Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammāvatāro

Ganthārambhakathā

1.

Anantakaruṇāpaññaṃ, tathāgatamanuttaraṃ;

Vanditvā sirasā buddhaṃ, dhammaṃ sādhugaṇampi ca.

2.

Paṇḍukambalanāmāya, silāyātulavikkamo;

Nisinno devarājassa, vimale sītale tale.

3.

Yaṃ devadevo devānaṃ, devadevehi pūjito;

Desesi devalokasmiṃ, dhammaṃ devapurakkhato.

4.

Tatthāhaṃ pāṭavatthāya, bhikkhūnaṃ piṭakuttame;

Abhidhammāvatārantu, madhuraṃ mativaḍḍhanaṃ.

5.

Tāḷaṃ mohakavāṭassa, vighāṭanamanuttaraṃ;

Bhikkhūnaṃ pavisantānaṃ, abhidhammamahāpuraṃ.

6.

Suduttaraṃ tarantānaṃ, abhidhammamahodadhiṃ;

Suduttaraṃ tarantānaṃ, taraṃva makarākaraṃ.

7.

Ābhidhammikabhikkhūnaṃ, hatthasāramanuttaraṃ;

Pavakkhāmi samāsena, taṃ suṇātha samāhitā.

1. Paṭhamo paricchedo

Cittaniddeso

8.

Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro;

Catudhā desayī dhamme, catusaccappakāsano.

Tattha cittanti visayavijānanaṃ cittaṃ, tassa pana ko vacanattho? Vuccate – sabbasaṅgāhakavasena pana cintetīti cittaṃ, attasantānaṃ vā cinotītipi cittaṃ.

9.

Vicittakaraṇā cittaṃ, attano cittatāya vā;

Paññattiyampi viññāṇe, vicitte cittakammake;

Cittasammuti daṭṭhabbā, viññāṇe idha viññunā.

Taṃ pana sārammaṇato ekavidhaṃ, savipākāvipākato duvidhaṃ. Tattha savipākaṃ nāma kusalākusalaṃ, avipākaṃ abyākataṃ. Kusalākusalābyākatajātibhedato tividhaṃ.

Tattha kusalanti panetassa ko vacanattho?

10.

Kucchitānaṃ salanato, kusānaṃ lavanena vā;

Kusena lātabbattā vā, kusalanti pavuccati.

11.

Cheke kusalasaddoyaṃ, ārogye anavajjake;

Diṭṭho iṭṭhavipākepi, anavajjādike idha.

Tasmā anavajjaiṭṭhavipākalakkhaṇaṃ kusalaṃ, akusalaviddhaṃsanarasaṃ, vodānapaccupaṭṭhānaṃ. Vajjapaṭipakkhattā anavajjalakkhaṇaṃ vā kusalaṃ, vodānabhāvarasaṃ, iṭṭhavipākapaccupaṭṭhānaṃ, yonisomanasikārapadaṭṭhānaṃ. Sāvajjāniṭṭhavipākalakkhaṇamakusalaṃ. Tadubhayaviparītalakkhaṇamabyākataṃ, avipākārahaṃ vā.

Tattha kusalacittaṃ ekavīsatividhaṃ hoti, tadidaṃ bhūmito catubbidhaṃ hoti – kāmāvacaraṃ, rūpāvacaraṃ, arūpāvacaraṃ, lokuttarañceti.

Tattha kāmāvacarakusalacittaṃ bhūmito ekavidhaṃ, savatthukāvatthukabhedato duvidhaṃ, hīnamajjhimapaṇītabhedato tividhaṃ, somanassupekkhāñāṇappayogabhedato aṭṭhavidhaṃ hoti. Seyyathidaṃ – somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti idaṃ aṭṭhavidhampi kāmāvacarakusalacittaṃ nāma.

12.

Uddānato duve kāmā, klesavatthuvasā pana;

Kileso chandarāgova, vatthu tebhūmavaṭṭakaṃ.

13.

Kilesakāmo kāmeti, vatthu kāmīyatīti ca;

Sijjhati duvidhopesa, kāmo vo kārakadvaye.

14.

Yasmiṃ pana padese so, kāmoyaṃ duvidhopi ca;

Sampattīnaṃ vasenāva-caratīti ca so pana.

15.

Padeso catupāyānaṃ, channaṃ devānameva ca;

Manussānaṃ vaseneva, ekādasavidho pana.

16.

Kāmovacaratītettha, kāmāvacarasaññito;

Assābhilakkhitattā hi, sasatthāvacaro viya.

17.

Svāyaṃ rūpabhavo rūpaṃ, evaṃ kāmoti saññito;

Uttarassa padasseva, lopaṃ katvā udīrito.

18.

Tasmiṃ kāme idaṃ cittaṃ, sadāvacaratīti ca;

Kāmāvacaramiccevaṃ, kathitaṃ kāmaghātinā.

19.

Paṭisandhiṃ bhave kāme, avacārayatīti vā;

Kāmāvacaramiccevaṃ, pariyāpannanti tatra vā.

20.

Idaṃ aṭṭhavidhaṃ cittaṃ, kāmāvacarasaññitaṃ;

Dasapuññakriyavatthu-vaseneva pavattati.

21.

Dānaṃ sīlaṃ bhāvanā pattidānaṃ,

Veyyāvaccaṃ desanā cānumodo;

Diṭṭhijjuttaṃ saṃsuticcāpacāyo,

Ñeyyo evaṃ puññavatthuppabhedo.

22.

Gacchanti saṅgahaṃ dāne, pattidānānumodanā;

Tathā sīlamaye puññe, veyyāvaccāpacāyanā.

23.

Desanā savanaṃ diṭṭhi-ujukā bhāvanāmaye;

Puna tīṇeva sambhonti, dasa puññakriyāpi ca.

24.

Sabbānussatipuññañca, pasaṃsā saraṇattayaṃ;

Yanti diṭṭhijukammasmiṃ, saṅgahaṃ natthi saṃsayo.

25.

Purimā muñcanā ceva, parā tissopi cetanā;

Hoti dānamayaṃ puññaṃ, evaṃ sesesu dīpaye.

Idāni assa panaṭṭhavidhassāpi kāmāvacarakusalacittassa ayamuppattikkamo veditabbo. Yadā hi yo deyyadhammappaṭiggāhakādisampattiṃ, aññaṃ vā somanassahetuṃ āgamma haṭṭhapahaṭṭho ‘‘atthi dinna’’nti ādinayappavattaṃ sammādiṭṭhiṃ purakkhatvā parehi anussāhito dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ paṭhamaṃ mahākusalacittaṃ uppajjati. Yadā pana vuttanayeneva haṭṭhapahaṭṭho sammādiṭṭhiṃ purakkhatvā parehi ussāhito karoti, tadāssa tameva cittaṃ sasaṅkhārikaṃ hoti. Imasmiṃ panatthe saṅkhāroti attano vā parassa vā pavattassa pubbappayogassādhivacanaṃ. Yadā pana ñātijanassa paṭipattidassanena jātaparicayā bālakā bhikkhū disvā somanassajātā sahasā yaṃ kiñci hatthagataṃ dadanti vā vandanti vā, tadā tesaṃ tatiyacittamuppajjati. Yadā pana te ‘‘detha vandatha, ayye’’ti vadanti, evaṃ ñātijanena ussāhitā hutvā hatthagataṃ dadanti vā vandanti vā, tadā tesaṃ catutthacittamuppajjati. Yadā pana deyyadhammappaṭiggāhakādīnaṃ asampattiṃ vā aññesaṃ vā somanassahetūnaṃ abhāvaṃ āgamma catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjanti. Evaṃ somanassupekkhāñāṇappayogabhedato aṭṭhavidhaṃ kāmāvacarakusalacittaṃ veditabbaṃ.

26.

Dasapuññakriyādīnaṃ, vasena ca bahūnipi;

Etāni pana cittāni, bhavantīti pakāsaye.

27.

Sattarasa sahassāni, dve satāni asīti ca;

Kāmāvacarapuññāni, bhavantīti viniddise.

Taṃ pana yathānurūpaṃ kāmāvacarasugatiyaṃ bhavabhogasampattiṃ abhinipphādeti.

Itaresu pana rūpāvacarakusalacittaṃ savatthukato ekavidhaṃ, dvīsu bhavesu uppajjanato duvidhaṃ, hīnamajjhimapaṇītabhedato tividhaṃ, paṭipadādibhedato catubbidhaṃ, jhānaṅgayogabhedato pañcavidhaṃ. Seyyathidaṃ – kāmacchandabyāpādathinamiddhauddhaccakukkuccavicikicchāvippahīnaṃ vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamaṃ, vitakkavippahīnaṃ vicārapītisukhacittekaggatāsampayuttaṃ dutiyaṃ, vitakkavicāravippahīnaṃ pītisukhacittekaggatāsampayuttaṃ tatiyaṃ, vitakkavicārapītivippahīnaṃ sukhacittekaggatāsampayuttaṃ catutthaṃ, vitakkavicārapītisukhavippahīnaṃ upekkhācittekaggatāsampayuttaṃ pañcamanti idaṃ pañcavidhaṃ rūpāvacarakusalacittaṃ nāma.

Taṃ pana yathāsambhavaṃ pathavīkasiṇādīsu ārammaṇesu pavattivasena anekavidhaṃ hoti. Sabbaṃ panetaṃ rūpāvacarabhāvanāpuññavasappavattaṃ yathānurūpaṃ rūpāvacarūpapattinipphādakaṃ hoti. Evaṃ tāva rūpāvacarakusalaṃ veditabbaṃ.

Sesesu pana dvīsu arūpāvacarakusalacittaṃ tāva upekkhāvedanāyogabhedato ekavidhaṃ, savatthukāvatthukabhedato duvidhaṃ, hīnamajjhimapaṇītabhedato tividhaṃ, ārammaṇabhedato catubbidhaṃ. Kasiṇugghāṭimākāsaṃ, tattha pavattaviññāṇaṃ, tassa apagamo, ākiñcaññāyatananti idamassa catubbidhamārammaṇaṃ. Yathāpaṭipāṭiyā etassārammaṇassa bhedato catubbidhaṃ hoti. Seyyathidaṃ – sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ, viññāṇañcāyatanasaññāsahagataṃ, ākiñcaññāyatanasaññāsahagataṃ, nevasaññānāsaññāyatanasaññāsahagatanti idaṃ catubbidhaṃ arūpāvacarakusalacittaṃ nāma. Sabbaṃ panetaṃ arūpāvacarabhāvanāpuññavasappavattaṃ yathānurūpaṃ arūpūpapattinipphādakaṃ hoti. Evaṃ arūpāvacarakusalacittaṃ veditabbaṃ.

Itaraṃ pana lokuttarakusalacittaṃ nibbānārammaṇato ekavidhaṃ, niyatāniyatavatthukabhedato duvidhaṃ, tīhi vimokkhamukhehi pattabbato tividhaṃ, catumaggayogabhedato catubbidhaṃ. Seyyathidaṃ – sakkāyadiṭṭhivicikicchāsīlabbataparāmāsasaññojanappahānakaraṃ sotāpattimaggacittaṃ, rāgadosamohānaṃ tanuttakaraṃ sakadāgāmimaggacittaṃ, kāmarāgabyāpādānaṃ niravasesappahānakaraṃ anāgāmimaggacittaṃ, rūparāgaarūparāgamānauddhaccaavijjāpahānakaraṃ arahattamaggacittanti idaṃ catubbidhaṃ lokuttarakusalacittaṃ nāma. Ekekaṃ panettha jhānaṅgayogabhedato pañcavidhaṃ hoti, tasmā vīsatividhaṃ hoti. Sabbaṃ panetaṃ lokuttarabhāvanāpuññavasappavattaṃ maggānurūpaphalappavattiyā cattāro ariyapuggale abhinipphādeti. Evaṃ lokuttarakusalaṃ veditabbaṃ.

28.

Kāme aṭṭheva rūpe ca, pañca cattārirūpisu;

Cattārānuttarānevaṃ, kusalānekavīsati.

29.

Kusalākusalāpagatena satā,

Kusale kusalena ca yaṃ kusalaṃ;

Catubhūmigataṃ muninā vasinā,

Lapitaṃ lapitaṃ sakalampi mayā.

Akusalaṃ pana bhūmito ekavidhaṃ kāmāvacarameva, niyatāniyatavatthuvasena ca ekahetukaduhetukavasena ca paṭisandhijanakājanakavasena ca duvidhaṃ, tīhi vedanāhi yogato ca lobhamūlaṃ dosamūlaṃ mohamūlanti mūlato ca tividhaṃ hoti. Tattha lobhamūlaṃ pana somanassupekkhādiṭṭhippayogabhedato aṭṭhavidhaṃ hoti. Seyyathidaṃ – somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti.

Yadā hi ‘‘natthi kāmesu ādīnavo’’tiādinā nayena micchādiṭṭhiṃ purakkhatvā kevalaṃ haṭṭhatuṭṭho kāme vā paribhuñjati, diṭṭhamaṅgalādīni vā sārato pacceti sabhāvatikkheneva anussāhitena cittena, tadāssa paṭhamaṃ akusalacittaṃ uppajjati. Yadā pana mandena samussāhitena, tadā dutiyaṃ. Yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ dhammaṃ vā paribhuñjati, parasampattiṃ vā abhijjhāyati, parassa bhaṇḍaṃ vā harati sabhāvatikkheneva anussāhitena cittena, tadā tatiyaṃ. Yadā mandena samussāhitena, tadā catutthaṃ uppajjati. Yadā pana kāmānaṃ vā asampattiṃ āgamma aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti. Evaṃ somanassupekkhādiṭṭhippayogabhedato aṭṭhavidhaṃ lobhamūlaṃ veditabbaṃ.

Dosamūlaṃ pana ekantasavatthukato ekavidhaṃ, asaṅkhārasasaṅkhārabhedato duvidhaṃ domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ, sasaṅkhāranti. Assa pana pāṇātipātādīsu tikkhamandappavattikāle uppatti veditabbā.

Mohamūlampi vicikicchuddhaccayogato duvidhaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ, upekkhāsahagataṃ uddhaccasampayuttanti. Tassa asanniṭṭhānavikkhepakālesu pavatti veditabbāti.

Evaṃ tāva dvādasavidhaṃ akusalacittaṃ veditabbaṃ, sabbaṃ panetaṃ yathānurūpaṃ apāyesu upapattiyā, sugatiyampi dukkhavisesassa abhinipphādakaṃ hoti.

30.

Lobhamūlavasenaṭṭha, dosamūlavasā duve;

Mohamūlavasena dve, evaṃ dvādasadhā siyuṃ.

31.

Pāpāpāpesvapāpena, yaṃ vuttaṃ pāpamānasaṃ;

Pāpāpāpappahīnena, taṃ mayā samudāhaṭaṃ.

Itaraṃ pana abyākatamavipākārahato ekavidhaṃ hoti, jātibhedato duvidhaṃ vipākacittaṃ kiriyacittanti. Tattha vipākacittaṃ bhūmibhedato catubbidhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttaranti. Tattha kāmāvacaraṃ duvidhaṃ kusalavipākaṃ akusalavipākanti. Kusalavipākaṃ duvidhaṃ sahetukamahetukañceti.

Tattha sahetukavipākacittaṃ sakakusalaṃ viya somanassupekkhāñāṇappayogabhedato aṭṭhavidhaṃ. Seyyathidaṃ – somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, sasaṅkhāraṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, sasaṅkhāraṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, sasaṅkhāraṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, sasaṅkhāranti idaṃ aṭṭhavidhaṃ sahetukavipākaṃ nāma.

Yathā panassa kusalaṃ dānādivasena chasu ārammaṇesu pavattati, na idaṃ tathā. Idaṃ hi paṭisandhibhavaṅgacutitadārammaṇavasena parittadhammapariyāpannesuyeva chasu ārammaṇesu pavattati. Sampayuttadhammānañca visese asatipi ādāsatalādīsu mukhanimittaṃ viya nirussāhaṃ vipākaṃ, mukhaṃ viya saussāhaṃ kusalanti veditabbaṃ. Imesaṃ pana vipaccanaṭṭhānaṃ veditabbaṃ. Imāni hi paṭisandhibhavaṅgacutitadārammaṇāni hutvā vipaccanti.

32.

Kāmāvacaradevānaṃ, manussānaṃ ime pana;

Duhetukatihetūnaṃ, bhavanti paṭisandhiyo.

33.

Tato pavattiyaṃ hutvā, bhavaṅgaṃ yāvatāyukaṃ;

Balavārammaṇe hutvā, tadārammaṇameva ca.

34.

Tato maraṇakālasmiṃ, cuti hutvā pavattare;

Evaṃ catūsu ṭhānesu, vipaccantīti niddise.

35.

Sabhūmikusaleheva, mahāpākā samā vinā;

Kammadvārañca kammañca, puññānaṃ kriyavatthukaṃ.

36.

Aviññattijanattā hi, avipākasabhāvato;

Appavattanato ceva, pākā puññehi no samā.

37.

Parittārammaṇattā hi, tesamekantato pana;

Karuṇāmuditā tesu, na jāyanti kadācipi.

38.

Tathā viratiyo tisso, na panetesu jāyare;

Pañca sikkhāpadā vuttā, kusalāti hi satthunā.

39.

Tathādhipatinopettha, na santīti viniddise;

Chandādīni dhuraṃ katvā, anuppajjanato pana.

40.

Asaṅkhārasasaṅkhāra-vidhānaṃ pana puññato;

Ñeyyaṃ paccayato ceva, vipākesu ca viññunā.

41.

Hīnādīnaṃ vipākattā, puññānaṃ puññavādinā;

Hīnādayo bhavantīti, vipākā paridīpitā.

42.

Idaṃ aṭṭhavidhaṃ cittaṃ, ekantena savatthukaṃ;

Jāyate kāmalokasmiṃ, na panaññattha jāyate.

Evaṃ tāva sahetukavipākacittaṃ veditabbaṃ.

Ahetukavipākacittaṃ pana alobhādihetuvirahitaṃ upekkhāsahagataṃ cakkhuviññāṇaṃ, upekkhāsahagataṃ sotaviññāṇaṃ, upekkhāsahagataṃ ghānaviññāṇaṃ, upekkhāsahagataṃ jivhāviññāṇaṃ, sukhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ ahetukamanodhātusampaṭicchanaṃ, somanassasahagataṃ ahetukamanoviññāṇadhātusantīraṇaṃ, upekkhāsahagataṃ ahetukamanoviññāṇadhātusantīraṇanti idaṃ pana aṭṭhavidhaṃ ahetukavipākacittaṃ nāma.

Idaṃ pana aṭṭhavidhaṃ niyatavatthukato ekavidhaṃ, niyatāniyatārammaṇato duvidhaṃ. Tattha viññāṇapañcakaṃ niyatārammaṇaṃ, sesattayaṃ aniyatārammaṇaṃ. Sukhasomanassupekkhāvedanāyogato tividhaṃ. Tattha sukhasahagataṃ kāyaviññāṇaṃ, dviṭṭhānikaṃ santīraṇaṃ somanassupekkhāyuttaṃ, sesamupekkhāyuttanti.

Diṭṭhārammaṇasutārammaṇamutārammaṇadiṭṭhasutamutārammaṇadiṭṭha-sutamutaviññātārammaṇavasena pañcavidhaṃ. Tattha diṭṭhārammaṇaṃ cakkhuviññāṇaṃ, sutārammaṇaṃ sotaviññāṇaṃ, mutārammaṇaṃ ghānajivhākāyaviññāṇattayaṃ, diṭṭhasutamutārammaṇaṃ manodhātusampaṭicchanaṃ, diṭṭhasutamutaviññātārammaṇaṃ sesamanoviññāṇadhātudvayanti.

Vatthuto chabbidhaṃ. Kathaṃ? Cakkhuviññāṇassa cakkhumeva vatthu, tathā sotaghānajivhākāyaviññāṇānaṃ sotaghānajivhākāyavatthu, avasesattayassa hadayavatthumevāti.

Ārammaṇato sattavidhaṃ hoti. Kathaṃ? Rūpārammaṇameva cakkhuviññāṇaṃ, tathā saddagandharasaphoṭṭhabbārammaṇāni paṭipāṭiyā sotaghānajivhākāyaviññāṇāni, rūpādipañcārammaṇā manodhātu, sesamanoviññāṇadhātudvayaṃ chaḷārammaṇanti.

Taṃ sabbaṃ pana ahetukavipākacittaṃ kiccato aṭṭhavidhaṃ hoti. Kathaṃ? Dassanakiccaṃ cakkhuviññāṇaṃ, savanaghāyanasāyanaphusanasampaṭicchanasantīraṇatadārammaṇakiccāni avasesāni.

Tattha cakkhuto pavattaṃ viññāṇaṃ, cakkhumhi sannissitaṃ viññāṇanti vā cakkhuviññāṇaṃ, tathā sotaviññāṇādīni. Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattārammaṇarasaṃ, rūpābhimukhabhāvapaccupaṭṭhānaṃ, rūpārammaṇāya kiriyāmanodhātuyā apagamapadaṭṭhānaṃ. Tathā sotaghānajivhākāyaviññāṇāni sotādisannissitasaddādivijānanalakkhaṇāni, saddādimattārammaṇarasāni, saddādīsu abhimukhabhāvapaccupaṭṭhānāni, saddādiārammaṇānaṃ kiriyāmanodhātūnaṃ apagamapadaṭṭhānāni. Manodhātusampaṭicchanaṃ pana cakkhuviññāṇādīnaṃ anantarā rūpādivijānanalakkhaṇaṃ, rūpādisampaṭicchanarasaṃ, tathābhāvapaccupaṭṭhānaṃ, cakkhuviññāṇādīnaṃ apagamapadaṭṭhānaṃ.

