṇanti? Tattha na tāva rūpādīsu ekekaṃ suvaṇṇaṃ tena suvaṇṇakiccāsiddhito, nāpi tabbinimuttaṃ dhammantaraṃ tādisassa abhāvato. Atha samudāyo, taṃ pana paññattimattanti na tassa niccatā, nāpi aniccatā sambhavati. Yathā ca suvaṇṇassa, evaṃ kaṭakassapi paññattimattattāti. Tayidaṃ nidassanaṃ paravādino jīvadrabyassapi paññattimattaṃ tasseva sādhetīti kuto tassa niccāniccatāti alamatippapañcena.

Hevatthikathāvaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Parūpahāravaṇṇanā

307. Vikkhambhitarāgāva avikkhambhitarāgānaṃ adhimānikatāya asambhavatoti yāva adhimānikaṃ, tāva sampajānā niddaṃ okkamantīti adhippāyo. ‘‘Adhimānikāna’’nti idaṃ bhūtapubbagatiyā vuttanti āha ‘‘adhimānikapubbā adhippetā siyu’’nti.

308. Yaṃ vimatigāhakāraṇaṃ vuccamānaṃ, taṃ ‘‘handa hī’’ti paraṃ jotetīti adhippāyenāha ‘‘kāraṇattheti yutta’’nti. Vimatigāhassa pana nicchitataṃ ‘‘handa hī’’ti paraṃ jotetīti vuttaṃ ‘‘vacasāyatthe’’ti.

Parūpahāravaṇṇanā niṭṭhitā.

5. Vacībhedakathāvaṇṇanā

326. Soti paṭhamamaggaṭṭho. Tasmāti yasmā ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādi ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’’nti suttassa atthaṃ aññathā gahetvā udayabbayānupassanānissandena maggakkhaṇepi dukkhanti vipassanā upaṭṭhāti, tasmā ‘‘so dukkhamicceva vācaṃ bhāsatī’’ti vadanti.

328. Icchiteti paravādinā sampaṭicchite. Āropiteti yuttiniddhāraṇena tasmiṃ atthe patiṭṭhāpite yujjati, vacīsamuṭṭhāpanakkhaṇato pana pacchā taṃ saddaṃ suṇātīti icchite na yujjati sotaviññāṇassa paccuppannārammaṇattāti adhippāyo. Yasmā pana attanā nicchāritaṃ saddaṃ attanāpi suṇāti, tasmā sotaviññāṇaṃ ‘‘yena taṃ saddaṃ suṇātī’’ti aṭṭhakathāyaṃ vuttanti daṭṭhabbaṃ.

332. Lokuttaramaggakkhaṇeti paṭhamajjhānikassa paṭhamamaggassa khaṇe. Abhibhūsuttāharaṇe adhippāyo vattabboti etena tadāharaṇassa asambandhataṃ dasseti. Tenāha ‘‘tasmā asādhaka’’nti.

Vacībhedakathāvaṇṇanā niṭṭhitā.

7. Cittaṭṭhitikathāvaṇṇanā

335. Evanti ‘‘ekacittaṃ yāvatāyukaṃ tiṭṭhatī’’ti vuttākārena. Aññatthāti arūpabhavato aññasmiṃ. Etenāti ‘‘ekameva cittaṃ āruppe tiṭṭhati, yāvatāyukaṃ tiṭṭhatī’’ti evaṃvādinā dutiyāpi aḍḍhakathā passitabbā paṭhamakathāya cirakālāvaṭṭhānavacanassa aññadatthu bhāvavibhāvanatoti adhippāyo. Purimāyāti ‘‘yāvatāyukaṃ tiṭṭhatī’’ti pañhato purimāya. Tattha hi ‘‘vassasataṃ tiṭṭhatī’’ti pucchāya ‘‘āmantā’’ti anuññā katā, pacchimāyaṃ pana ‘‘manussānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatī’’ti ‘‘na hevaṃ vattabbe’’ti paṭikkhepo kato. Avirodho vibhāvetabbo, yato tattheva anuññā katā, na pacchāti adhippāyo. Vassasatādīti ca ādi-saddena na kevalaṃ ‘‘dve vassasatānī’’ti evamādiyeva saṅgahitaṃ, atha kho ‘‘ekaṃ cittaṃ divasaṃ tiṭṭhatī’’ti evamādipīti daṭṭhabbaṃ. ‘‘Muhuttaṃ muhuttaṃ uppajjatīti pañho sakavādinā pucchito viya vutto’’ti idaṃ vicāretabbaṃ. ‘‘Muhuttaṃ muhuttaṃ uppajjatī’’ti pañho paravādissa. ‘‘Uppādavayadhammino’’tiādisuttatthavasena paṭiññā sakavādissāti hi vuttaṃ.

Cittaṭṭhitikathāvaṇṇanā niṭṭhitā.

9. Anupubbābhisamayakathāvaṇṇanā

339. ‘‘Tāni vā cattāripi ñāṇāni eko sotāpattimaggoyevāti paṭijānātī’’ti imaṃ sandhāyāha ‘‘atha vā’’tiādi. Catunnaṃ ñāṇānanti dukkheñāṇādīnaṃ catunnaṃ ñāṇānaṃ. Ekamaggabhāvatoti sotāpattiādiekamaggabhāvato. Kamena pavattamānānipi hi tāni ñāṇāni taṃtaṃmaggakiccassa sādhanato ekoyeva maggo hotīti adhippāyo. Tenāha ‘‘ekamaggassa…pe… paṭijānātī’’ti.

344. Dassaneti maggadassane.

345. Dhammatthānaṃ hetuphalabhāvato dhammatthapaṭisambhidānaṃ siyā sotāpattiphalahetutā, tadabhāvato na itarapaṭisambhidānanti āha ‘‘nirutti…pe… vicāretabba’’nti. Sabbāsampi pana paṭisambhidānaṃ paṭhamaphalasacchikiriyāhetutā vicāretabbā maggādhigameneva laddhabbattā phalānaṃ viya, tasmā ‘‘aṭṭhahi ñāṇehī’’ti ettha nikkhepakaṇḍe āgatanayena dukkhādiñāṇānaṃ pubbantādiñāṇānañca vasena ‘‘aṭṭhahi ñāṇehī’’ti yuttaṃ viya dissati.

Anupubbābhisamayakathāvaṇṇanā niṭṭhitā.

10. Vohārakathāvaṇṇanā

347. Visayavisayīsūti rūpacakkhādike sandhāyāha. Te hi rūpakkhandhapariyāpannattā ekantena lokiyā. Visayassevāti saddasseva. So hi voharitabbato vohārakaraṇatāya ca ‘‘vohāro’’ti pāḷiyaṃ vutto. Natthettha kāraṇaṃ visayīnaṃ visayassapi āsavādianārammaṇatābhāvato. Asiddhalokuttarabhāvassa ekantasāsavattā tassa saddāyatanassa yathā lokuttaratā tava matenāti adhippāyo.

Paṭihaññeyyāti idaṃ parikappavacanaṃ. Parikappavacanañca ayāthāvanti āha ‘‘na hi…pe… atthī’’ti. Na hi jalaṃ analanti parikappitaṃ dahati pacati vā. Kiṃ lokiyena ñāṇena jānitabbato lokiyo rūpāyatanādi viya, udāhu lokuttaro paccavekkhiyamānamaggādi viyāti evamettha hetussa anekantabhāvo veditabbo. Tenāha ‘‘lokiye lokuttare ca sambhavato’’ti.

Vohārakathāvaṇṇanā niṭṭhitā.

11. Nirodhakathāvaṇṇanā

353. Yesaṃ dvinnanti yesaṃ dvinnaṃ dukkhasaccānaṃ. Dvīhi nirodhehīti appaṭisaṅkhāpaṭisaṅkhāsaṅkhātehi dvīhi nirodhehi. Tattha dukkhādīnaṃ paṭisaṅkhāti paṭisaṅkhā, paññāviseso. Tena vattabbo nirodho paṭisaṅkhānirodho. Yo sāsavehi dhammehi visaṃyogoti vuccati, yo paccayavekallena dhammānaṃ uppādassa accantavibandhabhūto nirodho, so paṭisaṅkhāya navattabbato appaṭisaṅkhānirodho nāmāti paravādino laddhi. Paṭisaṅkhāya vinā niruddhāti paccayavekallena anuppattiṃ sandhāya vuttaṃ. Tenāha ‘‘na uppajjitvā bhaṅgā’’ti. Anuppādopi hi nirodhoti vuccati yato ‘‘imassuppādā idaṃ uppajjatī’’ti lakkhaṇuddesassa paṭilome ‘‘imassa nirodhā idaṃ nirujjhatī’’ti dassito. Tenāti paṭisaṅkhāya nirodhassa khaṇikanirodhassa ca idha nādhippetattā.

Nirodhakathāvaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Balakathāvaṇṇanā

354. Niddesatoti ‘‘aṭṭhānametaṃ anavakāso’’tiādinā niddiṭṭhappakārato. So pana yasmā vitthāro hoti, tasmā vuttaṃ ‘‘vitthārato’’ti. Sabbaṃ kilesāvaraṇādiṃ, tameva paccekaṃ pavattiākārabhedato sabbākāraṃ. ‘‘Sabba’’nti hi idaṃ sarūpato gahaṇaṃ, ‘‘sabbākārato’’ti pavattiākārabhedato. Bhagavā hi dhamme jānanto tesaṃ ākārabhede anavasesetvāva jānāti. Yathāha ‘‘sabbe dhammā sabbākārato buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5). Uddesatoti ekadesato. Ekadeso ca vitthāro na hotīti āha ‘‘saṅkhepato’’ti. Yathā jānantīti sambandho. Uddesamattenapīti diṭṭhigatayathābhūtañāṇādippabhedānaṃ āsayādīnaṃ uddesamattenapi. Tenāha ‘‘indriyānaṃ tikkhamudubhāvajānanamattaṃ sandhāyā’’ti. Therenāti anuruddhattherena. Evamevāti uddesato ṭhānādimattajānanākāreneva. Svāyamattho sakavādināpi icchitoyevāti āha ‘‘kathamayaṃ codetabbo siyā’’ti.

356. Sesesūti indriyaparopariyattañāṇato sesesu. Paṭikkhepoti asādhāraṇatāpaṭikkhepo. Nanu ca sesānaṃ asādhāraṇatāpi atthīti codanaṃ sandhāyāha ‘‘ṭhānā…pe… adhippāyo’’ti.

Balakathāvaṇṇanā niṭṭhitā.

2. Ariyantikathāvaṇṇanā

357. Saṅkhāre sandhāya paṭijānantassāti diṭṭhiyā parikappitena sattena suññe saṅkhāre sandhāya ‘‘suññatañca manasi karotī’’ti pucchāya ‘‘āmantā’’ti paṭijānantassa. Dvinnaṃ phassānaṃ samodhānaṃ kathaṃ āpajjati ṭhānāṭhānabhūte saṅkhāre vuttanayena suññataṃ manasi karontassāti adhippāyo. Yathāvuttanayenāti ‘‘diṭṭhiyā parikappitena sattena suññā pañcakkhandhā’’ti pakārena nayena. Atha vā yathāvuttanayenāti ‘‘ṭhānāṭhānamanasikāro saṅkhārārammaṇo, suññatāmanasikāro nibbānārammaṇo’’ti evaṃ vuttanayena. ‘‘Saṅkhāre sandhāya paṭijānantassā’’ti vuttattā ‘‘dvinnaṃ phassānaṃ samodhānaṃ kathaṃ āpajjatī’’ti āha. Sattasuññatāya suññattepi saṅkhārānaṃ aññova ṭhānāṭhānamanasikāro, añño suññatāmanasikāroti yujjateva dvinnaṃ phassānaṃ samodhānāpatticodanā, saṅkhāre sandhāya paṭijānantassa pana kathaṃ ariyabhāvasiddhi ṭhānāṭhānañāṇādīnanti vicāretabbaṃ. Kiṃ vā etāya yutticintāya. Ummattakapacchisadiso hi paravādivādo. Aññesupi ṭhānesu īdisesu eseva nayo. Āropetvāti itthipurisādiākāraṃ, sattākārameva vā asantaṃ rūpādiupādāne āropetvā. Abhūtāropanañhettha paṇidahananti adhippetaṃ. Tenāha ‘‘parikappanavasenā’’ti. Soti yathāvutto paṇidhi. Ekasmimpi khandhe.

Ariyantikathāvaṇṇanā niṭṭhitā.

4. Vimuccamānakathāvaṇṇanā

366. Maggakkhaṇe cittaṃ ekadesena vimuttaṃ ekadesena avimuttanti ayaṃ ‘‘vimuttaṃ vimuccamāna’’nti laddhiyā doso. Tathā hi vuttaṃ ‘‘ekadesaṃ vimuttaṃ, ekadesaṃ avimutta’’nti. Aṭṭhakathāyañca ‘‘tañhi tadā samucchedavimuttiyā vimuttekadesena vimuccamānantissa laddhī’’ti dassitovāyamattho. Vippakataniddeseti vimuccanakiriyāya apariyositatāniddese. Yaṃ sandhāyāha ‘‘vimuttaṃ vimuccamānanti vippakatabhāvena vuttattā’’ti. Tenāti paravādinā. Vimucca…pe… vuttaṃ vimuccamānassa vimuttabhāvābhāvato, vimuttabhedena pana tathā vuttanti adhippāyo. Sati ca dose vippakataniddeseti ānetvā yojetabbaṃ. Ekadeso visesanaṃ hoti nippadesavimuttiyā avicchinnato. Phalacittenāti paṭhamaphalacittena uppannena.

Vimuccamānakathāvaṇṇanā niṭṭhitā.

5. Aṭṭhamakakathāvaṇṇanā

368. Pahīnā nāma bhaveyyuṃ, na pahiyyamānāti adhippāyo.

Aṭṭhamakakathāvaṇṇanā niṭṭhitā.

6. Aṭṭhamakassa indriyakathāvaṇṇanā

371. Lokuttarānaṃyeva saddhādīnaṃ indriyabhāvo, na lokiyānanti paravādino adhippāyavasenāha ‘‘appaṭiladdhindriyattā’’tiādi. Tattha niyyānikāni bhāventoti yathā niyyānikā honti, evaṃ uppādento brūhento vā. Indriyabhāvaṃ pana pattesu tesu puna bhāvanākiccaṃ natthīti tassa adhippāyoti dassento āha ‘‘na pana indriyāni bhāvento’’ti.

Aṭṭhamakassa indriyakathāvaṇṇanā niṭṭhitā.

7. Dibbacakkhukathāvaṇṇanā

373. Visinoti visesena bandhati visayīnaṃ attapaṭibandhaṃ karotīti visayo, ārammaṇaṃ, anubhavati etenāti ānubhāvo, sāmatthiyaṃ, balanti attho, gocarakaraṇaṃ gocaro, visaye ānubhāvagocarā visaya…pe… carāti. Tehi yathā visiṭṭhaṃ visesaṃ hoti, tathā paccayabhūtena jhānadhammena āhitabalaṃ katabalādhānaṃ. Visayaggahaṇañcettha ānubhāvagocarakaraṇānaṃ pavattiṭṭhānadassanaṃ yatthassa tehi upatthaddhattā balādhānaṃ pākaṭaṃ hoti. Tenāha ‘‘yādise visaye’’tiādi. Balādhānañca uttarimanussadhammato mahaggatadhammavisesato uppannehi paṇītehi cittajarūpehi visesāpatti. Yaṃ nissāya parāvuttīti eke vadanti. Purimaṃ maṃsacakkhumattamevāti yathāvuttabalādhānato purimaṃ maṃsacakkhumattameva. Vadanto saṅgahakāro. Visayaggahaṇaṃ pāḷiyaṃ kataṃ. Na visayavisesadassanatthanti na visayassa visesadassanatthaṃ. Yato ubhinnampi rūpāyatanameva visayoti visayassa sadisataṃ avisesaṃ āha, sadisassa vā visesaṃ dīpetīti yojanā.

Dhammupatthaddha …pe… adhippāyo, aññathā laddhiyeva na siyāti bhāvo. Maggoti upāyo, kāraṇanti attho. Pakaticakkhumato eva hi dibbacakkhu uppajjati. Kasmā? Kasiṇālokaṃ vaḍḍhetvā dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā natthi, tasmā vuttaṃ ‘‘maṃsacakkhupaccayatādassanatthameva vutta’’nti. Tenāti ‘‘maggo’’ti vacanena. Rūpāvacarajjhānapaccayenāti rūpāvacarajjhānena paccayabhūtena uppannāni rūpāvacarajjhānacittasamuṭṭhitāni. Jhānakammasamuṭṭhitesu vattabbameva natthi. Tassa hesā laddhi.

374. Yena dibbacakkhuno paññācakkhubhāvassa icchanena paṭijānanena. Tīṇi cakkhūni maṃsadibbapaññācakkhūni cakkhuntarabhāvaṃ vadato bhaveyyuṃ, tasmā taṃ na icchatīti attho.

Dibbacakkhukathāvaṇṇanā niṭṭhitā.

9. Yathākammūpagatañāṇakathāvaṇṇanā

377. Dibbacakkhupādakattā ‘‘yathākammūpagatañāṇassa upanissaye dibbacakkhumhī’’ti vuttaṃ, na yathākammūpagatajānanakiccake dibbacakkhumhi tassa taṃkiccakatābhāvato. Yato yaṃ anaññaṃ, tampi tato anaññamevāti āha ‘‘iminā…pe… bhavitabba’’nti. Tattha atthantarabhāvaṃ nivāretīti dibbacakkhuñāṇassa pakkhikattā yathākammūpagatañāṇassa tato atthantarabhāvaṃ nivāreti. Tassa hi taṃ paribhaṇḍañāṇaṃ. Dibbacakkhussa yathākammūpagatañāṇato atthantarabhāvaṃ na nivāreti atappakkhikattāti adhippāyo. Dibbacakkhussa yathākammūpagatañāṇakiccatā paravādinā icchitā, na yathākammūpagatañāṇassa dibbacakkhukiccatāti tamatthaṃ ‘‘yathākammūpagatañāṇameva dibbacakkhu’’nti ettha yojetvā dassento ‘‘eva-saddo cā’’tiādimāha.

Yathākammūpagatañāṇakathāvaṇṇanā niṭṭhitā.

10. Saṃvarakathāvaṇṇanā

379. Āṭānāṭiyasutte ‘‘santi, bhikkhave, yakkhā yebhuyyena pāṇātipātā appaṭiviratā’’ti (dī. ni. 3.276, 286) āgatattā cātumahārājikānaṃ saṃvarāsaṃvarasabbhāvo avivādasiddho. Yattha pana vivādo, tameva dassentena tāvatiṃsādayo gahitāti imamatthaṃ dassetuṃ ‘‘cātumahārājikāna’’nti vuttaṃ. Evaṃ satīti yadi tāvatiṃsesu saṃvarāsaṃvaro natthi, evaṃ sante. Surāpānanti etthāpi ‘‘suyyatī’’ti padaṃ ānetvā sambandhitabbaṃ. Kathaṃ suyyatīti? Vuttañhetaṃ kumbhajātake

‘‘Yaṃ ve pivitvā pubbadevā pamattā,

Tidivā cutā sassatiyā samāyā;

Taṃ tādisaṃ majjamimaṃ niratthaṃ,

Jānaṃ mahārāja kathaṃ piveyyā’’ti. (jā. 1.16.58);

Tattha pubbadevā nāma asurā. Te hi tāvatiṃsānaṃ uppattito pubbadevāti paññāyiṃsu. Pamattāti surāpānena pamādaṃ āpannā. Tidivāti manussacātumahārājikaloke upādāya tatiyalokabhūtā devaṭṭhānā, nāmameva vā etaṃ tassa devaṭṭhānassa. Sassatiyāti kevalaṃ dīghāyukataṃ sandhāya vadati. Samāyā saha attano asuramāyāya, asuramantehi saddhiṃ cutāti attho. Aṭṭhakathāyañca vuttaṃ ‘‘āgantukadevaputtā āgatāti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññamadāsī’’ti. Tenāha ‘‘tesaṃ surāpānaṃ asaṃvaro na hotīti vattabbaṃ hotī’’ti. Ettha ca tāvatiṃsānaṃ pātubhāvato paṭṭhāya surāpānampi tattha nāhosi, pageva pāṇātipātādayoti viramitabbābhāvato eva tāvatiṃsato paṭṭhāya upari devalokesu samādānasampattavirativasena puretabbā saṃvarā na santi, lokuttarā pana santiyeva. Tathā tehi pahātabbā asaṃvarā. Na hi appahīnānusayānaṃ maggavajjhā kilesā na santīti.

Saṃvarakathāvaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1. Gihissa arahātikathāvaṇṇanā

387. Gihichandarāgasampayuttatāyāti gihibhāve kāmabhogibhāve chandarāgasahitatāya.

Gihissa arahātikathāvaṇṇanā niṭṭhitā.

4. Samannāgatakathāvaṇṇanā

393. Pattinti adhigamo. Adhigamo nāma samannāgamo hotīti pāḷiyaṃ catūhi phassādīhi samannāgamo coditoti daṭṭhabbaṃ.

Samannāgatakathāvaṇṇanā niṭṭhitā.

5. Upekkhāsamannāgatakathāvaṇṇanā

397. Sabbaṃ yojetabbanti ettha yadi te arahā catūhi khandhehi viya chahi upekkhāhi samannāgato, evaṃ sante cha upekkhā paccekaṃ phassādisahitāti ‘‘chahi phassādīhi samannāgato’’tiādinā yojetabbaṃ.

Upekkhāsamannāgatakathāvaṇṇanā niṭṭhitā.

6. Bodhiyābuddhotikathāvaṇṇanā

398. Pattidhammavasenāti ‘‘pattidhammo nāmā’’tiādinā vuttassa cittavippayuttassa saṅkhārassa vasena. ‘‘Bodhiyā buddho’’ti pucchā. ‘‘Bodhiyā niruddhāya vigatāya paṭippassaddhāya abuddho hotī’’ti anuyogo. Evamaññatthāpi pucchānuyogā veditabbā.

Bodhiyābuddhotikathāvaṇṇanā niṭṭhitā.

7. Lakkhaṇakathāvaṇṇanā

402. Tasmāti yasmā abodhisattassapi cakkavattino lakkhaṇehi samannāgamo bodhisattassapi carimabhavato aññattha asamannāgamo hoti, tasmā lakkhaṇasamannāgato bodhisattovāti imassatthassa asādhakaṃ. Tenāha ‘‘ābhatampi anābhatasadisamevā’’ti.

Lakkhaṇakathāvaṇṇanā niṭṭhitā.

8. Niyāmokkantikathāvaṇṇanā

403. Pāramīpūraṇanti idaṃ bodhicariyāya upalakkhaṇaṃ, na pāramīnaṃ puṇṇabhāvadassanaṃ. Tena tesaṃ ārambhasamādānādīnampi saṅgaho katoti daṭṭhabbaṃ. Mahābhinīhārato paṭṭhāya hi mahāsattā niyatāti vuccanti. Yathāha – ‘‘evaṃ sabbaṅgasampannā, bodhiyā niyatā narā’’ti, ‘‘dhuvaṃ buddho bhavissatī’’ti ca, na niyāmassa nāma kassaci dhammassa uppannattā byākaronti, atha kho ekaṃsenāyaṃ pāramiyo pūretvā buddho bhavissatīti katvā byākarontīti paravādīparikappitaṃ dhammantaraṃ paṭisedheti, na bodhiyā niyatattaṃ. Tenāha ‘‘kevalañhi na’’ntiādi.

Niyāmokkantikathāvaṇṇanā niṭṭhitā.

10. Sabbasaṃyojanappahānakathāvaṇṇanā

413. Satipi kesañci saṃyojanānaṃ heṭṭhimamaggehi pahīnatte ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’tiādīsu viya vaṇṇabhaṇanamukhena anavasesatañca sandhāya sabbasaṃyojanappahānakittanaṃ pariyāyavacananti āha ‘‘imaṃ pariyāyaṃ aggahetvā’’ti. Arahattamaggena pajahanato evāti gaṇhātīti aggamaggo eva sabbasaṃyojanāni pajahatīti laddhiṃ gaṇhātīti vadanti padakārā. Evaṃ satīti yadi anavasesatāmattena tathā paṭijānāti.

Sabbasaṃyojanappahānakathāvaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Pañcamavaggo

1. Vimuttikathāvaṇṇanā

418. Phalañāṇaṃ na hoti, sesāni vipassanāmaggapaccavekkhaṇañāṇāni vimuttānīti na vattabbānīti sambandho. Etthāti etesu catūsu ñāṇesu. Vipassanāggahaṇena gahitaṃ maggādikiccavidūrakiccattā vipassanāpariyosānattā ca.

Vimuttikathāvaṇṇanā niṭṭhitā.

2. Asekhañāṇakathāvaṇṇanā

421. Asekhe ārabbha pavattattā asekhañāṇanti parassa laddhi, na asekhe asekhadhamme pariyāpannanti imamatthamāha ‘‘etena…pe… dassetī’’ti.

Asekhañāṇakathāvaṇṇanā niṭṭhitā.

3. Viparītakathāvaṇṇanā

424. Asive sivāti vohāraṃ viya aññāṇe…pe… vadati.

Viparītakathāvaṇṇanā niṭṭhitā.

4. Niyāmakathāvaṇṇanā

428-431. Yanti yaṃ ñāṇaṃ. Saccānulomanti saccappaṭivedhānukūlaṃ. Viparītānuyogato pabhuti gaṇetvā ‘‘catuttha’’nti āha na aniyatassa niyāmagamanāyāti aviparītānuyogato pabhuti gaṇetvā, tathā sati pañcamabhāvato visesabhāvato ca.

Niyāmakathāvaṇṇanā niṭṭhitā.

5. Paṭisambhidākathāvaṇṇanā

432-433. Sabbaṃ ñāṇanti idaṃ ‘‘ariyāna’’nti iminā na visesitanti adhippāyenāha ‘‘anariyānampi hi ñāṇaṃ ñāṇamevā’’ti. Atha vā pāḷiyaṃ avisesena sabbaṃ ñāṇanti vuttaṃ gahetvā evamāha. Ariyassa ce ñāṇanti, so pana paṭikkhepeyyāti āha ‘‘anariyassa etaṃ ñāṇaṃ sandhāyā’’ti.

Paṭisambhidākathāvaṇṇanā niṭṭhitā.

7. Cittārammaṇakathāvaṇṇanā

436-438. Vattabbapaṭiññāti phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyañāṇanti evaṃ pavattā paṭiññā.

Cittārammaṇakathāvaṇṇanā niṭṭhitā.

8. Anāgatañāṇakathāvaṇṇanā

439-440. Anantarānāgatepi citte ñāṇaṃ icchanti, tattha pana khaṇapaccuppanne viya tādisena parikammena kadāci ñāṇaṃ uppajjeyya. Tenāha ‘‘anantare ekanteneva ñāṇaṃ natthī’’ti.

Anāgatañāṇakathāvaṇṇanā niṭṭhitā.

9. Paṭuppannañāṇakathāvaṇṇanā

441-442. ‘‘Sabbasaṅkhāresu aniccato diṭṭhesū’’ti vutte yaṃ dassanabhūtaṃ ñāṇaṃ, tampi saṅkhārasabhāvattā tathādiṭṭhaṃ siyāti atthato āpajjati, evaṃbhūtaṃ vacanaṃ sandhāyāha ‘‘atthato āpannaṃ vacana’’nti. Taṃ pana yasmā ‘‘tampi ñāṇaṃ aniccato diṭṭhaṃ hotī’’ti paṭijānanavasena pavattaṃ, tasmā ‘‘anujānanavacana’’nti vuttaṃ. Bhaṅgānupassanānaṃ pabandhavasena pavattamānānaṃ.

Paṭuppannañāṇakathāvaṇṇanā niṭṭhitā.

10. Phalañāṇakathāvaṇṇanā

443-444. Phalaparopariyattaṃ phalassa uccāvacatā. Balenāti ñāṇabalena.

Phalañāṇakathāvaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Mahāpaṇṇāsako samatto.

6. Chaṭṭhavaggo

1. Niyāmakathāvaṇṇanā

445-447. Etassa ariyassa puggalassa.

Niyāmakathāvaṇṇanā niṭṭhitā.

2. Paṭiccasamuppādakathāvaṇṇanā

451. Kāraṇaṭṭhena ṭhitatāti kāraṇabhāvena byabhicaraṇābhāvamāha. Yo hi dhammo yassa dhammassa yadā kāraṇaṃ hoti, na tassa tadā aññathābhāvo atthi, sā ca atthato kāraṇabhāvoyevāti ‘‘kāraṇabhāvoyevā’’ti āha.

Paṭiccasamuppādakathāvaṇṇanā niṭṭhitā.

5. Nirodhasamāpattikathāvaṇṇanā

457-459. Sabhāvadhammataṃ paṭisedheti tadubhayalakkhaṇarahitassa sabhāvadhammassa abhāvā. ‘‘Vodānampi vuṭṭhāna’’nti vacanato ‘‘vodānañca vuṭṭhānapariyāyovā’’ti āha. Sabhāvadhammatte siddhe saṅkhatavidūratāya asaṅkhataṃ siyāti āha ‘‘sabhāvadhammattāsādhakattā’’ti.

Nirodhasamāpattikathāvaṇṇanā niṭṭhitā.

Chaṭṭhavaggavaṇṇanā niṭṭhitā.

7. Sattamavaggo

1. Saṅgahitakathāvaṇṇanā

471-472. Saṅgahitāti saṅgahaṇādivasena saddhiṃ gahitā. Te pana yasmā ekavidhatādisāmaññena bandhā viya honti, tasmā āha ‘‘sambandhā’’ti.

Saṅgahitakathāvaṇṇanā niṭṭhitā.

2. Sampayuttakathāvaṇṇanā

473-474. Anuppavisitabbānuppavisanabhāvo tesaṃ bhede sati yujjeyya, nāññathāti upamābhindanena upameyyassa bhinnataṃ dassento ‘‘nānattavavatthā…pe… dassetī’’ti āha.

Sampayuttakathāvaṇṇanā niṭṭhitā.

3. Cetasikakathāvaṇṇanā

475-477. Phassikādayoti ettha ādi-saddo vavatthāvācī. Tena cittuppādadesanāyaṃ dassitappabhedā vedanādayo gayhanti, na taṃsamuṭṭhānā rūpadhammāti āha ‘‘ekuppādatādivirahitā sahajātatā natthī’’ti.

Cetasikakathāvaṇṇanā niṭṭhitā.

4. Dānakathāvaṇṇanā

479. Phaladānabhāvadīpanatthanti phaladānasabbhāvadīpanatthaṃ. Phaladānaṃ vuttaṃ viya hotīti cittena phaladānaṃ padhānabhāve vuttaṃ viya hotīti attho. Aññathā dānabhāvoti na sakkā vattuṃ. Dānabhāvopi hi ‘‘dānaṃ aniṭṭhaphala’’ntiādinā vuttoyevāti. Tannivāraṇatthanti phaladānanivāraṇatthaṃ. Etanti ‘‘dānaṃ aniṭṭhaphala’’ntiādivacanaṃ. Bhesajjādivasena ābādhāniṭṭhatā deyyadhammassa aniṭṭhaphalatāpariyāyo daṭṭhabbo.

Kathaṃ tatheva suttaṃ sakavādiparavādivādesu yujjatīti codanāya ‘‘na pana ekenatthenā’’ti vuttaṃ vibhāvetuṃ ‘‘deyyadhammova dāna’’ntiādi vuttaṃ. Tattha nivattanapakkheyeva eva-kāro yutto, na sādhanapakkhe dvinnampi dānabhāvassa icchitattā. Tenāha ‘‘cetasikovāti attho daṭṭhabbo, deyyadhammovā’’ti ca. Tenevāha ‘‘dvinnañhi dānānantiādi. Saṅkarabhāvamocanatthanti satipi dānabhāve sabhāvasaṅkaramocanatthaṃ. Tenāha ‘‘cetasikassā’’tiādi.

Dānakathāvaṇṇanā niṭṭhitā.

5. Paribhogamayapuññakathāvaṇṇanā

485. Tassā laddhiyāti pañcannaṃ viññāṇānaṃ samodhānaṃ hotīti laddhiyā. Etesanti vattamānacittaparibhogamayapuññānaṃ.

486. Ayaṃ vādo hīyati paribhogasseva abhāvato. Cāgacetanāya eva puññabhāvo, na cittavippayuttassa. Evanti iminā pakārena, aparibhutte deyyadhamme puññabhāvenāti attho. Aparibhutte deyyadhamme puññabhāvato eva hi puthujjanakāle dinnaṃ arahā hutvā paribhuñjante tampi puthujjane dānamevāti nicchitaṃ. Paravādīpaṭikkhepamukhena sakavādaṃ patiṭṭhāpeti paṭhamo atthavikappo, dutiyo pana ujukameva sakavādaṃ patiṭṭhāpetīti ayametesaṃ viseso.

Paribhogamayapuññakathāvaṇṇanā niṭṭhitā.

6. Itodinnakathāvaṇṇanā

488-491. Teneva cīvarādidānenāti anumodanaṃ vinā dāyakena pavattitacīvarādidānena. Tenāha ‘‘sayaṃkatena kammunā vināpī’’ti. Iminā kāraṇenāti anumoditattāva tesaṃ tattha bhogā uppajjantīti etena kāraṇena. Yadi yantiādi paravādino laddhipatiṭṭhāpanākāradassanaṃ. Tattha yadi na yāpeyyuṃ, kathaṃ anumodeyyuṃ, cittaṃ pasādeyyuṃ , pītiṃ uppādeyyuṃ, somanassaṃ paṭilabheyyunti ekacce aññe pete anumodanādīni katvā yāpente disvā anumodanādīni karonti, tasmā te ito dinnena yāpentīti adhippāyo.

Itodinnakathāvaṇṇanā niṭṭhitā.

7. Pathavīkammavipākotikathāvaṇṇanā

492. Attavajjehīti phassavajjehi. Na hi so eva tena sampayutto hoti. Soti phassameva paccāmasati. Sāvajjaneti āvajjanasahite, āvajjanaṃ purecārikaṃ katvā eva pavattanaketi attho. Kammūpanissayabhūtamevāti yena kammunā yathāvuttā phassādayo nibbattitā, tassa kammassa upanissayabhūtameva. Dukkhassāti āyatiṃ uppajjanakadukkhassa. ‘‘Mūlataṇhā’’ti dassetīti yojanā, tathā ‘‘upanissayabhūta’’nti etthāpi. Kammāyūhanassa kāraṇabhūtā purimasiddhā taṇhā kammassa upanissayo, katūpacite kamme bhavādīsu namanavasena pavattā hi vipākassa upanissayo.

493. Okāsakatuppannaṃ akhepetvā parinibbānabhāvo sakasamayavasena codanāya yujjamānatā.

494. Kamme satīti iminā kammassa pathavīādīnaṃ paccayatāmattamāha, na janakattaṃ. Tenāha ‘‘taṃsaṃvattanikaṃ nāma hotī’’ti.

Pathavīkammavipākotikathāvaṇṇanā niṭṭhitā.

8. Jarāmaraṇaṃvipākotikathāvaṇṇanā

495. Ekārammaṇāti idaṃ anārammaṇatāsādhanavasena sampayogalakkhaṇābhāvassa uddhaṭattā vuttaṃ, na tasseva sampayogalakkhaṇattā.

496. Abyākatānanti vipākābyākatānaṃ. Itarattha vattabbameva natthi.

497. Tanti ‘‘aparisuddhavaṇṇatā jarāyevā’’ti vacanaṃ.

Jarāmaraṇaṃvipākotikathāvaṇṇanā niṭṭhitā.

10. Vipākovipākadhammadhammotikathāvaṇṇanā

501. Vipāko vipākassa paccayo honto aññamaññapaccayo hotīti adhippāyenāha ‘‘yassa vipākassa vipāko aññamaññapaccayo hotī’’ti. ‘‘Tappaccayāpi aññassa vipākassa uppattiṃ sandhāyā’’tiādivacanato pana jātijarāmaraṇādīnaṃ upanissayapaccayoti sakkā viññātuṃ. Purimapaṭiññāyāti ‘‘vipāko vipākadhammadhammo’’ti paṭiññāya. Imassa codanassāti ‘‘vipāko ca vipākadhammadhammo cā’’tiādinā pavattassa codanassa.

Vipākovipākadhammadhammotikathāvaṇṇanā niṭṭhitā.

Sattamavaggavaṇṇanā niṭṭhitā.

8. Aṭṭhamavaggo

1. Chagatikathāvaṇṇanā

503-504. Vaṇṇā eva nīlādivasena nibhātīti vaṇṇanibhā, vaṇṇāyatananti attho. Saṇṭhānaṃ dīghādi.

Chagatikathāvaṇṇanā niṭṭhitā.

2. Antarābhavakathāvaṇṇanā

505. Antaraṭṭhānānīti antarikaṭṭhānāni. Nivārakaṭṭhānāni bhinditvā ca ākāsena ca gamanato. Yadi so bhavānaṃ antarā na siyāti so antarābhavo kāmabhavādīnaṃ bhavānaṃ antare yadi na bhaveyya. Na nāma antarābhavoti ‘‘sabbena sabbaṃ natthi nāma antarābhavo’’ti evaṃ pavattassa sakavādivacanassa paṭikkhepe kāraṇaṃ natthi, tassa paṭikkhepe kāraṇaṃ hadaye ṭhapetvā na paṭikkhipati, atha kho tathā anicchanto kevalaṃ laddhiyā paṭikkhipatīti attho.

506. Jātīti na icchatīti sambandho.

507. Evaṃ taṃ tattha na icchatīti kāmabhavādīsu viya taṃ cutipaṭisandhiparamparaṃ tattha antarābhavāvatthāya na icchati. So hi tassa bhāvibhavanibbattakakammato eva pavattiṃ icchati, tasmā jātijarāmaraṇāni aniccato kuto cutipaṭisandhiparamparā. Ayañca vādo antarābhavavādīnaṃ ekaccānaṃ vutto. Ye ‘‘appakena kālena sattāheneva vā paṭisandhiṃ pāpuṇātī’’ti vadanti, ye pana ‘‘tattheva cavitvā āyātīti sattasattāhānī’’ti vadanti, tehi anuññātāva cutipaṭisandhiparamparāti te adhunātanā daṭṭhabbā pāḷiyaṃ ‘‘antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe’’ti āgatattā. Yathā cetaṃ, evaṃ nirayūpagādibhāvampissa adhunātanā paṭijānanti. Tathā hi te vadanti ‘‘uddhaṃpādo tu nārako’’tiādi. Tattha yaṃ nissāya paravādī antarābhavaṃ nāma parikappeti, taṃ dassetuṃ aṭṭhakathāyaṃ ‘‘antarāparinibbāyīti suttapadaṃ ayoniso gahetvā’’ti vuttaṃ. Imassa hi ‘‘avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyati, antarāparinibbāyī’’ti suttapadassa ayamattho, na antarābhavabhūtoti. Tasmā vuttaṃ ‘‘antarāparinibbāyīti suttapadaṃ ayoniso gahetvā’’ti.

Ye pana ‘‘sambhavesīti vacanato attheva antarābhavo. So hi sambhavaṃ upapattiṃ esatīti sambhavesī’’ti vadanti, tepi ye bhūtāva na puna bhavissanti, te khīṇāsavā ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā’’ti ettha ‘‘bhūtā’’ti vuttā. Tabbidhuratāya sambhavamesantīti sambhavesino, appahīnabhavasaṃyojanattā sekkhā puthujjanā. Catūsu vā yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosato vatthikosato ca nikkhantā bhūtā nāma. Saṃsedajaopapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma, tato paraṃ bhūtā nāmāti evaṃ ujuke pāḷianugate atthe sati kiṃ aniddhāritassa patthiyena antarābhavena attabhāvena parikappitena payojananti paṭikkhipitabbā.

Yaṃ paneke ‘‘santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho. Yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantare pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, nāññathā’’ti yuttiṃ vadanti, tehi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamane ito vā brahmalokūpagamane yutti vattabbā. Yadi sabbattheva vicchinnadese dhammānaṃ pavatti na icchitā, yadipi siyā ‘‘iddhimantānaṃ iddhivisayo acinteyyo’’ti, taṃ idhāpi samānaṃ ‘‘kammavipāko acinteyyo’’ti vacanato, tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavasena vicchinnadese pātubhavanti, katthaci avicchinnadese ca. Tathā hi mukhaghosādīhi paccayehi aññasmiṃ dese ādāsapabbatapadesādike paṭibimbapaṭighosādikaṃ nibbattamānaṃ diṭṭhanti.

Etthāha – paṭibimbaṃ tāva asiddhattā asadisattā ca na nidassanaṃ. Paṭibimbañhi nāma aññadeva rūpantaraṃ uppajjatīti asiddhametaṃ. Siddhiyampi asadisattā na nidassanaṃ siyā ekasmiṃ ṭhāne dvinnaṃ sahaṭhānābhāvato. Yattheva hi ādāsarūpaṃ paṭibimbarūpañca dissati, na ca ekasmiṃ dese rūpadvayassa sahabhāvo yutto nissayabhūtadesato, asadisañcetaṃ sandhānato. Na hi mukhassa paṭibimbasandhānabhūtaṃ ādāsasandhānasambandhattā sandhānaṃ uddissa avicchedena desantare pātubhāvo vuccati, na asantānanti asamānameva tanti.

Tattha yaṃ vuttaṃ ‘‘paṭibimbaṃ nāma aññadeva rūpantaraṃ uppajjatīti asiddhaṃ ekasmiṃ ṭhāne dvinnaṃ sahaṭhānabhāvato’’ti, tayidaṃ asantānameva sahaṭhānaṃ coditaṃ bhinnanissayattā. Na hi bhinnanissayānaṃ sahaṭhānaṃ atthi. Yathā anekesaṃ maṇidīpādīnaṃ pabhārūpaṃ ekasmiṃ padese pavattamānaṃ acchitamānatāya nirantaratāya ca abhinnaṭṭhānaṃ viya paññāyati, bhinnanissayattā pana bhinnaṭṭhānameva taṃ, gahaṇavisesena tathāabhinnaṭṭhānamattaṃ, evaṃ ādāsarūpapaṭibimbarūpesupi daṭṭhabbaṃ. Tādisapaccayasamavāyena hi tattha taṃ uppajjati ceva vigacchati ca, evañcetaṃ sampaṭicchitabbaṃ cakkhuviññāṇassa gocarabhāvūpagamanato. Aññathā ālokena vināpi paññāyeyya, cakkhuviññāṇassa vā na gocaro viya siyā. Tassa pana sāmaggiyā so ānubhāvo, yaṃ tathā dassanaṃ hotīti. Acinteyyo hi dhammānaṃ sāmatthiyabhedoti vadantenapi ayamevattho sādhito bhinnanissayassapi abhinnaṭṭhānassa viya upaṭṭhānato. Eteneva udakādīsu paṭibimbarūpābhāvacodanā paṭikkhittā veditabbā.

Siddhe ca paṭibimbarūpe tassa nidassanabhāvo siddhoyeva hoti hetuphalānaṃ vicchinnadesatāvibhāvanato. Yaṃ pana vuttaṃ ‘‘asadisattā na nidassana’’nti, tadayuttaṃ. Kasmā? Na hi nidassanaṃ nāma nidassitabbena sabbadā sadisameva hoti. Cutikkhandhādhānato vicchinnadese upapattikkhandhā pātubhavantīti etassa atthassa sādhanatthaṃ mukharūpato vicchinne ṭhāne tassa phalabhūtaṃ paṭibimbarūpaṃ nibbattatīti ettha tassa nidassanatthassa adhippetattā. Etena asantānacodanā paṭikkhittā veditabbā.

Yasmā vā mukhapaṭibimbarūpānaṃ hetuphalabhāvo siddho, tasmāpi sā paṭikkhittāva hoti. Hetuphalabhāvasambandhesu hi santānavohāro. Yathāvuttadvīhikāraṇehi paṭibimbaṃ uppajjati bimbato ādāsato ca, na cevaṃ upapattikkhandhānaṃ vicchinnadesuppatti. Yathā cettha paṭibimbarūpaṃ nidassitaṃ, evaṃ paṭighosadīpamuddādayopi nidassitabbā. Yathā hi paṭighosadīpamuddādayo saddādihetukā honti, aññatra agantvā honti, evameva idaṃ cittanti.

Apicāyaṃ antarābhavavādī evaṃ pucchitabbo – yadi ‘‘dhammānaṃ vicchinnadesuppatti na yuttā’’ti antarābhavo parikappito, rāhuādīnaṃ sarīre kathamanekayojanasahassantarikesu pādaṭṭhānahadayaṭṭhānesu kāyaviññāṇamanoviññāṇuppatti vicchinnadese yuttā. Yadi ekasantānabhāvato, idhāpi taṃsamānaṃ. Na cettha arūpadhammabhāvato alaṃ parihārāya pañcavokāre rūpārūpadhammānaṃ aññamaññaṃ sambandhattā. Vattamānehi tāva paccayehi vicchinnadese phalassa uppatti siddhā, kimaṅgaṃ pana atītehi pañcavokārabhavehi. Yattha vipākaviññāṇassa paccayo, tatthassa nissayabhūtassa vatthussa sahabhāvīnañca khandhānaṃ sambhavoti laddhokāsena kammunā nibbattiyamānassa avasesapaccayantarasahitassa vipākaviññāṇassa uppattiyaṃ nālaṃ vicchinnadesatā vibandhāya. Yathā ca anekakappasahassantarikāpi cutikkhandhā upapattikkhandhānaṃ anantarapaccayoti na kāladūratā, evaṃ anekayojanasahassantarikāpi te tesaṃ anantarapaccayo hontīti na desadūratā. Evaṃ cutikkhandhanirodhānantaraṃ upapattiṭṭhāne paccayantarasamavāyena paṭisandhikkhandhā pātubhavantīti nattheva antarābhavo. Asati ca tasmiṃ yaṃ tassa keci ‘‘bhāvibhavanibbattakakammuno tato eva bhāvipurimakālabhavākāro sajātisuddhadibbacakkhugocaro ahīnindriyo kenaci appaṭihatagamano gandhāhāro’’ti evamādikāraṇākārādiṃ vaṇṇenti, taṃ vañjhātanayassa rassadīghasāmatādivivādasadisanti veditabbaṃ.

Antarābhavakathāvaṇṇanā niṭṭhitā.

3. Kāmaguṇakathāvaṇṇanā

510. Sabbepīti kusalākusalakkhandhādayopi. Tesampi hi ālambanatthikatālakkhaṇassa kattukamyatāchandassa vasena siyā kamanaṭṭhatāti adhippāyo. Dhātukathāyaṃ ‘‘kāmabhavo pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi saṅgahito. Katihi asaṅgahito? Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahito’’ti āgatattā āha ‘‘upādinnakkhandhānameva kāmabhavabhāvo dhātukathāyaṃ dassito’’ti. Pañcāti gaṇanaparicchedo, tadaññagaṇananivattanatthoti ‘‘pañca kāmaguṇā’’ti vacanaṃ tato aññesaṃ tabbhāvaṃ nivattetīti āha ‘‘pañceva kāmakoṭṭhāsā kāmoti vuttā’’ti. Tato eva kāmadhātūti vacanaṃ na aññassa nāmaṃ, tesaṃyeva nāmanti attho. Tayidaṃ paravādino matimattanti vuttaṃ ‘‘iminā adhippāyenā’’ti. Evaṃ vacanamattanti evaṃ ‘‘pañcime kāmaguṇā’’ti vacanamattaṃ nissāya, na panatthassa aviparītaṃ atthanti attho.

Kāmaguṇakathāvaṇṇanā niṭṭhitā.

5. Rūpadhātukathāvaṇṇanā

515-516. Rūpadhātūti vacanatoti ‘‘kāmadhāturūpadhātuarūpadhātū’’ti ettha rūpadhātūti vuttattā. Rūpīdhammehevāti ruppanasabhāvehiyeva dhammehi. ‘‘Tayome bhavā’’tiādinā paricchinnāti tayome bhavā, tisso dhātuyoti ca evaṃ paricchinnā. ‘‘Dhātuyā āgataṭṭhāne bhavena paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā paricchinditabba’’nti hi vuttaṃ, tasmā kāmarūpārūpāvacaradhammāva taṃtaṃbhummabhāvena paricchinnā evaṃ vuttā.

Rūpadhātukathāvaṇṇanā niṭṭhitā.

6. Arūpadhātukathāvaṇṇanā

517-518. Purimakathāyanti rūpadhātukathāyaṃ. Avisesenāti pavattiṭṭhānavasena visesaṃ akatvā.

Arūpadhātukathāvaṇṇanā niṭṭhitā.

7. Rūpadhātuyāāyatanakathāvaṇṇanā

519. Okāsabhāvenāti vatthubhāvena. Tathāvidhanti ghānādiākāraṃ.

Rūpadhātuyāāyatanakathāvaṇṇanā niṭṭhitā.

8. Arūperūpakathāvaṇṇanā

524-526. Nissaraṇaṃ nāma nissaritabbe sati hoti, na asati, tasmā ‘‘arūpabhave sukhumarūpaṃ atthi, yato nissaraṇaṃ taṃ āruppa’’nti āha.

Arūperūpakathāvaṇṇanā niṭṭhitā.

9. Rūpaṃkammantikathāvaṇṇanā

527-537. Pakappayamānāti pakārehi kappayamānā attano sampayuttānañca kiccaṃ samatthayamānā. Tenāha ‘‘sampayuttesu adhikaṃ byāpāraṃ kurumānā’’ti.

Rūpaṃkammantikathāvaṇṇanā niṭṭhitā.

10. Jīvitindriyakathāvaṇṇanā

540. Antaṃ gahetvā vadatīti ‘‘atthi arūpadhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi arūpajīvitindriya’’nti tasmiṃ pañhe ‘‘atthi arūpajīvitindriya’’nti imaṃ antaṃ pariyosānaṃ gahetvā vadati. Vattuṃ yutto samudāyassa icchanto tadavayavassa icchatīti. Na hi avayavehi vinā samudāyo nāma atthi.

541. Tamevāti arūpaṃ cittavippayuttameva.

542. Tadāpīti samāpajjanavuṭṭhānakālepi.

544-545. So yutto dvinnaṃ rūpārūpajīvitindriyānaṃ sakasamaye icchitattā.

Jīvitindriyakathāvaṇṇanā niṭṭhitā.

11. Kammahetukathāvaṇṇanā

546. ‘‘Pāṇātipātakammassa hetū’’tiādikassa parihānikathāyaṃ anāgatattā yo tattha āgatanayo, tameva dassento ‘‘sesanti…pe… vadatī’’ti āha. Sampaṭicchanavacananti sampaṭicchāpanavacanaṃ. Taṃ paravādiṃ. Taṃtaṃladdhisampaṭicchāpanaṃ vā gāhāpananti dassento ‘‘pakkha’’ntiādimāha.

Kammahetukathāvaṇṇanā niṭṭhitā.

Aṭṭhamavaggavaṇṇanā niṭṭhitā.

9. Navamavaggo

1. Ānisaṃsadassāvīkathāvaṇṇanā

547. Daṭṭhabbassa ādīnavato ānisaṃsato ca yadipi paravādinā pacchā nānācittavasena paṭiññātaṃ, pubbe pana ekato katvā paṭijāni, na ca taṃ laddhiṃ pariccaji. Tenassa adhippāyamaddanaṃ yuttanti daṭṭhabbaṃ. Tenevāha ‘‘anicca…pe… paṭiññātattā’’ti. Ārammaṇavasenāti ārammaṇakaraṇavasena, na kiccanipphattivasenāti adhippāyo. Idaṃ ānisaṃsakathānuyuñjanaṃ ānisaṃsadassanañca. Ñāṇaṃ vipassanā paṭivedhañāṇassa viya anubodhañāṇassapi yathārahaṃ pavattinivattīsu kiccakaraṇaṃ yuttanti adhippāyo.

Ānisaṃsadassāvīkathāvaṇṇanā niṭṭhitā.

2. Amatārammaṇakathāvaṇṇanā

549. Evamādinā suttabhayenāti ettha ādi-saddena ‘‘anāsavañca vo, bhikkhave, dhammaṃ desessāmi anāsavagāminiñca paṭipada’’ntiādīni suttapadāni saṅgaṇhāti.

Amatārammaṇakathāvaṇṇanā niṭṭhitā.

3. Rūpaṃsārammaṇantikathāvaṇṇanā

552-553. ‘‘Tadappatiṭṭhaṃ anārammaṇa’’ntiādīsu paccayattho ārammaṇa-saddo. ‘‘Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’tiādīsu olubbhaṭṭhoti āha ‘‘paccayaṭṭho olubbhaṭṭho’’ti. Evaṃ vibhāge vijjamāneti tattha paccayāyattavuttitā paccayaṭṭho, daṇḍarajjuādi viya dubbalassa cittacetasikānaṃ ālambitabbatāya upatthambhanaṭṭho olubbhaṭṭho. Visesābhāvaṃ paccayabhāvasāmaññena kappetvā vā.

Rūpaṃsārammaṇantikathāvaṇṇanā niṭṭhitā.

4. Anusayāanārammaṇātikathāvaṇṇanā

554-556. ‘‘Imasmiṃ satī’’ti iminā maggena aniruddhatāpi saṅgahitāti āha ‘‘appahīnattāva atthīti vuccatī’’ti. Na pana vijjamānattāti avadhāraṇena nivattitaṃ dasseti, vijjamānattā dharamānattā khaṇattayasamaṅgibhāvatoti attho.

Anusayāanārammaṇātikathāvaṇṇanā niṭṭhitā.

5. Ñāṇaṃanārammaṇantikathāvaṇṇanā

557-558. Yassa adhigatattā arahato pariññeyyādīsu anavasesato sammoho vigato, taṃ aggamaggañāṇaṃ sandhāya ‘‘maggañāṇassā’’ti vadanti. Yasmā tassa sabbassa satokāritā viya sampajānakāritā, tasmā tena ñāṇena so ñāṇī. Satipaññāvepullappatto hi so uttamapuriso.

Ñāṇaṃanārammaṇantikathāvaṇṇanā niṭṭhitā.

7. Vitakkānupatitakathāvaṇṇanā

562. Dvīhipīti dvīhi visesehi, visesena visesaṃ akatvāti attho.

Vitakkānupatitakathāvaṇṇanā niṭṭhitā.

8. Vitakkavipphārasaddakathāvaṇṇanā

563. Sabbasoti sabbappakārato, so pana pakāro pavattiṭṭhānakālavasena gahetabboti āha ‘‘sabbattha sabbadā vā’’ti. Te ca ṭhānakālā ‘‘vitakkayato’’tiādivacanato cittavisesavasena gahetabbāti vuttaṃ ‘‘savitakkacittesū’’ti. ‘‘Vitakketvā vācaṃ bhindatī’’ti suttapadaṃ ayoniso gahetvā ‘‘vitakkavipphāramattaṃ saddo’’ti āha.

Vitakkavipphārasaddakathāvaṇṇanā niṭṭhitā.

9. Nayathācittassavācātikathāvaṇṇanā

565. Musāvādo na hotīti vuttaṃ anāpattīti sambandho.

Nayathācittassavācātikathāvaṇṇanā niṭṭhitā.

11. Atītānāgatasamannāgatakathāvaṇṇanā

568-570. Samannāgatapaññattiyāti samaṅgibhāvapaññattiyā. Tenevāha ‘‘paccuppannadhammasamaṅgī samannāgatoti vuccatī’’ti. Paṭilābhapaññattiyāti adhigamanapaññattiyā. Ayanti ‘‘samannāgato’’ti vuccamānapuggalassa yo tathā vattabbākāro, ayaṃ samannāgatapaññatti nāma. Esa nayo sesesupi.

Atītānāgatasamannāgatakathāvaṇṇanā niṭṭhitā.

Navamavaggavaṇṇanā niṭṭhitā.

10. Dasamavaggo

1. Nirodhakathāvaṇṇanā

571-572. Sakasamaye ‘‘purimacittassa nirodhānantaraṃ pacchimacittaṃ uppajjatī’’ti icchitaṃ, paravādī pana ‘‘yasmiṃ khaṇe bhavaṅgacittaṃ, tasmiṃyeva khaṇe kiriyamayacittaṃ uppajjatī’’ti vadati. Evaṃ sati purimapacchimacittānaṃ sahabhāvopi anuññāto hoti. Tenāha ‘‘bhaṅgakkhaṇena sahevā’’ti. Tathā ca sati vipākakiriyakkhandhānaṃ viya kiriyavipākakkhandhānaṃ vipākavipākakkhandhānaṃ kiriyakiriyakkhandhānañca vuttanayena sahabhāvo vattabboti imamatthaṃ dassento ‘‘bhavaṅgacittassā’’tiādimāha. Tattha upapattibhavabhāvena esiyā icchitabbāti upapattesiyā vipākakkhandhā, te ca yebhuyyena bhavaṅgapariyāyakāti aṭṭhakathāyaṃ vuttaṃ ‘‘upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassā’’ti. Ādipariyosānamattañhi tassa paṭisandhicuticittaṃ, tadārammaṇaṃ bhavaṅgantveva vuccatīti. Cakkhuviññāṇādīnaṃ kiriyāvemajjhe patitattā kiriyācatukkhandhaggahaṇena gahaṇaṃ yuttanti vuttaṃ. Cakkhuviññāṇādīnanti hi ādi-saddena na sotaviññāṇādīnaṃyeva gahaṇaṃ, atha kho sampaṭicchanasantīraṇānampīti daṭṭhabbaṃ.

Nirodhakathāvaṇṇanā niṭṭhitā.

3. Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā

576. Lakkhaṇanti pañcaviññāṇānaṃ uppannārammaṇatādiavitathekappakāratālakkhaṇaṃ. Kāmaṃ manoviññāṇaṃ avatthukampi hoti, savatthukatte pana tampi uppannavatthukameva. Tathā hi pāḷiyaṃ ṭhapanāyaṃ ‘‘hañci pañcaviññāṇā uppannārammaṇā’’tveva vuttaṃ. Manoviññāṇassapi uppannavatthukatāpariyāyo atthīti ‘‘pañca viññāṇā’’ti avatvā ‘‘cha viññāṇā uppannavatthukā’’ti vutte ‘‘no ca vata re vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti vattuṃ na sakkāti dassento āha ‘‘cha viññāṇā…pe… adhippeta’’nti.

577. ‘‘Animittaṃ suññataṃ appaṇihita’’nti nibbānassa te pariyāyā. Cakkhuviññāṇassa animittagāhibhāve suññatārammaṇatāpi siyāti vuttaṃ ‘‘tadeva suññatanti adhippāyo’’ti.

Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā niṭṭhitā.

5. Pañcaviññāṇāsābhogātikathāvaṇṇanā

584-586. Sā pana namitvā pavatti. Ārammaṇappakāraggahaṇanti ārammaṇassa iṭṭhāniṭṭhappakārassa gahaṇaṃ. Yena ārammaṇappakāraggahaṇena kusalacittassa alobhādīhi sampayogo akusalacittassa lobhādīhi sampayogo hoti, so ābhogoti dasseti.

Pañcaviññāṇāsābhogātikathāvaṇṇanā niṭṭhitā.

6. Dvīhisīlehītikathāvaṇṇanā

587-589. Appavattinirodhanti anuppādanirodhaṃ. Sīlassa vītikkamoyeva nirodho sīlavītikkamanirodho. Ninnānaṃ khaṇikanirodhaṃ sallakkhento.

Dvīhisīlehītikathāvaṇṇanā niṭṭhitā.

7. Sīlaṃacetasikantikathāvaṇṇanā

590-594. Ṭhitena avinaṭṭhena. Upacayenāti sīlabhūtena kammūpacayena. ‘‘Dānaṃ acetasika’’nti kathāyaṃ vuttanayenāti yathā ‘‘na vattabbaṃ cetasiko dhammo dānanti? Āmantā. Dānaṃ aniṭṭhaphalanti…pe… tena hi cetasiko dhammo dāna’’nti pāḷi pavattā, evaṃ tadanusārena ‘‘na vattabbaṃ cetasikaṃ sīlanti? Āmantā. Sīlaṃ aniṭṭhaphala’’ntiādinā sīlassa cetasikabhāvasādhakāni suttapadāni ca ānetvā tadatthadassanavasena acetasiko rūpādidhammo āyatiṃ vipākaṃ deti. Yadi so sīlaṃ bhaveyya, vinā saṃvarasamādānena vinā viratiyā sīlavā nāma siyā. Yasmā pana samādānacetanā virati saṃvaro sīlaṃ, tasmā ‘‘sīlaṃ iṭṭhaphalaṃ kantaphala’’ntiādinā yojanā kātabbāti imamatthaṃ sandhāya vuttaṃ ‘‘vuttanayenā’’ti, vuttanayānusārenāti attho. Yasmā pana pāḷiyaṃ yathā ‘‘sīlaṃ acetasika’’nti kathā āgatā, tathā ‘‘dānaṃ acetasika’’nti visuṃ āgatā kathā natthi, tasmā ‘‘sā pana kathā maggitabbā’’ti vuttaṃ.

Sīlaṃacetasikantikathāvaṇṇanā niṭṭhitā.

9. Samādānahetukathāvaṇṇanā

598-600. Samādānahetukathāyaṃ ‘‘phasso detī’’ti ārabhitvā yāva kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti ārāmaropādisuttāharaṇañcāti ettakameva paribhogakathāya sadisanti āha ‘‘samādāna…pe… daṭṭhabbā’’ti.

Samādānahetukathāvaṇṇanā niṭṭhitā.

11. Aviññattidussīlyantikathāvaṇṇanā

603-604. Mahābhūtāni upādāya pavatto aññacittakkhaṇepi labbhamāno kusalākusalānubandho aviññattīti ayaṃ vādo ‘‘cittavippayutto apuññūpacayo’’ti iminā saṅgahitoti tato aññānubandhāyaṃ ‘‘āṇattiyā’’tiādi vuttanti taṃ dassetuṃ ‘‘āṇattiyā…pe… adhippāyo’’ti vuttaṃ. Tattha āṇatto yadā āṇattabhāvena vihiṃsādikiriyaṃ sādheti, tadā āṇattiyā pāṇātipātādīsu aṅgabhāvo veditabbo. Sā panāṇatti pārivāsikabhāvena viññattirahitā nāma hotīti paravādino adhippāyo, taṃ dassetuṃ ‘‘ekasmiṃ divase’’tiādi vuttaṃ.

Aviññattidussīlyantikathāvaṇṇanā niṭṭhitā.

Dasamavaggavaṇṇanā niṭṭhitā.

Dutiyo paṇṇāsako samatto.

11. Ekādasamavaggo

4. Ñāṇakathāvaṇṇanā

614-615. ‘‘Andhakā’’ti vuttā pubbaseliyaaparaseliyarājagirikasiddhatthikāpi yebhuyyena mahāsaṅghikā evāti vuttaṃ ‘‘pubbe…pe… bhaveyyu’’nti. Tattha aññeti vacanaṃ dvinnaṃ kathānaṃ ujuvipaccanīkabhāvato. Purimakānañhi cakkhuviññāṇādisamaṅgī ‘‘ñāṇī’’ti vuccati, imesaṃ so eva ‘‘ñāṇī’’ti na vattabboti vutto. Rāgavigamo rāgassa samucchindanaṃ, tathā aññāṇavigamo. Yathā samucchinnāvijjo ‘‘ñāṇī’’ti, paṭipakkhato ‘‘aññāṇī’’ti, evaṃ asamucchinnāvijjo ‘‘aññāṇī’’ti, paṭipakkhato ‘‘ñāṇī’’ti vutto. Aññāṇassa vigatattā so ‘‘ñāṇī’’ti vattabbataṃ āpajjati, na pana satataṃ samitaṃ ñāṇassa pavattanatoti adhippāyo.

Ñāṇakathāvaṇṇanā niṭṭhitā.

7. Iddhibalakathāvaṇṇanā

621-624. Yasmiṃ āyukappe kammakkhayena maraṇaṃ hoti, taṃ sandhāya vuttaṃ ‘‘kammassa vipākavasenā’’ti, yasmiṃ pana āyukkhayena maraṇaṃ hoti, taṃ sandhāya ‘‘vassagaṇanāyā’’ti. Tattha ‘‘na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantī hotī’’ti (ma. ni. 3.250; a. ni. 3.36) vacanato yebhuyyena niraye kammakkhayena maraṇaṃ hotīti āha ‘‘kammassa vipākavasena vāti nirayaṃva sandhāya vutta’’nti. ‘‘Vassasataṃ vassasahassaṃ vassasatasahassānī’’tiādinā manussānaṃ devānañca āyuparicchedavacanato yebhuyyena tesaṃ āyukkhayena maraṇaṃ hotīti vuttaṃ ‘‘vassagaṇanāya vāti manusse cātumahārājikādideve ca sandhāyā’’ti. ‘‘Vutta’’nti ānetvā yojetabbaṃ.

Iddhibalakathāvaṇṇanā niṭṭhitā.

8. Samādhikathāvaṇṇanā

625-626. Samaṃ ṭhapanaṭṭhenāti samaṃ visamaṃ līnuddhaccādiṃ paṭibāhitvā, vikkhepameva vā viddhaṃsetvā ṭhapanaṭṭhena. ‘‘Cittasantati samādhī’’ti vadantena tassa cetasikabhāvo paṭikkhitto hotīti āha ‘‘cetasikantaraṃ atthīti aggahetvā’’ti. Bhāvanāya āhitavisesāya ekaggatāya vijjamānavisesapaṭikkhepo chalaṃ, so panassa anāhitavisesāya ekaggatāya sāmaññenāti āha ‘‘sāmaññamattenā’’ti.

Samādhikathāvaṇṇanā niṭṭhitā.

9. Dhammaṭṭhitatākathāvaṇṇanā

627. Avijjāya yā ṭhitatāti avijjāya saṅkhārānaṃ anantarapaccayabhāve yā niyatatā dhammaniyāmatāsaṅkhātā, yā ṭhitasabhāvatā nipphannā, na dhammamattatāṭṭhitatāya nipphannāya vasena, anantarapaccayabhāvasaṅkhātā ṭhitatā paccayatā hotīti attho. Aññamaññapaccayabhāvarahitassāti idaṃ sahajātanissayādipaccayānaṃ paṭikkhepapadaṃ daṭṭhabbaṃ, na aññamaññapaccayatāmattassa. Sabbo tādisoti iminā samanantaraanantarūpanissayanatthivigatāsevanādikaṃ saṅgaṇhāti. Aññamaññapaccayatañcāti etthāpi vuttanayena attho veditabbo. Ettha pana paccayuppannassapi paccayabhāvato saṅkhārānampi vasena yojetabbaṃ. Tenāha ‘‘tassā ca itarā’’ti.

Dhammaṭṭhitatākathāvaṇṇanā niṭṭhitā.

10. Aniccatākathāvaṇṇanā

628. Rūpādīnaṃ aniccatā rūpādike sati hoti, asati na hotīti iminā pariyāyena tassā tehi saha uppādanirodho vutto, uppādādīsu tīsu lakkhaṇesu aniccatāvohāro hotīti yathā tayo daṇḍe upādāya pavatto tidaṇḍavohāro tesu sabbesu hoti, evaṃ jātijarāmaraṇadhammo na nicco anicco, tassa jātiādipakatitā aniccatāsaddena vuccatīti uppādādīsu lakkhaṇesu aniccatāvohāro sambhavatīti vuttaṃ ‘‘tīsu…pe… hotī’’ti. Vibhāgānuyuñjanavasenāti pabhedānuyuñjanavasena. Tattha yathā jarābhaṅgavasena aniccatā pākaṭā hoti, na tathā jātivasenāti pāḷiyaṃ jarāmaraṇavaseneva aniccatāvibhāgo dassitoti daṭṭhabbaṃ.

Aniccatākathāvaṇṇanā niṭṭhitā.

Ekādasamavaggavaṇṇanā niṭṭhitā.

12. Dvādasamavaggo

1. Saṃvarokammantikathāvaṇṇanā

630-632. Sabbassapi manaso manodvārabhāvato ‘‘vipākadvāranti bhavaṅgamanaṃ vadatī’’ti āha.

Saṃvarokammantikathāvaṇṇanā niṭṭhitā.

2. Kammakathāvaṇṇanā

633-635. Savipākāpi dassitāyeva nāma hoti vuttāvasiṭṭhā savipākāti atthasiddhattā.

Kammakathāvaṇṇanā niṭṭhitā.

4. Saḷāyatanakathāvaṇṇanā

638-640. Manāyatanekadesassa vipākassa atthitāya ‘‘avisesenā’’ti vuttaṃ.

Saḷāyatanakathāvaṇṇanā niṭṭhitā.

5. Sattakkhattuparamakathāvaṇṇanā

641-645. Assāti imassa sattakkhattuparamassa. Tenāha ‘‘sattakkhattuparamabhāve ca niyāmaṃ icchasī’’ti. Yena ānantariyakammena. Antarāti satta bhave anibbattetvā tesaṃ antareyeva. Kecīti abhayagirivāsino. Apareti padakārā. Tassāti yo sattakkhattuparamoti vā, kolaṃkoloti vā, ekabījīti vā bhagavatā ñāṇena paricchinditvā byākato, tassa yathāvuttaparicchedā antarā uparimaggādhigamo natthi avitathadesanattā. Yathāparicchedameva tassa abhisamayo, svāyaṃ vibhāgo tesaṃyeva puggalānaṃ indriyaparopariyattena veditabbo bhavaniyāmena tādisassa kassaci abhāvato. Yasmā kassaci mudukānipi indriyāni paccayavisesena tikkhabhāvaṃ āpajjeyyuṃ, tasmā tādisaṃ sandhāya ‘‘bhabboti vuccati, na so abhabbo nāmā’’ti ca vuttaṃ. Yasmā pana bhagavā na tādisaṃ ‘‘sattakkhattuparamo’’tiādinā niyametvā byākaroti, tasmā āha ‘‘na pana antarā abhisametuṃ bhabbatā vuttā’’ti. Ayañca nayo ekantena icchitabbo. Aññathā puggalassa saṅkaro siyāti dassento ‘‘yadi cā’’tiādimāha.

Sattakkhattuparamakathāvaṇṇanā niṭṭhitā.

Dvādasamavaggavaṇṇanā niṭṭhitā.

13. Terasamavaggo

1. Kappaṭṭhakathāvaṇṇanā

654-657. ‘‘Heṭṭhā vuttādhippāyamevā’’ti idaṃ iddhibalakathāyaṃ yaṃ vuttaṃ ‘‘atītaṃ anāgatanti idaṃ avisesena kappaṃ tiṭṭheyyāti paṭiññātattā codetī’’tiādi, taṃ sandhāya vuttanti āha ‘‘heṭṭhāti iddhibalakathāya’’nti. Tattha ‘‘dve kappe’’tiādiāyuparicchedātikkamasamatthatācodanāvasena āgatā, idha pana saṅghabhedako āyukappameva aṭṭhatvā yadi ekaṃ mahākappaṃ tiṭṭheyya, yathā ekaṃ, evaṃ anekepi kappe tiṭṭheyyāti codanā kātabbā.

Kappaṭṭhakathāvaṇṇanā niṭṭhitā.

4. Niyatassaniyāmakathāvaṇṇanā

663-664. Appattaniyāmānanti ye anuppannamicchattasammattaniyatadhammā puggalā, tesaṃ dhamme. Ke pana te? Yathāvuttapuggalasantānapariyāpannā dhammā. Te hi bhūmittayapariyāpannatāya ‘‘tebhūmakā’’ti vuttā. Ye pana pattaniyāmānaṃ santāne pavattā aniyatadhammā, na tesamettha saṅgaho kato. Na hi tehi samannāgamena aniyatatā atthi. Tenevāha ‘‘tehi samannāgatopi aniyatoyevā’’ti. Imaṃ vohāramattanti iminā niyāmo nāma koci dhammo natthi, upacitasambhāratāya abhisambujjhituṃ bhabbatāva tathā vuccatīti dasseti. Niyatoti vacanassa kāraṇabhāvena vuttoti yojanā. Ubhayassapīti niyato niyāmaṃ okkamatīti vacanadvayassa.

Niyatassaniyāmakathāvaṇṇanā niṭṭhitā.