Sesā pana dve ahetukamanoviññāṇadhātuyo chaḷārammaṇavijānanalakkhaṇā, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānāti veditabbā. Tattha paṭhamā ekantamiṭṭhārammaṇe pavattisabbhāvato somanassayuttāva hutvā pañcadvāre santīraṇakiccaṃ sādhayamānā pañcasu dvāresu ṭhatvā vipaccati, chasu pana dvāresu balavārammaṇe tadārammaṇaṃ hutvā vipaccati. Dutiyā pana iṭṭhamajjhattārammaṇe pavattisabbhāvato upekkhāsahagatā hutvā santīraṇatadārammaṇapaṭisandhibhavaṅgacutivasena pavattanato pañcasu ṭhānesu vipaccati. Kathaṃ? Manussaloke tāva jaccandhajaccabadhirajaccajaḷajaccummattakapaṇḍakaubhatobyañjananapuṃsakādīnaṃ paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccati. Paṭisandhiyā vītivattāya pavattiyaṃ yāvatāyukaṃ bhavaṅgaṃ hutvā vipaccati. Iṭṭhamajjhatte pañcārammaṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chadvāre tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti imesu pana pañcasu ṭhānesu vipaccatīti. Evaṃ tāva ahetukavipākacittāni veditabbāni.

43.

Kāmāvacarapuññassa, vipākā honti soḷasa;

Taṃ tihetukapuññassa, vasena paridīpaye.

Idāni rūpāvacaravipākacittāni vuccanti. Tāni niyatavatthukato ekavidhāni, jhānaṅgayogabhedato pañcavidhāni. Kathaṃ? Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamaṃ, vicārapītisukhacittekaggatāsampayuttaṃ dutiyaṃ, pītisukhacittekaggatāsampayuttaṃ tatiyaṃ, sukhacittekaggatāsampayuttaṃ catutthaṃ, upekkhācittekaggatāsampayuttaṃ pañcamanti imāni pañcapi rūpāvacaravipākacittāni upapattiyaṃ paṭisandhibhavaṅgacutivasena pavattanti.

Idāni arūpāvacaravipākacittāni vuccanti. Tāni sakakusalāni viya ārammaṇabhedato catubbidhāni honti. Kathaṃ? Ākāsānañcāyatanasaññāsahagataṃ, viññāṇañcāyatanasaññāsahagataṃ, ākiñcaññāyatanasaññāsahagataṃ, nevasaññānāsaññāyatanasaññāsahagatanti imāni cattāri arūpāvacaravipākacittāni.

44.

Kusalānugataṃ katvā, bhājitaṃ kiṃ mahaggataṃ;

Kāmāvacarapuññaṃva, nāsamānaphalaṃ yato.

45.

Attano kusaleheva, samānaṃ sabbathā idaṃ;

Gajādīnaṃ yathā chāyā, gajādisadisā tathā.

46.

Kāmāvacarapuññaṃva, nāparāpariyavedanaṃ;

Jhānā aparihīnassa, sattassa bhavagāmino.

47.

Kusalānantaraṃyeva, phalaṃ uppajjatīti ca;

Ñāpanatthaṃ panetassa, kusalānugataṃ kataṃ.

48.

Paṭippadākkamo ceva, hīnādīnañca bhedato;

Jhānāgamanato cettha, veditabbo vibhāvinā.

49.

Abhāvodhipatīnañca, ayameva visesako;

Sesaṃ sabbaṃ ca sesena, kusalena samaṃ mataṃ. –

Evaṃ rūpāvacarārūpāvacaravipākā veditabbā.

Idāni lokuttaravipākacittāni honti. Tāni catumaggayuttacittaphalattā catubbidhāni honti. Kathaṃ? Sotāpattimaggaphalacittaṃ, sakadāgāmimaggaphalacittaṃ, anāgāmimaggaphalacittaṃ, arahattamaggaphalacittanti. Evaṃ panettha ekekaṃ jhānaṅgayogabhedato pañcavidhaṃ, puna maggavīthiphalasamāpattivasena pavattito duvidhaṃ. Evaṃ lokuttarakusalavipākacittāni veditabbāni.

50.

Suññataṃ animittanti, tathāpaṇihitantipi;

Etāni tīṇi nāmāni, maggassānantare phale.

51.

Labbhanti parabhāgasmiṃ, vaḷañjanaphalesu na;

Vipassanāvaseneva, tāni nāmāni labbhare.

52.

Honti sādhipatīneva, lokuttaraphalāni tu;

Vipākedhipatī natthi, ṭhapetvā tu anāsave.

53.

Attano maggabhāvena, maggo ‘‘maggo’’ti vuccati;

Phalaṃ maggamupādāya, maggo nāmāti vuccati. –

Evaṃ lokuttaravipākā veditabbā.

Idāni sattākusalavipākāni vuccanti. Akusalavipākaṃ upekkhāsahagataṃ cakkhuviññāṇaṃ, upekkhāsahagataṃ sotaviññāṇaṃ, upekkhāsahagataṃ ghānaviññāṇaṃ, upekkhāsahagataṃ jivhāviññāṇaṃ, dukkhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ ahetukamanodhātusampaṭicchanaṃ, upekkhāsahagataṃ ahetukamanoviññāṇadhātusantīraṇanti imāni satta akusalavipākacittāni.

Ettha pana upekkhāsahagatāhetukamanoviññāṇadhātu ekādasavidhenāpi akusalacittena kamme āyūhite kammakammanimittagatinimittesu aññataraṃ ārammaṇaṃ katvā catūsu apāyesu paṭisandhi hutvā vipaccati, paṭisandhiyā vītivattāya dutiyacittavāraṃ tato paṭṭhāya yāvatāyukaṃ bhavaṅgaṃ hutvā, aniṭṭhamajjhattārammaṇāya pañcaviññāṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvā vipaccati. Evaṃ pañcasu ṭhānesu vipaccati. Kevalaṃ hi tāni kusalavipākāhetukacittāni kusalakammapaccayāni, imāni akusalakammapaccayāni. Ayamimesaṃ, tesañca viseso.

54.

Aniṭṭhāniṭṭhamajjhattagocare vattare ime;

Sukhādittayayuttā te, dukkhupekkhāyutā ime.

Evaṃ kāmāvacarakusalavipākasahetukamaṭṭhavidhaṃ, ahetukamaṭṭhavidhaṃ, jhānaṅgayogabhedato rūpāvacaravipākaṃ pañcavidhaṃ, ārammaṇabhedato arūpāvacaravipākaṃ catubbidhaṃ, maggasampayuttacittaphalabhedato lokuttaravipākaṃ catubbidhaṃ, cakkhuviññāṇādibhedato akusalavipākaṃ sattavidhanti chattiṃsavidhaṃ vipākacittaṃ veditabbaṃ.

55.

Evaṃ chattiṃsadhā pākaṃ, pākasāsanapūjito;

Savipākāvipākesu, kusalo sugatobravi.

Kiriyābyākatacittaṃ pana avipākato ekavidhaṃ, parittamahaggatato duvidhaṃ, kāmāvacararūpāvacaraarūpāvacarabhūmibhedato tividhaṃ. Tattha kāmāvacaraṃ duvidhaṃ sahetukamahetukanti. Tattha sahetukaṃ ekavidhaṃ arahato eva uppajjanato. Somanassupekkhāñāṇappayogabhedato kāmāvacarakusalaṃ viya aṭṭhavidhaṃ hoti. Seyyathidaṃ – somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ, sasaṅkhārikaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikaṃ, sasaṅkhārikaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ, sasaṅkhārikaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikaṃ, sasaṅkhārikanti imāni aṭṭha sahetukakiriyacittāni. Etāni pana yathānurūpaṃ dānādivasena khīṇāsavānaṃyeva pavattanti. Evaṃ sahetukakiriyacittāni veditabbāni.

Ahetukakiriyacittaṃ pana tividhaṃ kiriyāhetukamanodhātuupekkhāsahagatāvajjanacittaṃ, kiriyāhetukamanoviññāṇadhātusomanassasahagataṃ hasituppādacittaṃ, kiriyāhetukamanoviññāṇadhātuupekkhāsahagataṃ voṭṭhabbanacittanti.

Tattha kiriyāhetukamanodhātu upekkhāsahagatā hadayavatthuṃ nissāya cakkhudvāre iṭṭhaiṭṭhamajjhattaaniṭṭhaaniṭṭhamajjhattesu rūpārammaṇesu yena kenaci pasāde ghaṭṭite taṃ taṃ ārammaṇaṃ gahetvā āvajjanavasena cakkhuviññāṇassa purecārī hutvā bhavaṅgaṃ āvaṭṭayamānā uppajjati. Sotadvārādīsupi eseva nayo. Itarā pana dve ahetukamanoviññāṇadhātuyo sādhāraṇāsādhāraṇāti duvidhā honti. Tattha asādhāraṇā pana kiriyāhetukamanoviññāṇadhātu somanassasahagatā khīṇāsavasseva chasu dvāresu chasu anuḷāresu ārammaṇesu hasituppādakiccā niyatavatthukā uppajjati. Sādhāraṇā pana ahetukamanoviññāṇadhātu upekkhāsahagatā chaḷārammaṇavijānanalakkhaṇā, tathābhāvapaccupaṭṭhānā, sā tīsu bhavesu sabbesaṃ sacittakasattānaṃ sādhāraṇā, na kassaci pana sacittakassa na uppajjati nāma. Uppajjamānā panāyaṃ pañcadvāramanodvāresu voṭṭhabbanāvajjanakiccā uppajjati. Cha asādhāraṇañāṇānipi etāya gahitārammaṇameva gaṇhanti. Sabbārammaṇagahaṇasamatthatāya sabbaññutaññāṇagatikāti veditabbā. Imāni tīṇi ahetukakiriyacittāni.

Idha ṭhatvā hasanacittāni pariggaṇhitabbāni. Terasa hasanacittāni. Kusalato catūhi somanassasahagatehi, akusalato catūhīti imehi aṭṭhahi cittehi puthujjanā hasanti, sekhā pana kusalato catūhi, akusalato dvīhi diṭṭhigatavippayuttasomanassasahagatehīti chahi hasanti, khīṇāsavā kiriyato pañcahi somanassasahagatehi hasantīti.

56.

Somanassayutānaṭṭha, kusalākusalāni ca;

Kriyato pana pañcevaṃ, hāsacittāni terasa.

57.

Puthujjanā hasantettha, cittehi pana aṭṭhahi;

Chahi sekhā asekhā ca, hasanti pana pañcahi.

Idāni rūpāvacarakiriyacittāni honti. Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamaṃ, vicārapītisukhacittekaggatāsampayuttaṃ dutiyaṃ, pītisukhacittekaggatāsampayuttaṃ tatiyaṃ, sukhacittekaggatāsampayuttaṃ catutthaṃ, upekkhācittekaggatāsampayuttaṃ pañcamanti imāni pañca rūpāvacarakiriyacittāni.

Idāni arūpāvacarakiriyacittāni vuccanti. Ākāsānañcāyatanasaññāsahagataṃ, viññāṇañcāyatanasaññāsahagataṃ, ākiñcaññāyatanasaññāsahagataṃ, nevasaññānāsaññāyatanasaññāsahagatanti imāni cattāri arūpāvacarakiriyacittāni. Imāni pana rūpārūpakiriyacittāni sakasakabhūmikusalasadisāni. Kevalaṃ panetāni kiriyacittāni khīṇāsavānaṃyeva uppajjanti, kusalāni pana sekhaputhujjanānaṃ. Imāni ca khīṇāsavānaṃ bhāvanākāravasappavattāni, tāni pana sekhaputhujjanānaṃ bhāvanāpuññavasappavattānīti ayameva imesaṃ, tesañca viseso.

58.

puthujjanakālasmiṃ, abhinibbattitā pana;

Rūpārūpasamāpatti, sā khīṇāsavabhikkhuno.

59.

Yāva khīṇāsavo bhikkhu, na samāpajjateva naṃ;

Tāva tā kusalā eva, samāpannā sace kriyā.

Evaṃ somanassādibhedato kāmāvacarasahetukakiriyacittamaṭṭhavidhaṃ, manodhātumanoviññāṇadhātudvayabhedato ahetukaṃ tividhaṃ, jhānaṅgayogabhedato rūpāvacaraṃ pañcavidhaṃ, ārammaṇabhedato arūpāvacaraṃ catubbidhaṃ, evaṃ bhūmivasena vīsatividhaṃ kiriyacittaṃ veditabbanti.

60.

Ekādasavidhaṃ kāme, rūpe pañca arūpisu;

Cattārīti ca sabbāni, kriyācittāni vīsati.

61.

Lokuttarakriyacittaṃ, pana kasmā na vijjati;

Ekacittakkhaṇattā hi, maggassāti na vijjati.

62.

Kriyākriyāpattivibhāgadesako,

Kriyākriyaṃ cittamavoca yaṃ jino;

Hitāhitānaṃ sakriyākriyārato,

Kriyākriyaṃ tantu mayā samīritaṃ.

Ettāvatā ekavīsatividhaṃ kusalaṃ, dvādasavidhaṃ akusalaṃ chattiṃsavidhaṃ vipākaṃ, vīsatividhaṃ kiriyacittanti ādimhi nikkhittaṃ cittaṃ ekūnanavutippabhedena vidhinā pakāsitaṃ hotīti.

63.

Ekavīsati puññāni, dvādasākusalāni ca;

Chattiṃseva vipākāni, kriyacittāni vīsati.

64.

Ekūnanavuti sabbe, cittuppādā mahesinā;

Aṭṭha lokuttare katvā, niddiṭṭhā hi samāsato.

65.

Piṭake abhidhammasmiṃ, ye bhikkhū pāṭavatthino;

Tehāyaṃ uggahetabbo, cintetabbo punappunaṃ.

66.

Abhidhammāvatārena, abhidhammamahodadhiṃ;

Ye taranti imaṃ lokaṃ, parañceva taranti teti.

Iti abhidhammāvatāre cittaniddeso nāma

Paṭhamo paricchedo.

2. Dutiyo paricchedo

Cetasikaniddeso

67.

Cittānantaramuddiṭṭhā, ye ca cetasikā mayā;

Tesaṃ dāni karissāmi, vibhājanamito paraṃ.

Tattha cittasampayuttā, citte bhavā vā cetasikā. Tepi cittaṃ viya sārammaṇato ekavidhā, savipākāvipākato duvidhā, kusalākusalābyākatabhedato tividhā, kāmāvacarādibhedato catubbidhā.

Tattha kāmāvacaracittasampayuttā kāmāvacarā. Tesu kāmāvacarapaṭhamamahākusalacittasampayuttā tāva niyatā sarūpena āgatā ekūnatiṃsa dhammā honti. Seyyathidaṃ – phasso vedanā saññā cetanā vitakko vicāro pīti cittekaggatā saddhā sati vīriyaṃ paññā jīvitindriyaṃ alobho adoso hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatāti. Puna chando, adhimokkho, tatramajjhattatā, manasikāro cāti cattāro niyatayevāpanakā honti. Imehi catūhi tettiṃsa honti. Puna karuṇā muditā kāyaduccaritavirati vacīduccaritavirati micchājīvavirati ceti ime pañca aniyatā. Ime pana kadāci uppajjanti.

Imesu pana karuṇāmuditāvasena bhāvanākāle karuṇāpubbabhāgo vā muditāpubbabhāgo vā etā uppajjanti, na panekato uppajjanti. Yadā pana iminā cittena micchākammantādīhi viramati, tadā sammākammantādīni paripūrenti, ekā virati uppajjati, karuṇāmuditāhi saha, aññamaññena ca na uppajjanti. Tasmā etesu ekena saha catuttiṃseva dhammā honti.

68.

Ādinā puññacittena, tettiṃsa niyatā matā;

Karuṇāmuditekena, catuttiṃsa bhavanti te.

69.

Kasmā panettha mettā ca, upekkhā ca na uddhaṭā;

Yevāpanakadhammesu, dhammarājena satthunā.

70.

Abyāpādena mettāpi, tatramajjhattatāya ca;

Upekkhā gahitā yasmā, tasmā na gahitā ubho.

71.

Kasmā yevāpanā dhammā, buddhenādiccabandhunā;

Sarūpeneva sabbete, pāḷiyaṃ na ca uddhaṭā.

72.

Yasmā aniyatā keci, yasmā rāsiṃ bhajanti na;

Yasmā ca dubbalā keci, tasmā vuttā na pāḷiyaṃ.

73.

Chandādhimokkhamuditā manasi ca kāro,

Majjhattatā ca karuṇā viratittayaṃ ca;

Puññesu tena niyatāniyatā ca sabbe,

Yevāpanā munivarena na ceva vuttā.

74.

Kasmā panettha phassova, paṭhamaṃ samudīrito;

Paṭhamābhinipātattā, cittassārammaṇe kira.

75.

Phusitvā pana phassena, vedanāya ca vedaye;

Sañjānāti ca saññāya, cetanāya ca cetaye.

76.

Balavapaccayattā ca, sahajātānameva hi;

Phassova paṭhamaṃ vutto, tasmā idha mahesinā.

77.

Akāraṇamidaṃ sabbaṃ, cittānaṃ tu saheva ca;

Ekuppādādibhāvena, cittajānaṃ pavattito.

78.

Ayaṃ tu paṭhamuppanno, ayaṃ pacchāti natthidaṃ;

Balavapaccayattepi, kāraṇañca na dissati.

79.

Desanākkamato ceva, paṭhamaṃ samudīrito;

Iccevaṃ pana viññeyyaṃ, viññunā na visesato.

80.

Na ca pariyesitabboyaṃ, tasmā pubbāparakkamo;

Vacanatthalakkhaṇādīhi, dhammā eva vijānatā.

Yasmā pana ime dhammā vacanatthalakkhaṇādīhi vuccamānā pākaṭā honti suviññeyyāva, tasmā tesaṃ vacanatthalakkhaṇādīni pavakkhāmi. Seyyathidaṃ – phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, phalaṭṭhena vedanāpaccupaṭṭhāno vā, āpāthagatavisayapadaṭṭhāno. Ayaṃ hi arūpadhammopi samāno ārammaṇesu phusanākāreneva pavattati, so dvinnaṃ meṇḍānaṃ sannipāto viya daṭṭhabbo.

Sundaraṃ manoti sumano, sumanassa bhāvo somanassaṃ, somanassameva vedanā somanassavedanā. Sā vedayitalakkhaṇā, iṭṭhākārānubhavanarasā rājā viya subhojanarasaṃ, cetasikaassādapaccupaṭṭhānā, passaddhipadaṭṭhānā.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā, paccābhiññāṇakaraṇarasā vaḍḍhakissa abhiññāṇakaraṇamiva, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā, yathopaṭṭhitavisayapadaṭṭhānā.

Cetayatīti cetanā. Saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sā cetayitalakkhaṇā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā sakakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya.

Vitakketīti vitakko. Vitakkanaṃ vā vitakko. Svāyaṃ ārammaṇe cittassa abhiniropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno.

Ārammaṇe tena cittaṃ vicaratīti vicāro. Vicaraṇaṃ vā vicāro. Anusañcaraṇanti vuttaṃ hoti. Svāyaṃ ārammaṇānumajjanalakkhaṇo, tattha sahajātānuyojanaraso, cittassa anupabandhapaccupaṭṭhāno.

Pinayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā, pharaṇarasā vā, odagyapaccupaṭṭhānā.

Cittassa ekaggabhāvo cittekaggatā. Samādhissetaṃ nāmaṃ. So avisāralakkhaṇo, avikkhepalakkhaṇo vā, sahajātānaṃ sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, visesato sukhapadaṭṭhāno.

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sā panesā saddahanalakkhaṇā, pasādanarasā udakappasādakamaṇi viya, akālusiyapaccupaṭṭhānā, saddheyyavatthupadaṭṭhānā.

Saranti etāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā apilāpanalakkhaṇā, asammosarasā, ārakkhapaccupaṭṭhānā, thirasaññāpadaṭṭhānā.

Vīrabhāvo vīriyaṃ. Vīrānaṃ vā kammaṃ vīriyaṃ. Taṃ panetaṃ ussāhanalakkhaṇaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ.

Pajānātīti paññā. Sā panesā vijānanalakkhaṇā, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya.

Jīvanti tena taṃsampayuttadhammāti jīvitaṃ. Taṃ pana attanā avinibbhuttānaṃ dhammānaṃ anupālanalakkhaṇaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca tesaṃ anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti udakaṃ viya uppalādīni, yathāsakaṃ paccayuppannepi ca dhamme anupāleti dhāti viya kumāraṃ, sayaṃpavattitadhammasambandheneva pavattati niyāmako viya, na bhaṅgato uddhaṃ pavattayati attano ca pavattayitabbānañca abhāvā, na bhaṅgakkhaṇe ṭhapeti sayaṃ bhijjamānattā khīyamāno viya vattisnehova padīpasikhanti.

Na lubbhanti tena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. So ārammaṇe cittassa alaggabhāvalakkhaṇo kamaladale jalabindu viya, apariggaharaso muttabhikkhu viya, anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya.

Na dussanti tena, sayaṃ vā na dussati, adussanamattameva vā tanti adoso. So acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya, āghātavinayanaraso, pariḷāhavinayanaraso vā candanaṃ viya, sommabhāvapaccupaṭṭhāno puṇṇacando viya.

Kāyaduccaritādīhi hirīyatīti hirī. Lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ. Pāpato ubbegassetaṃ adhivacanaṃ. Tattha pāpato jigucchanalakkhaṇā hirī, ottāsalakkhaṇaṃ ottappaṃ. Ubhopi pāpānaṃ akaraṇarasā, pāpato saṅkocanapaccupaṭṭhānā, attagāravaparagāravapadaṭṭhānā. Ime dhammā lokapālāti daṭṭhabbā.

Kāyapassambhanaṃ kāyapassaddhi. Cittapassambhanaṃ cittapassaddhi. Kāyoti cettha vedanādayo tayo khandhā. Ubhopi panetā ekato hutvā kāyacittadarathavūpasamalakkhaṇā, kāyacittadarathanimmadanarasā, kāyacittānaṃ aparipphandanasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ avūpasamatāuddhaccādikilesappaṭipakkhabhūtāti veditabbā.

Kāyalahubhāvo kāyalahutā. Cittalahubhāvo cittalahutā. Kāyacittānaṃ garubhāvavūpasamalakkhaṇā, kāyacittagarubhāvanimmadanarasā, kāyacittānaṃ adandhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ garubhāvakarathinamiddhādikilesappaṭipakkhabhūtāti veditabbā.

Kāyamudubhāvo kāyamudutā. Cittamudubhāvo cittamudutā. Kāyacittānaṃ thaddhabhāvavūpasamalakkhaṇā, kāyacittānaṃ thaddhabhāvanimmadanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ thaddhabhāvakaradiṭṭhimānādikilesappaṭipakkhabhūtāti veditabbā.

Kāyakammaññabhāvo kāyakammaññatā. Cittakammaññabhāvo cittakammaññatā. Kāyacittānaṃ akammaññabhāvavūpasamalakkhaṇā, kāyacittānaṃ akammaññabhāvanimmadanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, kāyacittapadaṭṭhānaṃ, kāyacittānaṃ akammaññabhāvakaraavasesanīvaraṇādikilesappaṭipakkhabhūtāti veditabbā.

Kāyapāguññabhāvo kāyapāguññatā. Cittapāguññabhāvo cittapāguññatā. Kāyacittānaṃ agelaññabhāvalakkhaṇā, kāyacittānaṃ gelaññanimmadanarasā, nirādīnavapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ gelaññabhāvakaraassaddhādikilesappaṭipakkhabhūtāti daṭṭhabbā.

Kāyassa ujukabhāvo kāyujukatā. Cittassa ujukabhāvo cittujukatā. Kāyacittānaṃ akuṭilabhāvalakkhaṇā, kāyacittānaṃ ajjavalakkhaṇā vā, kāyacittānaṃ kuṭilabhāvanimmadanarasā, ajimhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ kuṭilabhāvakaramāyāsāṭheyyādikilesappaṭipakkhabhūtāti daṭṭhabbā.

Chandoti kattukamyatāyetaṃ adhivacanaṃ. Tasmā so kattukamyatālakkhaṇo chando, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno, tadevassa padaṭṭhāno.

Adhimuccanaṃ adhimokkho. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno, sanniṭṭheyyadhammapadaṭṭhāno, ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo.

Tesu tesu dhammesu majjhattabhāvo tatramajjhattatā. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikatānivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā.

Kiriyā kāro, manasmiṃ kāro manasikāro. Purimamanato visadisaṃ manaṃ karotīti ca manasikāro.

Svāyaṃ ārammaṇapaṭipādako, vīthipaṭipādako, javanapaṭipādakoti tippakāro. Tattha ārammaṇapaṭipādako manasmiṃ kāro manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇe saṃyojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, ārammaṇapadaṭṭhāno, saṅkhārakkhandhapariyāpanno ārammaṇapaṭipādakattena sampayuttānaṃ sārathī viya daṭṭhabbo. Vīthipaṭipādakoti pañcadvārāvajjanassetaṃ adhivacanaṃ, javanapaṭipādakoti manodvārāvajjanassetaṃ adhivacanaṃ, na te idha adhippetā.

Karuṇāti paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kināti vināseti vā paradukkhanti karuṇā. Sā paradukkhāpanayanākārappavattilakkhaṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā.

Modanti tāya, sayaṃ vā modatīti muditā. Sā pamodanalakkhaṇā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Keci pana mettupekkhāyopi aniyate icchanti, taṃ na gahetabbaṃ. Atthato hi adoso eva mettā, tatramajjhattupekkhāyeva upekkhāti.

Kāyaduccaritato virati kāyaduccaritavirati. Eseva nayo sesesupi dvīsu. Lakkhaṇādito pana etā tissopi viratiyo kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, kāyaduccaritādivatthuto saṅkocanarasā, akiriyapaccupaṭṭhānā, saddhāhiriottappaappicchatādiguṇapadaṭṭhānā. Keci pana imāsu ekekaṃ niyataṃ viratiṃ icchanti. Evaṃ kāmāvacarapaṭhamamahākusalacittena ime tettiṃsa vā catuttiṃsa vā dhammā sampayogaṃ gacchantīti veditabbā.

Yathā ca paṭhamena, evaṃ dutiyacittenāpi. Sasaṅkhārabhāvamattameva hi ettha viseso. Puna tatiyena ñāṇavippayogato ṭhapetvā amohaṃ avasesā dvattiṃsa vā tettiṃsa vā veditabbā. Tathā catutthenāpi sasaṅkhārabhāvamattameva viseso, paṭhame vuttesu pana ṭhapetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti. Somanassaṭṭhāne cettha upekkhāvedanā paviṭṭhā. Sā pana iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, pakkhapātupacchedanarasā. Yathā ca pañcamena, evaṃ chaṭṭhenāpi. Sasaṅkhāramattameva hoti viseso. Sattamena pana ṭhapetvā paññaṃ avasesā ekatiṃsa vā dvattiṃsa vā dhammā honti, tathā aṭṭhamenāpi. Sasaṅkhāramattameva viseso. Evaṃ tāva kāmāvacarakusalacetasikā veditabbā.

81.

Upekkhāyuttacittesu, na dukkhasukhapītiyo;

Jāyanteva visuṃ pañca, karuṇāmuditādayo.

Avasesesu pana rūpāvacaracittasampayuttā rūpāvacarā, tattha paṭhamacittasampayuttā tāva kāmāvacarapaṭhamacitte vuttesu ṭhapetvā viratittayaṃ avasesā veditabbā. Viratiyo pana kāmāvacarakusalalokuttaresveva uppajjanti, na aññesu. Dutiyena vitakkavajjā dvattiṃsa vā tettiṃsa vā. Tatiyena vicāravajjā ekatiṃsa vā dvattiṃsa vā. Catutthena tato pītivajjā tiṃsa vā ekatiṃsa vā. Pañcamena tato karuṇāmuditāvajjā tiṃsa honti, somanassaṭṭhāne upekkhā paviṭṭhā. Evaṃ rūpāvacarakusalacetasikā veditabbā.

Arūpāvacaracittasampayuttā arūpāvacarā, te pana rūpāvacarapañcame vuttanayena veditabbā. Arūpāvacarabhāvovettha viseso.

Lokuttaracittasampayuttā lokuttarā, te pana paṭhamajjhānike maggacitte paṭhamarūpāvacaracitte vuttanayena dutiyajjhānikādibhedepi maggacitte dutiyarūpāvacaracittādīsu vuttanayeneva veditabbā. Karuṇāmuditānamabhāvo ca niyataviratibhāvo ca lokuttarabhāvo cettha viseso. Evaṃ tāva kusalacittasampayuttacetasikā veditabbā.

Akusalā pana cetasikā bhūmito ekavidhā kāmāvacarāyeva, tesu lobhamūlapaṭhamākusalacittasampayuttā tāva niyatā sarūpenāgatā pannarasa, yevāpanakā niyatā cattāroti ekūnavīsati honti. Aniyatā cha yevāpanakāti sabbe pañcavīsati honti. Seyyathidaṃ – phasso somanassavedanā saññā cetanā vitakko vicāro pīti cittassekaggatā vīriyaṃ jīvitaṃ ahirikaṃ anottappaṃ lobho moho micchādiṭṭhīti ime sarūpenāgatā pannarasa, chando adhimokkho uddhaccaṃ manasikāroti ime cattāro niyatayevāpanakā, ime pana paṭipāṭiyā dasasu cittesu niyatā honti, māno issā macchariyaṃ kukkuccaṃ thinamiddhanti ime chayeva aniyatayevāpanakā.

82.

Evaṃ yevāpanā sabbe, niyatāniyatā dasa;

Niddiṭṭhā pāpacittesu, hatapāpena tādinā.

Tattha phassoti akusalacittasahajāto phasso. Esa nayo sesesupi. Na hirīyatīti ahiriko, ahirikassa bhāvo ahirikaṃ. Kāyaduccaritādīhi ottappatīti ottappaṃ, na ottappaṃ anottappaṃ. Tattha kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā ahirikaṃ, anottappaṃ teheva asārajjanalakkhaṇaṃ, anuttāsalakkhaṇaṃ vā.

Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. So ārammaṇagahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle pakkhittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno.

Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. So cittassa andhabhāvalakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, andhakārapaccupaṭṭhāno, ayonisomanasikārapadaṭṭhāno.

Micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayonisoabhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā.

Uddhatabhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākā viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya, ayonisomanasikārapadaṭṭhānaṃ.

Maññatīti māno. So uṇṇatilakkhaṇo, sampaggahaṇaraso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno.

Issatīti issā. Sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā.

Maccharabhāvo macchariyaṃ. Taṃ attano sampattīnaṃ niguhaṇalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, attasampattipadaṭṭhānaṃ.

Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ.

Thinatā thinaṃ. Middhatā middhaṃ. Anussāhanasaṃsīdanatā, asattivighāto cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhanalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanabhāvapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnatāpaccupaṭṭhānaṃ, ubhayampi ayonisomanasikārapadaṭṭhānaṃ. Sesā kusale vuttanayena veditabbā.

Ettha pana vitakkavīriyasamādhīnaṃ micchāsaṅkappamicchāvāyāmamicchāsamādhayo visesakā. Iti ime ekūnavīsati cetasikā paṭhamākusalacittena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenāpi. Sasaṅkhārabhāvo cettha thinamiddhassa niyatabhāvo ca viseso. Tatiyena paṭhame vuttesu ṭhapetvā diṭṭhiṃ sesā aṭṭhārasa veditabbā. Māno panettha aniyato hoti, diṭṭhiyā saha na uppajjatīti. Catutthena dutiye vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Etthāpi ca māno aniyato hoti. Pañcamena paṭhame vuttesu ṭhapetvā pītiṃ avasesā sampayogaṃ gacchantīti. Somanassaṭṭhāne panettha upekkhā paviṭṭhā. Chaṭṭhenāpi pañcame vuttasadisā eva. Sasaṅkhāratā, thinamiddhassa niyatabhāvo ca viseso. Sattamena pañcame vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Māno panettha aniyato. Aṭṭhamena chaṭṭhe vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Etthāpi māno aniyato hoti. Evaṃ lobhamūlacetasikā veditabbā.

Domanassasahagatesu paṭighasampayuttesu dosamūlesu dvīsu paṭhamena asaṅkhārikena sampayuttā niyatā sarūpenāgatā terasa. Seyyathidaṃ – phasso domanassavedanā saññā cetanā cittekaggatā vitakko vicāro vīriyaṃ jīvitaṃ ahirikaṃ anottappaṃ doso moho ceti ime terasa dhammā chandādīhi catūhi niyatayevāpanakehi sattarasa honti issāmacchariyakukkuccesu aniyatesu tīsu ekena saha aṭṭhārasa honti, etepi tayo na ekato uppajjanti.

Tattha duṭṭhu manoti dumano, dumanassa bhāvo domanassaṃ, domanassavedanāyetaṃ adhivacanaṃ. Tena sahagataṃ domanassasahagataṃ. Taṃ aniṭṭhārammaṇānubhavanalakkhaṇaṃ, aniṭṭhākārasambhogarasaṃ, cetasikābādhapaccupaṭṭhānaṃ, ekanteneva hadayavatthupadaṭṭhānaṃ.

Dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. So caṇḍikkalakkhaṇo pahatāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno. Avasesā heṭṭhā vuttappakārāva. Iti ime sattarasa vā aṭṭhārasa vā navamena sampayogaṃ gacchantīti veditabbā. Yathā ca navamena, evaṃ dasamenāpi. Sasaṅkhāratā, panettha thinamiddhasambhavo ca viseso.

Dvīsu pana mohamūlesu vicikicchāsampayuttena ekādasamena sampayuttā tāva phasso upekkhāvedanā saññā cetanā vitakko vicāro vīriyaṃ jīvitaṃ cittaṭṭhiti ahirikaṃ anottappaṃ moho vicikicchāti sarūpenāgatā terasa, uddhaccaṃ manasikāroti dve yevāpanakā niyatā. Tehi saddhiṃ pannarasa honti.

Tattha pavattaṭṭhitimattā ekaggatā. Vigatā cikicchāti vicikicchā. Sabhāvaṃ vicinanto etāya kicchati kilamatīti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, ayonisomanasikārapadaṭṭhānā. Sesā vuttanayā eva.

Dvādasamena uddhaccasampayuttena sampayuttā sarūpenāgatā vicikicchāsahagate vuttesu vicikicchāhīnā uddhaccaṃ sarūpena āgataṃ, tasmā teraseva honti. Vicikicchāya abhāvena panettha adhimokkho uppajjati, tena saddhiṃ cuddasa honti. Adhimokkhasambhavato samādhi balavā hoti, adhimokkhamanasikārā dve yevāpanakā, tehi saha pannaraseva honti. Evaṃ tāva akusalacetasikā veditabbā.

Idāni abyākatā vuccanti, abyākatā pana duvidhā vipākakiriyabhedato. Tattha vipākā kusalā viya bhūmivasena catubbidhā kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañceti. Tattha kāmāvacaravipākā sahetukāhetukavasena duvidhā. Tattha sahetukavipākasampayuttā sahetukā. Te sahetukakāmāvacarakusalasampayuttasadisā. Yā pana karuṇāmuditā aniyatā, tā sattārammaṇattā vipākesu nuppajjanti. Kāmāvacaravipākānaṃ ekantaparittārammaṇattā viratiyo panettha ekantakusalattā na labbhanti. Vibhaṅge ‘‘pañca sikkhāpadā kusalāyevā’’ti hi vuttaṃ. Evaṃ kāmāvacarasahetukavipākacetasikā veditabbā.

83.

Tettiṃsādidvaye dhammā, dvattiṃseva tato pare;

Bāttiṃsa pañcame chaṭṭhe, ekatiṃsa tato pare.

Ahetukacittasampayuttā pana ahetukā. Tesu cakkhuviññāṇasampayuttā tāva phasso upekkhāvedanā saññā cetanā jīvitaṃ cittaṭṭhitīti sarūpenāgatā cha, manasikārena ca satta honti. Sotaghānajivhākāyaviññāṇasampayuttāpi satta satteva cetasikā. Tattha kāyaviññāṇasampayuttesu pana upekkhāṭhāne sukhavedanā paviṭṭhā. Sā kāyikasātalakkhaṇā, pīṇanarasā, sesā vuttanayā eva.

84.

Iṭṭhārammaṇayogasmiṃ, cakkhuviññāṇakādisu;

Sati kasmā upekkhāva, vuttā catūsu satthunā.

85.

Upādāya ca rūpena, upādārūpake pana;

Saṅghaṭṭanānighaṃsassa, dubbalattāti dīpaye.

86.

Pasādaṃ panatikkamma, kūṭaṃva picupiṇḍakaṃ;

Bhūtarūpena bhūtānaṃ, ghaṭṭanāya sukhādikaṃ.

Tasmā kāyaviññāṇaṃ sukhādisampayuttanti veditabbaṃ. Manodhātunā sampayuttā sarūpenāgatā cakkhuviññāṇena saddhiṃ vuttā cha, vitakkavicārehi saha aṭṭha, adhimokkhamanasikārehi dvīhi yevāpanakehi dasa dhammā honti. Tathā manoviññāṇadhātuupekkhāsahagatena. Somanassasahagatena pītiadhikā vedanāparivattanañca nānattaṃ. Tasmāvettha ekādasa dhammā honti. Evaṃ ahetukāpi kāmāvacaravipākacetasikā veditabbā.

Rūpāvacaravipākacittasampayuttā pana rūpāvacarā. Arūpāvacaravipākacittasampayuttā arūpāvacarā. Te sabbepi attano attano kusalacittasampayuttacetasikehi sadisāyevāti.

Lokuttaravipākacittasampayuttā lokuttarā. Te sabbe tesaṃyeva lokuttaravipākacittānaṃ sadisā kusalacittasampayuttehi cetasikehi sadisā. Evaṃ rūpāvacarārūpāvacaralokuttaravipākacetasikā veditabbā.

Akusalavipākacittasampayuttā pana akusalavipākacetasikā nāma. Te pana kusalavipākāhetukacittesu cakkhuviññāṇādīsu vuttacetasikasadisā. Ettha pana kāyaviññāṇe dukkhavedanā paviṭṭhā. Sā kāyikābādhalakkhaṇā. Sesā vuttanayāyevāti. Evaṃ chattiṃsa vipākacittasampayuttacetasikā veditabbā.

Kiriyābyākatā ca cetasikā bhūmito tividhā honti kāmāvacarā rūpāvacarā arūpāvacarāti. Tattha kāmāvacarā sahetukāhetukato duvidhā honti. Tesu sahetukakiriyacittasampayuttā sahetukā, te pana aṭṭhahi kāmāvacarakusalacittasampayuttehi samānā ṭhapetvā viratittayaṃ aniyatayevāpanakesu karuṇāmuditāyeva uppajjanti. Ahetukakiriyacittasampayuttā ahetukā, te kusalavipākāhetukamanodhātumanoviññāṇadhātucittasampayuttehi samānā. Manoviññāṇadhātudvaye pana vīriyindriyaṃ adhikaṃ. Vīriyindriyasambhavato panettha balappatto samādhi hoti. Hasituppādacittena sampayuttā dvādasa dhammā honti pītiyā saha. Ayamettha viseso.

Rūpāvacarakiriyacittasampayuttā pana rūpāvacarā. Arūpāvacarakiriyacittasampayuttā arūpāvacarā. Te sabbepi sakasakabhūmikusalacittasampayuttehi samānāti. Evaṃ vīsati kiriyacittasampayuttā ca cetasikā veditabbā.

Ettāvatā kusalākusalavipākakiriyabhedabhinnena ekūnanavutiyā cittena sampayuttā cetasikā niddiṭṭhā honti.

87.

Kusalākusalehi vipākakriyā-

Hadayehi yutā pana cetasikā;

Sakalāpi ca sādhu mayā kathitā,

Sugatena mahāmuninā kathitā.

88.

Avagacchati yo imaṃ anunaṃ,

Paramaṃ tassa samantato mati;

Abhidhammanaye dūrāsade,

Atigambhīraṭhāne vijambhate.

Iti abhidhammāvatāre cetasikaniddeso nāma

Dutiyo paricchedo.

3. Tatiyo paricchedo

Cetasikavibhāganiddeso

89.

Sabbe cetasikā vuttā, buddhenādiccabandhunā;

Nāmasāmaññatoyeva, dvepaññāsa bhavanti te.

Seyyathidaṃ – phasso vedanā saññā cetanā vitakko vicāro pīti cittekaggatā vīriyaṃ jīvitaṃ chando adhimokkho manasikāro tatramajjhattatā saddhā sati hirī ottappaṃ alobho adoso amoho kāyappassaddhiādīni cha yugāni, tisso viratiyo, karuṇā muditā lobho doso moho uddhaccaṃ māno diṭṭhi issā macchariyaṃ kukkuccaṃ thinaṃ middhaṃ vicikicchā ahirikaṃ anottappañcāti.

90.

Catupaññāsadhā kāme, rūpe pañcadaseritā;

Te honti dvādasārūpe, cattālīsamanāsavā.

91.

Ekavīsasataṃ sabbe, cittuppādā samāsato;

Etesu tesamuppattiṃ, uddharitvā panekakaṃ.

92.

Phassādīnaṃ tu dhammānaṃ, pavakkhāmi ito paraṃ;

Pāṭavatthāya bhikkhūnaṃ, cittacetasikesvahaṃ.

93.

Ekaggatā manakkāro, jīvitaṃ phassapañcakaṃ;

Aṭṭhete avinibbhogā, ekuppādā sahakkhayā.

94.

Phasso ca vedanā saññā, cetanā jīvitindriyaṃ;

Ekaggatā manakkāro, sabbasādhāraṇā ime.

95.

Vitakko pañcapaññāsa-cittesu samudīrito;

Cāro chasaṭṭhicittesu, jāyate natthi saṃsayo.

96.

Ekapaññāsacittesu, pīti tesaṭṭhiyā sukhaṃ;

Upekkhā pañcapaññāsa-citte dukkhaṃ tu tīsu hi.

97.

Hoti dvāsaṭṭhicittesu, somanassindriyaṃ pana;

Dukkhindriyaṃ panekasmiṃ, tathekamhi sukhindriyaṃ.

98.

Pañcuttarasate citte, vīriyaṃ āha nāyako;

Catuttarasate citte, samādhindriyamabravi.

99.

Sabbāhetukacittāni, ṭhapetvā cekahetuke;

Ekuttarasate citte, chandassuppattimuddise.

100.

Ṭhapetvā dasa viññāṇe, vicikicchāyutampi ca;

Dasuttarasate citte, adhimokkho udīrito.

101.

Saddhā sati hirottappaṃ, alobhādosamajjhatā;

Chaḷeva yugaḷā cāti, dhammā ekūnavīsati.

102.

Ekanavutiyā citte, jāyanti niyatā ime;

Ahetukesu cittesu, apuññesu na jāyare.

103.

Ekūnāsītiyā citte, paññā jāyati sabbadā;

Aṭṭhavīsatiyā citte, karuṇāmuditā siyuṃ.

104.

Kāmāvacarapuññesu, sabbalokuttaresu ca;

Cattālīsavidhe citte, sāṭṭhake viratittayaṃ.

105.

Saddhā sati hirottappaṃ, alobhādittayampi ca;

Yugaḷāni cha majjhattaṃ, karuṇāmuditāpi ca.

106.

Tathā viratiyo tisso, sabbe te pañcavīsati;

Kusalābyākatā cāpi, kusalena pakāsitā.

107.

Ahirīkamanottappaṃ, moho uddhaccameva ca;

Dvādasāpuññacittesu, niyatāyeva jāyare.

108.

Lobho doso ca moho ca, māno diṭṭhi ca saṃsayo;

Middhamuddhaccakukkuccaṃ, thinaṃ macchariyampi ca.

109.

Ahirīkamanottappaṃ, issā ca domanassakaṃ;

Ete akusalā vuttā, ekantena mahesinā.

110.