8. Asātarāgakathāvaṇṇanā

674. Evaṃ pavattamānoti ‘‘aho vata me bhaveyyā’’ti evaṃ patthanākārena pavattamāno. Aññathāti nandanādiākārena.

Asātarāgakathāvaṇṇanā niṭṭhitā.

9. Dhammataṇhāabyākatātikathāvaṇṇanā

676-680. Gahetvāti etena gahaṇamattameva taṃ, na pana sā tādisī atthīti dasseti. Na hi lokuttarārammaṇā abyākatā vā taṇhā atthīti. Tīhi koṭṭhāsehīti kāmabhavavibhavataṇhākoṭṭhāsehi. Rūpataṇhādibhedā chapi taṇhā.

Dhammataṇhāabyākatātikathāvaṇṇanā niṭṭhitā.

Terasamavaggavaṇṇanā niṭṭhitā.

14. Cuddasamavaggo

1. Kusalākusalapaṭisandahanakathāvaṇṇanā

686-690. Anantarapaccayabhāvoyevettha paṭisandhānaṃ ghaṭanañcāti āha ‘‘anantaraṃ uppādetī’’ti.

Kusalākusalapaṭisandahanakathāvaṇṇanā niṭṭhitā.

2. Saḷāyatanuppattikathāvaṇṇanā

691-692. Keci vādinoti kāpile sandhāyāha. Te hi abhibyattavādino vijjamānameva kāraṇe phalaṃ anabhibyattaṃ hutvā ṭhitaṃ pacchā abhibyattiṃ gacchatīti vadantā bījāvatthāya vijjamānāpi rukkhādīnaṃ na aṅkurādayo āvibhavanti, bījamattaṃ āvibhāvaṃ gacchatīti kathenti.

Saḷāyatanuppattikathāvaṇṇanā niṭṭhitā.

3. Anantarapaccayakathāvaṇṇanā

693-697. Anantaruppattiṃ sallakkhentoti cakkhuviññāṇānantaraṃ sotaviññāṇuppattiṃ maññamāno. Sotaviññāṇanti vacaneneva tassa cakkhusannissayatā rūpārammaṇatā ca paṭikkhittā, paṭiññātā ca sotasannissayatā saddārammaṇatā cāti āha ‘‘na so cakkhumhi saddārammaṇa’’nti. Tattha saddārammaṇanti ‘‘sotaviññāṇaṃ icchatī’’ti ānetvā sambandhitabbaṃ. Tayidaṃ cakkhuviññāṇassa anantaraṃ sotaviññāṇaṃ uppajjatīti laddhiyā evaṃ ñāyatīti āha ‘‘anantarūpaladdhivasena āpannattā’’ti.

Anantarapaccayakathāvaṇṇanā niṭṭhitā.

4. Ariyarūpakathāvaṇṇanā

698-699. Sammāvācādīti sammāvācākammantā. Tattha sammāvācā saddasabhāvā, itaro ca kāyaviññattisabhāvo, ubhayampi vā viññattīti adhippāyena rūpantissa laddhi.

Ariyarūpakathāvaṇṇanā niṭṭhitā.

5. Aññoanusayotikathāvaṇṇanā

700-701. Tasmiṃ samayeti kusalābyākatacittakkhaṇe. So hīti pacchimapāṭho.

Aññoanusayotikathāvaṇṇanā niṭṭhitā.

6. Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā

702. Teti rāgādayo. Tasmāti yasmā vipassantassapi rāgādayo uppajjanti, tasmā.

Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā niṭṭhitā.

7. Pariyāpannakathāvaṇṇanā

703-705. Kilesavatthuokāsavasenāti kilesakāmavatthukāmabhūmivasena. Rūpadhātusahagatavasena anusetīti kāmarāgo yathā kāmavitakkasaṅkhātāya kāmadhātuyā saha paccayasamavāye uppajjanāraho, tameva rūpadhātuyāpīti attho. Rāgādikāraṇalābhe uppattiarahatā hi anusayanaṃ.

Pariyāpannakathāvaṇṇanā niṭṭhitā.

8. Abyākatakathāvaṇṇanā

706-608. Sabbathāpīti avipākabhāvenapi sassatādibhāvenapi.

Abyākatakathāvaṇṇanā niṭṭhitā.

9. Apariyāpannakathāvaṇṇanā

709-710. Tasmā diṭṭhi lokiyapariyāpannā na hotīti atthaṃ vadanti, evaṃ sati atippasaṅgo hoti vītadosādivohārabhāvatoti. Tato aññathā atthaṃ vadanto ‘‘rūpadiṭṭhiyā’’tiādimāha. Tattha ādi-saddena arūpadiṭṭhiādiṃ saṅgaṇhāti. Paravādiadhippāyavasena ayamatthavibhāvanāti āha ‘‘yadi ca pariyāpannā siyā’’ti. Tathā ca satīti diṭṭhiyā kāmadhātupariyāpannatte satīti attho. Tasmāti ‘‘vītadiṭṭhiko’’ti evaṃ vohārābhāvato. Na hi sā tassa avigatā diṭṭhi, yato so vītadiṭṭhikoti na vuccati. Yenāti kāmadiṭṭhibhāvena.

Apariyāpannakathāvaṇṇanā niṭṭhitā.

Cuddasamavaggavaṇṇanā niṭṭhitā.

15. Pannarasamavaggo

1. Paccayatākathāvaṇṇanā

711-717. Vavatthitoti asaṃkiṇṇo. Yo hi dhammo yena paccayabhāvena paccayo hoti, tassa tato aññenapi paccayabhāve sati paccayatā saṃkiṇṇā nāma bhaveyya. Viruddhāsambhavīnaṃ viya tabbidhurānaṃ paccayabhāvānaṃ sahabhāvaṃ paṭikkhipati.

Paccayatākathāvaṇṇanā niṭṭhitā.

2. Aññamaññapaccayakathāvaṇṇanā

718-719. Sahajātāti vuttattā na saṅkhārapaccayā ca avijjāti vuttattāti adhippāyo. Anantarādināpi hi saṅkhārā avijjāya paccayā hontiyeva. Aññamaññānantaraṃ avatvā avigatānantaraṃ sampayuttassa vacanaṃ kamabhedo, atthiggahaṇeneva gahito atthipaccayabhūtoyeva dhammo nissayapaccayo hotīti. Asādhāraṇatāyāti padantarāsādhāraṇatāya. Tenāha ‘‘vakkhati hī’’tiādi.

Aññamaññapaccayakathāvaṇṇanā niṭṭhitā.

9. Tatiyasaññāvedayitakathāvaṇṇanā

732. Yadipi sesaṃ nāma gahitato aññaṃ, tathāpi pakaraṇaparicchinnamevettha taṃ gayhatīti dassento ‘‘yesaṃ…pe… adhippāyo’’ti vatvā puna anavasesameva saṅgaṇhanto ‘‘asaññasattānampi cā’’tiādimāha. Tattha sabbasatte sandhāyāti adhippāyoti yojanā. Pāṇisamphassāpi kamantītiādikaṃ sarīrapakatīti sambandho.

733-734. Pañcahi viññāṇehi na cavati, na upapajjatīti vādaṃ paravādī nānujānātīti āha ‘‘sutta…pe… vattabba’’nti.

Tatiyasaññāvedayitakathāvaṇṇanā niṭṭhitā.

10. Asaññasattupikākathāvaṇṇanā

735. Yathā vitakkavicārapītisukhavirāgavasena pavattā samāpatti vitakkādirahitā hoti, evaṃ saññāvirāgavasena pavattāpi saññārahitāva siyāti tassa laddhīti dassento āha ‘‘sāpi asaññitā…pe… dassetī’’ti.

736. Yadi catutthajjhānasamāpatti kathaṃ asaññasamāpattīti codanaṃ sandhāyāha ‘‘saññāvirāgavasena samāpannattā asaññitā, na saññāya abhāvato’’ti.

Asaññasattupikākathāvaṇṇanā niṭṭhitā.

11. Kammūpacayakathāvaṇṇanā

738-739. ‘‘Kammūpacayo kammena sahajāto’’ti puṭṭho sampayuttasahajātataṃ sandhāya paṭikkhipati, vippayuttasahajātataṃ sandhāya paṭijānātīti. Vippayuttassapi hi atthi sahajātatā cittasamuṭṭhānarūpassa viyāti adhippāyo.

741. Tiṇṇanti kammakammūpacayakammavipākānaṃ.

Kammūpacayakathāvaṇṇanā niṭṭhitā.

Pannarasamavaggavaṇṇanā niṭṭhitā.

Tatiyo paṇṇāsako samatto.

16. Soḷasamavaggo

3. Sukhānuppadānakathāvaṇṇanā

747-748. Na tassāti yassa taṃ anuppadissati, na tassa. Yo hi anuppadeti, yassa ca anuppadeti, tadubhayavinimuttā idha pareti adhippetā.

Sukhānuppadānakathāvaṇṇanā niṭṭhitā.

4. Adhigayhamanasikārakathāvaṇṇanā

749-753. Taṃcittatāyāti ettha manasikaronto yadi sabbasaṅkhāre ekato manasi karoti, yena cittena manasi karoti, sabbasaṅkhārantogadhattā tasmiṃyeva khaṇe taṃ cittaṃ manasi kātabbaṃ etassāti taṃcittatā nāma doso āpajjatīti dassento āha ‘‘tadeva ārammaṇabhūta’’ntiādi. Etena tasseva tena manasikaraṇāsambhavamāha, taṃ vātiādinā pana sasaṃvedanāvādāpattinti ayametesaṃ viseso.

Adhigayhamanasikārakathāvaṇṇanā niṭṭhitā.

Soḷasamavaggavaṇṇanā niṭṭhitā.

17. Sattarasamavaggo

1. Atthiarahatopuññūpacayakathāvaṇṇanā

776-779. Kiriyacittaṃ abyākataṃ anādiyitvāti ‘‘kiriyacittaṃ abyākata’’nti aggahetvā, dānādipavattanena dānamayādipuññattena ca gahetvāti attho.

Atthiarahatopuññūpacayakathāvaṇṇanā niṭṭhitā.

2. Natthiarahatoakālamaccūtikathāvaṇṇanā

780. Aladdhavipākavārānanti vipākadānaṃ pati aladdhokāsānaṃ. Byantībhāvanti vigatantataṃ, vigamaṃ avipākanti attho.

781. Tato paranti byatirekena atthasiddhi, na kevalena anvayenāti āha ‘‘tāva na kamati, tato paraṃ kamatīti laddhiyā paṭikkhipatī’’ti. Tattha tato paranti pubbe katassa kammassa parikkhayagamanato paraṃ. Natthi pāṇātipāto pāṇātipātalakkhaṇābhāvatoti adhippāyo. Tameva lakkhaṇābhāvaṃ dassetuṃ ‘‘pāṇopāṇasaññitā’’tiādi vuttaṃ. Tattha na tenāti yo parena upakkamo kato, tena upakkamena na mato, dhammatāmaraṇeneva matoti dubbiññeyyaṃ avisesavidūhi, dubbiññeyyaṃ vā hotu suviññeyyaṃ vā, aṅgapāripūriyāva pāṇātipāto.

Natthiarahatoakālamaccūtikathāvaṇṇanā niṭṭhitā.

3. Sabbamidaṃkammatotikathāvaṇṇanā

784. Abījatoti sabbena sabbaṃ abījato aññabījato ca. Tanti deyyadhammaṃ, gilānapaccayanti attho.

Sabbamidaṃkammatotikathāvaṇṇanā niṭṭhitā.

4. Indriyabaddhakathāvaṇṇanā

788. Vināpi aniccaṭṭhenāti aniccaṭṭhaṃ ṭhapetvāpi aṭṭhapetvāpīti attho, na aniccaṭṭhavirahenāti. Na hi aniccaṭṭhavirahitaṃ anindriyabaddhaṃ atthi.

Indriyabaddhakathāvaṇṇanā niṭṭhitā.

7. Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā

793-794. Appaṭiggahaṇatoti paṭiggāhakattābhāvato.

Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā niṭṭhitā.

11. Dakkhiṇāvisuddhikathāvaṇṇanā

800-801. Paṭiggāhakanirapekkhāti paṭiggāhakassa guṇavisesanirapekkhā, tassa dakkhiṇeyyabhāvena vināti attho. Tenāha ‘‘paṭiggāhakena paccayabhūtena vinā’’ti. Saccametanti laddhikittanena vuttabhāvameva paṭijānāti. Paṭiggāhakassa vipākanibbattanaṃ dānacetanāya mahāphalatā. Paccayabhāvoyeva hi tassa, na tassā kāraṇattaṃ. Tenāha ‘‘dānacetanānibbattanena yadi bhaveyyā’’tiādi.

Dakkhiṇāvisuddhikathāvaṇṇanā niṭṭhitā.

Sattarasamavaggavaṇṇanā niṭṭhitā.

18. Aṭṭhārasamavaggo

1. Manussalokakathāvaṇṇanā

802-803. Gahaṇanti micchāgahaṇaṃ.

Manussalokakathāvaṇṇanā niṭṭhitā.

2. Dhammadesanākathāvaṇṇanā

804-806. Tassa ca nimmitabuddhassa desanaṃ sampaṭicchitvā āyasmatā ānandena sayameva ca desito.

Dhammadesanākathāvaṇṇanā niṭṭhitā.

6. Jhānasaṅkantikathāvaṇṇanā

813-816. Vitakkavicāresu virattacittatā tattha ādīnavamanasikāro, tadākāro ca dutiyajjhānūpacāroti āha ‘‘vitakkavicārā ādīnavato manasi kātabbā, tato dutiyajjhānena bhavitabba’’nti.

Jhānasaṅkantikathāvaṇṇanā niṭṭhitā.

7. Jhānantarikakathāvaṇṇanā

817-819. Na paṭhamajjhānaṃ vitakkābhāvato, nāpi dutiyajjhānaṃ vicārasabbhāvatoti jhānametaṃ na hotīti dassento āha ‘‘paṭhamajjhānādīsu aññatarabhāvābhāvato na jhāna’’nti.

Jhānantarikakathāvaṇṇanā niṭṭhitā.

9. Cakkhunārūpaṃpassatītikathāvaṇṇanā

826-827. ‘‘Cakkhunā rūpaṃ disvā’’ti iminā cakkhuviññāṇena paṭijānanassa aggahaṇe aruciṃ sūcento āha ‘‘manoviññāṇapaṭijānanaṃ kira sandhāyā’’ti. Tenevāha ‘‘manoviññāṇapaṭijānanaṃ panā’’tiādi. Tasmāti manoviññāṇapaṭijānanasseva adhippetattāti attho. Evaṃ santeti yadi rūpena rūpaṃ paṭivijānāti, rūpaṃ paṭivijānantampi manoviññāṇaṃ rūpavijānanaṃ hoti, na rūpadassananti āha ‘‘manoviññāṇapaṭijānanaṃ pana rūpadassanaṃ kathaṃ hotī’’ti.

Cakkhunārūpaṃpassatītikathāvaṇṇanā niṭṭhitā.

Aṭṭhārasamavaggavaṇṇanā niṭṭhitā.

19. Ekūnavīsatimavaggo

1. Kilesapajahanakathāvaṇṇanā

828-831. Te panāti ye ariyamaggena pahīnā kilesā, te pana. Kāmañcettha maggena pahātabbakilesā maggabhāvanāya asati uppajjanārahā khaṇattayaṃ na āgatāti ca anāgatā nāma siyuṃ, yasmā pana te na uppajjissanti, tasmā tathā na vuccantīti daṭṭhabbaṃ. Tenevāha ‘‘nāpi bhavissantī’’ti.

Kilesapajahanakathāvaṇṇanā niṭṭhitā.

2. Suññatakathāvaṇṇanā

832. Yena avasavattanaṭṭhena paraparikappito natthi etesaṃ attano visayanti anattāti vuccanti sabhāvadhammā, svāyaṃ anattatāti āha ‘‘avasavattanākāro anattatā’’ti. Sā panāyaṃ yasmā atthato asārakatāva hoti, tasmā tadekadesena taṃ dassetuṃ ‘‘atthato jarāmaraṇamevā’’ti āha. Evaṃ sati lakkhaṇasaṅkaro siyā, tesaṃ panidaṃ adhippāyakittananti daṭṭhabbaṃ. Arūpadhammānaṃ avasavattanākāratāya eva hi anattalakkhaṇassa saṅkhārakkhandhapariyāpannatā.

Suññatakathāvaṇṇanā niṭṭhitā.

3. Sāmaññaphalakathāvaṇṇanā

835-836. Pattidhammanti heṭṭhā vuttaṃ samannāgamamāha.

Sāmaññaphalakathāvaṇṇanā niṭṭhitā.

5. Tathatākathāvaṇṇanā

841-843. Rūpādīnaṃ sabhāvatāti etena rūpādayo eva sabhāvatāti imamatthaṃ paṭikkhipati. Yato taṃ paravādī rūpādīsu apariyāpannaṃ icchati. Tenāha ‘‘bhāvaṃ hesa tathatāti vadati, na bhāvayoga’’nti. Tattha bhāvanti dhammamattaṃ, pakatīti attho ‘‘jātidhamma’’ntiādīsu viya. Rūpādīnañhi ruppanādipakati tathā asaṅkhatāti ca paravādino laddhi. Tena vuttaṃ ‘‘na bhāvayoga’’nti. Yena hi bhāvo sabhāvadhammo yujjati, ekībhāvameva gacchati, taṃ ruppanādilakkhaṇaṃ bhāvayogo. Taṃ pana rūpādito anaññaṃ, tato eva saṅkhataṃ, aviparītaṭṭhena pana ‘‘tatha’’nti vuccati.

Tathatākathāvaṇṇanā niṭṭhitā.

6. Kusalakathāvaṇṇanā

844-846. Anavajjabhāvamatteneva kusalanti yojanā. Tasmāti yasmā avajjarahitaṃ anavajjaṃ, anavajjabhāvamatteneva ca kusalaṃ, tasmā nibbānaṃ kusalanti.

Kusalakathāvaṇṇanā niṭṭhitā.

7. Accantaniyāmakathāvaṇṇanā

847. Yaṃ ‘‘ekavāraṃ nimuggo tathā nimuggova hoti, etassa puna bhavato vuṭṭhānaṃ nāma natthī’’ti aṭṭhakathāyaṃ āgataṃ, so pana ācariyavādo, na aṭṭhakathānayoti dassento ‘‘tāya jātiyā…pe… maññamāno’’ti āha. Tattha tāya jātiyāti yassaṃ jātiyaṃ puggalo kammāvaraṇādiāvaraṇehi samannāgato hoti, tāya jātiyā. Saṃsārakhāṇukabhāvo vassabhaññādīnaṃ viya makkhaliādīnaṃ viya ca daṭṭhabbo. So ca ahetukādimicchādassanassa phalabhāveneva veditabbo, na accantaniyāmassa nāma kassaci atthibhāvato. Yathā hi vimuccantassa koci niyāmo nāma natthi ṭhapetvā maggena bhavaparicchedaṃ, evaṃ avimuccantassapi koci saṃsāraniyāmo nāma natthi. Tādisassa pana micchādassanassa balavabhāve aparimitakappaparicchede cirataraṃ saṃsārappabandho hoti, apāyūpapatti ca yattha saṃsārakhāṇusamaññā.

Yaṃ paneke vadanti ‘‘attheva accantaṃ saṃsaritā anantattā sattanikāyassā’’ti, tampi apuññabahulaṃ sattasantānaṃ sandhāya vuttaṃ siyā. Na hi mātughātakādīnaṃ tenattabhāvena sammattaniyāmokkamanantarāyabhūto micchattaniyāmo viya sattānaṃ vimuttantarāyakaro saṃsāraniyāmo nāma natthi. Yāva pana na maggaphalassa upanissayo upalabbhati, tāva saṃsāro aparicchinno. Yadā ca so upaladdho, tadā so paricchinno evāti daṭṭhabbaṃ.

Yathā niyatasammādassanaṃ, evaṃ niyatamicchādassanenapi savisaye ekaṃsagāhavasena ukkaṃsagatena bhavitabbanti tena samannāgatassa puggalassa sati accantaniyāme kathaṃ tasmiṃ abhinivesavisaye anekaṃsagāho uppajjeyya, abhinivesantaraṃ vā viruddhaṃ yadi uppajjeyya, accantaniyāmo eva na siyāti pāḷiyaṃ vicikicchuppattiniyāmantaruppatticodanā katā. Na hi vicikicchā viya sammattaniyatapuggalānaṃ yathākkamaṃ micchattasammattaniyatapuggalānaṃ sammattamicchattaniyatā dhammā kadācipi uppajjanti, aviruddhaṃ pana niyāmantarameva hotīti ānantarikantaraṃ viya micchādassanantaraṃ samānajātikaṃ na nivattetīti viruddhaṃyeva dassetuṃ pāḷiyaṃ vicikicchā viya sassatucchedadiṭṭhiyo eva uddhaṭā. Evamettha vicikicchuppattiniyāmantaruppattīnaṃ niyāmantaruppattinivattakabhāvo veditabbo, accantaniyāmo ca nivattissatīti ca viruddhametanti pana ‘‘vicāretvāva gahetabbā’’ti vuttaṃ siyā.

Accantaniyāmakathāvaṇṇanā niṭṭhitā.

8. Indriyakathāvaṇṇanā

853-856. Yathā lokuttarā saddhādayo eva saddhindriyādīni, evaṃ lokiyāpi. Kasmā? Tatthāpi adhimokkhalakkhaṇādinā indaṭṭhasabbhāvato. Saddheyyādivatthūsu saddahanādimattameva hi tanti imamatthaṃ dassento āha ‘‘lokuttarānaṃ…pe… daṭṭhabbo’’ti.

Indriyakathāvaṇṇanā niṭṭhitā.

Ekūnavīsatimavaggavaṇṇanā niṭṭhitā.

20. Vīsatimavaggo

2. Ñāṇakathāvaṇṇanā

863-865. Kāmaṃ pubbabhāgepi attheva dukkhapariññā, atthasādhikā pana sā maggakkhaṇikā evāti ukkaṃsagataṃ dukkhapariññaṃ sandhāya avadhārento āha ‘‘dukkhaṃ…pe… maggañāṇameva dīpetī’’ti. Taṃ pana avadhāraṇaṃ na ñāṇantaranivattanaṃ, atha kho ñāṇantarassa yathādhigatakiccanivattanaṃ daṭṭhabbaṃ. Tenāha ‘‘na tasseva ñāṇabhāva’’ntiādi.

Ñāṇakathāvaṇṇanā niṭṭhitā.

3. Nirayapālakathāvaṇṇanā

866-868. Nerayike niraye pālenti, tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Nirayapālatāya vā nerayikānaṃ narakadukkhena pariyonaddhāya alaṃ samatthāti nirayapālā. Kiṃ panete nirayapālā nerayikā, udāhu anerayikāti. Kiñcettha – yadi tāva nerayikā, nirayasaṃvattaniyena kammena nibbattāti sayampi nirayadukkhaṃ paccanubhaveyyuṃ, tathā sati aññesaṃ nerayikānaṃ yātanāya asamatthā siyuṃ, ‘‘ime nerayikā, ime nirayapālā’’ti vavatthānañca na siyā. Ye ca ye yātenti, tehi samānarūpabalappamāṇehi itaresaṃ bhayasantāsā na siyuṃ. Atha anerayikā, tesaṃ tattha kathaṃ sambhavoti? Vuccate – anerayikā nirayapālā anirayagatisaṃvattaniyakammanibbattā. Nirayūpapattisaṃvattaniyakammato hi aññeneva kammunā te nibbattanti rakkhasajātikattā. Tathā hi vadanti –

‘‘Kodhanā kurūrakammantā, pāpābhirucino tathā;

Dukkhitesu ca nandanti, jāyanti yamarakkhasā’’ti.

Tattha yadeke vadanti ‘‘yātanādukkhassa appaṭisaṃvedanato, aññathā puna aññamaññaṃ yāteyyu’’nti ca evamādi, tayidaṃ ākāsaromaṭṭhanaṃ nirayapālānaṃ nerayikabhāvasseva abhāvato. Ye pana vadeyyuṃ – yadipi anerayikā nirayapālā, ayomayāya pana ādittāya sampajjalitāya sajotibhūtāya nirayabhūmiyā parivattamānā kathaṃ nāma dukkhaṃ nānubhavantīti? Kammānubhāvato. Yathā hi iddhimanto cetovasippattā mahāmoggallānādayo nerayike anukampantā iddhibalena nirayabhūmiṃ upagatā tattha dāhadukkhena na bādhīyanti, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Taṃ iddhivisayassa acinteyyabhāvatoti ce? Idampi taṃsamānaṃ kammavipākassa acinteyyabhāvato. Tathārūpena hi kammunā te nibbattā yathā nirayadukkhena abādhitā eva hutvā nerayike yātenti, na cettakena bāhiravisayābhāvo vijjati iṭṭhāniṭṭhatāya paccekaṃ dvārapurisesu vibhattasabhāvattā. Tathā hi ekaccassa dvārassa purisassa iṭṭhaṃ ekaccassa aniṭṭhaṃ, ekaccassa ca aniṭṭhaṃ ekaccassa iṭṭhaṃ hoti. Evañca katvā yadeke vadanti ‘‘natthi kammavasena tejasā parūpatāpana’’ntiādi, tadapāhataṃ hoti. Yaṃ pana vadanti ‘‘anerayikānaṃ tesaṃ kathaṃ tattha sambhavo’’ti nerayikānaṃ yātakabhāvato. Nerayikasattayātanāyoggañhi attabhāvaṃ nibbattentaṃ kammaṃ tādisanikantivināmitaṃ nirayaṭṭhāneyeva nibbatteti. Te ca nerayikehi adhikatarabalārohapariṇāhā ativiya bhayānakasantāsakurūratarapayogā ca honti. Eteneva tattha kākasunakhādīnampi nibbatti saṃvaṇṇitāti daṭṭhabbaṃ.

Kathamaññagatikehi aññagatikabādhananti ca na vattabbaṃ aññatthāpi tathā dassanato. Yaṃ paneke vadanti ‘‘asattasabhāvā nirayapālā nirayasunakhādayo cā’’ti, taṃ tesaṃ matimattaṃ aññattha tathā adassanato. Na hi kāci atthi tādisī dhammappavatti, yā asattasabhāvā, sampatisattehi appayojitā ca atthakiccaṃ sādhentī diṭṭhapubbā. Petānaṃ pānīyanivārakānaṃ daṇḍādihatthapurisānampi asattabhāve visesakāraṇaṃ natthi. Supinūpaghātopi atthakiccasamatthatāya appamāṇaṃ dassanādimattenapi tadatthasiddhito. Tathā hi supine āhārūpabhogādinā na atthasiddhi atthi, nimmānarūpaṃ panettha laddhaparihāraṃ iddhivisayassa acinteyyabhāvato. Idhāpi kammavipākassa acinteyyabhāvatoti ce? Taṃ na, asiddhattā. Nerayikānaṃ kammavipāko nirayapālāti asiddhametaṃ, vuttanayena pana nesaṃ sattabhāvo eva siddho. Sakkā hi vattuṃ sattasaṅkhātā nirayapālasaññitā dhammappavatti sābhisandhikā parūpaghāti atthakiccasabbhāvato ojāhārādirakkhasasantati viyāti. Abhisandhipubbakatā cettha na sakkā paṭikkhipituṃ tathā tathā abhisandhiyā yātanato, tato eva na saṅghāṭapabbatādīhi anekantikatā. Ye pana vadanti ‘‘bhūtavisesā eva te vaṇṇasaṇṭhānādivisesavanto bheravākārā narakapālāti samaññaṃ labhantī’’ti, tadasiddhaṃ. Ujukameva pāḷiyaṃ ‘‘atthi niraye nirayapālā’’ti vādassa patiṭṭhāpitattā.

Apica yathā ariyavinaye narakapālānaṃ bhūtamattatā asiddhā, tathā paññattimattavādinopi tesaṃ bhūtamattatā asiddhāva. Na hi tassa bhūtāni nāma santi. Yadi paramatthaṃ gahetvā voharati, atha kasmā vedanādike eva paṭikkhipatīti? Tiṭṭhatesā anavaṭṭhitatakkānaṃ appahīnasammohavipallāsānaṃ vādavīmaṃsā, evaṃ attheva nirayapālāti niṭṭhamettha gantabbaṃ. Sati ca nesaṃ sabbhāve, asatipi bāhire visaye narake viya desādiniyamo hotīti vādo na sijjhati evāti daṭṭhabbaṃ.

Nirayapālakathāvaṇṇanā niṭṭhitā.

4. Tiracchānakathāvaṇṇanā

869-871. Tassāti erāvaṇanāmakassa devaputtassa. Tahiṃ kīḷanakāle hatthivaṇṇena vikubbanaṃ sandhāya ‘‘hatthināgassā’’ti vuttaṃ. Dibbayānassāti etthāpi eseva nayo. Na hi ekantasukhappaccayaṭṭhāne sagge dukkhādhiṭṭhānassa akusalakammasamuṭṭhānassa attabhāvassa sambhavo yutto. Tenāha ‘‘na tiracchānagatassā’’ti.

Tiracchānakathāvaṇṇanā niṭṭhitā.

6. Ñāṇakathāvaṇṇanā

876-877. ‘‘Dvādasavatthukaṃ ñāṇaṃ lokuttara’’nti ettha dvādasavatthukassa ñāṇassa lokuttaratā patiṭṭhāpīyatīti dassento paṭhamavikappaṃ vatvā puna lokuttarañāṇassa dvādasavatthukatā patiṭṭhāpīyatīti dassetuṃ ‘‘taṃ vā…pe… attho’’ti āha. Pariññeyyanti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘pahātabba’’nti evamādiṃ saṅgaṇhāti. Pariññātanti etthāpi eseva nayo. ‘‘Pariññeyyaṃ pariññāta’’ntiādinā parijānanādikiriyāya nibbattetabbatā nibbattitatā ca dassitā, na nibbattiyamānatāti. Yena pana sā hoti, taṃ dassetuṃ ‘‘saccañāṇaṃ panā’’tiādi vuttaṃ. Tattha saccañāṇanti dukkhādisaccasabhāvāvabodhakaṃ ñāṇaṃ, yaṃ sandhāya ‘‘idaṃ dukkha’’ntiādi vuttaṃ. Maggakkhaṇepīti api-saddena tato pubbāparabhāgepīti daṭṭhabbaṃ. Parijānanādikiccasādhanavasena hoti asammohato visayato cāti adhippāyo.

Ñāṇakathāvaṇṇanā niṭṭhitā.

Vīsatimavaggavaṇṇanā niṭṭhitā.

Catuttho paṇṇāsako samatto.

21. Ekavīsatimavaggo

1. Sāsanakathāvaṇṇanā

878. Samudāyāti ‘‘sāsanaṃ navaṃ kata’’ntiādinā pucchāvasena pavattā vacanasamudāyā. Ekadesānanti tadavayavānaṃ. ‘‘Tīsupi pucchāsū’’ti evaṃ adhikaraṇabhāvena vuttā.

Sāsanakathāvaṇṇanā niṭṭhitā.

4. Iddhikathāvaṇṇanā

883-884. Adhippāyavasenāti tathā tathā adhimuccanādhippāyavasena.

Iddhikathāvaṇṇanā niṭṭhitā.

7. Dhammakathāvaṇṇanā

887-888. Rūpasabhāvo rūpaṭṭhoti āha ‘‘rūpaṭṭho nāma koci rūpato añño natthī’’ti. Yaṃ pana yato aññaṃ, na taṃ taṃsabhāvanti āha ‘‘rūpaṭṭhato aññaṃ rūpañca na hotī’’ti, rūpameva na hotīti attho. Etena byatirekato tamatthaṃ sādheti. Tasmāti yasmā rūpato añño rūpaṭṭho natthi, rūpaṭṭhato ca aññaṃ rūpaṃ, tasmā rūpaṃ rūpameva rūpasabhāvamevāti eva-kārena nivattitaṃ dasseti ‘‘na vedanādisabhāva’’nti. Adhippāyenāti rūparūpaṭṭhānaṃ anaññattādhippāyena. Aññathāti tesaṃ aññatte rūpaṭṭhena niyamena rūpaṃ niyatanti vattabbanti yojanā. Dassitoyeva hoti atthato āpannattā. Na hi abhinne vatthusmiṃ pariyāyantarabhedaṃ karoti. Aññattanti rūpasabhāvānaṃ rūparūpaṭṭhānañca. Sasāminiddesasiddhābhedā ‘‘silāputtakassa sarīra’’nti viya, kappanāmattato cāyaṃ bhedo, na paramatthatoti āha ‘‘gahetvā viya pavatto’’ti. Vedanādīhi nānattamevāti vedanādīhi aññattameva. So sabhāvoti so rūpasabhāvo. Nānattasaññāpanatthanti rūpassa sabhāvo, na vedanādīnanti evaṃ bhedassa ñāpanatthaṃ. Tañca vacananti ‘‘rūpaṃ rūpaṭṭhena na niyata’’nti vacanaṃ. Vuttappakārenāti ‘‘rūpaṭṭhato aññassa rūpassa abhāvā’’tiādinā vuttākārena. Yadi sadosaṃ, atha kasmā paṭijānātīti yojanā.

Vuttameva kāraṇanti ‘‘rūpaṃ rūpameva, na vedanādisabhāva’’nti evaṃ vuttameva yuttiṃ. Parena coditanti ‘‘na vattabbaṃ rūpaṃ rūpaṭṭhena niyata’’ntiādinā paravādino codanaṃ sandhāyāha. Tameva kāraṇaṃ dassetvāti tameva yathāvuttaṃ yuttiṃ ‘‘ettha hī’’tiādinā dassetvā. Codanaṃ nivattetīti ‘‘atha kasmā paṭijānātī’’ti vuttaṃ codanaṃ nivatteti. Yamatthaṃ sandhāya ‘‘ito aññathā’’ti vuttaṃ, taṃ dassetuṃ ‘‘rūpādī’’tiādi vuttaṃ.

Dhammakathāvaṇṇanā niṭṭhitā.

Ekavīsatimavaggavaṇṇanā niṭṭhitā.

22. Bāvīsatimavaggo

2. Kusalacittakathāvaṇṇanā

894-895. Purimajavanakkhaṇeti parinibbānacittato anantarātītapurimajavanavārakkhaṇe.

Kusalacittakathāvaṇṇanā niṭṭhitā.

3. Āneñjakathāvaṇṇanā

896. Hetusarūpārammaṇasampayuttadhammārammaṇādito bhavaṅgasadisattā cuticittaṃ ‘‘bhavaṅgacitta’’nti āha.

Āneñjakathāvaṇṇanā niṭṭhitā.

5-7. Tissopikathāvaṇṇanā

898-900. Arahattappattipi gabbheyeva atthīti maññati. Sattavassikā hi sopākasāmaṇerādayo arahattaṃ pattā. Sattavassikopi gabbho atthīti paravādino adhippāyo. Ākāsena gacchanto viya supinaṃ ākāsasupinaṃ. Taṃ abhiññānibbattaṃ maññatīti nidassanaṃ katvā dassento āha ‘‘ākāsagamanādiabhiññā viyā’’ti. Heṭṭhimānaṃ catunnaṃ vā maggānaṃ adhigamena dhammābhisamayo aggaphalādhigamena arahattappatti ca supine atthīti maññatīti yojanā.

Tissopikathāvaṇṇanā niṭṭhitā.

9. Āsevanapaccayakathāvaṇṇanā

903-905. Bījaṃ catumadhurabhāvaṃ na gaṇhātīti idaṃ sakasamayavasena vuttaṃ, parasamaye pana rūpadhammāpi arūpadhammehi samānakkhaṇā eva icchitā. Tenevāha ‘‘sabbe dhammā khaṇikā’’ti. Khaṇikattepi vā acetanesupi anindriyabaddharūpesu bhāvanāviseso labbhati, kimaṅgaṃ pana sacetanesūti dassetuṃ ‘‘yathā bījaṃ catumadhurabhāvaṃ na gaṇhātī’’ti nidassananti daṭṭhabbaṃ. Āsevento nāma koci dhammo natthi ittaratāya anavaṭṭhānatoti adhippāyo. Ittarakhaṇatāya eva pana āsevanaṃ labbhati. Kusalādibhāvena hi attasadisassa payogena karaṇīyassa punappunaṃ karaṇappavattanaṃ attasadisatāpādanaṃ vāsanaṃ vā āsevanaṃ pure paricitagantho viya pacchimassāti.

Āsevanapaccayakathāvaṇṇanā niṭṭhitā.

10. Khaṇikakathāvaṇṇanā

906-907. Pathaviyādirūpesūti anekakalāpasamudāyabhūtesu sasambhārapathavīādirūpesu. Tattha hi kesuci purimuppannesu ṭhitesu kesañci tadaññesaṃ uppādo, tato purimantaruppannānaṃ kesañci nirodho hoti ekekakalāparūpesu samānuppādanirodhattā tesaṃ. Evaṃ patiṭṭhānanti evaṃ vuttappakārena asamānuppādanirodhena pabandhena patiṭṭhānapavattīti attho. Sā panāyaṃ yathāvuttā pavatti kasmā rūpasantatiyā evāti āha ‘‘na hi rūpāna’’ntiādi. Tassattho – yadi sabbe saṅkhatadhammā samānakkhaṇā, tathā sati arūpasantatiyā viya rūpasantatiyāpi anantarādipaccayena vidhinā pavatti siyā, na cetaṃ atthi. Yadi siyā, cittakkhaṇe cittakkhaṇe pathavīādīnaṃ uppādanirodhehi bhavitabbanti.

Khaṇikakathāvaṇṇanā niṭṭhitā.

Bāvīsatimavaggavaṇṇanā niṭṭhitā.

23. Tevīsatimavaggo

1. Ekādhippāyakathāvaṇṇanā

908. Eka-saddo aññatthopi hoti ‘‘ittheke abhivadantī’’tiādīsu viya, aññattañcettha rāgādhippāyato veditabbaṃ, puthujjanassa pana sachandarāgaparibhogabhāvato āha ‘‘rāgādhippāyato aññādhippāyovāti vuttaṃ hotī’’ti. Ko pana so aññādhippāyoti? Karuṇādhippāyo. Tena vuttaṃ ‘‘karuṇādhippāyena ekādhippāyo’’ti. Ayañca nayo itthiyā jīvitarakkhaṇatthaṃ kāruññena manorathaṃ pūrentassa bodhisattassa saṃvaravināso na hotīti evaṃvādinaṃ paravādiṃ sandhāya vutto, paṇidhānādhippāyavādinaṃ pana sandhāya ‘‘eko adhippāyoti etthā’’tiādi vuttaṃ. Puttamukhadassanādhippāyopi ettheva saṅgahaṃ gatoti daṭṭhabbaṃ. Ekatobhāveti sahabhāve.

Ekādhippāyakathāvaṇṇanā niṭṭhitā.

3-7. Issariyakāmakārikākathāvaṇṇanā

910-914. Issariyenāti cittissariyena, na cetovasibhāvenāti attho. Kāmakārikaṃ yathicchitanipphādanaṃ. Issariyakāmakārikāhetūti issariyakāmakāribhāvanimittaṃ, tassa nibbattanatthanti attho. Micchādiṭṭhiyā karīyatīti micchābhiniveseneva yā kāci dukkarakārikā karīyatīti attho.

Issariyakāmakārikākathāvaṇṇanā niṭṭhitā.

8. Patirūpakathāvaṇṇanā

915-916. Mettādayo viyāti yathā mettā karuṇā muditā ca sinehasabhāvāpi arañjanasabhāvattā asaṃkiliṭṭhattā ca na rāgo, evaṃ rāgapatirūpako koci dhammo natthi ṭhapetvā mettādayo, aññacittassa siniyhanākāro rāgasseva pavattiākāroti attho. Tenevāha ‘‘rāgameva gaṇhātī’’ti. Evaṃ dosepīti ettha issādayo viya na doso dosapatirūpako koci atthīti dosameva gaṇhātīti yojetabbaṃ. Ṭhapetvā hi issādayo aññacittassa dussanākāro dosasseva pavattiākāroti.

Patirūpakathāvaṇṇanā niṭṭhitā.

9. Aparinipphannakathāvaṇṇanā

917-918. Aniccādiko bhāvoti aniccasaṅkhārapaṭiccasamuppannatādiko bhāvo dhammo pakati etassāti attho. Dukkhaññeva parinipphannanti ‘‘dukkhasaccaṃ sandhāya pucchā katā, na dukkhatāmatta’’nti ayamattho viññāyati ‘‘na kevalañhi paṭhamasaccameva dukkha’’nti vacanena. Tathā sati paravādinā cakkhāyatanādīnaṃ aññesañca taṃsarikkhakānaṃ dhammānaṃ parinipphannatā nānujānitabbā siyā. Kasmā? Tesampi hi dukkhasaccena saṅgaho, na itarasaccehi. Yañhi samudayasaccato nibbattaṃ, taṃ nippariyāyato dukkhasaccaṃ, itaraṃ saṅkhāradukkhatāya dukkhanti imamatthaṃ dassento ‘‘na kevalañhī’’tiādimāha. Tattha na hi anupādinnānīti iminā cakkhāyatanādīnaṃ samudayasaccena saṅgahābhāvamāha. Lokuttarānīti iminā nirodhamaggasaccehi. Yadi evamettha yutti vattabbā, kimettha vattabbaṃ? Sabhāvo hesa paravādivādassa, yadidaṃ pubbenāparamasaṃsandanaṃ. Tathā hi so viññūhi paṭikkhitto. Tathā ceva taṃ amhehi tattha tattha vibhāvitaṃ. Etanti ‘‘rūpaṃ aparinipphannaṃ, dukkhaññeva parinipphanna’’nti yadetaṃ tayā vuttaṃ, etaṃ no vata re vattabbe. Kasmā? Rūpassa ca dukkhattā. Rūpañhi aniccaṃ dukkhādhiṭṭhānañca. Tena vuttaṃ ‘‘yadaniccaṃ taṃ dukkhaṃ. Saṃkhittena pañcupādānakkhandhā dukkhā’’ti ca.

Aparinipphannakathāvaṇṇanā niṭṭhitā.

Tevīsatimavaggavaṇṇanā niṭṭhitā.

Kathāvatthupakaraṇa-anuṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Yamakapakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Saṅkhepenevāti uddeseneva. Yaṃ ‘‘mātikāṭhapana’’nti vuttaṃ. Dhammesūti khandhādidhammesu kusalādidhammesu ca. Aviparītato gahitesu dhammesu mūlayamakādivasena pavattiyamānā desanā veneyyānaṃ nānappakārakosallāvahā pariññākiccasādhanī ca hoti, na viparītatoti āha ‘‘viparītaggahaṇaṃ…pe… āraddha’’nti. Etena kathāvatthupakaraṇadesanānantaraṃ yamakapakaraṇadesanāya kāraṇamāha. Tattha viparītaggahaṇanti puggalapariggahaṇādimicchāgāhaṃ. Dhammapuggalokāsādinissayānanti ‘‘ye keci kusalā dhammā, sabbe te kusalamūlā’’tiādinā (yama. 1.mūlayamaka.1) dhamme, ‘‘yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjatī’’tiādinā (yama. 1.khandhayamaka.50) puggalaṃ ‘‘yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjatī’’tiādinā (yama. 1.khandhayamaka.51) okāsaṃ nissāya ārabbha pavattānaṃ. Ādi-saddena puggalokāsauppādanirodhatadubhayapariññādīnaṃ saṅgaho daṭṭhabbo. Sanniṭṭhānasaṃsayānanti pāḷigatipaṭivacanasarūpadassanapaṭikkhipanapaṭisedhananayehi yathāpucchitassa atthassa nicchayakaraṇaṃ sanniṭṭhānaṃ, tadabhāvato saṃsayanaṃ saṃsayo. Tesaṃ sanniṭṭhānasaṃsayānaṃ.

Kāmañcettha dhammapaṭiggāhakānaṃ saṃsayapubbakaṃ sanniṭṭhānanti paṭhamaṃ saṃsayo vattabbo, desentassa pana bhagavato sanniṭṭhānapubbako saṃsayoti dassanatthaṃ ayaṃ padānukkamo kato. Sabbañhi pariññeyyaṃ hatthāmalakaṃ viya paccakkhaṃ katvā ṭhitassa dhammasāmino na katthaci saṃsayo, vissajjetukāmatāya pana vineyyajjhāsayagataṃ saṃsayaṃ dassento saṃsayitavasena pucchaṃ karotīti evaṃ vissajjanapucchanavasena na sanniṭṭhānasaṃsayā labbhantīti ayamattho dassito, nicchitasaṃsayadhammavaseneva panettha sanniṭṭhānasaṃsayā veditabbā. Tenāha aṭṭhakathāyaṃ ‘‘kusalesu kusalā nu kho, na nu kho kusalāti sandehābhāvato’’tiādi. Teneva ca ‘‘sanniṭṭhānasaṃsayāna’’nti, ‘‘sanniṭṭhānasaṃsayavasenā’’ti ca paṭhamaṃ sanniṭṭhānaggahaṇaṃ kataṃ.

Tanti yamakapakaraṇaṃ. Tassa ye samayādayo vattabbā, te kathāvatthupakaraṇadesanānantaro desanāsamayo, tāvatiṃsabhavanameva desanādeso, kusalākusalamūlādiyamakākārena desanāti vibhāgato ‘‘saṅkhepenevā’’tiādigāthāhi vibhāvitā nimittena saddhiṃ saṃvaṇṇanapaṭiññā cāti imamatthaṃ dassento ‘‘samayadesadesanāvasenā’’tiādimāha. Nimittañhetaṃ idha saṃvaṇṇanāya, yadidaṃ kamānuppatti āgatabhāravāhitā ca paṇḍitānaṃ paṇḍitakiccabhāvato. Tattha anuppattaṃ dassetvāti sambandho.

Tatthāti tasmiṃ samayādidassane. Yamanaṃ uparamananti yamo maraṇanti āha ‘‘jātiyā sati maraṇaṃ hotīti…pe… visayo’’ti. Tattha yathā ‘‘jātiyā sati maraṇaṃ hotī’’ti jāti yamassa visayo, evaṃ ‘‘upādānakkhandhesu santesu maraṇaṃ hotī’’ti upādānakkhandhā yamassa visayoti yojetabbaṃ. Te hi maraṇadhamminoti. Anuppattamaraṇaṃyeva kibbisakārinaṃ puggalaṃ yamapurisā vividhā kammakāraṇā karonti, na appattamaraṇanti maraṇaṃ yamassa visayo vutto. Āṇāpavattiṭṭhānanti idaṃ visaya-saddassa atthavacanaṃ. Desaṃ vāti kāmādidhātuttayadesaṃ sandhāyāha. Dhātuttayissaro hi maccurājā. Pañcānantariyāni aññasatthāruddeso ca, tena vā saddhiṃ pañca verāni cha abhabbaṭṭhānāni. Āvattāti padakkhiṇāvattā. Tanuruhāti lomā.

Ganthārambhavaṇṇanā niṭṭhitā.

1. Mūlayamakaṃ

Uddesavāravaṇṇanā

1. Yamakasamūhassāti mūlayamakādikassa yamakasamūhassa. Mūlayamakādayo hi pakaraṇāpekkhāya avayavabhūtāpi niccāvayavāpekkhāya yamakasamūhoti vutto. Tenāha ‘‘taṃsamūhassa ca sakalassa pakaraṇassā’’ti.

Kusalākusalamūlavisesānanti dutiyapucchāya vuttānaṃ saṃsayapadasaṅgahitānaṃ kusalasaṅkhātānaṃ, tathā paṭhamapucchāya vuttānaṃ kusalamūlasaṅkhātānaṃ visesānaṃ atthayamakabhāvassa vuttattāti yojanā. Yathā hi paṭhamapucchāya visesavantabhāvena vuttāyeva kusaladhammā dutiyapucchāyaṃ visesabhāvena vuttā, evaṃ paṭhamapucchāyaṃ visesabhāvena vuttāyeva kusalamūladhammā dutiyapucchāyaṃ visesavantabhāvena vuttā. Vattuvacanicchāvasena hi dhammānaṃ visesavisesavantatāvibhāgā hontīti. Kusalamūlakusalavisesehi saṃsayitapadasaṅgahitehi kusalakusalamūlānaṃ visesavantānanti adhippāyo. Ettha ca visesavantāpekkhavisesavasena paṭhamo atthavikappo vutto, dutiyo pana visesāpekkhavisesavantavasenāti ayametesaṃ viseso. Tenāha ‘‘ñātuṃ icchitānaṃ hī’’tiādi.

Tattha ñātuṃ icchitānanti pucchāya visayabhūtānanti attho. Visesānanti kusalakusalamūlavisesānaṃ. Visesavantāpekkhānanti kusalamūlakusalasaṅkhātehi visesavantehi sāpekkhānaṃ. Visesavatanti kusalamūlakusalānaṃ. Visesāpekkhānanti kusalakusalamūlavisesehi sāpekkhānaṃ. Etthāti etasmiṃ mūlayamake. Padhānabhāvoti paṭhamavikappe tāva saṃsayitappadhānattā pucchāya visesānaṃ padhānabhāvo veditabbo. Te hi saṃsayitānaṃ visesavantoti. Dutiyavikappe pana visesā nāma visesavantādhīnāti visesavantānaṃ tattha padhānabhāvo daṭṭhabbo. Dvinnaṃ pana ekajjhaṃ padhānabhāvo na yujjati. Sati hi appadhāne padhānaṃ nāma siyā. Tenāha ‘‘ekekāya pucchāya ekeko eva attho saṅgahito hotī’’ti. Evañcetaṃ sampaṭicchitabbaṃ, aññathā vinicchitavisesitabbabhāvehi idha padhānabhāvo na yujjatevāti. Na dhammavācakoti na sabhāvadhammavācako. Sabhāvadhammopi hi atthoti vuccati ‘‘gambhīrapaññaṃ nipuṇatthadassi’’ntiādīsu (su. ni. 178). ‘‘Hetuphale ñāṇaṃ atthapaṭisambhidā’’tiādīsu (vibha. 720) attha-saddassa hetuphalavācakatā daṭṭhabbā. Ādi-saddenassa ‘‘atthābhisamayā’’tiādīsu (saṃ. ni. 1.129) āgatā hitādivācakatā saṅgayhati. Tenevāti pāḷiatthavācakattā eva.

Tīṇipi padānīti ettha pi-saddo samuccayattho, samuccayo ca tulyayoge siyā. Kiṃ nāma-padena anavasesato kusalādīnaṃ saṅgahoti āsaṅkāya tadāsaṅkānivattanatthamāha ‘‘tīṇipi…pe… saṅgāhakatta’’nti. Tattha saṅgāhakattamattanti matta-saddo visesanivattiatthoti. Tena nivattitaṃ visesaṃ dassetuṃ ‘‘na niravasesasaṅgāhakatta’’nti vuttaṃ. Na hi rūpaṃ nāma-padena saṅgayhati. Kusalādiyeva nāmanti niyamo daṭṭhabbo, na nāmaṃyeva kusalādīti imameva ca niyamaṃ sandhāyāha ‘‘kusalādīnaṃ saṅgāhakattamattameva sandhāya vutta’’nti. Yadipi nāma-padaṃ na niravasesakusalādisaṅgāhakaṃ, kusalādisaṅgāhakaṃ pana hoti, tadatthameva ca taṃ gahitanti nāmassa kusalattikapariyāpannatā vuttāti dassento āha ‘‘kusalādi…pe… vutta’’nti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

52. Dutiyayamaketi ekamūlayamake. Evamidhāpīti yathā ekamūlayamake ‘‘ye keci kusalā’’icceva pucchā āraddhā, evaṃ idhāpi aññamaññamūlayamakepi ‘‘ye keci kusalā’’icceva pucchā ārabhitabbā siyā. Kasmā? Purimayamaka…pe… appavattattāti. Idañca dutiyayamakassa tathā appavattattā vuttaṃ, tatiyayamakaṃ pana tatheva pavattaṃ. Kecīti padakārā. Te hi yathā paṭhamadutiyayamakesu purimapucchā eva parivattanavasena pacchimapucchā katāti pacchimapucchāya purimapucchā samānā ṭhapetvā paṭilomabhāvaṃ, na tathā aññamaññayamake. Tattha hi dvepi pucchā aññamaññavisadisā. Yadi tatthāpi dvīhipi pucchāhi sadisāhi bhavitabbaṃ, ‘‘ye keci kusalā’’ti paṭhamapucchā ārabhitabbā, pacchimapucchā vā ‘‘sabbe te dhammā kusalamūlena ekamūlā’’ti vattabbā siyā. Evaṃ pana avatvā paṭhamadutiyayamakesu viya purimapacchimapucchā sadisā akatvā tatiyayamake tāsaṃ visadisatā ‘‘ye keci kusalā’’ti anāraddhattā, tasmā paṭilomapucchānurūpāya anulomapucchāya bhavitabbanti imamatthaṃ sandhāya ‘‘ye keci kusalāti apucchitvā’’ti vuttanti vadanti.

Atthavasenāti sambhavantānaṃ nicchitasaṃsayitānaṃ atthānaṃ vasena. Tadanurūpāyāti tassā purimapucchāya atthato byañjanato ca anucchavikāya. Purimañhi apekkhitvā pacchimāya bhavitabbaṃ. Tenāti tasmā. Yasmā anulome saṃsayacchede jātepi paṭilome saṃsayo uppajjati, yadi na uppajjeyya, paṭilomapucchāya payojanameva na siyā, tasmā na pacchimapucchānurūpā purimapucchā, atha kho vuttanayena purimapucchānurūpā pacchimapucchā, tāya ca anurūpatāya atthādivasena dvinnaṃ padānaṃ sambandhattā atthādiyamakatā vuttā. Desanākkamato cettha anulomapaṭilomatā veditabbā ‘‘kusalā kusalamūlā’’ti vatvā ‘‘kusalamūlā kusalā’’ti ca vuttattā. Sesayamakesupi eseva nayo. Visesavantavisesa, visesavisesavantaggahaṇato vā idha anulomapaṭilomatā veditabbā. Paṭhamapucchāyañhi ye dhammā visesavanto, te nicchayādhiṭṭhāne katvā dassento ‘‘ye keci kusalā dhammā’’ti vatvā tesu yasmiṃ viseso saṃsayādhiṭṭhāno, taṃdassanatthaṃ ‘‘sabbe te kusalamūlā’’ti pucchā katā. Dutiyapucchāyaṃ pana tappaṭilomato yena visesena te visesavanto, taṃ visesaṃ sanniṭṭhānaṃ katvā dassento ‘‘ye vā pana kusalamūlā’’ti vatvā te visesavante saṃsayādhiṭṭhānabhūte dassetuṃ ‘‘sabbe te dhammā kusalā’’ti pucchā katā. Aniyatavatthukā hi sanniṭṭhānasaṃsayā anekajjhāsayattā sattānaṃ.

Imināpi byañjanenāti ‘‘ye keci kusalamūlena ekamūlā’’ti imināpi vākyena. Evaṃ na sakkā vattunti yenādhippāyena vuttaṃ, tamevādhippāyaṃ vivarati ‘‘na hī’’tiādinā. Tattha tenevāti kusalabyañjanatthassa kusalamūlena ekamūlabyañjanatthassa bhinnattā eva. Vissajjananti vibhajanaṃ. Itarathāti kusalamūlena ekamūlabyañjanena pucchāya katāya. Tāni vacanānīti kusalavacanaṃ kusalamūlena ekamūlavacanañca. Kusalacittasamuṭṭhānarūpavasena cassa abyākatadīpanatā daṭṭhabbā. Etthāti ‘‘imināpi byañjanena tassevatthassa sambhavato’’ti etasmiṃ vacane. Ye keci kusalā…pe… sambhavatoti etena kusalānaṃ kusalamūlena ekamūlatāya byabhicārābhāvaṃ dasseti. Tenevāha ‘‘na hi…pe… santī’’ti. Vuttabyañjanatthasseva sambhavatoti hi iminā avuttabyañjanatthassa sambhavābhāvavacanena svāyamadhippāyamattho vibhāvito. Yathā hi kusalamūlena ekamūlabyañjanattho kusalabyañjanatthaṃ byabhicarati, na evaṃ taṃ kusalabyañjanattho. Kathaṃ katvā codanā, kathañca katvā parihāro? Kusalamūlena ekamūlā kusalā evāti codanā katā, kusalamūlena ekamūlā eva kusalāti pana parihāro pavattoti veditabbaṃ. Dutiyayamake viya apucchitvāti ‘‘ye keci kusalā’’ti apucchitvā. Kusalamūlehīti kusalehi mūlehi. Teti kusalamūlena ekamūlā.

Ekato uppajjantīti ettha iti-saddo ādiattho pakārattho vā. Tena ‘‘kusalamūlāni ekamūlāni ceva aññamaññamūlāni cā’’tiādipāḷisesaṃ dasseti. Yaṃ sandhāya ‘‘heṭṭhā vuttanayeneva vissajjanaṃ kātabbaṃ bhaveyyā’’ti vuttaṃ. Tattha heṭṭhāti anulomapucchāvissajjane. Vuttanayenāti ‘‘mūlāni yāni ekato uppajjantī’’tiādinā vuttanayena. Tampīti ‘‘kusalamūlenā’’tiādi aṭṭhakathāvacanampi. Tathāti tena pakārena, anulomapucchāyaṃ viya vissajjanaṃ kātabbaṃ bhaveyyāti iminā pakārenāti attho. Yena kāraṇena ‘‘na sakkā vattu’’nti vuttaṃ, taṃ kāraṇaṃ dassetuṃ ‘‘ye vā panā’’tiādimāha. Tattha ‘‘āmantā’’icceva vissajjanena bhavitabbanti ‘‘sabbe te dhammā kusalā’’ti pucchāyaṃ viya ‘‘sabbe te dhammā kusalamūlena ekamūlā’’ti pucchitepi paṭivacanavissajjanameva labbhati, na anulomapucchāyaṃ viya sarūpadassanavissajjanaṃ vibhajitvā dassetabbassa abhāvato. Ye hi dhammā kusalamūlena ekamūlā, na te dhammā kusalamūlena aññamaññamūlāva. Ye pana kusalamūlena aññamaññamūlā, te kusalamūlena ekamūlāva. Tenāha ‘‘na hi…pe… vibhāgo kātabbo bhaveyyā’’ti.

Tattha yenāti yena aññamaññamūlesu ekamūlassa abhāvena. Yatthāti yasmiṃ ñāṇasampayuttacittuppāde. Aññamaññamūlakattā ekamūlakattā cāti adhippāyo. Dvinnaṃ dvinnañhi ekekena aññamaññamūlakatte vutte tesaṃ ekekena ekamūlakattampi vuttameva hoti samānattho ekasaddoti katvā. Tenevāha ‘‘yattha pana…pe… na ekamūlānī’’ti. Tayidaṃ micchā, dvīsupi ekekena itarassa ekamūlakattaṃ sambhavati evāti. Tenāha ‘‘etassa gahaṇassa nivāraṇattha’’ntiādi. ‘‘Ye dhammā kusalamūlena aññamaññamūlā, te kusalamūlena ekamūlā’’ti imamatthaṃ vibhāventena idha ‘‘āmantā’’ti padena yattha dve mūlāni uppajjanti, tattha ekekena itarassa ekamūlakattaṃ pakāsitamevāti āha ‘‘āmantāti imināva vissajjanena taṃgahaṇanivāraṇato’’ti. Nicchitattāti ettha ekato uppajjamānānaṃ tiṇṇannaṃ tāva mūlānaṃ nicchitaṃ hotu aññamaññekamūlakattaṃ, dvinnaṃ pana kathanti āha ‘‘aññamaññamūlānaṃ hī’’tiādi. Samānamūlatā evāti avadhāraṇena nivattitatthaṃ dassetuṃ ‘‘na aññamaññasamānamūlatā’’ti vuttaṃ. Tena aññamaññamūlānaṃ samānamūlatāmattavacanicchāya ekamūlaggahaṇaṃ, na tesaṃ aññamaññapaccayatāvisiṭṭhasamānamūlatādassanatthanti imamatthaṃ dasseti. Dvinnaṃ mūlānanti dvinnaṃ ekamūlānaṃ ekato uppajjamānānaṃ. Yathā tesaṃ samānamūlatā, taṃ dassetuṃ ‘‘tesu hī’’tiādi vuttaṃ. Taṃmūlehi aññehīti itaramūlehi mūladvayato aññehi sahajātadhammehi.

Idāni yena adhippāyena paṭilome ‘‘kusalā’’icceva pucchā katā, na ‘‘kusalamūlena ekamūlā’’ti, taṃ dassetuṃ ‘‘aññamaññamūlatte pana…pe… katāti daṭṭhabba’’nti āha. Na hi kusalamūlena aññamaññamūlesu kiñci ekamūlaṃ na hotīti vuttovāyamattho. Mūlayuttatameva vadati, na mūlehi ayuttanti adhippāyo. Aññathā pubbenāparaṃ virujjheyya. Tenevāti mūlayuttatāya eva vuccamānattā. Ubhayatthāpīti aññamaññamūlā ekamūlāti dvīsupi padesu. ‘‘Kusalamūlenā’’ti vuttaṃ, kusalamūlena sampayuttenāti hi attho. Yadi ubhayampi vacanaṃ mūlayuttatameva vadati, atha kasmā anulomapucchāyameva ekamūlaggahaṇaṃ kataṃ, na paṭilomapucchāyanti ubhayatthāpi taṃ gahetabbaṃ na vā gahetabbaṃ. Evañhi mūlekamūlayamakadesanāhi ayaṃ aññamaññayamakadesanā samānarasā siyāti codanaṃ manasi katvā āha ‘‘tatthā’’tiādi.

Tattha tatthāti tasmiṃ aññamaññayamake. Yadipi ekamūlā aññamaññamūlāti idaṃ padadvayaṃ vuttanayena mūlayuttatameva vadati, tathāpi sāmaññavisesalakkhaṇe attheva bhedoti dassetuṃ ‘‘mūlayogasāmaññe’’tiādi vuttaṃ. Samūlakānaṃ samānamūlatā ekamūlattanti ekamūlavacanaṃ tesu avisesato mūlasabbhāvamattaṃ vadati, na aññamaññamūlasaddo viya mūlesu labbhamānaṃ visesaṃ, na ca sāmaññe nicchayo visese saṃsayaṃ vidhamatīti imamatthamāha ‘‘mūlayogasāmaññe…pe… pavattā’’ti iminā. Visese pana nicchayo sāmaññe saṃsayaṃ vidhamanto eva pavattatīti āha ‘‘mūlayogavisese pana…pe… nicchitameva hotī’’ti. Tasmāti vuttasseva tassa hetubhāvena parāmasanaṃ, visesanicchayeneva avinābhāvato, sāmaññassa nicchitattā tattha vā saṃsayābhāvatoti attho. Tenāha ‘‘ekamūlāti pucchaṃ akatvā’’ti. Kusalabhāvadīpakaṃ na hotīti kusalabhāvasseva dīpakaṃ na hoti tadaññajātikassapi dīpanato. Tenāha ‘‘kusalabhāve saṃsayasabbhāvā’’ti. Aññamaññamūlavacananti kevalaṃ aññamaññamūlavacananti adhippāyo. Kusalādhikārassa anuvattamānattāti iminā ‘‘sabbe te dhammā kusalā’’ti kusalaggahaṇe kāraṇamāha. Ekamūlaggahaṇe hi payojanābhāvo dassito, kusalassa vasena cāyaṃ desanāti.

53-61. Mūlanaye vutte eva attheti mūlanaye vutte eva kusalādidhamme. Kusalādayo hi sabhāvadhammā idha pāḷiatthatāya atthoti vutto. Kusalamūlabhāvena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ. Kusalamūlabhūtā mūlā kusalamūlamūlāti samāsayojanā. Mūlavacanañhi nivattetabbagahetabbasādhāraṇaṃ. Akusalābyākatāpi mūladhammā atthīti kusalamūlabhāvena mūladhammā visesitā. Mūlaggahaṇena ca mūlavantānaṃ mūlayogo dīpito hoti. Samānena mūlena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ ‘‘ekamūlamūlā’’ti, aññamaññassa mūlena mūlabhāvena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ ‘‘aññamaññamūlamūlā’’ti mūlamūlanayo vuttoti yojanā. Tīsupi yamakesu yathāvuttavisesanamevettha pariyāyantaraṃ daṭṭhabbaṃ.

Mūlayogaṃ dīpetunti mūlayogameva padhānaṃ sātisayañca katvā dīpetunti adhippāyo. Yathā hi kusalāni mūlāni etesanti kusalamūlakānīti bāhiratthasamāse mūlayogo padhānabhāvena vutto hoti, na evaṃ ‘‘kusalasaṅkhātā mūlā kusalamūlā’’ti kevalaṃ, ‘‘kusalamūlamūlā’’ti savisesanaṃ vā vutte uttarapadatthappadhānasamāse. Tenāha ‘‘aññapadattha…pe… dīpetu’’nti. Vuttappakārovāti ‘‘kusalamūlabhāvena mūlassa visesanenā’’tiādinā mūlamūlanaye ca, ‘‘aññapadatthasamāsantena ka-kārenā’’tiādinā mūlakanaye ca vuttappakāro eva. Vacanapariyāyo mūlamūlakanaye ekajjhaṃ katvā yojetabbo.

74-85. Na ekamūlabhāvaṃ labhamānehīti abyākatamūlena na ekamūlakaṃ tathāvattabbataṃ labhamānehi aṭṭhārasaahetukacittuppādāhetukasamuṭṭhānarūpanibbānehi ekato alabbhamānattā. Yathā hi yathāvuttacittuppādādayo hetupaccayavirahitā ahetukavohāraṃ labhanti, na evaṃ sahetukasamuṭṭhānaṃ rūpaṃ. Tenāha ‘‘ahetukavohārarahitaṃ katvā’’ti. Ettha ca ‘‘sabbaṃ rūpaṃ na hetukameva, ahetukamevā’’ti vuttattā kiñcāpi sahetukasamuṭṭhānampi rūpaṃ ahetukaṃ, ‘‘abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo, vipākābyākatā kiriyābyākatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti (paṭṭhā. 1.1.403) pana vacanato hetupaccayayogena sahetukasamuṭṭhānassa rūpassa ahetukavohārābhāvo vutto. Keci pana ‘‘abbohārikaṃ katvāti sahetukavohārena abbohārikaṃ katvāti atthaṃ vatvā aññathā ‘ahetukaṃ abyākataṃ abyākatamūlena ekamūla’nti na sakkā vattu’’nti vadanti. Tattha yaṃ vattabbaṃ, taṃ vuttameva ahetukavohārābhāvena sahetukatāpariyāyassa atthasiddhattā. Apica hetupaccayasabbhāvato tassa sahetukatāpariyāyo labbhateva. Tenāha ‘‘na vā sahetukaduke viya…pe… abbohārikaṃ kata’’nti. Ettha etthāti etasmiṃ ekamūlakaduke. Hetupaccayayogāyogavasenāti hetupaccayena yogāyogavasena, hetupaccayassa sabbhāvāsabbhāvavasenāti attho. Sahetukavohārameva labhati paccayabhūtahetusabbhāvato.

Apare pana bhaṇanti ‘‘sahetukacittasamuṭṭhānaṃ rūpaṃ ahetukaṃ abyākatanti iminā vacanena saṅgahaṃ gacchantampi samūlakattā ‘abyākatamūlena na ekamūla’nti na sakkā vattuṃ, satipi samūlakatte nippariyāyena sahetukaṃ na hotīti ‘abyākatamūlena ekamūla’nti ca na sakkā vattuṃ, tasmā ‘ahetukaṃ abyākataṃ abyākatamūlena na ekamūlaṃ, sahetukaṃ abyākataṃ abyākatamūlena ekamūla’nti dvīsupi padesu anavarodhato abbohārikaṃ katvāti vutta’’nti, taṃ tesaṃ matimattaṃ ‘‘sahetukaabyākatasamuṭṭhānaṃ rūpaṃ abyākatamūlena ekamūlaṃ hotī’’ti aṭṭhakathāyaṃ tassa ekamūlabhāvassa nicchitattā, tasmā vuttanayeneva cettha attho veditabbo.

86-97. Kusalākusalābyākatarāsito namananāmanasaṅkhātena visesena arūpadhammānaṃ gahaṇaṃ niddhāraṇaṃ nāma hotīti āha ‘‘nāmānaṃ niddhāritattā’’ti. Tena tesaṃ adhikabhāvamāha viññāyamānameva pakaraṇena aparicchinnattā. Yadi evaṃ ‘‘ahetukaṃ nāmaṃ sahetukaṃ nāma’’nti pāṭhantare kasmā nāmaggahaṇaṃ katanti āha ‘‘supākaṭabhāvattha’’nti, paribyattaṃ katvā vutte kiṃ vattabbanti adhippāyo.

Niddesavāravaṇṇanā niṭṭhitā.

Mūlayamakavaṇṇanā niṭṭhitā.

2. Khandhayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

2-3. Khandhayamake …pe… pariññā ca vattabbāti idaṃ padhānabhāvena vattabbadassanaṃ. Abhiññeyyakathā hi abhidhammo, sā ca yāvadeva pariññattāti pariññāsu ca na vinā tīraṇapariññāya pahānapariññā, tīraṇañca sampuṇṇaparānuggahassa adhippetattā kālapuggalokāsavibhāgamukhena khandhānaṃ visuṃ saha ca uppādanirodhalakkhaṇapariggahavasena sātisayaṃ sambhavati, nāññathāti imamatthaṃ dassento ‘‘chasu kālabhedesu…pe… pariññā ca vattabbā’’ti padhānaṃ vattabbaṃ uddharati. Tattha pana yathā na tīraṇapariññāya vinā pahānapariññā, evaṃ tīraṇapariññā vinā ñātapariññāya. Sā ca sutamayañāṇamūlikāti desanākusalo satthā anvayato byatirekato ca samudāyāvayavapadatthādivibhāgadassanamukhena khandhesu pariññāppabhedaṃ pakāsetukāmo ‘‘pañcakkhandhā’’tiādinā desanaṃ ārabhīti dassento ‘‘te pana khandhā’’tiādimāha. Pañcahi padehīti pañcahi samudāyapadehi.

Tatthāti tesu samudāyāvayavapadesu. Dhammoti ruppanādiko ñeyyadhammo. Samudāyapadassāti rūpakkhandhādisamudāyapadassa. Yadipi avayavavinimutto paramatthato samudāyo nāma natthi, yathā pana avayavo samudāyo na hoti, evaṃ na samudāyopi avayavoti satipi samudāyāvayavānaṃ bhede dvinnaṃ padānaṃ samānādhikaraṇabhāvato atthevābhedoti padadvayassa samānatthatāya siyā āsaṅkāti āha ‘‘etasmiṃ saṃsayaṭṭhāne’’ti. ‘‘Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, viññāṇakkhandho tajjā manoviññāṇadhātū’’tiādīsu ekadeso samudāyapadattho vutto, ‘‘yaṃ kiñci rūpaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādīsu (vibha. 2) pana sakaloti āha ‘‘rūpādi…pe… attho’’ti. Avayavapadānañcettha visesanavisesitabbavisayānaṃ samānādhikaraṇatāya samudāyapadatthatā vuttā, tato eva samudāyapadānampi avayavapadatthatā. Na hi visesanavisesitabbānaṃ atthānaṃ accantaṃ bhedo abhedo vā icchito, atha kho bhedābhedo, tasmā abhedadassanavasena paṭhamanayo vutto, bhedadassanavasena dutiyanayo. Yo hi ruppanādisaṅkhāto rāsaṭṭho avayavapadehi rūpādisaddehi ca khandhasaddena ca visesanavisesitabbabhāvena bhinditvā vutto, svāyaṃ atthato rāsibhāvena apekkhito ruppanādiattho evāti.

Yathā avayavapadehi vuccamānopi samudāyapadassa attho hoti, evaṃ samudāyapadehi vuccamānopi avayavapadassa atthoti ‘‘rūpakkhandho rūpañceva rūpakkhandho ca, rūpakkhandho rūpanti? Āmantā’’tiādinā padasodhanā katāti dassento āha ‘‘rūpādiavayavapadehi…pe… padasodhanavāro vutto’’ti. Tattha ekaccassa avayavapadassa aññattha vuttiyā avayavapadatthassa samudāyapadatthatāya siyā anekantikatā, samudāyapadassa pana taṃ natthīti samudāyapadatthassa avayavapadatthatāya byabhicārābhāvo ‘‘rūpakkhandho rūpanti? Āmantā’’ti pāḷiyā pakāsitoti vuttaṃ ‘‘rūpādi…pe… dassetu’’nti.