Lobho aṭṭhasu niddiṭṭho, vuttā catūsu diṭṭhitu;

Māno diṭṭhiviyuttesu, dosodvīsveva jāyate.

111.

Issāmaccherakukkuccā, dvīsu jāyanti no saha;

Vicikicchā panekasmiṃ, thinamiddhaṃ tu pañcasu.

112.

Phasso ca vedanā saññā, cetanā jīvitaṃ mano;

Vitakko ca vicāro ca, pīti vīriyasamādhi ca.

113.

Chando cevādhimokkho ca, manasikāro ca cuddasa;

Kusalākusalā ceva, honti abyākatāpi ca.

114.

Ekūnatiṃsacittesu, jhānaṃ pañcaṅgikaṃ mataṃ;

Catujhānaṅgayuttāni, sattatiṃsāti niddise.

115.

Ekādasavidhaṃ cittaṃ, tivaṅgikamudīritaṃ;

Catutiṃsavidhaṃ cittaṃ, duvaṅgikamudīritaṃ.

116.

Sabhāvenāvitakkesu, jhānaṅgāni na uddhare;

Sabbāhetukacittesu, maggaṅgāni na uddhare.

117.

Tīṇi soḷasacittesu, indriyāni vade budho;

Ekasmiṃ pana cattāri, pañca terasasuddhare.

118.

Satta dvādasacittesu, indriyāni jinobravi;

Ekenūnesu aṭṭheva, cattālīsamanesu ca.

119.

Cattālīsāya cittesu, navakaṃ nāyakobravi;

Evaṃ indriyayogopi, veditabbo vibhāvinā.

120.

Amaggaṅgāni nāmettha, aṭṭhārasa ahetukā;

Jhānaṅgāni na vijjanti, viññāṇesu dvipañcasu.

121.

Ekaṃ cittaṃ dumaggaṅgaṃ, timaggaṅgāni sattasu;

Cattālīsāya cittesu, maggo so caturaṅgiko.

122.

Pañcaddasasu cittesu, maggo pañcaṅgiko mato;

Vutto dvattiṃsacittesu, maggo sattaṅgikopi ca.

123.

Maggo aṭṭhasu cittesu, mato aṭṭhaṅgikoti hi;

Evaṃ tu sabbacittesu, maggaṅgāni samuddhare.

124.

Balāni dve dvicittesu, ekasmiṃ tīṇi dīpaye;

Ekādasasu cattāri, cha dvādasasu niddise.

125.

Ekūnāsītiyā satta, soḷasevābalāni tu;

Cittamevaṃ tu viññeyyaṃ, sabalaṃ abalampi ca.

126.

Jhānaṅgamaggaṅgabalindriyāni,

Cittesu jāyanti hi yesu yāni;

Mayā samāsena samuddharitvā,

Vuttāni sabbānipi tāni tesu.

Iti abhidhammāvatāre cetasikavibhāganiddeso nāma

Tatiyo paricchedo.

4. Catuttho paricchedo

Ekavidhādiniddeso

127.

Ito paraṃ pavakkhāmi, nayamekavidhādikaṃ;

Ābhidhammikabhikkhūnaṃ, buddhiyā pana vuddhiyā.

128.

Sabbamekavidhaṃ cittaṃ, vijānanasabhāvato;

Duvidhañca bhave cittaṃ, ahetukasahetuto.

129.

Puññāpuññavipākā hi, kāme dasa ca pañca ca;

Kriyā tissoti sabbepi, aṭṭhārasa ahetukā.

130.

Ekasattati sesāni, cittuppādā mahesinā;

Sahetukāti niddiṭṭhā, tādinā hetuvādinā.

131.

Savatthukāvatthukato, tathobhayavasena ca;

Sabbaṃ vuttapakāraṃ tu, tividhaṃ hoti mānasaṃ.

132.

Sabbo kāmavipāko ca, rūpe pañcadasāpi ca;

Ādimaggo situppādo, manodhātu kriyāpi ca.

133.

Domanassadvayañcāpi, tecattālīsa mānasā;

Nuppajjanti vinā vatthuṃ, ekantena savatthukā.

134.

Arūpāvacarapākā ca, ekantena avatthukā;

Dvācattālīsa sesāni, cittānubhayathā siyuṃ.

135.

Ekekārammaṇaṃ cittaṃ, pañcārammaṇameva ca;

Chaḷārammaṇakañceti, evampi tividhaṃ siyā.

136.

Viññāṇāni ca dvepañca, aṭṭha lokuttarāni ca;

Sabbaṃ mahaggatañceva, ṭhapetvābhiññamānasaṃ.

137.

Tecattālīsa viññeyyā, ekekārammaṇā pana;

Manodhātuttayaṃ tattha, pañcārammaṇamīritaṃ.

138.

Tecattālīsa sesāni, chaḷārammaṇikā matā;

Tathā ca tividhaṃ cittaṃ, kusalākusalādito.

139.

Ahetuṃ ekahetuñca, dvihetuñca tihetukaṃ;

Evaṃ catubbidhaṃ cittaṃ, viññātabbaṃ vibhāvinā.

140.

Heṭṭhā mayāpi niddiṭṭhā, aṭṭhārasa ahetukā;

Vicikicchuddhaccasaṃyuttaṃ, ekahetumudīritaṃ.

141.

Kāme dvādasadhā puñña-vipākakriyato pana;

Dasadhākusalā cāti, bāvīsati duhetukā.

142.

Kāme dvādasadhā puñña-vipākakriyato pana;

Sabbaṃ mahaggatañceva, appamāṇaṃ tihetukaṃ.

143.

Rūpīriyāpathaviññatti-janakājanakādito;

Evañcāpi hi taṃ cittaṃ, hoti sabbaṃ catubbidhaṃ.

144.

Dvādasākusalā tattha, kusalā kāmadhātuyā;

Tathā dasa kriyā kāme, abhiññāmānasaṃ dvayaṃ.

145.

Samuṭṭhāpenti rūpāni, kappenti iriyāpathaṃ;

Janayanti ca viññattiṃ, ime dvattiṃsa mānasā.

146.

Kusalā ca kriyā ceva, te mahaggatamānasā;

Aṭṭhānāsavacittāni, chabbīsati ca mānasā.

147.

Samuṭṭhāpenti rūpāni, kappenti iriyāpathaṃ;

Copanaṃ na ca pāpenti, dvikiccā niyatā ime.

148.

Ṭhapetvā dasa viññāṇe, vipākā dvīsu bhūmisu;

Kriyā ceva manodhātu, imānekūnavīsati.

149.

Samuṭṭhāpenti rūpāni, na karontitaradvayaṃ;

Puna dvepañcaviññāṇā, vipākā ca arūpisu.

150.

Sabbesaṃ sandhicittañca, cuticittañcārahato;

Na karonti tikiccāni, ime soḷasa mānasā.

151.

Ekadviticatuṭṭhāna-pañcaṭṭhānapabhedato;

Pañcadhā cittamakkhāsi, pañcanimmalalocano.

152.

Kusalākusalā sabbe, cittuppādā mahākriyā;

Mahaggatā kriyā ceva, cattāro phalamānasā.

153.

Sabbeva pañcapaññāsa, nippapañcena satthunā;

Javanaṭṭhānatoyeva, ekaṭṭhāne niyāmitā.

154.

Puna dvepañcaviññāṇā, dassane savane tathā;

Ghāyane sāyane ṭhāne, phusane paṭipāṭiyā.

155.

Manodhātuttikaṃ ṭhāne, āvajjane paṭicchane;

Aṭṭhasaṭṭhi bhavantete, ekaṭṭhānikataṃ gatā.

156.

Puna dviṭṭhānikaṃ nāma, cittadvayamudīritaṃ;

Somanassayutaṃ pañca-dvāre santīraṇaṃ siyā.

157.

Tadārammaṇaṃ chadvāre, balavārammaṇe sati;

Tathā voṭṭhabbanaṃ hoti, pañcadvāresu voṭṭhabo.

158.

Manodvāresu sabbesaṃ, hoti āvajjanaṃ pana;

Idaṃ dviṭṭhānikaṃ nāma, hoti cittadvayaṃ pana.

159.

Paṭisandhibhavaṅgassa, cutiyā ṭhānato pana;

Mahaggatavipākā te, nava tiṭṭhānikā matā.

160.

Aṭṭha kāmā mahāpākā, paṭisandhibhavaṅgato;

Tadārammaṇato ceva, cutiṭṭhānavasena ca.

161.

Catuṭṭhānikacittāni, aṭṭha hontīti niddise;

Kusalākusalapākaṃ tu-pekkhāsahagatadvayaṃ.

162.

Santīraṇaṃ bhave pañca-dvāre chadvārikesu ca;

Tadārammaṇataṃ yāti, balavārammaṇe sati.

163.

Paṭisandhibhavaṅgānaṃ, cutiṭṭhānavasena ca;

Pañcaṭṭhānikacittanti, idaṃ dvayamudīritaṃ.

164.

Pañcakiccaṃ dvayaṃ cittaṃ, catukiccaṃ panaṭṭhakaṃ;

Tikiccaṃ navakaṃ dve tu, dvikiccā sesamekakaṃ.

165.

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

166.

Chabbidhaṃ hoti taṃ channaṃ, viññāṇānaṃ pabhedato;

Sattadhā sattaviññāṇa-dhātūnaṃ tu pabhedato.

167.

Ekekārammaṇaṃ chakkaṃ, pañcārammaṇabhedato;

Chaḷārammaṇato ceva, hoti aṭṭhavidhaṃ mano.

168.

Tattha dvepañcaviññāṇā, honti ekekagocarā;

Rūpārammaṇikā dve tu, dve dve saddādigocarā.

169.

Sabbaṃ mahaggataṃ cittaṃ, pañcābhiññāvivajjitaṃ;

Sabbaṃ lokuttarañceti, ekekārammaṇaṃ bhave.

170.

Ekekārammaṇaṃ chakka-midaṃ ñeyyaṃ vibhāvinā;

Pañcārammaṇikaṃ nāma, manodhātuttayaṃ bhave.

171.

Kāmāvacaracittāni, cattālīsaṃ tathekakaṃ;

Abhiññāni ca sabbāni, chaḷārammaṇikāniti.

172.

Cittaṃ navavidhaṃ hoti, sattaviññāṇadhātusu;

Pacchimañca tidhā katvā, kusalākusalādito.

173.

Puññāpuññavaseneva, vipākakriyabhedato;

Chasattatividho bhedo, manoviññāṇadhātuyā.

174.

Manodhātuṃ dvidhā katvā, vipākakriyabhedato;

Navadhā pubbavuttehi, dasadhā hoti mānasaṃ.

175.

Dhātudvayaṃ tidhā katvā, pacchimaṃ puna paṇḍito;

Ekādasavidhaṃ cittaṃ, hotīti paridīpaye.

176.

Manoviññāṇadhātumpi, kusalākusalādito;

Catudhā vibhajitvāna, vade dvādasadhā ṭhitaṃ.

177.

Bhave cuddasadhā cittaṃ, cuddasaṭṭhānabhedato;

Paṭisandhibhavaṅgassa, cutiyāvajjanassa ca.

178.

Pañcannaṃ dassanādīnaṃ, sampaṭicchanacetaso;

Santīraṇassa voṭṭhabba-javanānaṃ vasena ca.

179.

Tadārammaṇacittassa, tatheva ṭhānabhedato;

Evaṃ cuddasadhā cittaṃ, hotīti paridīpaye.

180.

Bhūmipuggalanānātta-vasena ca pavattito;

Bahudhā panidaṃ cittaṃ, hotīti ca vibhāvaye.

181.

Ekavidhādinaye panimasmiṃ,

Yo kusalo matimā idha bhikkhu;

Tassabhidhammagatā pana atthā,

Hatthagatāmalakā viya honti.

Iti abhidhammāvatāre ekavidhādiniddeso nāma

Catuttho paricchedo.

5. Pañcamo paricchedo

Bhūmipuggalacittuppattiniddeso

182.

Ito paraṃ pavakkhāmi, buddhivuddhikaraṃ nayaṃ;

Cittānaṃ bhūmīsuppattiṃ, puggalānaṃ vasena ca.

183.

Devāceva manussā ca, tisso vāpāyabhūmiyo;

Gatiyo pañca niddiṭṭhā, satthunā tu tayo bhavā.

184.

Bhūmiyo tattha tiṃseva, tāsu tiṃseva puggalā;

Bhūmīsvetāsu uppannā, sabbe ca pana puggalā.

185.

Paṭisandhikacittānaṃ, vasenekūnavīsati;

Paṭisandhi ca nāmesā, duvidhā samudīritā.

186.

Acittakā sacittā ca, asaññīnamacittakā;

Sesā sacittakā ñeyyā, sā panekūnavīsati.

187.

Paṭisandhivaseneva, honti vīsati puggalā;

Idha cittādhikārattā, acittā na ca uddhaṭā.

188.

Ahetudvitihetūti, puggalā tividhā siyuṃ;

Ariyā pana aṭṭhāti, sabbe ekādaseritā.

189.

Etesaṃ pana sabbesaṃ, puggalānaṃ pabhedato;

Cittānaṃ bhūmīsuppattiṃ, bhaṇato me nibodhatha.

190.

Tiṃsabhūmīsu cittāni, kati jāyanti me vada;

Cuddaseva tu cittāni, honti sabbāsu bhūmisu.

191.

Sadā vīsati cittāni, kāmeyeva bhave siyuṃ;

Pañca rūpabhaveyeva, cattāreva arūpisu.

192.

Kāmarūpabhavesveva, aṭṭhārasa bhavanti hi;

Dvecattālīsa cittāni, honti tīsu bhavesupi.

193.

Ṭhapetvā pana sabbāsaṃ, catassopāyabhūmiyo;

Teraseva ca cittāni, honti chabbīsabhūmisu.

194.

Aparāni catassopi, ṭhapetvāruppabhūmiyo;

Cittāni pana jāyanti, cha ca chabbīsabhūmisu.

195.

Suddhāvāsikadevānaṃ, ṭhapetvā pañca bhūmiyo;

Pañca cittāni jāyante, pañcavīsatibhūmisu.

196.

Aparāni duve honti, pañcavīsatibhūmisu;

Ṭhapetvā nevasaññañca, catassopāyabhūmiyo.

197.

Dvepi cittāni jāyanti, catuvīsatibhūmisu;

Ākiñcaññaṃ nevasaññañca, ṭhapetvāpāyabhūmiyo.

198.

Apāyabhūmiyo hitvā, tisso āruppabhūmiyo;

Dveyeva pana cittāni, honti tevīsabhūmisu.

199.

Arūpe ca apāye ca, ṭhapetvā aṭṭha bhūmiyo;

Ekādasavidhaṃ cittaṃ, honti dvāvīsabhūmisu.

200.

Suddhāvāse apāye ca, ṭhapetvā nava bhūmiyo;

Ekavīsāsu niccampi, cattārova bhavanti hi.

201.

Ekaṃ sattarasasveva, cittaṃ jāyati bhūmisu;

Suddhāvāse ṭhapetvā tu, apāyāruppabhūmiyo.

202.

Dvādaseva tu jāyante, ekādasasu bhūmisu;

Ṭhapetvā pana sabbāpi, bhūmiyo hi mahaggatā.

203.

Kāmāvacaradevānaṃ, manussānaṃ vasena tu;

Aṭṭha cittāni jāyante, sadā sattasu bhūmisu.

204.

Pañcamajjhānapākeko, jāyate chasu bhūmisu;

Cattāri pana cittāni, tīsu tīsveva bhūmisu.

205.

Cattāri pana cittāni, honti ekekabhūmisu;

Arūpāvacarapākānaṃ, vasena paridīpaye.

206.

Kusalākusalā kāme,

Tesaṃ pākā ahetukā;

Āvajjanadvayañcāti,

Sattatiṃseva mānasā.

207.

Narakādīsvapāyesu, catūsupi ca jāyare;

Dvepaññāsāvasesāni, nuppajjanti kadācipi.

208.

Kāme devamanussānaṃ, nava pākā mahaggatā;

Neva jāyanti jāyanti, asīti hadayā sadā.

209.

Kāme aṭṭha mahāpākā, domanassadvayampi ca;

Tathā ghānādiviññāṇa-ttayaṃ pākā apuññajā.

210.

Natthi āruppapākā ca, rūpāvacarabhūmiyaṃ;

Imehi saha cittehi, tayo maggā phaladvayaṃ.

211.

Cattāro diṭṭhisaṃyuttā, vicikicchāyutampi ca;

Cattāro heṭṭhimā pākā, suddhāvāse na labbhare.

212.

Sesāni ekapaññāsa, cittāni pana labbhare;

Rūpāvacarikā sabbe, vipākā kāmadhātuyā.

213.

Domanassādimaggo ca, kriyā ca dve ahetukā;

Tecattālīsa cittāni, natthi āruppabhūmiyaṃ.

214.

Evaṃ bhūmivaseneva, cittuppattiṃ vibhāvaye;

Tathā ekādasannampi, puggalānaṃ vasena ca.

215.

Kusalākusalā kāme,

Tesaṃ pākā ahetukā;

Āvajjanadvayañcāti,

Sattatiṃseva mānasā.

216.

Ahetukassa sattassa, jāyante pañcabhūmisu;

Dvepaññāsāvasesāni, na jāyanti kadācipi.

217.

Ahetukassa vuttehi, kāmapākā duhetukā;

Duhetukassa jāyante, cattālīsaṃ tathekakaṃ.

218.

Sabbe mahaggatā ceva, sabbepi ca anāsavā;

Tihetukā vipākā ca, kāme nava kriyāpi ca.

219.

Duhetuno na jāyanti, cattālīsaṃ tathāṭṭha ca;

Kāmāvacarasattassa, tihetupaṭisandhino.

220.

Puthujjanassa jāyante, catupaññāsa mānasā;

Dvihetukassa vuttāni, cattālīsaṃ tathekakaṃ.

221.

Cattāro ñāṇasaṃyuttā, vipākā kāmadhātuyā;

Rūpārūpesu puññāni, catupaññāsa mānasā.

222.

Puthujjanassa jāyante, pañcatiṃsa na jāyare;

Chadevesu manussesu, sotāpannassa dehino.

223.

Paññāsevassa cittāni, jāyantīti viniddise;

Navatiṃseva cittāni, nuppajjantīti dīpaye.

224.

Sotāpannassa vuttāni, ṭhapetvā paṭhamaṃ phalaṃ;

Attanova phalenassa, sakadāgāmino siyuṃ.

225.

Sotāpannassa vuttāni, ṭhapetvā paṭighadvayaṃ;

Dutiyaṃ ca phalaṃ hitvā, yāni cittāni tāniti;

Anāgāmissa sattassa, jāyantīti viniddise.

226.

Kati cittāni jāyante, kāme arahato pana;

Cattārīsañca cattāri, kāme arahato siyuṃ.

227.

Maggaṭṭhānaṃ catunnampi, puggalānaṃ sakaṃ sakaṃ;

Maggacittaṃ siyā tesaṃ, ekacittakkhaṇā hi te.

228.

Puthujjanassa tīsveva, paṭhamajjhānabhūmisu;

Pañcatiṃseva cittāni, jāyanteti viniddise.

229.

Ghānādīsu ca viññāṇa-ttayaṃ satta apuññajā;

Mahāpākā tathā pākā, uparijjhānabhūmikā.

230.

Vipākāpi ca āruppā, domanassadvayampi ca;

Aṭṭhārasa kriyā ceva, aṭṭha lokuttarāni ca.

231.

Paṭhamajjhānanibbatta-puthujjanasarīrino;

Etāni catupaññāsa, cittāni na ca labbhare.

232.

Sotāpannassa cittāni, tatthekatiṃsa jāyare;

Puthujjanassa vuttesu, hitvā cāpuññapañcakaṃ.

233.

Sakadāgāmino tattha, ṭhapetvā paṭhamaṃ phalaṃ;

Ekatiṃseva jāyante, pakkhipitvā sakaṃ phalaṃ.

234.

Anāgāmissa tattheva, ṭhapetvā dutiyaṃ phalaṃ;

Ekatiṃseva jāyante, phalacittena attano.

235.

Viññāṇaṃ cakkhusotānaṃ, puññajaṃ sampaṭicchanaṃ;

Santīraṇadvayañceva, kriyacittāni vīsati.

236.

Arahattaphalaṃ pāko, paṭhamajjhānasambhavo;

Sattavīsati cittāni, arahantassa jāyare.

237.

Puthujjanassa tīsveva, dutiyajjhānabhūmisu;

Chattiṃsa dutiyajjhāna-tatiyajjhānapākato.

238.

Puthujjanassa vuttesu, hitvā vāpuññapañcakaṃ;

Sotāpannassa bāttiṃsa, phalena saha attano.

239.

Sotāpannassa vuttesu, ṭhapetvā paṭhamaṃ phalaṃ;

Bāttiṃsa phalacittena, sakadāgāmissa attano.

240.

Sakadāgāmīsu vuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Anāgāmiphalenassa, bāttiṃseva bhavanti hi.

241.

Arahantassa tīsveva, aṭṭhavīsati attano;

Phalena dutiyajjhāna-tatiyajjhānapākato.

242.

Parittakasubhādīnaṃ, devānaṃ tīsu bhūmisu;

Pañcatiṃseva jāyante, catutthajjhānapākato.

243.

Sotāpannassa tattheka-tiṃsa cittāni jāyare;

Sakadāgāmino evaṃ, tathānāgāminopi ca.

244.

Khīṇāsavassa tattheva, sattavīsati mānasā;

Tathā vehapphale cāpi, sabbesaṃ honti mānasā.

245.

Ekatiṃseva cittāni, suddhāvāsikabhūmisu;

Anāgāmikasattassa, hontīti paridīpaye.

246.

Arahato pana tattheva, mānasā sattavīsati;

Evaṃ rūpīsu cittāni, viññeyyāni vibhāvinā.

247.

Catuvīsati cittāni, paṭhamāruppabhūmiyaṃ;

Puthujjanassa sattassa, jāyantīti viniddise.

248.