‘‘Rūpakkhandho’’tiādīsu khandhatthassa visesitabbattā vuttaṃ ‘‘padhānabhūtassa khandhapadassā’’ti. Vedanādiupapadatthassa ca sambhavato ‘‘vedanākkhandho’’tiādīsu. Rūpāvayavapadena vuttassāti rūpasaṅkhātena avayavapadena visesanabhāvena vuttassa khandhatthassa rūpakkhandhabhāvo hoti. Tena vuttaṃ ‘‘rūpakkhandho rūpanti? Āmantā’’ti. Tatthāti tasmiṃ rūpakkhandhapade. Padhānabhūtena visesitabbattā khandhāvayavapadena vuttassa ruppanaṭṭhassa kiṃ vedanākkhandhādibhāvo hotīti yojanā. Samāne avayavapadābhidheyyabhāve appadhānena padena yo attho viññāyati, so kasmā padhānena na viññāyatīti adhippāyo. Khandhāvayavapadena vutto dhammoti rāsaṭṭhamāha. Tattha kocīti ruppanaṭṭho. Kenaci samudāyapadenāti rūpakkhandhapadena, na vedanākkhandhādipadena. Tenāha ‘‘na sabbo sabbenā’’ti. Esa nayo vedanākkhandhādīsu. Rūparūpakkhandhādiavayavasamudāyapadasodhanamukhena tattha ca catukkhandhavasena pavattā pāḷigati padasodhanamūlacakkavāro. Evañca dassentenāti iminā yvāyaṃ rūpādiavayavapadehi rūpakkhandhādisamudāyapadehi ca dassitākāro atthaviseso, taṃ paccāmasati. Visesanabhāvo bhedakatāya sāmaññato avacchedakattā, visesitabbabhāvo abhedayogena bhedantarato avicchinditabbattā, samānādhikaraṇabhāvo tesaṃ bhedābhedānaṃ ekavatthusannissayattā.

Tenāti yathāvuttena visesanavisesitabbabhāvena. Etthāti etasmiṃ samānādhikaraṇe. Tenāti vā samānādhikaraṇabhāvena. Etthāti rūpakkhandhapade. Yathā nīluppalapade uppalavisesanabhūtaṃ nīlaṃ visiṭṭhameva hoti, na yaṃ kiñci, evamidhāpi khandhavisesanabhūtaṃ rūpampi visiṭṭhameva siyāti dassento ‘‘kiṃ khandhato…pe… hotī’’ti āha. Tathā ‘‘rūpañca taṃ khandho cā’’ti samānādhikaraṇabhāveneva yaṃ rūpaṃ, so khandho. Yo khandho, taṃ rūpanti ayampi āpanno evāti āha ‘‘sabbeva…pe… visesitabbā’’ti. Visesanena ca nāma niddhāritarūpena bhavitabbaṃ avacchedakattā, na aniddhāritarūpenāti āha ‘‘kiṃ pana ta’’ntiādi, tasseva gahitattā na piyarūpasātarūpassāti adhippāyo. Na hi taṃ khandhavisesanabhāvena gahitaṃ, vissajjanaṃ kataṃ tassevāti yojanā. Na khandhato aññaṃ rūpaṃ atthīti idaṃ ruppanaṭṭho rūpanti katvā vuttaṃ, na hi so khandhavinimutto atthi. Tenevāti yathāvuttarūpassa khandhavinimuttassa abhāveneva. ‘‘Piyarūpaṃ sātarūpaṃ, dassentenappaka’’nti ca ādīsu atadatthassa rūpasaddassa labbhamānattā ‘‘tena rūpasaddenā’’ti visesetvā vuttaṃ. Vuccamānaṃ bhūtupādāyampi bhedaṃ dhammajātaṃ. Suddhenāti kevalena, rūpasaddena vināpīti attho. Tayidaṃ pakaraṇādiavacchinnataṃ sandhāya vuttaṃ, samānādhikaraṇataṃ vā. Yo hi rūpasaddena samānādhikaraṇo khandhasaddo, tena yathāvuttarūpasaddena viya tadattho vuccateva. Tenāha ‘‘khandhā rūpakkhandho’’ti. Yadipi yathāvuttaṃ rūpaṃ khandho eva ca, khandho pana na rūpamevāti āha ‘‘na ca sabbe…pe… visesitabbā’’ti. Tenevāti arūpasabhāvassa khandhassa atthibhāveneva. Teti khandhā. Vibhajitabbāti ‘‘khandhā rūpakkhandho’’ti padaṃ uddharitvā ‘‘rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā na rūpakkhandho’’tiādinā vibhāgena dassetabbā.

Khandhānaṃ rūpavisesana…pe… saṃsayo hotīti ettha kiṃ khandhato aññāpi vedanā atthi, yato vinivattā vedanā khandhavisesanaṃ hoti, sabbe ca khandhā kiṃ khandhavisesanabhūtāya vedanāya visesitabbāti evaṃ yojanā veditabbā. Kecīti anubhavanādippakārā. Kenaci visesanenāti vedanādinā visesanena.

Ettha ca rūpādipaṇṇatti khandhapaṇṇatti ca ‘‘rūpaṃ khandho, khandhā rūpakkhandho’’tiādinā visuṃ saha ca ruppanādike atthe pavattamānā kadāci avayavabhūte pavattati, kadāci samudāyabhūte, tassā pana tathā pavattanākāre niddhārite yasmā rūpādikkhandhā padato atthato ca visodhitā nāma honti tabbisayakaṅkhāpanodanato, tasmā ‘‘rūpakkhandho rūpañceva rūpakkhandho ca, rūpakkhandho rūpanti? Āmantā’’tiādinayappavattena paṭhamavārena rūpādiavayavapadehi avayavattho viya samudāyatthopi vuccati, tathā samudāyapadehipīti ayamattho dassito. ‘‘Rūpaṃ rūpakkhandho, khandhā vedanākkhandho’’tiādinayappavattena pana dutiyavārena visesavācī viya rūpādiavayavapadehi sāmaññabhūtenapi taṃtaṃvisiṭṭhena khandhāvayavapadena so so eva samudāyattho vuccati, na sabboti ayamattho dassito. Khandhavinimuttassa yathādhippetassa abhāvā yadipi khandhoyeva rūpaṃ, so pana na sabbo rūpaṃ, atha kho tadekadeso, tathā vedanādayopīti ayamattho ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādinayappavattena tatiyavārena dassito. ‘‘Rūpaṃ khandho, khandhā vedanākkhandho’’tiādinayappavattena pana catutthavārena ‘‘rūpaṃ khandho’’ti rūpassa khandhabhāve nicchite khandho nāmāyaṃ na kevalaṃ rūpameva, atha kho vedanādi cāti vedanādīnampi khandhabhāvappakāsane na sabbe khandhā vedanādivisesavanto, kecideva pana tena tena visesena tathā vuccantīti ayamattho dassito. Evaṃ dassentī cesā pāḷi khandhānaṃ yathāvuttapaṇṇattisodhanamukhena sarūpāvadhāraṇāya saṃvattati, tañca tesaṃ yāvadeva uppādādinicchayatthanti dassento ‘‘evaṃ yesaṃ…pe… veditabbo’’ti āha.

Ekadesepi samudāyavohāro dissati yathā paṭo daḍḍho, samuddo diṭṭhoti āha ‘‘cakkāvayavabhāvato cakkānīti yamakāni vuttānī’’ti. Bandhitvāti yamakabhāvena bandhitvā, yamakamūlabhāveneva vā. Mūlabhāvena gahaṇaṃ sambandhabhāvo, taṃsambandhatā ca mūlapadādīnaṃ nābhiādisadisatā daṭṭhabbā. Apubbassa vattabbassa abhāvato nayidha desanā maṇḍalabhāveneva sambajjhatīti āha ‘‘na maṇḍalabhāvena sambajjhanato’’ti. Yadipi rūpakkhandhamūlake apubbaṃ natthi, vedanākkhandhādimūlakesu pana saññādimukhena desanappavattiyaṃ apubbavaseneva gato siyā maṇḍalabhāvena sambandho, na tathā pāṭho pavattoti āha ‘‘vedanākkhandha…pe… sambandhenā’’ti. Pacchimassa purimena asambajjhanameva hi heṭṭhimasodhanaṃ. Suddhakkhandhalābhamattameva gahetvāti ‘‘khandhā rūpa’’nti ettha khandhāti khandhasaddena labbhamānaṃ rūpādīhi asammissaṃ khandhaṭṭhamattameva uddesavasena gahetvā. Yadipi uddese khandhavisesanaṃ rūpādi ‘‘khandhā rūpa’’nti suddharūpādimattameva gahitaṃ, tathāpi visesarahitassa sāmaññassa abhāvato tattha suddharūpādimattatāya aṭṭhatvā. Khandhavisesanabhāvasaṅkhātanti yathādhigataṃ khandhānaṃ visesanabhāvena kathitaṃ ruppanādikaṃ visesanatthaṃ dassetuṃ. Kevalameva taṃ aggaṇhanto khandhasaddena saha yojetvā…pe… vibhattattā suddhakkhandhavāroti vuttoti yojanā.

Uddesavāravaṇṇanā niṭṭhitā.

1. Paṇṇattivāro

Niddesavāravaṇṇanā

26. Evaṃ vuttanti evaṃ dvārālambanehi saddhiṃ dvārappavattadhammavibhāgavasena vuttaṃ. Piyasabhāvaṃ piyajātikaṃ ‘‘kathaṃ rūpena kho, āvuso’’tiādīsu viya piyasabhāvaṭṭhena rūpaṃ, na ruppanaṭṭhenāti vuttaṃ ‘‘piyarūpaṃ…pe… rūpaṃ na rūpakkhandho’’ti. Ruppanaṭṭhena rūpakkhandhapariyāpannampi cakkhādi piyasabhāvamattavacanicchāvasena piyarūpameva anuppavisati, na rūpakkhandhanti āha ‘‘piyasabhāva…pe… na rūpakkhandhoti vutta’’nti. ‘‘Yo pana yattha viseso’’ti vutto visesasaddo nānuvattatīti adhippāyenāha ‘‘vacanaseso’’ti. Na hi adhikārato labbhamānassa ajjhāharaṇakiccaṃ atthi. Diṭṭhisaññāti vā paduddhāroyaṃ veditabbo. Visesatā panassā ‘‘visesaṃ vaṇṇayissāmā’’ti paṭiññāya eva pākaṭā. ‘‘Avasesā saṅkhārā’’ti etthāpi eseva nayo. Saṃyojanavasena jānāti abhinivisatīti saññā diṭṭhīti āha ‘‘diṭṭhi eva saññā’’ti. Diṭṭhi cāti ca-saddena avasiṭṭhaṃ papañcaṃ saṅgaṇhāti. Tathā hi ‘‘papañcasaññāsaṅkhā’’ti ettha papañcasūdaniyaṃ (ma. ni. aṭṭha. 1.201) vuttaṃ ‘‘saññānāmena vā papañcā eva vuttā’’ti.

28. ‘‘Khandhā vedanākkhandho’’ti etasmiṃ anulome yathā sarūpadassanena vissajjanaṃ labbhati, na evaṃ ‘‘na khandhā na vedanākkhandho’’ti paṭilome, idha pana paṭivacanena vissajjananti tadatthaṃ vivaranto ‘‘khandhasaddappavattiyā ca abhāve vedanākkhandhasaddappavattiyā ca abhāvo’’ti āha. Tena sattāpaṭisedhe ayaṃ na-kāroti dasseti. Saddaggahaṇañcettha saddanibandhanattā paññattiyā saddasabhāgataṃ vā sandhāya kataṃ. Paṇṇattisodhanañhetaṃ. Tenāha ‘‘paṇṇattisodhanamattameva karotī’’ti. Tena niddhāretabbassa dhammantarassa abhāvaṃ dasseti. Yato vuttaṃ ‘‘na aññadhammasabbhāvo evettha pamāṇa’’nti. Evañca katvātiādinā yathāvuttamatthaṃ pāṭhantarena samattheti. Kāmaṃ katthaci satipi khandhe natthi vedanākkhandho, akhandhattasabhāvā pana natthi vedanāti ‘‘na khandhā na vedanākkhandhoti? Āmantā’’ti vuttanti evaṃ vā etaṃ daṭṭhabbaṃ. Tenāha aṭṭhakathāyaṃ ‘‘paññattinibbānasaṅkhātā’’tiādi.

39. ‘‘Rūpato aññe’’ti ettha bhūtupādāya dhammo viya piyasabhāvopi rūpasaddābhidheyyatāsāmaññena gahitoti āha ‘‘lokuttarā vedanādayo daṭṭhabbā’’ti. Appavattimattamevāti khandhasaddappavattiyā abhāve rūpasaddappavattiyā ca abhāvoti paṇṇattisodhanamattataṃyeva sandhāya vadati, tathā cāha ‘‘evañca katvā’’tiādi. Tenetaṃ dasseti – yathā cakkhuto aññassa sabbassapi sabhāvadhammassa āyatanaggahaṇena gahitattā tadubhayavinimuttaṃ kiñci natthīti kevalaṃ paññattisodhanatthaṃ tameva abhāvaṃ dassetuṃ ‘‘cakkhuñca āyatane ca ṭhapetvā avasesā na ceva cakkhu na ca āyatana’’nti vuttaṃ, evamidhāpi tadatthameva ubhayavinimuttassa abhāvaṃ dassetuṃ ‘‘rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā’’ti vuttanti. Visamopaññāso. ‘‘Cakkhuñca āyatane ca ṭhapetvā’’ti ettha hi avasesaggahaṇena gayhamānaṃ kiñci natthīti sakkā vattuṃ āyatanavinimuttassa sabhāvadhammassa abhāvā. Tenāha ‘‘yadi siyā’’ti. ‘‘Rūpañca khandhe ca ṭhapetvā’’ti ettha pana na tathā sakkā vattuṃ khandhavinimuttassa sabhāvadhammassa atthibhāvato. Yadi pana tādisaṃ khandhagataṃ dhammajātaṃ natthīti evamidaṃ vuttaṃ siyā, evaṃ sati yuttametaṃ siyā. Tathā hi ‘‘aṭṭhakathāyaṃ panā’’tiādinā paññattiggahaṇameva uddharīyati. Taṇhāvatthu ca na siyā avasesaggahaṇena gayhamānanti ānetvā sambandho. Khandho ca siyāti yojanā.

Niddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

50-205. Missakakālabhedesu yamakesu padānaṃ bhinnakālattā siyā atthavisesoti āha ‘‘amissakakālabhedesu vāresu atthavisesābhāvato’’ti. Idāni tamevatthaṃ ‘‘purimassa hī’’tiādinā vivarati. Tenāti atthavisesābhāvena. Etthāti etasmiṃ pavattivārapāṭhe, etissaṃ vā pavattivāravaṇṇanāyaṃ. Cha eva vuttā, na navāti adhippāyo. Tenāha ‘‘atītenā’’tiādi. Ete pana tayoti attanā visuṃ anantaraṃ dassite sandhāyāha. Yathādassitāti aṭṭhakathāyaṃ niddhāretvā dassitabbākārā paccuppannenātītādayo ye pāḷiyaṃ ujukameva āgatā. ‘‘Na visuṃ vijjantī’’ti vuttamevatthaṃ ‘‘tattha tattha hī’’tiādinā pākaṭataraṃ karoti. Tattha paṭilomapucchāhīti ‘‘yassa vā pana vedanākkhandho uppajjittha, tassa rūpakkhandho uppajjatī’’ti evamādikāhi paṭhamapade vuttassa paṭilomavasena pavattāhi. Tenevāti nayato yojetuṃ sakkuṇeyyattā eva. Missakakālabhedesu cāti na kevalaṃ amissakakālabhedesuyeva, atha kho missakakālabhedesu cāti attho. Na yojanāsukaratāya eva purime ayojanā, atha kho sukhaggahaṇatthampīti dassento āha ‘‘amissaka…pe… vuttānī’’ti.

Yena kāraṇenāti yena ekapadadvayasaṅgahitānaṃ khandhānaṃ uppādassa nirodhassa lābhasaṅkhātena kāraṇena. Yathākkamaṃ purepañho pacchāpañhoti ca nāmaṃ vuttaṃ. Ca-saddena purepacchāpañhoti ca nāmaṃ vuttanti niddhāretvā yojetabbaṃ. Tattha pana ‘‘ekapadadvayasaṅgahitāna’’nti idaṃ ekajjhaṃ katvā gahetabbaṃ. Tamevatthampi vivarati ‘‘yassa hī’’tiādinā. Tattha yassāti yassa pañhassa. ‘‘Pañho’’ti cettha pucchanavasena pavattaṃ vacanaṃ veditabbaṃ. Tenevāha ‘‘paripūretvā vissajjetabbatthasaṅgaṇhanato’’ti. Taṃ sarūpadassanena vissajjanaṃ taṃvissajjanaṃ, taṃ vā yathāvuttaṃ vissajjanaṃ etassāti taṃvissajjano, tassa taṃvissajjanassa. Purimakoṭṭhāsenāti purimena uddesapadena. Tena hi vissajjanapadassa samānatthatā idha sadisatthatā. Ekena padenāti ekena padhānāppadhānena yamakapadena, na paṭhamapadenevāti attho. Uppādanirodhalābhasāmaññamattenāti uppādassa vā nirodhassa vā labbhamānatāya samānatāmattena. Sanniṭṭhānapada…pe… yuttanti idaṃ aṭṭhakathāyaṃ ‘‘yattha rūpakkhandho nuppajjatī’’tiādinā purepañhassa dassitattā vuttaṃ. Yadipi tattha ‘‘uppajjatī’’ti vissajjitattā vedanākkhandhassa uppādo labbhatīti vuttaṃ, yo pana sanniṭṭhānapadasaṅgahito rūpakkhandhassa anuppādo pāḷiyaṃ anuññātarūpena ṭhito, tassa vasena purepañho yuttoti adhippāyo. Evañhi purimakoṭṭhāsena sadisatthatā hoti.

‘‘Yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’’ti ettha rūpakkhandhassa anuppannapubbatāpaṭikkhepamukhena itarassa paṭikkhipīyatīti rūpakkhandhasseva yathāvuttapaṭikkhepo padhānabhāvena vutto. Eseva nayo aññesupi edisesu ṭhānesūti āha ‘‘sanniṭṭhānatthasseva paṭikkhipanaṃ paṭikkhepo’’ti. ‘‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatī’’ti ettha pana rūpakkhandhassa uppādalakkhaṇaṃ katvā vedanākkhandhassa nirodho pucchīyatīti so eva ‘‘no’’ti paṭisedhīyati. Esa nayo aññesupi edisesu ṭhānesūti vuttaṃ ‘‘saṃsayatthanivāraṇaṃ paṭisedho’’ti. ‘‘Na-kāravirahita’’nti etena paṭisedhassa paṭisedhitamāha. Yadi evaṃ pāḷigatipaṭisedhavissajjanānaṃ ko visesoti āha ‘‘tattha uppattī’’tiādi.

Tadekadesapakkhepavasenāti tesaṃ catunnaṃ pañhānaṃ pañcannañca vissajjanānaṃ ekadesassa pakkhipanavasena. Tenāha aṭṭhakathāyaṃ ‘‘paṭhame ṭhāne paripuṇṇapañhassa purimakoṭṭhāse sarūpadassanenā’’tiādi. Yo panettha pañhesu vissajjanesu ca sattavīsatiyā ṭhānesu pakkhepaṃ labhati, taṃ dassetuṃ ‘‘paripuṇṇapañho evā’’tiādi vuttaṃ. Pāḷivavatthānadassanāditoti ettha ādi-saddena pucchāvibhaṅgo vissajjanāṭhānāni ekasmiṃ pañhe yojanānayoti imesaṃ saṅgaho daṭṭhabbo.

Suddhāvāsānantiādi pāḷiyā padaṃ uddharitvā atthadassanatthaṃ āraddhaṃ. ‘‘Yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjitthā’’ti imassa vissajjanaṃ hoti ‘‘suddhāvāsānaṃ tesaṃ tatthā’’ti. Tattha ekabhūmiyaṃ dutiyā upapatti natthīti ekissā bhūmiyā ekassa ariyapuggalassa dutiyavāraṃ paṭisandhiggahaṇaṃ natthīti attho. Tatiyavārādīsu vattabbameva natthi. Svāyamattho yathā ñāpito hoti, taṃ dassetuṃ ‘‘paṭisandhito pabhuti hi…pe… pavattā’’ti vuttaṃ. Tena addhāpaccuppannavasenāyaṃ desanā pavattāti dasseti. Ādānanikkhepaparicchinnaṃ kammajasantānaṃ ekattena gahetvā tassa vasena uppādanirodhesu vuccamānesu akammajesu kusalādīsu kathanti codanāyaṃ tepi idha taṃnissitā eva katāti dassento āha ‘‘tasmiñhi…pe… dassitā’’ti. Tenevāti kammajasantāneneva. Tasmāti ekakammanibbattassa vipākasantānassa ekattena gahitattā. Tassāti kammajasantānassa. Pañcasu suddhāvāsesu yathā paccekaṃ ‘‘ekissā bhūmiyā dutiyā upapatti natthī’’ti yathāvuttapāḷiyā viññāyati, evaṃ ‘‘suddhāvāsāna’’nti avisesavacanato sakalepi suddhāvāse sā natthīti tāya kasmā na viññāyatīti codanaṃ samuṭṭhāpetvā sayameva pariharituṃ ‘‘kasmā panā’’tiādimāha. Tattha suddhāvāsesu heṭṭhābhūmikassa asati indriyaparipāke uparibhūmisamuppatti na sakkā paṭisedhetuṃ uddhaṃsotavacanato. Uddhamassa taṇhāsotaṃ vaṭṭasotañcāti hi uddhaṃsoto. Tenāha ‘‘uddhaṃsotapāḷisabbhāvā’’ti. Saṃsandetabbāti yathā na virujjhanti, evaṃ netabbā. Tathā ceva saṃvaṇṇitaṃ.

Etena sanniṭṭhānenāti aṅkitokāsabhāvirūpuppādasannissayena nicchayena. Visesitā tathābhāvirūpabhāvino. Asaññasattāpīti na kevalaṃ pañcavokārā eva, atha kho asaññasattāpi. Te eva asaññasatte eva gahetvā purimakoṭṭhāseti adhippāyo. Tena ye sanniṭṭhānena vajjitāti tena yathāvuttasanniṭṭhānena ye virahitā, te tathā na vattabbāti attho. Idāni ‘‘te tato’’tiādinā dasseti. Tatoti asaññābhavato. Pacchimabhavikānanti ettha pacchimabhavaṃ sarūpato dassetuṃ ‘‘kiṃ pañcavokārādī’’tiādi vuttaṃ. Apacchimabhavikānampi arūpānaṃ arūpabhave yathā rūpakkhandho nuppādi, evaṃ tattha pacchimabhavikānaṃ vedanākkhandhopīti āha ‘‘etena sanniṭṭhānena saṅgahitattā’’ti. Tenāha ‘‘tesaṃ…pe… āhā’’ti. Tattha tesanti pacchimabhavikānaṃ. Tatthāti arūpabhave. Itarānuppattibhāvañcāti itarassa vedanākkhandhassa anuppajjanasabbhāvampi. Sappaṭisandhikānampi suddhāvāsānaṃ khandhabhedassa parinibbānapariyāyo oḷārikadosappahānato kilesūpasamasāmaññena vuttoti veditabbaṃ.

Sabbesañhi tesanti taṃtaṃbhūmiyaṃ ṭhitānaṃ sabbesaṃ suddhāvāsānaṃ. Yathā panātiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Anantā lokadhātuyoti idaṃ okāsassa paricchedābhāvaṃyeva dassetuṃ vuttaṃ. Puggalavasena samānādhāratāya samānakālattena asambhavanto okāsavasena pana sambhavanto saṃkiṇṇā viya hontīti āha ‘‘saṃkiṇṇatā hotī’’ti.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

206-208. Tassāpīti puggalokāsavārassapi. Okāse puggalassevāti yathāgahite okāse yo puggalo, tasseva okāsavisiṭṭhapuggalassevāti attho. Yathā pana puggalavāre labbhamāne puggalokāsavāropi labbhati, evaṃ okāsavāropi labbheyyāti codanaṃ sandhāyāha ‘‘okāsavāropi cā’’ti. Tasmāti yasmā vuccamānopi okāso puggalassa visesabhāveneva vucceyya, na visuṃ, tasmā.

Aññathāti pavattivāre viya ādānanikkhepaparicchinnaṃ kammajasantānaṃ ekattena gahetvā tassa uppādanirodhavasena pariññāvacane. ‘‘Yo rūpakkhandhaṃ parijānātī’’ti sanniṭṭhānapadasaṅgahitatthābhāvadassanamukhena itarassapi abhāvaṃ dassetuṃ ‘‘rupakkhandhaparijānanassa abhāvā’’ti vuttaṃ. ‘‘Āmantā’’ti ca kataṃ, tasmā pavatte cittakkhaṇavasenevettha tayo addho labbhantīti attho. ‘‘Aggamaggasamaṅgiñca arahantañcā’’ti dvinnaṃ padānaṃ ‘‘rūpakkhandhañca na parijānanti vedanākkhandhañca na parijānitthā’’ti dvīhi padehi yathākkamaṃ sambandho. ‘‘Ṭhapetvā avasesā puggalā’’ti pana paccekaṃ yojetabbaṃ. Aggamagga…pe… natthīti iminā arahattamaggañāṇasseva pariññāmatthakappattiyā pariññākiccaṃ sātisayaṃ, tadabhāvā na itaresanti dasseti. Yato tasseva vajirūpamatā vuttā, sesānañca vijjūpamatā. Tenāti tena yathāvuttena vacanena. Tadavasesasabbapuggaleti tato aggamaggasamaṅgito avasesasabbapuggale. Imaṃ pana yathāvuttadosaṃ pariharantā ‘‘puthujjanādayo sandhāyā’’ti vadanti.

Pariññāvāravaṇṇanā niṭṭhitā.

Khandhayamakavaṇṇanā niṭṭhitā.

3. Āyatanayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1-9. Vuttanayenāti ‘‘avayavapadehi vutto ekadeso sakalo vā samudāyapadānaṃ attho, samudāyapadehi pana vutto ekantena avayavapadānaṃ attho’’tiādinā vuttena nayena. Etena yathāvuttaatthavaṇṇanānayadassanatāya sabbapaṇṇattivārādīsu yathārahaṃ attho netabboti dasseti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

10-17. Vāyanaṃ savisayaṃ byāpetvā pavattanaṃ, tayidaṃ yathā gandhāyatane labbhati, evaṃ sīlādīsupīti pāḷiyaṃ ‘‘sīlagandho’’tiādi vuttaṃ ‘‘sīlādiyeva gandho’’ti katvā. Tenāha aṭṭhakathāyaṃ ‘‘sīlagandho…pe… nāmānī’’ti. Yasmā pana savisayabyāpanaṃ tattha pasaṭabhāvo pākaṭabhāvo vā hoti, tasmā ‘‘pasāraṇaṭṭhena pākaṭabhāvaṭṭhena vā’’ti vuttaṃ. Attano vatthussa sūcanaṃ vā vāyanaṃ. ‘‘Devakāyā samāgatā (dī. ni. 2.332; saṃ. ni. 1.37), paṇṇattidhammā’’tiādīsu (dha. sa. dukamātikā 108) samūhapaññattīsupi kāyadhammasaddā āgatāti ‘‘sasabhāva’’nti viseseti. Kāyavacanena…pe… natthīti idaṃ ‘‘na dhammo nāyatana’’nti ettha dhammasaddassa vinivattavisesasabbasabhāvadhammavācakataṃ sandhāya vuttaṃ, na dhammāyatanasaṅkhātadhammavisesavācakatanti daṭṭhabbaṃ.

Niddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

18-21. Etasminti pavattivāre. Pucchāmattalābhenāti moghapucchābhāvamāha. Ekekanti ‘‘yassa cakkhāyatanaṃ uppajjati, tassa saddāyatanaṃ uppajjatī’’tiādikaṃ ekekaṃ. Pañcāti ‘‘yassa saddāyatanaṃ uppajjati, tassa gandhāyatanaṃ uppajjatī’’tiādīni pañca. Pucchāmattalābhena saṅgahaṃ anujānanto ‘‘vissajjanavasena hāpetabbānī’’ti āha. ‘‘Vakkhati hī’’tiādinā yathāvuttamatthaṃ aṭṭhakathāya samattheti.

Sadisavissajjananti sāmaññavacanaṃ visesaniviṭṭhameva hotīti taṃ visesaṃ dassento ‘‘puggalavārameva sandhāya vutta’’nti vatvā tassā pana sadisavissajjanatāya abyāpitattā yattha sadisaṃ, tatthāpi vissajjitanti dassento ‘‘okāsavāre pana…pe… vissajjita’’nti āha. Tattha tanti dutiyaṃ. Puggalavārepīti yattha sadisaṃ vissajjanaṃ, tattha puggalavārepi vissajjitaṃ, pageva okāsavāreti adhippāyo. Virattakāmakammanibbattassāti bhāvanābalena viratto kāmo etenāti virattakāmaṃ, rūpāvacarakammaṃ, tato nibbattassa. Paṭisandhi eva bījaṃ paṭisandhibījaṃ, tassa. ‘‘Evaṃsabhāvattā’’ti etena ekantato kāmataṇhānidānakammahetukāni ghānādīnīti dasseti. Gandhādayo ca na santīti sabbena sabbaṃ tesampi abhāvaṃ sandhāya vadati. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

‘‘Sacca’’nti yathāvuttavasena gahetabbaṃ codakena vuttamatthaṃ sampaṭicchitvā puna yenādhippāyena tāni yamakāni sadisavissajjanāni, taṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho – tattha cakkhāyatanamūlakesu ghānāyatanayamakena ‘‘sacakkhukānaṃ aghānakānaṃ upapajjantāna’’ntiādinā nayena jivhākāyāyatanayamakāni yathā sadisavissajjanāni, tathā idha ghānāyatanamūlakesu ghānāyatanayamakena tāni jivhākāyāyatanayamakāni ‘‘yassa ghānāyatanaṃ uppajjati, tassa jivhāyatanaṃ uppajjatīti? Āmantā’’tiādinā nayena sadisavissajjanānīti. Evamettha ubhayesaṃ visuṃ aññamaññaṃ sadisavissajjanatāya idaṃ vuttaṃ, na ekajjhaṃ aññamaññaṃ sadisavissajjanatāya. Tenāha ‘‘tasmā tattha tattheva sadisavissajjanatā pāḷianāruḷhatāya kāraṇa’’nti. Evañca sati cakkhāyatanamūlaggahaṇaṃ kimatthiyanti āha ‘‘nidassanabhāvenā’’tiādi. Tattha nidassanabhāvenāti nidassanabhūtānaṃ aññamaññasadisavissajjanatāsaṅkhātena nidassanabhāveneva, na pana tesaṃ nidassitabbehi sabbathā sadisavissajjanatāyāti adhippāyo. ‘‘Yebhuyyatāyā’’ti vuttaṃ yebhuyyataṃ dassetuṃ ‘‘tesu hī’’tiādi vuttaṃ.

Evanti iminā ‘‘āmantā’’ti paṭivacanavissajjanena yathāvuttavacanasseva vissajjanabhāvānujānanaṃ kattabbanti imamatthaṃ ākaḍḍhati. ti dutiyapucchā. Ghānāyatanayamakenāti cakkhāyatanamūlakesu ghānāyatanayamakeneva. Taṃsesānīti tena ghānāyatanamūlakakāyāyatanayamakena saddhiṃ sesāni. Sadisavissajjanattā anāruḷhānīti ettha ‘‘anāruḷhānī’’ti ettakameva tathā-saddena anukaḍḍhīyati, na ‘‘sadisavissajjanattā’’ti dassento ‘‘tathāti…pe… samaññenā’’ti vatvā idāni ‘‘kāraṇasāmaññenā’’ti vuttassa sadisavissajjanattassa tattha abhāvaṃ dassetuṃ ‘‘ghānajivhākāyāyatanānaṃ panā’’tiādi vuttaṃ. Tattha agabbhaseyyakesu pavattamānānanti etthāpi ‘‘sahacāritāyā’’ti padaṃ ānetvā sambandhitabbaṃ, tathā ‘‘gabbhaseyyakesu ca pavattamānāna’’nti. Itarāni ghānāyatanamūlakāni jivhākāyāyatanayamakāni dve na vissajjīyanti, ghānāyatanamūlakesu ca yamakesu vissajjitesu itaradvayamūlakāni jivhākāyāyatanamūlakāni na vissajjīyanti avisesattā appavisesattā cāti yojetabbaṃ. Tattha kāyāyatanayamake dutiyapucchāvasena appaviseso, itaravasena aviseso veditabbo. Rūpāyatanamanāyatanehi saddhinti idaṃ rūpāyatanamūlakamanāyatanavasena vuttanti āha ‘‘rūpāyatana…pe… adhippāyo’’ti. Tenevāha ‘‘rūpāyatanamūlakesu hī’’tiādi. Yamakānanti rūpāyatanamūlakagandharasaphoṭṭhabbāyatanayamakānaṃ. Dutiyapucchānanti yathāvuttayamakānaṃyeva dutiyapucchānaṃ. Vuttanayenāti ‘‘sarūpakānaṃ acittakāna’’ntiādinā vuttena nayena. Ādipucchānanti tesaṃyeva yamakānaṃ paṭhamapucchānaṃ.

Heṭṭhimehīti idaṃ avisesavacanampi yesu sadisavissajjanatā sambhavati, tadapekkhanti āha ‘‘gandharasa…pe… attho’’ti. Uddiṭṭhadhammesu uddesānurūpaṃ labbhamānavisesakathanaṃ vissajjanaṃ, yo tattha na sabbena sabbaṃ uddesānurūpaguṇena upalabbhati, tassa akathanampi atthato vissajjanameva nāma hotīti āha ‘‘avissajjaneneva alabbhamānatādassanena vissajjitāni nāma hontī’’ti.

Cakkhuvikalasotavikalā viya cakkhusotavikalopi labbhatīti so pana aṭṭhakathāyaṃ pi-saddena saṅgahitoti dassento ‘‘jaccandhampi…pe… veditabbo’’ti āha. Paripuṇṇāyatanameva opapātikaṃ sandhāya vuttanti ettha aṭṭhānappayutto eva-saddoti tassa ṭhānaṃ dassento ‘‘vuttamevāti attho’’ti vatvā tena paripuṇṇāyatanassa tattha aniyatattā aparipuṇṇāyatanassapi saṅgaho siddhoti dassento ‘‘tena jaccandhabadhirampi sandhāya vuttatā na nivāritā hotī’’ti āha.

22-254. Tasmiṃ puggalassa anāmaṭṭhattāti kasmā vuttaṃ, yāvatā ‘‘rūpībrahmalokaṃ pucchatī’’ti imināpi okāsoyeva āmaṭṭhoti. ‘‘Āmantā’’ti paṭiññāya kāraṇavibhāvanādhippāyeneva ‘‘kasmā paṭiññāta’’nti codanaṃ samuṭṭhāpetvā taṃ kāraṇaṃ dassetukāmo ‘‘nanū’’tiādimāha. Gabbhaseyyakabhāvaṃ gantvā parinibbāyissatīti pacchimabhavikaṃ sandhāyāha. Tadavatthassāti pacchimabhavāvatthassa. Bhavissantassāti bhāvino. Paṭiññātabbattāti ‘‘uppajjissatī’’ti paṭiññātabbattā.

Atha kasmāti etthāyaṃ saṅkhepattho – yadi ‘‘yassa rūpāyatanaṃ uppajjissati, tassa cakkhāyatanaṃ uppajjissatī’’ti pucchāyaṃ vuttena vidhinā paṭiññātabbaṃ, atha kasmā atha kena kāraṇena paṭilome ‘‘yassa vā pana rūpāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjissatī’’ti pucchāya ‘‘āmantā’’ti paṭiññātaṃ, nanu idaṃ aññamaññaṃ viruddhanti? Nanūtiādināpi codako tameva virodhaṃ vibhāveti. No ca nuppajjissati uppajjissati evāti attho. ‘‘Tasmiṃ bhave’’tiādi tassa parihāro. Tattha tasmiṃ bhaveti yasmiṃ bhave ‘‘rūpāyatanaṃ nuppajjissatī’’ti vuttaṃ pavattamānattā, tasmiṃ bhave. Anāgatabhāvena avacanatoti bhāvībhāvena avattabbato āraddhuppādabhāvena pavattamānattāti adhippāyo. Tenevāha ‘‘bhavantare hī’’tiādi. Na pana vuccatīti sambandho. Evañca katvātiādinā pāṭhantarena yathāvuttamatthaṃ samattheti.

Yasmiṃ attabhāve yehi āyatanehi bhavitabbaṃ, taṃtaṃāyatananibbattakakammena avassaṃbhāvīāyatanassa sattassa, santānassa vā, ‘‘yassa vā pana rūpāyatanaṃ uppajjissati, tassa cakkhāyatanaṃ uppajjissatīti? Āmantā, yassa vā pana rūpāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā’’ti ca evaṃ pavattaṃ pucchādvayavissajjanaṃ āyatanapaṭilābhassa jātibhāvato suṭṭhu upapannaṃ bhavati. Pacchimabhavikādayoti ettha ādi-saddena arūpe uppajjitvā parinibbāyanakā saṅgayhanti. Idampi vissajjanaṃ. Abhinanditabbattāti ‘‘āmantā’’ti sampaṭicchitabbattā.

Yaṃ pana aghānakānaṃ kāmāvacaraṃ upapajjantānanti vuttanti sambandho. Yassa vipāko ghānāyatanuppattito puretarameva upacchijjissati, taṃ ghānāyatanānibbattakakammanti vuttaṃ. Kathaṃ panīdisaṃ kammaṃ atthīti viññāyatīti āha ‘‘yassa yatthā’’tiādi. Evampi gabbhaseyyako eva idha aghānakoti adhippetoti kathamidaṃ viññāyatīti codanāya ‘‘na hī’’tiādiṃ vatvā tamatthaṃ sādhetuṃ ‘‘dhammahadayavibhaṅge’’tiādi vuttaṃ. Avacanattampi hi yathādhammasāsane abhidhamme paṭikkhepoyevāti. Idhāti imasmiṃ āyatanayamake. Yathādassitāsūti ‘‘yassa vā pana sotāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjati, yassa yattha ghānāyatanaṃ na nirujjhati, tassa tattha rūpāyatanaṃ na nirujjhissatī’’ti ca dassitappakārāsu pucchāsu. Āmantāti vuttanti atha kasmā na viññāyatīti yojanā. Etāsu pucchāsu kasmā paṭivacanena vissajjanaṃ na katanti adhippāyo. Sanniṭṭhānena gahitatthassāti ‘‘yassa vā pana sotāyatanaṃ nuppajjissati, yassa yattha ghānāyatanaṃ na nirujjhissatī’’ti ca evamādikena sanniṭṭhānapadena gahitassa atthassa. Ekadese saṃsayatthassa sambhavenāti ekadese saṃsayitabbassa atthassa sambhavena sanniṭṭhānatthapaṭiyogabhūtasaṃsayatthassa paṭivacanassa akaraṇato ‘‘āmantā’’ti paṭivacanavissajjanassa akattabbato atthassa abhinditvā ekajjhaṃ katvā avattabbato. Tenāha ‘‘bhinditabbehi na paṭivacanavissajjanaṃ hotī’’ti.

Yadi siyāti bhinditvā vattabbepi atthe yadi paṭivacanavissajjanaṃ siyā, paripuṇṇavissajjanameva na siyā anokāsabhāvato bhinditabbato cāti attho. Tathā hi ‘‘pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ sotāyatanañca nuppajjissati, cakkhāyatanañca nuppajjatī’’ti ca, tathā ‘‘rūpāvacare parinibbantānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati, rūpāyatanañca na nirujjhissatī’’ti ca tattha vibhāgavasena pavatto pāṭhaseso. Atha kasmāti yadi abhinditabbe paṭivacanavissajjanaṃ, na bhinditabbe, evaṃ sante ‘‘yassa vā pana somanassindriyaṃ uppajjati, tassa cakkhundriyaṃ uppajjatīti? Āmantā’’ti iminā paṭivacanavissajjanena gabbhaseyyakānaṃ somanassapaṭisandhi natthīti kasmā na viññāyati, bhinditabbe na paṭivacanavissajjanaṃ hotīti sampaṭicchitabbanti? Taṃ na, aññāya pāḷiyā tadatthassa viññāyamānattāti dassento ‘‘kāmadhātuyā’’tiādimāha.

‘‘Yaṃ cittaṃ uppajjati, na nirujjhati, taṃ cittaṃ nirujjhissati, nuppajjissatīti? Āmantā’’ti tasseva cittassa nirodho anāgatabhāvena tassa uppādakkhaṇe yathā vutto, evaṃ tasseva kammajasantānassa nirodho tassa uppāde anāgatabhāvena vattabbo. Tenetaṃ dasseti ‘‘ekacittassa nāma uppādakkhaṇe nirodho anāgatabhāvena vuccati, kimaṅgaṃ pana ekasantānassā’’ti. Sabbattha sabbasmiṃ anāgatavāre. Upapajjantānaṃ eva vasena so nirodho tathā anāgatabhāvena vutto, kasmā panettha nirodho upapannānaṃ vasena na vuttoti āha ‘‘uppannānaṃ panā’’tiādi. Tasseva yathāpavattassa kammajasantānassa eva. Tasmāti yasmā uppādakkhaṇato uddhaṃ nirodho āraddho nāma hoti, tasmā. Bhede satipi kālabhedāmasanassa kāraṇe satipi. Anāgatakālāmasanavaseneva nirodhasseva vasena vissajjanadvayaṃ upapannameva yuttameva hotīti. Aññesaṃ vasena nirodhasseva vattuṃ asakkuṇeyyattā ‘‘arahata’’nti vuttaṃ.

Yadi upapattianantaraṃ nirodho āraddho nāma hoti, atha kasmā cutiyā nirodhavacananti codanaṃ sandhāyāha ‘‘tanniṭṭhānabhāvato pana cutiyā nirodhavacana’’nti. Tanniṭṭhānabhāvatoti tassa santānassa niṭṭhānabhāvato. Pavattetiādi vuttassevatthassa pākaṭakaraṇaṃ. Tattha tassāti santānassa. Vakkhatītiādipi pavatte nirodhaṃ anādiyitvā cutinirodhasseva gahitatāya kāraṇavacanaṃ. Tenāti tena yathāvuttena pāṭhantaravacanena. Etthāti etasmiṃ ‘‘yassa cakkhāyatanaṃ nirujjhissatī’’tiādike āyatanayamake. Yadi pavatte niruddhassapi cutiyā eva nirodho icchito, ‘‘sacakkhukāna’’ntiādi kathanti āha ‘‘sacakkhukānantiādīsu ca paṭiladdhacakkhukānantiādinā attho viññāyatī’’ti. Teti arūpe pacchimabhavikā. Acakkhukavacanañca sāvasesanti yojanā.

Pavattivāravaṇṇanā niṭṭhitā.

Āyatanayamakavaṇṇanā niṭṭhitā.

4. Dhātuyamakaṃ

1-19. Saddadhātusambandhānanti idaṃ yāni cakkhudhātādimūlakesu saddayamakāni, sabbāni ca saddadhātumūlakāni, tāni sandhāya vuttaṃ. Na hi tāni cakkhuviññāṇadhātādisambandhāni viya cutipaṭisandhivasena labbhanti, eteneva āyatanayamakepi pavattivāre saddadhātusambandhānaṃ yamakānaṃ alabbhamānatā ca veditabbā.

Dhātuyamakavaṇṇanā niṭṭhitā.

5. Saccayamakaṃ

1. Paṇṇattivāravaṇṇanā

10-26. Soti dukkhasaddo. Aññatthāti saṅkhāradukkhavipariṇāmadukkhadukkhādhiṭṭhānesu. Aññanirapekkhoti saṅkhārādipadantarānapekkho. Tenāti aññanirapekkhadukkhapadaggahaṇato. Tasmiṃ dukkhadukkhe visayabhūte. Esa dukkhasaddo ‘‘dukkhaṃ dukkhasacca’’nti ettha paṭhamo dukkhasaddo. Tañca dukkhadukkhaṃ. ‘‘Dukkhaṃ dukkhasacca’’nti ettha dukkhameva dukkhasaccanti nayidaṃ avadhāraṇaṃ icchitabbaṃ, dukkhaṃ dukkhasaccamevāti pana icchitabbanti āha ‘‘ekantena dukkhasaccamevā’’ti. Saccavibhaṅge vuttesu samudayesu koci phaladhammesu natthīti saccavibhaṅge pañcadhā vuttesu samudayesu ekopi phalasabhāvesu natthi, phalasabhāvo natthīti attho. ‘‘Phaladhammo natthī’’ti ca pāṭho. Maggasaddo ca phalaṅgesūti sāmaññaphalaṅgesu sammādiṭṭhiādīsu ‘‘maggaṅgaṃ maggapariyāpanna’’ntiādinā (vibha. 492, 495) āgato maggasaddo maggaphalattā pavattati kāraṇūpacārenāti adhippāyo. Tenāha ‘‘na maggakiccasabbhāvā’’tiādi. Tasmāti yasmā saccadesanāya pabhavādisabhāvā eva dhammā samudayādipariyāyena vuttā, na appabhavādisabhāvā, tasmā. Ettha ca tebhūmakadhammānaṃ yathārahaṃ dukkhasamudayasaccantogadhattā asaccasabhāve sabhāvadhamme ca uddharanto phaladhamme eva uddhari. Nanu ca maggasampayuttāpi dhammā asaccasabhāvāti tepi uddharitabbāti? Na, tesaṃ maggagatikattā. ‘‘Phaladhammesū’’ti ettha dhammaggahaṇena vā phalasampayuttadhammānaṃ viya tesampi gahaṇaṃ daṭṭhabbaṃ.

Padasodhanena…pe… idha gahitāti etena asaccasabhāvānaṃ dhammānaṃ pakaraṇena nivattitataṃ āha. Tesanti dukkhādīnaṃ. Tabbisesanayogavisesanti tena dukkhādivisesanayogena visiṭṭhataṃ. Saccavisesanabhāveneva dukkhādīnaṃ pariññeyyatādibhāvo siddhoti āha ‘‘ekantasaccattā’’ti. Yathā cetthāti yathā etasmiṃ saccayamake suddhasaccavāre saccavisesanabhūtā eva dukkhādayo gahitā. Evaṃ khandhayamakādīsupīti na suddhasaccavāre eva ayaṃ nayo dassitoti attho. Padasodhanavāre taṃmūlacakkavāre ca ‘‘rūpaṃ rūpakkhandho’’tiādinā samudāyapadānaṃyeva vuttattā vattabbameva natthīti ‘‘suddhakkhandhādivāresū’’ti vuttaṃ. Tathā cetthāpi suddhavāre eva ayaṃ nayo dassito. Yadi suddhakkhandhādivāresu khandhādivisesanabhūtānameva rūpādīnaṃ gahaṇena bhavitabbaṃ, atha kasmā khandhādivisesanato aññesampi rūpādīnaṃ vasena attho dassitoti codanaṃ sandhāyāha ‘‘aṭṭhakathāyaṃ panā’’tiādi. Purimo eva attho yutto, yuttito pāṭhova balavāti.

Paṇṇattivāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

27-164. Dukkhapariññā yāva dukkhasamatikkamanatthāti sappadesaṃ pavattāpi sā tadatthāvahā bhaveyyāti kassaci āsaṅkā siyāti dassento āha ‘‘ariyattā…pe… katvā vutta’’nti. Keci panettha ‘‘antimabhave ṭhitattā’’ti kāraṇaṃ vadanti, taṃ na yujjati upapattiyā dukkhavicārattā, na ca sabbe suddhāvāsā antimabhavikā uddhaṃsotavacanato. ‘‘Yassa dukkhasaccaṃ uppajjatī’’ti uppādāvatthā. Avisesena dukkhasaccapariyāpannā dhammā sambandhībhāveneva taṃsamaṅgī ca puggalo vuttoti dassento ‘‘sabbe upapajjantā’’tiādiṃ vatvā svāyamattho yasmā nicchayarūpena gahito, nicchitasseva ca atthassa vibhāgadassanena bhavitabbaṃ, tasmā ‘‘tesveva…pe… upapannamevā’’ti āha. Tattha tesveva keci dassīyantīti sambandho. Ekakoṭṭhāsuppattisamaṅginoti dukkhakoṭṭhāsuppattisamaṅgino. Tesūti sanniṭṭhānena gahitesu. Maggaphaluppādasamaṅgīsūti maggaphaluppādasamaṅgīnaṃ, ayameva vā pāṭho.

Ettha cātiādinā ‘‘sabbesa’’ntiādipāḷiyā piṇḍatthaṃ dasseti. Tattha samudayasaccuppādavomissassa dukkhasaccuppādassāti idaṃ anādare sāmivacanaṃ. Katthaci samudayasaccuppādavomissepi dukkhasacce taṃrahitassa samudayasaccuppādarahitassa dukkhasaccuppādassa dassanavasena vuttanti yojanā. Keci pana ‘‘samudayasaccāvomissassā’’ti paṭhanti, tesaṃ ‘‘taṃrahitassā’’ti idaṃ purimapadassa atthavivaraṇaṃ veditabbaṃ. Taṃsahitassāti samudayasaccuppādasahitassa dukkhasaccuppādassa dassanavasena vuttanti yojanā. Tesanti asaññasattānaṃ, pavattiyaṃ dukkhasaccassa uppādo ‘‘pavatte’’tiādinā vuttesu dvīsupi koṭṭhāsesu na gahitoti attho. Paṭisandhiyaṃ pana tesaṃ uppādassa paṭhamakoṭṭhāsena gahitatā dassitā eva. Tathā nirodho cāti yathā asaññasattānaṃ paṭisandhiyaṃ dukkhasaccassa uppādo paṭhamakoṭṭhāsena gahito, pavattiyaṃ pana so dvīhi koṭṭhāsehi na gahito, tathā tesaṃ dukkhasaccassa nirodhopīti attho. Tathā hi ‘‘sabbesaṃ cavantānaṃ pavatte taṇhāvippayuttacittassa bhaṅgakkhaṇe’’tiādinā (yama. 1.saccayamaka.88) nirodhavāre pāḷi pavattā. Eseva nayoti yvāyaṃ ‘‘ettha cā’’tiādinā samudayasaccayamake pāḷiyā atthanayo vutto, maggasaccayamakepi eseva nayo, evameva tatthāpi attho netabboti attho. Tathā hi ‘‘sabbesaṃ upapajjantāna’’ntiādinā tattha pāḷi pavattā.

Evañca satīti evaṃ khaṇavasena okāsaggahaṇe satīti yathāvuttamatthaṃ ananujānanavasena paccāmasati. Etassa vissajjaneti etassa yamakapadassa vissajjane. ‘‘Aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha dukkhasaccaṃ uppajjati, no ca tesaṃ tattha samudayasaccaṃ uppajjissatī’’ti (yama. 1.saccayamaka.71) purimakoṭṭhāsassa āgatattā virodho natthīti ‘‘pacchimakoṭṭhāse’’tiādi vuttaṃ. Tattha tasmāti yasmā na upapatticittuppādakkhaṇo bhāvino samudayapaccuppādassa ādhāro, atha kho kāmāvacarādiokāso, tasmā. Puggalokāsavāro hesāti yasmā puggalokāsavāro esa, tasmā ‘‘tesaṃ tatthā’’ti ettha okāsavasena tattha-saddassa attho veditabbo. Yadi puggalokāsavāre kāmāvacarādiokāsavaseneva attho gahetabbo, na khaṇavasena, atha kasmā ‘‘sabbesaṃ upapajjantāna’’ntiādinā okāsaṃ anāmasitvā tattha vissajjanaṃ pavattanti codanaṃ sandhāyāha ‘‘tattha…pe… so evā’’ti. Tattha tatthāti okāsavāre. Puggalavisesadassanatthanti puggalasaṅkhātavisesadassanatthaṃ. Yattha teti yasmiṃ kāmāvacarādiokāse te puggalā.

Kecīti dhammasirittheraṃ sandhāyāha. So hi ‘‘pavatte cittassa bhaṅgakkhaṇe dukkhasaccaṃ nuppajjatī’’ti ettha cittajarūpameva adhippetaṃ cittapaṭibaddhavuttittāti kāraṇaṃ vadati. Apare ‘‘arūpeti imaṃ purimāpekkhampi hotīti tena pavattaṃ visesetvā arūpabhavavasena ayamattho vutto, tasmā ‘yassa vā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti? No’tiādīsupi evamattho veditabbo’’ti vadanti. Puggalo na cittaṃ apekkhitvāva gahitoti idaṃ cittassa anadhikatattā vuttaṃ. Yattha pana samudayasaccassa uppādanicchayo, tattheva tassa anuppādanicchayenapi bhavitabbaṃ cittena ca vinā puggalasseva anupalabbhanatoti ‘‘yassa samudayasaccaṃ nuppajjatī’’ti ettha samudayasaccādhāraṃ cittaṃ atthato gahitamevāti sakkā viññātuṃ. Apica indriyabaddhepi na sabbo rūpuppādo ekantena cittuppādādhīnoti sakkā vattuṃ cittuppattiyā vināpi tattha rūpuppattidassanato, tasmā cittajarūpameva cittassa uppādakkhaṇe uppajjati, na itaraṃ, itaraṃ pana tassa tīsupi khaṇesu uppajjatīti niṭṭhamettha gantabbaṃ. Vibhajitabbā avibhattā nāma natthīti siyāyaṃ pasaṅgo paṭhamavāre, dutiyavāre pana vibhajanā eva sāti nāyaṃ pasaṅgo labbhati, paṭhamavārepi vā nāyaṃ pasaṅgo. Kasmā? Esā hi yamakassa pakati, yadidaṃ yathālābhavasena yojanā.

Dutiye citte vattamāneti ettha ‘‘paṭhamaṃ bhavaṅgaṃ, dutiyaṃ citta’’nti vadanti. Bhavanikantiyā āvajjanampi vipākappavattito visadisattā ‘‘dutiya’’nti vattuṃ sakkā, tato paṭṭhāya pubbe tassa tattha samudayasaccaṃ nuppajjitthāti vattabbāti apare. Bhavanikantiyā pana sahajātaṃ paṭhamaṃ cittaṃ idha dutiyaṃ cittanti adhippetaṃ. Tato pubbe pavattaṃ sabbaṃ abyākatabhāvena samānajātikattā ekanti katvā tato paṭṭhāya heṭṭhā tassa tattha samudayasaccaṃ nuppajjitthevāti. Tenāha ‘‘sabbantimena paricchedenā’’tiādi. Tasminti dutiye citte. Tena samānagatikattāti tena yathāvuttadutiyacittena ca taṃsamaṅgino vā dukkhasaccaṃ uppajjittha, no ca samudayasaccanti vattabbabhāvena samānagatikattā. Evañca katvāti tena samānagatikatāya dassitattā eva. Yathāvuttāti dutiyākusalacittato purimasabbacittasamaṅgino aggahitā honti itarabhāvābhāvato. Vuttamevatthaṃ pāṭhantarena samatthetuṃ ‘‘yathā’’tiādi vuttaṃ. Teti catuvokārā. Vajjetabbāti ‘‘itaresa’’nti visesanena nivattetabbā. Pañcavokārā viya yathāvuttā suddhāvāsāti dutiyacittakkhaṇasamaṅgibhāvena vuttappakārā yathā suddhāvāsasaṅkhātā pañcavokārā pubbe vuttā santi, evaṃ catuvokārā pubbe vuttā na hi santīti yojanā.

‘‘Yassa yatthā’’ti puggalokāsā ādheyyādhārabhāvena apekkhitāti āha ‘‘puggalokāsā aññamaññaparicchinnā gahitā’’ti. Kāmāvacare…pe… upapannāti ettha kāmāvacare abhisametāvino rūpāvacaraṃ upapannā, rūpāvacare abhisametāvino arūpāvacaraṃ upapannā, vā-saddena kāmāvacare abhisametāvino arūpāvacaraṃ upapannāti ca yojetabbaṃ. Tatthāti upapannokāse. Abhisamayoti uparimaggābhisamayo yāva upapanno na bhavissati, tāva te tattha upapannapuggalā ettha etasmiṃ ‘‘abhisametāvīna’’ntiādinā vutte dutiyakoṭṭhāse na gayhanti puggalokāsānaṃ aññamaññaṃ paricchinnattā. Yadi evaṃ kiṃ te imasmiṃ yamake asaṅgahitāti āha ‘‘te panā’’tiādi. Tattha yaṃ vuttaṃ ‘‘samānagatikāti visuṃ na dassitā’’ti, taṃ pākaṭataraṃ kātuṃ ‘‘anabhisametāvīna’’ntiādi vuttaṃ. Tassattho – ‘‘anabhisametāvīna’’nti iminā paṭhamapadena gahitā sabbattha magguppattirahe sampattibhave tattha suddhāvāse ye anabhisametāvino, tesu dvippakāresu suddhāvāsā yasmiṃ kāle tattha anabhisametāvinoti gahetabbā, tattha nesaṃ tathā gahetabbakālassa visesanatthaṃ ‘‘suddhāvāsānaṃ dutiye citte vattamāne’’ti vuttanti.

Etenāti etena vacanena. Vodānacittaṃ nāma maggacittānaṃ anantarapaccayabhūtaṃ cittaṃ, idha pana aggamaggacittassa. Tatoti yathāvuttavodānacittato purimataracittasamaṅgino, anulomañāṇasampayuttacittasamaṅgino, avasiṭṭhavuṭṭhānagāminivipassanācittādisamaṅginopi. Tenāha ‘‘yāva sabbantimataṇhāsampayuttacittasamaṅgī, tāva dassitā’’ti.

Paṭisandhicuticittānaṃ bhaṅguppādakkhaṇā pavatte cittassa bhaṅguppādakkhaṇehi dukkhasaccādīnaṃ nuppādādīsu samānagatikāti katvā vuttaṃ ‘‘pavatte cittassā’’tiādi. Tattha cuticittassapi uppādakkhaṇassa gahaṇaṃ daṭṭhabbanti yojanā. Dvīsupi koṭṭhāsesūti samudayasaccassa bhāvino nirodhassa appaṭikkhepapaṭikkhepavasena pavattesu purimapacchimakoṭṭhāsesu. Na visesitanti yathāvutte appaṭikkhepe ca satipi visesetvā na vuttanti attho. Ekassapi puggalassa tādisassa maggassa ca phalassa ca bhaṅgakkhaṇasamaṅgino purimakoṭṭhāsasseva abhajanato koṭṭhāsadvayasambhavābhāvatoti attho. Idāni tamevatthaṃ vivarituṃ ‘‘yassa dukkhasacca’’ntiādi vuttaṃ. Kesañci puggalānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. ‘‘Maggassa ca phalassa cā’’ti vuttamaggaphalāni dassento ‘‘tiṇṇaṃ phalānaṃ dvinnañca maggāna’’nti āha. Tāni pana heṭṭhimāni tīṇi phalāni majjhe ca dve maggā veditabbā. Nirantaraṃ anuppādetvāti paṭipakkhadhammehi avokiṇṇaṃ katvā saha vipassanāya maggaṃ uppādentena yā sātaccakiriyā kātabbā, taṃ akatvāti attho. Tenāha ‘‘antarantarā…pe… uppādetvā’’ti. ‘‘Arūpe maggassa ca phalassa ca bhaṅgakkhaṇe’’ti avisesato vutte kathamayaṃ viseso labbhatīti āha ‘‘sāmaññavacanenapī’’tiādi. Tena apavādavisayapariyāyena upasaggā abhinivisantīti lokasiddhoyaṃ ñāyoti dasseti.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

165-170. Etthevāti imasmiṃ saccayamake eva. Apariññeyyatādassanatthanti ettha a-kāro na pariññeyyābhāvavacano, nāpi pariññeyyapaṭipakkhavacano, atha kho tadaññavacanoti yathārahaṃ saccesu labbhamānānaṃ pahātabbatādīnampi dassane āpanneyeva samayavāro dassanaparo, yesañca na dassanaparo, tesu kesuci saccesu labbhamānānampi kesañci visesānaṃ ayaṃ vāro na dassanaparoti dassento ‘‘sacchikaraṇa…pe… dassanatthañcā’’ti āha. Samudaye pahānapariññāva vuttā, na tīraṇapariññāti yuttaṃ tāvetaṃ samudayassapi tīretabbasabhāvattā, ‘‘dukkhe tīraṇapariññāva vuttā, na pahānapariññā’’ti idaṃ pana kasmā vuttaṃ, nanu dukkhaṃ appahātabbamevāti? Samudayasaccavibhaṅge vuttānaṃ kesañci samudayakoṭṭhāsānaṃ dukkhasacce saṅgahaṇato dukkhasamudaye vā asaṅkaratova gahetvā bhūtakathanametaṃ daṭṭhabbaṃ. Ubhayatthāti dukkhe samudaye ca vuttā. Kasmā? Tesaṃ sādhāraṇāti. Evaṃ sādhāraṇāsādhāraṇabhedabhinnaṃ yathāvuttaṃ pariññākiccaṃ pubbabhāge nānakkhaṇe labbhamānampi maggakāle ekakkhaṇe eva labbhati ekañāṇakiccattāti dassetuṃ ‘‘maggañāṇañhī’’tiādi vuttaṃ.

Pariññāvāravaṇṇanā niṭṭhitā.

Saccayamakavaṇṇanā niṭṭhitā.

6. Saṅkhārayamakaṃ

1. Paṇṇattivāravaṇṇanā

1. Satipi kusalamūlādīnampi vibhattabhāve khandhādivibhāgo tato sātisayoti dassento ‘‘khandhādayo viya pubbe avibhattā’’ti āha. Pakārattho vā ettha ādi-saddo ‘‘bhūvādayo’’tiādīsu viyāti kusalamūlādīnampi saṅgaho daṭṭhabbo. Aviññātattā nisāmentehi. Hetuattho vā ettha luttaniddiṭṭho aviññāpitattāti attho. Yadipi kāyasaṅkhārānaṃ vikappadvayepi hetuphalabhāvoyeva icchito, sāmivacanarūpāvibhūto pana attheva atthabhedoti dassento ‘‘kāyassa…pe… kattuatthe’’ti āha. So panāti kattuattho.

2-7. Suddhikaekekapadavasenāti ‘‘kāyo saṅkhāro’’tiādīsu dvīsu dvīsu padesu aññamaññaṃ asammissaekekapadavasena. Atthābhāvatoti yathādhippetatthābhāvato. Aññathā karajakāyādiko attho attheva. Tenevāha ‘‘padasodhana…pe… avacanīyattā’’ti. Idāni tameva atthābhāvaṃ byatirekavasena dassento ‘‘yathā’’tiādimāha. Kasmā pana ubhayattha samāne samāsapadabhāve tattha attho labbhati, idha na labbhatīti? Bhinnalakkhaṇattā. Tattha hi rūpakkhandhādipadāni samānādhikaraṇānīti padadvayādhiṭṭhāno eko attho labbhati, idha pana kāyasaṅkhārādipadāni bhinnādhikaraṇānīti tathārūpo attho na labbhatīti. Tenāha ‘‘yathādhippetatthābhāvato’’ti.

Visuṃ adīpetvāti ‘‘kāyasaṅkhāro’’tiādinā saha vuccamānopi kāyasaṅkhārasaddo visuṃ visuṃ attano atthaṃ ajotetvā ekaṃ atthaṃ yadi dīpetīti parikappavasena vadati. Tena kāyasaṅkhārasaddānaṃ samānādhikaraṇataṃ ulliṅgeti. ‘‘Kāyasaṅkhārasaddo kāyasaṅkhāratthe vattamāno’’ti kasmā vuttaṃ, ‘‘saṅkhārasaddo saṅkhārattheva vattamāno’’ti pana vattabbaṃ siyā. Evañhi sati khandhatthe vattamāno khandhasaddo viya rūpasaddena kāyasaddena visesitabboti idaṃ vacanaṃ yujjeyya, kāyasaṅkhārasaddānaṃ pana samānādhikaraṇatte na kevalaṃ saṅkhārasaddoyeva saṅkhāratthe vattati, atha kho kāyasaddopīti imamatthaṃ dassetuṃ ‘‘kāyasaṅkhārasaddo kāyasaṅkhāratthe vattamāno’’ti vuttaṃ siyā, kāyasaddena samānādhikaraṇenāti adhippāyo. Byadhikaraṇena pana saṅkhārassa visesitabbatā atthevāti.

Imassa vārassāti suddhasaṅkhāravārassa. Padasodhanena dassitānanti ettakeva vuccamāne tattha dassitabhāvasāmaññena suddhakāyādīnampi gahaṇaṃ āpajjeyyāti taṃnivāraṇatthaṃ ‘‘yathādhippetānamevā’’ti āha. Kāyādipadehi aggahitattāti suddhakāyādipadehi aggahitattā. Idha panāti aṭṭhakathāyaṃ. Suddhasaṅkhāravāraṃ sandhāya vuttampi suddhasaṅkhāravāramevettha ananujānanto sakalasaṅkhārayamakavisayanti āha ‘‘idha pana saṅkhārayamake’’ti. Adhippetatthapariccāgoti assāsapassāsādikassa adhippetatthassa aggahaṇaṃ cetanākāyaabhisaṅkharaṇasaṅkhārādi anadhippetatthapariggaho. Yadi ‘‘kāyo saṅkhāro’’tiādinā suddhasaṅkhārataṃmūlacakkavārā atthābhāvato idha na gahetabbā, atha kasmā pavattivārameva anārabhitvā aññathā desanā āraddhāti āha ‘‘padasodhanavārataṃmūlacakkavārehī’’tiādi. Saṃsayo hoti saṅkhārasaddavacanīyatāsāmaññato kāyasaṅkhārādipadānaṃ byadhikaraṇabhāvato ca. Tenevāha ‘‘asamānādhikaraṇehi…pe… dassitāyā’’ti.

Paṇṇattivāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

19. Saṅkhārānaṃ puggalānañca okāsattāti sampayuttānaṃ nissayapaccayatāya, saṅkhārānaṃ samāpajjitabbatāya puggalānaṃ jhānassa okāsatā veditabbā, bhūmi pana yadaggena puggalānaṃ okāso, tadaggena saṅkhārānampi okāso. ‘‘Dutiye jhāne tatiye jhāne’’tiādinā jhānaṃ, ‘‘kāmāvacare rūpāvacare’’tiādinā bhūmi ca visuṃ okāsabhāvena gahitā. Itīti hetuattho, yasmā jhānampi okāsabhāvena gahitaṃ, tasmāti attho. Puggalavāre ca okāsavasena puggalaggahaṇeti puggalavāre ca yadā puggalokāsasaṅkhārādīnaṃ okāsabhāvena gayhati, tadā tesaṃ dvinnaṃ okāsānaṃ vasena gayhanaṃ hotīti yattha so puggalo, yañca tasmiṃ puggale jhānaṃ upalabbhati, tesaṃ dvinnaṃ bhūmijhānasaṅkhātānaṃ okāsānaṃ vasena yathārahaṃ kāyasaṅkhārādīnaṃ gahaṇaṃ kathanaṃ hotīti. Tasmāti yasmā etadeva, tasmā. Dutiyatatiyajjhānokāsavasenāti dutiyatatiyajjhānasaṅkhātaokāsavasena gahitā. Kathaṃ? ‘‘Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe’’ti evaṃ gahitā puggalā visesetvā dassitā. Kena? Teneva vitakkavicārarahitaassāsapassāsuppādakkhaṇenāti yojetabbaṃ.

Paṭhamakoṭṭhāse jhānokāsavasena puggaladassanaṃ katanti vuttaṃ ‘‘puna…pe… dassetī’’ti. Bhūmiokāsavasena puggalaṃ dassetīti sambandho. Dvippakārānanti jhānabhūmiokāsabhedena duvidhānaṃ. Tesanti puggalānaṃ. ‘‘Paṭhamaṃ jhānaṃ samāpannānaṃ kāmāvacarāna’’nti ca idaṃ nivattetabbagahetabbasādhāraṇavacanaṃ, tassa ca avacchedakaṃ ‘‘assāsapassāsānaṃ uppādakkhaṇe’’ti idanti vuttaṃ ‘‘visesa…pe… khaṇe’’ti. Tena visesanena. Kāmāvacarānampīti pi-saddo sampiṇḍanattho. Tena na kevalaṃ rūpārūpāvacaresu paṭhamajjhānaṃ samāpannānaṃ, atha kho kāmāvacarānampīti vuttamevatthaṃ sampiṇḍeti. Kīdisānaṃ kāmāvacarānanti āha ‘‘gabbhagatādīna’’nti. Ādi-saddena udakanimuggavisaññibhūtā saṅgahitā, na matacatutthajjhānasamāpannanirodhasamāpannā. Te hi akāmāvacaratāya viya rūpārūpabhavasamaṅgino vitakkavicāruppattiyāva nivattitā. Ekantikattāti assāsapassāsābhāvassa ekantikattā. Nidassitāti rūpārūpāvacarā nidassanabhāvena vuttā, na tabbirahitānaṃ aññesaṃ abhāvatoti adhippāyo. Paṭhamajjhānokāsā assāsapassāsavirahavisiṭṭhāti yojanā. Paṭhamañcettha paṭhamajjhānasamaṅgīnaṃ rūpārūpāvacarānaṃ gahaṇaṃ, dutiyaṃ yathāvuttagabbhagatādīnaṃ. Iminā nayenāti yvāyaṃ ‘‘saṅkhārānaṃ puggalānañcā’’tiādinā jhānokāsabhūmiokāsavasena puggalavibhāganayo vutto, iminā nayena upāyena. Sabbattha sabbapucchāsu.

21. Etasmiṃ pana atthe satīti yvāyaṃ uppattibhūmiyā jhānaṃ visesetvā attho vutto, etasmiṃ atthe gayhamāne aññatthapi uppattibhūmiyā jhānaṃ visesitabbaṃ bhaveyya, tathā ca aniṭṭhaṃ āpajjatīti dassento ‘‘catutthajjhāne’’tiādimāha. Kiṃ pana taṃ aniṭṭhanti āha ‘‘bhūmīnaṃ okāsabhāvasseva aggahitatāpattito’’ti. Yattha yattha hi jhānaṃ gayhati, tattha tattha taṃ uppattibhūmiyā visesitabbaṃ hoti. Tathā sati jhānokāsova gahito siyā, na bhūmiokāso guṇabhūtattā. Kiñca ‘‘catutthajjhāne rūpāvacare arūpāvacare’’ti ettha rūpārūpabhūmiyā catutthajjhāne visesiyamāne tadekadesova okāsavasena gahito siyā, na sabbaṃ catutthajjhānaṃ. Tenāha ‘‘sabbacatutthajjhānassa okāsavasena aggahitatāpattito cā’’ti. Jhānabhūmokāsānanti jhānokāsabhūmiokāsānaṃ.

Nanu ca jhānabhūmiokāse asaṅkarato yojiyamāne na sabbasmiṃ paṭhamajjhānokāse kāyasaṅkhāro vacīsaṅkhāro ca atthi, tathā sabbasmiṃ kāmāvacarokāseti codanuppattiṃ sandhāya tassa parihāraṃ vattuṃ ‘‘yadipī’’tiādimāha. Tatthāti paṭhamajjhānokāse kāmāvacarokāse ca. Taṃdvayuppattīti tassa kāyavacīsaṅkhāradvayassa uppatti. Okāsadvayassa asaṅkarato gahaṇe ayañca guṇo laddho hotīti āha ‘‘visuṃ…pe… na vattabbaṃ hotī’’ti. Tattha aṅgamattavasenāti vitakkādijhānaṅgamattavasena. Tattha vattabbaṃ aṭṭhakathāyaṃ vuttameva. Vitakkarahitopi vicāro vacīsaṅkhāroyevāti āha ‘‘avitakka…pe… gacchatī’’ti. Muddhabhūtaṃ dutiyajjhānanti catukkanaye dutiyajjhānamāha. Tañhi sakalakkhobhakaradhammavigamena vitakkekaṅgappahāyikato sātisayattā ‘‘muddhabhūta’’nti vattabbataṃ labhati. Asaññasattā viyāti idaṃ visadisudāharaṇaṃ daṭṭhabbaṃ.

37. Āvajjanato pubbe pavattaṃ sabbaṃ cittaṃ paṭisandhicittena samānagatikattā ekaṃ katvā vuttaṃ ‘‘paṭhamato’’ti. Tenāha ‘‘avitakkaavicārato’’tiādi. Cittasaṅkhārassa ādidassanatthanti suddhāvāse cittasaṅkhārassa ādidassanatthaṃ. Tathā ‘‘vacīsaṅkhārassa ādidassanattha’’nti etthāpi.

Pavattivāravaṇṇanā niṭṭhitā.

Saṅkhārayamakavaṇṇanā niṭṭhitā.

7. Anusayayamakaṃ

Paricchedaparicchinnuddesavāravaṇṇanā

1. ‘‘Avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo, kammasamudayā rūpasamudayo. Lobho nidānaṃ kammānaṃ samudayāyā’’ti ca evamādinā kusalamūlakusalādīnaṃ paccayabhāvo vuttoti āha ‘‘paccayadīpakena mūlayamakenā’’ti. ‘‘So ‘aniccaṃ rūpaṃ, aniccaṃ rūpa’nti yathābhūtaṃ pajānāti. Cakkhu aniccaṃ, rūpā aniccā’’ti ca ādinā bahulakhandhādimukhena aniccānupassanādayo vihitāti vuttaṃ ‘‘khandhādīsu tīraṇabāhullato’’ti. Kilesānaṃ samucchindanato paraṃ pahānakiccaṃ natthīti āha ‘‘anusayapahānantā pahānapariññā’’ti. Yadipi anusayehi sampayogato ārammaṇato vā pahānapariññā nappavattati, anusayābhāve pana tadārambho eva natthīti katvā vuttaṃ ‘‘anusayehi pahānapariññaṃ vibhāvetu’’nti. Anusayabhāvena labbhamānānanti anusayabhāvena vijjamānānaṃ, anusayasabhāvānanti attho. Tīhākārehīti paricchedādīhi tīhi pakārehi. Anusayesu gaṇanasarūpappavattiṭṭhānato abodhitesu puggalokāsādivasena pavattiyamānā tabbisayā desanā na suviññeyyā hotīti dassento āha ‘‘tesu tathā…pe… duravabodhattā’’ti.

Ettha purimesūti paduddhāro anantarassa vidhi paṭisedho vāti katvā sānusayavārādiapekkho, na anusayavārādiapekkho anusayavāre pāḷivavatthānassa pageva katattāti dassento ‘‘etesu sānusayavārādīsu purimesūti attho’’ti āha. Sānusayavārādīsu hi tīsu purimesu okāsavāre yato tatoti desanā pavattā, na anusayavārādīsu. Atthavisesābhāvatoti ‘‘kāmadhātuyā cutassā’’tiādinā (yama. 2.anusayayamaka.302) pāḷiāgatapadassa, ‘‘kāmadhātuṃ vā pana upapajjantassā’’tiādinā yamakabhāvena aṭṭhakathāādigatapadassa ca atthavisesābhāvato. Kathamayaṃ yamakadesanā siyā dutiyassa padassa abhāvatoti attho. Yadi nāyaṃ yamakadesanā, atha kasmā idhāgatāti āha ‘‘purimavāre hī’’tiādi. Tattha anusayaṭṭhānaparicchedadassananti anusayaṭṭhānatāya paricchedadassanaṃ. Evampi kathamidaṃ anusayayamakaṃ yamakadesanāsabbhāvatoti āha ‘‘yamakadesanā…pe… nāmaṃ daṭṭhabba’’nti. Atthavasenāti paṭilomatthavasena. Paṭhamapadena hi vuttassa viparivattanavasenapi yamakadesanā hoti ‘‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’’ntiādīsu (yama. 1.khandhayamaka.2), tattha pana atthaviseso atthi, idha natthi, tasmā na tathā desanā katāti dassento āha ‘‘atthavisesābhāvato pana na vuttā’’ti. Labbhamānatāvasenāti pucchāya labbhamānatāvasena.

Uppattiarahataṃ dassetīti iminā nippariyāyena anusayā anāgatāti dassitaṃ hoti yato te maggavajjhā, na ca atītapaccuppannā uppattirahāti vuccanti uppannattā. Yaṃsabhāvā pana dhammā anāgatā anusayāti vuccanti, taṃsabhāvā eva te atītapaccuppannā vuttā. Na hi dhammānaṃ addhābhedena sabhāvabhedo atthi, tasmā anusayānaṃ atītapaccuppannabhāvā pariyāyato labbhantīti aṭṭhakathāyaṃ (yama. aṭṭha. anusayayamaka 1) ‘‘atītopi hotī’’tiādi vuttaṃ. Evaṃpakārāti anusayappakārā, kāraṇalābhe sati uppajjanārahāicceva attho. So evaṃpakāro uppajjanavāre uppajjati-saddena gahito uppajjanārahatāya avicchinnabhāvadīpanatthanti adhippāyo. Tenāha ‘‘na khandhayamakādīsu viya uppajjamānatā’’ti, paccuppannatāti attho. Tenevātiādinā yathāvuttamatthaṃ pākaṭataraṃ karoti. Tattha ninnānākaraṇoti nibbiseso. Uppajjanānusayānaṃ ninnānākaraṇattā eva hi ‘‘etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’ti vibhaṅge (vibha. 203) āgataṃ. Anusayanañhi ettha nivisananti adhippetaṃ.

Idāni yena pariyāyena atītapaccuppannesu anusayavohāro, taṃ dassetukāmo anāgatampi tehi saddhiṃ ekajjhaṃ katvā dassento ‘‘anurūpaṃ kāraṇaṃ pana…pe… vuccantī’’ti āha. Etena bhūtapubbagatiyā atītapaccuppannesu uppattirahatā veditabbāti dasseti. Uppattiarahatā nāma kilesānaṃ maggena asamucchinnatāya veditabbā. Sā ca atītapaccuppannesupi atthevāti pakārantarenapi tesaṃ pariyāyatova anusayabhāvaṃ pakāseti. Tenevāha ‘‘maggassa panā’’tiādi. Tādisānanti ye maggabhāvanāya asati uppattirahā, tādisānaṃ. Dhammo eva ca uppajjati, na dhammākāroti adhippāyo. Na hi dhammākārā aniccatādayo uppajjantīti vuccanti. Yadi pana te uppādādisamaṅgino siyuṃ, dhammā eva siyuṃ. Tena vuttaṃ ‘‘appahīnākāro ca uppajjatīti vattuṃ na yujjatī’’ti.

Vuttampi thāmagamanaṃ aggahetvā appahīnaṭṭhamattameva gahetvā codako codetīti dassento āha ‘‘sattānusaya…pe… āpajjatīti ce’’ti. Na hi thāmagamane gahite codanāya okāso atthi. Tenāha ‘‘nāpajjatī’’tiādi. Vuttaṃ aṭṭhakathāyaṃ, na kevalamaṭṭhakathāyameva pāṭhagatovāyamattho, tasmā evameva gahetabboti dassento ‘‘thāmagato…pe… yutta’’nti vatvā kiṃ pana taṃ thāmagamananti parāsaṅkaṃ nivattento ‘‘thāmagatanti ca…pe… vuttā’’ti āha. Tattha aññehi asādhāraṇoti kilesavatthuādīnaṃ kilesatādisabhāvo viya kāmarāgādito aññattha alabbhamāno tesaṃyeva āveṇiko sabhāvo, yato te bhavabījaṃ bhavamūlanti ca vuccanti. Yasmā ca thāmagamanaṃ tesaṃ anaññasādhāraṇo sabhāvo, tasmā anusayananti vuttaṃ hotīti dassento ‘‘thāmagatoti anusayasamaṅgīti attho’’ti āha.

‘‘Yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetīti? Āmantā’’tiādinā (yama. 2.anusayayamaka.3) anusayavāre vutto eva attho ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatīti? Āmantā’’tiādinā (yama. 2.anusayayamaka.300) vuttoti anusayanākāro eva uppajjanavāre uppajjati-saddena gahitoti ‘‘uppajjanavāro anusayavārena ninnānākaraṇo vibhatto’’ti yaṃ vuttaṃ, tattha vicāraṃ ārabhati ‘‘anusayauppajjanavārānaṃ samānagatikattā’’tiādinā. ‘‘Uppajjatī’’ti vacanaṃ siyāti uppajjanavāre ‘‘uppajjatī’’ti vacanaṃ appahīnākāradīpakaṃ siyā. Tathā ca sati yathā ‘‘imassa uppādā’’ti ettha imassa anirodhāti ayamatthopi ñāyati, evaṃ ‘‘uppajjatī’’ti vutte atthato ‘‘na uppajjatī’’ti ayamattho vutto hoti appahīnākārassa uppattirahabhāvassa anuppajjamānasabhāvattāti codanaṃ dassento ‘‘uppajjatīti vacanassa avuttatā na sakkā vattunti ce’’ti āha. Vacanatthavisesena taṃdvayassa vuttattāti etena dhammanānattābhāvepi padatthanānatthena vārantaradesanā hoti yathā sahajātasaṃsaṭṭhavāresūti dasseti. Anurūpaṃ kāraṇaṃ labhitvātiādi tameva vacanatthavisesaṃ vibhāvetuṃ āraddhaṃ. Uppattiyogganti uppattiyā yoggaṃ, uppajjanasabhāgatanti attho. Yato anusayā uppattirahāti vuccanti, ekantena cetadeva sampaṭicchitabbaṃ ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatīti? Āmantā’’tiādivacanato (yama. 2.anusayayamaka.300). ‘‘Anusentīti anusayā’’ti ettake vutte sadā vijjamānā nu kho te aparinipphannānusayanaṭṭhena ‘‘anusayā’’ti vuccantīti ayamattho āpajjatīti taṃnisedhanatthaṃ ‘‘anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti vuttaṃ. Uppattiarahabhāvena thāmagatatā anusayaṭṭhoti yaṃ tesaṃ uppattiyogavacanaṃ vuttaṃ, taṃ sammadeva vuttanti imamatthamāha ‘‘anusayasaddassā’’tiādinā. Tena vāradvayadesanuppādikā anusayasaddatthaniddhāraṇāti dasseti. Tampi suvuttameva iminā tantippamāṇenāti idampi ‘‘abhidhamme tāvā’’tiādinā āgataṃ tividhameva tantiṃ sandhāyāhāti dassento āha ‘‘tantittayenapi hi cittasampayuttatā dīpitā hotī’’ti.

Paricchedaparicchinnuddesavāravaṇṇanā niṭṭhitā.

Uppattiṭṭhānavāravaṇṇanā

2. Evaṃ satīti vedanānaṃ visesitabbabhāve kāmadhātuyā ca visesanabhāve sati. Kāmādhātuyā anusayanaṭṭhānatā na vuttā hoti appadhānabhāvato, padhānāppadhānesu padhāne kiccadassanato, visesanabhāvena caritabbatāya cāti adhippāyo. Hotu ko dosoti kadāci vadeyyāti āsaṅkamāno āha ‘‘dvīsu panā’’tiādi. Dvīsūti niddhāraṇe bhummaṃ, tathā ‘‘tīsu dhātūsū’’ti etthāpi. Tasmāti yasmā dhātuādibhedena tividhaṃ anusayaṭṭhānaṃ, tattha ca rūpārūpadhātūnaṃ bhavarāgassa anusayaṭṭhānatā vuttāti kāmadhātuyā kāmarāgassa anusayaṭṭhānatā ekantena vattabbā, tasmā. Tīsu dhātūsu tīsu vedanāsūti ca niddhāraṇe bhummaṃ, kāmadhātuyā dvīsu vedanāsūti ca ādhāre.

Dvīsvevāti dvīsu sukhopekkhāsu eva. Sabbāsu dvīsūti yāsu kāsuci dvīsu. Tenāti ‘‘kāmarāgo dvīsu vedanāsu anusetī’’ti vacanasāmatthiyaladdhena visesanicchayeneva. Bhavarāgānusayaṭṭhānaṃ rūpārūpadhātuyo tadanurūpā ca vedanā. Na hi dvīsu vedanāsu kāmarāgānusayova anusetīti avadhāraṇaṃ icchitaṃ, dvīsu eva pana vedanāsūti icchitaṃ. Tenevāha ‘‘dvīsveva anuseti, na tīsū’’ti. Aṭṭhānañca anusayānaṃ, kiṃ taṃ apariyāpannaṃ sakkāye? Sabbo lokuttaro dhammo. Ca-saddena paṭighānusayaṭṭhānaṃ saṅgaṇhāti. Tena vuttaṃ ‘‘yathā cā’’tiādi. Aññāti kāmarāgānusayaṭṭhānabhūtā dve vedanā.

Aññesu dvīhi vedanāhi vippayuttesu. Piyarūpasātarūpesūti piyāyitabbamadhurasabhāvesu. Visesanañcetaṃ rūpādīnaṃ sabbadvārasabbapurisesu iṭṭhabhāvassa aniyatatāya kataṃ. Sātasantasukhagiddhiyāti sātasukhe santasukhe ca gijjhanākārena abhikaṅkhanākārena. Tattha sātasukhaṃ kāyikaṃ, santasukhaṃ cetasikaṃ. Sātasukhaṃ vā kāyikasukhaṃ, santasukhaṃ upekkhāsukhaṃ. Tathā cāhu ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (visuddhi. 2.644; mahāni. aṭṭha. 27). Parittaṃ vā oḷārikaṃ sukhaṃ sātasukhaṃ, anoḷārikaṃ santasukhaṃ. Parittaggahaṇañcettha kāmarāgānusayassa adhippetattā. Aññatthāti vedanāhi aññattha. Soti kāmarāgānusayo. Vedanāsu anugato hutvā setīti vedanāpekkho eva hutvā pavattati yathā puttāpekkhāya dhātiyā anuggaṇhanappavatti, sayanasaṅkhātā pavatti ca kāmarāgassa nikāmanameva. Tenāha ‘‘sukhamicceva abhilapatī’’ti. Yathā tassa, evaṃ paṭighānusayādīnampi vuttaniyāmena yathāsakaṃ kiccakaraṇameva dukkhavedanādīsu anusayanaṃ daṭṭhabbaṃ. Tena vuttaṃ ‘‘evaṃ paṭighānusayo cā’’tiādi. Tīsu vedanāsu anusayanavacanenāti tīsu vedanāsu yathārahaṃ anusayanavacanena. Iṭṭhādibhāvena gahitesūti iṭṭhādīsu ārammaṇapakatiyā vasena iṭṭhādibhāvena gahitesu viparītasaññāya vasena aniṭṭhādīsu iṭṭhādibhāvena gahitesūti yojanā. Na hi iṭṭhādibhāvena gahaṇaṃ viparītasaññā.

Tatthāti iṭṭhārammaṇādīsu. Etthāti anusayane. Kāmassādādivatthubhūtānaṃ kāmabhavādīnanti kāmassādabhavassādavatthubhūtānaṃ kāmarūpārūpabhavānaṃ gahaṇaṃ veditabbanti yojanā. Tatthāti vedanāttayadhātuttayesu. Niddhāraṇe cetaṃ bhummaṃ. Dukkhapaṭighāto dukkhe anabhirati. Yattha tatthāti dukkhavedanāya taṃsampayuttesu aniṭṭharūpādīsu vāti yattha tattha. Mahaggatā upādinnakkhandhā rūpārūpabhavā, anupādinnakkhandhā rūpārūpāvacaradhammā. Tatthāti yathāvuttesu mahaggatadhammesu bhavarāgoicceva veditabbo. Tena vuttaṃ ‘‘rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānusetī’’ti. Diṭṭhānusayādīnanti ādi-saddena vicikicchānusayaavijjānusayādīnaṃ saṅgaho daṭṭhabbo.

Dhātuttayavedanāttayavinimuttaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ na vuttanti suvuttametaṃ diṭṭhānusayādīnaṃ uppattiṭṭhānapucchāyaṃ ‘‘sabbasakkāyapariyāpannesu dhammesu’’icceva vissajjitattā. Kāmarāgo pana yattha nānuseti, taṃ dukkhavedanārūpārūpadhātuvinimuttaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ atthīti dassetuṃ ‘‘nanu cā’’tiādi āraddhaṃ. Tattha tadanusayanaṭṭhānatoti tassa kāmarāgānusayassa anusayanaṭṭhānato. Aññā nekkhammassitasomanassupekkhāsaṅkhātā. Ayamettha saṅkhepattho – nekkhammassitadomanasse viya paṭighānusayo nekkhammassitasomanassupekkhāsu kāmarāgānusayo nānusetīti ‘‘yattha kāmarāgānusayo nānuseti, tattha diṭṭhānusayo nānusetī’’ti sakkā vattunti tasmā taṃ uddharitvā na vuttanti. Hontūti tāsaṃ vedanānaṃ atthitaṃ paṭijānitvā uddharitvā avacanassa kāraṇaṃ dassento āha ‘‘na pana…pe… taṃ na vutta’’nti. Tadanusayanaṭṭhānanti tesaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ. Tasmāti yasmā satipi kāmarāgānusayanaṭṭhānato aññasmiṃ diṭṭhānusayādīnaṃ anusayanaṭṭhāne taṃ pana dhātuttayavedanāttayavinimuttaṃ natthi vedanādvayabhāvato, tasmā. Taṃ vedanādvayaṃ na vuttaṃ visuṃ na uddhaṭanti attho. Tasmāti yasmā ‘‘yattha kāmarāgādayo nānusenti, tattha diṭṭhivicikicchā nānusentī’’ti ayamattho ‘‘āmantā’’ti iminā paṭivacanavissajjanena avibhāgato vuttoti ‘‘yattha kāmarāgādayo anusenti, tattha diṭṭhivicikicchā anusentī’’ti ayampi attho avibhāgatova labbhati, tasmā. Avibhāgato ca dukkhaṃ paṭighassa anusayanaṭṭhānanti dīpitaṃ hoti. Tenāha ‘‘avisesena…pe… veditabba’’nti. Tattha avisesenāti gehassitaṃ nekkhammassitanti visesaṃ akatvā. Samudāyavasena gahetvāti yathāvuttaavayavānaṃ samūhavasena dukkhantveva gahetvā. ‘‘Avisesena samudāyavasena gahetvā’’ti imamatthaṃ tathā-saddena anukaḍḍhati ‘‘dvīsu vedanāsū’’ti etthāpi gehassitādivibhāgassa anicchitattā.

Yadi evaṃ ‘‘paṭighaṃ tena pajahati, na tattha paṭighānusayo anusetī’’ti idaṃ suttapadaṃ kathanti codanaṃ sandhāya ‘‘apicā’’tiādi vuttaṃ. Tatthāti tasmiṃ domanasse, taṃsampayutte vā paṭighe. Nekkhammassitaṃ domanassantiādinā neyyatthamidaṃ suttaṃ, na nītatthanti dasseti. Yathā pana suttaṃ udāhaṭaṃ, tathā idha kasmā na vuttanti āha ‘‘paṭighuppattirahaṭṭhānatāyā’’tiādi. Evampi suttābhidhammapāṭhānaṃ kathamavirodhoti āha nippariyāyadesanā hesā, sā pana pariyāyadesanāti. Evañca katvāti pariyāyadesanattā eva. Rāgānusayoti kāmarāgānusayo adhippeto. Yato ‘‘anāgāmimaggena samugghātanaṃ sandhāyā’’ti vuttaṃ, tasmā tassa na mahaggatadhammā anusayanaṭṭhānanti taṃ paṭhamajjhānañca anāmasitvā ‘‘na hi lokiyā…pe… nānusetīti sakkā vattu’’nti vuttaṃ. Avatthubhāvatoti sabhāveneva anuppattiṭṭhānattā. Idhāti imasmiṃ anusayayamake. Vuttanayenāti ‘‘nekkhammassitaṃ domanassaṃ uppādetvā’’tiādinā vuttena nayena. Taṃpaṭipakkhabhāvatoti tesaṃ paṭighādīnaṃ paṭipakkhassa maggassa sabbhāvato. Na kevalaṃ maggasabbhāvato, atha kho balavavipassanāsabbhāvatopīti dassento āha ‘‘taṃsamugghā…pe… bhāvato cā’’ti.

Idāni yadetaṃ tattha tattha ‘‘anusayanaṭṭhāna’’nti vuttaṃ, taṃ gahetabbadhammavasena vā siyā gahaṇavisesena vāti dve vikappā, tesu paṭhamaṃ sandhāyāha ‘‘ārammaṇe anusayanaṭṭhāne satī’’ti. Rūpādiārammaṇe anusayānaṃ anusayanaṭṭhānanti gayhamāne yamatthaṃ sandhāya ‘‘na sakkā vattu’’nti vuttaṃ, taṃ dassetuṃ ‘‘dukkhāya hī’’tiādimāha. Yadi siyāti yadi kāmarāgānusayo siyā. Etassapīti diṭṭhānusayasampayuttalobhassapi ‘‘sabbasakkāyapariyāpannesu dhammesū’’ti kāmarāgassa ṭhānaṃ vattabbaṃ siyā, na ca vuttaṃ. Atha panātiādi dutiyavikappaṃ sandhāya vuttaṃ. Ajjhāsayavasena taṃninnatāyāti asatipi ārammaṇakaraṇe yattha kāmarāgādayo ajjhāsayato ninnā, taṃ tesaṃ anusayanaṭṭhānaṃ. Tena vuttaṃ ‘‘anugato hutvā setī’’ti. Atha pana vuttanti sambandho. Yathātiādi yathāvuttassa atthassa udāharaṇavasena nirūpanaṃ. Dukkhe paṭihaññanavaseneva pavattati, nārammaṇakaraṇavasenāti adhippāyo. Dukkhameva tassa anusayanaṭṭhānaṃ vuttanti ajjhāsayassa tattha ninnattā dukkhameva tassa paṭighassa anusayanaṭṭhānaṃ vuttaṃ, nālambitaṃ rūpādi sukhavedanā cāti adhippāyo. Evanti yathā aññārammaṇassapi paṭighassa ajjhāsayato dukkhaninnatāya dukkhameva anusayanaṭṭhānaṃ vuttaṃ, evaṃ. Dukkhādīsu…pe… vuttanti ‘‘dukkhena sukhaṃ adhigantabbaṃ. Natthi dinna’’nti ca ādinā kāyakilamanadukkhe dānānubhāvādike ca micchābhinivesanavasena uppajjamānena diṭṭhānusayena sampayutto aññārammaṇopi lobho ‘‘evaṃ sukhaṃ bhavissatī’’ti ajjhāsayato sukhābhisaṅgavaseneva pavattatīti sukhupekkhābhedaṃ sātasantasukhadvayameva assa lobhassa anusayanaṭṭhānaṃ vuttaṃ pāḷiyaṃ, na yathāvuttaṃ dukkhādi, tasmā bhavarāga…pe… na virujjhati. Ekasmiṃyeva cātiādi dutiyavikappaṃyeva upabrūhanatthaṃ vuttaṃ. Tattha rāgassa sukhajjhāsayatā taṃsamaṅgino puggalassa vasena veditabbā, tanninnabhāvena vā cakkhussa visamajjhāsayatā viya. Esa nayo sesesupi. Tesaṃ rāgapaṭighānaṃ nānānusayaṭṭhānatā hoti ekasmimpi ārammaṇeti attho.

Evañca katvāti asatipi gahetabbabhede gahaṇavisesena anusayanaṭṭhānassa bhinnattā eva. ‘‘Yattha…pe… no’’ti vuttaṃ, aññathā virujjheyya. Gahetabbabhedena hi rāgapaṭighānaṃ anusayanaṭṭhānabhede gayhamāne vipākamatte ṭhātabbaṃ siyā, na ca taṃ yuttaṃ, napi sabbesaṃ purisadvārānaṃ iṭṭhāniṭṭhaṃ niyatanti. Yadipi yathāvuttalobhassa vuttanayena kāmarāgānusayatā sambhavati, yathā pana sukhupekkhāsu iṭṭhārammaṇe ca uppajjantena domanassena saha pavatto doso dubbalabhāvena paṭighānusayo na hoti, evaṃ yathāvuttalobhopi kāmarāgānusayo na hotīti imamatthaṃ dassetuṃ ‘‘aṭṭhakathāyaṃ panā’’tiādi vuttaṃ. Na paṭighānusayoti ettha na-kāro paṭisedhanattho, na aññattho, itarattha pana sambhavo eva natthīti dassento ‘‘yaṃ paneta’’ntiādimāha. Tattha ‘‘na hi domanassassa paṭighānusayabhāvāsaṅkā atthī’’ti iminā na-kārassa aññatthatābhāvadassanamukhena abhāvatthataṃ samattheti.

Desanā saṃkiṇṇā viya bhaveyyāti ettha desanāsaṅkaraṃ dassetuṃ ‘‘bhavarāgassapi…pe… bhaveyyā’’ti vuttaṃ. Tassattho – yathā kāmarāgassa kāmadhātuyā dvīsu vedanāsu ārammaṇakaraṇavasena uppatti vuttā ‘‘kāmarāgo kāmadhātuyā dvīsu vedanāsu anusetī’’ti, evaṃ yadi ‘‘bhavarāgo kāmadhātuyā dvīsu vedanāsu anusetī’’ti vucceyya, bhavarāgassapi…pe… bhaveyya. Tato ca kāmarāgena saddhiṃ bhavarāgassa desanā saṃkiṇṇā bhaveyya, kāmarāgato ca bhavarāgassa viseso dassetabbo. So ca sahajātānusayavasena na sakkā dassetunti ārammaṇakaraṇavasena dassetabbo. Tena vuttaṃ ‘‘tasmā ārammaṇa…pe… adhippāyo’’ti. Tattha ārammaṇavisesenāti rūpārūpadhātusaṅkhātaārammaṇavisesena. Visesadassanatthanti kāmarāgato bhavarāgassa visesadassanatthaṃ. Evaṃ desanā katāti ‘‘rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī’’ti evaṃ visaye bhummaṃ katvā desanā katā. Tenāha ‘‘sahajātavedanāvisesābhāvato’’ti.

Uppattiṭṭhānavāravaṇṇanā niṭṭhitā.

Mahāvāro

1. Anusayavāravaṇṇanā

3. Pavattāvirāmavasenāti anusayappavattiyā avirāmavasena, avicchedavasenāti attho. Kathaṃ pana kusalābyākatacittakkhaṇe anusayānaṃ pavattīti āha ‘‘maggeneva…pe… pubbe’’ti.

20. Cittacetasikānañca ṭhānaṃ nāma cittuppādoti āha ‘‘ekasmiṃ cittuppāde’’ti. Tesaṃ tesaṃ puggalānanti puthujjanādīnaṃ puggalānaṃ. Pakatiyā sabhāvena. Sabhāvasiddhā hi dukkhāya vedanāya kāmarāgassa ananusayanaṭṭhānatā. Evaṃ sesesupi yathārahaṃ vattabbaṃ. Vakkhati hi ‘‘pakatiyā dukkhādīnaṃ kāmarāgādīnaṃ ananusayanaṭṭhānataṃ sandhāya vutta’’nti. Pahānenāti tassa tassa anusayassa samucchindanena. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnaṃ puggalānanti anāgāmiarahantānaṃ. Etthāti etasmiṃ puggalokāsavāre. Purimanayeti ‘‘tiṇṇaṃ puggalāna’’ntiādike purimasmiṃ vissajjananaye. Okāsanti uppattiṭṭhānaṃ, idha pana dukkhavedanā veditabbā. Pacchimanayeti ‘‘dvinnaṃ puggalāna’’ntiādike vissajjananaye. Anokāsatā ananusayanaṭṭhānatā.

Anusayavāravaṇṇanā niṭṭhitā.

2. Sānusayavāravaṇṇanā

66-131. ‘‘Sānusayo, pajahati, parijānātī’’ti puggalo vuttoti ‘‘kāmarāgena sānusayo, kāmarāgaṃ pajahati, kāmarāgaṃ parijānātī’’tiādīsu anusayasamaṅgibhāvena pahānapariññākiriyāya kattubhāvena ca puggalo vutto, na dhammo. Bhavavisesena vāti kevalena bhavavisesena vā. Itaresūti paṭighānusayādīsu. Bhavānusayavisesena vāti kāmabhavādibhavavisiṭṭhānusayavisesena vā. Sānusayatāniranusayatādikāti ettha ādi-saddena pahānāpahānapariññāpariññā saṅgayhanti. Nanu ca bhavavisese kesañci anusayānaṃ appahānanti? Na taṃ anusayakataṃ, atha kho paccayavekallato anokāsatāya cāti nāyaṃ virodho. Dvīsu vedanāsūti sukhaupekkhāsu vedanāsu dukkhāya vedanāya kāmarāgānusayena niranusayoti yojetabbaṃ. Idampi natthi puggalavasena vuccamānattā. Tenāha ‘‘na hi puggalassa…pe… anusayāna’’nti. Yadipi puggalassa anusayanokāso anokāso, tassa pana sānusayatādihetu hotīti dassento ‘‘anusayassa panā’’tiādimāha. Niranusayatādīnanti ādi-saddena appahānāpariññā saṅgaṇhāti. Parijānanaṃ samatikkamananti pariññāvārepi ‘‘apādāne nissakkavacana’’nti vuttaṃ.

Anusayanaṭṭhānatoti anusayanaṭṭhānahetu. ‘‘Ananusayanaṭṭhānato’’ti etthāpi eseva nayo. Nimittāpādānabhāvadassanatthanti sānusayavāre nimittabhāvadassanatthaṃ, pajahanapariññāvāresu apādānabhāvadassanatthañcāti yojetabbaṃ. Pajahatīti ettha ‘‘rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahatī’’ti pāḷipadaṃ āharitvā yojetabbaṃ, na pajahatīti ettha pana ‘‘dukkhāya vedanāya tato kāmarāgānusayaṃ nappajahatī’’ti. Evamādīsūti ādi-saddena pariññāvārampi saṅgaṇhāti. Bhummaniddeseneva hetuattheneva niddiṭṭhāti attho.

Catutthapañhavissajjanenāti ‘‘yato vā pana mānānusayena sānusayo, tato kāmarāgānusayena sānusayo’’ti etassa pañhassa vissajjanena. Tattha hi ‘‘rūpadhātuyā arūpadhātuyā’’tiādinā sarūpato anusayanaṭṭhānāni dassitāni. Tadattheti taṃ anusayanaṭṭhānadassanaṃ attho etassāti tadattho, tasmiṃ tadatthe. ‘‘Anusayassa uppattiṭṭhānadassanatthaṃ ayaṃ vāro āraddho’’tiādinā ‘‘yato’’ti etena anusayanaṭṭhānaṃ vuttanti imamatthaṃ vibhāvetvā. Pamādalikhitaṃ viya dissati uppanna-saddena vattamānuppanne vuccamāne. Yathā pana uppajjanavāre uppajjati-saddena uppattiyogadīpakattā uppattirahā vuccanti, evamidhāpi uppattiarahe vuccamāne na koci virodho. Yaṃ pana vakkhati ‘‘na hi apariyāpannānaṃ anusayuppattirahaṭṭhānatā’’ti, sopi na doso. Yattha yattha hi anusayā uppattirahā, tadeva ekajjhaṃ gahetvā ‘‘sabbatthā’’ti vuttanti. Tatheva dissatīti taṃ pamādalikhitaṃ viya dissatīti attho.

Yato uppannena bhavitabbanti yato anusayanaṭṭhānato kāmagārānusayena uppannena bhavitabbaṃ, tena kāmarāgānusayena uppattirahaṭṭhāne nissakkavacanaṃ kataṃ ‘‘yato’’ti. Tathāti ettha tathā-saddo yathā ‘‘yato uppannenā’’ti ettha uppattirahaṭṭhānato anusayassa uppattirahatā vuttā, tathā ‘‘uppajjanakenā’’ti etthāpi sā eva vuccatīti dīpetīti āha ‘‘sabbadhammesu…pe… āpannenā’’ti. Tattha ‘‘uppajjanako’’ti vutte anuppajjanako na hotīti ayamattho viññāyati, tathā ca sati tena anuppatti nicchitāti uppannasabhāvatā ca pakāsitā hotīti. Tenāha ‘‘sabbadhammesu…pe… apanetī’’ti. ‘‘Yo yato kāmarāgānusayena niranusayo, so tato mānānusayena niranusayo’’ti pucchāya ‘‘yato tato’’ti āgatattā vissajjane ‘‘sabbatthā’’ti padassa nissakkavaseneva sakkā yojetunti dassento ‘‘sabbatthāti…pe… na na sambhavatī’’ti āha. Bhummato aññatthāpi saddavidū icchanti, yato sabbesaṃ pādakaṃ ‘‘sabbatthapādaka’’nti vuccati, idha pana nissakkavasena veditabbaṃ.

Sānusayavāravaṇṇanā niṭṭhitā.

3. Pajahanavāravaṇṇanā

132-197. Appajahanasabbhāvāti appahānassa, appahīyamānassa vā sabbhāvā. Tasmāti yasmā yo kāmarāgānusayaṃ pajahati, na so mānānusayaṃ niravasesato pajahati, yo ca mānānusayaṃ niravasesato pajahati, na so kāmarāgānusayaṃ pajahati pageva pahīnattā, tasmā ‘‘yo vā pana mānānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti? No’’ti vuttanti veditabbaṃ. Yadi evaṃ paṭhamapucchāyaṃ kathanti āha ‘‘yasmā pana…pe… vutta’’nti. Tattha pahānakaraṇamattamevāti pahānakiriyāsambhavamattameva, na niravasesappahānanti adhippāyo. Te ṭhapetvāti diṭṭhivicikicchānusayādīnaṃ niravasesapajahanake aṭṭhamakādike ṭhapetvā. Avasesāti tassa tassa anusayassa niravasesappajahanakehi avasiṭṭhā. Tesu yesaṃ ekacce anusayā pahīnā, tepi appajahanasabbhāveneva nappajahantīti vuttā. Na ca yathāvijjamānenāti maggakiccabhāvena vijjamānappakārena pahānena vajjitā rahitā eva vuttāti yojanā.

Kesañcīti sotāpannasakadāgāmimaggasamaṅgisakadāgāmīnaṃ. Puna kesañcīti anāgāmiaggamaggasamaṅgiarahantānaṃ. Ubhayanti kāmarāgavicikicchānusayadvayaṃ. Sesānanti ‘‘sesā’’ti vuttānaṃ yathāvuttapuggalānaṃ. Tesanti vuttappakārānaṃ dvinnaṃ anusayānaṃ. Ubhayāppajahanassāti kāmarāgavicikicchānusayāppajahanassa. Kāraṇaṃ na hotīti yesaṃ vicikicchānusayo pahīno, tesaṃ tassa pahīnatā, yesaṃ yathāvuttaṃ ubhayappahīnaṃ, tesaṃ tadappajahanassa kāraṇaṃ na hotīti attho. Tenāha ‘‘tesaṃ pahīnattā ‘nappajahantī’ti na sakkā vattu’’nti. Atha pana na tattha kāraṇaṃ vuttaṃ, yena kāraṇavacanena yathāvuttadosāpatti siyā, kevalaṃ pana sanniṭṭhānena tesaṃ puggalānaṃ gahitatādassanatthaṃ vuttaṃ ‘‘kāmarāgānusayañca nappajahantī’’ti, evampi pucchitassa saṃsayatthassa kāraṇaṃ vattabbaṃ. Tathā ca sati ‘‘sesapuggalā tassa anusayassa pahīnattā nappajahantī’’ti kāraṇaṃ vattabbamevāti codanaṃ sandhāyāha ‘‘na vattabba’’ntiādi. Tattha na vattabbanti vuttanayena kāraṇaṃ na vattabbaṃ kāraṇabhāvasseva abhāvato. ‘‘Ubhayāppajahanassa kāraṇaṃ na hotī’’ti vuttaṃ, yathā pana vattabbaṃ, taṃ dassetuṃ ‘‘yo kāmarāgānusayaṃ…pe… vattabbattā’’ti āha. Tena pahīnāppahīnavasena kāraṇaṃ na vattabbaṃ, pahīnānaṃyeva pana vasena vattabbanti dasseti. Saṃsayatthasaṅgahiteti saṃsayatthena padena saṅgahite. Sanniṭṭhānapadasaṅgahitaṃ pana pahīyamānattā ‘‘nappajahatī’’ti na sakkā vattunti.

Pajahanavāravaṇṇanā niṭṭhitā.

5. Pahīnavāravaṇṇanā

264-274. Phalaṭṭhavaseneva desanā āraddhā, na maggaṭṭhavasena, kuto puthujjanavasena. Kasmā? Phalakkhaṇe hi anusayā pahīnāti vuccanti, maggakkhaṇe pana pahīyantīti. Tenevāha ‘‘maggasamaṅgīnaṃ aggahitataṃ dīpetī’’ti. Paṭilome hi puthujjanavasenapi desanā gahitā ‘‘yassa diṭṭhānusayo appahīno, tassa vicikicchānusayo appahīnoti? Āmantā’’tiādinā. Anusayaccantapaṭipakkhekacittakkhaṇikānanti anusayānaṃ accantaṃ paṭipakkhabhūtaekacittakkhaṇikānaṃ. Maggasamaṅgīnanti maggaṭṭhānaṃ. Ettha ca anusayānaṃ accantapaṭipakkhatāggahaṇena uppattirahataṃ paṭikkhipati. Na hi te accantapaṭipakkhasamuppattito parato uppattirahā honti. Maggasamaṅgitāggahaṇena anuppattirahatāpāditataṃ paṭikkhipati. Na hi maggakkhaṇe te anuppattirahataṃ āpāditā nāma honti, atha kho āpādīyantīti. Ekacittakkhaṇikatāggahaṇena santānabyāpāraṃ. Tenāha ‘‘na kocī’’tiādi. Tattha teti maggasamaṅgino. Na kevalaṃ pahīnavāreyeva, atha kho aññesupīti dassento ‘‘anusaya…pe… gahitā’’ti āha.

275-296. Yattha anusayo uppattiraho, tatthevassa anuppattirahatāpādananti ‘‘attano attano okāse eva anuppattidhammataṃ āpādito’’ti āha. Tathā hi vuttaṃ ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’ti (vibha. 203) vatvā puna vuttaṃ ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’ti (vibha. 204). Tasmāti yasmā tadokāsattameva kāmadhātuādiokāsattameva anusayānaṃ dīpenti pahīnāppahīnavacanāni, tasmā. Anokāse tadubhayāvattabbatā vuttāti yasmā kāmarāgapaṭighānusayānaṃ dvinnaṃ uppattiṭṭhānaṃ, so eva pahānokāsoti svāyaṃ tesaṃ aññamaññaṃ anokāso, tasmiṃ anokāse tadubhayassa pahānāppahānassa navattabbatā vuttā. Kāmarāgānusayokāse hi paṭighānusayassa appahīnattā so ‘‘tattha pahīno’’ti na vattabbo, aṭṭhitattā pana ‘‘tattha appahīno’’ti ca, tasmā anokāse tadubhayāvattabbatā vuttāti. Tena saddhiṃ samānokāseti tena kāmarāgena saddhiṃ samānokāse. ‘‘Sādhāraṇaṭṭhāne’’ti vutte kāmadhātuyaṃ sukhupekkhāsu pahīno nāma hoti, na samānakāle pahīno tatiyacatutthamaggavajjhattā kāmarāgamānānusayānaṃ.

Pahīnavāravaṇṇanā niṭṭhitā.

7. Dhātuvāravaṇṇanā

332-340. Appahīnuppattirahabhāvā idha anugamanasayanānīti dassento ‘‘yasmiṃ …pe… attho’’ti āha. Idhāpi yuttāti pubbe vuttamevatthaṃ parāmasati. Tathā hi vuttaṃ ‘‘kāraṇalābhe uppattiarahataṃ dassetī’’ti (yama. mūlaṭī. anusayayamaka 1). Cha paṭisedhavacanānīti tissannaṃ dhātūnaṃ cutūpapātavisiṭṭhānaṃ paṭisedhanavasena vuttavacanāni, tato eva dhātuvisesaniddhāraṇāni na honti. Paṭisedhoti hi idha sattāpaṭisedho vuttoti adhippāyena vadati. Aññatthe pana na-kāre nāyaṃ doso. Imaṃ nāma dhātuṃ. Taṃmūlikāsūti paṭisedhamūlikāsu. Evañhīti ‘‘na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassā’’tiādinā paṭhamayojanāya sati. Nakāmadhātuādīsu upapattikittaneneva nakāmadhātuādiggahaṇenapi dhātuvisesasseva gahitatāya atthato viññāyamānattā. Tenāha ‘‘na kāmadhātu…pe… viññāyatī’’ti. Bhañjitabbāti vibhajitabbā. Vibhāgo panettha duvidho icchitoti āha ‘‘dvidhā kātabbāti attho’’ti. Pucchā ca vissajjanāni ca pucchāvissajjanāni. Yathā avutte bhaṅgābhāvassa aviññātattā ‘‘anusayā bhaṅgā natthī’’ti vattabbaṃ, tathā tayidaṃ ‘‘kati anusayā bhaṅgā’’ti etadapekkhanti tadapi vattabbaṃ. Pucchāpekkhañhi vissajjananti.

Dhātuvāravaṇṇanā niṭṭhitā.

Anusayayamakavaṇṇanā niṭṭhitā.

8. Cittayamakaṃ

Uddesavāravaṇṇanā

1-62. Sarāgādīti ettha ādi-saddena ‘‘yassa sarāgaṃ cittaṃ uppajjati, na nirujjhatī’’ti ārabhitvā yāva ‘‘yassa avimuttaṃ citta’’nti vāro, tāva saṅgaṇhāti. Kusalādīti pana ādi-saddena ‘‘yassa kusalaṃ cittaṃ uppajjati, na nirujjhatī’’ti ārabhitvā yāva ‘‘yassa saraṇaṃ cittaṃ uppajjati, na nirujjhatī’’ti vāro, tāva saṅgaṇhāti, tasmā sarāgādikusalādīhīti sarāgādīhi avimuttantehi, kusalādīhi araṇantehi padehi missakā vārā. Suddhikāti kevalā yathāvuttasarāgādīhi kusalādīhi ca amissakā. Tayo tayoti puggaladhammavasena tayo tayo mahāvārā. Yadi evaṃ kathaṃ soḷasa puggalavārāti āha ‘‘tattha tattha pana vutte sampiṇḍetvā’’ti. Tattha tattha soḷasavidhe sarāgādimissakacitte vutte puggale eva ekajjhaṃ sampiṇḍetvā saṅgahetvā ‘‘soḷasa puggalavārā’’ti vuttaṃ. ‘‘Dhammapuggaladhammavārā’’ti etthāpi eseva nayo. Na nirantaraṃ vutteti dhamme puggaladhamme ca anāmasitvā soḷasasupi ṭhānesu nirantaraṃ puggale eva vutte sampiṇḍetvā soḷasa puggalavārā na vuttāti attho.

Saṃsaggavasenāti saṃsajjanavasena desanāya vimissanavasena. Aññathā hi uppādanirodhā paccuppannānāgatakālā ca kathaṃ saṃsajjīyanti. Sesānampi vārānanti uppāduppannavārādīnaṃ. Taṃtaṃnāmatāti yathā ‘‘yassa cittaṃ uppajjati, tassa cittaṃ uppanna’’ntiādinā uppādauppannabhāvāmasanato uppādauppannavāroti nāmaṃ pāḷito eva viññāyati, evaṃ sesavārānampīti āha ‘‘taṃtaṃnāmatā pāḷianusārena veditabbā’’ti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

63. Tathārūpassevāti pacchimacittasamaṅgino eva. Tañca cittanti tañca yathāvuttakkhaṇaṃ pacchimacittaṃ. ‘‘Evaṃpakāra’’nti imassa atthaṃ dassetuṃ ‘‘bhaṅgakkhaṇasamaṅgimevā’’ti vuttaṃ nirujjhamānākārassa ‘‘evaṃpakāra’’nti vuttattā.

65-82. Dvayametanti yaṃ ‘‘khaṇapaccuppannameva cittaṃ uppādakkhaṇāpagamena uppajjittha nāma, tadeva uppādakkhaṇe uppādaṃ pattattā uppajjittha, anatītattā uppajjati nāmā’’ti vuttaṃ, etaṃ ubhayampi. Evaṃ na sakkā vattunti iminā vuttappakārena na sakkā vattuṃ, pakārantarena pana sakkā vattunti adhippāyo. Tattha ‘‘na hī’’tiādinā paṭhamapakkhaṃ vibhāveti. Vibhajitabbaṃ siyāti ‘‘bhaṅgakkhaṇe taṃ cittaṃ uppajjittha, no ca uppajjati, uppādakkhaṇe taṃ cittaṃ uppajjittha ceva uppajjati cā’’ti vibhajitabbaṃ siyā, na ca vibhattaṃ. ‘‘Āmantā’’ti vattabbaṃ siyā khaṇapaccuppanne citte vuttanayena ubhayassapi labbhamānattā, na ca vuttaṃ. Idāni yena pakārena sakkā vattuṃ, taṃ dassetuṃ ‘‘cittassa bhaṅgakkhaṇe’’tiādimāha. Puggalo vutto, puggalavāro hesoti adhippāyo. Tassāti puggalassa. Na ca kiñci cittaṃ uppajjati cittassa bhaṅgakkhaṇasamaṅgibhāvato. Taṃ pana cittaṃ uppajjati, yaṃ cittasamaṅgī so puggaloti evamettha attho daṭṭhabbo. Yadi anekacittavasenāyaṃ yamakadesanā pavattāti codanaṃ sandhāyāha ‘‘cittanti hi…pe… tiṭṭhatī’’ti. Sanniṭṭhānavasena niyamo veditabbo, aññathā ‘‘no ca tesaṃ cittaṃ uppajjatī’’tiādinā paṭisedho na yujjeyyāti adhippāyo. Tādisanti tathārūpaṃ, yadavattho uppannauppajjamānatādipariyāyehi vattabbo hoti, tadavatthanti attho.

83-113. Imassa puggalavārattāti ‘‘yassa cittaṃ uppajjamāna’’ntiādinayappavattassa imassa atikkantakālavārassa puggalavārattā. Puggalo pucchitoti ‘‘yassa cittaṃ uppajjamānaṃ…pe… tassa citta’’nti cittasamaṅgipuggalo pucchitoti puggalasseva vissajjanena bhavitabbaṃ, itarathā aññaṃ pucchitaṃ aññaṃ vissajjitaṃ siyā. Na koci puggalo na gahito sabbasattānaṃ anibbattacittatābhāvato. Te ca pana sabbe puggalā. Nirujjhamānakkhaṇātītacittāti nirujjhamānakkhaṇā hutvā atītacittā. Tathā dutiyatatiyāti yathā paṭhamapañho anavasesapuggalavisayattā paṭivacanena vissajjetabbo siyā, tathā tato eva dutiyatatiyapañhā ‘‘āmantā’’icceva vissajjetabbā siyunti attho. Catuttho pana pañho evaṃ vibhajitvā puggalavaseneva vissajjetabboti dassento ‘‘pacchimacittassā’’tiādiṃ vatvā tathā avacane kāraṇaṃ dassento ‘‘cittavasena puggalavavatthānato’’tiādimāha. ‘‘Bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkanta’’nti iminā vattamānassa cittassa vasena puggalo uppādakkhaṇātītacitto, ‘‘atītaṃ cittaṃ uppādakkhaṇañca vītikkantanti bhaṅgakkhaṇañca vītikkanta’’nti iminā pana atītassa cittassa vasena puggalo uppādakkhaṇātītacitto vutto.

Tatthāti tesu dvīsu puggalesu. Purimassāti paṭhamaṃ vuttassa sanniṭṭhānapadasaṅgahitassa cittaṃ na bhaṅgakkhaṇaṃ vītikkantaṃ. ‘‘No ca bhaṅgakkhaṇaṃ vītikkanta’’nti hi vuttaṃ. Pacchimassa vītikkantaṃ cittaṃ bhaṅgakkhaṇanti sambandho. ‘‘Bhaṅgakkhaṇañca vītikkanta’’nti hi vuttaṃ. Evamādiko puggalavibhāgoti dutiyapañhādīsu vuttaṃ sandhāyāha. Tassa cittassa taṃtaṃkhaṇavītikkamāvītikkamadassanavasenāti tassa tassa uppādakkhaṇassa bhaṅgakkhaṇassa ca yathārahaṃ vītikkamassa avītikkamassa ca dassanavasena dassito hoti puggalavibhāgoti yojanā. Idhāti imasmiṃ atikkantakālavāre. Puggalavisiṭṭhaṃ cittaṃ pucchitaṃ ‘‘yassa cittaṃ tassa citta’’nti vuttattā. Yadipi puggalappadhānā pucchā puggalavārattā. Athāpi cittappadhānā puggalaṃ visesanabhāvena gahetvā cittassa visesitattā. Ubhayathāpi dutiyapucchāya ‘‘āmantā’’ti vattabbaṃ siyā anavasesapuggalavisayattā. Tathā pana avatvā ‘‘atītaṃ citta’’nti vuttaṃ, kasmā nirodhakkhaṇa…pe… dassanatthanti daṭṭhabbanti yojanā. Esa nayo ‘‘na nirujjhamāna’’nti etthāpīti nirujjhamānaṃ khaṇaṃ nirodhakkhaṇaṃ khaṇaṃ vītikkantakālaṃ kiṃ tassa cittaṃ na hotīti attho.

114-116. Sarāgapacchimacittassāti sarāgacittesu pacchimassa cittassa, ekassa puggalassa rāgasampayuttacittesu yaṃ sabbapacchimaṃ cittaṃ, tassa. So pana puggalo anāgāmī veditabbo. Na nirujjhati nirodhāsamaṅgitāya. Nirujjhissati idāni nirodhaṃ pāpuṇissati. Appaṭisandhikattā pana tato aññaṃ nuppajjissati. Itaresanti yathāvuttasarāgapacchimacittasamaṅgiṃ vītarāgacittasamaṅgiñca ṭhapetvā avasesānaṃ itarasekkhānañceva puthujjanānañca.

Niddesavāravaṇṇanā niṭṭhitā.

Cittayamakavaṇṇanā niṭṭhitā.

9. Dhammayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1-16. Yathā mūlayamake kusalādidhammā desitāti kusalākusalābyākatā dhammā kusalakusalamūlādivibhāgato mūlayamake yamakavasena yathā desitā. Aññathāti kusalakusalamūlādivibhāgato aññathā, khandhādivasenāti attho.

Uddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

33-34. Taṃ pana kammasamuṭṭhānādirūpaṃ aggahetvā. Kecīti dhammasirittheraṃ sandhāyāha. So hi ‘‘cittasamuṭṭhānarūpavasena vutta’’nti aṭṭhakathaṃ āharitvā ‘‘imasmiṃ pañhe kammasamuṭṭhānādirūpañca labbhatī’’ti avoca. Tathā ca vatvā paṭilomapāḷiṃ dassetvā ‘‘cittasamuṭṭhānarūpameva idhādhippetaṃ. Kammasamuṭṭhānādirūpe na vidhānaṃ, nāpi paṭisedho’’ti āha. Tathāti yathā vuttappakāre pāṭhe cittasamuṭṭhānarūpameva adhippetaṃ, tathā etthāpīti attho. Noti vuttanti vadantīti sambandho. Taṃ panetanti yathā uddhaṭassa pāṭhassa atthavacanaṃ, evaṃ na sakkā vattuṃ. Kasmāti āha ‘‘cittassa bhaṅgakkhaṇe…pe… paṭisedhasiddhito’’ti. Svāyaṃ paṭisedho heṭṭhā dassitoyevāti adhippāyo.

Ye ca vadantīti ettha ye cāti vajirabuddhittheraṃ sandhāyāha. So hi ‘‘sotāpattimaggakkhaṇe’’tiādinā paṭisambhidāmaggapāḷiṃ āharitvā ‘‘yathā tattha satipi kammajādirūpe ṭhapetvā cittasamuṭṭhānarūpanti cittapaṭibaddhattā cittajarūpameva ṭhapetabbabhāvena uddhaṭaṃ, evamidhāpi cittajarūpameva kathita’’nti vadati. Tañca nesaṃ vacanaṃ tathā na hoti, yathā tehi udāhaṭaṃ, visamoyaṃ upaññāsoti attho. Yathā ca taṃ tathā na hoti, taṃ dassetuṃ ‘‘yesañhī’’tiādi vuttaṃ. Tesanti kammajādīnaṃ. Tassāti maggassa. Teti abyākatā, ye uppādanirodhavanto. Avijjamānesu ca uppādanirodhesu nibbānassa viya.

Sanniṭṭhānena gahitesu puggalesu. Tesu hi keci akusalābyākatacittānaṃ uppādakkhaṇasamaṅgino, keci abyākatacittassa, keci kusalābyākatacittassa, tesu purimā dve paṭhamakoṭṭhāsena saṅgahitā tassa kusaluppattipaṭisedhaparattā, te pana bhavavasena vibhajitvā vattabbāti dassento ‘‘pañcavokāre’’tiādimāha. Evanti yathāvuttanayena. Sabbatthāti sabbapañhesu.

79. Tatoti ekāvajjanavīthito. Purimatarajavanavīthi yāya vuṭṭhānagāminī saṅgahitā, tattha uppannassapi cittassa. Kusalānāgatabhāvapariyosānenāti kusaladhammānaṃ anāgatabhāvassa pariyosānabhūtena aggamaggānantarapaccayattena dīpitaṃ hoti samānalakkhaṇaṃ sabbaṃ. Kena? Tāya eva samānalakkhaṇatāya. Esa nayoti yathā kusalānuppādo kusalānāgatabhāvassa pariyosānabhūtato vuttaparicchedato orampi labbhatīti so yathāvuttaparicchedo lakkhaṇamattanti svāyaṃ nayo dassito. Esa nayo akusalātītabhāvassa ādimhi ‘‘dutiye akusale’’ti vuttaṭṭhāne, abyākatātītabhāvassa ādimhi ‘‘dutiye citte’’ti vuttaṭṭhānepīti yojanā. Idāni ‘‘esa nayo’’ti yathāvuttamatidesaṃ ‘‘yathā hī’’tiādinā pākaṭataraṃ karoti. Bhāvanāpahānāni dassitāni honti ‘‘aggamaggasamaṅgī kusalañca dhammaṃ bhāveti, akusalañca pajahatī’’ti. Idhāti imasmiṃ pavattivāre. Taṃ tanti akusalātītatādi kusalānāgatatādi ca. Tena tenāti ‘‘dutiye akusale aggamaggasamaṅgī’’ti evamādinā antena ca.

100. Paṭisandhicittatoti idaṃ mariyādaggahaṇaṃ, na abhividhiggahaṇaṃ, yato ‘‘soḷasama’’nti āha. Abhividhiggahaṇameva vā soḷasacittakkhaṇāyukameva rūpanti imasmiṃ pakkhe adhippete paṭikkhittovāyaṃ vādoti dassento ‘‘tato parampi vā’’ti āha. Ayañca vicāro heṭṭhā dassito eva. Na tato oranti viññāyati tato oraṃ akusalanirodhasamakālaṃ abyākatanirodhassa asambhavato.

Pavattivāravaṇṇanā niṭṭhitā.

Dhammayamakavaṇṇanā niṭṭhitā.

10. Indriyayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1. Indriyayamake vibhaṅge viyāti yathā indriyavibhaṅge purisindriyānantaraṃ jīvitindriyaṃ uddiṭṭhaṃ, na manindriyānantaraṃ, evaṃ imasmiṃ indriyayamake. Tañca suttadesanānurodhenāti dassento ‘‘tīṇimāni…pe… sutte desitakkamenā’’ti āha. Soyaṃ yadatthaṃ tassa sutte desitakkamena uddeso, taṃ dassetuṃ ‘‘pavattivārehī’’tiādi vuttaṃ. Tattha yathā ‘‘jīvitindriya’’nti idaṃ rūpajīvitindriyassa arūpajīvitindriyassa ca sāmaññato gahaṇaṃ, evaṃ upādinnassa anupādinnassa cāti āha ‘‘kammajānaṃ akammajānañca anupālaka’’nti. Atha vā sahajadhammānupālakampi jīvitindriyaṃ na kevalaṃ khaṇaṭṭhitiyā eva kāraṇaṃ, atha kho pabandhānupacchedassapi kāraṇameva. Aññathā āyukkhayamaraṇaṃ na sambhaveyya, tasmā ‘‘kammajānañca anupālaka’’nti avisesato vuttaṃ, cutipaṭisandhīsu ca pavattamānānaṃ kammajānaṃ anupālakaṃ. Itīti tasmā. Taṃmūlakānīti jīvitindriyamūlakāni. Cutipaṭisandhipavattivasenāti cutipaṭisandhivasena pavattivasena ca. Tattha yaṃ upādinnaṃ, taṃ cutipaṭisandhivaseneva, itaraṃ itaravasenapi vattabbaṃ. Yasmā cakkhundriyādīsu purisindriyāvasānesu ekantaupādinnesu ataṃsabhāvattā yaṃ manindriyaṃ mūlameva na hoti, tasmā taṃ ṭhapetvā avasesamūlakāni cakkhundriyādimūlakāni. Āyatanayamake viyāti yathā āyatanayamake paṭisandhivasenāyatanānaṃ uppādo, maraṇavasena ca nirodho vutto, evamidhāpi cutiupapattivaseneva vattabbāni, tasmā ataṃsabhāvattā jīvitindriyaṃ tesaṃ cakkhundriyādīnaṃ majjhe anuddisitvā ante purisindriyānantaraṃ uddiṭṭhaṃ. Yaṃ pana cakkhundriyādimūlakesu manindriyaṃ sabbapacchā eva gahitaṃ, tattha kāraṇaṃ aṭṭhakathāyaṃ vuttameva.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

94. Koci sabhāvo natthīti koci sabhāvadhammo natthi. Yadi evaṃ ‘‘natthī’’ti paṭikkhepo eva yuttoti āha ‘‘na ca rūpādī’’tiādi. ‘‘Sukhā dukkhā adukkhamasukhā’’tiādīsu sukhadukkhasaddānaṃ sāmaññavacanabhāvepi indriyadesanāyaṃ te visiṭṭhavisayā evāti dassento ‘‘sukhassa…pe… gahitoyevā’’ti āha. Dukkhassa ca bhedaṃ katvā.

140. Paññindriyāni hontīti āmantāti vuttanti pajānanaṭṭhena adhipateyyaṭṭhena ca paññindriyāni honti, dassanaṭṭhena pana cakkhūni cāti cakkhu, indriyanti pucchāya ‘‘āmantā’’ti vuttanti adhippāyo. ‘‘Taṇhāsotamevāhā’’ti vuttaṃ, ‘‘yassa chattiṃsati sotā’’tiādīsu (dha. pa. 339) pana diṭṭhiādīnampi sotabhāvo āgato.

Paṇṇattiniddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

186. Aññadhammanissayenāti ‘‘yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhitī’’tiādinā (dha. sa. 634) aññadhammanissayena gahetabbaṃ. Pavattiñca gahetvā gatesu vissajjanesu, cutipaṭisandhiyo gahetvā gatesu yojanā na labbhatīti adhippāyo. Alabbhamānā ca sukhadukkhadomanassindriyeheva na labbhati. Taṃmūlakā ca nayāti sukhindriyādimūlakā ca nayā. Tehīti sukhindriyādīhi. Yojanāti ‘‘pavatte sukhindriyavippayuttacittassa uppādakkhaṇe’’tiādinā uppajjamānehi yojanā. Taṃmūlakā ca tathāyojanāmūlabhūtā ca nayā jīvitindriyādimūlakā ca nayā. Pākaṭāyevāti pāḷigatiyā eva viññāyamānayojanattā suviññeyyā eva.

Taṃ vacanaṃ. Somanassavirahitasacakkhukapaṭisandhinidassanavasenāti somanassavirahitasacakkhukapaṭisandhiyeva nidassananti yojetabbaṃ. Kathaṃ panetaṃ jānitabbaṃ ‘‘nidassanamattametaṃ, na pana gaṇanaparicchindana’’nti āha ‘‘na hi catunnaṃyevāti niyamo kato’’ti. Taṃsamānalakkhaṇāti tāya sacakkhukapaṭisandhitāya samānalakkhaṇāti parittavipākaggahaṇaṃ. Tattha sasomanassapaṭisandhiyo sandhāya upekkhāpaṭisandhiyo nidassanabhāvena vuttāti keci. Parittavipākapaṭisandhi ca kusalavipākāhetukapaṭisandhi veditabbā. Sāpi hi sacakkhukā siyā. Taṃsamānalakkhaṇāti vā tāya upekkhāsahagatāya samānalakkhaṇā yathāvuttaahetukapaṭisandhi ca pañcamajjhānapaṭisandhi ca. Yadi evaṃ ‘‘catunna’’nti kasmā gaṇanaparicchedoti āha ‘‘kāmāvacare…pe… nidassanaṃ kata’’nti. Tenāti upekkhāsahagatamahāvipākanidassanena, yehi samānatāya ime nidassanabhāvena vuttā, te ekaṃsena taṃsabhāvā evāti ayamettha adhippāyo. Tenāha ‘‘yathā sasomanassa…pe… to hotī’’ti.

Nanu ca gabbhaseyyakesu ayamattho ekaṃsato na labbhatīti āsaṅkaṃ sandhāyāha ‘‘gabbhaseyyakānañca…pe… dassitā hotī’’ti. Tenāha ‘‘sacakkhukāna’’ntiādi. Tattha yadi sahetukapaṭisandhikānaṃ kāmāvacarānaṃ niyamato sacakkhukādibhāvadassanaṃ gabbhaseyyakavasena labbheyya, yuttametaṃ siyāti codanaṃ sandhāyāha ‘‘gabbhaseyyakepi hī’’tiādi. Tathā āyatanayamake dassitanti idaṃ āyatanayamakavaṇṇanāyaṃ attanā vuttaṃ ‘‘evañca katvā indriyayamake’’tiādivacanaṃ sandhāya vuttaṃ. Tattha hi somanassindriyuppādakakammassa ekantena cakkhundriyuppādanato gabbhepi yāva cakkhundriyuppatti, tāva uppajjamānatāya ‘‘abhinanditabbattā’’ti vuttaṃ. Sanniṭṭhānena saṅgahitānanti ‘‘yassa vā pana somanassindriyaṃ uppajjatī’’ti etena sanniṭṭhānena saṅgahitānaṃ. Itthīnaṃ aghānakānaṃ upapajjantīnanti ādīsūti ādi-saddena ‘‘itthīnaṃ acakkhukānaṃ upapajjantīna’’ntiādiṃ saṅgaṇhāti. Te evāti gabbhaseyyakā eva.

Taṃsamānalakkhaṇanti sopekkhaacakkhukapaṭisandhibhāvena samānalakkhaṇaṃ. Tatthāti ahetukapaṭisandhicitte. Samādhileso dubbalasamādhi yo cittaṭṭhitimatto. Tasmāti yasmā cittaṭṭhiti viya dubbalaṃ vīriyaṃ natthi, yo ‘‘vīriyaleso’’ti vattabbo, tasmā, lesamattassapi vīriyassa abhāvāti attho. Aññesūti ahetukapaṭisandhicittato aññesu. Kesucīti ekaccesu. Ubhayenapi manodvārāvajjanahasituppādacittaṃ vadati. Idhāti ahetukapaṭisandhicitte. Samādhivīriyāni indriyappattāni ca na hontīti samādhikiccaṃ paṭikkhipati, na samādhimattaṃ, na vīriyalesassa sabbhāvatoti yojetabbaṃ. Tenevāha ‘‘visesanañhi visesitabbe pavattatī’’ti. Yasmiṃ vīriye sati indriyuppatti siyā, tadeva tattha natthīti attho.

Apāye opapātikavasenāti idaṃ sugatiyaṃ opapātiko vikalindriyo na hotīti katvā vuttaṃ, ‘‘labbhanteva ñāṇavippayuttāna’’nti pana vuttattā ‘‘duhetukapaṭisandhikānaṃ vasenā’’ti aṭṭhakathāyaṃ vuttaṃ. Tesanti itthipurisindriyasantānānaṃ. Itthipurisindriyānaṃ pana uppādanirodhā abhiṇhasova hontīti. Paṭhamakappikādīnanti ettha ādi-saddena gahitānaṃ parivattamānaliṅgānaṃ vasena uppādanirodhaggahaṇaṃ veditabbaṃ. Paṭhamakappikānaṃ pana vasena uppādo eva labbhati. ‘‘Cutiupapattivaseneva dutiyapucchāsupi sanniṭṭhānehi gahaṇaṃ veditabba’’nti idaṃ upādinnaindriyehi niyamitattā vuttaṃ.

190. Santānuppattinirodhadassanatoti santānavasena uppādanirodhānaṃ dissamānattā. Etena rūpajīvitindriyassa cakkhundriyādisamānagatikataṃ yuttito sādheti. Āgamato pana ‘‘vinā somanassenā’’tiādinā parato sādhessati. Chedoti nāmaṃ daṭṭhabbaṃ sarūpadassaneneva saṃsayachedanato.

Tassāti rūpajīvitindriyassa. Te ca asaññasattā. Nanu ca uppādova jīvitindriyassa cutiupapattivasena vattabbo, na anuppādoti āha ‘‘anuppādo…pe… na pavatte’’ti. Ayañca nayo na kevalaṃ purimakoṭṭhāse eva, atha kho itarakoṭṭhāsepi gahito evāti dassento ‘‘pacchimakoṭṭhāsepī’’tiādimāha.

‘‘Upapatticittassa uppādakkhaṇe’’ti kasmā vuttanti yenādhippāyena codanā katā, tamadhippāyaṃ vivarituṃ ‘‘nanu suddhāvāsa’’ntiādi vuttaṃ. Na vattabbanti ‘‘upapajjantāna’’nti na vattabbaṃ, ‘‘upapatticittassa uppādakkhaṇe’’icceva vattabbanti attho. Idāni yathā ‘‘upapajjantāna’’nti na vattabbaṃ, taṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Somanassamanindriyānanti somanassindriyamanindriyānaṃ, ayameva vā pāṭho. Tadāti paṭhamassa rūpajīvitindriyassa dharamānakāle. Tasmāti yasmā rūpārūpajīvitindriyānaṃ attheva kālabhedo, ubhayañcettha jīvitindriyabhāvasāmaññena ekajjhaṃ katvā gayhati, tasmā. Ubhayanti somanassindriyajīvitindriyanti idaṃ ubhayaṃ. Uppādakkhaṇena nidassitanti etena ‘‘upapatticittassa uppādakkhaṇe’’ti idaṃ nidassanamattanti dasseti. Idāni tamevatthaṃ udāharaṇena pākaṭataraṃ kātuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha yathā tādisānaṃ anekesaṃ cittānaṃ bhaṅgakkhaṇe labbhamānaṃ tadekadesena sabbapaṭhamassa upapatticittassa bhaṅgakkhaṇena nidassitaṃ, evamidhāpi khaṇadvaye labbhamānaṃ tadekadesena uppādakkhaṇena nidassitanti evaṃ nidassanattho veditabbo.

Tesanti jīvitindriyādīnaṃ. Aññatthāti pavatte. Idhāti anāgatakālabhede. Na na sambhavati upapattikkhaṇassa viya tato paraṃ pavattikkhaṇassapi anāgatakālabhāvato. Tasmāti upapattito aññatthāpi yathādhippetauppādasambhavato. Ayañca attho vārantarepi dissatīti dassento āha ‘‘evañca katvā’’tiādi. Na hītiādinā tamevatthaṃ samattheti. Tattha api pacchima…pe… sandhikassāti api-saddena ‘‘ko pana vādo apacchimabhavikassa somanassasahagatapaṭisandhikassā’’ti dasseti. Apacchimabhavikassa cutito pacchā ‘‘somanassindriyaṃ nirujjhissatī’’ti vattabbameva natthīti āha ‘‘cutito pubbevā’’ti. Ettha hi paṭhamapucchāsu sanniṭṭhānatthotiādīsu ayaṃ saṅkhepattho – ettha ‘‘yassa cakkhundriyaṃ uppajjissatī’’ti evamādīsu yamakesu yā paṭhamapucchā, tāsu sanniṭṭhānapadasaṅgahito attho. Pucchitabbatthanissayoti ‘‘tassa somanassindriyaṃ uppajjissatī’’tiādikassa pucchitabbassa atthassa nissayabhūto mādisova mayā sadiso eva attho upapattiuppādindriyavā upapattikkhaṇe uppādāvatthaindriyasahito, ubhayuppādindriyavā paṭisandhipavattīsu uppādāvatthaindriyasahito vā. Paṭinivattitvāpi pucchitabbatthassa nissayoti ‘‘yassa vā panā’’tiādinā paṭinivattitvā pucchitabbassapi saṃsayatthassa nissayoti evaṃ iminā viya ajjhāsayena ‘‘yassa vā pana somanassindriyaṃ uppajjissatī’’tiādīsu dutiyapucchāsu sanniṭṭhānatthameva sanniṭṭhānapadasaṅgahitameva atthaṃ niyameti. Tattheva tāsu eva pubbe vuttapaṭhamapucchāsu eva. Pucchitabbaṃ ‘‘tassa somanassindriyaṃ uppajjissatī’’tiādīsu anāgatabhāvamattena sarūpato gahitaṃ uppādaṃ uppādasaṅkhātaṃ, ‘‘tassa somanassindriyaṃ nirujjhissatī’’tiādīsu anāgatabhāvamattena sarūpato gahitaṃ nirodhaṃ vā nirodhasaṅkhātaṃ vā saṃsayatthaṃ na niyametīti. Evanti vuttappakārena sanniṭṭhānatthassa niyamo hoti, na saṃsayatthassa, tasmā ‘‘yassa vā pana…pe… āmantā’’ti vuttaṃ. Esa nayoti yvāyaṃ uppādavāre vicāro vutto, nirodhavārepi eseva nayo. Tathā hi ‘‘yassa vā pana somanassindriyaṃ nirujjhissati, tassa cakkhundriyaṃ nirujjhissatīti? Āmantā’’ti vuttaṃ.

Evaṃ avuttattāti uppādanirodhānaṃ anāgatānaṃ sarūpena avuttattā. Na hi tattha te sarūpena vuttā, atha kho ‘‘nuppajjissatī’’ti paṭikkhepamukhena vuttā. Tatthāti anulome. Na evaṃ yojetabbā paṭilome. Tameva ayojetabbataṃ ‘‘yathā hī’’tiādinā vivarati. Uppādanirodhe atikkamitvā uppādanirodhā sambhavanti yojetuṃ, tathā uppādanirodhe appatvā uppādanirodhā sambhavanti yojetunti yojanā. Idañca dvayaṃ yathānulome sambhavati, na evaṃ paṭilome. Tenāha ‘‘na evaṃ…pe… sambhavantī’’ti. Tattha kāraṇamāha ‘‘abhūtābhāvassa…pe… sambhavānupapattito’’ti. Abhūtābhāvassāti abhūtassa abhāvassa, abhūtassa uppādassa nirodhassa ca abhāvassāti adhippāyo. Tenāha ‘‘abhūtuppādanirodhābhāvo ca paṭilome pucchito’’ti, tasmā ‘‘āmantā’’ti ca vuttaṃ, na vuttaṃ vissajjananti sambandho. Assa visesarahitassa abhūtābhāvassāti imassa yathāvuttassa yathā rūpābhāvo vedanābhāvoti koci abhāvopi visesasahito, na evamayanti visesarahitassa abhūtābhāvassa.

Kālantarayogābhāvatoti kālavisesayogābhāvato. Yādisānanti yāni bhūtāni na vattamānāni sati paccaye uppajjanārahāni, tesaṃ anāgatānanti attho. Uppādanirodhābhāvena pucchitabbassāti ‘‘nuppajjissati na nirujjhissatī’’ti evaṃ uppādassa nirodhassa ca abhāvena pucchitabbassa atthassa. Sannissayo nissayabhūto sanniṭṭhānena sannicchito sanniṭṭhānapadasaṅgahito. So yathāvutto attho nissayo etesanti tannissayā. Tādisānaṃyeva anāgatānaṃyeva upapatticutiuppādanirodhānaṃ upapatticutisaṅkhātauppādanirodhānaṃ anuppādānirodhānaṃ paṭikkhepavasena. Jīvitādīnampi jīvitamanindriyādīnampi. Anuppādānirodhā saṃsayapadena pucchitā honti ‘‘yassa somanassindriyaṃ nuppajjissati, tassa somanassindriyaṃ na nirujjhissatī’’ti. ‘‘Āmantā’’ti vuttaṃ vibhajitvā vattabbassa abhāvato. Tenāha ‘‘na vuttaṃ…pe… vissajjana’’nti.