Sotāpannassa tattheva, ṭhapetvāpuññapañcakaṃ;

Samavīsati cittāni, phalena saha attano.

249.

Sakadāgāmino tattha, tathānāgāminopi ca;

Jāyanti vīsa cittāni, pubbapubbaphalaṃ vinā.

250.

Khīṇāsavassa tattheva, dasapañca ca mānasā;

Puthujjanassa sattassa, dutiyāruppabhūmiyaṃ.

251.

Honti tevīsa cittāni, iti vatvā vibhāvaye;

Tiṇṇannampettha sekhānaṃ, cittānekūnavīsati.

252.

Cuddaseva tu cittāni, dutiyāruppabhūmiyaṃ;

Kriyādvādasa pākeko, phalaṃ khīṇāsavassa tu.

253.

Puthujjanassa sattassa, tatiyāruppabhūmiyaṃ;

Bāvīsati ca cittāni, bhavantīti pakāsaye.

254.

Aṭṭhāraseva cittāni, sotāpannassa jāyare;

Sakadāgāmino tāni, ṭhapetvā paṭhamaṃ phalaṃ.

255.

Sakadāgāmivuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Aṭṭhāraseva cittāni, anāgāmissa jāyare.

256.

Teraseva ca cittāni, tatiyāruppabhūmiyaṃ;

Khīṇāsavassa sattassa, bhavantīti viniddise.

257.

Ekavīsati cittāni, catutthāruppabhūmiyaṃ;

Puthujjanassa sattassa, jāyantīti viniddise.

258.

Sotāpannassa sattassa, sattarasa pakāsaye;

Sakadāgāmino tāni, ṭhapetvā paṭhamaṃ phalaṃ.

259.

Sakadāgāmivuttesu, ṭhapetvā dutiyaṃ phalaṃ;

Honti sattarasevassa, anāgāmissa mānasā.

260.

Dvādaseva tu cittāni, catutthāruppabhūmiyaṃ;

Jāyanti arahantassa, iti vatvā vibhāvaye.

261.

Heṭṭhimānaṃ arūpīnaṃ, brahmānaṃ uparūpari;

Arūpakusalā ceva, uppajjanti kriyāpi ca.

262.

Uddhamuddhamarūpīnaṃ, heṭṭhimā heṭṭhimā pana;

Āruppāneva jāyante, diṭṭhādīnavato kira.

263.

Ṭhapetvā paṭhamaṃ maggaṃ, kusalānuttarā tayo;

Kāmāvacarapuññāni, apuññāni tathā dasa.

264.

Cattārāruppapuññāni, sabbe pākā anuttarā;

Paṭhamāruppapāko ca, nava kāmakriyāpi ca.

265.

Āruppāpi kriyā sabbā, tecattālīsa mānasā;

Uppajjanti panetāni, paṭhamāruppabhūmiyaṃ.

266.

Sabbo kāmavipāko ca, sabbo rūpomahaggato;

Cittuppādo manodhātu, domanassadvayampi ca.

267.

Ādimaggo tayo pākā, āruppā ca tathūpari;

Chacattālīsa natthettha, paṭhamāruppabhūmiyaṃ.

268.

Vuttesu pana cittesu, paṭhamāruppabhūmiyaṃ;

Ṭhapetvā paṭhamāruppa-ttayaṃ pāko ca attano.

269.

Tālīsetāni jāyante, dutiyāruppabhūmiyaṃ;

Evaṃ sesadvaye ñeyyā, hitvā heṭṭhimaheṭṭhimaṃ.

270.

Attano attano pākā, cattāro ca anāsavā;

Vipākā honti sabbeva, catūsvāruppabhūmisu.

271.

Voṭṭhabbanena cittena, kāme aṭṭha mahākriyā;

Catassopi ca āruppā, teraseva kriyā siyuṃ.

272.

Khīṇāsavassa jāyante, paṭhamāruppabhūmiyaṃ;

Dvādaseva kriyā honti, dutiyāruppabhūmiyaṃ.

273.

Ekādasa kriyā honti, tatiyāruppabhūmiyaṃ;

Daseva ca kriyā ñeyyā, catutthāruppabhūmiyaṃ.

274.

Arahato pana cittāni, honti ekūnavīsati;

Arahattaṃ kriyā sabbā, ṭhapetvāvajjanadvayaṃ.

275.

Catunnañca phalaṭṭhānaṃ, tihetukaputhujjane;

Teraseva ca cittāni, bhavantīti pakāsaye.

276.

Cattāro ñāṇasaṃyuttā, mahāpākā tathā nava;

Rūpārūpavipākā ca, teraseva bhavantime.

277.

Catunnañca phalaṭṭhānaṃ, duhetukaputhujjane;

Ñāṇahīnāni cattāri, vipākā eva jāyare.

278.

Puthujjanānaṃ tiṇṇampi, catunnaṃ ariyadehinaṃ;

Sattaraseva cittāni, sattannampi bhavanti hi.

279.

Viññāṇāni duve pañca, manodhātuttayampi ca;

Santīraṇāni voṭṭhabbaṃ, honti sattarasevime.

280.

Heṭṭhā tiṇṇaṃ phalaṭṭhānaṃ, tihetukaputhujjane;

Naveva kusalā honti, catunnampi mahaggatā.

281.

Tiṇṇaṃ puthujjanānañca, tiṇṇamariyānamādito;

Teraseva tu cittāni, uppajjantīti niddise.

282.

Aṭṭheva kāmapuññāni, diṭṭhihīnā apuññato;

Cattāropi ca uddhacca-saṃyuttañcāti terasa.

283.

Heṭṭhā dvinnaṃ phalaṭṭhānaṃ, tathā sabbaputhujjane;

Domanassayuttaṃ cittaṃ, dvayameva tu jāyate.

284.

Tiṇṇaṃ puthujjanānaṃ tu, pañceva pana jāyare;

Cattāri diṭṭhiyuttāni, vicikicchāyutampi ca.

285.

Maggaṭṭhānaṃ catunnampi, maggacittaṃ sakaṃ sakaṃ;

Ekameva bhave tesaṃ, iti vatvā vibhāvaye.

286.

Mayā bhavesu cittānaṃ, puggalānaṃ vasena ca;

Bhikkhūnaṃ pāṭavatthāya, cittuppatti pakāsitā.

287.

Evaṃ sabbamidaṃ cittaṃ, bhūmipuggalabhedato;

Bahudhāpi ca hotīti, viññātabbaṃ vibhāvinā.

288.

Sakkā vuttānusārena, bhedo ñātuṃ vibhāvinā;

Ganthavitthārabhītena, saṃkhittaṃ panidaṃ mayā.

289.

Pubbāparaṃ viloketvā, cintetvā ca punappunaṃ;

Atthaṃ upaparikkhitvā, gahetabbaṃ vibhāvinā.

290.

Imañcābhidhammāvatāraṃ susāraṃ,

Varaṃ sattamohandhakārappadīpaṃ;

Sadā sādhu cinteti vāceti yo taṃ,

Naraṃ rāgadosā ciraṃ nopayanti.

Iti abhidhammāvatāre bhūmipuggalavasena cittuppattiniddeso nāma

Pañcamo paricchedo.

6. Chaṭṭho paricchedo

Ārammaṇavibhāganiddeso

291.

Etesaṃ pana cittānaṃ, ārammaṇamito paraṃ;

Dassayissāmahaṃ tena, vinā natthi hi sambhavo.

292.

Rūpaṃ saddaṃ gandhaṃ rasaṃ, phoṭṭhabbaṃ dhammameva ca;

Chadhā ārammaṇaṃ āhu, chaḷārammaṇakovidā.

293.

Tattha bhūte upādāya, vaṇṇo catusamuṭṭhito;

Sanidassanapaṭigho, rūpārammaṇasaññito.

294.

Duvidho hi samuddiṭṭho, saddo cittotusambhavo;

Saviññāṇakasaddova, hoti cittasamuṭṭhito.

295.

Aviññāṇakasaddo yo,

So hotūtusamuṭṭhito;

Duvidhopi ayaṃ saddo,

Saddārammaṇataṃ gato.

296.

Dharīyatīti gacchanto, gandho sūcanatopi vā;

Ayaṃ catusamuṭṭhāno, gandhārammaṇasammato.

297.

Rasamānā rasantīti, rasoti parikittito;

Sova catusamuṭṭhāno, rasārammaṇanāmako.

298.

Phusīyatīti phoṭṭhabbaṃ, pathavītejavāyavo;

Phoṭṭhabbaṃ catusambhūtaṃ, phoṭṭhabbārammaṇaṃ mataṃ.

299.

Sabbaṃ nāmañca rūpañca, hitvā rūpādipañcakaṃ;

Lakkhaṇāni ca paññatti-dhammārammaṇasaññitaṃ.

300.

Chārammaṇāni labbhanti, kāmāvacarabhūmiyaṃ;

Tīṇi rūpe panārūpe, dhammārammaṇamekakaṃ.

301.

Khaṇavatthuparittattā, āpāthaṃ na vajanti ye;

Te dhammārammaṇā honti, yesaṃ rūpādayo kira.

302.

Te paṭikkhipitabbāva, aññamaññassa gocaraṃ;

Neva paccanubhontānaṃ, mano tesaṃ tu gocaraṃ.

303.

Tañca ‘‘paccanubhotī’’ti, vuttattā pana satthunā;

Rūpādārammaṇāneva, honti rūpādayo pana.

304.

Dibbacakkhādiñāṇānaṃ, rūpādīneva gocarā;

Anāpāthagatāneva, tānītipi na yujjati.

305.

Yaṃ rūpārammaṇaṃ hontaṃ, taṃ dhammārammaṇaṃ kathaṃ;

Evaṃ sati panetesaṃ, niyamoti kathaṃ bhave.

306.

Sabbaṃ ārammaṇaṃ etaṃ, chabbidhaṃ samudīritaṃ;

Taṃ parittattikādīnaṃ, vasena bahudhā mataṃ.

307.

Sabbo kāmavipāko ca, kriyāhetudvayampi ca;

Pañcavīsati ekantaṃ, parittārammaṇā siyuṃ.

308.

Iṭṭhādibhedā pañceva, rūpasaddādayo pana;

Viññāṇānaṃ dvipañcannaṃ, gocarā paṭipāṭiyā.

309.

Rūpādipañcakaṃ sabbaṃ, manodhātuttayassa tu;

Terasannaṃ panetesaṃ, rūpakkhandhova gocaro.

310.

Nārūpaṃ na ca paññattiṃ, nātītaṃ na canāgataṃ;

Ārammaṇaṃ karonte ca, vattamāno hi gocaro.

311.

Terasetāni cittāni, jāyante kāmadhātuyaṃ;

Cattāri rūpāvacare, neva kiñci arūpisu.

312.

Mahāpākānamaṭṭhannaṃ, santīraṇattayassapi;

Chasu dvāresu rūpādichaparittāni gocarā.

313.

Rūpādayo parittā cha, hasituppādagocarā;

Pañcadvāre paṭuppannā, manodvāre tikālikā.

314.

Dutiyāruppacittañca, catutthāruppamānasaṃ;

Chabbidhaṃ niyataṃ hoti, taṃ mahaggatagocaraṃ.

315.

Nibbānārammaṇattā hi, ekantena anaññato;

Aṭṭhānāsavacittānaṃ, appamāṇova gocaro.

316.

Cattāro ñāṇahīnā ca, kāmāvacarapuññato;

Kriyatopi ca cattāro, dvādasākusalāni ca.

317.

Parittārammaṇā ceva, te mahaggatagocarā;

Paññattārammaṇattā hi, navattabbāva honti te.

318.

Cattāro ñāṇasaṃyuttā, puññato kriyatopi ca;

Tathābhiññādvayañceva, kriyāvoṭṭhabbanampi ca.

319.

Ekādasannametesaṃ, tividho hoti gocaro;

Paññattārammaṇattā hi, navattabbāpi hontime.

320.

Yāni vuttāvasesāni, cittāni pana tāni hi;

Navattabbārammaṇānīti, viññeyyāni vibhāvinā.

Parittārammaṇattikaṃ samattaṃ.

321.

Dutiyāruppacittañca, catutthāruppamānasaṃ;

Chabbidhaṃ pana ekanta-atītārammaṇaṃ siyā.

322.

Viññāṇānaṃ dvipañcannaṃ, manodhātuttayassa ca;

Pañca rūpādayo dhammā, paccuppannāva gocarā.

323.

Aṭṭha kāmamahāpākā, santīraṇattayampi ca;

Hasituppādacittanti, dvādasete tu mānasā.

324.

Siyātītārammaṇā paccu-ppannānāgatagocarā;

Kusalākusalā kāme, kriyato nava mānasā.

325.

Abhiññāmānasā dvepi, siyātītādigocarā;

Santapaññattikālepi, navattabbā bhavantime.

326.

Sesāni pana sabbāni, rūpārūpabhavesupi;

Navattabbāni honteva, atītārammaṇādinā.

327.

Kāmato ca kriyā pañca, rūpato pañcamī kriyā;

Cittānaṃ channametesaṃ, natthi kiñci agocaraṃ.

328.

Nibbānañca phalaṃ maggaṃ, rūpañcārūpameva ca;

Sakkonti gocaraṃ kātuṃ, kati cittāni me vada.

329.

Cattāro ñāṇasaṃyuttā,

Puññato kriyato tathā;

Abhiññāhadayā dvepi,

Kriyā voṭṭhabbanampi ca.

330.

Sakkonti gocaraṃ kātuṃ, cittānekādasāpi ca;

Nibbānañca phalaṃ maggaṃ, rūpañcārūpameva ca.

331.

Cittesu pana sabbesu, kati cittāni me vada;

Arahattaphalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

332.

Sabbesu pana cittesu, cha ca cittāni me suṇa;

Arahattaphalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

333.

Cattāro ñāṇasaṃyuttā, kriyā voṭṭhabbanampi ca;

Kriyābhiññā manodhātu, cha ca sakkonti gocaraṃ.

334.

Cattāro ñāṇasaṃyuttā-bhiññācittañca puññato;

Nārahattaṃ phalaṃ maggaṃ, kātuṃ sakkonti gocaraṃ.

335.

Kasmā arahato magga-cittaṃ vā phalamānasaṃ;

Puthujjanā vā sekkhā vā, na sakkonti hi jānituṃ.

336.

Puthujjano na jānāti,

Sotāpannassa mānasaṃ;

Sotāpanno na jānāti,

Sakadāgāmissa mānasaṃ.

337.

Sakadāgāmī na jānāti, anāgāmissa mānasaṃ;

Anāgāmī na jānāti, arahantassa mānasaṃ.

338.

Heṭṭhimo heṭṭhimo neva, jānāti uparūpari;

Uparūpari jānāti, heṭṭhimassa ca mānasaṃ.

339.

Yo dhammo yassa dhammassa,

Hoti ārammaṇaṃ pana;

Tamuddharitvā ekekaṃ,

Pavakkhāmi ito paraṃ.

340.

Kusalārammaṇaṃ kāme, kusalākusalassa ca;

Abhiññāmānasassāpi, kusalassa kriyassa ca.

341.

Kāmāvacarapākassa, tathā kāmakriyassa ca;

Etesaṃ pana rāsīnaṃ, channaṃ ārammaṇaṃ siyā.

342.

Rūpāvacarapuññāni, kāmapākaṃ tato vinā;

Pañcannaṃ pana rāsīnaṃ, honti ārammaṇāni hi.

343.

Āruppakusalañcāpi, tebhūmakusalassa ca;

Tebhūmakakriyassāpi, tathevākusalassapi.

344.

Arūpāvacarapākānaṃ, dvinnaṃ pana catutthadu;

Imesaṃ aṭṭharāsīnaṃ, hotārammaṇapaccayo.

345.

Apariyāpannapuññampi, kāmāvacaratopi ca;

Rūpato pañcamassāpi, kusalassa kriyassa ca.

346.

Catunnaṃ pana rāsīnaṃ, hoti ārammaṇaṃ sadā;

Tathevākusalaṃ kāma-rūpāvacarato pana.

347.

Kusalassa kriyassāpi, tathevākusalassa ca;

Kāmāvacarapākānaṃ, channaṃ rāsīnamīritaṃ.

348.

Vipākārammaṇaṃ kāme, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

349.

Kāmāvacarapākānaṃ, tathevākusalassa ca;

Channañca pana rāsīnaṃ, hotārammaṇapaccayo.

350.

Vipākārammaṇaṃ rūpe, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

351.

Apuññassāti pañcannaṃ, rāsīnaṃ hoti gocaro;

Arūpāvacarapākesu, ayameva nayo mato.

352.

Apariyāpannapākampi, kāmato rūpatopi ca;

Kusalassa kriyassāpi, hoti ārammaṇaṃ pana.

353.

Kriyacittamidaṃ kāme, kāmāvacaratopi ca;

Rūpāvacarato ceva, kusalassa kriyassa ca.

354.

Kāmāvacarapākassa, tathevākusalassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

355.

Yaṃ kriyāmānasaṃ rūpe, kāmapākaṃ tato vinā;

Pañcannaṃ pana rāsīnaṃ, hoti ārammaṇaṃ pana.

356.

Kriyācittaṃ panāruppe, tesaṃ pañcannameva ca;

Āruppassa kriyassāpi, channaṃ hoteva gocaro.

357.

Rūpaṃ catusamuṭṭhānaṃ, rūpārammaṇasaññitaṃ;

Kāmāvacarapuññassa, tatheva kusalassa ca.

358.

Abhiññādvayacittassa, kāmapākakriyassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

359.

Nibbānārammaṇaṃ kāma-rūpāvacarato pana;

Kusalassubhayassāpi, kāmarūpakriyassa ca.

360.

Apariyāpannato ceva, phalassa kusalassa ca;

Channaṃ rāsīnametesaṃ, hotārammaṇapaccayo.

361.

Nānappakārakaṃ sabbaṃ, paññattārammaṇaṃ pana;

Tebhūmakassa puññassa, tathevākusalassa ca.

362.

Rūpārūpavipākassa, tebhūmakakriyassa ca;

Navannaṃ pana rāsīnaṃ, hotārammaṇapaccayo.

363.

Rūpārammaṇikā dve tu, dve dve saddhādigocarā;

Pañcārammaṇikā nāma, cittuppādā tayo matā.

364.

Idhekacattālīseva, chaḷārammaṇikā matā;

Kāmāvacaracittāna-mayamārammaṇakkamo.

365.

Pañcābhiññā vivajjetvā, rūpārūpā anāsavā;

Cittuppādā ime sabbe, dhammārammaṇagocarā.

366.

Paṭhamāruppakusalaṃ, dutiyāruppacetaso;

Kusalassa vipākassa, kriyassārammaṇaṃ bhave.

367.

Paṭhamāruppapākoyaṃ, dutiyāruppacetaso;

Kusalassa vipākassa, kriyassārammaṇaṃ na hi.

368.

Paṭhamaṃ tu kriyācittaṃ, dutiyāruppacetaso;

Na puññassa na pākassa, hoti ārammaṇaṃ pana.

369.

Paṭhamaṃ tu kriyācittaṃ, dutiyāruppacetaso;

Kriyassārammaṇaṃ hoti, iti ñeyyaṃ vibhāvinā.

370.

Puthujjanassa sekkhassa, arūpārammaṇaṃ dvidhā;

Kusalaṃ kusalassāpi, vipākassa ca taṃ siyā.

371.

Khīṇāsavassa bhikkhussa, paṭhamāruppamānasaṃ;

Ārammaṇaṃ tidhā hoti, iti vuttaṃ mahesinā.

372.

Kriyassāpi kriyā hoti, kusalampi kriyassa ca;

Kusalaṃ tu vipākassa, evaṃ hoti tidhā pana.

373.

Tatiyāruppacittampi, catutthāruppacetaso;

Evameva dvidhā ceva, tidhā cārammaṇaṃ siyā.

374.

Yaṃ yaṃ pana idhārabbha,

Ye ye jāyanti gocaraṃ;

So so tesañca tesañca,

Hotārammaṇapaccayo.

375.

Yo panimassa naro kira pāraṃ,

Duttaramuttaramuttaratīdha;

So abhidhammamahaṇṇavapāraṃ,

Duttaramuttaramuttarateva.

Iti abhidhammāvatāre ārammaṇavibhāgo nāma

Chaṭṭho paricchedo.

7. Sattamo paricchedo

Vipākacittappavattiniddeso

376.

Anantañāṇena niraṅgaṇena,

Guṇesinā kāruṇikena tena;

Vutte vipāke matipāṭavatthaṃ,

Vipākacittappabhavaṃ suṇātha.

377.

Ekūnatiṃsa kammāni, pākā dvattiṃsa dassitā;

Tīsu dvāresu kammāni, vipākā chasu dissare.

378.

Kusalaṃ kāmalokasmiṃ, pavatte paṭisandhiyaṃ;

Taṃ taṃ paccayamāgamma, dadāti vividhaṃ phalaṃ.

379.

Ekāya cetanāyekā, paṭisandhi pakāsitā;

Nānākammehi nānā ca, bhavanti paṭisandhiyo.

380.

Tihetukaṃ tu yaṃ kammaṃ, kāmāvacarasaññitaṃ;

Tihetukaṃ duhetuñca, vipākaṃ detyahetukaṃ.

381.

Duhetukaṃ tu yaṃ kammaṃ, taṃ na deti tihetukaṃ;

Duhetukamahetuñca, vipākaṃ deti attano.

382.

Tihetukena kammena,

Paṭisandhi tihetukā;

Duhetukāpi hoteva,

Na ca hoti ahetukā.

383.

Duhetukena kammena,

Paṭisandhi duhetukā;

Ahetukāpi hoteva,

Na ca hoti tihetukā.

384.

Asaṅkhāramasaṅkhāraṃ, sasaṅkhārampi deti hi;

Sasaṅkhāramasaṅkhāraṃ, sasaṅkhāraṃ phalaṃ tathā.

385.

Ekāya cetanāyettha, kusalassa ca soḷasa;

Vidhā vipākacittāni, bhavantīti pakāsaye.

386.