Ye sopekkhapaṭisandhikā bhavissanti rūpaloke, te saṅgahitāti yojanā. Taṃsamānalakkhaṇatāyāti tena sopekkhapaṭisandhikabhāvena samānalakkhaṇatāya. Taṃ pamādalikhitaṃ dhammayamake tādisasseva vacanassa abhāvato. Tatthapi yaṃ vattabbaṃ, taṃ cittayamake vuttaṃ ‘‘na hi khaṇapaccuppanne uppajjitthāti atītavohāro atthī’’tiādinā.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

435-482. Lokiyaabyākatehīti phaladhammanibbānavinimuttehi abyākatehi. Tāni upādāyāti tāni lokiyaabyākatāni upādāya. Taṃsamānagatikānaṃ manindriyādīnaṃ ‘‘so vedanākkhandhaṃ parijānātīti? Āmantā’’tiādinā (yama. 1.khandhayamaka.206) vedanākkhandhādīnaṃ viya pariññeyyatā vuttā. Yañhi parijānitabbaṃ, tadeva parijānātītiādinā vuttaṃ. Evamaviparīte atthe siddhepi codako ‘‘missakattā’’ti ettha labbhamānaṃ lesaṃ gahetvā codeti ‘‘yadi pariññeyyamissakattā’’tiādinā. Tassattho – yathā idha pariññeyyamissakānaṃ pariññeyyatā vuttā, evamaññatthāpi sā tesaṃ vattabbā, tathā bhāvetabbamissakānaṃ bhāvetabbatāti. Tenāha ‘‘kasmā dhammayamake’’tiādi. Kusalākusalesu bhāvanāpahānābhiniveso hoti, yena vuttaṃ ‘‘so taṃ akusalaṃ pajahati, kusalaṃ bhāvetī’’tiādi. Na abyākatabhāvanti ekena yathā phassadvārato viya viññāṇadvārato kusalādīnaṃ uppattipariyāyo, evaṃ vedanākkhandhādīnaṃ viya na abyākatādīnaṃ pariññeyyatāpariyāyoti dasseti.

Kusalākusalabhāvena aggahitāti samudayasabhāvena aggahitāti attho. Kusalākusalāpīti kusalākusalabhāvāpi samānā. Bhāvetabbapahātabbabhāvehi vināpi hoti, yo na maggasamudayasaccapakkhiyo. Yathā ‘‘aniccaṃ rūpa’’nti ettha ‘‘aniccameva rūpaṃ, na nicca’’nti paṭiyogivinivattanameva eva-kārena karīyati, na tassa dukkhānattatādayo nivāritā honti, evaṃ ‘‘pahātabbamevā’’ti ettha eva-saddena paṭiyogibhūtaṃ appahātabbameva nivattīyati, na tato aññavisesāti dassento āha ‘‘etena pahātabbamevā’’tiādi. Bhāvetabbabhāvo eva tassa aññindriyassa gahito ukkaṃsagativijānanato. ‘‘Parato likhitabbaṃ uppaṭipāṭiyā likhita’’nti kasmā vuttaṃ. Dve puggalāti hi ādi anulome āgataṃ uddhaṭaṃ, cakkhundriyaṃ na parijānātītiādi pana paṭilome. Domanassindriyaṃ na pajahanti nāmāti idaṃ ‘‘no ca domanassindriyaṃ pajahantī’’ti pāḷipadassa atthavacanaṃ. Yaṃ pana ‘‘cakkhundriyamūlakaṃ atikkamitvā domanassindriyamūlake idaṃ vutta’’nti vuttaṃ, paṭilome āgataṃ sandhāya vuttattā taṃ na yuttaṃ, na taṃ aṭṭhakathācariyā paṭhamaṃ āgataṃ padaṃ laṅghitvā tādisasseva pacchā āgatapadassa atthavaṇṇanaṃ karonti. Padānukkamato eva hi aṭṭhakathāyaṃ atthavaṇṇanā āraddhā, pariyosāpitā ca, tasmā anupaṭipāṭiyāva likhitaṃ, na uppaṭipāṭiyāti daṭṭhabbaṃ ‘‘dve puggalā’’tiādikassa anulome āgatassa uddhaṭattā.

Etthāti etasmiṃ pariññāvāre. Cha puggalāti puthujjanena saddhiṃ yāva anāgāmimaggaṭṭhā cha puggalā. Abhinditvā gahito tattha bhabbābhabbānaṃ kiccavisesassa aggahitattā. Yattha pana sati puthujjanaggahaṇasāmaññe bhabbānaṃ kiccaṃ gahitaṃ, yattha ca abhabbānaṃ, tattha te eva bhinditvā vuttā hontīti dassento ‘‘ye ca puthujjanā maggaṃ paṭilabhissanti, ye ca puthujjanā maggaṃ na paṭilabhissantī’’ti ca ādimāha. Arahāti ariyo, ayameva vā pāṭho. Paṭhamamaggaphalasamaṅgīti purimamaggaphalasamaṅgī. Itaroti arahā. Evaṃ puggalabhedaṃ ñatvāti idha puthujjano so ca abhabboti gahito, idha bhabbo idha ariyā, ye ca paṭhamamaggaphalasamaṅgino yāva aggamaggaphalasamaṅginoti evaṃ yathāvuttaṃ puggalavibhāgaṃ ñatvā. Tattha tatthāti tesaṃ dve puthujjanā aṭṭha ariyāti imesaṃ yathāvuttapuggalānaṃ bhedato abhedato ca gahaṇavasena āgate tasmiṃ tasmiṃ pāṭhapadese. Sanniṭṭhānenāti sanniṭṭhānapadavasena, nicchayavaseneva vā. Niddhāretvāti nīharitvā. Vissajjanaṃ yojetabbanti vissajjanavasena pavattapāḷiyā yathāvuttaatthadassanena sambandhato vibhāvetabboti.

Pariññāvāravaṇṇanā niṭṭhitā.

Indriyayamakavaṇṇanā niṭṭhitā.

Yamakapakaraṇa-anuṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Paṭṭhānapakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Kāmaguṇādīhīti kāmaguṇajhānābhiññācittissariyādīhi. Laḷantīti laḷitānubhavanavasena ramanti. Tesūti kāmaguṇādīsu. Viharantīti iriyāpathaparivattanādinā vattanti. Paccatthiketi bāhirabbhantarabhede amitte. Issariyaṃ tattha tattha ādhipateyyaṃ. Ṭhānaṃ seṭṭhisenāpatiyuvarājādiṭṭhānantaraṃ. Ādi-saddena parivāraparicchedādi saṅgayhati. Puññayogānubhāvappattāyāti dānamayādipuññānubhāvādhigatāya samathavipassanābhāvanāsaṅkhātayogānubhāvādhigatāya ca. Jutiyāti sarīrappabhāya ceva ñāṇappabhāya ca. Ettha ca deva-saddo yathā kīḷāvijigisāvohārajutigatiattho, evaṃ sattiabhitthavakamanatthopi hoti dhātusaddānaṃ anekatthabhāvatoti ‘‘yadicchitanipphādane sakkontīti vā’’tiādi vuttaṃ.

Iddhividhāditāmattena bhagavato abhiññādīnaṃ sāvakehi sādhāraṇatāvacanaṃ, sabhāvato pana sabbepi buddhaguṇā anaññasādhāraṇāyevāti dassento ‘‘niratisayāya abhiññākīḷāya, uttamehi dibbabrahmaariyavihārehī’’ti āha. Cittissariyasattadhanādīnaṃ dānasaṅkhātena sammāpaṭipattiaveccappasādasakkārānaṃ gahaṇasaṅkhātenāti yojanā. Gahaṇañcettha tesu upalabbhamānasammāpaṭipattiaveccappasādānaṃ tehi upanīyamānasakkārassa ca abhinandanaṃ anumodanaṃ sampaṭicchanañca veditabbaṃ. Dhammasabhāvānurūpānusāsanīvacaneneva ca pana sikkhāpadapaññattipi saṅgahitāti daṭṭhabbā vītikkamadhammānurūpā anusāsanīti katvā. Ñāṇagati ñāṇena gantabbassa ñeyyassa avabodho. Samannāgatattāti idaṃ ‘‘abhiññākīḷāyā’’tiādīsu paccekaṃ yojetabbaṃ, tathā sadevakena lokenāti idaṃ ‘‘gamanīyato’’tiādīsu. Te deveti sammutidevādike deve. Tehi guṇehīti abhiññādiguṇehi. Pūjanīyataro devoti idaṃ pūjanīyapariyāyo ayaṃ ati-saddoti katvā vuttaṃ. Atirekataroti adhikataro. Upapattidevānanti idaṃ tabbahulatāya vuttaṃ. Visuddhidevāpi hi tattha vijjanteva, tesupi vā labbhamānaṃ upapattidevabhāvamattameva gahetvā tathā vuttaṃ. Paṭipakkhānaṃ dussīlyamuṭṭhassaccavikkhepānaṃ, sīlavipattiabhijjhādomanassaavasiṭṭhanīvaraṇānaṃ vā.

Isīnaṃ sattamo, isīsu sattamoti duvidhampi atthaṃ yojetvā dassento ‘‘catusaccāvabodhagatiyā…pe… vutto’’ti āha. Saparasantānesu sīlādiguṇānaṃ esanaṭṭhena vā isayo, buddhādayo ariyā. Isi ca so sattamo cāti isisattamoti evamettha attho daṭṭhabbo. ‘‘Nāmarūpanirodha’’nti ettha yaṃ nāmarūpaṃ nirodhetabbaṃ, taṃ dassento ‘‘yato viññāṇaṃ paccudāvattatī’’ti āha. Vaṭṭapariyāpannañhi nāmarūpaṃ nirodhetabbaṃ. Tasmiñhi nirodhite sabbaso nāmarūpaṃ nirodhitameva hoti. Yathāha ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti…pe… arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca, etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhantī’’ti (cūḷani. ajitamāṇavapucchāniddesa 6). Atigambhīranayamaṇḍitadesanaṃ sātisayaṃ paccayākārassa vibhāvanato. Sabhāvato ca paccayākāro gambhīro. Yathāha ‘‘adhigato kho myāyaṃ dhammo gambhīro’’tiādi (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8), ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso’’ti (dī. ni. 2.95; saṃ. ni. 2.60) ca ādi. Tassa cāyaṃ anantanayapaṭṭhānadesanā atigambhīrāva.

Ganthārambhavaṇṇanā niṭṭhitā.

Paccayuddesavaṇṇanā

Samānaneti samānanayane, samāharaṇe, samānakaraṇe vā aṭṭhakathādhippāyaṃ. Tattha ‘‘dve anulomāni dhammānulomañca paccayānulomañcā’’tiādinā parato vaṇṇayissanti.

Paṭṭhānanāmatthoti ‘‘paṭṭhāna’’nti imassa nāmassa attho, taṃ pana yasmā avayavadvārena samudāye niruḷhaṃ, tasmā yathā avayavesu patiṭṭhitaṃ, tameva tāva dassetuṃ ‘‘tikapaṭṭhānādīnaṃ tikapaṭṭhānādināmattho’’ti vuttaṃ. Atha vā avayavānameva paṭṭhānanāmattho niddhāretabbo taṃsamudāyamattattā pakaraṇassa. Na hi samudāyo nāma koci attho atthīti dassetuṃ ‘‘paṭṭhānaṃ…pe… nāmattho’’ti vuttaṃ. Tenevāha ‘‘imassa pakaraṇassa…pe… samodhānatā cettha vattabbā’’ti. Vacanasamudāyatthavijānanena viditapaṭṭhānasāmaññatthassa vitthārato paṭṭhānakathā vuccamānā sukhaggahaṇā hotīti dassento āha ‘‘evañhi…pe… hotī’’ti. Tatthāti tāsu nāmatthayathāvuttasamodhānatāsu. Sabbasādhāraṇassāti sabbesaṃ avayavabhūtānaṃ tikapaṭṭhānādīnaṃ samudāyassa ca sādhāraṇassa. Atthato āpannaṃ nānāvidhabhāvanti pakāraggahaṇeneva pakārānaṃ anekavidhatā ca gahitāva hontīti vuttaṃ. Pakārehi ṭhānanti hi paṭṭhānaṃ, nānāvidho paccayo, taṃ ettha vibhajanavasena atthīti paṭṭhānaṃ, pakaraṇaṃ, tadavayavo ca. Etasmiñca atthanaye saddatopi nānāvidhabhāvasiddhi dassitāti veditabbā. Tattha nānappakārā paccayatā, nānappakārānaṃ paccayatā ca nānappakārapaccayatāti ubhayampi sāmaññaniddesena ekasesanayena vā ekajjhaṃ gahitanti dassento ‘‘ekassapi…pe… veditabbā’’ti āha. Anekadhammabhāvatoti aneke dhammā etassāti anekadhammo, tabbhāvatoti yojetabbaṃ. Nānappakārapaccayatāti nānappakārapaccayabhāvo, yo aṭṭhakathāyaṃ ‘‘nānappakārapaccayaṭṭho’’ti vutto.

Kāmaṃ dhammasaṅgahādīsupi attheva paccayadhammavibhāgo, so pana tattha paccayabhāvo na tathā tapparabhāvena vibhatto yathā paṭṭhāneti dassento ‘‘etena…pe… dassetī’’ti āha. Sātisayavibhāgataṃ imassa pakaraṇassa tathā tadavayavānaṃ.

Sabbaññutaññāṇassa yathāvuttagamanaṃ yadadhikaraṇaṃ, taṃ dassetuṃ ‘‘etthāti vacanaseso’’ti. Gamanadesabhāvatoti pavattiṭṭhānabhāvato. Aññehi gatimantehīti tīsu kālesu appaṭihatañāṇādīhi. Tassa sabbaññutaññāṇassa.

Tividhena paricchedena desitesu dhammesu tikavohāroti āha ‘‘tikānanti tikavasena vuttadhammāna’’nti. Tīṇi parimāṇāni etesanti hi tikā. Samantāti samantato sabbabhāgatoti vuttaṃ hotīti āha ‘‘anulomādīhi sabbappakārehipī’’ti. Gatānīti pavattāni. Samantacatuvīsatipaṭṭhānānīti samantato anulomādisabbabhāgato samodhānavasena catuvīsati paṭṭhānāni. Anulomādisabbakoṭṭhāsatoti anulomādicatukoṭṭhāsato. Tikādichachabhāvanti tikādidukadukapariyosānehi chachabhāvaṃ. Tenāti yathāvuttadassanena. Dhammānulomādisabbakoṭṭhāsatoti paccanīkādidukādisahajātavārādipaccayapaccanīyādiārammaṇamūlādīnaṃ gahaṇaṃ daṭṭhabbaṃ. Yathāvuttato aññassa pakārassa asambhavato ‘‘anūnehi nayehi pavattānīti vuttaṃ hotī’’ti āha. Tāni pana yathāvuttāni samantapaṭṭhānāni. Ayañca atthavaṇṇanā aṭṭhakathāvacanena aññadatthu saṃsandatīti dassento āha ‘‘tenevāha…pe… vasenā’’ti.

Hetunoti hetusabhāvassa dhammassa. Satipi hetusabhāvassa ārammaṇapaccayādibhāve savisese tāva paccaye dassentena ‘‘adhipatipaccayādibhūtassa cā’’ti vuttaṃ. ‘‘Hetu hutvā paccayo’’ti vutte dhammassa hetusabhāvatā niddhāritā, na paccayavisesoti tassa adhipatipaccayādibhāvo na nivāritoti āha ‘‘etenapi so eva doso āpajjatī’’ti. Tenāti hetubhāvaggahaṇena. Idhāti ‘‘hetupaccayo’’ti ettha. Dhammaggahaṇanti alobhādidhammaggahaṇaṃ. Sattiviseso attano balaṃ sattikāraṇabhāvo, yo rasotipi vuccati, svāyaṃ anaññasādhāraṇatāya dhammato anaññopi paccayantarasamavāyeyeva labbhamānattā añño viya katvā vutto. Tassāti hetubhāvasaṅkhātassa sāmatthiyassa. Hetu hutvāti etthāpi hetubhāvavācako hetusaddo, na hetusabhāvadhammavācakoti āha ‘‘hetu hutvā paccayoti ca vutta’’nti.

Evañca katvātiādinā yathāvuttamatthaṃ pāḷiyā samattheti. Yadi evaṃ aṭṭhakathāyaṃ dhammasseva paccayatāvacanaṃ kathanti āha ‘‘aṭṭhakathāyaṃ panā’’tiādi. Teneva cettha amhehipi ‘‘dhammato anaññopi añño viya katvā’’ti ca vuttaṃ. Yadi aṭṭhakathāyaṃ ‘‘yo hi dhammo, mūlaṭṭhena upakārako dhammo’’ti ca ādīsu dhammena dhammasattivibhāvanaṃ kataṃ, atha kasmā idha hetubhāvena paccayoti dhammasattiyeva vibhāvitāti codanaṃ manasi katvā vuttaṃ ‘‘idhāpi vā…pe… dassetī’’ti. Dhammasattivibhāvanaṃ panettha na sakkā paṭikkhipitunti dassento ‘‘na hī’’tiādimāha. Attho etassa atthīti attho, atthābhidhāyivacananti vuttaṃ ‘‘etīti etassa attho vattatī’’ti, tasmā atthoti atthavacananti vuttaṃ hoti. Tenāha ‘‘tañca uppattiṭṭhitīnaṃ sādhāraṇavacana’’nti. Tañcāti hi ‘‘vattatī’’ti vacanaṃ paccāmaṭṭhaṃ. Atha vā etīti etassa atthoti ‘‘etī’’ti etassa padassa attho ‘‘vattatī’’ti ettha vattanakiriyā. Tañcāti tañca vattanaṃ. Etasmiṃ panatthe sādhāraṇavacananti ettha vacana-saddo atthapariyāyo veditabbo ‘‘vuccatī’’ti katvā. Yadaggena uppattiyā paccayo, tadaggena ṭhitiyāpi paccayoti koci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ vuttaṃ ‘‘koci hi…pe… hetuādayo’’ti. Ettha ca yathā uppajjanārahānaṃ uppattiyā paccaye satiyeva uppādo, nāsati, evaṃ tiṭṭhantānampi ṭhitipaccayavaseneva ṭhānaṃ yathā jīvitindriyavasena sahajātadhammānanti daṭṭhabbaṃ. Ye pana arūpadhammānaṃ ṭhitiṃ paṭikkhipanti, yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

Yathā adhikaraṇasādhano patiṭṭhattho hetu-saddo, evaṃ karaṇasādhano pavattiatthopi yujjatīti dassento ‘‘hinotī’’tiādimāha. ‘‘Lobho nidānaṃ kammānaṃ samudayāyā’’tiādivacanato hetūnaṃ kammanidānabhāvo veditabbo.

Etenāti hetupaccayato aññeneva kusalabhāvasiddhivacanena. Eke ācariyā. Sabhāvatovāti etena yathā aññesaṃ rūpagataṃ obhāsentassa padīpassa rūpagatobhāsakena aññena payojanaṃ natthi sayaṃ obhāsanasabhāvattā, evaṃ aññesaṃ kusalādibhāvasādhakānaṃ hetūnaṃ aññena kusalādibhāvasādhakena payojanaṃ natthi sayameva kusalādisabhāvattāti dasseti. Na sabhāvasiddho alobhādīnaṃ kusalādibhāvo ubhayasabhāvattā taṃsampayuttaphassādīnaṃ viyāti imamatthaṃ dasseti ‘‘yasmā panā’’tiādinā. Sā pana aññapaṭibaddhā kusalāditā.

Na koci dhammo na hotīti rūpādibhedena chabbidhesu saṅkhatāsaṅkhatapaññattidhammesu kocipi dhammo ārammaṇapaccayo na na hoti, svāyaṃ ārammaṇapaccayabhāvo heṭṭhā dhātuvibhaṅgavaṇṇanāyaṃ vuttoyeva.

Purimābhisaṅkhārūpanissayanti ‘‘chandavato’’tiādinā vuttākārena purimasiddhaṃ cittābhisaṅkhārakasaṅkhātaṃ upanissayaṃ. Citteti cittasīsenāyaṃ niddeso daṭṭhabbo. Na hi cittameva tathābhisaṅkharīyati, atha kho taṃsampayuttadhammāpi. Sādhayamānāti vase vattayamānā. Vasavattanañcettha tadākārānuvidhānaṃ. Chandādīsu hi hīnesu majjhimesu paṇītesu taṃtaṃsampayuttāpi tathā tathā pavattanti. Tenāha ‘‘hīnādibhāvena tadanuvattanato’’ti. Tenāti attano vase vattāpanena, tesaṃ vā vase vattanena. Tehi chandādayo. Adhipatipaccayā honti attādhīnānaṃ patibhāvena pavattanato. Garukātabbaṃ ārammaṇaṃ mahaggatadhammalobhanīyadhammādi.

Tadanantaruppādaniyamoti tassa tasseva cittassa anantaraṃ uppajjamānataṃ. Taṃtaṃsahakārīpaccayavisiṭṭhassāti tena tena ārammaṇādinā sahakārīkāraṇena taduppādanasamatthatāsaṅkhātaṃ visesaṃ pattassa. Tāyayevāti yā vekhādāne pupphanasamatthatā vekhāpagame laddhokāsā, tāyameva.

Upasaggavasenapi atthaviseso hotīti vuttaṃ ‘‘saddatthamattato nānākaraṇa’’nti. Vacanīyatthatoti bhāvatthato. Bhāvatthopi hi vacanaggahaṇānusārena viññeyyattā ‘‘vacanīyo’’ti vuccati. Nirodhuppādantarābhāvatoti purimanirodhassa pacchimuppādassa ca byavadhāyakābhāvato. Nirantaruppādanasamatthatāti etena nirodhānaṃ nirodhasamakāluppādavādaṃ nivāreti. Sati hi samakālatte byavadhānāsaṅkā eva na siyā saṇṭhānābhāvato. Idamito heṭṭhā uddhaṃ tiriyanti vibhāgābhāvā attanā ekattamiva upanetvāti yojanā. Saṇṭhānābhāvena hi appaṭighabhāvūpalakkhaṇena vibhāgābhāvaṃ, tena ekattamivūpanayanaṃ suṭṭhu anantarabhāvaṃ sādheti, sahāvaṭṭhānābhāvena pana anantarameva uppādanaṃ.

Vibhāgato ñāṇena ākarīyatīti ākāro, dhammānaṃ pavattibhedo. Nevasaññānāsaññāyatanaphalasamāpattīnaṃ nirodhuppādānantaratāyāti yojanā. Purimacutīti asaññasattuppattito purimacuti. Yadi kālantaratā natthi, kathamidaṃ ‘‘sattāhaṃ nirodhaṃ samāpajjitvā pañca kappasatāni atikkamitvā’’ti vacananti āha ‘‘na hi tesaṃ…pe… vucceyyā’’ti. Nanu tesaṃ antarā rūpasantāno pavattatevāti anuyogaṃ sandhāyāha ‘‘na ca…pe… aññasantānattā’’ti. Yadi evaṃ tesaṃ aññabhinnasantānaṃ viya aññamaññūpakārenapi bhavitabbanti codanāya vuttaṃ ‘‘rūpārūpa…pe… hontī’’ti. Tenetaṃ dasseti – yadipi rūpārūpadhammā ekasmiṃ puggale vattamānā visesato aññamaññūpakārakabhāvena vattanti, aññamaññaṃ pana visadisasabhāvatāya visuṃyeva santānabhāvena pavattanato byavadhāyakā na honti santativasena mithu apariyāpannattā, yato ‘‘aññamaññaṃ vippayuttā, visaṃsaṭṭhā’’ti ca vuttanti. Upakārako ca nāma accantaṃ bhinnasantānānampi hotiyevāti na tāvatā santānābhedoti bhiyyopi nesaṃ byavadhāyakatābhāvo veditabbo. Yathā samānajātikānaṃ cittuppādānaṃ nirantaratā suṭṭhu anantarabhāvena pākaṭā, na tathā asamānajātikānanti adhippāyena ‘‘javanānantarassa javanassa viya bhavaṅgānantarassa bhavaṅgassa viyā’’ti vuttaṃ.

Paccayabhāvo cetthāti ettha ca-saddo byatireko. So yena visesenettha uppādakkhaṇaṃ, taṃ visesaṃ joteti. Anantarapaccayādīnanti ādi-saddena samanantarapaccayaṃ saṅgaṇhāti. Purepacchābhāvā, tadupādikā vā uppādanirodhā pubbantāparantaparicchedo, tena gahitānaṃ khaṇattayapariyāpannānanti attho. Tenāha ‘‘uppajjatīti vacanaṃ alabhantāna’’nti. Uppādakkhaṇasamaṅgī hi ‘‘uppajjatī’’ti vuccati. Tathā hi vuttaṃ ‘‘uppādakkhaṇe uppajjamānaṃ, no ca uppannaṃ, bhaṅgakkhaṇe uppannaṃ no ca uppajjamāna’’nti (yama. 2.cittayamaka.81). Soti anantarādipaccayabhāvo. Aparicchedanti kālavasena paricchedarahitaṃ. Yatoti pubbantāparantavasena paricchedābhāvato. Tenevāti kālavasena paricchijja eva dhammānaṃ gahaṇato.

Uppattiyā paccayabhāvena pākaṭenāti idaṃ tassa nidassanabhāvanidassanaṃ. Siddhañhi nidassanaṃ. Paccayuppannānanti paccayanibbattānaṃ, attano phalabhūtānanti adhippāyo. Sahajātabhāvenāti saha uppannabhāvena. Attanā sahuppannadhammānañhi sahuppannabhāvena upakārakatā sahajātapaccayatā. Tena ṭhitikkhaṇepi nesaṃ upakārakatā veditabbā. Evañhi ‘‘pakāsassa padīpo viyā’’ti nidassanampi suṭṭhu yujjati. Padīpo hi pakāsassa ṭhitiyāpi paccayoti.

Aññamaññatāvasenevāti iminā sahajātādibhāvena attano upakārakassa upakārakatāmattaṃ na aññamaññapaccayatā, atha kho aññamaññapaccayabhāvavasenāti lakkhaṇasaṅkarābhāvaṃ dasseti, na sahajātādipaccayehi vinā aññamaññapaccayassa pavatti. Tenevāha ‘‘na sahajātatādivasenā’’ti. Yadipi aññamaññapaccayo sahajātādipaccayehi vinā na hoti, sahajātādipaccayā pana tena vināpi hontīti sahajātatādividhureneva pakārena aññamaññapaccayassa pavattīti dassento ‘‘sahajātādi…pe… na hotī’’ti vatvā tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘na ca purejāta…pe… hontī’’ti āha. Sahajātatādīti ca ādi-saddena nissayaatthiavigatādīnaṃ gahaṇaṃ veditabbaṃ.

Pathavīdhātuyaṃ patiṭṭhāya eva sesadhātuyo upādārūpāni viya yathāsakakiccaṃ karontīti vuttaṃ ‘‘adhiṭṭhānākārena pathavīdhātu sesadhātūna’’nti. Ettha adhiṭṭhānākārenāti ādhārākārena. Ādhārākāro cettha nesaṃ sātisayaṃ tadadhīnavuttitāya veditabbo, yato bhūtāni aniddisitabbaṭṭhānāni vuccanti. Evañca katvā cakkhādīnampi adhiṭṭhānākārena upakārakatā suṭṭhu yujjati. Na hi yathāvuttaṃ tadadhīnavuttiyā visesaṃ muñcitvā añño cakkhādīsu adesakānaṃ arūpadhammānaṃ adhiṭṭhānākāro sambhavati. Yadipi yaṃ yaṃ dhammaṃ paṭicca ye ye dhammā pavattanti, tesaṃ sabbesaṃ tadadhīnavuttibhāvo, yena pana paccayabhāvavisesena cakkhādīnaṃ paṭumandabhāvesu cakkhuviññāṇādayo tadanuvidhānākāreneva pavattanti, svāyamidaṃ tesaṃ tadadhīnavuttiyā siddho visesoti vutto. Evañhi paccayabhāvasāmaññe satipi ārammaṇapaccayato nissayapaccayassa viseso siddhoti veditabbo. Svāyaṃ dhātuvibhaṅge vibhāvitoyeva. Khandhādayo taṃtaṃnissayānaṃ khandhādīnanti ‘‘upakārakā’’ti ānetvā sambandhitabbaṃ.

Yaṃ kiñci kāraṇaṃ nissayoti vadati, na vuttalakkhaṇūpapannameva. Etena paccayaṭṭho idha nissayaṭṭhoti dasseti. Tatthāti niddhāraṇe bhummaṃ. Tena vuttaṃ ‘‘niddhāretī’’ti.

Suṭṭhukatataṃ dīpeti, kassa? ‘‘Attano’’ti vuttassa pakatasaddena visesiyamānassa paccayassa. Kena katanti? Attano kāraṇehīti siddhovāyamattho. Tathāti phalassa uppādanasamatthabhāvena. Atha vā tathāti nipphādanavasena upasevanavasena ca. Tattha nipphādanaṃ hetupaccayasamodhānena phalassa nibbattanaṃ, taṃ suviññeyyanti anāmasitvā upasevanameva vibhāvento ‘‘upasevito vā’’ti āha. Tattha allīyāpanaṃ paribhogavasena veditabbaṃ. Tenāha ‘‘upabhogūpasevana’’nti. Vijānanādivasenāti vijānanasañjānanānubhavanādivasena. Tenāti yathāvuttaupasevitassa pakatabhāvena. Anāgatānampi…pe… vuttā hoti, pageva atītānaṃ paccuppannānañcāti adhippāyo. Paccuppannassapi hi ‘‘paccuppannaṃ utu bhojanaṃ senāsanaṃ upanissāya jhānaṃ uppādentī’’tiādivacanato (paṭṭhā. 2.18.8) pakatūpanissayabhāve labbhatīti.

Yathā ye dhammā yesaṃ dhammānaṃ pacchājātapaccayā honti, te tesaṃ ekaṃsena vippayuttaatthiavigatapaccayāpi honti, tathā ye dhammā yesaṃ dhammānaṃ purejātapaccayā honti, te tesaṃ nissayārammaṇapaccayāpi hontīti ubhayesu ubhayesaṃ paccayākārānaṃ lakkhaṇato saṅkarābhāvaṃ dassetuṃ ‘‘vippayuttākārādīhi visiṭṭhā, nissayārammaṇākārādīhi visiṭṭhā’’ti ca vuttaṃ. Yathā hi pacchājātapurejātākārā aññamaññavisiṭṭhā, evaṃ pacchājātavippayuttākārādayo purejātanissayākārādayo ca aññamaññavibhattasabhāvā evāti.

Manosañcetanāhāravasena pavattamānehīti iminā cetanāya sampayuttadhammānampi tadanuguṇaṃ attano paccayuppannesu pavattimāha. Tenevāti cetanāhāravasena upakārakattā eva.

Payogena karaṇīyassāti etena bhinnajāti yaṃ tādisaṃ payogena kātuṃ na sakkā, taṃ nivatteti. Anekavāraṃ pavattiyā āsevanaṭṭhassa pākaṭabhāvoti katvā vuttaṃ ‘‘punappunaṃ karaṇa’’nti. Ekassa pana paccayadhammassa ekavārameva pavatti. Attasadisassāti arūpadhammasārammaṇatāsukkakaṇhādibhāvehi attanā sadisassa. Idaṃ paccayuppannavisesanaṃ, ‘‘attasadisasabhāvatāpādana’’nti idaṃ pana paccayabhāvavisesanaṃ, tañca bhinnajātiyatādimeva visadisasabhāvataṃ nivatteti, na bhūmantaratādi. Na hi parittā dhammā mahaggataappamāṇānaṃ dhammānaṃ āsevanapaccayā na hontīti. Vāsanaṃ vāsaṃ gāhāpanaṃ, idha pana vāsanaṃ viya vāsanaṃ, bhāvananti attho. Ganthādīsūti ganthasippādīsu. Visaye cetaṃ bhummaṃ, na niddhāraṇe. Tena ganthasippādivisayā purimasiddhā ajjhayanādikiriyā ‘‘ganthādīsu purimā purimā’’ti vuttā, sā pana āsevanākārā idha udāharaṇabhāvena adhippetāti āha ‘‘purimā purimā āsevanā viyāti adhippāyo’’ti. Niddhāraṇe eva vā etaṃ bhummaṃ. Ganthādivisayā hi āsevanā ganthādīti vuttā yathā rūpavisayajjhānaṃ rūpanti vuttaṃ ‘‘rūpī rūpāni passatī’’tiādīsu (ma. ni. 2.248; 3.312; paṭi. ma. 1.209; dha. sa. 248).

Attano viya sampayuttadhammānampi kiccasādhikā cetanā cittassa byāpārabhāvena lakkhīyatīti āha ‘‘cittapayogo cetanā’’ti. Tāyāti tāya cetanāya. Uppannakiriyatāvisiṭṭheti cittapayogasaṅkhātāya cetanākiriyāya uppattiyā visiṭṭhe visesaṃ āpanne. Yasmiñhi santāne kusalākusalacetanā uppajjati, tattha yathābalaṃ tādisaṃ visesādhānaṃ katvā nirujjhati, yato tattheva avasesapaccayasamavāye tassā phalabhūtāni vipākakaṭattārūpāni nibbattissanti. Tenāha ‘‘sesapaccaya…pe… na aññathā’’ti. Tesanti vipākakaṭattārūpānaṃ. Tenāti cittakiriyabhāvena. Kiṃ vattabbanti asahajātānampi bhāvīnaṃ upakārikā cetanā sahajātānaṃ upakārikāti vattabbameva natthīti attho.

Nirussāhasantabhāvenāti ussāhanaṃ ussāho, natthi etassa ussāhoti nirussāho, so eva santabhāvoti nirussāhasantabhāvo, tena. Ussāhoti ca kiriyamayacittuppādassa pavattiākāro veditabbo, yo byāpāroti ca vuccati, na vīriyussāho. Svāyaṃ yathā asamugghātitānusayānaṃ kiriyamayacittuppādesu sātisayo labbhati, na tathā niranusayānaṃ. Tato eva te santasabhāvā vipākuppādanabyāpārarahitāva honti, kiriyamayacittuppādatāya pana saussāhā evāti tatopi visesanatthaṃ ‘‘nirussāhasantabhāvenā’’ti vuttaṃ. Etenāti nirussāhasantabhāvaggahaṇena. Sārammaṇādibhāvenāti sārammaṇaarūpadhammacittacetasikaphassādibhāvena. Visadisavipākabhāvaṃ dasseti yathāvuttaussāhamattarahitasantabhāvassa vipakkabhāvamāpannesu arūpadhammesu eva labbhanato. Soti vipākabhāvo. Vipākānaṃ payogena asādhetabbatāyāti ‘‘chandavato kiṃ nāmana sijjhatī’’tiādinā cittābhisaṅkhārapayogena yathā kusalākusalā nipphādīyanti, evaṃ vipākānaṃ payogena anipphādetabbattā. Payogenāti kammaphaluppattimūlahetubhūtena purimapayogena. Yaṃ sandhāya vuttaṃ ‘‘payogasampattiṃ āgamma vipaccantī’’tiādi. Aññathāti payogena vinā. Sesapaccayesūti kammassa vipākuppādane sahakārīkāraṇesu. Kammassa kaṭattāyeva payoge sati asatipīti vuttamevatthaṃ avadhāraṇena dassento vipākānaṃ nirussāhataṃ pākaṭaṃ karoti. Na kilesavūpasamasantabhāvo yathā taṃ santānesu jhānasamāpattīsūti adhippāyo. Ayañca vipākānaṃ santabhāvo nānumāniko, atha kho paccakkhasiddhoti dassento ‘‘santabhāvatoyevā’’tiādimāha. Tattha abhinipātaggahaṇena kiccato pañcaviññāṇāni dasseti. Tenevāha ‘‘pañcahi viññāṇehi na kiñci dhammaṃ paṭijānāti aññatra abhinipātamattā’’ti. Tappaccayavatanti vipākapaccayavantānaṃ, vipākapaccayena upakattabbānanti attho. Avipākānaṃ rūpadhammānaṃ. Vipākānukulaṃ pavattinti santasabhāvaṃ paccayabhāvamāha.

Yathāsakaṃ paccayehi nibbattānaṃ paccayuppannānaṃ anubalappadānaṃ upatthambhakattaṃ, tayidaṃ āhāresu na niyataṃ tato aññathāpi pavattanato. Tathā sati tadeva tattha kasmā gahitanti codanaṃ manasi katvā āha ‘‘satipi…pe… upatthambhakattenā’’ti. Tena padhānāppadhānesu padhānena niddeso ñāyagatoti dasseti. Kāmañcettha ‘‘rūpārūpānaṃ upatthambhakattenā’’ti avisesato vuttaṃ, sāmaññajotanā pana visese avatiṭṭhatīti yathārahaṃ paccayabhāvo niddhāretabbo. Svāyaṃ tesaṃ upatthambhakattassa padhānabhāvavibhāvaneneva āvi bhavatīti tameva dassento ‘‘upatthambhakattañhī’’tiādimāha. Phassamanosañcetanāviññāṇāni attanā sahajātadhammānaṃ sahuppādanabhāvena paccayā hontīti āha ‘‘satipi janakatte arūpīnaṃ āhārāna’’nti. Upatthambhakattaṃ hoti uppādato parampi nesaṃ paccayabhāvato. Asatipi janakatte upatthambhiyamānassa rūpassa aññehi yathāsakaṃ paccayehi janitattā. Tenāha ‘‘catusamuṭṭhānikarūpūpatthambhakarūpāhārassā’’ti. Yadaggena rūpārūpāhārā attano phalassa uppattiyā paccayā honti, tadaggena ṭhitiyāpi paccayā hontiyevāti upatthambhakattaṃ janakattaṃ na byabhicarati, tasmā anupatthambhakassa āhārassa kuto janakatā. Tenāha ‘‘asati pana…pe… natthīti upatthambhakattaṃ padhāna’’nti. Yasmā janako ajanakopi hutvā āhāro upatthambhako hoti, anupatthambhako pana hutvā janako na hotiyeva, tasmāssa upatthambhakattaṃ padhānanti attho. Idāni janakattampi āhārānaṃ upatthambhanavaseneva hotīti dassento ‘‘janayamānopi hī’’tiādimāha. Avicchedavasenāti santatiyā ghaṭṭanavasena.

Yadi adhipatiyaṭṭho indriyapaccayatā, evaṃ sante adhipatipaccayato indriyapaccayassa kiṃ nānākaraṇanti codanaṃ manasi katvā taṃ tesaṃ nānākaraṇaṃ dassento ‘‘na adhipatipaccayadhammānaṃ viyā’’tiādimāha. Tattha pavattinivāraketi attano adhipatipaccayapavattiyā nivārake aññe adhipatipaccayadhamme. Abhibhavitvā pavattanenāti purimābhisaṅkhārasiddhena dhoreyyabhāvena abhibhuyya pavattiyā. Garubhāvoti jeṭṭhakabhāvo. Ayañhettha saṅkhepattho – yena jeṭṭhakabhāvena chandādayo attano pavattivibandhake tulyayogīdhamme tadaññadhamme viya abhibhuyya pavattanti, na so indriyapaccayatāya adhipatiyaṭṭhoti adhippetoti. Atha ko carahīti āha ‘‘atha kho’’tiādi. Dassanādikiccesu nimittabhūtesu cakkhuviññāṇādīhi cakkhādīhi paccayehi cakkhādīnaṃ anuvattanīyatāti sambandho. Jīvane anupālane jīvantehi sahajātadhammehi jīvitassa, sukhitādīhi sukhitadukkhitasomanassitadomanassitupekkhitehi sahajātadhammehi sukhādīnaṃ anuvattanīyatāti yojanā. Taṃtaṃkiccesūti vuttameva dassanādikiccaṃ paccāmasati. Cakkhādayo paccayā etesanti cakkhādipaccayā, cakkhuviññāṇādayo. Tehi cakkhādipaccayehi. Cakkhādīnanti cakkhādijīvitasukhādisaddhādīnaṃ.

Tesu kiccesūti dassanādikiccesu. Cakkhādīnaṃ issariyaṃ adhipatiyaṭṭho, sā indriyapaccayatāti attho. Tappaccayānaṃ cakkhuviññāṇādīnaṃ tadanuvattanena tesaṃ cakkhādīnaṃ anuvattanena. Tattha dassanādikicce. Pavattīti ca idaṃ tassa adhipatiyaṭṭhassa pākaṭakaraṇaṃ. Anuvattakena hi anuvattanīyo adhipatiyaṭṭho pākaṭo hoti. Yathā cakkhādīnaṃ kiccavasena adhipatiyaṭṭho, na evaṃ bhāvadvayassa. Tassa pana tādisena kāraṇatāmattenāti dassento ‘‘itthipurisindriyānaṃ panā’’tiādimāha. Paccayehīti kammādipaccayehi. Tatoti itthādiggahaṇapaccayabhāvato. Taṃsahitasantāneti itthindriyādisahitasantāne. ‘‘Sukhindriyadukkhindriyānipi cakkhādiggahaṇena gahitānī’’ti idaṃ indriyapaccayameva sandhāya vuttaṃ, pacchājātādīhi pana tāni rūpadhammānampi paccayā hontiyeva.

Lakkhaṇārammaṇūpanijjhānabhūtānanti aniccatādilakkhaṇassa pathavīkasiṇādiārammaṇassa ca upanijjhānavasena pavattānaṃ. Vitakkādīnanti vitakkavicārapītivedanācittekaggatānaṃ. Upagantvā nijjhānanti upanikacca nijjhānajjhānārammaṇassa jhānacakkhunā byattataraṃ olokanaṃ atthato cintanameva hotīti vuttaṃ ‘‘pekkhanaṃ cintanañcā’’ti. Tenevāha ‘‘vitakkanādivasenā’’ti. Vitakkādīnaṃyeva sādhāraṇo, yena teyeva ‘‘jhānaṅgānī’’ti vuccanti. Sukhadukkhavedanādvayanti sāmaññavacanampi upanijjhāyanaṭṭhassa adhikatattā anupanijjhānasabhāvameva taṃ bodhetīti āha ‘‘sukhindriyadukkhindriyadvaya’’nti. Tañhi idhādhippetabbaṃ, na somanassadomanassindriyaṃ. Tena vuttaṃ ‘‘adhippāyo’’ti. Ajhānaṅgā upekkhācittekaggatā pañcaviññāṇasahagatā daṭṭhabbā vitakkapacchimakattā jhānaṅgānaṃ. Yadi evanti jhānaṅgavacaneneva ajhānaṅgānaṃ nivattanaṃ kataṃ, evaṃ sante. Ekantena na upekkhāya viya anekantena. Anekantikañhi upekkhāya ajhānaṅgattaṃ. Yadi ekantena ajhānaṅgaṃ sukhadukkhindriyaṃ, atha kathaṃ pasaṅgoti āha ‘‘jhānaṅgaṭṭhāne niddiṭṭhattā’’ti. Atha vā yadi ekantena ajhānaṅgataṃ vedanādvayaṃ, kathaṃ jhānaṅgavohāroti āha ‘‘jhānaṅgaṭṭhāne niddiṭṭhattā’’ti. Satipi…pe… dassanatthaṃ ‘‘ṭhapetvā sukhadukkhindriyadvaya’’nti vuttanti yojanā. Yadi evaṃ yathāvuttavedanādvayena saddhiṃ tādisā upekkhācittekaggatā kasmā na ṭhapitāti āha ‘‘upekkhā…pe… atthī’’ti, pañcaviññāṇasahagatānaṃ jhānapaccayabhāvo pana natthi, na itaresanti adhippāyo. Gahaṇaṃ kataṃ upekkhācittekaggatānanti ānetvā yojanā.

Yato tato vāti duggatito vā sugatito vā saṃkilesato vā vodānato vā niyyānaṭṭho, svāyaṃ yathākkamaṃ sammā micchā vā hotīti āha ‘‘sammā vā micchā vāti attho’’ti. Ahetukacittesu na labbhantīti ettha ahetukacittesu eva na labbhantīti evamavadhāraṇaṃ gahetabbaṃ, na ahetukacittesu na labbhanti evāti. Tasmā purimasmiñhi avadhāraṇe ahetukacittesu alābho niyatoti so patiyogīsu nivattito hoti. Tenāha ‘‘sahetukacittesu alābhābhāvadassanatthaṃ vutta’’nti. Dutiye pana ahetukacittāni alābhe niyatānīti tesu anavasesato alābhena bhavitabbaṃ. Tathā sati yo kesuci ahetukacittesu jhānapaccayo labbhati, sopi nivārito siyā. Tena vuttaṃ ‘‘na ahetukacittesū’’tiādi. Tattha lābhābhāvadassanatthanti lābhābhāvasseva dassanatthaṃ na vuttanti attho. Tena ekaccālābho apaṭikkhitto hoti. Tenevāha ‘‘katthaci kassaci lābho na nivārito’’ti. Evaṃ atthe gayhamāneti evaṃ vuttanayena paṭhamapadāvadhāraṇavasena atthe viññāyamāne. Ettakameva viññāyeyyāti ahetukacittesu kesuci cittesu jhānamaggapaccayesu kassaci paccayassa lābho na nivāritoti ettakameva viññāyeyya avisesena vuttattā. Kiṃ panettha upari kātabbanti āha ‘‘na savitakka…pe… kata’’nti. Yadipi na kataṃ, atthato pana taṃ katamevāti veditabbaṃ.

Ahetukacittesu vā lābhābhāvadassanatthetiādi pacchimapadāvadhāraṇavasena atthadassanaṃ. Tasmāti yasmā ahetukacittesu na labbhanti evāti evaṃ niyame kariyamāne yathāvutto attho sambhavati, tasmā. Ayañca attho pāṭhantarenapi saṃsandatīti dassetuṃ ‘‘yena alābhenā’’tiādi vuttaṃ. Taṃ alābhanti taṃ dhammasaṅgaṇiyaṃ pakāsitaṃ alābhaṃ. Esāti esa idha paṭṭhānavaṇṇanāyaṃ ‘‘ahetukacittesu na labbhantī’’ti alābho vutto. Kīdiso pana alābhoti taṃ dassento ‘‘yathā hī’’tiādimāha. Tattha sahetukesūti sahetukacittesu. Saṅkaḍḍhitvāti avisaṭe katvā. Ekattagatabhāvakaraṇanti ekabhāvāpādanaṃ. Imasmiṃ pana pakaraṇe jhānapaccayo vuttova yathālābhapaccayākāravibhāvane desanāya tapparabhāvato.

Samanti avisamaṃ, sammā, saha vā. Pakārehīti ekavatthukatādippakārehi. Yuttatāyāti saṃsaṭṭhatāya. Sā pana saṃsaṭṭhatā yasmā sabhāvato anekesampi sataṃ ekattagamanaṃ viya hoti, tasmā vuttaṃ ‘‘ekībhāvopagamanena viya upakārakatā’’ti. Evaṃ upakārakatā ca tesaṃ bahūnaṃ sahacca ekattakāritāya nidassetabbā.

Yuttānampi satanti vuttappakārena saṃsaṭṭhatāya aññamaññasambandhatāya yuttānampi samānānaṃ. Ayañca yuttatā na sampayuttapaccayatāya viya paccayadhammesu paccayuppannadhammesu ca veditabbā, kevalaṃ tattha arūpasabhāvattā ubhayaṃ samadhuraṃ, idha rūpārūpasabhāvattā vidhuranti ayaṃ viseso. Vippayuttabhāvenāti visaṃsaṭṭhabhāvena. Tena vuttaṃ ‘‘nānattūpagamenā’’ti. Idañhettha vippayuttatāya visesanaṃ yā nānattūpagamanasaṅkhātā vippayuttatā, na sā ‘‘ñāṇavippayutta’’ntiādīsu viya abhāvamattanti, ayañca upakārakatā vinā saṃsaggena sahāvaṭṭhāyitāya kiccakāritādīhi nidassetabbā. Na hītiādi ‘‘yuttāna’’nti vuttassa atthassa samatthanaṃ ‘‘tādise yoge satiyeva vippayuttapaccayatā’’ti. Tenāha ‘‘na hī’’tiādi. Tassattho – yathā ‘‘vatthu khandhānaṃ, sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ, pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo’’tiādivacanato (paṭṭhā. 1.1.434) vatthusahajātapacchājātavasena yuttānaṃ atthi vippayuttapaccayatā, na evaṃ ayuttānaṃ vatthusahajāta…pe… atthīti. Yadi evaṃ rūpānaṃ rūpehi kasmā vippayuttapaccayo na vuttoti āha ‘‘rūpānaṃ panā’’tiādi. Vippayogoyeva natthi sampayogāsaṅkāya abhāvato. Sampayujjamānānañhi arūpānaṃ rūpehi, rūpānañca tehi siyā sampayogāsaṅkā, sampayogalakkhaṇaṃ pana natthīti tesaṃ vippayogo vutto. Tenāha ‘‘catūhi sampayogo catūhi vippayogo’’ti.

Atthi me pāpakammaṃ katanti katabhāvavisiṭṭhā atthitā vuccamānā kiriyāya siddhabhāvameva dīpeti, na sijjhamānatanti āha ‘‘nibbattatālakkhaṇaṃ atthibhāva’’nti. Atthato pana kammassa anibbattaphalatāya evamettha atthitā veditabbā. Atthi puggaloti panettha tassā paññattiyā gahetabbatā, tadupādānassa vā pabandhāvicchedo labbhatevāti vuttaṃ ‘‘upalabbhamānatālakkhaṇaṃ atthibhāva’’nti. Paccayadhammassa yadipi uppādato paṭṭhāya yāva bhaṅgā labbhamānatā atthibhāvo, tathāpi tassa yathā uppādakkhaṇato ṭhitikkhaṇe sātisayo byāpāro, evaṃ paccayuppannepīti vuttaṃ ‘‘satipi janakatte upatthambhakappaṭṭhānā atthibhāvena upakārakatā’’ti. Vatthārammaṇasahajātādīnanti ādi-saddena purejātapacchājātādīni saṅgaṇhāti. Atthibhāveneva na nissayādibhāvenāti ‘‘sādhāraṇa’’nti vuttaṃ upakārakattaṃ vibhāveti.

Phassādīnaṃ anekesaṃ sahabhāvo natthīti idaṃ na ekacittuppādapariyāpanne sandhāya, atha kho nānācittuppādapariyāpanneti dassento ‘‘ekasmiṃ phassādisamudāye sati dutiyo na hotī’’ti āha. Svāyamattho ‘‘sahabhāvo natthī’’ti sahabhāvapaṭikkhepeneva viññāyati. Ettāvatā pana anavabujjhantānaṃ vasena vivaritvā vutto. Tenāti anekesaṃ phassādīnaṃ sahabhāvābhāvena. Yadi natthitāmattena upakārakatā natthipaccayatā, anānantarātītavasenapi siyāti codanaṃ sandhāyāha ‘‘satipī’’tiādi. Tānīti purimataracittāni. Dadamānaṃ viyāti kasmā vuttaṃ, nanu okāsaṃ detiyeva. Tathā hi vuttaṃ ‘‘pavattiokāsadānena upakārakatā’’ti? Saccametaṃ, evamajjhāsayā viya paccayadhammā abhāvaṃ gacchantīti dassanatthaṃ viya-saddaggahaṇaṃ.

Natthitāvigamānaṃ satipi paccayassa dhammassa anupaladdhitāsāmaññe natthivigatapaccayesu labbhamānaṃ visesamatthaṃ vibhāvetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Abhāvamattenāti hutvā abhāvamattena. Tenettha nirodhānantaraṃ paccayadhammassa upakārakattaṃ āha, yathā taṃ ‘‘okāsadāna’’nti vuttaṃ. Sabhāvavigamenāti etena nirodhato parampi yato ‘‘vigatatā nirodhappattatā’’ti vuttaṃ. Paccayadhamme yāsaṃ natthitāvigatatānaṃ vasena natthivigatapaccayā vuttā, tāsaṃ visese dassite natthivigatapaccayānaṃ viseso dassito hotīti ‘‘natthitā ca nirodhānantarasuññatā vigatatā nirodhappattatā’’ti vuttaṃ, tattha nirodhānantarā na nirodhasamakālāti adhippāyo. Tathāti iminā yathā paccayadhammāvisesepi natthivigatapaccayabhāvaviseso niddhārito, tathā atthiavigatapaccayabhāvavisesoti imamatthaṃ upasaṃharati. Yathā hi nirodhānantaranirodhappattīhi natthivigatatānaṃ bhedo lakkhito, evaṃ paccayadhammassa dharamānatānirodhānupagamehi atthiavigatatānanti. Kathaṃ panāyaṃ dhammāvisese paccayabhāvaviseso duviññeyyarūpena ṭhito sammā vibhāvissatīti āha ‘‘dhammānañhī’’tiādi. Tadabhisamayāya tesaṃ paccayavisesānaṃ adhigamatthaṃ.

Catūsu khandhesu ekassapi asaṅgahitattābhāvato anantarādīhīti vibhattiṃ pariṇāmetvā yojanā. Aññanti sukhumarūpaṃ. Na hi taṃ purejātapaccayo hoti. Nanu ca rūparūpampi purejātapaccayabhāvena kusalattike nāgatanti āha ‘‘rūparūpaṃ panā’’tiādi. Aññattha āgatamevāti yadipi kusalattike nāgataṃ, sanidassanattikādīsu pana āgatattā na sakkā rūparūpassa purejātapaccayataṃ paṭikkhipitunti attho.

Paccayuddesavaṇṇanā niṭṭhitā.

Paccayaniddeso

1. Hetupaccayaniddesavaṇṇanā

1. Hetupaccayena paccayabhāvo hetupaccayoti uddiṭṭho, na hetupaccayadhammoti attho. Soti hetubhāvena paccayo. Ettha ca paṭhamavikappe yo hetupaccayena paccayabhāvo vutto, yo ca dutiyavikappe hetubhāvena paccayo vutto, so yasmā atthato yathāvuttassa paccayadhammassa yathāvuttānaṃ paccayuppannānaṃ hetupaccayabhāvoyeva, tasmā vuttaṃ ‘‘ubhayathāpi hetubhāvena upakārakatā hetupaccayoti uddiṭṭhoti dassitaṃ hotī’’ti. Yathā cettha, evaṃ ‘‘ārammaṇapaccayena paccayabhāvo, ārammaṇabhāvena vā paccayo ārammaṇapaccayo’’tiādinā ārammaṇapaccayādīsu attho netabboti dassento ‘‘esa nayo sesapaccayesupī’’ti āha. Dhammasabhāvo eva, na dhammato aññā dhammasatti nāma atthīti. Upakārakaṃ dhammanti paccayadhammaṃ āha. Upakārakatanti paccayataṃ.

Paccattaniddiṭṭhoti paccattavasena niddiṭṭho, paṭhamāya vibhattiyā niddiṭṭhoti attho. Tenāti paccayadhammaniddesabhūtena paccattaniddiṭṭhena paṭhamena hetusaddena. Etassāti hetusaddābhidheyyamatthamāha. So hi chabbidho navavidho dvādasavidhoti anekabhedena bhinnopi hetubhāvasāmaññena ekajjhaṃ katvā ekavacanena vutto. Dutiyo hetusaddoti ānetvā yojanā. Hetunā sampayuttānanti adhikatattā vuttaṃ ‘‘hetu sampayuttānaṃ paccayo honto hetunā sampayuttānameva paccayo hoti, na vippayuttāna’’nti evaṃ padametaṃ. Na hi sabbena sabbaṃ hetuvippayuttadhammānaṃ hetupaccayo na hotīti. Sampayuttasaddassa sambandhīsaddattā ‘‘sampayuttasaddassa sāpekkhattā’’ti vuttaṃ. Sampayuttoti hi vutte kena sampayuttoti ekantato sambandhiantaraṃ apekkhitabbaṃ. Tenāha ‘‘aññassa…pe… viññāyatī’’ti. Nāyaṃ ekantoti yvāyaṃ ‘‘dutiye hetusadde avijjamāne’’tiādinā vutto attho, ayamekanto na hoti, aññāpekkhopi saddo aññassa visesanaṃ hotīti idaṃ na sabbattheva sambhavatīti attho. ‘‘Paccattaniddiṭṭho’’ti iminā paṭhamassa hetusaddassa sampayuttasaddānapekkhataṃ āha. Tena vuttaṃ ‘‘hehupaccayena paccayoti ettheva byāvaṭo’’ti. Avisiṭṭhāti na visesitā. Evanti yathā hetusaddena aññattha byāvaṭena sampayuttā na visesiyanti kiccantarapasutattā, evaṃ sampayuttasaddena hetusaddavisesanarahitena tadatthamattabyāvaṭattā avisesato sampayuttānaṃ gahaṇaṃ siyā. Tena vuttaṃ ‘‘sampayuttasaddenā’’tiādi. Āhārindriyāsampayuttassa abhāvatoti āhārehi indriyehi ca nasampayuttassa dhammassa abhāvato. Na hi phassacetanāviññāṇavedanājīvitavirahito cittuppādo atthi. Tenāha ‘‘vajjetabbā…pe… taṃ na kata’’nti. Vajjetabbaṃ hetuvippayuttaṃ.

Evampīti dutiyena hetusaddena gayhamānepi nāpajjati. Yadipi hetavo bahavo, sāmaññaniddeso cāyaṃ, tathāpi sāmaññajotanāya visesaniddiṭṭhattāti adhippāyo. Tena vuttaṃ ‘‘paccatta…pe… vuttattā’’ti. Vināpi dutiyena hetusaddena hetusampayuttabhāve siddhepīti iminā yaṃ vuttaṃ ‘‘nāyamekanto’’ti, tameva ulliṅgeti. Na pana hetūnanti idaṃ hetussa paccayabhāvena gahitattā paccayuppannabhāvena gahaṇaṃ na yujjeyyāti āsaṅkamānaṃ sandhāya vuttaṃ. Tenevāha ‘‘evampi gahaṇaṃ siyā’’ti. Soti dutiyo hetusaddo. Apare pana ‘‘hetusampayuttakāna’’nti ettha hetūnañca sampayuttakānañcāti samāsaṃ vikappenti. Patiṭṭhāmattādibhāvena nirapekkhāti hetujhānamaggadhammā patiṭṭhānaupanijjhānaniyyānamattena aññadhammanirapekkhā hetujhānamaggapaccayakiccaṃ karonti. Sāpekkhā evāti aññasāpekkhā eva. Āharitabbaisitabbā āhārindriyapaccayehi upakattabbadhammā. Tasmāti yasmā yehi sāpekkhā, te attano paccayuppannadhamme paccayabhāveneva paricchinditvā tiṭṭhanti, tasmā. Tenāha ‘‘te vināpi…pe… na kata’’nti. Paricchindanti visesenti. Tanti dutiyaṃ āhārindriyaggahaṇaṃ. Tatthāti āhārindriyapaccayaniddese. Na kevalañca tattheva, idha ca hetupaccayaniddese dutiyena hetuggahaṇena paccayuppannānaṃ puna visesanakiccaṃ natthi, kasmā? Paccayabhūteneva hetunā sampayuttānaṃ aññesañca hetūnaṃ avicchinnattā.

Purimavacanāpekkho vuttasseva niddesoti taṃ-saddassa paṭiniddesabhāvamāha. Pākaṭībhūte eva atthe pavattati, pākaṭībhāvo ca aññānapekkhena saddena pakāsitattā veditabbo. Anapekkhanīyo atthantarabyāvaṭattā. Aññoti hetusaddato añño. Niddisitabbapakāsako vutto natthi, yo taṃ-saddena paṭiniddesaṃ labheyya.

Yadi evaṃ ‘‘taṃsamuṭṭhānāna’’nti ettha kathanti āha ‘‘hetusampayuttakānanti iminā panā’’tiādi. Tattha pana-saddo satipi hetū hetusampayuttakānaṃ niddesabhāve hetusampayuttakasadde labbhamānānaṃ niddisitabbānaṃ pākaṭīkaraṇasaṅkhātaṃ hetusaddato visesaṃ joteti. ‘‘Hetusampayuttakāna’’nti imassa samāsapadassa uttarapadatthappadhānattamāha ‘‘paccayuppannavacanenā’’ti. Tena ca yathādhippetassa atthassa ekadesova vuccati dhammānaṃ visesanabhāvatoti āha ‘‘asamattenā’’ti. Visesanaṃ nāma visesitabbāpekkhanti āha ‘‘paccayuppannavacanantarāpekkhenā’’ti. Vuttatāya vinā paṭiniddesatā natthīti ‘‘pubbe vuttenā’’ti vuttaṃ.

Taṃ-saddena niddisitabbanti ‘‘taṃsamuṭṭhānāna’’nti ettha taṃ-saddena niddisitabbaṃ hetusampayuttakasadde pākaṭībhūtaṃ kiṃ panāti pucchati. Te hetū ceva…pe… hetusampayuttakā ca taṃ-saddena niddisitabbā hetusampayuttakasadde pākaṭībhūtāti sambandho. Aññathāti ‘‘yehi hetūhī’’tiādinā vuttappakārato aññathā aññena pakārena. Taṃ aññaṃ pakāraṃ dassento ‘‘te hetū…pe… sambandhe satī’’ti āha. Idhāti anantaraṃ vuttasambandhanaṃ bhummaniddesena parāmasati. Tenevāti paṭhameneva hetusaddena. Taṃ-saddena niddisitabbāti ‘‘taṃsamuṭṭhānāna’’nti ettha taṃ-saddena niddisitabbā yathā pākaṭā, evaṃ pubbe ‘‘taṃsampayuttakāna’’nti vuttacodanāyampi evameva teneva taṃ-saddena niddisitabbā pākaṭā bhavituṃ arahanti. Tathā ca sati niddisitabbassa…pe… na yujjeyya. Duvidhampi vā hetuggahaṇaṃ apanetvāti ‘‘hetū hetusampayuttakāna’’nti ettha kataṃ dvippakārahetuggahaṇaṃ avicāretvā ‘‘taṃsampayuttakānanti avatvā’’tiādinā taṃ-saddavacanīyataṃ codeti, ‘‘niddisitabbassa apākaṭattā’’tiādinā pariharati ca. Hetū hi paccayāti idaṃ ayaṃ hetupaccayakathāti katvā vuttaṃ.

Taṃ na vuttanti cittasamuṭṭhānavacanaṃ na vuttaṃ. Tassāti sahajātapaccayassa. Kaṭattārūpassa paccayabhāvo na vutto bhaveyya, vuttova so ‘‘vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo, tayo khandhā ekassa khandhassa kaṭattā ca rūpāna’’ntiādinā, tasmā cittacetasikānaṃ kaṭattārūpapaccayabhāvo na sakkā nivāretuṃ. Tatthāti sahajātapaccayaniddese. Tattha hi ‘‘cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo’’ti cittasamuṭṭhānarūpāni eva niddiṭṭhāni. Idhāpīti imasmiṃ hetupaccayaniddesepi. Evaṃ bhavitabbanti ‘‘cittasamuṭṭhānāna’’nti niddesena bhavitabbaṃ. Yadi evaṃ kasmā tathā na vuttanti āha ‘‘cittasamuṭṭhānānanti panā’’tiādi. Visesitaṃ hoti sabbacittacetasikāsamuṭṭhānabhāvena. Vacanenāti yathādassitena sahajātapaccayaniddesavacanena. Cittacetasikānaṃ paccayabhāvo eva hi tattha paccayaniddese vutto, na cittacetasikānaṃ samuṭṭhānabhāvoti adhippāyo.

Hetuādipaṭibaddhatañca dasseti yadaggena tāni cittapaṭibaddhavuttīni, tadaggena taṃsampayuttadhammapaṭibaddhavuttīnipi hontīti. Ārammaṇametaṃ hotīti yadetaṃ kusalākusalacetanāvasena manodvāre cetanaṃ sesadvāresu kāyavacīpayogavasena saṅkappanaṃ, yañca kāmarāgādīnaṃ santāne anusayanaṃ, etaṃ ārammaṇaṃ eso paccayo kammaviññāṇassa ṭhitiyā patiṭṭhānāya. Patiṭṭhiteti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāpatiṭṭhāpatte kammaviññāṇe viruḷheti tato eva kammaviññāṇato paṭisandhiviññāṇabīje viruḷhe viruhanteti attho. Atha vā patiṭṭhā viññāṇassa hotīti kilesābhisaṅkhārasaṅkhāte kammaviññāṇassa ṭhitiyā pavattiyā ārammaṇe paccaye paṭisiddhe āyatipaṭisandhiviññāṇassa patiṭṭhā hoti, tasmiṃ paṭisandhiviññāṇe punabbhavābhinibbattivasena patiṭṭhite patiṭṭhahante viruḷhe bījabhāvena viruhante nāmarūpassa avakkanti hotīti evamettha attho veditabbo. Tenāha ‘‘paṭisandhināmarūpassa viññāṇapaccayatā vuttā’’ti.

Purimatarasiddhāyāti khettabhāvanibbattiyā puretarameva siddhāya pathaviyā. Attalābhoyeva cettha patiṭṭhānaṃ, na paṭiladdhattabhāvānaṃ avaṭṭhānanti dassento ‘‘patiṭṭhānaṃ kammassa kaṭattā uppattīti vuttaṃ hotī’’ti āha.

Sesarūpānanti paṭisandhikkhaṇe pathavīdhātuādīnaṃ sesarūpānaṃ, pavatte pana tisantatirūpānampi. Sahabhavanamattaṃ vā dasseti. Sahabhāvenapi hi atthi kāci visesamattā. Katthaci katthacīti pakatikālabhavavisesādike. Tatiyapakatiyañhi paṭhamakappikakāle ca bhāvakalāpo natthi, rūpabhave kāyakalāpopi. Ādi-saddena tattheva ghānajivhākalāpā, kāmabhave ca andhādīnaṃ cakkhādikalāpā saṅgayhanti. Katthaci abhāvābhāvatoti nāmarūpokāse katthacipi abhāvābhāvato.

Tesanti pavattiyaṃ kaṭattārūpādīnaṃ. Na hi hetu pavattiyaṃ kaṭattārūpassa paccayo hoti, utuāhārajānaṃ pana sambhavoyeva natthi. Tena vuttaṃ ‘‘paccayabhāvappasaṅgoyeva natthī’’ti. Na pana labbhati paccayapaccanīye tādisassa vārassa anuddhaṭattā. Idanti ‘‘pavattiyaṃ kaṭattārūpādīnaṃ paccayabhāvapaṭibāhanato’’ti idaṃ ‘‘hetū sahajātāna’’nti adesanāya parihāravacanaṃ, īdisī pana codanā anokāsā evāti dassetuṃ ‘‘bhagavā panā’’tiādi vuttaṃ. Yo hi dhammo yathā bhagavatā desito, so tatheva gahetabboti.

Hetupaccayaniddesavaṇṇanā niṭṭhitā.

2. Ārammaṇapaccayaniddesavaṇṇanā

2. Uppajjanakkhaṇeyevāti ettha uppādato paṭṭhāya yāva bhaṅgā uddhaṃ pajjanaṃ gamanaṃ pavattanaṃ uppajjanaṃ, tassa khaṇo, tasmiṃ uppajjanakkhaṇeti evaṃ vā attho daṭṭhabbo. Evañhi sati uppajjanasaddena uppannasaddena viya sabbe pavattamānabhāvā saṅgahitā honti, na uppādamattaṃ. Tenāti cakkhuviññāṇādīnaṃ vattamānakkhaṇeyeva rūpādīnaṃ ārammaṇapaccayattena. Anālambiyamānānanti sabbena sabbaṃ nālambiyamānānanti attho. Aññathā hi yathāvuttānaṃ rūpādīnaṃ yadā ārammaṇapaccayattābhāvo, tadā anālambiyamānatāvāti. Sabbarūpānīti sabbāni rūpāyatanāni, yattakāni tāni āpāthagatāni yogyadese ṭhitāni, tāni sabbānīti attho. Saha na hontīti ekajjhaṃ ārammaṇaṃ na honti. Satipi hi anekesaṃ ekajjhaṃ āpāthagamane yattha yattha pubbābhogo, taṃ taṃyeva ārammaṇaṃ hoti, na sabbaṃ. Nīlādisaṅghātavasena cetaṃ vuttaṃ, na paccekaṃ nīlādirūpāyatanamattavasena. Samuditāniyeva hi rūpāyatanāni cakkhuviññāṇassa ārammaṇaṃ, na visuṃ visunti dhātuvibhaṅgavaṇṇanāyaṃ dassitoyaṃ nayo. Yaṃ pana aṭṭhakathāyaṃ ‘‘te te visuṃ visuṃ ārammaṇapaccayo hontī’’tipi vuttaṃ, tampi yathāvuttamevatthaṃ sandhāya vuttaṃ. Aññathā rūpāyatanaṃ manindriyagocaraṃ nāma na siyā. Saddādīsupi eseva nayo. Tenevāha ‘‘tathā saddādayopī’’ti. ‘‘Saha na hontī’’ti vuttamatthaṃ pāḷiyā vibhāvetuṃ ‘‘yaṃ yanti hi vacanaṃ rūpādīni bhindatī’’ti āha.

‘‘Ye ete’’tiādiko purimo attho, ‘‘na ekato hontī’’tiādiko pana pacchimo, ‘‘sabbārammaṇatādivasena vā idhāpi attho gahetabbo’’ti kasmā vuttaṃ. Na hi ‘‘yaṃ yaṃ vā panārabbhā’’ti imissā pāḷiyā viya ‘‘yaṃ yaṃ dhammaṃ ārabbhā’’ti imassa pāṭhassa purato manoviññāṇassa sabbārammaṇatā nāgatā. Vuttañhi ‘‘sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti. Na hi anantarameva pāḷiyaṃ sarūpato āgatamatthaṃ gahetvā padantaraṃ saṃvaṇṇetabbaṃ. Tattha hi ‘‘rūpārammaṇaṃ vā’’tiādinā niyamavasena cha ārammaṇāni vatvā ‘‘yaṃ yaṃ vā panārabbhā’’ti vacanaṃ sabbārammaṇatādidassananti yuttamevetanti, idha pana sabbārammaṇataṃ vatvā puna ‘‘yaṃ yaṃ dhammaṃ ārabbhā’’ti vuccamānaṃ sabbārammaṇatādassananti kathamidaṃ yujjeyya? Kamābhāvopi ‘‘sabbe dhammā’’ti avisesavacaneneva siddho ārammaṇānupubbiyāva aggahitattā. Na hi manodhātuyā viya manoviññāṇadhātuyā idha ārammaṇāni anupubbato gahitāni, tattha viya vā eteneva niyamābhāvopi saṃvaṇṇitoti veditabbo. Tasmā aṭṭhakathāyaṃ vuttanayenevettha attho gahetabbo.

Pavattanti pavattanaṃ. Nadiyā sandanaṃ pabbatassa ṭhānanti hi vuttā aviratamavicchedanāyaṃ tathāpavattikiriyāva. Tenāha ‘‘avirataṃ avicchinnaṃ sandantī’’ti. Evanti yathā ‘‘sandantī’’ti vattamānavacanaṃ vuttaṃ, evaṃ ‘‘ye ye dhammā uppajjantī’’ti sabbasaṅgahavasena uppajjanassa gahitattā ārammaṇapavaggato ‘‘uppajjantī’’ti vattamānavacanaṃ vuttanti attho. Tenāha aṭṭhakathāyaṃ ‘‘sabbakālasaṅgahavasenā’’tiādi. Tathā ca vuttaṃ ‘‘atītānāgata…pe… adhippāyo’’ti, atītānāgatapaccuppannānaṃ cittacetasikānanti attho. Samudāyavasenāti cittena rāsīkaraṇavasena. Adhippāyoti iminā vattamānupacārena vināva ‘‘ye ye dhammā uppajjantī’’ti ettha vattamānatthaṃ sakkā yojetunti imamatthaṃ ulliṅgeti. Tenāha ‘‘ime panā’’tiādi. Yadipi paccayadhammā keci atītā anāgatāpi honti, paccayuppannadhammo pana paccuppanno evāti āha ‘‘atītānāgatānaṃ na hontī’’ti. Uppāde vā hi paccayuppannassa paccayena bhavitabbaṃ ṭhitiyaṃ vāti. Tasmāti yasmā atītānāgatā paramatthato natthi, tasmā. Tesūti paccayuppannesu. Taṃtaṃpaccayāti taṃ taṃ rūpādiārammaṇaṃ paccayo etesanti taṃtaṃpaccayā. Ayamattho dassito hoti samānasabhāvattā. Na hi atthābhedena sabhāvabhedo atthi. Na pana taṃtaṃpaccayavantatā dassitā hoti atītānāgatesu nippariyāyena tadabhāvato. Yasmā paccayavanto paccayuppannāyeva, te ca paccuppannāyevāti.