Ārammaṇena hoteva, vedanāparivattanaṃ;

Tadārammaṇacittampi, javanena niyāmitaṃ.

387.

Kāmāvacaracittena, kusalenādinā pana;

Tulyena pākacittena, gahitā paṭisandhi ce.

388.

Balavārammaṇe iṭṭhe, cakkhussāpāthamāgate;

Manodhātu bhavaṅgasmiṃ, tāya āvaṭṭite pana.

389.

Vīthicittesu jātesu, cakkhuviññāṇakādisu;

Jāyate javanaṃ hutvā, paṭhamaṃ kāmamānasaṃ.

390.

Sattakkhattuṃ javitvāna, paṭhame kusale gate;

Tadevārammaṇaṃ katvā, teneva sadisaṃ puna.

391.

Vipākaṃ jāyate cittaṃ, tadārammaṇasaññitaṃ;

Sandhiyā tulyato mūla-bhavaṅganti pavuccate.

392.

Tañca santīraṇaṃ ettha, dassanaṃ sampaṭicchanaṃ;

Gaṇanūpagacittāni, cattāreva bhavanti hi.

393.

Yadā hi dutiyaṃ cittaṃ, kusalaṃ javanaṃ tadā;

Tena tulyavipākampi, tadārammaṇakaṃ siyā.

394.

Sandhiyā asamānattā, dve nāmānissa labbhare;

‘‘Āgantukabhavaṅga’’nti, ‘‘tadārammaṇaka’’nti ca.

395.

Yadā hi tatiyaṃ puññaṃ, javanaṃ hoti tena ca;

Sadisaṃ tatiyaṃ pākaṃ, tadārammaṇakaṃ siyā.

396.

‘‘Āgantukabhavaṅga’’nti, idampi ca pavuccati;

Iminā pana saddhiṃ cha, purimāni ca pañcapi.

397.

Yadā catutthaṃ kusalaṃ, javanaṃ hoti tena ca;

Tulyaṃ catutthaṃ pākaṃ tu, tadārammaṇataṃ vaje.

398.

Āgantukabhavaṅgaṃ tu, tadārammaṇanāmakaṃ;

Purimāni cha pākāni, iminā honti satta tu.

399.

Tasmiṃ dvāre yadā iṭṭha-majjhattārammaṇaṃ pana;

Āgacchati tadāpāthaṃ, tadā vuttanayenidha.

400.

Ārammaṇavaseneva, vedanā parivattati;

Upekkhāsahitaṃ tasmā, hoti santīraṇaṃ mano.

401.

Upekkhāsahitesveva, javanesu catūsupi;

Tehi tulyāni cattāri, pākacittāni jāyare.

402.

Vedanāyāsamānattā, accantaṃ purimehi tu;

Honti piṭṭhibhavaṅgāni, cattārīti ca nāmato.

403.

Pañcimāni vipākāni, purimehi ca sattahi;

Saddhiṃ dvādasa pākāni, bhavantīti viniddise.

404.

Cakkhudvāre tathā evaṃ, sotādīsvapi niddise;

Dvādasa dvādasa pākā, samasaṭṭhi bhavantime.

405.

Ekāya cetanāyeva, kamme āyūhite pana;

Samasaṭṭhi vipākāni, uppajjanti na saṃsayo.

406.

Gahitāgahaṇenettha, cakkhudvāresu dvādasa;

Sotaviññāṇakādīni, cattārīti ca soḷasa.

407.

Evameva sasaṅkhāra-tihetukusalenapi;

Asaṅkhārasasaṅkhāru-pekkhāsahagatehipi.

408.

Kamme āyūhite tesaṃ, vipākehi ca tīhipi;

Eseva ca nayo tehi, dinnāya paṭisandhiyā.

409.

Paṭhamaṃ iṭṭhamajjhatta-gocarassa vasenidha;

Pavattiṃ pana dassetvā, upekkhāsahitadvaye.

410.

Dassetabbā tappacchā tu, iṭṭhasmiṃ gocare idha;

Ekekasmiṃ pana dvāre, dvādasa dvādaseva tu.

411.

Gahitāgahaṇenettha, pākacittāni soḷasa;

Pubbe vuttanayeneva, ñeyyaṃ sabbamasesato.

412.

Tihetukena kammena, paṭisandhi tihetukā;

Bhavatīti ayaṃ vāro, vutto ettāvatā mayā.

413.

Sandhimekaṃ tu kammekaṃ, janeti na tato paraṃ;

Anekāni vipākāni, sañjaneti pavattiyaṃ.

414.

Ekasmā hi yathā bījā, jāyate ekamaṅkuraṃ;

Subahūni phalānissa, honti hetupavattito.

415.

Duhetukena kammena, paṭisandhi duhetukā;

Hotīti hi ayaṃ vāro, anupubbena āgato.

416.

Duhetukena kammena, somanassayutenidha;

Asaṅkhārikacittena, kamme āyūhite pana.

417.

Tena tulyena pākena, gahitā paṭisandhi ce;

Iṭṭhe ārammaṇe cakkhu-dvāre āpāthamāgate.

418.

Somanassayute ñāṇa-hīne kusalamānase;

Sattakkhattuṃ javitvāna, gate tasmiṃ duhetuke.

419.

Tadevārammaṇaṃ katvā, jāyate tadanantaraṃ;

Taṃsarikkhakamekaṃ tu, asaṅkhārikamānasaṃ.

420.

Taṃ hi mūlabhavaṅganti, tadārammaṇamiccapi;

Ubhayampi ca tasseva, nāmanti paridīpitaṃ.

421.

Duhetukasasaṅkhāre, javitepi ca taṃsamaṃ;

Hotāgantukasaṅkhātaṃ, tadārammaṇamānasaṃ.

422.

Tatheva ca duhetūnaṃ, iṭṭhamajjhattagocare;

Dvinnaṃ upekkhāyuttānaṃ, javanānamanantaraṃ.

423.

Dve tādisāni jāyante, tadārammaṇamānasā;

Tesaṃ ‘‘piṭṭhibhavaṅga’’nti, nāmaṃ ‘‘āgantuka’’nti ca.

424.

Santīraṇadvayañceva, dassanaṃ sampaṭicchanaṃ;

Imāni ca bhavaṅgāni, cakkhudvāre panaṭṭha hi.

425.

Evamaṭṭhaṭṭha katvāna, dvāresupi ca pañcasu;

Cattālīsa vipākāni, bhavantīti pavattiyaṃ.

426.

Gahitāgahaṇenettha, cakkhudvāre panaṭṭha ca;

Sotaghānādinā saddhiṃ, dvādaseva bhavanti hi.

427.

Ekāya cetanāyevaṃ, kamme āyūhite pana;

Dvādaseva vipākāni, bhavantīti pakāsitaṃ.

428.

Duhetukattayenāpi, sesena sadisena tu;

Pākenādinnasandhiyā, ayameva nayo mato.

429.

Duhetukena kammena, paṭisandhi duhetukā;

Hotītipi ayaṃ vāro, vutto ettāvatā mayā.

430.

Duhetukena kammena, paṭisandhi ahetukā;

Hotīti ca ayaṃ vāro, anupubbena āgato.

431.

Duhetukesu cittesu, kusalesu catūsupi;

Tesu aññatareneva, kamme āyūhite pana.

432.

Tasseva pākabhūtāya, ādinnapaṭisandhino;

Upekkhāsahitāhetu, manoviññāṇadhātuyā.

433.

Paṭisandhi na vattabbā, sā kammasadisāti hi;

Kammaṃ duhetukaṃ hoti, paṭisandhi ahetukā.

434.

Tassa buddhimupetassa, iṭṭhamajjhattagocare;

Āpāthamāgate cakkhu-dvāre puna ca dehino.

435.

Duhetūnaṃ catunnampi, puññānaṃ yassa kassaci;

Javanassāvasānasmiṃ, ahetukamidaṃ mano.

436.

Tadārammaṇabhāvena, jāyate natthi saṃsayo;

Taṃ tu mūlabhavaṅgañca, tadārammaṇameva ca.

437.

Vīthicittesu jātesu, cakkhuviññāṇakādisu;

Upekkhāsahitaṃyeva, hoti santīraṇampi ca.

438.

Tesu ekaṃ ṭhapetvāna, gahitāgahaṇenidha;

Gaṇanūpagacittāni, tīṇiyeva bhavanti hi.

439.

Iṭṭhe ārammaṇe cakkhu-dvāre āpāthamāgate;

Tadā santīraṇañceva, tadārammaṇamānasaṃ.

440.

Somanassayutaṃyeva, gahetvā tesu ekakaṃ;

Purimāni ca tīṇīti, cattārova bhavanti hi.

441.

Evaṃ cattāri cittāni, dvāresupi ca pañcasu;

Honti vīsati cittāni, vipākāni pavattiyaṃ.

442.

Cakkhudvāre tu cattāri, gahitāgahaṇenidha;

Sotaghānādinā saddhiṃ, hotevāhetukaṭṭhakaṃ.

443.

Ahetupaṭisandhissa, na tadārammaṇaṃ bhave;

Duhetukaṃ tihetuṃ vā, duhetupaṭisandhino.

444.

Jātā sugatiyaṃ yena, pākena paṭisandhi tu;

Tena tulyampi hīnaṃ vā, tadārammaṇakaṃ bhave.

445.

Manussalokaṃ sandhāya, vuttañcāhetukaṭṭhakaṃ;

Catūsupi apāyesu, pavatte pana labbhati.

446.

Thero nerayikānaṃ tu, dhammaṃ deseti vassati;

Gandhaṃ vāyuñca māpeti, yadā tesaṃ tadā pana.

447.

Theraṃ disvā ca sutvā ca, dhammaṃ gandhañca ghāyataṃ;

Pivatañca jalaṃ vāyuṃ, phusataṃ mudumeva ca.

448.

Cakkhuviññāṇakādīni, puññajāneva pañcapi;

Santīraṇadvayaṃ ekā, manodhātūti aṭṭhakaṃ.

449.

Ayaṃ tāva kathā iṭṭha-iṭṭhamajjhattagocare;

Kāmāvacarapuññānaṃ, javanānaṃ vasenidha.

450.

Niyamatthaṃ tu yaṃ vuttaṃ, tadārammaṇacetaso;

Kusalaṃ pana sandhāya, taṃ vuttanti hi dīpitaṃ.

451.

Idhākusalacittesu, somanassayutesupi;

Iṭṭhe ārammaṇe tesu, javitesu catūsupi.

452.

Somanassayutāhetu-manoviññāṇadhātu hi;

Tadārammaṇabhāvena, jāyate tadanantaraṃ.

453.

Chasvākusalacittesu, upekkhāya yutesu hi;

Gocare iṭṭhamajjhatte, javitesu anantaraṃ.

454.

Upekkhāsahitāhetu-manoviññāṇadhātu hi;

Tadārammaṇabhāvena, jāyate pana puññajā.

455.

Iṭṭhārammaṇayogasmiṃ, kaṅkhato uddhatassa vā;

Somanassayutaṃ hoti, tadārammaṇamānasaṃ.

456.

Somanassayute citte, javane javite pana;

Gavesitabbā pañceva, tadārammaṇamānasā.

457.

Upekkhāsahite citte, javane javite pana;

Chaḷeva gavesitabbā, tadārammaṇamānasā.

458.

Tihetusomanassena, ādinnapaṭisandhino;

Jhānato parihīnassa, taṃ jhānaṃ paccavekkhato.

459.

Domanassayutaṃ cittaṃ, hoti vippaṭisārino;

Tassa kiṃ jāyate brūhi, tadārammaṇamānasaṃ.

460.

Paṭṭhāne paṭisiddhā hi, domanassaanantaraṃ;

Somanassassa uppatti, domanassassa cassa vā.

461.

Mahaggataṃ panārabbha, javane javitepi ca;

Tattheva paṭisiddhaṃ tu, tadārammaṇamānasaṃ.

462.

Tasmā bhavaṅgapātova, tadārammaṇameva vā;

Na hoti kiṃ nu kātabbaṃ, vada tvaṃ ābhidhammika.

463.

Upekkhāsahitāhetu-manoviññāṇadhātu tu;

Puññāpuññavipākā hi, tadārammaṇikā siyā.

464.

Āvajjanaṃ kimassāti, natthi taṃ jāyate kathaṃ;

Bhavaṅgāvajjanānaṃ kiṃ, maggassānantarassa ca.

465.

Phalassapi nirodhā ca, vuṭṭhahantassa bhikkhuno;

Phalacittassa vā evaṃ, natthi āvajjanaṃ kira.

466.

Vinā āvajjanenāpi, hoti jāyatu mānasaṃ;

Kimassārammaṇaṃ brūhi, yadi jānāsi paṇḍita.

467.

Vinā ārammaṇeneva, na hi jāyati mānasaṃ;

Rūpādīsu parittesu, yaṃ kiñcārabbha jāyate.

468.

Utubījaniyāmo ca, kammadhammaniyāmatā;

Cittassa ca niyāmoti, ñeyyā pañca niyāmatā.

469.

Tattha ekappahārena, phalapupphādidhāraṇaṃ;

Rukkhānaṃ pana sabbesaṃ, ayaṃ utuniyāmatā.

470.

Tesaṃ tesaṃ tu bījānaṃ, taṃtaṃtulyaphalubbhavo;

Matthake nāḷikerassa, chiddattaṃ bījajo ayaṃ.

471.

Tihetukaṃ tihetuñca, duhetuñca ahetukaṃ;

Vipākaṃ tu yato deti, ayaṃ kammaniyāmatā.

472.

Jātiyaṃ bodhisattassa, medanīkampanādikaṃ;

Visesattamanekampi, ayaṃ dhammaniyāmatā.

473.

Gocarena pasādasmiṃ, ghaṭṭite pana tenidha;

Uppattāvajjanādīnaṃ, ayaṃ cittaniyāmatā.

474.

Andhajjanānaṃ hadayandhakāraṃ,

Viddhaṃsanaṃ dīpamimaṃ jalantaṃ;

Sikkhetha dhīro satataṃ payutto,

Mohandhakārāpagamaṃ yadiccheti.

Iti abhidhammāvatāre vipākacittappavattiniddeso nāma

Sattamo paricchedo.

8. Aṭṭhamo paricchedo

Pakiṇṇakaniddeso

475.

Idāni pana sabbesaṃ, etesaṃ mānasaṃ mayā;

Pāṭavatthāya bhikkhūnaṃ, kathīyati pakiṇṇakaṃ.

476.

Panthamakkaṭako nāma, disāsu pana pañcasu;

Tattha suttaṃ pasāretvā, jālamajjhe nipajjati.

477.

Paṭhamāya disāyettha, sutte pana pasārite;

Pāṇakena paṭaṅgena, ghaṭṭite makkhikāya vā.

478.

Nipannaṭṭhānato kiñci, calitvā uṇṇanābhi tu;

Gantvā suttānusārena, yūsaṃ pivati tassa sā.

479.

Punāgantvāna tattheva, nipajjati yathāsukhaṃ;

Evameva karoteva, disāsu dutiyādisu.

480.

Pasādā pañca daṭṭhabbā, suttaṃ pañcadisāsviva;

Cittaṃ pana ca daṭṭhabbaṃ, majjhe makkaṭako viya.

481.

Pāṇakādīhi suttassa, tassa saṅghaṭṭanā viya;

Pasādānaṃ tu daṭṭhabbā, ghaṭṭanārammaṇena hi.

482.

Calanaṃ viya taṃmajjhe, nipannāyuṇṇanābhiyā;

Pasādaghaṭṭanaṃ tattha, gahetvārammaṇaṃ pana.

483.

Manodhātukriyācittaṃ, bhavaṅgāvaṭṭanaṃ mataṃ;

Tassā suttānusāraṃva, vīthicittapavattanaṃ.

484.

Sīse panassa vijjhitvā, yūsapānaṃva cetaso;

Ārammaṇesu daṭṭhabbaṃ, javanassa pavattanaṃ.

485.

Punāgantvā yathā sutta-jālamajjhe nipajjanaṃ;

Vatthuṃyeva ca nissāya, cittassa parivattanaṃ.

486.

Idaṃ tu pana opammaṃ, atthaṃ dīpeti kiṃ tu hi;

Ārammaṇena paṭhamaṃ, pasāde ghaṭṭite pana.

487.

Pasādavatthuto cittā, vatthusannissitaṃ mano;

Tato hi paṭhamaṃyeva, jāyatīti hi dīpitaṃ.

488.

Ekekārammaṇaṃ dvīsu, dvīsu dvāresu sabbaso;

Āgacchati tenāpāthaṃ, ayamatthopi dīpito.

489.

Rūpaṃ cakkhupasādamhi, ghaṭṭitvā taṅkhaṇe pana;

Manodvāre tathāpātha-māgacchati nisaṃsayo.

490.

Khago yathā hi rukkhagge, nilīyantova sākhino;

Sākhaṃ ghaṭṭeti tassīdha, chāyā pharati bhūmiyaṃ.

491.

Sākhāya ghaṭṭanacchāyā, pharaṇāni ca sabbaso;

Apubbācarimaṃ eka-kkhaṇasmiṃyeva jāyare.

492.

Evameva ca rūpassa, pasādassa ca ghaṭṭanaṃ;

Bhavaṅgacalanassāpi, paccayattena atthato.

493.

Tatheva ca manodvāre, āpāthagamanampi ca;

Apubbācarimaṃ eka-kkhaṇasmiṃyeva hotiti.

494.

Tato bhavaṅgaṃ chinditvā, cakkhudvāre yathākkamaṃ;

Āvajjane samuppanne, dassane sampaṭicchane.

495.

Santīraṇe samuppanne, tato voṭṭhabbanepi ca;

Kusalaṃ javanaṃ cittaṃ, tathākusalameva vā.

496.

Eso eva nayo sota-dvārādīsupi viññunā;

Avisesena viññeyyo, saddādīnaṃ tu ghaṭṭane.

497.

Dovārikopamādīni, etassatthassa dīpane;

Uddharitvāna tānettha, dassetabbāni viññunā.

498.

Asambhedena cakkhussa, rūpāpāthagamena ca;

Ālokanissayenāpi, samanakkārahetunā.

499.

Paccayehi panetehi, sametehi catūhipi;

Jāyate cakkhuviññāṇaṃ, sampayuttehi taṃ saha.

500.

Asambhedena sotassa, saddāpāthagamena ca;

Ākāsanissayenāpi, samanakkārahetunā.

501.

Paccayehi panetehi, sametehi catūhipi;

Jāyate sotaviññāṇaṃ, sampayuttehi taṃ saha.

502.

Asambhedena ghānassa, gandhāpāthagamena ca;

Vāyosannissayenāpi, samanakkārahetunā.

503.

Paccayehi panetehi, sametehi catūhipi;

Jāyate ghānaviññāṇaṃ, sampayuttehi taṃ saha.

504.

Asambhedena jivhāya, rasāpāthagamena ca;

Āposannissayenāpi, samanakkārahetunā.

505.

Paccayehi panetehi, sametehi catūhipi;

Jāyate jivhāviññāṇaṃ, sampayuttehi taṃ saha.

506.

Asambhedena kāyassa, phoṭṭhabbāpāthasaṅgamā;

Pathavīnissayenāpi, samanakkārahetunā.

507.

Paccayehi panetehi, sametehi catūhipi;

Jāyate kāyaviññāṇaṃ, sampayuttehi taṃ saha.

508.

Asambhedā manassāpi, dhammāpāthagamena ca;

Vatthusannissayenāpi, samanakkārahetunā.

509.

Paccayehi panetehi, sametehi catūhipi;

Manoviññāṇamevaṃ tu, sampayuttehi jāyate.

510.

Mano bhavaṅgacittanti, veditabbaṃ vibhāvinā;

Āvajjanakriyācittaṃ, samanakkāroti saññitaṃ.

511.

Vatthusannissayenāti, nāyaṃ sabbattha gacchati;

Bhavaṃ tu pañcavokāraṃ, sandhāya kathito pana.

512.

Paṭisandhādicittāni, sabbānekūnavīsati;

Kāme dasa ca rūpesu, pañca cattārirūpisu.

513.

Kammaṃ kammanimittañca, tathā gatinimittakaṃ;

Idaṃ hi tividhaṃ tesaṃ, ārammaṇamudīritaṃ.

514.

Kāmāvacarasandhīnaṃ, parittārammaṇaṃ mataṃ;

Paccuppannamatītaṃ vā, hoti natthi anāgataṃ.

515.

Aṭṭheva ca mahāpākā, tīṇi santīraṇāni ca;

Ekādasavidhaṃ cittaṃ, tadārammaṇasaññitaṃ.

516.

Ekādasavidhe citte, tadārammaṇasaññite;

Dasa puññavipākāni, ekaṃ hoti apuññajaṃ.

517.

Mahāpākā na jāyante, rūpārūpabhavadvaye;

Kāme rūpe bhave ceva, hoti santīraṇattayaṃ.

518.

Tadārammaṇacittāni, yāni vuttāni satthunā;

Tesu cittaṃ panekampi, rūpārūpabhavadvaye.

519.

Na tadārammaṇaṃ hutvā, pavattati kadācipi;

Kasmā na hoti ce tattha, bījassābhāvato pana.

520.

Paṭisandhibījaṃ natthettha, kāmāvacarasaññitaṃ;

Rūpādigocare tassa, bhaveyya janakaṃ tu yaṃ.

521.

Cakkhuviññāṇakādīnaṃ, natthitāpajjatīti ce;

Nindriyānaṃ pavattānu-bhāvato cittasambhavo.

522.

Ekantena yathā cetaṃ, tadārammaṇamānasaṃ;

Nappavattati sabbampi, rūpārūpabhavadvaye.

523.

Akāmāvacaradhammepi, tadetaṃ nānubandhati;

Kasmā ajanakattā hi, janakassāsamānato.

524.

Janakaṃ tena tulyaṃ vā, kāmāvacarasaññitaṃ;

Kusalākusalādiṃ tu, javanaṃ anubandhati.

525.