Yaṃ yaṃ dhammaṃ te te dhammāti yaṃnimittāyaṃvacanabhedo, taṃ dassetuṃ ‘‘ettha cā’’tiādi āraddhaṃ. Rūpārūpadhammā hi kalāpato pavattamānāpi cittacetasikānaṃ kadāci visuṃ visuṃ ārammaṇaṃ honti, kadāci ekajjhaṃ, na ettha niyamo atthi, purimābhogoyeva pana tathāgahaṇe kāraṇaṃ. Tayimaṃ dīpetuṃ bhagavatā yaṃvacanabhedo katoti ca sakkā vattuṃ, yasmā pana ekakalāpapariyāpannānampi dhammānaṃ ekajjhaṃ gahaṇe na samudāyo gayhati tadābhogābhāvato, atha kho samuditā dhammā evāti sahaggahaṇampi visuṃgahaṇagatikaṃ, tasmā visuṃgahaṇasabbhāvadīpanatthaṃ ‘‘yaṃ ya’’nti vatvā satipi visuṃgahaṇe te sabbe ekajjhaṃ ārammaṇapaccayo hontīti dassanatthaṃ ‘‘te te’’ti vuttanti imamatthaṃ dassento ‘‘cattāro hi khandhā’’tiādimāha. Tattha vedanādīsūti vedanādīsu catūsu khandhesu abhinditvā gahaṇavasena, bhinditvā pana gahaṇavasena phassādīsu. Yo ca rūpādikoti idaṃ viññāṇantarassa sādhāraṇārammaṇavasena vuttaṃ, ye ca aneke phassādayoti idaṃ asādhāraṇārammaṇavasena. Te sabbeti te sādhāraṇāsādhāraṇappabhede sabbepi ārammaṇadhamme. Ekekameva ārabbha uppajjantīti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Rūpārammaṇadhammā ca aneke nīlādibhedato. Tathāti aneke. Tena bherisaddādike, mūlagandhādike, mūlarasādike, kathinasamphassādike, vedanādike ca saṅgaṇhāti. Aneketi hi iminā anekakalāpagatānaṃyeva vaṇṇādīnaṃ indriyaviññāṇārammaṇabhāvamāha. Sāmaññato hi vuttaṃ yathārahaṃ bhinditvā nidassitabbaṃ hotīti.

Kusalavipākassāti kusalassa vipākassa ca. Na hi nibbānaṃ pubbe nivutthanti idaṃ ‘‘diṭṭhanibbānoyevā’’tiādinā vakkhamānameva atthaṃ hadaye ṭhapetvā vuttaṃ. Pubbenivāsānussatiñāṇena hi nibbānavibhāvanaṃ adiṭṭhasaccassa vā siyā diṭṭhasaccassapi vā. Tattha adiṭṭhasaccena tāva taṃ vibhāvetumeva na sakkā appaṭividdhattā, itarassa pana pageva vibhūtamevāti taṃ tena vibhāvitaṃ nāma hotīti adhippāyo. Ettha ca ‘‘na ca taṃ vutta’’nti iminā pubbenivāsānussatiñāṇassa nibbānārammaṇakaraṇābhāvaṃ āgamato dassetvā ‘‘na hi nibbāna’’ntiādinā yuttito dasseti. Tattha ‘‘na pubbe nivutthaṃ asaṅkhatattā’’ti kasmā vuttaṃ? Gocarāsevanāya āsevitassapi nivutthanti icchitattā. Diṭṭhasaccoyeva hi pubbenivāsānussatiñāṇena nibbānaṃ vibhāveti, na adiṭṭhasacco. Taṃ pana ñāṇaṃ khandhe viya khandhapaṭibaddhepi vibhāvetīti nibbānārammaṇakhandhavibhāvane nibbānampi vibhāvetīti sakkā viññātuṃ. Etena payojanābhāvacodanā paṭikkhittāti daṭṭhabbā. Evaṃ anāgataṃsañāṇepi yojetabbanti yathā pubbenivāsānussatiñāṇassa nibbānārammaṇatā dassitā, evaṃ anāgataṃsañāṇepi yathārahaṃ yojetabbaṃ. Tattha pana ‘‘khandhapaṭibaddhavibhāvanakāle’’tiādinā yojanā veditabbā. Tena vuttaṃ ‘‘yathāraha’’nti. Kassaci abhiññāppattassapi rūpāvacarassa, pageva itarassa.

Ārammaṇapaccayaniddesavaṇṇanā niṭṭhitā.

3. Adhipatipaccayaniddesavaṇṇanā

3. Dhurasahacariyato dhoreyyo ‘‘dhura’’nti vuttoti āha ‘‘dhuranti dhuraggāha’’nti. Chandassa pubbaṅgamatāsiddhaṃ pāsaṃsabhāvaṃ upādāya aṭṭhakathāyaṃ ‘‘jeṭṭhaka’’nti vuttanti tamevatthaṃ dīpento ‘‘seṭṭha’’nti āha. Tathā hi vuttaṃ aṭṭhasāliniyaṃ ‘‘chandaṃ pubbaṅgamaṃ katvā āyūhita’’nti. Purimachandassāti ‘‘chandādhipatī’’ti purimasmiṃ pade niddesavasena vuttassa chandasaddassa samānarūpena sadisākārena. Tadanantaraṃ niddiṭṭhenāti tassa purimassa chandasaddassa anantaraṃ niddesavasena vuttena. Tato eva ca taṃsamānatthatāya ca taṃsambandhena ‘‘chandasampayuttakāna’’nti ettha chandasaddeneva adhipatisaddarahitenāti attho. Paccayabhūtassāti adhipatipaccayabhūtassa. Sampayuttakavisesanabhāvoti attanā sampayuttadhammānaṃ so eva adhipatipaccayatāsaṅkhāto visesanabhāvo. Esa nayoti iminā ‘‘vīriyādhipati vīriyasampayuttakānantiādīsu purimavīriyassa samānarūpenā’’tiādinā vattabbaṃ atthavacanaṃ atidisati.

Kusalābyākatānaṃ pavattinti kusalābyākatānaṃ adhipatīnaṃ pavattanākāraṃ. Aladdhaṃ ārammaṇaṃ laddhabbaṃ labbhanīyaṃ, laddhuṃ vā sakkuṇeyyaṃ, dutiye pana atthe lābhamarahatīti laddhabbaṃ. Avaññātanti pageva anavaññātanti attho.

Appanāppattā kusalakiriyadhammā mahābalā sādhipatikā eva honti, tathā micchattaniyatāpīti āha ‘‘appanāsadisā…pe… nuppajjantī’’ti. Appanāsadisāti appanāppattasadisā. Kammakilesāvaraṇabhūtā ca teti te micchattaniyatadhammā kammāvaraṇabhūtā, ye ānantariyappakārā kilesāvaraṇabhūtā, ye niyatamicchādiṭṭhidhammā, sampayuttacetanāya panettha kilesāvaraṇapakkhikatā daṭṭhabbā ānantariyacetanāsampayuttassa paṭighassa kammāvaraṇapakkhikatā viya. Paccakkhagati anantaratāya vinā bhāvinīti vuttaṃ ‘‘paccakkhasaggānaṃ kāmāvacaradevānampī’’ti. Tena tesu ānantariyā viya asambhāvino ahetukābhinivesādayopīti dasseti.

Tividhopi kiriyārammaṇādhipatīti ettha ayaṃ kiriyārammaṇādhipatīti ajjhattārammaṇo adhippeto, udāhu bahiddhārammaṇoti ubhayathāpi na sambhavo evāti dassento ‘‘kāmāvacarādibhedato panā’’tiādimāha. Tattha parasantānagatānaṃ sārammaṇadhammānaṃ adhipatipaccayatā natthīti sambandho. Abhāvatoti avacanato. Avacanañhi nāma yathādhammasāsane abhidhamme abhāvo evāti eteneva anuddhaṭatāpi avuttato veditabbā. Ajjhattārammaṇabahiddhārammaṇadvayavinimuttassa sārammaṇadhammassa abhāvato natthīti viññāyatīti vattabbe tameva viññāyamānataṃ sambhāvento ‘‘natthīti viññāyamānepī’’ti āha. Tena vuttaṃ ‘‘bahiddhā khandhe’’tiādi. Rūpe eva bhavituṃ arahati edisesu ṭhānesu arūpe asambhavatoti adhippāyo. Asambhavato ca yathāvuttapāḷianusāratoti veditabbanti. ‘‘Vicārita’’nti kasmā vuttaṃ, nanu ‘‘atītārammaṇe anāgate khandhe garuṃ katvā assādetī’’tiādivacanato arūpepi edisesu ṭhānesu khandhasaddo pavattateva. Āvajjanakiriyasabbhāvato panāti idaṃ yathādassitapāḷiyā virodhapariharaṇādhippāyena vuttaṃ, avacanaṃ pana katthaci vineyyajjhāsayena, katthaci nayadassanena hotīti kuto virodhāvasaro.

Adhipatipaccayaniddesavaṇṇanā niṭṭhitā.

4. Anantarapaccayaniddesavaṇṇanā

4. Yathāvuttā nirodhānantarasuññatā nirodhappattatā okāsadānaviseso, attano anurūpacittuppādanasamatthatā cittaniyamahetutā, tattha anantaruppādanasamatthatā ca saṇṭhānābhāvato suṭṭhutaraṃ nirantaruppādanasamatthatā ca cittaniyamahetuviseso daṭṭhabbo. Dhātuvasenāti viññāṇadhātumanodhātumanoviññāṇadhātuvasena. Ettakā eva hi dhātuyo bhinnasabhāvā anantarapaccayatāya niyametvā vattabbā, abhinnasabhāvā pana visesābhāvato purimatāmattaṃyeva visesaṃ purakkhatvā vattabbāti tā kusalādibhedena tathā vuttā. Tenāha ‘‘kusalādivasena cā’’ti. Yā pana manodhātumanoviññāṇadhātuvasena anantarapaccayatā vattabbā, tattha manoviññāṇadhātu manodhātuyā anantarapaccayena paccayoti vuccamāno sammoho siyā, pure manodhātuyā anantarapaccayabhāvena vuttā, idāni manoviññāṇadhātu manodhātuyāti paccayapaccayuppannavisesā na viññāyeyya, manodhātuyā pana cakkhuviññāṇādidhātūnaṃ anantarapaccayabhāve vuccamāne niyamo natthi. Tenāha ‘‘manodhātu cakkhuviññāṇadhātuyāti cā’’ti. Tathevāti niyamābhāvato evāti attho. Tasmāti yasmā ito aññathā desanāya paccayapaccayuppannānaṃ visesābhāvo cittavisesadassanavicchedo niyamābhāvo cāti ime dosā āpajjanti, tasmā. Nidassanenāti dhātuvasena nidassanena. Nayaṃ dassetvāti ‘‘manoviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo’’ti evamādikassa anantarapaccayatāggahaṇassa nayaṃ dassetvā. Niravasesadassanatthanti niravasesassa anantarapaccayabhāvino cittuppādassa dassanatthaṃ.

Sadisakusalānanti samānakusalānaṃ, samānatā cettha ekavīthipariyāpannatāya veditabbā. Tenevāha ‘‘bhūmibhinnānampi paccayabhāvo vutto hotī’’ti. Samānavīthitā ca yasmā samānavedanā samānahetukā ca honti, tasmā ‘‘vedanāya vā hetūhi vā sadisakusalāna’’nti āha. -saddo cettha aniyamattho. Tena ñāṇasaṅkhārādibhedassapi vikappanavasena saṅgaho daṭṭhabbo. Cutipi gahitā taṃsabhāvattā. Bhavaṅgacittameva hi pariyosāne ‘‘cutī’’ti vuccati. Kusalākusalānantarañca kadāci sā uppajjatīti tadārammaṇampi gahitanti daṭṭhabbaṃ, kiriyajavanānantaraṃ tadārammaṇuppattiyanti adhippāyo.

Kāmāvacarakiriyāya āvajjanassāti ayamettha attho adhippetoti dassento ‘‘āvajjanaggahaṇena kāmāvacarakiriyaṃ visesetī’’ti āha. Tameva hi atthaṃ pākaṭataraṃ kātuṃ ‘‘kāmāvacaravipāko’’tiādi vuttaṃ. Voṭṭhabbanampi gahitaṃ santīraṇānantarattāti adhippāyo.

Anantarapaccayaniddesavaṇṇanā niṭṭhitā.

6. Sahajātapaccayaniddesavaṇṇanā

6. Porāṇapāṭhoti purātano aṭṭhakathāpāṭho. Imassāti imassa padassa. Avuttassāti pāḷiyaṃ avuttassa. Yadipi sahagatasaddassa atthasaṃvaṇṇanāyaṃ saṃsaṭṭhasaddassa viya samānatthassapi katthaci saddantarassa attho vuccati pariyāyavisesabodhanatthaṃ, tathāpi na mūlasaddassa attho vibhāvito hotīti dassento āha ‘‘na ca…pe… hotī’’ti. ‘‘Aññamañña’’nti ca ‘‘aññaañña’’nti vattabbe ma-kārāgamaṃ katvā niddeso, kammabyatihāre cetaṃ padaṃ, tasmā itaretaranti vuttaṃ hoti. Paccayapaccayuppannānaṃ ekasmiṃyeva khaṇe paccayuppannapaccayabhāvassa icchitattā yo hi yassa paccayo yasmiṃ khaṇe, tasmiṃyeva khaṇe sopi tassa paccayoti ayamettha aññamaññapaccayatā. Tathā hi aṭṭhakathāyaṃ ‘‘añño aññassā’’ti vatvā ‘‘iminā…pe… dīpetī’’ti vuttaṃ. Okkamanaṃ pavisananti attho. Āsanakkhaṇe hi dhammā purimabhavato imaṃ bhavaṃ pavisantā viya honti. Tena vuttaṃ ‘‘paralokato imaṃ lokaṃ āgantvā pavisantaṃ viya uppajjatī’’ti. Tasmā avisesena paṭisandhi okkantisaddābhidheyyāti adhippāyena vuttaṃ ‘‘okkanti…pe… adhippāyenāhā’’ti. Taṃnivāraṇatthanti tassa khaṇantare rūpīnaṃ sahajātapaccayabhāvassa ‘‘kañci kāle na sahajātapaccayena paccayo’’ti nivāraṇatthaṃ. Tena padadvayena samānesu paccayapaccayuppannadhammesu purimato pacchimassa visesamatthaṃ dasseti.

Evañca ‘‘kañci kāle’’ti padassa ‘‘keci kāleti vā, kismiñci kāle’’ti vā vibhattivipallāsena attho gahetabboti adhippāyena paṭhamavikappaṃ dassetvā idāni pakārantarena dassetuṃ ‘‘kañci kāleti keci kismiñci kāleti vā attho’’ti āha. Tena ‘‘kañcī’’ti ayaṃ sāmaññaniddesoti dasseti. Yo hi ayaṃ ‘‘kecī’’ti paccattabahuvacanābhidheyyo attho, yo ca ‘‘kismiñcī’’ti bhummekavacanābhidheyyo, tadubhayaṃ sati kālavantakālatāvibhāge kiṃ-saddassa vacanīyatāsāmaññena pana ekajjhaṃ katvā ‘‘kañcī’’ti pāḷiyaṃ vuttanti taṃ vibhajitvā dassetuṃ ‘‘keci kismiñcī’’ti vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘kismiñcī’’ti bhummavaseneva vuttaṃ. Tena yathāvuttaatthavibhāgena padena. Vatthubhūtāti vatthusabhāvā. Hadayarūpameva sandhāya vadati. Rūpantarānanti hadayavatthuto aññarūpānaṃ. Arūpīnaṃ sahajātapaccayataṃ pubbe ‘‘okkantikkhaṇe nāmarūpa’’nti ettha anivāritaṃ nivāretīti yojanā, tathā vatthussa ca kālantare paṭisandhikālato aññasmiṃ kāle arūpīnaṃ nivāretīti. Evañca katvātiādinā yathāvuttaatthavaṇṇanāya pāḷiyaṃ vibhattiniddesassa rūpakabhāvamāha. Punapi purimato pacchimassa upacayena visesaṃ dassetuṃ ‘‘purimena cā’’tiādi vuttaṃ. Tattha purimenāti ‘‘okkantikkhaṇe nāmarūpa’’nti iminā paccayaniddesavacanena. ‘‘Eko khandho vatthu ca tiṇṇaṃ khandhāna’’ntiādinā paṭiccavārādipāṭhena. Atthavivaraṇañhi paccayaniddesapāḷiyā sabbepi satta mahāvārā. Vatthussa vattabbatte āpanne kinti paccayoti tassa nāmassāti yojanā. Etenāti ‘‘rūpino dhammā arūpīnaṃ dhammāna’’nti etena vacanena. Kevalassāti nāmarahitassa vatthussa. Tathāti nāmassa paccayabhāvena.

Katthacīti ‘‘rūpino dhammā arūpīnaṃ dhammānaṃ kañci kālaṃ sahajātapaccayena paccayo’’ti etasmiṃ niddese. Ettha hi aññamaññasahajātapaccayabhāvo labbhati. Vacanenāti ‘‘aññamañña’’nti iminā vacanena pāḷiyaṃ sahajātapaccayabhāvassa asaṅgahitattā, atthato pana labbhatevāti. Tenāha ‘‘labbhamānepī’’ti. Tassāti aññamaññapaccayattassa. Evanti ‘‘na aññamaññavasenā’’ti iminā pakārena. Samudāyekadesavasena sāmivacananti avayavāvayavisambandhe avayavini sāmivacananti attho, niddhāraṇe vā ‘‘kaṇhā gāvīna’’ntiādīsu viya.

Sahajātapaccayaniddesavaṇṇanā niṭṭhitā.

8. Nissayapaccayaniddesavaṇṇanā

8. Kismiñci kāleti idaṃ na labbhati sabbadāpi nissayapaccayatāya labbhamānattā. Sahajaṃ purejanti hi vibhāgaṃ anāmasitvā nissayatāmattameva nissayapaccayatā. Vatthurūpaṃ pañcavokārabhaveti vatthurūpaṃ pañcavokārabhave cāti ca-saddo luttaniddiṭṭho daṭṭhabbo. Tassāti āruppavipākaṭṭhapanassa. Pakāsetabbattāti iminā apākaṭaṃ pākaṭaṃ katvā vacanena codanā anokāsāti dasseti.

Nissayapaccayaniddesavaṇṇanā niṭṭhitā.

9. Upanissayapaccayaniddesavaṇṇanā

9. Upanissaye tayoti anantarārammaṇapakatūpanissayappabhede tayo upanissaye. Anekasaṅgāhakatāyāti anekesaṃ paccayadhammānaṃ saṅgahaṇato. Ekanteneva honti cittaniyamahetubhāvena pavattiniyamato. Yesu padesūti yesu kusalādipadesu. Saṅgahitoti saṅgahaṃ gato, kusalādipadesu yesaṃ padānaṃyeva anantarūpanissayo labbhatīti attho. Tesu ‘‘kesañcī’’ti na vuttaṃ. Kasmā? Na sakkā vattuṃ ekanteneva upalabbhanato. Tesūti kusalākusalapadesu. Na hi kusalo akusalassa anantarūpanissayo hoti, akusalo vā kusalassa, ārammaṇapakatūpanissayā pana anekantikā, tasmā tattha ‘‘kesañcī’’ti vuttaṃ. Siddhānaṃ paccayadhammānanti paccayabhāvena purimanipphannānaṃ kusalādīnaṃ kusalassa akusalassa vāti attho. Akusalādīhīti yathāsaṅkhyaṃ akusalena kusalena vā. Avisesenāti yathāvuttavisese niyamaṃ aggahetvā akusalādīsu akusalakusalānaṃ ‘‘kesañcī’’tiādinā.

Anārammaṇattā ārammaṇūpanissayaṃ pubbāparaniyamena appavattito anantarūpanissayaṃ na labhatīti yojanā. Pakatassāti nipphāditassa, upasevitassa vā. Na hi rūpasantānassa saddhādinipphādanaṃ atthi, utubhojanādiupasevanaṃ vā sambhavati. Tenāha ‘‘yathā hi…pe… rūpasantānenā’’ti. Nanu ca rūpasantāne pubbenāparaṃ viseso labbhati, so ca na vinā samānajātiyena kāraṇenāti svāyaṃ pakatūpanissayalābhoti kadāci āsaṅkeyyāti āha ‘‘yasmiñcā’’tiādi. Tattha tanti utubījādikaṃ kammādi ca tena rūpena purimanipphannena. Uppādanaṃ sābhisandhikaṃ daṭṭhabbaṃ. Adhipatīsu pubbābhisaṅkhāro viya pakappanaṃ saṃvidahanaṃ. Pakaraṇaṃ vuttalakkhaṇena kāraṇabhāvena avaṭṭhānaṃ, yato kāraṇaviseso ‘‘pakatī’’ti vuccati. Yadi evaṃ kasmā rūpasseva taṃ paṭikkhipīyatīti āha ‘‘yathā ca…pe… daṭṭhabbā’’ti. Evampi utubījādīnaṃ aṅkurādīsu kathaṃ paccayavisesabhāvoti āha ‘‘utubījādayo pana…pe… bhāvato’’ti. Upanissayoti ca yasmā balavatākāraṇaṃ adhippetaṃ, tasmā na ettha ekantena purimanipphatti icchitabbā. Yadi evaṃ pāḷiyaṃ kathaṃ purimaggahaṇanti āha ‘‘purimapurimānaṃyeva panā’’tiādi. Tepi vā parikappanavasena purimanipphannāyeva nāma honti. Na hi asaṃviditākāre vatthusmiṃ patthanāpavattīti. Tenāha ‘‘taṃsamānalakkhaṇatāyā’’ti.

Dhammeti puggalasenāsanapaññattīnaṃ upādānabhūte dhamme. Ayaṃ nayoti paññattimukhena paññapetabbā tadupādānabhūtā dhammā gayhantīti yathāvutto nayo. Etthevāti ‘‘senāsanampi upanissayapaccayena paccayo’’ti etasmiṃyeva vacane. Kathaṃ paccuppannassa pakatūpanissayabhāvoti codanāya ‘‘vakkhatī’’tiādinā āgamaṃ dassetvā yuttiṃ dassetuṃ ‘‘paccuppannānampica tādisānaṃ pubbe pakatattā’’ti vuttaṃ. Tādisānanti yādisā utuādayo paccupaṭṭhitā, tādisānaṃ tato pubbe puretaraṃ pakatattā pakatūpanissayayogyatāya āpāditattā.

Kasiṇādīnampi ārammaṇūpanissayatā sambhavatīti katvā vuttaṃ ‘‘iminā adhippāyena ‘ekaccāyā’ti āhā’’ti. Tathā hi ‘‘kasiṇamaṇḍalaṃ disvā’’tiādinā tassa upanissayabhāvo aṭṭhakathāyaṃ vutto.

Arūpāvacarakusalampi upanissayo hoti, pageva kāmāvacararūpāvacarakusalanti adhippāyo. Taṃ pana yathā upanissayo hoti, taṃ dassetuṃ ‘‘yasmiṃ kasiṇādimhī’’tiādi vuttaṃ. Anuppannajhānuppādaneti rūpāvacarajjhānaṃ sandhāyāha, arūpāvacarajjhāne pana vattabbameva natthi. Taduppādakakusalānanti tassa rūpāvacaravipākassa uppādakakusalānaṃ, rūpāvacarakusalānanti attho. Paṭisandhiniyāmakassāti rūpāvacarapaṭisandhiniyāmakassa. Cutitoti rūpāvacarapaṭisandhiyā anantarapaccayabhūtāya cutiyā. Purimajavanassa vasenāti cutiyā āsannajavanabhāvena. Rūpāvacarakusalaṃ arūpāvacaravipākassāti etthāpi ‘‘taduppādakakusalāna’’ntiādinā ānetvā yojetabbaṃ. Yathā ca ‘‘rūpāvacarakusalaṃ arūpāvacaravipākassa upanissayo’’ti vuttaṃ, evaṃ ‘‘kāmāvacarakusalampi taduppādakakusalāna’’ntiādinā yojetabbaṃ. Lokuttaravipākassa tebhūmakakusalānampi pādakādivasena upanissayabhāvo pākaṭoyeva, tathā taṃtaṃbhūmakakusalānaṃ taṃtaṃbhūmakakiriyānaṃ, kāmāvacarakusalassa rūpārūpāvacarakiriyānaṃ, rūpāvacarakusalassa arūpāvacarakiriyāya upanissayabhāvoti imamatthaṃ dassento ‘‘evaṃ paccekaṃ…pe… veditabbo’’ti āha. ‘‘Saddhaṃ upanissāya dānaṃ detī’’tiādinā pakatūpanissayo uddesavaseneva pāṭho āgato, na vibhajanavasenāti āha ‘‘pāḷiyampi…pe… vissajjito’’ti. Kusalattikādīsu anulomādibhedabhinnattā pañhāvāresūti bahuvacananiddeso.

Lokuttaranibbattanaṃ upanissāya parassa sinehuppādane lokuttaradhammā upanissayo viya hontīti ayamettha leso, bhāvino pana lokuttarassa akusalānaṃ upanissayatā sambhavatīti āha ‘‘na idaṃ sārato daṭṭhabbanti adhippāyo’’ti. Rūpāvacarādikusalānanti rūpārūpāvacaralokuttarakusalānaṃ uppādiyamānassa rūpāvacarakusalassāti yojanā. Rūpāvacarakiriyassa ca arūpāvacaravipāko upanissayo kathanti āha ‘‘pubbe nivutthādīsu…pe… arahato’’ti. Taṃ taṃ vipākaṃ patthento tassa tassa vipākassa hetubhūtaṃ kusalaṃ nibbattetīti vipākānaṃ kusalūpanissayatāti āha ‘‘catubhūmakā…pe… upanissayo’’ti. Lokiyakusalānaṃ pana lokuttaravipākā upanissayo na hontīti dassento ‘‘yadipī’’tiādimāha. Teneva hi ‘‘tathā tebhūmakavipāko’’ti tebhūmakaggahaṇaṃ kataṃ. Tattha tenāti anāgāminā. Tanti arahattaphalaṃ. Tasmāti adiṭṭhapubbattā. Tāni viyāti sotāpattiphalāni viya. Tesanti puthujjanādīnaṃ. Imassāti anāgāmino. Idaṃ vuttaṃ hoti – yathā puthujjanādīnaṃ santāne jhānādīnaṃ sotāpattiphalādīnaṃ na upanissayapaccayo anupaladdhapubbattā, evaṃ anāgāmino jhānādīnaṃ aggaphalaṃ upanissayapaccayo adiṭṭhapubbattā. Tenāha ‘‘upaladdhapubbasadisameva hi anāgatampi upanissayo’’ti. Aṭṭhakathāyaṃ pana heṭṭhimaphalānaṃ kusalūpanissayatā vuttā eva.

Yathā vipākā kusalānaṃ, evaṃ kiriyāpi tesaṃ upanissayo hotīti taṃ nayaṃ dassetuṃ ‘‘kiriyaṃ atthapaṭisambhidādi’’ntiādi vuttaṃ. Yonisomanasikāre vattabbameva natthīti catubhūmakakusalassapi yonisomanasikāro upanissayo hotīti ettha vattabbameva natthi, tadatthaṃ yonisomanasikāraṃ pavattentassāti attho. Tanti yonisomanasikāraṃ. Akusalassa ca catubhūmakavipākassa upanissayo yonisomanasikāroti yojanā. Evaṃ kiriyassapīti yathā kusalassa yonisomanasikārassa vasena upanissayo vutto, evaṃ kiriyassapi yonisomanasikārassa vasena yojetabbanti attho. So hi taṃ upanissāya rāgādiuppādane akusalassa vuttanayena kusalākusalūpanissayabhāvamukhena catubhūmakavipākassa upanissayo hotiyeva. Yadi kiriyasaṅkhāto…pe… hotiyeva, atha kasmā pakatūpanissayavibhajane kiriyā na gahitā, utubhojanasenāsanāniyeva gahitānīti āha ‘‘nevavipākanavipākadhammadhammesu…pe… nayadassanamattamevā’’ti. Evamādikanti ādi-saddena ‘‘kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati na upanissayapaccayā’’ti evamādikaṃ saṅgaṇhāti. Upanissayapariyāyo upanisasaddoti katvā vuttaṃ ‘‘viññāṇūpanisaṃ nāmarūpaṃ, nāmarūpūpanisañca saḷāyatanantiādikenā’’ti. Ettha hi viññāṇassa nāmarūpānaṃ phassarūpādīnaṃ cakkhāyatanādīnañca upanissayabhāvo vuttoti.

Upanissayapaccayaniddesavaṇṇanā niṭṭhitā.

10. Purejātapaccayaniddesavaṇṇanā

10. Dassitameva nayadassanavasenāti yojanā. Yadi dassitameva, kasmā vuttaṃ ‘‘sāvasesavasena desanā katā’’ti āha ‘‘sarūpena adassitattā’’ti. ‘‘Yaṃ yaṃ dhammaṃ purejātaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ purejātapaccayena paccayo’’ti evaṃ sarūpena pāḷiyaṃ adassitattā. Iddhividhābhiññāya cāti ca-saddena cutūpapātañāṇassapi saṅgaho daṭṭhabbo. Tassapi hi rūpadhammārammaṇakāle aṭṭhārasasu yaṃ kiñci ārammaṇapurejātaṃ hoti paccuppannārammaṇattā. ‘‘Cavamāne upapajjamāne’’ti hi vuttaṃ. Dibbacakkhudibbasotañāṇesu ca vattabbameva natthi.

Itarassapi abhāvāti ārammaṇapurejātassapi abhāvā aggahaṇaṃ paṭisandhibhāvinoti yojanā. Satipi kassaci paṭisandhibhāvino ārammaṇapurejāte vibhūtaṃ pana katvā ārammaṇakaraṇābhāvato avijjamānasadisanti katvā vuttaṃ ‘‘itarassapi abhāvā’’ti. Tenevāha ‘‘paṭisandhiyā viya aparibyattassa ārammaṇassa ārammaṇamattabhāvato’’ti. Santīraṇabhāvino manoviññāṇadhātuyāpi ekanteneva purejātapaccayo rūpādīni pañcārammaṇānīti yojanā. Ettha ca ‘‘manodhātūnañcā’’tiādi ‘‘tadārammaṇabhāvino’’ti padassa purato vattabbo, uppaṭipāṭiyā likhitaṃ.

Purejātapaccayaniddesavaṇṇanā niṭṭhitā.

11. Pacchājātapaccayaniddesavaṇṇanā

11. Niravasesadassitapurejātadassanavasenāti ‘‘catusamuṭṭhānikatisamuṭṭhānikarūpakāyassā’’ti evaṃ niravasesato dassitassa purejātassa paccayuppannassa dassanavasena. Paccayā hi idha kāmāvacararūpāvacaravipākā, tesu kāmāvacaravipāko ca catusamuṭṭhānikarūpakāyassa paccayo, na itaro. Tenevāha ‘‘rūpāvacaravipāko pana āhārasamuṭṭhānassa na hotī’’ti, tasmā ‘‘tassevā’’ti vuttepi yathārahamattho veditabbo.

Pacchājātapaccayaniddesavaṇṇanā niṭṭhitā.

12. Āsevanapaccayaniddesavaṇṇanā

12. Pakārehi guṇitaṃ paguṇaṃ, bahukkhattuṃ pavattiyā bhāvitanti attho. Atisayena paguṇaṃ paguṇataraṃ, tatoyeva balavataraṃ. Tassa bhāvo, tena paguṇatarabalavatarabhāvena visiṭṭhaṃ visesappattaṃ. Svāyaṃ viseso vipāke natthīti āha ‘‘etena vipākābyākatato visesetī’’ti.

Āsevanapaccayaniddesavaṇṇanā niṭṭhitā.

13. Kammapaccayaniddesavaṇṇanā

13. Evaṃsabhāvāti kammapaccayena upakārakasabhāvā. Samatthatāti ānubhāvo. Tassāti vipākakkhandhakaṭattārūpasaṅkhātassa phalassa. Kammapaccayabhāvo vuttoti kammapaccayena paccayabhāvo vutto. Ekavokāre rūpampīti ekavokārepi rūpaṃ na janeti, pageva catuvokāreti attho.

Kammapaccayaniddesavaṇṇanā niṭṭhitā.

14. Vipākapaccayaniddesavaṇṇanā

14. Yathā hi rūpabhave saññīnaṃ taṃnibbattitapuññābhisaṅkhāreneva rūpuppatti, evaṃ asaññīnampīti tattha kāmāvacarakammunā yathā vipākānurūpānaṃ paccayo honto kesañciyeva hoti, na sabbesaṃ, katthaciyeva hoti, na sabbattha, na evaṃ vipākānanti āha ‘‘ekantenā’’ti. Tesaṃ vasenāti tesaṃ vipākapaccayalābhīnaṃ vipākakkhandhānaṃ vasena. Na hītiādinā ‘‘ekantenā’’ti vuttamatthaṃ byatirekato vibhāveti. Bhūmidvayavipākoti kāmāvacararūpāvacaravipāko āruppe rūpassa na hi paccayoti yojanā.

Vipākapaccayaniddesavaṇṇanā niṭṭhitā.

15. Āhārapaccayaniddesavaṇṇanā

15. Kevalāya ojāya ajjhoharaṇassa abhāvā ‘‘asitapītādivatthūhi saha ajjhoharitovā’’ti vuttaṃ. Khādanīyabhojanīyappabhede asite tāva kabaḷīkāratā hotu, pātabbādike pana kathanti āha ‘‘pātabba…pe… hontī’’ti. Yebhuyyavasena vā evaṃ vuttanti veditabbaṃ.

Anupālakoti upatthambhako. Cittasamuṭṭhānassa kāyassa āhārapaccayabhāvo kabaḷīkārāhārassa vicāretvā gahetabbo. Kasmāti ce? Ettha kāraṇamāha ‘‘na hī’’tiādinā. Sati hi paccayabhāve ‘‘cittasamuṭṭhāno kabaḷīkārāhāro cittasamuṭṭhānassa kāyassa āhārapaccayena paccayo’’tiādi vattabbaṃ siyā, na pana vuttaṃ, nocittasamuṭṭhānassa pana vuttaṃ. Tenāha ‘‘tividhopi…pe… vutto’’ti.

Āhārapaccayaniddesavaṇṇanā niṭṭhitā.

16. Indriyapaccayaniddesavaṇṇanā

16. ‘‘Missakattā’’ti idaṃ indriyatāya rūpārūpajīvitindriyānaṃ ekajjhaṃ katvā desitataṃ sandhāya vuttaṃ, tasmā missakattāti rūpajīvitindriyamissakattāti attho. Jīvitindriyanti arūpajīvitindriyaṃ. Na sabbena sabbaṃ vajjitabbanti yathā pañhāpucchake arūpajīvitindriyaṃ missakattā na gahitaṃ, na evamidha arūpajīvitindriyaṃ aggahitanti attho.

Arūpānaṃ cakkhuviññāṇādīnaṃ paccayantarāpekkhāni āvajjanārammaṇādiaññapaccayasāpekkhāni indriyapaccayā siyuṃ cakkhādīnaṃ rūpārūpānaṃ aññamaññaṃ kadācipi avinibbhuttabhāvassa abhāvato, paccayantarasamodhānāpekkhatāya ca. Yo pana nirapekkhoti yathā cakkhādīni paccayantaresu sāpekkhāni, evaṃ sāpekkho ahutvā yo tattha nirapekkho indriyapaccayo hoti avinibbhuttadhammānaṃ yathā duvidhampi jīvitindriyaṃ, so attano…pe… natthīti yojanā. Avinibbhuttānaṃ tesampi liṅgādīnaṃ siyuṃ vinibbhuttānaṃ paccayuppannānaṃ indriyapaccayatābhāvassa adiṭṭhattā. Nanu cakkhādīnaṃ vinibbhuttānaṃ indriyapaccayabhāvo diṭṭhoti? Saccaṃ diṭṭho, na pana so samānajātiyāti dassento ‘‘na hī’’tiādimāha. Sati cevanti evaṃ vuttappakāre samānajātiyaṃyeva avinibbhuttassa indriyapaccayabhāve sati itthipurisindriyehi saddhiṃ. Sahayoge hi idaṃ karaṇavacanaṃ. Yadipi itthipurisindriyāni liṅgādīnaṃ kalalādikāle indriyapaccayataṃ na phareyyuṃ tesaṃ tadā abhāvato. Ye pana rūpadhammā tadā santi, tehi avinibbhuttāva, tesaṃ kasmā na pharantīti āha ‘‘aññesaṃ panā’’tiādi. Abījabhāvato animittabhāvato. Tadanurūpānanti kalalādiavatthānurūpānaṃ atthitaṃ icchanti, yato ‘‘itthī, puriso’’ti pakativibhāgo viññāyatīti tesaṃ adhippāyo.

Kusalajātiyanti niddhāraṇe bhummaṃ. Ye pana ‘‘kusalajātika’’nti paṭhanti, tesaṃ paccattekavacanaṃ. Visuṃ ekajāti vā bhūmi vā na hoti tadekadesabhāvato. Hetuādīsupīti ādi-saddena ‘‘akusalāhāresupi eseva nayo’’ti evamādikaṃ saṅgaṇhāti. Esa nayoti yvāyaṃ ‘‘bhūmivasena vuttesū’’tiādinā arūpe alabbhamānassa indriyapaccayassa aṭṭhapane atthanayo vutto, esa nayo yojetabboti. Tathā apariyāpannakusalahetu, tathā akusalahetūti etthāpi paṭhamāpariyāpannakusalahetu domanassasahagatākusalahetu ca visuṃ ekajāti bhūmi vā na hontīti āruppe alabbhamānāpi visuṃ na ṭhapitāti yojetabbo. Esa nayo ‘‘akusalāhāresupi eseva nayo’’ti evamādīsu.

Sati sahajātapaccayatte uppādakkhaṇepi indriyapaccayatā siyāti katvā vuttaṃ ‘‘sahajātapaccayattābhāvaṃ sandhāyā’’ti. Vuttañhi ‘‘uppajjamāno saha uppajjamānabhāvena upakārako dhammo sahajātapaccayo’’ti (paṭṭhā. aṭṭha. paccayuddesavaṇṇanā). Tassa pana sahajātapaccayattābhāvo yadipi aṭṭhakathāyaṃ ‘‘sahajātapaccayatā pana tassa natthī’’ti sarūpeneva dassito, tathāpi taṃ ananujānanto ‘‘uppāda…pe… nivāretu’’nti vatvā ‘‘vakkhatī’’tiādinā tamatthaṃ samattheti. Kammapaccayasadisanti hi etena tassa uppādakkhaṇe paccayabhāvo pakāsito. Pavattecāti ca-saddena paṭisandhiyañca kaṭattārūpassa rūpajīvitindriyato añño indriyapaccayo na hi atthīti yojanā. Paṭiccavārādayo sampayuttavārapariyosānā cha vārā uppādakkhaṇameva gahetvā pavattā ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā’’tiādinā, na ṭhitikkhaṇanti adhippāyo. Evañca katvāti uppādakkhaṇameva gahetvā pavattattā. Etesūti yathāvuttesu chasu vāresu. Keci pana ‘‘rūpajīvitindriyassa anupālanaṃ uppādakkhaṇe na pākaṭaṃ balavañca yathā ṭhitikkhaṇe pacchājātādipaccayalābhato thirabhāvappattiyāssa taṃ pākaṭaṃ balavañca, tasmā ‘ṭhitikkhaṇe’ti vutta’’nti vadanti.

Indriyapaccayaniddesavaṇṇanā niṭṭhitā.

17. Jhānapaccayaniddesavaṇṇanā

17. Somanassadomanassasaṅkhātānīti somanassadomanassapariyāyena vuttāni, jhānaṅgabhāvavisesanato vā somanassadomanassabhūtāneva sukhadukkhāni jhānaṅgāni, na itarasukhadukkhānīti jhānaṅgabhūtānaṃyeva sukhadukkhānaṃ jhānaṅgabhāvadassanatthaṃ somanassadomanassaggahaṇaṃ kataṃ. Idāni yathāvuttameva ‘‘dvipañcaviññāṇesū’’tiādinā vitthārato vibhāveti, taṃ suviññeyyameva. Tenāti visesanabhūtena somanassadomanassaggahaṇena.

Abhinipātamattattāti ārammaṇakaraṇamattabhāvato. Cintanāpavattiyā upanijjhāyanapavattiyā. Yathāvutteneva kāraṇenāti ‘‘upanijjhānākārassa abhāvato’’ti etena kāraṇena. Pubbetiādito. Cattāri aṅgāni vajjitānīti sattasu aṅgesu dassiyamānesu cattāri aṅgāni vajjitāni. Aṭṭhakathā hesāti lesena apakāsetabbatāya kāraṇamāha. Tīsupi ekameva vattabbaṃ siyā, taṃsamānalakkhaṇatāya itaresaṃ tiṇṇampi gahaṇaṃ hotīti. Tiṇṇaṃ pana vacanenāti upekkhāsukhadukkhānaṃ ajhānaṅgatādassanatthena vacanena. Tato upekkhādito aññassa dhammassa cittekaggatāya jhānaṅganti uddhaṭabhāvo āpajjati ajhānaṅgesu aggahitattā. Yathāvuttakāraṇatoti ‘‘upanijjhānākārassa abhāvato’’ti vuttakāraṇato aññena kāraṇena anuddhaṭabhāvo vā āpajjati anupanijjhāyanasabhāvehi saddhiṃ aggahitattā upanijjhāyanākārabhāvato aññeneva kāraṇena cittekaggatāya pāḷiyaṃ anuddhaṭabhāvo āpajjati. Taṃdosapariharaṇatthanti yathāvuttadosavinimocanatthaṃ.

Ye panātiādi padakāramattadassanaṃ. Somanassādīhīti somanassadomanassajhānaṅgupekkhāhi. Avibhūtabhāvo upekkhanaṃ. Upekkhā hi avibhūtakiccā vuttā. Samānānaṃ kesaṃ? Sukhādīnaṃ, kehi? Somanassādīhi, kathaṃ? Sukha…pe… yuttatāti yojanā. Na cittekaggatāyāti sukhādīhi, tadaññehi abhiniropanādīhi ca anindriyakiccatāya ca anupanijjhāyanakiccatāya ca asamānatāya pañcaviññāṇesu cittekaggatāya jhānaṅganti anuddhaṭabhāve kāraṇaṃ na vattabbanti. ti cittekaggatā. Etthāti ‘‘upekkhāsukhadukkhānī’’ti etasmiṃ aṭṭhakathāvacane na gahitā. Vicikicchāyuttamanodhātuādīsūti vicikicchāsampayuttacitte manodhātuyā sampaṭicchanādīsu ca. Tassāpi cittekaggatāyapi.

Jhānapaccayaniddesavaṇṇanā niṭṭhitā.

18. Maggapaccayaniddesavaṇṇanā

18. Duvidhampi saṅkappanti sammāsaṅkappo micchāsaṅkappoti ca evaṃ anavajjasāvajjabhedena duvidhampi. Vīriyaṃ samādhinti etthāpi eseva nayo. Saṅgaṇhitvā vitakkādibhāvasāmaññena saha gahetvā, ekekameva katvā gahetvāti attho. Tehi micchāvācākammantājīvehi. Idhāti imasmiṃ maggapaccayaniddese labbhamānāni ca maggapaccayabhāvato, ca-saddena alabbhamānāni ca maggapaccayattābhāvā. Yadi evaṃ kasmā vuttānīti āha ‘‘maggaṅgavacanasāmaññenā’’ti. Evaṃ pariyāyaniddeso idha kimatthiyoti codanaṃ sandhāyāha ‘‘evañhi suttavohāropi dassito hotī’’ti. Evaṃ pana dassentenāti paramatthato amaggaṅgānipi sutte maggaṅgavohārasiddhiyā idha maggaṅgehi saha dassentena. Uddharitvāti paduddhāraṃ katvā. Idāni micchāvācādīhi saddhiṃ dvādasaṅgāni na dassetabbāni, kasmāti ceti āha ‘‘na hi pāḷiyaṃ…pe… vattabbo’’ti. Tappaṭipakkhabhāvatoyeva micchāmaggaṅgāni, na micchādiṭṭhiādayo viya sabhāvatoti adhippāyo.

Pariyāyanippariyāyamaggaṅgadassanatthepi atthavacane evaṃ na vattabbamevāti dassento ‘‘pariyāya…pe… adhikaraṇānī’’ti āha. Tassattho – yathā ‘‘aññabhāgiyassa adhikaraṇassā’’ti ettha pāḷigataadhikaraṇasaddapatirūpako añño adhikaraṇasaddo pāḷigatatadaññasādhāraṇatāya ubhayapadattho uddhaṭo ‘‘adhikaraṇaṃ nāma cattāri adhikaraṇānī’’ti, evamidhāpi nippariyāyaṃ itarañca maggaṅgaṃ dassetukāmena pāḷigatatadaññasādhāraṇo maggaṅgasaddo uddharitabbo siyā, tathā na katanti. Tasmāti yasmā pāḷigatoyeva maggaṅgasaddo uddhaṭo, na tadaññasādhāraṇo, na ca atthuddhāramukhena adhippetattho niyamito, tasmā. Tesūti ahetukacittuppādesu. ‘‘Sammādiṭṭhi…pe… samādhayo’’ti ettha saṅkappavāyāmasamādhayo sammāmicchāsaddehi visesetvā vuttāti āha ‘‘sammādiṭṭhiādayo yathāvuttā santī’’ti. Saṅkappavāyāmasamādhippattā pana tattha keci santiyevāti. Atha vā sammādiṭṭhiādayoti vuttappakāre sammādiṭṭhiādike anavasese sandhāya vuttaṃ. Tenāha ‘‘yathāvuttā’’ti. Uppattiṭṭhānaniyamanatthattā na visesanatthattāti adhippāyo.

Maggapaccayaniddesavaṇṇanā niṭṭhitā.

20. Vippayuttapaccayaniddesavaṇṇanā

20. Sampayogāsaṅkāvatthubhūtoti sampayogāsaṅkāya adhiṭṭhānabhūto. Tenāha aṭṭhakathāyaṃ ‘‘arūpino hi khandhā cakkhādīnaṃ vatthūnaṃ abbhantarato nikkhamantā viya uppajjantī’’ti.

Vippayuttapaccayaniddesavaṇṇanā niṭṭhitā.

21. Atthipaccayaniddesavaṇṇanā

21. Yasmiṃ sati yaṃ hoti, asati ca na hoti, so tassa paccayoti yadidaṃ samāsato paccayalakkhaṇaṃ yaṃ sandhāya sutte vuttaṃ ‘‘imasmiṃ sati idaṃ hoti, imasmiṃ asati idaṃ na hotī’’ti, tayidaṃ atthipaccaye yojetvā dassento ‘‘yo hī’’tiādiṃ vatvā ayañca nayo nibbāne na labbhati, tasmā nibbānaṃ atthipaccayabhāvena na uddhaṭanti dassetuṃ ‘‘nibbānañca…pe… upakārakaṃ hotī’’ti āha. Tena paccayadhammānaṃ paccayabhāvo visesato byatirekamukhena pākaṭo hotīti dasseti. Natthibhāvopakārakatāviruddhoti natthipaccayabhāvaviruddho. Vigatāvigatapaccayā viya hi aññamaññaṃ ujupaccanīkabhāvena ṭhitā natthiatthipaccayā. Na nibbānaṃ atthipaccayo natthibhāvopakārakatāavirodhato. Ye hi atthipaccayadhammā, te natthibhāvopakārakatāviruddhā eva diṭṭhāti adhippāyo.

Sati ca uppannatteti sambandho. Yesaṃ paccayā honti āhārindriyāti yojanā. Ekatoti saha. Sahajātādipaccayattābhāvatoti sahajātapurejātapacchājātapaccayattābhāvato. Tadabhāvoti sahajātādipaccayattābhāvo. Etesanti atthipaccayatāvasena pavattamānānaṃ āhārindriyānaṃ. Dhammasabhāvavasenāti dhammatāvasena. Dhammatā hesā, yadidaṃ paccayuppannehi saha puretaraṃ pacchā ca labbhamānā āhārindriyā tesaṃ atthipaccayā honti, na sahajātādipaccayāti. Yathā vā cakkhādidvārānaṃ rūpādiārammaṇānaṃ satipi niyatavuttitāya dvārārammaṇato viññāṇassa chabbidhabhāve ārammaṇamanāmasitvā, dvārato dvāramanāmasitvā ārammaṇato chabbidhatā vuccati, evamidhāpi āhārindriyānaṃ paccayuppannehi satipi sahajātādibhāve arūpakkhandhādivasena sahajātādibhedabhinnassa atthipaccayassa dassitattā pañhāvāre āhārindriyānaṃ vasena āgate catutthapañcamakoṭṭhāsabhūte atthipaccayavisese sahajātādibhedaṃ āmasituṃ na labbhatīti dassetuṃ aṭṭhakathāyaṃ ‘‘āhāro indriyañca sahajātādibhedaṃ na labhatī’’ti vuttaṃ, na pana āhārindriyesu sahajātādibhāvassa abhāvato. Evampettha attho daṭṭhabbo.

Atthipaccayaniddesavaṇṇanā niṭṭhitā.

22-23-24. Natthivigataavigatapaccayaniddesavaṇṇanā

22-23. Etthāti natthipaccaye. Nānanti nānattaṃ. Etenāti anantarapaccayato natthipaccayassa visesamattadīpanena ‘‘paccayalakkhaṇameva hettha nāna’’nti iminā vacanena. Atthoti dhammo. Byañjanasaṅgahiteti ‘‘natthipaccayo vigatapaccayo’’ti evamādibyañjanena saṅgahite. Paccayalakkhaṇamatteti ettha pavattiokāsadānena upakārakā arūpadhammā, vigatabhāvena upakārakāti evamādike paccayānaṃ lakkhaṇamatte.

Natthivigataavigatapaccayaniddesavaṇṇanā niṭṭhitā.

Paccayaniddesavaṇṇanā niṭṭhitā.

Paccayaniddesapakiṇṇakavinicchayakathāvaṇṇanā

Ādimapāṭhoti purimapāṭho. Tathā ca satīti dosassapi sattarasahi paccayehi paccayabhāve sati. Adhipatipaccayabhāvopissa anuññāto hotīti āha ‘‘dosassapi garukaraṇaṃ pāḷiyaṃ vattabbaṃ siyā’’ti. ‘‘Sesāna’’nti vacaneneva nivāritoti kadāci āsaṅkeyyāti taṃnivattanatthamāha ‘‘na ca sesāna’’ntiādi. Purejātādīhīti purejātakammāhārajhānindriyamaggavipākapaccayehi. Tannivāraṇatthanti tassa yathāvuttadosassa nivāraṇatthaṃ. Visuñca aggahetvāti lobhamohā vipākapaccayāpi na honti, tathā dosoti evaṃ visuñca aggahetvā. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā ārammaṇādipaccayo hontaṃyeva pathavīādisabhāvattā attanā sahajātānaṃ sahajātādipaccayā hontiyevāti vuttaṃ ‘‘phoṭṭhabbāyatanassa sahajātādipaccayabhāvaṃ dassetī’’ti. ‘‘Sabbadhammāna’’nti ‘‘sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti ettha vutte sabbadhamme sandhāyāha ‘‘sabbadhammānaṃ yathāyogaṃ hetādipaccayabhāvaṃ dassetī’’ti. Na hi etaṃ…pe… bhāvadassanaṃ, atha kho ekadhammassa anekapaccayabhāvadassanaṃ, tasmā ‘‘etena phoṭṭhabbāyatanassā’’tiādi vuttanti adhippāyo. Rūpādīnanti rūpāyatanādīnaṃ.

Bhedāti visesā. Bhedaṃ anāmasitvāti cakkhuviññāṇadhātuādivisesaṃ aggahetvā. Te evāti yathāvuttavisesānaṃ sāmaññabhūte khandhe eva. Yaṃ sandhāya ‘‘evaṃ na sakkā vattu’’nti vuttaṃ, taṃ vibhāvetuṃ ‘‘na hī’’tiādi vuttaṃ. Paṭṭhānasaṃvaṇṇanā hesāti etena sutte vuttapariyāyamaggabhāvenettha na sakkā micchāvācādīnaṃ maggapaccayaṃ vattunti dasseti. Sesapaccayabhāvoti maggapaccayaṃ ṭhapetvā yathāvuttehi sesehi aṭṭhārasahi paccayehi paccayabhāvo. Adhipatipaccayo na hotīti ārammaṇādhipatipaccayo na hoti. Tanti vicikicchaṃ. Tatthāti yathāvuttesu ahirikādīsu.

Dasadhā paccayā honti, puna tathā hadayavatthunti idaṃ atthamattavacanaṃ. Pāṭho pana ‘‘hadayavatthu tesañceva vippayuttassa ca vasena dasadhā paccayo hotī’’ti veditabbo. Rūpasaddagandharasāyatanamattamevāti idaṃ rūpādīnaṃ sahajātapaccayatāya viya nissayapaccayatāya ca abhāvato, purejātapaccayatāya ca bhāvato vuttaṃ. Etānīti yathāvuttāni rūpasaddagandharasārammaṇāni. Sabbātikkantapaccayāpekkhāti ‘‘ekadhammassa anekapaccayabhāvato’’ti etasmiṃ vicāre hetuādiatikkantapaccayāpekkhā etesaṃ rūpādīnaṃ apubbatā natthi, atha kho ārammaṇaārammaṇādhipatiārammaṇūpanissayapaccayāpekkhā. Na hi rūpādīni hetusahajātādhipatiādivasena paccayā hontīti. Tassāti rūpajīvitindriyassa purejātapaccayabhāvato apubbatā, tasmā taṃ ekūnavīsatividho paccayo hotīti vuttaṃ hoti. Sattadhā paccayabhāvo yojetabbo, na hi ojā purejātapaccayo na hotīti.

Atthoti vā hetuādidhammānaṃ sabhāvo veditabbo. So hi attano paccayuppannehi araṇīyato upagantabbato, ñāṇena vā ñātabbato ‘‘attho’’ti vuccati. Ākāroti tasseva pavattiākāro, yena attano paccayuppannānaṃ paccayabhāvaṃ upagacchatīti evamettha attho daṭṭhabbo. Taṃ pana vippayuttaṃ. ‘‘Sattahākārehī’’ti paṭhānassa kāraṇamāha ‘‘ukkaṭṭhaparicchedo hī’’tiādinā.

Yaṃ kammapaccayo…pe… daṭṭhabbaṃ āsevanakammapaccayānaṃ paccayuppannassa anantaraṭṭhānatāya. Sahajātampi hi anantaramevāti. Koci panetthāti ettha etasmiṃ pakatūpanissayasamudāye koci tadekadesabhūto kammasabhāvo pakatūpanissayoti attho. Tatthāti ‘‘yadidaṃ ārammaṇapurejāte panettha indriyavippayuttapaccayatā na labbhatī’’ti vuttaṃ, tasmiṃ, tasmiṃ vā ārammaṇapurejātaggahaṇe. Vatthussa vippayuttapaccayatā labbhatīti na vattabbā. Na hi ārammaṇabhūtaṃ vatthu vippayuttapaccayo hoti, atha kho nissayabhūtamevāti. Ito uttarīti ettha ‘‘ito’’ti idaṃ paccāmasanaṃ purejātaṃ vā sandhāya ārammaṇapurejātaṃ vā. Tattha paṭhamanayaṃ apekkhitvā vuttaṃ ‘‘purejātato paratopī’’ti. Tena kammādipaccayesupi vakkhamānesu labbhamānālabbhamānaṃ veditabbanti vuttaṃ hoti. Dutiyaṃ pana nayaṃ anapekkhitvā aṭṭhakathāyaṃ āgatavasena vuttaṃ ‘‘ito vā indriyavippayuttato’’ti, attanā vuttanayena pana ‘‘nissayindriyavippayuttato vā’’ti. Tattha vattabbaṃ sayamevāha ‘‘ārammaṇādhipatī’’tiādi. Kammādīsu labbhamānālabbhamānaṃ na vakkhati ‘‘ito uttarī’’tiādinā pageva atidesassa katattā, tasmā purimoyeva purejātatopīti vuttaatthoyeva adhippeto.

‘‘Maggapaccayataṃ avijahantovā’’ti iminā ca maggapaccayo vuttoti ‘‘maggavajjānaṃ navanna’’nti vuttaṃ pacchimapāṭhe, purimapāṭhe pana ‘‘maggapaccayataṃ avijahantovā’’ti vuttattā eva maggapaccayena saddhiṃ sahajātādipaccayā gahetabbāti ‘‘dasanna’’nti vuttaṃ. Tattha pacchimapāṭhe ‘‘ekādasahākārehī’’ti vattabbaṃ, purimapāṭhe ‘‘dvādasahī’’ti.

Samanantaraniruddhatāya ārammaṇabhāvena cāti vijjamānampi visesamanāmasitvā kevalaṃ samanantaraniruddhatāya ārammaṇabhāvena, na ca samanantaraniruddhatāārammaṇabhāvasāmaññenāti attho. ‘‘Iminā upāyenā’’ti paccayasabhāgatādassanena paccayavisabhāgatādassanena ca vuttaṃ padadvayaṃ ekajjhaṃ katvā paduddhāro katoti dassento ‘‘hetuādīnaṃ sahajātānaṃ…pe… yojetabbā’’ti āha. Hetuārammaṇādīnaṃ sahajātāsahajātabhāvena aññamaññavisabhāgatāti yojanā. Evamādināti ādi-saddena purejātānaṃ cakkhādīnaṃ rūpādīnañca purejātabhāvena sabhāgatā, pavattiyaṃ vatthukhandhādīnaṃ purejātapacchājātānaṃ purejātapacchājātabhāvena visabhāgatāti evamādīnampi saṅgaho daṭṭhabbo. Hetunahetuādibhāvatopi cettha yugaḷakato viññātabbo vinicchayo. Hetupaccayo hi hetubhāvena paccayo, itare tadaññabhāvena. Evamitaresupi yathārahaṃ yugaḷakato veditabbo.

Ubhayappadhānatāti jananopatthambhanappadhānatā. Ṭhānanti padassa atthavacanaṃ kāraṇabhāvoti vināpi bhāvapaccayaṃ bhāvapaccayassa attho ñāyatīti. Upanissayaṃ bhindantenāti anantarūpanissayapakatūpanissayavibhāgena vibhajantena. Tayopi upanissayā vattabbā upanissayavibhāgabhāvato. Upanissayaggahaṇameva kātabbaṃ sāmaññarūpena. Tatthāti evamavaṭṭhite anantarūpanissayapakatūpanissayoti bhindanaṃ vibhāgakaraṇaṃ yadi pakatūpanissayassa rūpānaṃ paccayattābhāvadassanatthaṃ, nanu ārammaṇūpanissayaanantarūpanissayāpi rūpānaṃ paccayā na hontiyevāti? Saccaṃ na honti, te pana dassitanayāti tadekadesena itarampi dassitameva hotīti imamatthaṃ dassento ‘‘ārammaṇaṃ…pe… daṭṭhabba’’nti āha. Taṃsamānagatikattāti tehi anantarādīhi samānagatikattā arūpānaṃyeva paccayabhāvato. Tanti purejātapaccayaṃ. Tatthāti anantarādīsu paṭhitvā.

Paccayaniddesapakiṇṇakavinicchayakathāvaṇṇanā niṭṭhitā.

Pucchāvāro

1. Paccayānulomavaṇṇanā

Ekekaṃ tikaṃ dukañcāti kusalattikādīsu bāvīsatiyā tikesu hetudukādīsu sataṃ dukesu ekekaṃ tikaṃ dukañca. Na tikadukanti tulyayogīnaṃ na tikadukanti attho. Tikavisiṭṭhaṃ pana dukaṃ, dukavisiṭṭhañca tikaṃ, tikavisiṭṭhatikadukavisiṭṭhadukesu viya nissāya upari desanā pavattā evāti.

Ye kusalādidhamme paṭiccāti vuttā ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā’’tiādīsu, te kusalādidhammā paṭiccatthaṃ pharantā hetuādipaccayaṭṭhaṃ sādhentā kusalādipaccayā cevāti attho. Tenevāhāti yasmā paccayadhammānaṃ paccayuppannesu paṭiccatthapharaṇaṃ ubhayesaṃ tesaṃ sahabhāve sati, nāññathā. Teneva kāraṇenāha ‘‘te ca kho sahajātāvā’’ti. Teti hetuādipaccayā. Tesu hi hetusahajātaaññamaññanissayādayo sahajātā, anantarasamanantarādayo asahajātā paccayā hontīti. Etehi dvīhi vārehi itaretaratthabodhanavasena pavattāya desanāya kiṃ sādhitaṃ hotīti āha ‘‘evañca niruttikosallaṃ janitaṃ hotī’’ti.

Te te pañhe uddharitvāti ‘‘siyā kusalo dhammo kusalassa dhammassa hetupaccayena paccayo’’tiādayo ye ye pañhā vissajjanaṃ labhanti, te te pañhe uddharitvā. Pamādalekhā esāti idaṃ ‘‘kusalo hetu hetusampayuttakānaṃ dhammāna’’nti likhitaṃ sandhāya vuttaṃ. Paṭiccasahajātavāresu sahajātapaccayo, paccayanissayavāresu nissayapaccayo, saṃsaṭṭhasampayuttavāresu sampayuttapaccayo ekantikoti katvā vuttoti āha ‘‘purimavāresu…pe… niyametvā’’ti. Tatthāti tesu purimavāresu chasu. Na viññāyanti sarūpato anuddhaṭattā. Evamādīhi pañhehi. Hetādipaccayapaccayuppannesūti hetuādīsu paccayadhammesu sampayuttakkhandhādibhedesu tesaṃ paccayuppannesu. Niddhāraṇe cetaṃ bhummaṃ. Hetādipaccayānaṃ nicchayābhāvatoti ‘‘ime nāma te hetuādayo paccayadhammā’’ti nicchayābhāvato sarūpato aniddhāritattā. Yathā hi nāma nānājaṭājaṭitaṃ gumbantaragatañca taṃsadisaṃ sarūpato adissamānaṃ idaṃ tanti na vinicchinīyati, evaṃ ñātuṃ icchitopi attho sarūpato aniddhārito nijjaṭo nigumbo ca nāma na hoti nicchayābhāvato, sarūpato pana tasmiṃ niddhārite tabbisayassa nicchayassa vasena puggalassa asambuddhabhāvāppattiyā so pañho nijjaṭo nigumbo ca nāma hotīti āha ‘‘nicchayābhāvato te pañhā nijjaṭā nigumbā ca katvā na vibhattā’’ti, ‘‘na koci pucchāsaṅgahito…pe… vibhattā’’ti ca. Tanti pañhāvissajjanaṃ sandhāya nijjaṭatā na vuttā, atha kho nicchayuppādananti adhippāyo.

Ṭhapanaṃ nāma idha vineyyasantāne patiṭṭhapanaṃ, taṃ pana tassa atthassa dīpanaṃ jotananti āha ‘‘pakāsitattā’’ti. Pakārehīti hetuādipaccayappakārehi, kusalādipaccayapaccayuppannappakārehi vā.

25-34. Parikappanaṃ vidahananti katvā āha ‘‘parikappapucchāti vidhipucchā’’ti. Siyāti bhaveyyāti attho. Eso vidhi kiṃ atthīti etena ‘‘siyā’’ti vidhimhi kiriyāpadaṃ. Pucchā pana vākyatthasiddhā veditabbā. Tameva hi vākyatthasiddhaṃ pucchaṃ dassetuṃ aṭṭhakathāyampi ‘‘kiṃ so kusalaṃ dhammaṃ paṭicca siyā’’ti vuttaṃ. Saṃpucchanaṃ parikappapucchāti tasmiṃ pakkhe hi kiriyāya padeneva pucchā vibhāvīyatīti vuttaṃ hotīti. ‘‘Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā’’ti ettha ‘‘kusalaṃ dhammaṃ paṭicca hetupaccayā’’ti ubhayamidaṃ paccayavacanaṃ, ‘‘kusalo dhammo uppajjeyyā’’ti paccayuppannavacanaṃ. Tesu paccayadhammassa paccayabhāve vibhāvite paccayuppannassa uppatti atthato vibhāvitāyeva hotīti paccayadhammova pucchitabbo. Tattha ca paccayadhammavisiṭṭho paṭiccattho vā pucchitabbo siyā paccayavisiṭṭho vāti duvidhā pucchitabbāyeva atthavikappā aṭṭhakathāyaṃ vuttā. Tesu paṭhamasmiṃ pucchā sadosāti dassento ‘‘yo kusalo dhammo uppajjeyyā’’tiādimāha. Tattha sabbapucchānaṃ pavattitoti kusalamūlādīnaṃ sattasattapucchānaṃ pavattanato, uppajjamānaṃ kusalaṃ. Tehi paccayehīti pacchājātavipākapaccayehi uppatti anuññātāti āpajjati, na ca taṃ yuttanti adhippāyo. Taṃtaṃpaccayāti tato tato yonisomanasikārādipaccayato. Bhavanamatthitā ettha na ca pucchitāti ‘‘kiṃ siyā’’ti vuttayojanāya dosamāha. Evañca katvāti uppattiyā eva pucchitattā.

Tatthāti ‘‘atha vā’’tiādinā vutte atthantare. Uppajjeyyāti uppattiṃ anujānitvāti ‘‘uppajjeyyā’’ti ettha vuttaṃ kusalapaccayaṃ uppattiṃ anujānitvā. Tassāti uppattiyā. Bhavanapucchananti hetupaccayā bhavanapucchanaṃ na yuttanti sambandho. Puna tassāti hetupaccayā uppattiyā. Bhavanapucchananti kevalaṃ bhavanapucchanaṃ. Tasmāti yasmā vuttanayena ubhayatthāpi uppattianujānanamukhena bhavanapucchanaṃ ayuttaṃ, tasmā. Anujānanañca aṭṭhakathāyaṃ vutte atthavikappadvaye atthato āpannaṃ, taṃ ananujānanto āha ‘‘ananujānitvāvā’’tiādi. Saṃpucchanamevāti iminā saṃpucchane ‘‘uppajjeyyā’’ti idaṃ kiriyāpadanti dasseti. Yadi evaṃ ‘‘siyā’’ti idaṃ kathanti āha ‘‘siyāti…pe… pucchatī’’ti. Ayaṃ nayoti ‘‘siyā’’tiādinā anantaravutto atthanayo. Na viññāyati anāmaṭṭhavisesattā. Dvepi pucchāti sambhavanapucchā tabbisesapucchā cāti duvidhāpi pucchā ekāyeva pucchā saṃpucchanabhāvato ekādhikaraṇabhāvato ca.

Gamanussukkavacananti gamanassa ussukkavacanaṃ. Gamanakiriyāya yathā attano kattā upari kattabbakiriyāya yogyarūpo hoti, evameva ṭhānaṃ gamanussukkanaṃ tassa bodhanaṃ vacanaṃ. Evaṃbhūtā ca kiriyā yasmā atthato kiriyantarāpekkhā nāma hoti, tasmā vuttaṃ ‘‘gamanassa…pe… attho’’ti. Kathaṃ panetasmiṃ sahajātapaccayapaṭṭhāne paṭiccavāre paṭiccasaddassa pacchimakālakiriyāpekkhatāti codanaṃ manasi katvā āha ‘‘yadipī’’tiādi. Tenetaṃ dasseti ‘‘asatipi paṭiayanuppajjanānaṃ kālabhede aññatra hetuphalesu dissamānaṃ purimapacchimakālataṃ hetuphalatāsāmaññato idhāpi samāropetvā ruḷhīvasena purimapacchimakālavohāro kato’’ti. Tenāha ‘‘gahaṇappavattiākāravasena…pe… daṭṭhabbo’’ti. Tattha attapaṭilābho uppādoti attho.

Gamananti ‘‘paṭiccā’’ti ettha labbhamānaṃ ayanakiriyaṃ pariyāyantarenāha. Sā panatthato pavatti, pavatti ca dhammānaṃ yathāpaccayaṃ uppattiyeva. Sabhāvadhammānañhi uppattiyaṃ loke sabbo kiriyākārakavohāro, tasmā ‘‘paṭiccā’’ti ettha labbhamānaṃ yaṃ paṭiayanaṃ paṭigamanaṃ atthato paṭiuppajjamānaṃ, tañca gacchantādiapekkhāya hotīti āha ‘‘gacchantassa paṭigamanaṃ, uppajjantassa paṭiuppajjana’’nti. Tayidaṃ gamanapaṭigamanaṃ, uppajjanapaṭiuppajjanaṃ samānakiriyā. Kathaṃ? Yasmā paṭikaraṇaṃ paṭisaddattho. Tasmāti yasmā sahajātapaccayabhūtassa uppajjantassa paṭiuppajjanaṃ ‘‘paṭicca uppajjatī’’ti ettha attho, tasmā. Tadāyattuppattiyāti sahayoge karaṇavacanaṃ, karaṇatthe, hetutthe vā, tasmiṃ uppajjamāne kusaladhamme āyattāya paṭibaddhāya uppattiyā saheva paṭigantvāti attho. Tena paṭiayanattalābhānaṃ samānakālataṃ dasseti. Tenevāha ‘‘sahajātapaccayaṃ katvāti vuttaṃ hotī’’tiādi. Nanu ca samānakālakiriyāyaṃ īdiso saddappayogo natthi, purimakālakiriyāyameva ca atthīti? Nāyamekanto samānakālakiriyāyampi kehici icchitattā. Tathā hi –

‘‘Nihantvā timiraṃ loke, udito sataraṃsami;

Lokekacakkhubhūtoya-matthameti divākaro.

‘‘Sirīvilāsarūpena, sabbasobhāvibhāvinā;

Obhāsetvādito buddho, sataraṃsi yathā paro’’ti. –

Ca payogā dissanti.

35-38. Tāsūti dukamūlakanaye hetārammaṇaduke ekūnapaññāsapucchā, tāsu. Hetārammaṇaduketi ‘‘hetupaccayā ārammaṇapaccayā’’ti evaṃ hetupaccayaārammaṇapaccayānaṃ vasena āgate paccayaduke. Dvinnaṃ pucchānaṃ dassitattāti yasmiṃ vācanāmagge kusalapadamūlā kusalapadāvasānā, kusalādipadattayamūlā kusalādipadattayāvasānā ca ekūnapaññāsāya pucchānaṃ ādipariyosānabhūtā dve eva pucchā dassitā, taṃ sandhāya vuttaṃ. Etthāti etasmiṃ paṇṇattivāre pucchānaṃ vutto na paccayānanti attho. Pucchāya hi vasena hetupaccaye hetupaccayasaṅkhātaṃ ekamūlaṃ etassāti ekamūlako, nayasaddāpekkhāya cāyaṃ pulliṅganiddeso. Evaṃ ārammaṇapaccayamūlakādīsu. Tathā hetuārammaṇapaccayasaṅkhātāni dve mūlāni etassāti dvimūlakotiādinā yojetabbā. Paccayānaṃ pana vuccamāne paṭhamanayassa ekamūlakatā na siyā. Na hi tattha paccayantaraṃ atthi, yaṃ mūlabhāvena vattabbaṃ siyā. Tenāha ‘‘paccayānaṃ pana vasenā’’tiādi. Hetārammaṇadukādīnanti avayave sāmivacanaṃ, adhipatiādīnanti sambandho. Tato paraṃ mūlassa abhāvato sabbamūlakaṃ anavasesānaṃ paccayānaṃ mūlabhāvena gahitattā. Na hi mūlavantabhāvena gahitā paccayā mūlabhāvena gayhanti. Paccayagamanaṃ pāḷigamananti viññāyati abhidheyyānurūpaṃ liṅgavacanādīti katvā. Idhāti anulome. Ca-saddo upacayattho. So tevīsatimūlassa sabbamūlabhāvaṃ upacayena vuccamānaṃ joteti.

39-40. Evaṃ satīti ‘‘ārammaṇapaccayā hetupaccayā’’ti ārabhitvā ‘‘ārammaṇapaccayā avigatapaccayā, ārammaṇapaccayā hetupaccayā’’ti evaṃ vācanāmagge sati. Cakkabandhanavasena pāḷigati āpajjatu, ko dosoti kadāci vadeyyāti āha ‘‘heṭṭhimasodhanavasena ca idha abhidhamme pāḷi gatā’’ti. Tathā hi khandhavibhaṅgādīsupi pāḷi heṭṭhimasodhanavasena pavattā. Gaṇanacārena tamatthaṃ sādhetuṃ ‘‘evañca katvā’’tiādi vuttaṃ. Ārammaṇādīsūti ārammaṇamūlakādīsu nayesu. Tasmiṃ tasminti tasmiṃ tasmiṃ ārammaṇādipaccaye. Suddhikatoti suddhikanayato. Tasmāti ārammaṇamūlakādīsu suddhikanayassa alabbhamānattā. Ekamūlakanayo daṭṭhabbo ārammaṇamūlaketi adhippāyo. ‘‘Ārammaṇapaccayā…pe… avigatapaccayāti vā’’tiādi tādisaṃ vācanāmaggaṃ sandhāya vuttaṃ. Yattha ‘‘ārammaṇapaccayā hetupaccayā, ārammaṇapaccayā adhipatipaccayā, ārammaṇapaccayā…pe… avigatapaccayā’’ti evaṃ ārammaṇamūlake anantarapaccayamūlabhūtā ārammaṇapaccayapariyosānameva ekamūlakaṃ dassetvā upari avasiṭṭhaekamūlakato paṭṭhāya yāva sabbamūlake vigatapaccayā, tāva saṃkhipitvā avigatapaccayova dassito. Tenāha ‘‘ekamūlakesū’’tiādi. Ito paresupi edisesu ṭhānesu eseva nayo. Mūlameva dassetvāti adhipatimūlake ekamūlakassa ādimeva dassetvā. Na suddhikadassananti na suddhikanayadassanaṃ. ‘‘Suddhikanayo hi visesābhāvato ārammaṇamūlakādīsu na labbhatī’’ti hi vuttaṃ. Nāpi sabbamūlake katipayapaccayadassanaṃ upari sabbamūlake ekamūlakassa āgatattā.

41. Ekasmiñcāti avigatamūlakādike ca naye. Saṅkhepantaragatoti saṅkhepassa saṅkhipitassa abbhantaragato, saṅkhipitabboti attho. Majjhimānaṃ dassananti majjhimānaṃ nayato dassanaṃ, aññathā saṅkhepo eva na siyā. Gatidassananti antadassanaṃ akatvā pāḷigatiyā dassanaṃ, tañca ādito paṭṭhāya katipayadassanameva. Tena vigatapaccayuddhāraṇena osānacatukkaṃ dasseti avigatamūlake vigatapaccayassa osānabhāvato. Sabbamūlakassa avasānena ‘‘vigatapaccayā’’ti padena.

Yathā hetuādīnaṃ paccayānaṃ uddesānupubbiyā dukatikādiyojanā katā, evaṃ tattha ārammaṇādipaccaye laṅghitvāpi sakkā yojanaṃ kātuṃ, tathā kasmā na katā? Yadipi anavasesato paccayānaṃ mūlabhāvena gahitattā kesañci kehici yojane atthaviseso natthi, ārammaṇamūlakādīsu pana ārammaṇādhipatidukādīnaṃ hetumūlake ca hetuadhipatianantaratikādīnaṃ taṃtaṃavasiṭṭhapaccayehi yojanāya attheva viseso, evaṃ santepi yasmā uppaṭipāṭiyā yojanā na sukhaggahaṇā, sakkā ca ñāṇuttarena puggalena yathādassitena nayena yojitunti uppaṭipāṭiyā paccaye aggahetvā paṭipāṭiyāva te yojetvā dassitāti imamatthamāha ‘‘ettha cā’’tiādinā.

Tañca gamanaṃ yuttanti yaṃ sabbehi tikehi ekekassa dukassa yojanāvasena pāḷigamanaṃ, taṃ yuttaṃ tikesu dukānaṃ pakkhepabhāvato. Tatthāti dukesu. Ekekasminti ekekasmiṃ dukatike. Nayāti anulomanayādayo vāre vāre cattāro nayā, pucchā pana sattavīsati. Yadi evaṃ kasmā hetudukena samānāti? Taṃ tikapadesu paccekaṃ hetudukassa labbhamānassa hetudukabhāvasāmaññato vuttaṃ.

Vuttanayenāti ‘‘na hī’’tiādinā dukatike vuttanayena. Tattha hi na dukassa yojanā atthi, atha kho dukānaṃ ekekena padena tikassa yojanā. Tenāha ‘‘ekeko tiko dukasatena yojito’’ti. Ekekasminti ekekasmiṃ tikaduke.

Tikādayo cha nayāti ‘‘tikañca paṭṭhānavara’’ntiādinā gāthāyaṃ vuttā tikapaṭṭhānādayo cha nayā. Sattavidhampīti vārabhedena sattadhā bhinditvā vuttampi. Anulomanti paccayānulomaṃ anulomabhāvasāmaññena saha gahetvā. Tathā catubbidhampi tikapaṭṭhānaṃ tikapaṭṭhānatāsāmaññena, dukapaṭṭhānādīni ca cattāri cattāri taṃsāmaññena saha gahetvā. Imamatthaṃ gahetvā ‘‘tikañca paṭṭhānavara’’nti gāthāya adhippāyavibhāvanavasena ‘‘anulomamhī’’tiādinā vuttaṃ imamatthaṃ gahetvā. Sattappabhedeti paṭiccavārādivasena sattappabhede. Chapi ete tikādibhedena catucatuppabhedā dhammānulomādivasena cha uddharitabbāti idaṃ dassetīti yojanā. Ayañhettha saṅkhepattho – dhammānulomādivibhāgabhinnāpi tikādibhāvasāmaññena ekajjhaṃ katvā vuttā tikapaṭṭhānādisaṅkhātā tikādayo cha dhammanayā paṭiccavārādivasena vibhajiyamānā tattha tattha niddhāriyamāne anulomatāsāmaññena anulomanti ekato gahite paccayānulome suṭṭhu ativiya gambhīrāti. Aṭṭhakathāyaṃ pana ‘‘idha pana ayaṃ gāthā tasmiṃ dhammānulome paccayānulomaṃ sandhāya vuttā’’ti dhammānulomo paccayānulomassa visesanabhāvena niyametvā vutto. Esa nayo paccanīyagāthādīsupi. Tikapaṭṭhānassa dukapaṭṭhānassa ca pubbe attho vuttoti āha ‘‘dukatikapaṭṭhānādīsū’’ti. Tikehi paṭṭhānanti tikehi nānappakārato paccayavibhāvanaṃ, tikehi vā ñāṇassa pavattanaṭṭhānaṃ. Dukasambandhi tikapaṭṭhānaṃ, dukavisiṭṭhānaṃ vā tikānaṃ paṭṭhānaṃ dukatikapaṭṭhānanti imamatthaṃ dassento ‘‘dukāna’’ntiādimāha. Dukādivisesitassāti dukādipadavisesitassa dukādibhāvo daṭṭhabbo ‘‘hetuṃ kusalaṃ dhammaṃ paṭicca, nahetuṃ kusalaṃ dhammaṃ paṭiccā’’tiādivacanato.

Paccayānulomavaṇṇanā niṭṭhitā.

2. Paccayapaccanīyavaṇṇanā

42-44. Yāvāti pāḷipadassa atthavacanaṃ yattakoti āha ‘‘pabhedo’’ti. Atthi tevīsatimūlakassāti attho. Tāva tattakaṃ pabhedaṃ. Tatthāti anulome āgatanti attho. Nayadassanavasena dassitaṃ, kinti? Ekekassa padassa vitthāraṃ dasseti. Avasesassa paccayassa mūlavantabhāvena gahitassa.

Paccayapaccanīyavaṇṇanā niṭṭhitā.

3. Anulomapaccanīyavaṇṇanā

45-48. Puna tatthāti anulome. Paccayapadānīti paccayā eva padāni paccayapadāni. Idhāti anulomapaccanīye. Suddhikapaccayānanti paccayantarena avomissānaṃ paccayānaṃ, anulomapaccanīyadesanaṃ vakkhamānaṃ sandhāyāti attho.

Anulomapaccanīyavaṇṇanā niṭṭhitā.

Pucchāvāravaṇṇanā niṭṭhitā.

1. Kusalattikaṃ

1. Paṭiccavāravaṇṇanā

1. Paccayānulomaṃ

(1) Vibhaṅgavāravaṇṇanā

53. Tikapadānaṃ tikantarapadehi visadisatā pākaṭāyevāti vuttaṃ ‘‘tikapadanānattamattena vinā’’ti. Mūlāvasānavasenāti ‘‘ekamūlekāvasānaṃ navā’’tiādinā vuttamūlāvasānavasena. ‘‘Na tāyeva vedanāttikādīsū’’ti ettha yā sadisatā paṭikkhittā, taṃ dassetuṃ ‘‘sadisataṃ sandhāya ‘na tāyevā’ti vutta’’nti āha. ti yā pucchā. Sabbapucchāsamāharaṇanti sabbāsaṃ ekūnapaññāsāya pucchānaṃ samuccayanaṃ anavasesetvā kathanaṃ. Idha imasmiṃ paṭiccavāruddese kattabbaṃ. Ādito hi anavasesato vutte pacchā yathārahaṃ tadekadesavacanaṃ yuttaṃ. Na hi tattha ekūnapaññāsa pucchā vissajjanaṃ labhantīti tattha tasmiṃ dhammānulomapaccanīye pītittike ekūnapaññāsa pucchā vissajjanaṃ na hi labhanti, aṭṭhavīse pana labhantīti attho.

Tena sahajātapaccayabhūtenāti tena vedanādibhedena ekena dhammena sahajātapaccayo hontena, sahajātapaccayataṃ vā pattena pāpuṇantenāti attho. Anuññātaṃ viya hotīti yadipi aṭṭhakathāyaṃ ‘‘yāva nirodhagamanā’’tiādivacanehi khaṇattayasamaṅgī uppajjatīti anuññātaṃ viya hoti, uppādakkhaṇasamaṅgīyeva pana uppajjatīti vutto paṭiccavārādīnaṃ channaṃ vārānaṃ uppādameva gahetvā pavattattā. Tathā hi tesu pacchājātapaccayo anulomato na tiṭṭhati.

Idha kusalavacanena gahite khandhe sandhāya vuttanti imasmiṃ paṭiccavāre ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjatī’’ti kusalasaddena gahite khandhe sandhāya vuttaṃ catūsupi kusalakhandhesu ekato uppajjamānesu sāmaññato vuttesu sahajātādisādhāraṇapaccayavasena avisesato sabbe sabbesaṃ paccayāti ayameva imassa paccayo, imasseva ayaṃ paccayoti ca niyametvā vattuṃ na sakkā. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘ekasseva dvinnaṃyeva vā’’tiādi. ‘‘Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭiccā’’tiādīsu pana visesanabhāvena vedanādīnaṃ visuṃ gahitattā ‘‘ekaṃ khandhaṃ paṭicca dve khandhā’’tiādi vattuṃ sakkā. Tena vuttaṃ ‘‘vedanāttikādīsu panā’’tiādi. Tathāti iminā ‘‘ekekassapi dukādibhedānañcā’’ti imaṃ anukaḍḍhati.

Etasminti ‘‘vipākābyākataṃ kiriyābyākata’’nti evaṃ vipākakiriyābyākataggahaṇe. ‘‘Sabbasmiṃ na gahetabba’’nti vuttaṃ, kattha pana gahetabbanti āha ‘‘cittasamuṭṭhānañca rūpanti etthevā’’ti. Evaṃ paṭhame vākye atibyāpitaṃ pariharitvā dutiye abyāpitaṃ pariharituṃ ‘‘na kevala’’ntiādi vuttaṃ. Etthāti ‘‘vipākābyākataṃ kiriyābyākata’’nti ettha na gahetabbaṃ tassapi āruppe uppajjamānassa rūpena vinā uppattito. Ettha ca yathā hetupaccayaggahaṇeneva ahetukaṃ nivattitaṃ, evaṃ cittasamuṭṭhānañca rūpanti rūpaggahaṇeneva āruppe vipākopi tattha uppajjamānena cittuppādena saddhiṃ na gahito. Taṃ panetaṃ atthasiddhameva akatvā sarūpato pākaṭataraṃ katvā dassetuṃ aṭṭhakathāyaṃ ‘‘vipākābyākata’’ntiādi vuttaṃ. Paṭisandhipacchimacittāni panettha satipi rūpassa anuppādane vavatthānābhāvato na gahitānīti daṭṭhabbaṃ.

Paccayabhūtassāti khandhānaṃ paccayabhūtassa vatthussa aggahitatāpattiṃ nivāretuṃ, kathaṃ? Paccayuppannabhāvena, kattha? ‘‘Kaṭattā ca rūpa’’nti etasmiṃ sāmaññavacane ‘‘khandhe paṭicca vatthū’’ti vuttaṃ, evañhissa paccayuppannatā dassitā hotīti. Aññamaññāpekkhaṃ vacanadvayanti ‘‘khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā’’ti padadvayaṃ sandhāya vuttaṃ. Sāmaññena gahitanti ‘‘kaṭattā ca rūpa’’nti iminā sāmaññavacanena, kaṭattārūpasāmaññena vā gahitaṃ.

Upādārūpaggahaṇena vinā ‘‘upādārūpa’’nti aggahetvā kevalaṃ cittasamuṭṭhānarūpaṃ ‘‘kaṭattārūpaṃ’’icceva gahetvāti attho. Etasmiṃ pana dassaneti ‘‘mahābhūtepi paṭicca uppattidassanattha’’nti vutte etasmiṃ atthadassane. Khandhapaccayasahitanti paṭisandhiyaṃ kaṭattārūpaṃ, pavattiyaṃ cittasamuṭṭhānaṃ rūpaṃ vadati. Asahitanti pana pavattiyaṃ kaṭattārūpaṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ anindriyabaddhaṃ asaññabhavasaṅgahitañca rūpaṃ. Paṭisandhiyampīti pi-saddena pavattiyampi kaṭattārūpaṃ aññañca tattha uppajjanakaṃ upādārūpanti attho daṭṭhabbo. Kathaṃ panettha bhūte paṭicca uppajjamānassa rūpassa hetupaccayā uppajjatīti? ‘‘Khandhe paṭicca hetupaccayā uppajjamānaṃ rūpaṃ bhūtepi paṭicca uppajjatī’’ti evaṃ padametaṃ, bhūtānaṃ vā hetupaccayato nibbattattā evaṃ vuttaṃ. Kāraṇakāraṇampi hi kāraṇantveva vuccati yathā ‘‘corehi gāmo daḍḍho’’ti.

Bhūte paṭicca upādārūpanti paduddhāro kato, ‘‘mahābhūte paṭicca upādārūpa’’nti pana pāṭhoti aṭṭhakathāyañca tameva vuttaṃ. Ayaṃ hetthattho – ‘‘mahābhūte paṭicca upādārūpa’’nti imasmiṃ pāṭhe vuttanayena upādārūpampi kusale khandhe mahābhūte ca paṭicca uppajjatīti. Ko pana so nayoti taṃ dassetuṃ ‘‘mahābhūte…pe… sandhāyāhā’’ti vuttaṃ. Tattha atthato ayaṃ nayo vuttoti ‘‘mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa’’nti iminā abyākate khandhe mahābhūte ca paṭicca upādārūpānaṃ uppattivacanena kusale khandhe mahābhūte ca paṭicca upādārūpānaṃ uppatti atthato vutto hotīti attho.

54. Rūpena vinā paccayuppannaṃ na labbhatīti etena yā pucchā arūpamissakāvasānā, tāpi idha na gayhanti, pageva rūpāvasānāti dasseti.

57. Tāya samānalakkhaṇāti pañcakkhandhapaṭisandhitāya gabbhaseyyakapaṭisandhiyā samānalakkhaṇā. Paripuṇṇadhammānanti pariyattivibhāgānaṃ pañcakkhandhadhammānaṃ. Etthāti etasmiṃ sahajātapaccayaniddese.

Cittakammasamuṭṭhānarūpanti cittasamuṭṭhānarūpaṃ kammasamuṭṭhānarūpañca. Puna āhārasamuṭṭhānanti ettha punagahaṇaṃ utusamuṭṭhānāpekkhaṃ. Na hi taṃ pubbe bāhiraggahaṇena aggahitaṃ, āhārasamuṭṭhānaṃ pana aggahitameva, utusamuṭṭhānassa kasmā punagahaṇanti āha ‘‘etehī’’tiādi. Tatthāti asaññasattesu. Tassāti utusamuṭṭhānassa. Ādimhīti bāhiraāhārasamuṭṭhānautusamuṭṭhānaasaññasattavasena āgatavārehi paṭhamavāre. Avisesavacananti bāhirādivisesaṃ akatvā vuttavacanaṃ, arūpampi paccayaṃ labhantaṃ atthaṃ hetādike paccaye labhantaṃ saha saṅgaṇhitvāti yojanā. Tassāti, tatthāti ca padadvayena yathāvuttaṃ paṭhamavārameva paccāmasati. Taṃsamānagatikanti cittasamuṭṭhānagatikaṃ. Idhāpīti imasmiṃ sahajātapaccayaniddesepi. Kammapaccayavibhaṅge viyāti nānākkhaṇikakammapaccayaniddese viya. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘taṃsamuṭṭhānanti iminā paṭisandhikkhaṇe kaṭattārūpampi saṅgaṇhātī’’ti. Ayañca atthaviseso ettha ekaṃsena icchitabboti dassento ‘‘na hi…pe… atthī’’ti āha.

Avisesetvāti ‘‘utusamuṭṭhāna’’ntiādinā visesaṃ akatvā. Upādārūpanti visesetvāva kasmā pana vuttānīti yojanā. Hetupaccayādīsūti ādi-saddena sahajātapaccayādiṃ saṅgaṇhāti. Sahāti cittasamuṭṭhānarūpaṃ kaṭattārūpanti evaṃ ekato. Visunti cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpato visesetvā. Tattha bāhiraggahaṇādīhi viyāti yathā ‘‘bāhiraṃ ekaṃ mahābhūta’’ntiādīsu bāhiraāhārasamuṭṭhānautusamuṭṭhānaggahaṇehi mahābhūtāni visesitāni, evaṃ ettha ‘‘mahābhūte paṭiccā’’ti etasmiṃ niddese mahābhūtānaṃ kenaci visesanena avisesitattā cittasamuṭṭhānarūpabhāvakaṭattārūpabhāvehi visesetvāva vuttānīti yojanā.

Idāni aññenapi kāraṇena tesaṃ visesitabbataṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha na koci paccayoti idaṃ paṭṭhāne āgataniyāmena rūpaṃ upanissayapaccayaṃ na labhatīti katvā vuttaṃ. Tenāha ‘‘hetādīsū’’ti. Tadavinābhāvato pana tassa cittakammānaṃ kāraṇabhāvo veditabbo, yato iddhicittanibbattāni kammapaccayāni cāti vuttāni. Nanu cittaṃ āhārautusamuṭṭhānānaṃ paccayo hotīti? Saccaṃ hoti, so pana upatthambhakattena, na janakattenāti dassento āha ‘‘āhāra…pe… janaka’’nti. Kiṃ pana tesaṃ janakanti āha ‘‘mahābhūtāneva…pe… janakānī’’ti. Cittena kammunā ca vinā abhāve yathākkamaṃ cittakammasamuṭṭhānaupādārūpānanti attho. Cittasamuṭṭhānarūpakaṭattārūpabhūtānevāti cittakammasamuṭṭhānamahābhūtanibbattāneva mahābhūtānaṃ tesaṃ āsannakāraṇattā. Aññānīti utuāhārasamuṭṭhānāni upādārūpāni vadati. Visesanaṃ kataṃ ‘‘cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa’’nti. Samānajātikena rūpena utunā āhārena cāti attho. Pākaṭavisesanānevāti idaṃ yehi mahābhūtehi tāni nibbattāni, tesaṃ ‘‘āhārasamuṭṭhānaṃ utusamuṭṭhāna’’nti visesitattā vuttaṃ. Na visesanaṃ arahanti na visesitabbāni kāraṇavisesaneneva visesassa siddhattā, ‘‘mahābhūte paṭicca upādārūpa’’ntveva vattabbanti attho. Etāni pana cittajakammajarūpāni.

Savisesenāti yena visesena visesitā, taṃ dassento cittaṃ sandhāyāha ‘‘sahajātādipaccayabhāvato’’ti, itaraṃ pana sandhāya ‘‘mūlakāraṇabhāvato’’ti, kammūpanissayapaccayabhāvatoti attho. Itarānīti āhārautusamuṭṭhānānipi upādārūpāni. Mahābhūtavisesaneneva visesitānīti ‘‘āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭiccā’’ti mahābhūtavisesaneneva janakapaccayena āhārena utunā ca visesitāni. Idhāti ‘‘cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa’’nti imasmiṃ vacane. Ettha hi upādārūpānaṃ cittakammasamuṭṭhānatāvacanena taṃnissayānampi tabbhāvo pakāsitoti. Aññataravisesanaṃ ubhayavisesanaṃ hoti ubhayesaṃ avinibbhogena pavattanato.

58. Pubbeti hetupaccayādīsu. Visuṃ paccayabhāvenāti ‘‘paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpa’’ntiādinā vatthussa visuṃ paccayabhāvena. Ettha ca visuṃyeva paccayabhāvena dassitānīti na sakkā vattuṃ, ‘‘khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā’’ti paccayuppannabhāvo viya khandhānaṃ ekatopi paccayabhāvo dassito. Teneva hi tasmiṃ atthe attano aruciṃ vibhāvento āha ‘‘iminā adhippāyenāhā’’ti. Yo panattho attano ruccati, taṃ dassetuṃ ‘‘khandhe paṭicca vatthūti idaṃ panā’’tiādi vuttaṃ. Khandhānaṃ paccayabhūtānaṃ paṭiccaṭṭhapharaṇatādassanaṃ, vatthussa paccayabhūtassa paṭiccaṭṭhapharaṇatādassanaṃ, na khandhānanti sambandho. Idhevāti imasmiṃ aññamaññapaccaye eva. Hetupaccayādīsupi ayameva nayo, tattha hi paṭiccaṭṭhapharaṇassa samānatā. Dassitāya paṭiccaṭṭhadvayapharaṇatāya. Khandhavatthūnañca dassitāyevāti khandhavatthūnañca ekato paṭiccaṭṭhapharaṇatā dassitāyeva.

Evamādīti ādi-saddena ‘‘akusalaṃ dhammaṃ paṭiccā’’ti evamādi saṅgayhati. Nanu bhavitabbanti yojanā. Hetupaccayādīhi viyāti sadisūdāharaṇanti taṃ dassento ‘‘na hī’’tiādimāha. Yaṃ ‘‘ekaṃ, tayo, dve ca khandhe paṭiccā’’ti vuttaṃ paccayajātanti attho. Paccayaṭṭho hi paṭiccaṭṭho. Tenāha ‘‘te hetupaccayabhūtā eva na hontī’’ti. Etena na paṭiccaṭṭhapharaṇakassa ekantiko hetuādipaccayabhāvoti dasseti. Tenāha ‘‘esa nayo ārammaṇapaccayādīsū’’ti. Na hi ārammaṇapaccayabhūto dhammo paṭiccaṭṭhaṃ pharati. Vuttañca ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā’’ti.

Paccayantarenapi upakārakatāmattampi gahetvā paṭiccavāre vārantare ca hetuādipaccayā dassitāti upacayena yathāvuttaṃ vibhāvento ‘‘paccayavāre cā’’tiādimāha. Taṃpaccayāti vatthupaccayā, yathārahaṃ paccayabhūtaṃ vatthuṃ labhitvāti attho. Teti kusale khandhe paṭicca. Tesanti mahābhūtānaṃ khandhānaṃ. Paccayabhāvābhāvatoti idaṃ khandhānaṃ hetusahajātādipaccayabhāvassa mahābhūtesu diṭṭhattā vuttaṃ. Yadi evaṃ aññamaññapaccayāpi te tesaṃ bhaveyyunti parassa āsaṅkanirāsaṅkaṃ karonto ‘‘aññamaññasaddo hī’’tiādimāha. Nirapekkhoti aññanirapekkho. Na hi hetudhammo dhammantarāpekkho hutvā hetupaccayo hoti, saddasīsenettha attho vutto. Aññatarāpekkhoti attanā sahakārikāraṇabhūtaṃ, itaraṃ vā yaṃ kiñci aññataraṃ apekkhatīti aññatarāpekkho. Yathāvuttetaretarāpekkhoti arūpakkhandhādibhedaṃ pāḷiyaṃ vuttappakāraṃ itaretaraṃ mithu paccayabhūtaṃ apekkhatīti itaretarāpekkho. Paccayapaccayuppannā ca khandhā mahābhūtā idha yathāvuttā bhaveyyunti kasmā vuttaṃ. Na hi khandhā mahābhūtā aññamaññaṃ aññamaññapaccayabhāvena vuttā, atha khandhā ca mahābhūtā cāti visuṃ visuṃ gayheyyuṃ, evaṃ sati ‘‘mahābhūtā khandhānaṃ na koci paccayo’’ti na vattabbaṃ.

Yassa sayaṃ paccayo, tato tena tannissitena vāti yassa dhammassa sayaṃ attanā paccayo hoti, tato dhammato sayaṃ uppajjamānaṃ kathaṃ tena dhammena tannissitena vā aññamaññapaccayena evaṃbhūtaṃ taṃ dhammajātaṃ aññamaññapaccayā uppajjatīti vattabbataṃ arahatīti vuttamevatthaṃ udāharaṇena vibhāveti ‘‘yathā’’tiādinā. Tattha ‘‘khandhe paṭicca khandhā’’ti idaṃ ‘‘tena aññamaññapaccayena uppajjamāna’’nti imassa udāharaṇaṃ, ‘‘vatthuṃ paccayā khandhā’’ti idaṃ pana ‘‘tannissitena aññamaññapaccayena uppajjamāna’’nti etassa. Tasmāti vuttameva atthaṃ kāraṇabhāvena paccāmasati. Attano paccayassa paccayattābhāvatoti attano paccayabhūtassa arūpakkhandhassa paccayabhāvābhāvato. Na hi mahābhūtā yato khandhato uppannā, tesaṃ paccayā honti. Tadapekkhattāti itaretarapaccayabhāvāpekkhattā. Khandhe paṭicca paccayā cāti paṭiccavāre vuttaniyāmeneva khandhe paṭicca, paccayavāre vuttaniyāmena khandhe paccayā ca. Naaññamaññapaccayā ca vuttāti aññamaññapaccayato aññasmā nissayapaccayādito mahābhūtānaṃ uppatti vuttā cāti attho. Vatthuṃ paccayā uppajjamānāti vatthuṃ purejātapaccayaṃ katvā uppajjamānā. Tannissitena ca aññamaññapaccayenāti taṃ vatthuṃ nissitena khandhena aññamaññapaccayabhūtena uppajjanti, tasmā yathāvuttena kāraṇena vatthuṃ paccayā…pe… vuttā, iminā pariyāyena pana ujukaṃ pavattiyaṃ vatthussa aññamaññapaccayabhāvoti attho.

59. Sā na gahitāti yā ‘‘cakkhāyatanaṃ nissāyā’’tiādinā cakkhāyatanādīnaṃ nissayapaccayatā vuttā, sā idha paṭiccavāre na vuttāti attho sahajātattho paṭiccatthoti katvā. Tenāha ‘‘cakkhāyatanādīni…pe… adhippāyo’’ti. Yesaṃ pana arūpakkhandhamahābhūtanāmarūpacittacetasikamahābhūtarūpidhammānaṃ vasena chadhā nissayapaccayo icchito, tesaṃ vasena idha vibhatto eva. Kathaṃ rūpivasena vibhattoti ce? ‘‘Vatthuṃ paṭicca khandhā’’ti hadayavatthuvasena sarūpato dassito eva. Itaresampi vasena ‘‘abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nissayapaccayā’’ti ettha dassito. Yathā hi ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā’’tiādīsu rūpāyatanādīnaṃ asatipi paṭiccaṭṭhapharaṇe ārammaṇapaccayabhāvo dassito hoti, evamidhāpi cakkhāyatanādīnaṃ nissayapaccayabhāvo dassito hoti. Tena vuttaṃ ‘‘nissaya…pe… na gahitānī’’ti.

60. Dvīsu upanissayesūti anantarapakatūpanissayesu. Kusalāpi pana mahaggatāti pi-saddena abyākate mahaggate ākaḍḍhati ‘‘kusalāpi mahaggatā ārammaṇūpanissayaṃ na labhanti, pageva abyākatā’’ti. Kadāci na labhanti, yadā garuṃ katvā na pavattantīti attho.

61. Aññattha hetupaccayādīsu. Paccayaṃ aniddisitvāti paccayaṃ dhammaṃ sarūpato aniddisitvā. Na hi hetupaccayaniddesādīsu alobhādikusalādisarūpavisesato hetuādidhammā dassitā. Kusalādīsūti idaṃ alobhādivisesanaṃ. Tena yathā alobhādīsu ayameva paccayoti niyamo natthi, evaṃ tabbisesesu kusalādīsūti dasseti. Idha pana purejātapaccaye. Vatthunavatthudhammesūti niddhāraṇe bhummaṃ. Purejātapaccayā uppajjamānānanti iminā paṭisandhikkhaṇe, āruppe uppajjamāne ca khandhe nivatteti. Kasmā panettha vatthupurejātameva gahitaṃ, na ārammaṇapurejātanti codanaṃ manasi katvā āha ‘‘ārammaṇapurejātampi hi vatthupurejāte avijjamāne na labbhatī’’ti. Tassāti paṭisandhivipākassa. Na uddhaṭoti vuttamevatthaṃ pākaṭaṃ kātuṃ ‘‘nevavipāka…pe… tīṇīti vutta’’nti vuttaṃ. Alābhatoti yadi labbheyya, ‘‘cattārī’’ti vattabbaṃ siyāti dasseti. Tatthāti vipākattike. Tīṇīti ‘‘vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati purejātapaccayā, vipākadhammadhammaṃ, nevavipākanavipākadhammadhammaṃ paṭiccā’’ti imāni tīṇi.

63. Tadupādārūpānanti te mahābhūte nissāya pavattaupādārūpānaṃ. Vadatīti ekakkhaṇikanānākkhaṇikakammapaccayaṃ vadati avinibbhogavasena pavattamānānaṃ tesaṃ paccayena visesābhāvato. Pavattiyaṃ kaṭattārūpānanti visesanaṃ paṭisandhikkhaṇe kaṭattārūpānaṃ ekakkhaṇikassapi kammapaccayassa icchitattā. Teneva hi aṭṭhakathāyaṃ ‘‘tathā paṭisandhikkhaṇe mahābhūtāna’’nti duvidhopi kammapaccayo vutto.

64. Yaṃ yaṃ paṭisandhiyaṃ labbhatīti cakkhundriyādīsu yaṃ yaṃ indriyarūpaṃ paṭisandhiyaṃ labbhati, tassa tassa vasena indriyarūpañca vatthurūpañca ‘‘kaṭattārūpa’’nti vuttaṃ.

69. Kesañcīti pañcavokāre paṭisandhikkhandhādīnaṃ. Tesañhi vatthu niyamato vippayuttapaccayo hoti. Samānavippayuttapaccayāti sadisavippayuttapaccayā. Kusalākusalā hi khandhā ekacce ca abyākatā yassa vippayuttapaccayā honti, na sayaṃ tato vippayuttapaccayaṃ labhanti cittasamuṭṭhānānaṃ vippayuttapaccayābhāvato vatthunāva vippayuttapaccayena uppajjanato. Ekacce pana abyākatā yassa vippayuttapaccayā honti, sayampi tato vippayuttapaccayaṃ labhanti yathā paṭisandhikkhaṇe vatthukkhandhā. Tena vuttaṃ ‘‘kesañci khandhā…pe… nānāvippayuttapaccayāpī’’ti. Paccayaṃ paccayaṃ karotīti paccayadhammaṃ vatthuṃ khandhe ca attano paccayabhūtaṃ karoti, yathāvuttaṃ paccayadhammaṃ paccayaṃ katvā pavattatīti attho. Taṃkiriyākaraṇatoti vippayuttapaccayakiccakaraṇato. Paṭicca uppatti natthīti paṭiccaṭṭhapharaṇaṃ natthi sahajātaṭṭho paṭiccaṭṭhoti katvā. ‘‘Paṭicca uppajjantī’’ti ettakamevāha, kiṃ paṭicca? Khandheti pākaṭoyamatthoti. Tenāha ‘‘kiṃ pana paṭiccā’’tiādi. Paccāsattiñāyena anantarassa vidhi paṭisedho vā hotīti gaṇheyyāti taṃ nivāretuṃ vuttanti dassento ‘‘anantarattā…pe… vuttaṃ hotī’’ti āha.

71-72. Saṅkhipitvā dassitānaṃ vasenetaṃ vuttanti saṅkhipitvā dassitānaṃ paccayānaṃ vasena etaṃ ‘‘ime tevīsati paccayā’’tiādivacanaṃ vācanāmaggaṃ dassentehipi pāḷiyaṃ vuttanti aṭṭhakathāyaṃ vuttaṃ. Ekenapīti kusalādīsu ca padesu ekenapi padena, tasmiṃ tasmiṃ vā paccayaniddese vākyasaṅkhātena ekenapi padena. Tayo paccayāti hetuārammaṇādhipatipaccayā. Te cattāro pacchājātañca vajjetvāti ettha yathāvutte cattāro paccaye vitthāritattā ‘‘vajjetvā’’ti vuttaṃ, pacchājātaṃ pana sabbena sabbaṃ aggahitattā. Ettakā hi ekūnavīsati paccayā yathāvutte paccaye vajjetvā avasiṭṭhā. Ye panāti padakārake vadati. Saṅkhipitvāti padassa ‘‘pāḷiyaṃ vitthāritaṃ avitthāritañca sabbaṃ saṅgahetvā vutta’’nti atthaṃ vadanti. ‘‘Tevīsati paccayā’’ti pāṭhena bhavitabbaṃ ‘‘sabbaṃ saṅgahetvā’’ti vuttattā. Pacchājātapaccayoyeva hi vajjetabboti. Evaṃ vādantare vattabbaṃ vatvā idāni pāḷiyā aviparītaṃ atthaṃ dassetuṃ ‘‘ādimhi panā’’tiādi vuttaṃ.

Vibhaṅgavāravaṇṇanā niṭṭhitā.

(2) Saṅkhyāvāravaṇṇanā

73. Yathā aññamaññapaccaye viseso vibhaṅge atthīti idaṃ hetupaccayādivibhaṅgato visesabhāvasāmaññena vuttaṃ. Na hi yādiso aññamaññapaccayavibhaṅge viseso, tādiso purejātapaccayavibhaṅge. Tathā hi aññamaññapaccaye paṭisandhi labbhati, na purejātapaccaye. ‘‘Vipākābyākataṃ ekaṃ khandhaṃ paṭiccā’’tiādike vibhaṅgeti iminā yasmiṃ paccaye vipākābyākataṃ uddhaṭaṃ, taṃ nidassanavasena dasseti. Idaṃ vuttaṃ hoti – yathā hetupaccayādīsu ‘‘vipākābyākataṃ ekaṃ khandhaṃ paṭiccā’’tiādinā vibhaṅge vipākābyākataṃ uddhaṭaṃ atthi, evaṃ vipākābyākatābhāvaṃ āsevanapaccaye visesaṃ dassetīti.

74. Etasmiṃ anulometi imasmiṃ paṭiccavāre paccayānulome. Suddhikanayeti paṭhame naye. Dassitagaṇanatoti ‘‘nava, tīṇi, eka’’nti evaṃ saṅkhepato dassitagaṇanato. Tato paresu nayesūti tato paṭhamanayato paresu dutiyādinayesu. Aññissāti navādibhedato aññissā gaṇanāya. Abahugaṇanena yuttassa bahugaṇanassa paccayassa, tena abahugaṇanena. Samānagaṇanatā cāti ca-saddo byatireko. Tena paccanīyato anulome yo viseso vuccati, taṃ joteti. Tenāha ‘‘anulomeyeva daṭṭhabbā’’ti. Anulomeyevāti avadhāraṇena nivattitaṃ dassetuṃ ‘‘paccanīye…pe… vakkhatī’’ti vuttaṃ.

76-79. Te pana terasamūlakādike naye sāsevanasavipākesu dvīsu dvāvīsatimūlakesu sāsevanameva gahetvā itaraṃ pajahanto āha ‘‘pacchājātavipākānaṃ parihīnattā’’ti. Virodhābhāve satīti idaṃ ‘‘siyā kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyyā’’tiādīsu viya parikappavacanaṃ sandhāya vuttaṃ. Tenāha ‘‘pucchāya dassitanayenā’’ti. Tassa ca tevīsatimūlakassa. Nāmanti tevīsatimūlakanti nāmaṃ. Dvāvīsati…pe… vuttanti etena dvāvīsatimūlakova paramatthato labbhati, na tevīsatimūlakoti dasseti.

Aññapadānīti hetuadhipatipadādīni. Suddhikanayoti paṭhamanayo, yaṃ aṭṭhakathāyaṃ ‘‘ekamūla’’nti vuttaṃ. Ārammaṇamūlakādīsu na labbhatīti dumūlakādīsu taṃ na yojīyati. Heṭṭhimaṃ heṭṭhimaṃ sodhetvā eva hi abhidhammapāḷi pavattā, tasmā ‘‘ārammaṇe…pe… pañhā’’ti vuttanti sambandho. Tatthāti ‘‘tīṇiyeva pañhā’’ti pāṭhe. ‘‘Vattu adhippāyānuvidhāyī saddappayogo’’ti katvā adhippāyaṃ vibhāvento āha ‘‘tato uddhaṃ gaṇanaṃ nivāreti, na adho paṭikkhipatī’’ti. Gaṇanāya upanikkhittapaññattibhāvato heṭṭhāgaṇanaṃ amuñcitvāva uparigaṇanā sambhavatīti āha ‘‘tīsu ekassa antogadhatāya ca ‘tīṇiyevā’ti vutta’’nti. Attano vacananti ‘‘tatridaṃ lakkhaṇa’’ntiādinā vuttaṃ attano vacanaṃ.

80-85. Avigatā…pe… vuttepi vipallāsayojanaṃ akatvāti adhippāyo. Sā dassitā hotīti sā vipallāsayojanaṃ akatvā dassiyamānā yadipi dassitā hoti, na evaṃ āvikaraṇavasena dassitā hoti tādisassa liṅganassa abhāvato yathā vipallāsayojanāyanti adhippāyo. Tenāha ‘‘vipallāsa…pe… hotī’’ti. Evameva adhippāyo yojetabboti ‘‘ye…pe… taṃ dassetu’’nti ettha ‘‘yadipi avigatānantara’’ntiādinā yathā adhippāyo yojito, evameva ‘‘tenetaṃ āvikarotī’’ti etthāpi adhippāyo yojetabbo. Kiṃ vuttaṃ hoti? Yathā tattha ‘‘ūnataragaṇanehi samānagaṇanehi ca saddhiṃ saṃsandane ūnatarā samānā ca gaṇanā hotī’’ti ayamattho ñāpanavasena dassito, evamidhāpīti. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘ārammaṇapaccayo yena yena bahutaragaṇanena vā samānagaṇanena vā paccayena saddhiṃ tikadukādibhedaṃ gacchati, sabbattha tīṇeva pañhavissajjanāni veditabbānī’’ti. Na kevalamatthavisesāvikaraṇatthamevettha tathā yojanā katā, atha kho desanākkamoyeva soti dassetuṃ ‘‘paccanīyādīsupi panā’’tiādimāha. Tattha mūlapadanti ārammaṇapaccayādikaṃ tasmiṃ tasmiṃ naye mūlabhūtaṃ padaṃ. Tatthāti paccanīyādīsu. Etaṃ lakkhaṇanti ‘‘tatridaṃ lakkhaṇa’’ntiādinā vuttalakkhaṇaṃ. Tasmāti yasmā pubbenāparaṃ pāḷi evameva pavattā, tasmā eva. Tena mūlapadaṃ ādimhiyeva ṭhapetvā desanā ñāyāgatāti dasseti. Yadi evaṃ liṅganena atthavisesāvikaraṇaṃ kathanti āha ‘‘na ca viññāte atthe vacanena liṅgena ca payojanaṃ atthī’’ti.

Paccayānulomavaṇṇanā niṭṭhitā.

Paṭiccavāro

Paccayapaccanīyavaṇṇanā

86-87. Rūpasamuṭṭhāpakavaseneva veditabbanti idaṃ aṭṭhakathāvacanaṃ anantaraṃ ‘‘cittasamuṭṭhānañca rūpa’’nti pāḷiyaṃ āgatattā vuttaṃ, pañcaviññāṇānaṃ pana ahetukapaṭisandhicittānañca vasena yojanā sambhavatīti katvā vuttaṃ ‘‘sabbasaṅgāhikavasena panetaṃ na na sakkā yojetu’’nti.

93. Sahajātapurejātapaccayāti idaṃ paccayena paccayadhammopalakkhaṇanti dassetuṃ ‘‘sahajātā ca hetuādayo…pe… attho daṭṭhabbo’’ti vatvā ‘‘na hī’’tiādinā tamevatthaṃ samattheti.

94-97. So paccayoti so paṭiccaṭṭhapharaṇako paccayo.

99-102. Cittasamuṭṭhānādayoti ādi-saddena bāhirarūpaāhārasamuṭṭhānādayo rūpakoṭṭhāsā saṅgayhanti. Tassāti maggapaccayaṃ labhantassa rūpassa. Evameva panāti iminā yathā namaggapaccaye vuttaṃ, evameva nahetupaccayādīsu yaṃ hetupaccayaṃ labhati, tassa parihīnattāti imamatthaṃ upasaṃharati. Tenāha ‘‘ekaccarūpassa paccayuppannatā daṭṭhabbā’’ti.

107-130. Sabbatthāti pannarasamūlakādīsu sabbesu nayesu. Kāmaṃ suddhikanayādīsu visadisavissajjanā, idhādhippetatthaṃ pana dassetuṃ ‘‘ekesū’’tiādi vuttaṃ. Idhāti etesu nāhāramūlakādinayesu. Gaṇanāyeva na sarūpadassananti suddhikanaye viya gaṇanāya eva na sarūpadassanaṃ adhippetanti attho.

Paccayapaccanīyavaṇṇanā niṭṭhitā.

Paccayānulomapaccanīyavaṇṇanā

131-189. Tiṇṇanti hetu adhipati maggoti imesaṃ tiṇṇaṃ paccayānaṃ. Sādhāraṇānanti ye tesaṃ tiṇṇaṃ sādhāraṇā paccayā paccanīkato na labbhanti, yasmā tesaṃ saṅgaṇhanavasena vuttaṃ, tasmā. Maggapaccayeti maggapaccaye anulomato ṭhite. Itarehīti hetuadhipatipaccayehi. Sādhāraṇā sattevāti maggapaccayavajje satteva. Hetupaccayopi paccanīyato na labbhatīti heturahitesu adhipatino abhāvā. So panāti hetupaccayo asādhāraṇoti katvā na vutto sādhāraṇānaṃ alabbhamānānaṃ vuccamānattā. Na hi hetupaccayo maggapaccayassa sādhāraṇo. Yehīti yehi paccayehi. Teti anantarapaccayādayo. Ekantikattāti avinābhāvato. Arūpaṭṭhānikāti arūpapaccayā arūpadhammānaṃyeva paccayabhūtā anantarapaccayādayo. Tenāti ‘‘ekantikānaṃ arūpaṭṭhānikā’’ti idhādhippetattā. Tehīti purejātāsevanapaccayehi. Tesaṃ vasenāti tesaṃ ūnataragaṇanānaṃ ekakādīnaṃ vasena. Tassa tassāti paccanīyato yojitassa tassa tassa dukādikassa bahugaṇanassa. Gaṇanāti ūnataragaṇanā. Anulomato ṭhitassapīti pi-saddena anulomato ṭhito vā hotu paccanīyato yojito vā, ūnataragaṇanāya samānanti dasseti. Nayidaṃ lakkhaṇaṃ ekantikanti iminā yathāvuttalakkhaṇaṃ yebhuyyavasena vuttanti dasseti.

Paccayānulomapaccanīyavaṇṇanā niṭṭhitā.

Paccayapaccanīyānulomavaṇṇanā

190. Sabbesupīti pacchājātaṃ ṭhapetvā sabbesupi paccayesu. So hi anulomato alabbhamānabhāvena gahito ‘‘sabbesū’’ti ettha saṅgahaṃ na labhati. Arūpāvacaravipākassa āruppe uppannalokuttaravipākassa ca purejātāsevanānaṃ alabbhanatoti ‘‘kiñci nidassanavasena dassento’’ti āha.

Avasesānaṃ lābhamattanti avasesānaṃ ekaccānaṃ lābhaṃ. Tenāha ‘‘na sabbesaṃ avasesānaṃ lābha’’nti. Pacchājāte pasaṅgo natthīti pacchājāto anulomato tiṭṭhatīti ayaṃ pasaṅgo eva natthi. Purejā…pe… labbhatīti iminā vippayutte paccanīyato ṭhite purejāto labbhatīti ayampi atthato āpanno hotīti taṃ niddhāretvā tattha yaṃ vattabbaṃ, taṃ dassetuṃ ‘‘purejāto pana vippayutte paccanīyato ṭhite anulomato labbhatīti idampī’’tiādi vuttaṃ. Tattha ‘‘avasesā sabbepīti atthe gayhamāne āpajjeyyā’’ti idaṃ tassā atthāpattiyā sabbhāvadassanamattaṃ daṭṭhabbaṃ, attho pana tādiso na upalabbhatīti ayamettha adhippāyo. Tenāha ‘‘yampi kecī’’tiādi.

Tattha kecīti padakāre sandhāyāha. Te hi ‘‘arūpadhātuyā cavitvā kāmadhātuṃ upapajjantassa gatinimittaṃ ārammaṇapurejātaṃ hotīti ñāpetuṃ ‘navippayuttapaccayā purejāte’ti ayamattho niddhārito’’ti vadanti, taṃ na yujjati āruppe rūpaṃ ārabbha cittuppādassa asambhavato. Tathā heke asaññabhavānantarassa viya āruppānantarassa kāmāvacarapaṭisandhiviññāṇassa purimānupaṭṭhitārammaṇaṃ icchanti. Tenevāha ‘‘tampi tesaṃ rucimattamevā’’tiādi. Yujjamānakapaccayuppannavasena vāti yasmiṃ yasmiṃ paccaye anulomato ṭhite yaṃ yaṃ paccayuppannaṃ bhavituṃ yujjati, tassa tassa vasenāti attho. Na vicāritaṃ suviññeyyattāti adhippāyo. Navāti ārammaṇaanantarasamanantarūpanissayapurejātāsevanasampayuttanatthivigatapaccayā. Tampi tesaṃ navannaṃ paccayānaṃ anulomato alabbhamānataṃ.

191-195. Na aññamaññena ghaṭitassa mūlassāti aññamaññapaccayena paccanīyato ṭhitena yojitassa sattamassa mūlassa vitthāritattā. Sabbaṃ sadisanti sabbapāḷigamanaṃ sadisaṃ.

Imasmiṃ…pe… veditabboti ettha imasmiṃ etthāti dve bhummaniddesā. Tesu paṭhamassa visayo paccanīyānulometi aṭṭhakathāyameva dassitoti adassitassa visayaṃ dassetuṃ ‘‘etesū’’tiādi vuttaṃ. Pi-saddenāti ‘‘imesampī’’ti ettha pi-saddena. Kismiñci paccaye. Kammapaccayaṃ labhantānipi cakkhādīni vipākaviññāṇādīni ca indriyaṃ na labhantīti katvā ‘‘yebhuyyenā’’ti vuttaṃ, katipayaṃ na labhatīti vuttaṃ hoti. Maggapaccayantiādīsupi eseva nayo. Yathāvuttānīti pañcavokārapavattiasaññabhavapariyāpannāni kaṭattārūpāneva vadati, na cittasamuṭṭhānarūpānīti adhippāyo. Ye rūpadhammānaṃ paccayā hontīti ye hetuadhipatisahajātādipaccayā rūpadhammānaṃ paccayā honti, eteyeva hetuadhipatiādike cha paccaye na labhanti. Eteyevāti vacanena aññe katipaye labhantīti siddhaṃ hotīti taṃ dassento ‘‘pacchājātā…pe… labhatī’’ti āha. Ayañca paccayalābho na janakavasena veditabboti dassetuṃ ‘‘labbhamānā…pe… dassana’’nti vuttaṃ. Dhammavasenāti paccayuppannadhammavasena. Indriyanti indriyapaccayaṃ. Yadi evanti kaṭattārūpaṃ yaṃ yaṃ na labhati, taṃ taṃ yadi vattabbaṃ, evaṃ sante rūpadhammesu bhūtarūpāniyeva aññamaññapaccayaṃ labhantīti āha ‘‘upādārūpāni…pe… vattabba’’nti. Taṃ pana upādārūpānaṃ aññamaññapaccayālābhavacanaṃ. Arūpindriyālābhanti arūpīnaṃ indriyānaṃ vasena indriyapaccayālābhaṃ.

196-197. Bahugaṇanampi ūnataragaṇanena yojitaṃ ūnataragaṇameva hotīti katvā vuttaṃ ‘‘yadipi tikādīsu ‘hetuyā pañcā’ti idaṃ natthī’’ti. Anuttānaṃ duviññeyyatāya gambhīraṃ. Yathā ca bhūtarūpāni nārammaṇapaccayā aññamaññapaccayā uppajjanti, evaṃ paṭisandhikkhaṇe vatthurūpanti āha ‘‘vatthupi pana labhatī’’ti. Yathā heṭṭhā ekamūlakaṃ ‘‘dumūlaka’’nti vuttaṃ, evaṃ idhāpi dumūlakaṃ ‘‘timūlaka’’nti vadanti.

203-233. Cetanāmattasaṅgāhaketi cetanāmattaṃyeva paccayuppannaṃ gahetvā ṭhite pañhe. Tattha hi ‘‘nakammapaccayā hetupaccayā’’ti vattuṃ sakkā. Evaṃpakāreti idaṃ ‘‘tīṇītiādīsū’’ti ettha ādi-saddassa atthavacananti dassento ‘‘ādi-saddo hi pakāratthova hotī’’ti āha. Rūpampi labbhati cetanāmattameva asaṅgaṇhanato.

Paccayapaccanīyānulomavaṇṇanā niṭṭhitā.

Paṭiccavāravaṇṇanā niṭṭhitā.

2. Sahajātavāravaṇṇanā

234-242. Sahajātapaccayakaraṇanti sahajātaṃ paccayadhammaṃ paccayaṃ katvā pavatti. Sahajātāyattabhāvagamananti sahajāte paccayadhamme āyattabhāvassa gamanaṃ paccayuppannassa attanā sahajātapaccayāyattavuttitā. Ettha ca sahajātapaccayasaṅkhātaṃ sahajātaṃ karotīti sahajāto, tathāpavatto paccayuppannadhammo. Tattha pavattamāno sahajātasaddo yasmā tassa paccayuppannassa attanā sahajātaṃ paccayadhammaṃ paccayaṃ katvā pavattiṃ tadāyattabhāvūpagamanañca vadatīti vuccati, tasmā vuttaṃ ‘‘sahajātasaddena…pe… vutta’’nti. Tassa karaṇassa gamanassa vāti tassa yathāvuttassa sahajātapaccayakaraṇassa sahajātāyattabhāvūpagamanassa vā. ‘‘Kusalaṃ dhammaṃ sahajāto’’ti imassa kusalaṃ dhammaṃ sahajātaṃ taṃsahabhāvitañca paccayaṃ katvāti ayamatthoti āha ‘‘kusalādīnaṃ kammabhāvato’’ti. Sahajātapaccayasahabhāvīnaṃ paccayānaṃ saṅgaṇhatthañhettha ‘‘sahajātāyattabhāvagamanaṃ vā’’ti vuttaṃ.

Taṃkammabhāvatoti tesaṃ yathāvuttapaccayakaraṇatadāyattabhāvagamanānaṃ kammabhāvato. Aṭṭhakathāyaṃ pana ‘‘kusalaṃ dhammaṃ sahajātoti kusalaṃ dhammaṃ paṭicca tena sahajāto hutvā’’ti paṭiccasaddaṃ āharitvā attho vutto, taṃ ‘‘paṭiccattho sahajātattho’’ti katvā vuttaṃ. Sahajātasaddayoge kusalaṃ dhammanti upayogavacanassa yutti na vuttā, ‘‘tena sahajāto hutvā’’ti pana vuttattā karaṇatthe upayogavacananti dassitanti keci. Nissayavāre pana kusalaṃ dhammaṃ nissayatthena paccayaṃ katvāti vadantena idhāpi ‘‘kusalaṃ dhammaṃ sahajātatthena paccayaṃ katvā’’ti ayamattho vuttoyeva hoti, paṭiccasaddāharaṇampi imamevatthaṃ ñāpetīti daṭṭhabbaṃ. Upādārūpaṃ kiñci bhūtarūpassa anupālakaṃ upatthambhakañca hontampi sahajātalakkhaṇena na hoti, tasmā paṭiccatthaṃ na pharatīti āha ‘‘paṭiccāti iminā vacanena dīpito paccayo na hotī’’ti. Nidassanavasena vuttanti udāharaṇavasena vuttaṃ, na anavasesatoti attho. Yathāvuttoti paṭiccatthapharaṇavasena vutto. Yathā ca upādārūpaṃ bhūtarūpassa upādārūpassa ca paccayo na hoti, evaṃ ṭhapetvā cha vatthūni sesarūpāni arūpadhammānaṃ paccayo na hotīti dassento ‘‘vatthuvajjāni rūpāni ca arūpāna’’nti āha.

Sahajātavāravaṇṇanā niṭṭhitā.

3. Paccayavāravaṇṇanā

243. Pati-saddo patiṭṭhatthaṃ dīpeti ‘‘sāre patiṭṭhito’’tiādīsu, aya-saddo gatiṃ dīpeti ‘‘eti etthāti ayo’’ti.

Bhūtupādārūpāni saha saṅgaṇhitvā vuttaṃ upādārūpānaṃ viya bhūtarūpāni nissayo hotīti katvā. Yadi evaṃ kasmā aṭṭhakathāyaṃ ‘‘mahābhūte nissāya cittasamuṭṭhānaṃ upādārūpa’’nti upādārūpaṃyeva dassitanti āha ‘‘aṭṭhakathāyaṃ panā’’tiādi.

255. Paṭiccavāre sahajāteti paṭiccavāre sahajātapaccayavaṇṇanāyaṃ, kammautujānanti kammajānaṃ utujānañca vasena attho vuttoti yojanā. Tathā hi tattha vuttaṃ ‘‘dvisantatisamuṭṭhānabhūtavasena vutta’’nti (paṭṭhā. aṭṭha. 1.57). Kamme cāti kamme janakakammapaccaye gahite. Ekantānekantakammajānanti ekantena kammajānaṃ na ekantakammajānañca. Tattha asaññabhave ekantakammajaṃ nāma jīvitindriyaṃ, itaraṃ upādārūpaṃ bhūtarūpañca na ekantakammajaṃ, tadubhayampi tattha ekajjhaṃ katvā vuttaṃ, ‘‘mahābhūte paṭicca kaṭattārūpa’’nti idaṃ pana kammasamuṭṭhānavaseneva vuttanti. So nādhippetoti yo yathādassito paṭiccavāre sahajātapaccaye attho vutto, so idha na adhippeto. Kasmāti ce, āha ‘‘kaṭattā…pe… gahitattā’’ti. Taṃ pahāyāti taṃ paṭiccavāre vuttamatthaṃ pahāya aggahetvā. Yathāgahitassāti ‘‘asañña…pe… kaṭattārūpaṃ upādārūpa’’nti pāḷiyaṃ eva gahitassa. Paṭicca paccayāti idaṃ dvinnaṃ vārānaṃ upalakkhaṇaṃ. Paṭiccavāre āgatanayena mahābhūte paṭicca, paccayavāre āgatanayena mahābhūte paccayā mahābhūtānaṃ uppatti na nivāretabbā, tasmā ‘‘upādārūpasaṅkhātaṃ kaṭattārūpa’’nti evaṃ upādārūpaggahaṇena kaṭattārūpaṃ avisesetvā upādārūpānaṃ nivattetabbānaṃ utucittāhārasamuṭṭhānānaṃ atthitāya kaṭattā…pe… visesanaṃ daṭṭhabbanti evamettha yojanā veditabbā.

286-287. Ekaccassa rūpassāti ahetukacittasamuṭṭhānassa. Ito paresupi ekaccarūpaggahaṇe eseva nayo. Cakkhādidhammavasenāti cakkhāyatanādirūpadhammavasena. Cittasamuṭṭhānādikoṭṭhāsavasenāti cittajādirūpadhammabhāgavasena. Sabbaṃ labbhatīti satipi imassa nayassa nahetumūlakatte nonatthinovigatesu ekanti gaṇanaṃ sabbaṃ rūpaṃ sabbassa rūpassa vasena gaṇanā labbhati catusantativasena vattamānesu pañcavīsatiyā rūpadhammesu vajjitabbassa abhāvā.

Paccayavāravaṇṇanā niṭṭhitā.

4. Nissayavāravaṇṇanā

329-337. Nissayapaccayabhāvanti nissayavāre vuttassa sahajātapurejātassa ca nissayaṭṭhassa dhammassa paccayabhāvaṃ paccayavārena niyametunti yojanā. Tathā paccayavāre ‘‘paccayā’’ti vuttassa paccayadhammassa sahajātapurejātabhāvaṃ nissayavārena niyametunti yojanā. Niyamanañcettha paccayaṭṭhanissayaṭṭhānaṃ pariyāyantarena pakāsitattā atthato bhedābhāvadassananti veditabbo. Tena vuttaṃ ‘‘paccayattaṃ nāma nissayattaṃ, nissayattaṃ nāma paccayatta’’nti.

Nissayavāravaṇṇanā niṭṭhitā.

5. Saṃsaṭṭhavāravaṇṇanā

351-368. ti savatthukā paṭisandhi. Idhāpīti imasmiṃ saṃsaṭṭhavārepi. Adhipatipurejātāsevanesu anulomato nakammanavipākanajhānanavippayuttesu paccanīyato ṭhitesu na labbhati, aññesu sahajātādīsu anulomato hetuādīsu paccanīyato ca anulomato ca ṭhitesu labbhatīti. Tenāha ‘‘labbhamānapaccayesū’’ti. Imassa visesassāti imassa yathāvuttassa visesassa dassanatthaṃ uddhaṭā, tasmā tādisassa visesassa dassetabbassa abhāvato vatthuvirahitā paṭisandhi anuddhaṭā, na vippayutte paccanīyato ṭhite abhāvatoti attho. Hetupaccayavirahitamattadassanatthanti iminā bhūtakathanaṃ ahetukaggahaṇaṃ na byabhicāranivattananti dasseti. ‘‘Ahetukavipākakiriyavasenā’’ti bhavitabbaṃ hetupariyantattā maggassa.

369-391. ‘‘Hetumhi anulomato ṭhite jhānamaggā paccanīyato na labbhantī’’tiādi yaṃ idha aṭṭhakathāyaṃ vuttaṃ, taṃ hetupaccayādivasena uppajjamāno dhammo cattāro sabbaṭṭhānikā āhārindriyajhānamaggā cāti ime aṭṭha paccaye alabhanto nāma natthīti iminā paṭiccavāre anulomapaccanīyavaṇṇanāyaṃ vuttena nayena vedituṃ sakkāti āha ‘‘paṭiccavāre…pe… nayenā’’ti. Sesesūti ahetukamohavajjāhetukesu pañcaviññāṇā…pe… jhānapaccayaṃ labhanti, tasmā ‘‘ahetukamohova jhānamaggapaccayaṃ labhatī’’ti na sakkā vattuṃ, kiñca paccanīyānulome dvinnaṃ paccayānaṃ anulomena anulomavasena saha yojanā natthi ekekasseva yojanāya āgatattā, tasmā ahetukamohova maggapaccayaṃ labhatīti evamettha yojanā veditabbā.

Saṃsaṭṭhavāravaṇṇanā niṭṭhitā.

6. Sampayuttavāravaṇṇanā

392-400. Sadisaṃ sampayuttanti ‘‘yaṃ sadisaṃ, taṃ saṃsaṭṭha’’nti vuccamānaṃ sampayuttaṃ na hoti ‘‘saṃsaṭṭhā yojitā hayā’’tiādīsu. Asaṃsaṭṭhaṃ vokiṇṇanti yaṃ na saṃsaṭṭhaṃ antarantarā uppajjamānena vokiṇṇampi vimissatāya sampayuttanti vuccamānaṃ, taṃ saṃsaṭṭhaṃ na hoti ‘‘yā sā vīmaṃsā…pe… kosajjasampayuttā’’tiādīsu. Evaṃ asampayuttassapi saṃsaṭṭhapariyāyo asaṃsaṭṭhassa ca sampayuttapariyāyo atthīti tadubhayaṃ itaretaraṃ niyametīti dassanatthaṃ vāradvayadesanāti dassento āha ‘‘ubhayaṃ…pe… niyāmakaṃ hotī’’ti, saṃsaṭṭhasaddo hi vokiṇṇaṭṭho natthi, sampayuttasaddo ca sadisattho, tasmā yathā saṃsaṭṭhasaddo sampayuttasaddāpekkho sadisatthato vinivattitvā ekuppādādisabhāvameva atthaṃ bodheti, evaṃ sampayuttasaddopi saṃsaṭṭhasaddāpekkho vokiṇṇaṭṭhato vinivattitvāti aññamaññāpekkhassa saddadvayassa aññamaññaniyāmakatā veditabbā.

Sampayuttavāravaṇṇanā niṭṭhitā.

7. Pañhāvāravibhaṅgavaṇṇanā

401-403. Te paccayeti te hetuādike paccaye. Paṭipāṭiyāti ettha paccayapaṭipāṭiyā kusalādipadapaṭipāṭiyā vāti āsaṅkāyaṃ ubhayavasenapi attho yujjatīti dassento paṭhamaṃ tāva sandhāyāha ‘‘yathākkamenā’’tiādi. Tassattho – ‘‘hetupaccayo ārammaṇapaccayo’’tiādinā nayena desanākkamena yāya paṭipāṭiyā paṭiccavāre paccayā āgatā, tadanurūpaṃ te dassetunti. Dutiyaṃ pana dassetuṃ ‘‘kusalo kusalassā’’tiādi vuttaṃ. Sā panāyaṃ padapaṭipāṭi yasmā na kusalapadadassanamattena dassitā hoti, tasmā taṃ ekadesena sakalaṃ nayato dassento āha ‘‘kusalo kusalassāti…pe… hotī’’ti. Tenāti nidassanamattena ‘‘kusalo kusalassā’’ti padena. Sabbo pabhedoti yaṃ tattha tattha paccaye ‘‘kusalo kusalassā’’tiādiko yattako pabhedo vissajjanaṃ labhati, so sabbo pabhedoti attho. Te paccaye paṭipāṭiyā dassetunti te hetuādipaccaye kusalādipadapaṭipāṭiyā dassetuṃ.

404. Phalavisesaṃ ākaṅkhantā paṭiggāhakato viya dāyakatopi yathā dakkhiṇā visujjhati, evaṃ dānaṃ dentīti āha ‘‘visuddhaṃ katvā’’ti. Tesanti vattabbatārahanti iminā vodānassa sakadāgāmiādīnaṃ āveṇikataṃ dasseti. Kāmaṃ aggamaggapurecārikampi vodānameva, asekkho pana hutvā taṃ paccavekkhatīti na taṃ idha gahitaṃ. Tanti vodānaṃ. Gotrabhucittanti aṭṭhamakassa uppajjanakāle ‘‘gotrabhū’’ti vattabbatārahaṃ cittaṃ. Gotrabhusadisanti vā sotāpannādigotrābhibhāvīti vā gotrabhucittanti evamettha attho veditabbo. Paccayuppannaṃ bhūmito vavatthapeti, ‘‘tebhūmakakusalamevā’’ti ettha viya na paccayadhammanti attho. Desanantarattāti ‘‘kusalacittasamaṅgissā’’tiādinā puggalāmasanadesanato aññattā, aññathā gahitaṃ puna na gaṇheyyāti adhippāyo.

405. Rāgarahitassa viya somanassarahitassa ca rāgassa na ārammaṇe assādanavasena pavatti ajjhupekkhanatoti vuttaṃ ‘‘assādanaṃ…pe… kicca’’nti. Sahasākārappavattāya uppilāvitasabhāvāya pītiyā āhitavisesāya taṇhāya taṃ taṇhābhinandananti vuccatīti taṃ sandhāyāha ‘‘pītikiccasahitāya taṇhāya kicca’’nti. Yathā ca yathāvuttakiccavisesāya pītiyā āhitavisesā taṇhā taṇhābhinandanā, evaṃ diṭṭhābhinandanā veditabbā. Yasmā pana sā atthato paccayavisesavisiṭṭhā diṭṭhiyeva, tasmā vuttaṃ ‘‘diṭṭhābhinandanā diṭṭhiyevā’’ti. Ettha panāti ‘‘abhinandatī’’ti padassa taṇhādiṭṭhivasena vuttesu etesu pana dvīsu atthesu. Abhinandantassāti idaṃ diṭṭhābhinandanaṃyeva sandhāya vuttanti adhippāyena ‘‘pacchimatthameva gahetvā’’ti vuttaṃ. Abhinandantassāti pana avisesato vuttattā taṇhāvasena diṭṭhivasena abhinandantassāti ayamettha attho adhippeto, tasmā ‘‘abhinandanā…pe… na sakkā vattu’’nti idamidha vacanamanokāsaṃ. Kasmā? Diṭṭhirahitepi santāne abhinandanassa vuttattā. Taṇhāvasena nandatīti taṇhābhinandanavaseneva vutto attho purimo attho. Dvīsu pana somanassasahagatacittuppādesūti diṭṭhirahitāni somanassasahagatacittāni sandhāyāha. Yathāvuttenāti ‘‘sarāgassa somanassassā’’tiādinā vuttena somanassena assādentassa, rāgena ca tesuyeva yathāvuttesu dvīsu cittesu assādentassa, catūsupi somanassasahagatacittesu sappītikataṇhāya abhinandantassa, catūsupi diṭṭhisampayuttesu diṭṭhābhinandanāya abhinandantassa diṭṭhi uppajjatīti evamettha yojanā veditabbā. Tena vuttaṃ ‘‘itipi sakkā yojetu’’nti. Yathā diṭṭhūpanissayato diṭṭhābhinandanā sambhavati, evaṃ taṇhūpanissayato taṇhābhinandanāpi sambhavatīti daṭṭhabbaṃ. ‘‘Abhinandati rāgo uppajjatī’’ti vacanato sappītikataṇhāya abhinandantassa rāguppattipi vattabbā, na vā vattabbā taṇhābhinandanāya eva rāguppattiyā vuttattā.

406. ‘‘Tadārammaṇatāyā’’ti vattabbe ‘‘tadārammaṇatā’’ti vuttanti āha ‘‘vibhattilopo hettha kato’’ti. Tadārammaṇatāti ettha tā-saddābhidheyyo attho bhāvo nāma, so pana tadārammaṇasaddābhidheyyato añño natthīti dassento āha ‘‘bhāvavantato vā añño bhāvo nāma natthī’’ti. Etena sakatthe ayaṃ -saddoti dasseti. Tenāha ‘‘vipāko tadārammaṇabhāvabhūtoti attho’’ti. Etasmiñcatthe ‘‘tadārammaṇatā’’ti paccattekavacanaṃ daṭṭhabbaṃ. Viññāṇañcāyatana…pe… na vuttanti yadipi kāmāvacaravipākānampi kammaṃ ārammaṇaṃ labbhati, taṃ pana viññāṇañcāyatananevasaññānāsaññāyatanavipākānaṃ viya na ekantena imassa vipākacittassa idaṃ kammaṃ ārammaṇanti vavatthitaṃ kāmāvacaravipākacittānaṃ bahubhedattā, tasmā taṃ labbhamānampi na vuttanti attho. Yadi evaṃ kiṃ taṃ labbhamānampi na dassitamevāti āsaṅkāyaṃ āha ‘‘tadārammaṇena panā’’tiādi. Anulomato samāpajjane yebhuyyena āsannasamāpattiyā ārammaṇabhāvo dassito, aññathā ‘‘paṭilomato vā ekantarikavasena vā’’ti vacanaṃ niratthakaṃ siyāti adhippāyo. Bhaveyyāti anāsannāpi samāpatti ārammaṇaṃ bhaveyya, na sakkā paṭikkhipitunti attho. Teneva hi ‘‘yebhuyyenā’’ti vuttaṃ. Evaṃ satīti yadi āvajjanāya eva ārammaṇabhāvena kusalānaṃ khandhānaṃ abyākatārammaṇatā adhippetā, evaṃ sante. Vattabbaṃ siyāti ‘‘iddhividhañāṇassā’’ti ca pāḷiyaṃ vattabbaṃ siyā tassāpi āvajjanāya ārammaṇabhāvato. Taṃ na vuttanti taṃ abyākataṃ iddhividhañāṇaṃ ‘‘kusalā khandhā iddhividhañāṇassā’’ti na vuttaṃ. Hontīti ārammaṇaṃ honti. Tānīti cetopariyañāṇādīni. Yāya kāyacīti cetopariyañāṇādīnaṃ aññesañca kusalānaṃ ārammaṇakaraṇavasena āvajjantiyā.

407-409. Ādīnavadassanena sabhāvato ca aniṭṭhatāmattavasena ca domanassassa uppatti veditabbāti yojetabbaṃ. Āghātavatthuādibhedena akkhantibhedā veditabbā.

410. Sabbassāti pakaraṇaparicchinne gayhamāne sabbassa abyākatassa, atthantaravasena pana gayhamāne sabbassa ñeyyassāti attho. Asakkuṇeyyattāti idaṃ vattabbassa anantāparimeyyatāya vuttaṃ, na aññāṇapaṭighātato.

417. Vodānasaṅkhātaṃ vuṭṭhānaṃ apubbato na hotīti vuttaṃ ‘‘apubbato cittasantānato vuṭṭhānaṃ bhavaṅgamevā’’ti. Tañhi yathāladdhassa visesassa vodāpanaṃ paguṇabhāvāpādanaṃ apubbaṃ nāma na hoti. Tathā hi vuttaṃ ‘‘heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā vodānampi vuṭṭhānanti vutta’’nti. Avajjetabbattā vattabbaṃ natthīti kusalabhāvena samānattā vajjetabbatāya abhāvato vibhajitvā vattabbaṃ natthi, tasmā yadettha visesanaṃ labbhati, taṃ dassento ‘‘nevasaññānāsaññāyatanaṃ…pe… samāpattiyā’’ti āha. Cittuppādakaṇḍe vuttamevāti paṭṭhāne pana ‘‘kusale niruddhe vipāko tadārammaṇatā uppajjatī’’tiādinā ‘‘kiriyānantaraṃ tadārammaṇabhāve’’ti yaṃ vattabbaṃ, taṃ cittuppādakaṇḍavaṇṇanāyaṃ vuttameva.

Tā ubhopīti yā ‘‘kusalavipākāhetukasomanassasahagatā upekkhāsahagatā cā’’ti dve manoviññāṇadhātuyo vuttā, tā ubhopi somanassasahagatamanoviññāṇadhātuvasena vuttā. Kasmā? Dasannaṃ kāmāvacarabhavaṅgānaṃ attano tadārammaṇakāle santīraṇakāle ca voṭṭhabbanassa anantarapaccayabhāvato. Upekkhāsahagatā pana yathāvuttānaṃ dasannaṃ vipākānaṃ manoviññāṇadhātūnaṃ attano tadārammaṇādikāle voṭṭhabbanakiriyassa santīraṇakāle manodhātukiriyassa bhavaṅgakāleti yojetabbaṃ.