Kāmāvacaradhammāpi, ye mahaggatagocarā;

Hutvā vattanti te cāpi, idaṃ nevānubandhati.

526.

Parittārammaṇattā ca, ekantena panassa hi;

Tathāparicitattā ca, nānubandhati sabbadā.

527.

Kiṃ tena yuttivādena, vuttaṃ aṭṭhakathāsu hi;

Tadārammaṇacittāni, ekādasapi sabbaso.

528.

Nāmagottaṃ panārabbha, javane javitepi ca;

Tadārammaṇaṃ na gaṇhanti, rūpārūpabhavesu vā.

529.

Yadā paññattimārabbha, javane javitepi vā;

Tathā vipassanāyāpi, lakkhaṇārammaṇāya ca.

530.

Tadārammaṇā na labbhanti, micchattaniyatesupi;

Na lokuttaradhammepi, ārabbha javane gate.

531.

Tathā mahaggate dhamme, ārabbha javane pana;

Paṭisambhidāñāṇāni, ārabbha javitepi ca.

532.

Manodvārepi sabbesaṃ, javanānamanantaraṃ;

Tadārammaṇacittāni, bhavanti anupubbato.

533.

Na vijjati manodvāre, ghaṭṭanārammaṇassa hi;

Kathaṃ bhavaṅgato hoti, vuṭṭhānaṃ pana cetaso.

534.

Manodvārepi āpātha-māgacchanteva gocarā;

Ghaṭṭanāya vinā tasmā, cittānaṃ hoti sambhavo.

535.

Dvādasāpuññacittānaṃ, vipākā sattasattati;

Bhavanti caturāsīti, pāpapākā pavattiyaṃ.

536.

Ekādasavidhānaṃ tu, hitvā uddhaccamānasaṃ;

Ekādasavidhā ceva, bhavanti paṭisandhiyo.

537.

Kriyacittesu sabbesu, javanaṃ na ca hoti yaṃ;

Taṃ ve karaṇamattattā, vātapupphasamaṃ mataṃ.

538.

Javanattaṃ tu sampattaṃ, kiccasādhanato pana;

Chinnamūlassa rukkhassa, pupphaṃva aphalaṃ siyā.

539.

Paṭicca pana etasmā, phalametīti paccayo;

Yo dhammo yassa dhammassa, ṭhitiyuppattiyāpi vā.

540.

Upakāro hi so tassa, paccayoti pavuccati;

Sambhavopabhavo hetu, kāraṇaṃ paccayo mato.

541.

Lobhādi pana yo dhammo, mūlaṭṭhenupakārako;

Hetūti pana so dhammo, viññātabbo vibhāvinā.

542.

Lobho doso ca moho ca,

Tathālobhādayo tayo;

Chaḷeva hetuyo honti,

Jātito navadhā siyuṃ.

543.

Dhammānaṃ kusalādīnaṃ, kusalādittasādhako;

Mūlaṭṭhoti vadantevaṃ, eke ācariyā pana.

544.

Evaṃ sante tu hetūnaṃ, taṃsamuṭṭhānarūpisu;

Hetupaccayatā neva, sampajjati kadācipi.

545.

Na hi te pana rūpānaṃ, sādhenti kusalādikaṃ;

Na tesaṃ pana rūpānaṃ, paccayā na ca honti te.

546.

Tasmā hi kusalādīnaṃ, kusalādittasādhako;

Mūlaṭṭhoti na gantabbo, viññunā samayaññunā.

547.

Suppatiṭṭhitabhāvassa, sādhanenupakārako;

Mūlaṭṭhoti ca hetūnaṃ, viññātabbo vibhāvinā.

548.

Kusalākusalā hetū, kriyāhetū ca sabbaso;

Dhammānaṃ sampayuttānaṃ, taṃsamuṭṭhānarūpinaṃ.

549.

Hetupaccayataṃ yātā, pañcavokārabhūmiyaṃ;

Sampayuttānamevete, catuvokārabhūmiyaṃ.

550.

Kāme vipākahetūpi, kāmāvacarabhūmiyaṃ;

Attanā sampayuttānaṃ, paṭisandhikkhaṇe pana.

551.

Kaṭattārūpajātānaṃ, tatheva ca pavattiyaṃ;

Cittajānañca rūpānaṃ, hetupaccayataṃ gatā.

552.

Rūpe vipākahetu ca, rūpāvacarabhūmiyaṃ;

Tathā vuttappakārānaṃ, honti te hetupaccayā.

553.

Hetuyo pañcavokāre, lokuttaravipākajā;

Cittajānañca rūpānaṃ, sampayuttānameva ca.

554.

Te hetupaccayā honti, catuvokārabhūmiyaṃ;

Bhavanti sampayuttānaṃ, itare ca sabhūmiyaṃ.

555.

Hetuttho hetuyo ceva, hetupaccayasambhavo;

Evameva ca viññeyyo, sañjātasukhahetunā.

556.

Chando cittañca vīriyaṃ, vīmaṃsā cāti satthunā;

Lokādhipatinā vuttā, catudhādhipatī siyuṃ.

557.

Chandaṃ tu jeṭṭhakaṃ katvā, chandaṃ katvā dhuraṃ pana;

Cittassuppattikālasmiṃ, chandādhipati nāmaso.

558.

Eseva ca nayo ñeyyo, sesesupi ca tīsupi;

Adhippatīti niddiṭṭho, jeṭṭhaṭṭhenupakārako.

559.

Sumatimativibodhanaṃ vicittaṃ,

Kumatimatindhanapāvakaṃ padhānaṃ;

Imamatimadhuraṃ avedi yo yo,

Jinavacanaṃ sakalaṃ avedi so so.

Iti abhidhammāvatāre pakiṇṇakaniddeso nāma

Aṭṭhamo paricchedo.

9. Navamo paricchedo

Puññavipākapaccayaniddeso

560.

Bāttiṃsa pākacittāni, lokikāneva yāni hi;

Etesaṃ pākacittānaṃ, paṭisandhipavattisu.

561.

Puññāpuññādisaṅkhārā, yathā yesañca paccayā;

Bhavādīsu tathā tepi, viññātabbā vibhāvinā.

562.

Tayo bhavā catasso ca, yoniyo gatipañcakaṃ;

Viññāṇaṭṭhitiyo satta, sattāvāsā naveritā.

563.

Kāme puññābhisaṅkhāra-saññitā aṭṭha cetanā;

Navannaṃ pākacittānaṃ, kāme sugatiyaṃ pana.

564.

Nānākkhaṇikakammūpa-nissayapaccayehi ca;

Dvedhā hi paccayā tesaṃ, bhavanti paṭisandhiyaṃ.

565.

Upekkhāsahitāhetu-manoviññāṇadhātuyā;

Vinā parittapākānaṃ, honti dvedhā pavattiyaṃ.

566.

Tāyeva cetanā rūpa-bhave dvedhāva paccayā;

Pañcannaṃ pākacittānaṃ, bhavanti hi pavattiyaṃ.

567.

Aṭṭhannaṃ tu parittānaṃ, kāme duggatiyaṃ tathā;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

568.

Honti vuttappakārāva, kāme sugatiyaṃ tathā;

Soḷasannaṃ vipākānaṃ, pavatte paṭisandhiyaṃ.

569.

Rūpe puññābhisaṅkhārā, rūpāvacarabhūmiyaṃ;

Pañcannaṃ pākacittānaṃ, paccayā paṭisandhiyaṃ.

570.

Hontimāpuññasaṅkhārā, kāme duggatiyaṃ dvidhā;

Viññāṇassa panekassa, paccayā paṭisandhiyaṃ.

571.

Channaṃ pana pavatteva, honti no paṭisandhiyaṃ;

Sattannampi bhavanteva, pavatte paṭisandhiyaṃ.

572.

Kāme sugatiyaṃ tesaṃ, sattannampi tatheva ca;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

573.

Viññāṇānaṃ catunnampi, tesaṃ rūpabhave tathā;

Pavatte paccayā honti, na honti paṭisandhiyaṃ.

574.

So ca kāmabhaveniṭṭha-rūpādiupaladdhiyaṃ;

Aniṭṭharūpādayo pana, brahmaloke na vijjare.

575.

Tathevāneñjasaṅkhāro, arūpāvacarabhūmiyaṃ;

Catunnaṃ pākacittānaṃ, pavatte paṭisandhiyaṃ.

576.

Evaṃ tāva bhavesvete, paṭisandhipavattisu;

Yathā ca paccayā honti, tathā ñeyyā vibhāvinā.

577.

Eseva ca nayo ñeyyo, yoniādīsu tatridaṃ;

Ādito pana paṭṭhāya, mukhamattanidassanaṃ.

578.

Avisesena puññābhi-saṅkhāro dvibhavesupi;

Datvāna paṭisandhiṃ tu, sabbapākaṃ janeti so.

579.

Tathā catūsu viññeyyo, aṇḍajādīsu yonisu;

Bahudevamanussānaṃ, gatīsu dvīsu eva ca.

580.

Tathā nānattakāyādi-viññāṇānaṃ ṭhitīsupi;

Tathā vuttappakārasmiṃ, sattāvāse catubbidhe.

581.

Evaṃ puññābhisaṅkhāro, bhavādīsu yathārahaṃ;

Ekavīsatipākānaṃ, paccayo hoti ca dvidhā.

582.

Kāme apuññasaṅkhāro, bhave catūsu yonisu;

Tīsu gatīsu ekissā, viññāṇaṭṭhitiyāpi ca.

583.

Sattāvāse panekasmiṃ,

Uhoti so paccayo dvidhā;

Sattannaṃ pākacittānaṃ,

Pavatte paṭisandhiyaṃ.

584.

Tathevāneñjasaṅkhāro, ekārūpabhave puna;

Ekissā yoniyā ceva, ekissā gatiyāpi ca.

585.

Tīsu cittaṭṭhitīsveva, sattāvāse catubbidhe;

Catunnaṃ pākacittānaṃ, dvedhā so hoti paccayo.

586.

Paṭisandhipavattīnaṃ, vaseneva bhavādisu;

Vijānitabbā saṅkhārā, yathā yesañca paccayā.

587.

Na rūpārūpadhammānaṃ, saṅkanti pana vijjati;

Saṅkantibhāve asati, paṭisandhi kathaṃ siyā.

588.

Natthi cittassa saṅkanti, atītabhavato idha;

Tato hetuṃ vinā tassa, pātubhāvo na vijjati.

589.

Suladdhapaccayaṃ rūpā-rūpamattaṃ tu jāyati;

Uppajjamānamevaṃ tu, labhitvā paccayaṃ pana.

590.

Bhavantaramupetīti, samaññāya pavuccati;

Na ca satto na ca jīvo, na attā vāpi vijjati.

591.

Tayidaṃ pākaṭaṃ katvā, paṭisandhikkamaṃ pana;

Dassayissāmahaṃ sādhu, nibodhatha sudubbudhaṃ.

592.

Atītasmiṃ bhave tassa, āsannamaraṇassa hi;

Haritaṃ tālapaṇṇaṃva, pakkhittaṃ ātape pana.

593.

Sussamāne sarīrasmiṃ, naṭṭhe cakkhundriyādike;

Hadayavatthumattasmiṃ, ṭhite kāyappasādike.

594.

Vatthusannissitaṃ cittaṃ, hoti tasmiṃ khaṇepi ca;

Pubbānusevitaṃ kammaṃ, puññaṃ vāpuññameva vā.

595.

Kammaṃ kammanimittaṃ vā, ālambitvā pavattati;

Evaṃ pavattamānaṃ taṃ, viññāṇaṃ laddhapaccayaṃ.

596.

Avijjāya paṭicchannā-dīnave visaye pana;

Taṇhā nameti saṅkhārā, khipanti sahajā pana.

597.

Na mīyamānaṃ taṇhāya, taṃ santativasā pana;

Orimā pana tīramhā, ālambitvāna rajjukaṃ.

598.

Mātikātikkamovetaṃ, purimaṃ jahati nissayaṃ;

Aparaṃ kammasambhūtaṃ, lambitvā vāpi nissayaṃ.

599.

Taṃ panārammaṇādīhi, paccayehi pavattati;

Purimaṃ cavanaṃ ettha, pacchimaṃ paṭisandhi tu.

600.

Tadetaṃ nāpi purimā, bhavatopi idhāgataṃ;

Kammādiñca vinā hetuṃ, pātubhūtaṃ na ceva taṃ.

601.

Ettha cetassa cittassa, purimā bhavato pana;

Idhānāgamanetīta-bhavahetūhi sambhave.

602.

Paṭighosadīpamuddādī, bhavantettha nidassanā;

Yathā āgantvā aññatra, honti saddādihetukā.

603.

Evameva ca viññāṇaṃ, veditabbaṃ vibhāvinā;

Santānabandhato natthi, ekatā vāpi nānatā.

604.

Sati santānabandhe tu, ekantenekatā siyā;

Khīrato dadhisambhūtaṃ, na bhaveyya kadācipi.

605.

Athāpi pana ekanta-nānatā sā bhaveyya ce;

Khīrasāmī naro neva, dadhisāmī bhaveyya so.

606.

Tasmā ettha panekanta-ekatānānatāpi vā;

Na ceva upagantabbā, viññunā samayaññunā.

607.

Nanu evamasaṅkanti-pātubhāve tassa sati;

Ye imasmiṃ manussatta-bhāve khandhābhisambhavā.

608.

Tesaṃ idha niruddhattā, kammassa phalahetuno;

Paratthāgamato ceva, idha tassa katassa hi.

609.

Aññassa aññato ceva, kammato taṃ phalaṃ siyā;

Tasmā na sundaraṃ etaṃ, vidhānaṃ sabbameva ca.

Etthāha

610.

Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

611.

Ekasmiṃ pana santāne, vattamānaṃ phalaṃ pana;

Aññassātipi vā neva, aññato vā na hoti taṃ.

612.

Bījānaṃ abhisaṅkhārā, etassatthassa sādhako;

Bījānaṃ abhisaṅkhāre, kate tu madhuādinā.

613.

Tassa bījassa santāne, paṭhamaṃ laddhapaccayo;

Madhuro phalaso tassa, hoti kālantare pana.

614.

Na hi tāni hi bījāni, abhisaṅkharaṇampi vā;

Pāpuṇanti phalaṭṭhānaṃ, evaṃ ñeyyamidampi ca.

615.

Bālakāle payuttena, vijjāsipposadhādinā;

Dīpetabbo ayaṃ vuddha-kālasmiṃ phaladāyinā.

616.

Evaṃ santepi taṃ kammaṃ, vijjamānampi vā pana;

Phalassa paccayo hoti, atha vāvijjamānakaṃ.

617.

Vijjamānaṃ sace hoti, tappavattikkhaṇe pana;

Bhavitabbaṃ vipākena, saddhimeva ca hetunā.

618.

Atha vāvijjamānaṃ taṃ, niruddhaṃ paccayo bhave;

Pavattikkhaṇato pubbe, pacchā niccaphalaṃ siyā.

Vuccate

619.

Kaṭattā paccayo kammaṃ, tasmā niccaphalaṃ na ca;

Pāṭibhogādikaṃ kammaṃ, veditabbaṃ nidassanaṃ.

620.

Kaṭattāyeva taṃ kammaṃ, phalassa pana paccayo;

Na cassa vijjamānattaṃ, tassa vāvijjamānatā.

621.

Abhidhammāvatāroyaṃ, paramatthapakāsano;

Sotabbo pana sotūnaṃ, pītibuddhivivaḍḍhano.

Iti abhidhammāvatāre puññavipākapaccayaniddeso nāma

Navamo paricchedo.

10. Dasamo paricchedo

Rūpavibhāganiddeso

622.

Vuttamādimhi yaṃ rūpaṃ, cittajānamanantaraṃ;

Tassa dāni karissāmi, samāsena vibhāvanaṃ.

623.

Yaṃ ruppatīti rūpanti, tathā rūpayatīti vā;

Rūpārūpabhavātīto, surūpo rūpamabravi.

624.

Taṃ rūpaṃ duvidhaṃ hoti, bhūtopādāyabhedato;

Catubbidhā mahābhūtā, upādā catuvīsati.

625.

Pathavīdhātu āpo ca,

Tejo vāyo tatheva ca;

Cattārome mahābhūtā,

Mahābhūtena desitā.

626.

Mahantā pātubhūtāti, mahābhūtasamāti vā;

Vañcakattā abhūtena, mahābhūtāti saññitā.

627.

Cakkhu sotañca ghānañca, jivhā kāyo ca rūpatā;

Saddo gandho raso itthi-purisindriyajīvitaṃ.

628.

Vatthumāhāratā kāya-vacīviññattiyo duve;

Ākāso ceva rūpassa, lahutādittayampi ca.

629.

Upacayo santatirūpaṃ, jaratāniccatāpi ca;

Upādāti pavuccanti, imāni catuvīsati.

630.

Mahābhūtāni nissāya, amuñcitvā pavattito;

Upādārūpamiccāha, nirupādānamānaso.

631.

Pathavī patthaṭattā ca, vāyo vāyanato bhave;

Tejo tejeti rūpāni, āpo āpeti pālanā.

632.

Tesaṃ dāni pavakkhāmi, rūpānaṃ lakkhaṇādikaṃ;

Lakkhaṇādīsu ñātesu, dhammā āvi bhavanti hi.

633.

Sāmaññaṃ vā sabhāvo vā, dhammānaṃ lakkhaṇaṃ mataṃ;

Kiccaṃ vā tassa sampatti, rasoti paridīpito.

634.

Phalaṃ vā paccupaṭṭhānaṃ, upaṭṭhānanayopi vā;

Āsannakāraṇaṃ yaṃ tu, taṃ padaṭṭhānasaññitaṃ.

Tattha kakkhaḷattalakkhaṇā pathavīdhātu, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā. Paggharaṇalakkhaṇā āpodhātu, upabrūhanarasā, saṅgahapaccupaṭṭhānā. Uṇhattalakkhaṇā tejodhātu, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vitthambhanalakkhaṇā vāyodhātu, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Ekekāya cettha sesabhūtattayapadaṭṭhānāti veditabbā.

Cakkhatīti cakkhu, rūpaṃ vibhāvetīti attho.

635.

Tattha cakkhu dvidhā vuttaṃ, paññāmaṃsappabhedato;

Tattha paññāmayaṃ cakkhu, hoti pañcavidhaṃ pana.

636.

Buddhadhammasamantehi, ñāṇadibbehi nāmato;

Yathānukkamato tesaṃ, nānattaṃ me nibodhatha.

637.

Āsayānusaye ñāṇaṃ, indriyānaṃ paropare;

Buddhacakkhunti niddiṭṭhaṃ, muninā lokacakkhunā.

638.

Heṭṭhāmaggattaye ñāṇaṃ, dhammacakkhunti saññitaṃ;

Ñeyyaṃ samantacakkhunti, ñāṇaṃ sabbaññutā pana.

639.

Yaṃ ‘‘cakkhuṃ udapādī’’ti, āgataṃ ñāṇacakkhu taṃ;

Abhiññācittajā paññā, dibbacakkhunti vuccati.

640.

Maṃsacakkhupi duvidhaṃ, sasambhārapasādato;

Sasambhārañca nāmettha, akkhikūpe patiṭṭhitaṃ.

641.

Akkhikūpaṭṭhinā heṭṭhā, uddhañca bhamukaṭṭhinā;

Ubhato akkhikūṭehi, matthaluṅgena antato.

642.

Bahiddhā akkhilomehi, paricchinno ca yo pana;

Nhārusuttena ābandho, maṃsapiṇḍo pavuccati.

643.

Sakalopi ca lokoyaṃ, kamalassa dalaṃ viya;

Puthulaṃ vipulaṃ nīlaṃ, iti jānāti locanaṃ.

644.

Cakkhu nāma na taṃ hoti, vatthu tassāti vuccati;

Idaṃ pana sasambhāra-cakkhunti paridīpitaṃ.

645.

Vaṇṇo gandho raso ojā,

Catasso cāpi dhātuyo;

Bhāvasambhavasaṇṭhānaṃ,

Jīvitāni tatheva ca.

646.

Kāyacakkhupasādāti,

Sambhārā honti cuddasa;

Tathā vitthārato cetaṃ,

Catasso cāpi dhātuyo.

647.

Vaṇṇo gandho raso ojā,

Saṇṭhānasambhavo tathā;

Dasete catusamuṭṭhānā,

Cattālīsa bhavanti te.

648.

Cakkhu kāyappasādo ca, bhāvo jīvitameva ca;

Cattālīsañca rūpāni, cattāri tu bhavanti hi.

649.

Imesaṃ pana rūpānaṃ, vasena paripiṇḍitaṃ;

Idaṃ sambhāracakkhunti, paṇḍitehi pakāsitaṃ.

650.

Yo panettha sito atthi, paribandho parittako;

Catunnaṃ pana bhūtānaṃ, pasādo kammasambhavo.

651.

Idaṃ pasādacakkhunti, akkhātaṃ pañcacakkhunā;

Tadetaṃ tassa majjhe tu, sasambhārassa cakkhuno.

652.

Setena maṇḍalenassa, parikkhittassa sabbaso;

Kaṇhamaṇḍalamajjhe vā, niviṭṭhe diṭṭhamaṇḍale.

653.

Sandhāraṇādikiccāhi, dhātūhi ca catūhipi;

Katūpakāraṃ hutvāna, utucittādinā pana.

654.

Upatthambhiyamānaṃ taṃ, āyunā katapālanaṃ;

Vaṇṇagandharasādīhi, rūpehi parivāritaṃ.

655.

Cakkhuviññāṇakādīnaṃ, vatthudvārañca sādhayaṃ;

Ūkāsirasamānena, pamāṇeneva tiṭṭhati.

Vuttaṃ hetaṃ –

656.

‘‘Yena cakkhupasādena, rūpānimanupassati;

Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama’’nti.

657.

Sotādīsu ca eseva, nayo ñeyyo vibhāvinā;

Visesamattamevettha, pavakkhāmi ito paraṃ.