423. Paṭivijjhitvāti jānitvā. Daḷhaṃ na gahetabbanti daḷhaggāhaṃ na gahetabbaṃ. Balavato…pe… vipaccanatoti etena balavatā dubbalatā ca appamāṇaṃ, katokāsatā pamāṇanti dasseti. Katokāsatā ca avasesapaccayasamavāye vipākābhimukhatāti daṭṭhabbaṃ. Yaṃ kiñcīti ca balavaṃ dubbalaṃ vāti attho. Vipākajanakampi kiñci kammaṃ upanissayapaccayo na hotīti sakkā vattuṃ. Sati hi kammaupanissayapaccayānaṃ avinābhāve vipākattike upanissayapaccaye gahite kammapaccayo visuṃ na uddharitabbo siyā, vedanāttike ca upanissaye paccanīyato ṭhite kammapaccayena saddhiṃ aṭṭhāti na vattabbaṃ siyāti adhippāyo. Paccayadvayassa pana labbhamānatapparāya desanāya upanissaye gahitepi kammapaccayo uddharitabboyevāti sakkā vattuṃ. Labbhamānassa hi uddharaṇaṃ ñāyāgataṃ, tathā upanissaye paccanīyato ṭhitepi kammapaccayo vattabbova upanissayassa anekabhedattā, vipākaṃ janentaṃ kammaṃ vipākassa upanissayo na hotīti na vattabbamevāti veditabbaṃ.

Parassa pavattaṃ omānanti parasantāne attānaṃ uddissa pavattaṃ avamānaṃ. Tesūti yo anena pubbe hato, tassa ñātimittesu. Mātughātanatthaṃ pavattitatāya purimacetanāya mātughātakammena sadisatā, yathā ca āṇattiyaṃ pahārepi eseva nayo. Tena vuttaṃ ‘‘esa nayo dvīhi pakārehīti etthāpī’’ti.

Vaṭṭanissito dānādivasena saddhaṃ uppādento rāgaṃ upanissāya dānādivasena saddhaṃ uppādeti nāma, na vivaṭṭanissito avisesena vuttattāti āha ‘‘iminā adhippāyena vadatī’’ti. Etesanti kāyikasukhadukkhānaṃ. Ekatopīti idaṃ yadipi ekasmiṃ santāne sukhadukkhānaṃ ekasmiṃ khaṇe uppatti natthi, paccayasamāyogo pana tesaṃ ekajjhampi hotīti katvā vuttaṃ.

425. Purimavāresu viyāti paṭiccavārādīsu purimesu viya. Imasminti pañhāvāre. Paccayena uppatti vuccatīti hetuādinā tena tena paccayena taṃtaṃpaccayuppannassa uppatti na vuccati. Tesaṃ tesaṃ dhammānanti hetuādīnaṃ tesaṃ tesaṃ paccayadhammānaṃ. Taṃtaṃpaccayabhāvoti hetuādīnaṃ taṃtaṃpaccayabhāvo vuccati. Teneva purimesu chasu vāresu ‘‘kusalo dhammo uppajjatī’’tiādinā tattha tattha uppādaggahaṇaṃ kataṃ, idha pana ‘‘kusalassa dhammassa hetupaccayena paccayo’’tiādinā paccayabhāvo gahito. Tenāti upatthambhakattena paccayabhāvena. Idhāti pañhāvāre.

427. Patiṭṭhābhūtassāti nissayabhūtassa. Kammapaccayoti sahajātakammapaccayo. Dukamūlakadukāvasānāti ‘‘kusalo ca abyākato ca dhammā kusalassa ca abyākatassa ca dhammassā’’ti evaṃ dukamūlakadukāvasānā katvā vuttapañhā. Tatthāti paccayavāre. Kusalo ca abyākato ca dhammāti kusalābyākatappabhedā paccayuppannā dhammā. Yato tato vāti paccayadhammaniyamaṃ akatvā yato tato vā kusalābyākatavasena ubhayapaccayato uppattimattameva tattha paccayavāre adhippetaṃ, ubhayassa yathāvuttassa paccayuppannassa ubhinnaṃ yathāvuttānaṃyeva paccayadhammānaṃ paccayabhāvo na adhippeto uppādapadhānattā tassā desanāyāti adhippāyo. Nissayādibhūtāti nissayaatthiavigatabhūtā paccayadhammā na labbhanti, tasmā kusalo ca…pe… na vuttanti yojanā.

Pañhāvāravibhaṅgavaṇṇanā niṭṭhitā.

Pañhāvārassa ghaṭane anulomagaṇanā

439. Etthāti abyākatamūlake. Yadi evanti yadi kusalākusalamūlehi alabbhamānampi labbhati, evaṃ sante. Gaṇanamattasāmaññato, na paccayasāmaññatoti adhippāyo.

440. Nidassanavasena daṭṭhabbo yebhuyyena indriyamaggapaccayānañca hetupaccayassa visabhāgattā. Indriyamaggapaccayā ca visabhāgāti visesanena yo tattha sabhāgabhāvo, taṃ nivatteti. Tathā bhāvābhāvatoti tasmiṃ hetupaccayākāre sati bhāvato, hetudhammānaṃ hetupaccayabhāve sati sahajātādipaccayabhāvatoti attho. Adhipatipaccayādīnanti adhipatindriyamaggapaccayānaṃ. Visabhāgatā hetupaccayassa. Kusalādihetūnanti kusalākusalakiriyābyākatahetūnaṃ. Hetupaccayabhāveti hetupaccayatte hetubhāvena upakārakatte. Vipākapaccayabhāvābhāvatoti vipākapaccayabhāvassa abhāvato. Na hi vipākānaṃ vipākapaccayatā atthi. Vipākahetūnaṃ itarahetūhi hetupaccayatāya atthi sabhāgatāti āha ‘‘hetuvajjāna’’nti. Vipākānaṃ visabhāgatāya bhavitabbaṃ, na hi vipākadhammadhammanevavipākanavipākadhammadhammānaṃ vipākehi sabhāgatā atthi rāsantarabhāvatoti adhippāyo. Ubhayapaccayasahiteti hetuvipākapaccayasahite. Hetupaccayabhāve vipākamhīti hetupaccayabhāvena vattamāne vipākadhamme. Vipākapaccayattābhāvābhāvatoti vipākapaccayabhāvābhāvassa abhāvato. Na hi vipāko vipākassa vipākapaccayo na hoti, tasmā natthi hetuvipākapaccayānaṃ visabhāgatāti adhippāyo.

Idāni vuttamevatthaṃ udāharaṇena samatthento ‘‘yathā hī’’tiādimāha. Hetusahajātapaccayasahiteti hetupaccayasahajātapaccayasahite, ubhayapaccayayutteti attho. Hetūnanti idaṃ ‘‘sahajātapaccayattābhāvo’’ti imināpi sambandhitabbaṃ. Hetūnañhi hetupaccayasahite rāsimhi hetupaccayabhāvo viya sahajātapaccayabhāvopi atthīti. Tattha hetuvajjānaṃ sahajātadhammānaṃ hetudhammassa ca na sabhāgatā vuccati sahajātapaccayena sabhāgabhāvato. Evamidhāpīti yathā hetusahajātapaccayesu vuttappakārena natthi visabhāgatā, evamidhāpi hetuvipākapaccayesu natthi visabhāgatāti attho. Esa nayo vippayuttapaccayepīti yvāyaṃ nayo hetusahajātapaccayesu visabhāgatābhāvo vutto, esa nayo hetusahite vippayuttapaccayepīti attho. Tatthāpi hi ‘‘hetuvippayuttapaccayasahite rāsimhī’’tiādi sakkā yojetunti. Paccuppanno eva paccayuppanno, paccayo pana atītopi anāgatopi kālavinimuttopi hotīti paccuppannakkhaṇe hetupaccayabhāve sahajātādipaccayabhāvaṃ sandhāya tathābhāvābhāvavasena sabhāgatāya vuccamānāya nānākkhaṇikānaṃ kusalādīnaṃ hetūnaṃ vipākānañca vasena visabhāgatā tasseva hetussa na vattabbāti imamatthaṃ dasseti ‘‘apicā’’tiādinā.

Aggahitavisesato sāmaññato viseso na suviññeyyo hotīti adhippāyenāha ‘‘kusalā vīmaṃsādhipatīti evaṃ vattabba’’nti.

441-443. ‘‘Itarāni dve labhatī’’ti evaṃ vattuṃ na sakkā, hetādhipatidukehi dassitāni yāni ‘‘kusalo dhammo kusalassa dhammassa, kusalo dhammo abyākatassa, kusalo dhammo kusalassa ca abyākatassa ca, abyākato dhammo abyākatassā’’ti cattāri vissajjanāni, tesu hetusahajātanissayaatthiavigataindriyamaggapaccayesu sampayuttapaccaye paviṭṭhe ‘‘kusalo dhammo kusalassa, abyākato dhammo abyākatassā’’ti imāni dve labhati. Yaṃ sandhāya aṭṭhakathāyaṃ vuttaṃ ‘‘sace tehi saddhiṃ…pe… tāneva dve labhatī’’ti, tehi pana itarāni nāma ‘‘kusalo dhammo abyākatassa, kusalo dhammo kusalassa ca abyākatassa cā’’ti imāni dvepi siyuṃ. Na hi kusalo dhammo kusalassa vippayuttapaccayena paccayo hoti. Tena vuttaṃ ‘‘itarāni dve labhatīti purimapāṭho’’tiādi. Itarāni dveti vā aññāni dve, yāni sampayuttapaccayavasena dve vissajjanāni, vippayuttapavese pana tato aññāni aññathābhūtāni dve vissajjanāni. Yāni sandhāya vuttaṃ ‘‘kusalo abyākatassa, abyākato abyākatassāti dve labhatīti paṭhantī’’ti. Tesūti ūnataragaṇanāhetūsu vipākaaññamaññādīsu.

Anāmaṭṭhavipākānīti aggahitavipākapaccayāni, ghaṭanaṃ apekkhitvā ayaṃ napuṃsakaniddeso. Na vipākaheturahitāni sādhāraṇavasena vuttattā. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘sāmaññato navannampi hetūnaṃ vasena vuttānī’’ti, ‘‘vipākahetupi labbhatī’’ti ca.

Tatthāti pañcamaghaṭanato paṭṭhāya pañcasu ghaṭanesu. Tena vipākena saha, samaṃ vā uṭṭhānaṃ etassāti samuṭṭhānanti ayampi attho sambhavatīti vuttaṃ ‘‘paṭisandhiyaṃ kaṭattārūpampi taṃsamuṭṭhānaggahaṇeneva saṅgaṇhātī’’ti. Eseva nayoti iminā kaṭattārūpampi taṃsamuṭṭhānaggahaṇeneva saṅgaṇhātīti imamevatthaṃ atidisati.

Evampīti ‘‘etesu panā’’tiādinā saṅkhepato vuttappakārepīti attho. Tenāha ‘‘etesu pana…pe… vuttanayenapī’’ti. Yo yo paccayoti yo yo hetuādipaccayo mūlabhāvena ṭhito paresaṃ paccayānaṃ. Tappaccayadhammānanti tehi hetuādipaccayehi paccayabhūtānaṃ hetuādidhammānaṃ. Niravasesaūnaūnataraūnatamalābhakkamenāti te dhammā yesu vissajjanesu yathārahaṃ niravasesā labbhanti, yesu ūnā ūnatarā ūnatamā ca labbhanti, tena kamena ghaṭanāvacanato paccayuppannāpi yathākkamaṃ niravasesādikkameneva labbhanti. Tenāha ‘‘niravasesalābhe ca…pe… veditabbo’’ti.

Hetumūlakaṃ niṭṭhitaṃ.

445. Pañcame ekanti sanissayato abyākatamūlaṃ akusalanti idaṃ sandhāyāha ‘‘vatthuvasena sanissayaṃ vakkhatī’’ti. Na idanti idaṃ catutthaṃ ghaṭanaṃ labbhamānassapi vatthussa vasena ghaṭanaṃ na hoti tassa vakkhamānattā, tasmā ‘‘ārammaṇavasenevā’’ti ekaṃso gahitoti atthayojanā.

446. Sahajātapurejātā eko nissayapaccayoti iminā satipi paccayadhammabhede paccayabhāvabhedo natthīti dasseti, tathā ‘‘atthipaccayo’’ti imināpi. Avigatapaccayopettha atthipaccayeneva saṅgahitoti daṭṭhabbo. ‘‘Atthiavigatapaccayo’’ti pāṭho. Sahajātārammaṇādhipati pana na kevalaṃ paccayadhammappabhedova, atha kho paccayabhāvabhedopi atthevāti āha ‘‘evaṃ…pe… abhāvato’’ti. Vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘nissayabhāvo hī’’tiādi vuttaṃ. Tattha sahajātapurejātanissayādīnanti sahajātanissayapurejātanissayādīnaṃ. Ādi-saddena sahajātapurejātaatthiavigatabhāve saṅgaṇhāti. Na panevantiādinā vuttamevatthaṃ vivaranto ‘‘sahajāto hī’’tiādimāha. Bhinnasabhāvāti samānepi adhipatisaddavacanīyabhāve paccayabhāvavisiṭṭhena sabhāvena bhinnasabhāvā, na hetupaccayādayo viya sabhāvamattena. Tenevāti bhinnasabhāvattā eva. Aññathā ‘‘kusalo kusalassa sahajātavasena, abyākato ārammaṇavasena adhipatipaccayena paccayo hotī’’ti tadubhayaṃ ekajjhaṃ katvā vattabbaṃ siyā, na ca vuttanti dassento āha ‘‘pañhāvāravibhaṅge…pe… na vutta’’nti.

447-452. Sādhāraṇavasenāti adhipatindriyabhāvasāmaññena. Tathā ceva cha ghaṭanāni yojetvā dasseti ‘‘adhipatī’’tiādinā. Dve paccayadhammāti vīriyavīmaṃsānaṃ vasena dve paccayadhammā, ekoyeva cittādhipativasena. Samaggakāni pubbe vattabbāni siyuṃ adhipatipaṭipāṭiyāti adhippāyo. Paṭhamañhi vīriyādhipati pacchā cittādhipatīti. Tesaṃ āhāramaggapaccayānaṃ pacchā vuttāni samaggakāni. Sadisattāti idaṃ parato ‘‘hetuvasena vuttaghaṭanehi sadisattā’’tiādivacanaṃ sandhāya vuttaṃ.

457-460. Dumūlakanti kusalābyākatamūlakaṃ. Taṃ kusalamūlakesu kasmā vuttanti codanāyaṃ āha ‘‘abyākatasahitassa kusalassa paccayabhāvadassanavasenā’’ti. Etthāti anulomagaṇane. Yathāvuttesūti ‘‘sahajātaaññamaññanissayavipākasampayuttavippayuttaatthiavigatamūlakesū’’ti evaṃ vuttesu sahajātādimūlakesu. Atthiavigatamūlakavajjesūti atthiavigatamūlakāni ṭhapetvā avasesesu āhārena āhārapaccayena ghaṭanāni na yojitānīti sambandho. Adhipatindriyehi ca nissayādivajjesu sahajātādīsu ghaṭanāni na yojitānīti yojanā. Tesūti hetukammajhānamaggesu āhāre adhipatindriyesu ca taṃtaṃghaṭanavasena yathāvuttesu yojiyamānesu. Tenāti hetuādiarūpadhammānaṃyeva labbhanato. Tehi ghaṭanānīti hetuādīhi yojiyamānāni ghaṭanāni. Rūpamissakattābhāvenāti idaṃ vuttasadisatāya kāraṇavacanaṃ. Kasmā panettha atthiavigatamūlakāni nissayavippayuttaatthiavigatāni tehi vajjitānīti āha ‘‘atthiavigatehi panā’’tiādi. Nissayādīhi yojiyamānāni adhipatindriyāni rūpamissakāni hontīti na vuttānīti sambandho. Yadi evaṃ kasmā atthiavigatamūlakesu āhārena, nissayādimūlakesu ca adhipatindriyehi yojanā katāti codanaṃ sandhāyāha ‘‘adhipatāhārindriyamūlakesū’’tiādi.

473-477. Edisesu ṭhānesu khandha-saddo arūpesveva niruḷhoti katvā vuttaṃ ‘‘na pavatte viya khandhāyeva paccayuppannabhāvena gahetabbā’’ti. Kaṭattārūpampi pana labbhatīti iminā ‘‘ekakkhaṇikakammavasena vuttānī’’ti vacanaṃ paṭikkhipati. Yamatthaṃ sandhāya ‘‘kasmā na vutta’’nti vuttaṃ, taṃ pākaṭataraṃ karonto ‘‘nanū’’tiādiṃ vatvā puna taṃ udāharaṇena vibhāvetuṃ ‘‘yathācā’’tiādi vuttaṃ. Ārammaṇanissayapaccayabhāvenāti ārammaṇapaccayabhāvena nissayapaccayabhāvena ca. Kammassa ca paccayabhāvo pākaṭoyevāti āha ‘‘kammampi ārammaṇapaccayabhāvena vattabba’’nti. Dvinnaṃ paccayabhāvānanti kammārammaṇapaccayabhāvānaṃ. Aññamaññapaṭikkhepatoti iminā dvinnaṃ paccayabhāvānaṃ bhinnattā pavattiākārassa ekakkhaṇe ekasmiṃ paccayadhamme ayujjamānataṃ dasseti. Yathādassitassa nidassitabbena asamānataṃ dassento ‘‘paccuppannañhi…pe… yuttaṃ vattu’’nti āha. Kammaṃ panātiādinā kammārammaṇapaccayānaṃ pavattiākārassa bhinnattā ekajjhaṃ hutvā appavattimeva vibhāveti. Yato te aññamaññaṃ paṭikkhepakā vuttā, kasmā pana taṃyeva vatthu ārammaṇapaccayo hoti nissayapaccayo ca, na taṃyeva kammaṃ ārammaṇapaccayo ca kammapaccayo cāti? Na codetabbametaṃ, dhammasabhāvo esoti dassento ‘‘esa ca sabhāvo’’tiādimāha. Tattha vattamānānanti paccuppannānaṃ. Yanti idaṃ ‘‘vattabbatā’’ti iminā sambandhiyamānaṃ ‘‘yā’’ti itthiliṅgavasena vipariṇāmetabbaṃ. Yathātiādinā tamevatthaṃ udāharaṇadassanena vibhāveti.

478-483. Yaṃ viññāṇaṃ adhipatipaccayo na hoti, taṃ anāmaṭṭhādhipatibhāvaṃ daṭṭhabbaṃ. Vatthussa vasenāti hāpetabbassa vatthussa vasena.

484-495. Arūpindriyāni rūpānaṃ paccayattena labbhantīti yojanā. Yadipi evaṃ vuttaṃ rūpindriyānaṃ arūpānaṃ paccayattañca labbhatīti āha ‘‘cakkhādīni ca pana cakkhuviññāṇādīnaṃ labbhantī’’ti. Taṃsamānagatikāti vīriyena samānagatikā maggapaccayatāya.

511-514. Vippayuttamūlake ‘‘dasame kusalādayo cittasamuṭṭhānāna’’nti idaṃ pavattivasena aṭṭhakathāyaṃ vuttanti āha ‘‘paṭisandhiyaṃ pana ‘khandhā kaṭattārūpānaṃ vatthu ca khandhāna’nti idampi labbhatī’’ti. Tassa dassanavasenāti tassa vatthussa dassanavasena, na anavasesato paccayadhammassa dassanavasena. Tenāha ‘‘khandhā ca vatthussāti idampi pana labbhatevā’’ti. Na vajjetabbānīti tesampi paccayuppannabhāvena yojetabbattā.

515-518. Arūpavatthārammaṇamahābhūtaindriyāhārānaṃ paccayadhammānanti attho. ‘‘Āhārindriyapaccayā cā’’tipi pana vattabbaṃ. Kasmā? Na hi indriyāhārānaṃ vasena sahajātādayo labbhanti, indriyāhārānaṃ pana vasena indriyāhārapaccayāva labbhanti. ‘‘Sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriya’’nti hi uddisitvā atthipaccayo vibhattoti. Keci panettha ‘‘āhāraggahaṇena kabaḷīkāro āhārova gahito, indriyaggahaṇena ca rūpajīvitindriyameva, sesāhārindriyāni sahajātādīsveva antogadhāni katāni. Yāni tadantogadhāni, te sandhāya aṭṭhakathāyaṃ ‘arūpavatthārammaṇamahābhūtaindriyāhārānaṃ vasenā’ti ettha indriyāhāraggahaṇaṃ katanti ‘sahajātapurejātapacchājātapaccayā labbhantī’ti vutta’’nti vadanti.

Tattha arūpānaṃ sahajātapacchājātāhārindriyapaccayabhāvo yathārahaṃ veditabbo. Vatthu sahajātaṃ purejātañca, ārammaṇaṃ purejātameva, abhiññāñāṇassa pana kadāci sahajātampi ārammaṇapaccayo hotiyeva. Sahajātaggahaṇena panettha sahajātapaccayabhūtova gayhati, so ca ekuppādādilakkhaṇayuttovāti yo dhammo sahajāto hutvā ārammaṇaṃ hoti, na so idha adhippeto. Yadi sahajātopi ārammaṇaṃ hoti, kasmā pāḷiyaṃ tathā na vibhattanti? Ekakalāpapariyāpannassa ekuppādādilakkhaṇayuttassa bhinnakalāpapariyāpannato saṅkaramocanatthaṃ. Apica appacurabhāvato apākaṭabhāvato ca taṃ na gahitaṃ. Tatoti navamatoti attho, na dasamatoti adhippāyo. Na hi ekādasame adhipati atthīti. Tathā cuddasameti ettha tathā-saddena vatthuggahaṇena cakkhādivatthūnipi gahitānīti imamatthaṃ upasaṃharati. Tadevāti ārammaṇameva.

519. Sahajātāni viyāti sahajātapaccayasahitāni viya ghaṭanāni. Sahajātenāti sahajātapaccayena. Tānīti ‘‘pakiṇṇakaghaṭanānī’’ti vuttaghaṭanāni. Yāni hi sahajātapaccayena na yojitāni, tānettha pakiṇṇakaghaṭanānīti vuttāni. Purejāta…pe… vasenāti ettha ayaṃ yojanā – purejātassa pacchājātassa āhārassa indriyassa ca sahajātena aññamaññañca sāmaññavasena, tesaṃyeva sahajātena aññamaññañca asāmaññavasena cāti vuttaṃ hoti. Yathā purejātassa pacchājātassa ca sahajātena asāmaññaṃ bhinnasabhāvattā, tato eva āhārindriyānampi tena asāmaññaṃ, evaṃ purejātādīnaṃ catunnampi aññamaññaṃ asāmaññaṃ bhinnasabhāvattā. Evaṃ asāmaññavasena asamānatāvasena yathāvuttāni ghaṭanāni vippakiṇṇāni. Yathā pana sahajātapaccayadhammā arūpakkhandhādayo teneva sahajātapaccayatāsaṅkhātena mithūnaṃ samānabhāvena aññehi asaṃkiṇṇā attano paccayuppannānaṃ paccayo hontīti asāmaññavasena tesaṃ pavatti, evaṃ purejātādipaccayadhammāpīti tesaṃ sahajātena aññamaññañca yathāvuttassa sāmaññassa asāmaññassa ca vasena tāni ghaṭanāni vippakiṇṇānīti pakiṇṇakāni vuttāni. Evaṃ sante sahajātānampi ghaṭanānaṃ pakiṇṇakabhāvo āpajjatīti? Nāpajjati, tesaṃ sahajātatāya eva avippakiṇṇabhāvasiddhito. Tena vuttaṃ ‘‘sahajātaṃ aggahetvā vuttāni pakiṇṇakāni nāmā’’ti.

Tānīti pakiṇṇakaghaṭanāni. Kusalavipākāti kusalā ca vipākā ca, ye abhinnalakkhaṇā hutvā kusalasabhāvā vipākasabhāvā cāti attho. Evaṃsabhāvañca ekaṃ aññindriyamevāti āha ‘‘idaṃ…pe… labbhatī’’ti. Nanu ca saddhindriyādivasenapi ayamattho labbhatīti? Tesaṃ kiriyasabhāvatāpi atthevāti. Dukkhanti cetasikadukkhaṃ. Tenāha ‘‘akusalamevā’’ti. Vipākassa dukkhassāti yojanā. Tena vuttaṃ ‘‘ajhānaṅgattā’’ti. Akusalavipākakiriyāti vicikicchācittapañcaviññāṇakiriyāmanodhātūsu pavattanato akusalavipākakiriyāva hoti cittaṭṭhitīti attho. Yasmā akusalavipākāti evamatthe gayhamāne dukkhassa cittaṭṭhitiyā ca vasena yathā jhānesu, evaṃ aññesaṃ vasena aññesu ca na labbhati, tasmā akusalassa vipākāti evamatthe gayhamāne dukkhindriyassa vasena indriyesu labbhatīti dassento āha ‘‘akusalassa…pe… labbheyyā’’ti. Imasmiṃ kusalattike vipāko vipākābyākatamicceva gayhati, na akusalādipadehi visesetvāti imamatthaṃ dassento ‘‘kusalavipākā…pe… natthī’’ti āha.

Pañhāvārassa ghaṭane anulomagaṇanā niṭṭhitā.

Paccanīyuddhāravaṇṇanā

527. Nahetupaccayenāti ettha na-kāro aññatthoti dassento ‘‘hetupaccayato aññena paccayenā’’ti āha. Aggahitaggahaṇenāhi sahajātādisaṅgahavasena aggahitānaṃ gahaṇena. Aṭṭha hontīti imissā pāḷiyā āgatā ārammaṇādayo aṭṭha paccayā honti. Tesūti aṭṭhasu paccayesu. Tīhīti ārammaṇasahajātaupanissayapaccayehi. Dvīhīti ārammaṇapaccayaupanissayapaccayehi. Tasmiṃ tasmiṃ paccayeti tasmiṃ tasmiṃ hetuādike paccaye. Tato hetuādipaccayato. Yathāyogaṃ yojetabbāti yasmiṃ paccaye paccanīyato ṭhite ye paccayā anulomato yojanaṃ labhanti, te yojetabbāti attho.

Dvinnanti anantarūpanissayassa pakatūpanissayassāti imesaṃ dvinnaṃ. Vatthupurejātassa vasena purejātaṃ ārammaṇapurejātassa ārammaṇena saṅgahitattā. Aññissā cetanāyāti nānākkhaṇikakammapaccayabhāveneva pavattāya cetanāya. Arūpāhārā apariccattasahajātabhāvā eva āhārapaccayo honti, rūpāhāro ṭhitippattoyevāti vuttaṃ ‘‘sahajātato aññassa kabaḷīkārāhārassa vasena āhāro’’ti. Sahajātato aññassāti ca idaṃ arūpāhāranivattanatthaṃ vuttaṃ, na kabaḷīkārāhāravisesanivattanatthaṃ tādisasseva tassa abhāvato. Na hi rūpāhāro sahajātapaccayo hoti, nāpi purejātapaccayo hoti. Yathā sahajātānaṃ sahajātapaccayo na hoti, evaṃ purejātānaṃ pacchājātapaccayo na hoti, pacchājātānañca purejātapaccayo na hoti. Kasmā? Tādisassa paccayalakkhaṇassa abhāvato. Yesañhi yo janako, na tehi tassa sahajātatā atthi, nāpi purejātatā purejātapaccayalakkhaṇayuttā, pacchājātapaccayatāya pana vattabbameva natthi rūpadhammattā. Upatthambhakattepi eseva nayo, tasmā sahajātādividhuro eva tassa paccayabhāvo veditabbo. Teneva hi ‘‘sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriya’’nti ettha rūpajīvitindriyaṃ viya rūpāhāro visuṃ gahito. Tathā cāha ‘‘rūpāhāro…pe… āhārapaccayova hotī’’ti. Sahajātato purejātato ca aññassa rūpajīvitindriyassāti ettha rūpāhāre vuttanayeneva attho veditabbo.

Evañca katvāti purimapurimehi asaṅgahitasaṅgaṇhanavasena pacchimapacchimānaṃ gahitattā tathā rūpāhārassa jīvitindriyassa ca vasena idha āhārindriyapaccayānaṃ gahitattāti attho, aññathā ‘‘āhārapaccayena paccayo, indriyapaccayena paccayo’’ti vattabbaṃ siyāti adhippāyo. Tenevāha ‘‘ārammaṇa…pe… icceva vutta’’nti. Tadaññābhāvāti tato ārammaṇādipaccayato aññassa idhādhippetakammādipaccayassa kusale abhāvā. Tasmāti yasmā ārammaṇato aññesaṃ dvinnaṃ vasena upanissayo vutto, tasmā ‘‘ārammaṇādhipati ārammaṇapaccaye saṅgahaṃ gacchatī’’ti vattabbaṃ, na ārammaṇūpanissayeti adhippāyo. Yadi evaṃ kasmā parittattikapañhāvārapaccanīye ārammaṇaṃ na vuttaṃ. Upanissayena hi asaṅgahitatte taṃ vattabbameva siyāti codanaṃ sandhāyāha ‘‘yaṃ panā’’tiādi. Tattha purimehi asaṅgahitavasena vuttānanti purimehi paccayehi asaṅgahitavasena vuttānaṃ pacchimānaṃ paccayānaṃ. Saṅgahitavivajjanābhāvatoti attanā samānalakkhaṇatāya saṅgahitassa paccayassa vivajjanābhāvato, vivajjane kāraṇaṃ natthīti attho. Upanissayato aññārammaṇābhāvatoti appamāṇo dhammo appamāṇassa dhammassa ārammaṇaṃ honto ārammaṇūpanissayova hoti ārammaṇādhipatibhāvatoti attho. Yathā ārammaṇe gahite ārammaṇūpanissayo gahitova hoti balavārammaṇabhāvato, evaṃ ārammaṇūpanissaye gahite ārammaṇaṃ gahitameva hoti taṃsabhāvattāti tattha taṃ visuṃ na uddhaṭanti daṭṭhabbaṃ. Tenāha ‘‘na pana ārammaṇūpanissayassa ārammaṇe asaṅgahitattā’’ti.

Pacchājātaāhārānanti attano paccayuppannato purejātakāyato pacchājātānaṃ arūpāhārānaṃ. Te hi attanā sahajātaarūpadhammānaṃ taṃsamuṭṭhānarūpadhammānampi sahajātaatthipaccayā honti, purejātānaṃ pana vatthūnaṃ pacchājātaatthipaccayo. Pacchājātindriyānanti pacchājātānaṃ arūpindriyānaṃ. Sesaṃ āhāre vuttanayena yojetabbaṃ. Yasmā ete āhārindriyā yasmiṃ khaṇe purejātaatthipaccayaṃ labhanti, tasmiṃyeva khaṇe taṃtaṃpaccayuppannānaṃ sahajātaatthipaccayo pacchājātaatthipaccayo ca honti, tasmā vuttaṃ ‘‘sahāpi atthiavigatapaccayabhāvo hotī’’ti. Tiṇṇanti sahajātādīnaṃ tiṇṇaṃ. Chahi bhedehīti visuṃ gahitehi sahajātādīhi pañcahi yathārahaṃ ekajjhaṃ gahitabhedena cāti chahi atthipaccayabhedehi. Ekekaṃ saṅgahetvāti atthipaccayalakkhaṇaṃ avigatapaccayalakkhaṇañca visuṃ visuṃ chahi bhedehi saṅgahetvā vuttaṃ.

Ajjhattikabāhirabhedatoti vattabbaṃ cakkhādīnaṃ jīvitindriyassa ca adhippetattā, saparasantānikānañca indriyānaṃ anadhippetattā. Nissayapurejātavippayuttaatthiavigatānaṃ purejātabhūtānanti adhippāyo. Tesañhi purejāte saṅgaho. Tadekadesassāti ārammaṇekadesassa, ārammaṇādhipatiārammaṇūpanissayānanti attho. Tesanti nissayādīnaṃ. Upanissayādīsūti upanissayapurejātapaccayādīsu. Taṃ pana purejātabhūtaṃ ārammaṇaṃ. Tatthāti upanissayapaccayasaṅgahe. Yathāvuttanayo cettha ekantena gahetabboti dassetuṃ ‘‘atha panā’’tiādi vuttaṃ.

Eva-saddo ānetvā yojetabbo, aññathā tesu pañhesu ekasabhāvatova paccayassa āgamanaṃ vuttaṃ siyā. Tenāti ‘‘ekovā’’ti avadhāraṇena aggahitena. Tesūti sahajātapurejātapaccayesu. Ukkaṭṭhavasenāti ‘‘eko dve’’tiādinā vuttaukkaṃsavasena. Te te paccaye saṅgahetvāti te hetuādipaccaye sahajātādipaccayehi saṅgahetvā. Dassitapaccayaparicchedoti soḷasādibhedena saṅgahetvā dassitapaccayaparicchedo.

Pabhedaparihānīsūti sahajātapaccayādīhi saṅgahitapaccayappabhede taṃtaṃpaccayapaṭikkhepe pañhāparihāniyañcāti attho. Nahetupaccayāti iminā hetupaccayato aññe paccayā gahitāti katvā vuttaṃ ‘‘nahetupaccayāti ettha labbhamānapaccaye sandhāya vutta’’nti. Evañca katvāti sabbapaccanīyasādhāraṇalakkhaṇavasena vuttattā eva na vattabbaṃ siyā, na hi hetupaccaye paccanīyato ṭhite hetudhammo hetussa dhammassa sahajātapaccayena paccayoti sakkā vattuṃ. Vīsati paccayāti hetupaccayena saddhiṃ vīsati paccayā. Parihānīyaṃ vitthārakathaṃ dassentoti yojanā.

528. Tehi tehi paccayehīti sahajātapaccayādīhi tehi tehi saṅgāhakabhūtehi paccayehi. Te te paccayāti saṅgahetabbā aññamaññapaccayādayo hetupaccayādayo vā te te paccayā. Aññesaṃ abhāvaṃ sandhāya vuttaṃ, na tesaṃ sabbesaṃ sambhavanti adhippāyo. Tenāha ‘‘na hī’’tiādi. Tattha dveyevāti ārammaṇādhipatiṃ apanetvā āha. Abyākatassapīti pi-saddena na kevalaṃ kusalasseva, atha kho abyākatassapīti kusalaṃ sampiṇḍeti.

530. Tena saddhinti vatthunā saddhiṃ. Suddhānanti kevalānaṃ vatthunā vinā ca gahitānaṃ kusalakkhandhānaṃ. Yadipi vatthunā saddhiṃ sahajātaṭṭho natthi, nissayādibhāvo pana atthevāti dassento ‘‘vatthunā panā’’tiādimāha.

Sahajātapurejātapacchājātaāhārindriyānaṃ atthipaccayena saṅgahetabbattā sahajātādīhi saṅgahetabbānaṃ taṃsaṅgaho sukaroti dassetuṃ upanissayena saṅgahetabbānaṃ saṅgaho vuttanayo evāti vuttaṃ ‘‘catūsu sabbapaccaye saṅgaṇhitvā’’ti. Kammaṃ pana sahajātūpanissayehi asaṅgahetabbatāpi atthīti sarūpato gahitaṃ, aññathā ‘‘tīsu paccayesū’’ti vattabbaṃ siyā. Missakāmissakassāti sahajātapurejātādibhāvehi missakassa tathā amissakassa ca. Vuttamevatthaṃ vitthārato dassetuṃ ‘‘na hī’’tiādi vuttaṃ. Tenāti atthipaccayavibhāgasaṅgāhakānaṃ sahajātādīnaṃ gahaṇena. Sabbapaccayānaṃ…pe… hotīti iminā ‘‘imasmiṃ pana paccayuddhāre’’tiādinā vuttopi paccayasaṅgaho idha atthato dassitoyevāti imamatthaṃ dasseti.

Nissayo kasmā na vutto? Sahajātanissayo purejātanissayoti hi sakkā vibhajitunti adhippāyo. Vippayutto vā kasmā na vutto? Purejātavippayutto pacchājātavippayuttoti vibhajituṃ sakkāti attho. Yaṃ missakāmissakabhāvaṃ manasi katvā ‘‘avattabbattā’’ti vuttaṃ, taṃ dassento ‘‘nissayo tāvā’’tiādimāha. Visesitabbo ‘‘vippayuttapaccayena paccayo’’ti avisesena pāḷiyaṃ vuttattā. So viyāti atthipaccayo viya, nissayapaccayo viya vā atthipaccayavisesābhāvena vippayuttapaccayo na vattabbova. Dvinnaṃ paccayānaṃ viya pabhedasabbhāvatoti dassento ‘‘sahajātapurejātānañcā’’tiādimāha. Tathātiādinā vuttamatthaṃ pāḷiyā samatthetuṃ ‘‘vakkhatī’’tiādi vuttaṃ. Tattha maggaphaladhammānaṃ maggaphalataṃsamuṭṭhānarūpavasena sahajātaatthipaccayo tesaṃyeva purejātacatusantatirūpavasena pacchājātaatthipaccayo vutto, na pana vippayuttapaccayabhāvo vakkhatīti yojanā. Soti vippayuttapaccayo.

Hetuādīnaṃ sahajātantogadhattā hetuādayo tabbisesā hontīti katvā vuttaṃ ‘‘sahajātapaccayo ca hetuādīhi visesetabbo’’ti. Soti sahajātapaccayo. Viruddhapaccayehīti sahajātapurejātassa sahajātādibhāvena viruddhehi paccayehi. Tenāha ‘‘uppattikālaviruddhehi paccayehī’’ti.

Paccanīyuddhāravaṇṇanā niṭṭhitā.

Paccanīyagaṇanavaṇṇanā

Nahetumūlakavaṇṇanā

532. Adhipatipaccayādibhūto ārammaṇapaccayoti ārammaṇaārammaṇādhipatiārammaṇūpanissaye vadati. Te ca yasmā ārammaṇasabhāvā eva, tasmā vuttaṃ ‘‘parihāyatiyevā’’ti. Pannarasasūti dutiye sahajātapaccaye ‘‘hetupaccayo’’tiādinā vuttesu pannarasasu. Ekādasannaṃ vasenāti sahajātapaccayo, sahajātatāvisiṭṭhā adhipatinissayakammāhārindriyatthiavigatahetujhānamaggā cāti imesaṃ ekādasannaṃ vasena. Sahajāte antogadhā hetuādayo. Tasmiṃ paṭikkhitteti tasmiṃ sahajāte paṭikkhitte paccanīyato ṭhite. Anantogadhā sahajāte, ke pana teti āha ‘‘ārammaṇādhipatipurejātanissayādayo’’ti. Ārammaṇādiākārenāti ārammaṇapurejātanissayanānākkhaṇikakammādiākārena.

Tasmiṃ paṭikkhitteti tasmiṃ sahajātapaccaye paṭikkhitte. Ime vārāti sahajātaṃ purejātanti vissajjitavārā. Ete nissayādayoti sahajātatāvisiṭṭhe nissayādike vadati, na itare. Tenāha ‘‘yasmā ca…pe… paṭikkhepena paṭikkhittā’’ti.

Nissayādibhūtañca sahajātapaccayaṃ ṭhapetvāti etena ‘‘ṭhapetvā sahajātapaccaya’’nti ettha antogadhanissayādibhāvoyeva sahajātapaccayo gahitoti dasseti. Nissayādīti ādi-saddena hetuādīnaṃ saṅgaho daṭṭhabbo. Aññamaññapaccayadhammavasena pavattisabbhāvatoti aññamaññapaccayadhammavasena sahajātādīhi pavattisabbhāvato aññamaññe paṭikkhitte ‘‘kusalo kusalābyākatassā’’ti vāro parihāyati. Tesaṃ tesaṃ paccayuppannānanti idaṃ sāmaññavacanampi ‘‘aññamaññapaccayasaṅgahaṃ gatā’’ti vacanato aññamaññapaccayalābhīnaṃyeva gahaṇaṃ siyāti āsaṅkaṃ nivattetuṃ ‘‘kusalo ca kusalassā’’tiādi vuttaṃ. Samudāyabhūtoti catukkhandhasamudāyabhūto. Ekadesabhūtehīti tasseva ekadesabhūtehi. ‘‘Kusalo panā’’tiādi ‘‘naaññamaññapaccayena…pe… parihāyatī’’ti imassa aṭṭhakathāvacanassa samādhānavacanaṃ.

Rūpakkhandhekadesova honti rūpāhārarūpindriyavasena, ‘‘ekantena vippayuttapaccayadhammehī’’ti vuttadhammā ‘‘te’’ti paccāmaṭṭhāti āha ‘‘teti te vippayuttapaccayadhammā’’ti.

533. Paccanīyagaṇanaṃ dassetunti vuttepi nanu paccayagaṇanameva dassitaṃ hotīti kassaci āsaṅkā siyāti taṃ nivattento āha ‘‘paccanīyavāragaṇanā hi dassitā’’ti. Balavakammaṃ vipākassa upanissayo hoti, itaraṃ kammapaccayo evāti āha ‘‘vipākassapi pana…pe… kammapaccayo hotī’’ti.

Nahetumūlakavaṇṇanā niṭṭhitā.

534. Paricchinnagaṇanānīti idaṃ na gaṇanāpekkhaṃ, atha kho vissajjanāpekkhanti āha ‘‘paricchinnagaṇanāni vissajjanānī’’ti. Paccanīyato ṭhitopi hetu nayānaṃ mūlabhāveneva ṭhitoti āha ‘‘hetumūlake’’ti, aṭṭhakathāyaṃ pana ‘‘nahetumūlaka’’micceva vuttaṃ.

538. Mūlaṃ saṅkhipitvāti sattamūlakaṃ aṭṭhamūlakaṃ navamūlakañca saṅkhipitvā. Dvīsūti ‘‘tīṇī’’ti vuttesu tīsu vissajjanesu purimesu dvīsu ‘‘kusalo dhammo abyākatassa, akusalo dhammo abyākatassā’’ti imesu. Tenāha ‘‘vipāko paccayuppanno hotī’’ti. Tatiyeti ‘‘abyākato dhammo abyākatassā’’ti imasmiṃ. Tesamuṭṭhānikakāyoti utucittāhārānaṃ vasena tesamuṭṭhānikakāyo.

545. Etaṃ dvayaṃ sandhāya vuttaṃ, yathā arūpaṃ arūpassa, evaṃ rūpampi rūpassa vippayuttapaccayo na hotīti. Rūpābyākato arūpābyākatassāti idaṃ vatthukhandhe sandhāya vuttaṃ. Arūpābyākato rūpābyākatassāti idaṃ pana cittasamuṭṭhānarūpañcāti tesaṃ ekantiko vippayuttapaccayabhāvoti āha ‘‘sahajāta…pe… hotiyevā’’ti. Sahajātāhārindriyavasenāti sahajātaarūpāhārindriyavasena.

546. Ekamūlakekāvasānā anantarapakatūpanissayavasena labbhantīti idaṃ yathārahavasena vuttanti taṃ yathārahaṃ paṭikkhepāpaṭikkhepavasenapi dassetabbanti ‘‘atthipaccaye panā’’tiādi vuttaṃ. Purimesūti nārammaṇādīsu. Navāti ekamūlakāvasānā nava. Dveyevāti ‘‘kusalo dhammo abyākatassa, akusalo dhammo abyākatassā’’ti ime dveyeva.

Paccanīyavaṇṇanā niṭṭhitā.

Anulomapaccanīyavaṇṇanā

550. Imehevāti ‘‘kusalo kusalassa, akusalo akusalassā’’ti imehi eva samānā honti kusalāditāsāmaññena. Tena vuttaṃ ‘‘atthābhāvato pana na anurūpā’’ti. ‘‘Kusalo kusalassā’’tiādinā satipi uddesato sāmaññe yebhuyyena siyā vibhaṅge visesoti āha ‘‘yathāyogaṃ niddesato cā’’ti.

551. Hetunāmanti hetu ca taṃ nāmañcāti hetunāmaṃ. Paccayanti tameva paccayabhūtaṃ sandhāyāti yojanā.

552. Dvinnampi adhipatīnanti sahajātārammaṇādhipatīnaṃ vasena, taṃ ‘‘kusalaṃ kusalassa sahajātato ceva ārammaṇato cā’’tiādinā aṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. Nārammaṇe sattāti sahajātādhipatissa vasena vuttaṃ, na sahajāte sattāti ārammaṇādhipatissa vasena vuttanti yojanā. Evanti yathā adhipatimhi vuttaṃ, evaṃ sabbattha sabbapaccayesu. ‘‘Tasmiṃ tasmiṃ…pe… uddharitabbā’’ti vatvā tassa gaṇanuddhārassa sukarataṃ upāyañca dassento ‘‘anulome…pe… viññātu’’nti āha.

Anulomapaccanīyavaṇṇanā niṭṭhitā.

Paccanīyānulomavaṇṇanā

631. Parihāpanagaṇanāyāti parihāpetabbagaṇanāya samānattañca na ekantikaṃ ūnatamabhāvassapi sambhavatoti adhippāyo. Tenāha ‘‘nahetunārammaṇadukassā’’tiādi. Tattha saddhiṃ yojiyamānena ūnataragaṇanena adhipatipaccayena parihīnāpīti yojanā. Saddhiṃ parihīnāpīti vā imasmiṃ pakkhe ‘‘adhipatipaccayenā’’ti itthambhūtalakkhaṇe karaṇavacanaṃ. Etanti lakkhaṇaṃ.

Aṭṭhānanti anulomato aṭṭhānaṃ atiṭṭhanaṃ. Tiṭṭhantīti anulomatoti yojanā. Tesanti hetuādīnaṃ. Itaresūti yādisā adhippetā, te dassetuṃ ‘‘adhipatī’’tiādi vuttaṃ. Imāni dveti ‘‘kusalābyākatā abyākatassa, akusalāabyākatā abyākatassā’’ti imāni ca dve.

Nahetumūlakavaṇṇanā niṭṭhitā.

636. Hetuyā vuttehi tīhīti hetupaccayā vuttehi tīhi vissajjanehi saddhiṃ. Vārasāmaññameva vadati, na atthasāmaññanti adhippāyo. Tathā kamme tīṇīti hetuyā vuttānevāti cāti ‘‘kamme tīṇī’’ti ettha ‘‘hetuyā vuttānevā’’ti imasmiṃ atthavacanepi tathā vārasāmaññameva sandhāya vadatīti attho.

644. Ekekamevāti ekekameva vissajjanaṃ.

650. Sakaṭṭhāneti attanā ṭhitaṭṭhāne. Tato paretarāti tato aggahitapaccayato paretarā paccanīyato. Nāhāre…pe… lābho hotīti āhārapaccaye paccanīyato ṭhite indriyapaccayaṃ, anulomato indriyapaccaye ca paccanīyato ṭhite āhārapaccayaṃ anulomato yojetvā yathā pañho labbhatīti attho. Tesūti āhārindriyesu. Dvidhā bhinnāni paccanīyato anulomato ca yojetabbabhāvena.

Paccanīyānulomavaṇṇanā niṭṭhitā.

Kusalattikavaṇṇanā niṭṭhitā.

2. Vedanāttikavaṇṇanā

1. Vedanāttike paṭiccādiniyamanti tikapadasambandhavasena paṭiccavārādīsu vattabbaṃ paṭiccasahajātaṭṭhādiniyamanaṃ na labhanti vedanārūpanibbānāni. Kasmā? Tikamuttakattā. Tathā paccayuppannavacanaṃ. Na hi sakkā vattuṃ vedanaṃ rūpaṃ nibbānañca sandhāya ‘‘sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto uppajjatī’’ti. Tikadhammānanti vedanāttikadhammānaṃ. Tatthāti hetupaccayādīsu. Yathānurūpatoti vedanādīsu yo yassa vedanāya sampayuttadhammassa ārammaṇādipaccayo bhavituṃ yutto, tadanurūpato. Ārammaṇādīti ādi-saddena ārammaṇādhipatiārammaṇūpanissayādike saṅgaṇhāti.

10. Kusalattikepi parihīnanti idaṃ paccanīyaṃ sandhāya vuttaṃ. Rūpārūpadhammapariggāhakattāti idaṃ anādibhūtassapi sahajātassa ādimhi ṭhapane kāraṇavacanaṃ. Ādi-saddenāti ‘‘sahajātādayo’’ti ettha ādi-saddena. Yathārahaṃ ārabbha uppattivasena sabbe arūpadhammā ārammaṇādīnaṃ paccayuppannā hontīti vuttaṃ ‘‘paccayuppannavasena sabbārūpadhammapariggāhakānaṃ ārammaṇādīna’’nti. Ādi-saddena ārammaṇādhipatiārammaṇūpanissayādike saṅgaṇhāti. Tenāti ‘‘sabbārūpadhammapariggāhakā panā’’tiādivacanena. Sabbaṭṭhānikānaṃ…pe… dassitā hoti sahajātadassanenāti attho. Ekadesaparihānidassaneneva hi samudāyaparihāni dassitā hotīti. Sahajātādayoti vā ādi-saddena sabbaṭṭhānikā cattāropi dassitā hontīti. Sahajātamūlakāti sahajātapaccaye sati bhavantā na sahajātaṃ purato katvā pāḷiyaṃ āgatā. Tenāha ‘‘sahajātanibandhanā…pe… vuttaṃ hotī’’ti. So pacchājāto kasmā pana na parihāyatīti sambandho. Tatthāti yathāvuttāya parihāniyaṃ aparihāniyañca. Sahajātanibandhanehīti sahajātadhammanimittehi paccayabhāvehi idha paccayadhammahetuko vutto. Etthevāti parihāniyaṃyeva. Sā hi idha adhikatā. Sahajātanibandhanānameva parihānīti vutte ‘‘kiṃ sabbesaṃyeva nesaṃ parihānī’’ti āsaṅkāya āha ‘‘sahajāta…pe… dassitameta’’nti.

17. Nayadassanameva karotīti yathā ahetukakiriyacetanaṃ sandhāya ‘‘nahetupaccayā nakammapaccayā’’ti vattuṃ labbhā, evaṃ navipākapaccayātipi labbhā. Ahetukamohaṃ pana sandhāya ‘‘nahetupaccayā navipākapaccayā’’ti labbhā, na ‘‘nakammapaccayā’’ti. Tenāha ‘‘na ca paccayapaccayuppannadhammasāmaññadassana’’ntiādi.

25-37. Yathā kusalattikaṃ, evaṃ gaṇetabbanti idaṃ yaṃ sandhāya pāḷiyaṃ nikkhittaṃ, taṃ dassetuṃ vuttaṃ ‘‘hetumūlakānaṃ…pe… nagaṇanasāmañña’’nti. Na hi kusalattike anulomapaccanīye gaṇanāhi vedanāttike tā samānā. Parivattetvāpi yojitāti ettha ‘‘nahetupaccayā napurejātapaccayā ārammaṇe eka’’nti ārammaṇaṃ paṭhamaṃ vatvā vattabbampi purejātaṃ parivattetvā paṭhamaṃ vuttanti vadanti. Tathā nahetupaccayā kamme tīṇīti idameva padaṃ parivattetvā ‘‘nakammapaccayā hetuyā tīṇīti vutta’’ntipi vadanti.

39. Taṃsampayutteti tena domanassena sampayutte. Domanassasīsena sampayuttadhammā vuttā. Saddhāpañcakesūti saddhāsīlasutacāgapaññāsu. Kattabbanti vā yojanā kātabbāti attho. Avasesesūti rāgādīsu. Pāḷigatidassanatthanti ‘‘evaṃ pāḷi pavattā’’ti pāḷiyā pavattidassanatthaṃ. Rāgādīhi upanissayabhūtehi. Anuppattitoti na uppajjanato. Taṃ pāḷigatiṃ tikantarapāḷiyā dassento ‘‘kusalattikepihī’’tiādimāha. Idhāpīti imasmiṃ vedanāttikepi.

62. Anaññattanti abhedaṃ. Sukhavedanāsampayutto hi dhammo sukhavedanāsampayuttasseva dhammassa hetupaccayena paccayo, na itaresaṃ. Esa nayo sesapadesu sesesu ca ‘‘tīṇī’’ti āgataṭṭhānesu. Tena vuttaṃ ‘‘sabbāni tīṇi suddhānaṃ tiṇṇaṃ padānaṃ vasena veditabbānī’’ti. ‘‘Pacchājātā arūpadhammānaṃ paccayo na hontī’’ti yuttametaṃ, purejātā pana arūpadhammānaṃ paccayā na hontīti kathamidaṃ gahetabbanti codanaṃ sandhāyāha ‘‘purejātā’’tiādi, purejātā hutvā paccayo na hontīti attho. Purimataraṃ uppajjitvā ṭhitā hi rūpadhammā pacchā uppannānaṃ arūpadhammānaṃ purejātapaccayo honti, na cāyaṃ nayo arūpadhammesu labbhati. Tena vuttaṃ ‘‘purejātattābhāvato’’ti. Tathā pacchājātattābhāvatoti yathā imasmiṃ tike kassaci dhammassa purejātattābhāvato purejātapaccayo na hontīti vuttaṃ, tathā pacchājātattābhāvato pacchājātā hutvā paccayo na honti, pacchājātapaccayo na hontīti attho. Na hi ekasmiṃ santāne kesuci arūpadhammesu paṭhamataraṃ uppajjitvā ṭhitesu pacchā keci arūpadhammā uppajjanti, yato te tesaṃ pacchājātapaccayo bhaveyyuṃ.

83-87. Avasesesu aṭṭhasūti ‘‘sukhāya vedanāya sampayutto dhammo’’tiādinā ekamūlakekāvasānā ye nava nava vārā ārammaṇapaccayādīsu labbhanti, tesu yathāvuttamekaṃ vajjetvā sesesu aṭṭhasu. Tīsvevāti suddhesu tīsveva sahajātakammapaccayo labbhati.

Vedanāttikavaṇṇanā niṭṭhitā.

3. Vipākattikavaṇṇanā

1-23. Soyevāti akatasamāsehi padehi yo attho vuccati, soyeva attho vutto hoti.

24-52. Tanti taṃ vacanaṃ, taṃ vā kaṭattārūpaṃ. Yasmā cittasamuṭṭhānassa upādārūpassa yathā khandhe paṭicca uppatti, tathā mahābhūte ca paṭicca uppatti. Na hi tassa tadubhayaṃ vinā uppatti atthi, na evaṃ kaṭattārūpassa. Tañhi kammassa kaṭattā uppajjamānaṃ mahābhūte paṭicca uppajjati, tasmā cittasamuṭṭhānaṃ rūpaṃ upādārūpassa taṃ visesaṃ dassetuṃ tadeva vuttaṃ, na kaṭattārūpaṃ vuttanti imamatthaṃ dassetuṃ ‘‘khandhe paṭiccā’’tiādimāha. Yadipi kaṭattārūpaṃ ‘‘mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpa’’nti ettha na gahitaṃ, vacanantarena pana gahitamevāti dassento ‘‘pavattiyaṃ panā’’tiādimāha. Evañca katvāti khandhe paṭicca uppattiyā abhāvatoyeva. Nāhārapaccayeti āhārapaccaye paccanīyato ṭhite. Tampīti kaṭattārūpampi. Ṭhitikkhaṇe kaṭattārūpassa āhāro upatthambhako hotīti katvā vuttaṃ ‘‘uppādakkhaṇe’’ti.

Vipākattikavaṇṇanā niṭṭhitā.

4. Upādinnattikavaṇṇanā

51. Adhipatidhammoyeva lokuttaradhammesu nādhipatipaccayā uppajjatīti āha ‘‘nādhipatipaccayāti sayaṃ adhipatibhūtattā’’ti. Nanu adhipatidhammopi ārammaṇādhipativasena adhipatipaccayena uppajjatīti codanaṃ sandhāyāha ‘‘avirahitā…pe… dassetī’’ti. Avirahitārammaṇādhipatīsūti lokuttare sandhāyāha. Te hi nibbānārammaṇattā evaṃ vuccati. Pi-saddena ko pana vādo virahitārammaṇādhipatianekantārammaṇādhipatīsūti dasseti.

72. Anupālanupatthambhanavasenāti jīvitindriyaṃ viya kaṭattārūpānaṃ anupālanavasena ojā tasseva kammajakāyassa upatthambhanavasena paccayo hoti, na janakavasenāti yojanā. Etasmiṃ pana atthe satīti kammajakalāpe ojā tasseva kammajakāyassa upatthambhakavasena paccayo hotīti etasmiṃ atthe labbhamāne. Āhārantipi vattabbanti yathā jīvitindriyavasena ‘‘upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo’’ti vuttaṃ, evaṃ yathāvuttaāhārassapi vasena vattabbanti attho. Ettha ca yasmiṃ kalāpe kammajā ojā kadāci tasseva upatthambhanapaccayo hotīti ayamattho aṭṭhakathāyaṃ dassito. Yadi kammajā ojā ekaṃsato sakalāparūpūpatthambhanavaseneva pavattati, tathā sati imāya pāḷiyā virodho siyāti dassento ‘‘yadi ca…pe… hotī’’ti aṭṭhakathāvacanaṃ uddharitvā tattha dosaṃ vibhāvento ‘‘evaṃ satī’’ti āha. Tattha tanti taṃ vacanaṃ. Anajjhohaṭāya attano paccayato nibbattāya, paccayo cettha kammaṃyeva. Tenāha ‘‘sasantānagatāya upādinnojāyā’’ti.

Ayampi pañho, na kevalaṃ pubbe vuttaāhāroyevāti adhippāyo. Uddharitabbo siyā, na ca uddhaṭo. Tasmāti etassa ‘‘vādo balavataro’’ti etena sambandho. Kasmā pana yathāvuttesu dvīsu pañhesu āhāro na uddhaṭoti āha ‘‘ajjhohaṭassā’’tiādi. Tattha dutiyapañhoti dukamūlake dutiyapañhoti yojanā. Dutiyapañho ca na uddhaṭoti etthāpi ‘‘ajjhohaṭassa…pe… abhāvato’’ti idaṃ ānetvā sambandhitabbaṃ. Itarassāti anajjhohaṭassa. Ajjhohaṭameva na anajjhohaṭaṃ, yathāvuttojanti adhippāyo. ‘‘Balavataro’’ti vatvā tassa balavatarabhāvaṃ dassento ‘‘na hī’’tiādimāha. Katipayālope ajjhoharitvā vasitvā ṭhitassa viya ajjhohaṭamattāhi maṇḍūkādīhi ajjhohārakassa sarīre visesādhānaṃ veditabbaṃ.

Idha vuttehīti imasmiṃ upādinnattike vuttehi. Ekamūlakadukatikāvasānapañhavissajjanehīti ekapadamūlakehi dukāvasānehi tikāvasānehi ca pañhavissajjanehi. Te pana ‘‘anupādinnupādāniyo dhammo upādinnupādāniyassa anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo, anupādinnaanupādāniyo dhammo upādinnupādāniyassa anupādinnupādāniyassa anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo’’ti evaṃ veditabbo. Idhāti imasmiṃ upādinnattike. Dutiyadukāvasāne viyāti dutiyadukāvasāne pañhavissajjane viya, ‘‘anupādinnupādāniyo dhammo upādinnupādāniyassa anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo, sahajātaṃ pacchājāta’’nti etassa vissajjane viyāti attho. Ayañca attho tatiyapadamūlakesu dukatikāvasānapañhesupi labbhateva. Yadi pana te pañhā kusalattikepi labbhanti, atha kasmā tattha na uddhaṭāti āha ‘‘sukhāvabodhanatthaṃ pana tattha sahajātavaseneva vissajjanaṃ kata’’nti. Sahajātavasenevāti sahajātaatthipaccayavaseneva. Ekamūlakadukāvasānāti ‘‘kusalo dhammo kusalassa ca abyākatassa cā’’ti evaṃpakārā pañhā. Tattha kusalattike uddhaṭā. Idha pana imasmiṃ upādinnattike. Etehi yathāvuttehi vissajjanehi. Eko dhammoti eko vedanādiko paccayadhammo. Anekehīti sahajātapacchājātādīhi anekehi atthipaccayavisesehi. Anekesaṃ dhammānanti anekesaṃ paccayuppannadhammānaṃ. Eko atthipaccayoti idaṃ atthipaccayatāsāmaññato vuttaṃ.

Idāni yathāvuttaṃ avuttañca atthipaccaye labbhamānaṃ visesaṃ vitthārato dassento ‘‘eko hī’’tiādimāha. Tattha ekoti atthipaccayavisesesu eko. Ekassāti tādisasseva ekassa. Aññathā hi eko dhammo ekassa dhammassa paccayo nāma natthi. Ekenevāti sahajātaatthipaccayeneva yathā okkantikkhaṇe vatthu. Tañhi attanā sahajātassa nāmassa sahajātaatthipaccayeneva paccayo hoti, na purejātādinā. Eko sahajātaarūpakkhandho anekesaṃ attanā sahajātānaṃ arūpakkhandhānaṃ ekena sahajātaatthipaccayena, anekehi sahajātapacchājātaatthipaccayehi yathākkamaṃ attanā sahajātānaṃ cittasamuṭṭhānarūpānaṃ purejātānaṃ tesamuṭṭhānikarūpānaṃ. Aneko purejātavatthurūpañceva sahajātaarūpakkhandhā ca ekassa arūpakkhandhassa yathākkamaṃ purejātasahajātaatthipaccayehi. Aneko arūpadhammo anekesaṃ sahajātaarūpadhammānaṃ purejātarūpadhammānañca sahajātapacchājātaatthipaccayehi. Aneko vā āhārindriyappakāro anekesaṃ rūpadhammānaṃ yathārahaṃ sahajātapurejātapacchājātāhārindriyavasena atthipaccayena paccayo hoti. Evaṃ paccayuppannānaṃ asamānattepi ayamattho sambhavati, samānatte pana vattabbameva natthi. Tenāha ‘‘samānatte paccayuppannadhammāna’’nti. Sahajātaṃ purejāteneva saha atthipaccayo hotīti sahajātaatthipaccayadhammo purejātaatthipaccayadhammena saheva atthipaccayo hoti. Yathā vatthunā purejātaatthipaccayaṃ labhantā eva kusalādidhammā sahajātānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātaatthipaccayo honti, tathā te purejātassa kāyassa pacchājātapaccayopi hontiyeva. Tenāha ‘‘pacchājātena cā’’ti. Atthipaccayo hotīti sambandho. Ayaṃ sahajātapacchājātānaṃ atthipaccayabhāvo paccayadhammānaṃ abhede eva icchito, na bhede. Tenāha ‘‘anaññadhammattena…pe… nānādhammatte’’ti.

Idāni tassa nānādhammatte abhāvaṃ pāḷiyā vibhāvento ‘‘yadi siyā’’tiādimāha. Tattha eko atthipaccayabhāvo natthīti ekasseva paccayadhammassa vasena labbhamāno eko atthipaccayabhāvo natthi. Kasmā? Virodhato. Tena vuttaṃ ‘‘sahajāta…pe… na vutta’’nti. Evañca katvāti sahajātapacchājātānaṃ ekadhammavasena saha alābhato eva. Ekadhammavasenāti ekasseva paccayadhammassa vasena. Tenāha ‘‘nānādhammānaṃ viruddhasabhāvattā’’ti. Viruddhasabhāvatā ca sahajātapacchājātavasena veditabbā, idha pana lokiyalokuttarādibhāvatoti. Aññathāti tesaṃ sahajātapacchājātānaṃ ekajjhaṃ lābhe. Indriyapaṭikkhepepīti indriyapaccaye paccanīkato ṭhitepi. Tassa pañhassa lābhatoti ‘‘upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo’’ti etassa pañhassa lābhato. Bāvīsāti ekamūlakāvasānā nava, ekamūlakadukāvasānā pañca, ekamūlakatikāvasānamekaṃ, dukamūlakekāvasānā cattāro, dukamūlakāvasānā dve, dukamūlakatikāvasānamekanti evaṃ bāvīsati. Yathā pubbe sahajātaṃ purejātena saheva atthipaccayo hotīti vuttaṃ, evaṃ purejātampi tenāti dassento āha ‘‘purejātaṃ sahajāteneva saha atthipaccayo hotī’’ti. Tattha sahajāteneva sahāti sahajātena saheva. Aṭṭhānappayutto hi ayaṃ eva-saddo, sahajātena na vinā purejātaatthipaccayoti attho. Itaresu pana atthipaccayadhammesu niyamo natthi tehi sahāpi vināpi bhāvato. Tenāha ‘‘na itarehī’’ti. Tampi vatthu taṃsahitapurejātamevāti yaṃ ‘‘purejātaṃ sahajāteneva saha atthipaccayo hotī’’ti vuttaṃ, tampi vatthupurejātañceva taṃsahitārammaṇapurejātameva ca, na kevalaṃ ārammaṇapurejātaṃ. Tenāha ‘‘na itara’’nti.

Idāni yathāvuttamatthaṃ pāṭhantarena vibhāvetuṃ ‘‘kusalattike hī’’tiādi vuttaṃ. Yadi purejātaṃ taṃsahajātena vināpi atthipaccayo siyā, ‘‘navippayuttapaccayā atthiyā pañcā’’ti vattuṃ na sakkā, vuttañcetaṃ, tasmā viññāyati ‘‘purejātaṃ sahajātena saheva atthipaccayo hotī’’ti. Navippayutte bāvīsāti etthāpi eseva nayo. Tatthāti sanidassanattike. Atthivibhaṅgeti atthipaccayassa vibhajane. Tikamūlakekāvasānanti ‘‘sanidassanasappaṭigho ca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā anidassanasappaṭighassa dhammassa atthipaccayena paccayo’’ti evaṃ tikamūlako ekāvasāno pañho uddhaṭo. Paccayuddhāreti ca tattheva paccayuddhāre. Tathā ca so pañho uddhaṭo. Tayidaṃ kathaṃ, yadi purejātaṃ sahajāteneva saha atthipaccayo hotīti codanāyaṃ āha ‘‘taṃ vatthusahitassa…pe… paccayabhāvato’’ti. Tassattho – yadipi tattha sanidassanasappaṭighaggahaṇena ārammaṇapurejātassa atthipaccayabhāvo vutto, tathāpi anidassanaappaṭighaggahaṇato vatthumpi gahitanti vatthusahitassa ārammaṇapurejātassa sahajātena saheva atthipaccayabhāvo vuttoti. Pacchājātaṃ āhārindriyeheva saha atthipaccayo hoti, na purejātenāti adhippāyo. Anaññadhammatteti paccayadhammassa anaññatte. Sahajātena saha atthipaccayo hotīti yojanā. Sesapadadvayepi eseva nayo. Tatthāpi paṭiyogipurejātaṃyeva daṭṭhabbaṃ. ‘‘Atthipaccayavisesesu panā’’tiādinā attanā dassitaṃ vicāraṃ ‘‘evameta’’nti nigamanavasena paccāmasati.

Upādinnattikavaṇṇanā niṭṭhitā.

6. Vitakkattikavaṇṇanā

22. Vitakkattike sattasu mūlakesūti ‘‘savitakkasavicāraṃ dhammaṃ paṭiccā’’tiādinā āgatāni tīṇi ekakāni, tīṇi dukāni, ekaṃ tikanti evaṃ ekamūlakāni yāni sattamūlakāni, tesu. Yathākkamanti pāḷiyaṃ āgatānukkamena. Sattāti paṭhame ekake satta. Pañcāti dutiye pañca. Tānimāni hetupaccaye vuttanayena veditabbāni. Idha pana pavattivaseneva yojetabbaṃ. Tīṇītiādīsu tatiye tīṇi, catutthe ekaṃ, pañcame tīṇi, chaṭṭhepi tīṇi, sattame ekaṃ. Tāni pana yathākkamaṃ tatiyapadaṃ paṭicca tatiyapadadutiyapadatadubhayavasena, paṭhamapadatatiyapadāni paṭicca tatiyapadavasena, paṭhamapadadutiyapadāni paṭicca paṭhamapadatatiyapadatadubhayavasena, dutiyapadatatiyapadāni paṭicca paṭhamapadatatiyapadatadubhayavasena, paṭhamadutiyatatiyapadāni paṭicca tatiyapadavaseneva veditabbāni. Aññamaññe aṭṭhavīsātiādīsupi imināva nayena gaṇanā veditabbā. Evanti yathāvuttaṃ gaṇanaṃ paccāmasati. Dutiyatatiyamūlakesu ekaṃ ekanti dutiyamūlake ekaṃ, tatiyamūlake ekanti yojetabbaṃ. Tathā āsevaneti yathā purejāte ekādasa, tathā āsevaneti attho. Aññānīti adhipatiaññamaññapurejātāsevanato aññesu paccayesu gaṇanāni. Hetuārammaṇasadisānīti hetuārammaṇapaccayesu gaṇanāsadisāni.

31. Avisesenāti ‘‘vipāka’’nti visesanaṃ akatvā na pana vissajjanaṃ katanti yojanā. Tattha kāraṇaṃ vattuṃ ‘‘kasmā’’tiādimāha. Itaresanti lokiyavipākānaṃ. Te visuṃ niddhāretvā vuttāti te yathāvuttalokiyavipākā avitakkavicāramattasāmaññato visuṃ nīharitvā vuttā. ‘‘Avitakkavicāramatte khandhe paṭicca avitakkavicāramattā adhipatī’’ti vuttarāsi purimakoṭṭhāso.

38. Etanti ‘‘avitakkavicāramattaṃ avitakka…pe… saha gacchantenā’’ti āgatapāḷipadaṃ. Tassa atthaṃ dassetuṃ ‘‘mūlaṃ…pe… vuttaṃ hotī’’ti āha. Tattha avitakka…pe… yojentenāti avitakkehi avitakkapariyāyena vuttehi avitakkavicāramattaavitakkaavicārapadehi saha mūlapadaṃ, āsevanamūlakameva vā gacchantena yojentena napurejātasadisaṃ nāsevane pāḷigamanaṃ kātabbaṃ, paṭhitabbanti attho. Potthakesu pana ‘‘avitakkavicāramattaṃ vipākena saha gacchantenā’’ti dissati, vipākena visesanabhūtena saha yojentenāti attho. Tenevāha ‘‘vipākaṃ avitakkavicāramattantiādi yojetabba’’nti.

Ekamūlake pāḷiyaṃ yojitamevāti ‘‘dumūlakesu paṭhame’’ti vuttaṃ.

49. Mūlapadameva avasānabhāvenāti ‘‘savitakkasavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo uppajjati nahetupaccayā’’tiādinā mūlapadameva avasānabhāvena yojitaṃ. Satta mohā uddharitabbāti idaṃ nahetupaccayaṃ sandhāya vuttaṃ. Paṭiccavāre hi ahetukamoho tikkhattumeva āgato. Idha pana ‘‘vatthuṃ paccayā’’tiādinā catūsupi mūlakesu āgato, tasmā sattakkhattuṃ āgamanaṃ sandhāya ‘‘satta mohā’’ti vuttanti veditabbaṃ.

Upanissayena saṅgahitattāti upanissayapaccayeneva kammapaccayassa saṅgahitattā. Sabbassapi rūpārūpāvacarakammassa balavabhāvato upanissayattābhāvo natthi, yato taṃ ‘‘garū’’ti vuccati, kammakkhayakarassa pana kammassa balavabhāve vattabbameva natthīti imamatthaṃ pāḷiyā eva vibhāvetuṃ vuttaṃ ‘‘upādinnattikapañhāvārapaccanīye hi…pe… viññāyatī’’ti.

Vitakkattikavaṇṇanā niṭṭhitā.

8. Dassanenapahātabbattikavaṇṇanā

Paṭiccasamuppādavibhaṅge vicāritanayena vicāretabbanti idaṃ ‘‘na ca puthujjanānaṃ dassanena pahātuṃ sakkuṇeyyo, itaresaṃ na kenaci paccayena paccayo na hontīti sakkā vattu’’ntiādinā attanā ānītaṃ amataggapathavinicchayaṃ sandhāya vuttaṃ. Tattha yaṃ vattabbaṃ, tampi paṭiccasamuppādaṭīkāya atthavivaraṇe vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

Dassanenapahātabbattikavaṇṇanā niṭṭhitā.

Paṭṭhānapakaraṇa-anuṭīkā samattā.

Iti pañcapakaraṇamūlaṭīkāya līnatthavaṇṇanā

Anuṭīkā samattā.

Abhidhammassa anuṭīkā samattā.