Suṇātīti sotaṃ, taṃ tanutambalomācite aṅgulivedhakasaṇṭhāne padese vuttappakārāhi dhātūhi katūpakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā paripāliyamānaṃ sotaviññāṇādīnaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Ghāyatīti ghānaṃ, taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese yathāvuttappakārā hutvā tiṭṭhati.

Sāyatīti jivhā, jīvitamavhāyatīti vā jivhā, sā sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese yathāvuttappakārā hutvā tiṭṭhati.

Kucchitānaṃ malānaṃ āyoti kāyo. Yāvatā pana imasmiṃ kāye upādinnakaṃ rūpaṃ atthi, sabbattha kāyapasādo kappāsapaṭale sneho viya yathāvuttappakāro hutvā tiṭṭhati.

Ettha panetesaṃ lakkhaṇādīni pavakkhāmi – daṭṭhukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Sotukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Ghāyitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Sāyitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇājivhā, rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā.

Phusitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇo kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno.

Keci panāhu –

658.

Tejādhikānaṃ bhūtānaṃ, pasādo pana cakkhuti;

Ākāsānilatoyubbiadhikānaṃ tu sesakā.

659.

Te panevaṃ tu vattabbā, ‘‘suttaṃ āharathā’’ti hi;

Suttameva ca te addhā, na dakkhissanti kiñcipi.

660.

Visese sati bhūtānaṃ, pasādo hi kathaṃ bhave;

Samānānaṃ hi bhūtānaṃ, pasādo paridīpito.

661.

Tasmā nissayabhūtānaṃ, catunnaṃ sabbaso pana;

Pahāyeva panetesaṃ, visesaparikappanaṃ.

662.

Ñeyyā kammavisesena, pasādānaṃ visesatā;

Na hi bhūtavisesena, hoti tesaṃ visesatā.

663.

Evametesu cakkhuñca, sotaṃ apattagāhakaṃ;

Sesaṃ tu pana ghānādittayaṃ sampattagāhakaṃ.

Rūpanti rūpayatīti rūpaṃ, vaṇṇavikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Taṃ pana cakkhupaṭihananalakkhaṇaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarabhāvapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ. Yathā cetaṃ, tathā sabbānipi upādārūpānīti.

Saddoti saddayatīti saddo, so pana sotapaṭihananalakkhaṇo, sotaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Rasoti rasanti tenāti raso, so jivhāpaṭihananalakkhaṇo, jivhāviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Gandhoti attānaṃ gandhayati sūcayatīti gandho, so ghānapaṭihananalakkhaṇo, ghānaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Itthindriyanti –

664.

Kammajo itthibhāvoyaṃ, paṭisandhisamuṭṭhito;

Yañcetaṃ itthiliṅgādi, na tu taṃ indriyaṃ siyā.

665.

Itthindriyaṃ paṭicceva, itthiliṅgādayo pana;

Pavatteyeva jāyante, na tāni paṭisandhiyaṃ.

666.

Na ca taṃ cakkhuviññeyyaṃ, manoviññeyyameva taṃ;

Itthiliṅgādayo cakkhuviññeyyā honti vā na vā.

667.

Eseva ca nayo ñeyyo, sesepi purisindriye;

Idaṃ paṭhamakappānaṃ, ubhayaṃ tu pavattiyaṃ.

668.

Samuṭṭhātīti viññeyyaṃ, parato paṭisandhiyaṃ;

Pavattepi samuṭṭhāya, pavatte parivattati.

669.

Mahatā pāpakammena, purisattaṃ vinassati;

Mahatā kusaleneva, jāyate purisindriyaṃ.

670.

Dubbalākusaleneva, itthiliṅgaṃ vinassati;

Dubbaleneva puññena, itthibhāvo hi jāyate.

671.

Ubhatobyañjanassāpi, ekamevindriyaṃ siyā;

Evaṃ sante abhāvo ca, dutiyabyañjanassa tu.

672.

Na cābhāvo siyā kasmā, na taṃ byañjanakāraṇaṃ;

Tassa kammasahāyaṃ hi, rāgacittaṃ tu kāraṇaṃ.

Ubhayassa panetassa lakkhaṇādīni vuccati. Tattha itthibhāvalakkhaṇaṃ itthindriyaṃ, ‘‘itthī’’ti pakāsanarasaṃ, itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ.

Purisabhāvalakkhaṇaṃ purisindriyaṃ, ‘‘puriso’’ti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ.

Jīvitanti –

673.

Jīvitindriyaniddese, vattabbaṃ yaṃ siyā idha;

Arūpajīvite vutta-nayeneva ca taṃ vade.

Lakkhaṇādīni panassa evaṃ veditabbāni. Sahajarūpaparipālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesameva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbabhūtapadaṭṭhānanti.

Vatthūti hadayavatthu.

674.

Yaṃ nissāya manodhātu-manoviññāṇadhātuyo;

Vattanti pañcavokāre, taṃ ‘‘vatthū’’ti pavuccati.

Manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu, tāsañceva dhātūnaṃ ādhāraṇarasaṃ, ubbāhanapaccupaṭṭhānaṃ.

Āhāratāti kabaḷīkāro āhāro. Ojaṭṭhamakaṃ rūpaṃ āharatīti āhāro.

675.

Yāya ojāya yāpenti, yattha yattha ca pāṇino;

Ayaṃ tu ‘‘kabaḷīkāro, āhāro’’ti pavuccati.

676.

Annapānādikaṃ vatthu, aggiṃ harati kammajaṃ;

Kevalaṃ na ca sakkoti, pāletuṃ jīvitaṃ pana.

677.

Ojā sakkoti pāletuṃ, harituṃ na ca pācakaṃ;

Haritumpi ca pāletuṃ, ubho sakkonti ekato.

Lakkhaṇādito panassa ojālakkhaṇo kabaḷīkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā ajjhoharitabbavatthupadaṭṭhānoti veditabbo.

Kāyaviññattiniddese kāyena attano bhāvaṃ viññāpentānaṃ kāyaggahaṇānusārena gahitāya etāya bhāvo viññāyatīti viññatti. Sayaṃ vā kāyaggahaṇānusārena viññāyatītipi viññatti. ‘‘Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro’’ti āgato copanasaṅkhāto kāyova viññatti kāyaviññatti. Kāyavipphandanena adhippāyaviññāpanahetuttā sayañca tathā viññeyyattā kāyena viññattītipi kāyaviññatti.

678.

Tattha yā sahajātassa, cittajāniladhātuyā;

Rūpassa calane hetu, ekākāravikāratā.

679.

Kāyaviññatti nāmāyaṃ, kāyadvāranti sā matā;

Tattha yā cetanāsiddhā, puññāpuññavasā pana.

680.

Kāyakammanti niddiṭṭhā, satthunā sā hitesinā;

Sampavatti panetissā, vacīdvārepi jāyate.

681.

Labhitvā panupatthambhaṃ, ekāvajjanavīthiyaṃ;

Heṭṭhāhi chahi cittehi, vāyodhātusamuṭṭhitaṃ.

682.

Sattamena tu cittena, vāyodhātusamuṭṭhitā;

Cāleti sahajaṃ rūpaṃ, viññattisahitāttanā.

Vacīviññattiniddese pana –

683.

Paccayo cittajātāya, upādinnakaghaṭṭane;

Yo ākāravikāreko, ayaṃ pathavidhātuyā.

684.

Vacīviññatti viññeyyā, saha saddavasā pana;

Vacīdvāranti niddiṭṭhā, sāva sakyakulindunā.

685.

Saddo na cittajo atthi, vinā viññattighaṭṭanaṃ;

Dhātusaṅghaṭṭaneneva, saha saddo hi jāyati.

686.

Sā viññāpanato ceva, ayaṃ viññeyyatopi ca;

Viññattīti siyā tassā, sambhavo kārakadvaye.

687.

Na viññattidvayaṃ aṭṭha, rūpāni viya cittajaṃ;

Cittajānaṃ vikārattā, cittajanti pavuccati.

Tattha kāyaviññatti adhippāyapakāsanarasā, kāyavipphandanahetubhāvapaccupaṭṭhānā, cittasamuṭṭhānavāyodhātupadaṭṭhānā. Tathā vacīviññatti adhippāyapakāsanarasā, vacīghosassa hetubhāvapaccupaṭṭhānā, cittasamuṭṭhānapathavīdhātupadaṭṭhānā.

688.

Na kassatīti ākāso, rūpānaṃ vivaro pana;

Yo rūpānaṃ paricchedo, svākāsoti pavuccati.

So rūpaparicchedalakkhaṇo, rūpapariyantapakāsanaraso, rūpamariyādapaccupaṭṭhāno, asamphuṭṭhabhāvachiddavivarabhāvapaccupaṭṭhāno vā, paricchinnarūpapadaṭṭhāno.

Rūpassa lahutādittayaniddese –

689.

Heṭṭhā vuttanayeneva, rūpassa lahutādisu;

Tisso rūpavikārāti, viññātabbā vibhāvinā.

690.

Etāsaṃ pana tissannaṃ, kamato ca pavattiyaṃ;

Arogī madditaṃ cammaṃ, dhantahemaṃ nidassanaṃ.

691.

Kammaṃ kātuṃ na sakkoti, lahutādittayaṃ pana;

Āhārādittayaṃyeva, taṃ karoti tato tijaṃ.

Tattha adandhatālakkhaṇā rūpassa lahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā.

Athaddhatālakkhaṇā rūpassa mudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā.

Sarīrakiriyānukūlakammaññatālakkhaṇā rūpassa kammaññatā, akammaññatāvinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññatārūpapadaṭṭhānā. Etā pana tissopi na aññamaññaṃ vijahanti.

Upacayasantatiniddese –

692.

Rūpānamācayo yo hi, vutto upacayoti so;

Anuppabandhatā tesaṃ, santatīti pavuccati.

693.

Atthato ubhayampetaṃ, jātirūpanti dīpitaṃ;

Vuttamākāranānattā, veneyyānaṃ vasena vā.

Lakkhaṇādito pana ācayalakkhaṇo rūpassa upacayo, pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno, paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno.

Pavattilakkhaṇā rūpassa santati, anuppabandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandharūpapadaṭṭhānā.

Jarāniddese jīraṇaṃ jarā.

694.

Duvidhāyaṃ jarā nāma, pākaṭāpākaṭāti ca;

Pākaṭā rūpadhammesu, arūpesu apākaṭā.

Rūpassa paripākatālakkhaṇā rūpassa jaratā, upanayanarasā, sabhāvānaṃ apagamepi nasabhāvāpagamapaccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpapadaṭṭhānā.

Paribhedalakkhaṇā rūpassa aniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānāti veditabbāti.

Evaṃ catuvīsati upādārūpāni veditabbāni.

695.

Bhūtarūpāni cattāri, upādā catuvīsati;

Aṭṭhavīsati rūpāni, sabbāneva bhavanti hi.

696.

Imesu pana rūpesu, asammohatthameva taṃ;

Samodhānaṃ samuṭṭhānaṃ, nipphannaṃ saṅkhatampi ca.

697.

Codanaṃ parihārañca, nayamekavidhādikaṃ;

Saṅkhepena pavakkhāmi, pakiṇṇakamidaṃ suṇa.

Tattha samodhānanti sabbameva idaṃ rūpaṃ sabbasamodhānato pathavīdhātu āpodhātu tejodhātu vāyodhātu cakkhāyatanaṃ…pe… jaratā aniccatāti aṭṭhavīsatividhaṃ ca hoti, ito aññaṃ rūpaṃ nāma natthi. Keci pana middhavādino ‘‘middharūpaṃ nāma atthī’’ti vadanti, te ‘‘addhā munīsi sambuddho, natthi nīvaraṇā tavā’’ti ca ‘‘thinamiddhanīvaraṇaṃ avijjānīvaraṇañca nīvaraṇasampayutta’’nti sampayuttavacanato ca mahāpakaraṇapaṭṭhāne ‘‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā’’ti arūpepi ‘‘kāmacchandanīvaraṇaṃ paṭicca thinamiddhauddhaccakukkuccāvijjānīvaraṇa’’nti evamādīhi pāḷīhi virujjhanato ca arūpameva middhanti paṭikkhipitabbā.

698.

Arūpepi panetassa, middhassuppatti pāṭhato;

Niṭṭhametthāvagantabbā, arūpanti ca viññunā.

Apare ‘‘balarūpena saddhiṃ ekūnatiṃsa, sambhavarūpena saddhiṃ tiṃsa, jātirūpena saddhiṃ ekatiṃsa, rogarūpena saddhiṃ dvattiṃsa rūpānī’’ti vadanti. Tepi tesaṃ visuṃ visuṃ abhāvaṃ dassetvā paṭikkhipitabbā. Vāyodhātuyā gahitāya balarūpaṃ gahitameva, aññaṃ balarūpaṃ nāma natthi. Āpodhātuyā sambhavarūpaṃ, upacayasantatīti jātirūpaṃ, jaratāaniccatādīhi rogarūpaṃ gahitaṃ, aññaṃ rogarūpaṃ nāma natthīti, tasmā aṭṭhavīsatividhāneva rūpānīti.

Evaṃ samodhānato veditabbānīti.

Samuṭṭhānanti cattāri rūpasamuṭṭhānāni utucittāhārakammānīti.

699.

Kammaṃ utu ca cittañca, āhāro rūpahetuyo;

Eteheva ca rūpāni, jāyanti na panaññato.

700.

Tasmā ekasamuṭṭhānā, ekādasa bhavanti hi;

Aṭṭhindriyāni vatthuñca, viññattidvayameva ca.

701.

Aṭṭhindriyāni vatthuñca, ekanteneva kammajā;

Cittajaṃyeva viññatti-dvayaṃ vuttaṃ mahesinā.

702.

Cittena utunā ceva, saddo dvīhi samuṭṭhito;

Utuāhāracittehi, lahutādittayaṃ kataṃ.

703.

Vaṇṇo gandho raso ojā,

Catasso cāpi dhātuyo;

Santatyupacayākāsā,

Ekādasa catubbhavā.

704.

Ekādasekato jātā,

Dvijekova tijā tayo;

Catujekādasakkhātā,

Dve na kenaci jāyare.

705.

Kammena vīsati rūpā, sattarasa tu cetasā;

Utunā dasapañceva, cuddasāhārato pana.

706.

Chasaṭṭhi sabbānetāni, samuṭṭhānavibhāgato;

Aṭṭhasaṭṭhi ca honteva, jaratāniccatāhi te.

707.

Jaratāniccatā ceva, na kenaci samuṭṭhitā;

Jātassa pākabhedattā, jāyeyyuṃ yadi tānipi.

708.

Evaṃ sante tu tesampi, pākabhedā siyuṃ na hi;

Pāko paccati bhedo vā, na ca bhijjati natthi taṃ.

709.

Jātassa pākabhedattā, dvayametaṃ na jāyati;

Siyā katthaci buddhettha, ‘‘rūpassupacayo’’ti hi.

710.

Vacanena yathā ‘‘jāti, jāyatī’’ti ca dīpitaṃ;

Pākopi paccatevaṃ tu, bhedopi paribhijjatu.

711.

Na ceva jāyate jāti, iti ñeyyā vibhāvinā;

Jāyamānassa dhammassa, nibbattīti pakāsitā.

712.

Tattha yathā siyā jāti, yesaṃ dhammānameva sā;

Tappaccayattavohāraṃ, abhinibbattisammutiṃ.

713.

Labhateva tathā tesaṃ, pākabhedā labbhanti te;

Tappaccayattavohāraṃ, abhinibbattisammutiṃ.

714.

Evaṃ idaṃ dvayañcāpi, hoti kammādisambhavaṃ;

Na pākabhedā vohāraṃ, taṃ labhanti kadācipi.

715.

Kasmā hi janakānaṃ tu, paccayānamabhāvato;

Ānubhāvakhaṇuppāde, jātiyā pana labbhati.

716.

Tappaccayattavohāraṃ, abhinibbattisammutiṃ;

Tasmā labhati jāti ca, labhatī netaradvayaṃ.

717.

Jiyyatīti na vattabbaṃ, taṃ dvayaṃ bhijjatīti vā;

Ānubhāvakhaṇe tassa, paccayānamabhāvato.

718.

‘‘Aniccaṃ saṅkhatañcetaṃ, jarāmaraṇa’’miccapi;

Vuttattā jāyaticcetaṃ, atha maññasi ce tuvaṃ.

719.

Evampi ca na vattabbaṃ, sā hi pariyāyadesanā;

Aniccānaṃ tu dhammānaṃ, jarāmaraṇato tathā.

720.

Aniccaṃ saṅkhatañcāti, vuttaṃ viññattiyo viya;

Yadi evaṃ tayametaṃ, ajātattā ca sabbathā.

721.

Natthīti ce khaṃpupphaṃva, niccaṃ vāsaṅkhataṃ viya;

Nobhayaṃ panidaṃ kasmā, nissayāyattavuttito.

722.

Bhāve pathaviyādīnaṃ, nissayānaṃ tu bhāvato;

Tasmā hi ca khaṃpupphaṃva, na natthi pana taṃ tayaṃ.

723.

Yasmā pathaviyādīnaṃ, abhāvena ca labbhati;

Tasmā na pana niccaṃ vā, nibbānaṃ viya taṃ tayaṃ.

Nipphannanti ettha cattāro mahābhūtā cakkhusotaghānajivhākāyarūpasaddagandharasaitthipurisajīvitindriyakabaḷīkārāhārahadayavatthūti aṭṭhārasa rūpāni nipphannāni nāma. Sesāni dasa anipphannāni nāma.

724.

Aṭṭhārasa nipphannāni, anipphannāvasesakā;

Yadi honti anipphannā, bhaveyyuṃ te asaṅkhatā.

725.

Tesameva ca rūpānaṃ, vikārattā asaṅkhatā;

Kathaṃ nāma bhaveyyuṃ te, nipphannā ceva saṅkhatā.

Evaṃ nipphannasaṅkhato veditabbo.

Codanāparihāranti ettha –

726.

Itthibhāvo pumattañca, jīvitaṃ sambhavopi ca;

Tathā kāyappasādoti, sabbaṭṭhānāti vaṇṇitā.

727.

Evaṃ sante tu dhammānaṃ, hoti saṅkaradosatā;

Cakkhukāyapasādānaṃ, ekattaṃ upapajjati.

728.

Aññaṃ pana ca aññasmiṃ, na catthi paramatthato;

Tasmā kāyindriyaṃ cakkhu-pasādena na saṅkaraṃ.

729.

Aññamaññāvinibbhogavasena tu pavattito;

Tesaṃ ṭhānantaraṃ vattuṃ, na sakkā samayaññunā.

730.

Yāvatā anupādinnasantānaṃ atthi tattha so;

Atthi kāyapasādoti, tasmā evamudīritaṃ.

731.

Lakkhaṇādivasenāpi, nānattaṃ samupāgataṃ;

Dhajānaṃ pañcavaṇṇānaṃ, chāyā upamataṃ gatā.

732.

Tasmā hi pana dhammānaṃ, aññamaññaṃ vimissatā;

Na hotevāti viññeyyā, viññunā samayaññunā.

Evaṃ nipphannānipphannabhāvo, codanāparihāro ca veditabbo.

Nayamekavidhādikanti –

733.

Lokikattā nahetuttā, saṅkhatattā ca sāsavā;

Sabbamekavidhaṃ rūpaṃ, paccayāyattavuttito.

734.

Ajjhattikabahiddhā ca, indriyānindriyāpi ca;

Sukhumoḷārikā ceva, upādinnādito dvidhā.

735.

Cakkhuāyatanādīni, pañca ajjhattikāni tu;

Tevīsatividhaṃ sesaṃ, bāhiranti pavuccati.

736.

Cakkhusotindriyādīni, indriyāni panaṭṭha tu;

Sesañca tu vīsaṃ rūpaṃ, anindriyamudīritaṃ.

737.

Cakkhuāyatanādīni, nava phoṭṭhabbameva ca;

Taṃ bārasavidhaṃ rūpaṃ, oḷārikamudīritaṃ.

738.

Sesāni pana rūpāni, sukhumāni tu soḷasa;

Kammajaṃ tu upādinnaṃ, anupādinnamaññathā.

Evañca duvidhaṃ hoti.

Puna sanidassanasappaṭighaanidassanasappaṭigha- anidassanaappaṭighabhedato ca, kammajākammajanevakammajānākammajabhedato ca tividhaṃ. Tattha rūpāyatanaṃ sanidassanasappaṭighaṃ, ekādasavidhaṃ sesoḷārikarūpaṃ anidassanasappaṭighaṃ, sesaṃ soḷasavidhaṃ sukhumarūpaṃ anidassanaappaṭighaṃ. Kammato jātaṃ kammajaṃ, aṭṭhindriyāni, vatthu ca kammajaṃ, tadaññappaccayā jātaṃ akammajaṃ, nakutoci jātaṃ nevakammajānākammajaṃ jaratā aniccatā ca. Evaṃ tividhaṃ hoti.

Puna diṭṭhasutamutaviññātavasena ca, dvārañceva vatthu ca, dvārameva hutvā na vatthu ca, vatthumeva hutvā na dvārañca, neva dvārañca na vatthu cāti evaṃ bhedato ca, dvārañcevindriyañca, dvāraṃyeva hutvā nevindriyañca, indriyameva hutvā na dvārañca, neva dvārañca nevindriyañcāti evaṃ bhedato ca, vatthu ceva indriyañca, indriyameva hutvā na vatthu ca, vatthumeva hutvā nevindriyañca, nevindriyaṃ na vatthu ceti evaṃ bhedato ca catubbidhaṃ.

Tattha diṭṭhaṃ nāma rūpāyatanaṃ, sutaṃ nāma saddāyatanaṃ, mutaṃ nāma gandharasaphoṭṭhabbāyatanattayaṃ, viññātaṃ nāma avasesacakkhāyatanādipañcakaṃ, soḷasavidhaṃ sukhumarūpañca. Cakkhāyatanādipañcakaṃ dvārañceva vatthu ca, viññattidvayaṃ dvārameva hoti, na vatthu, hadayavatthu vatthumeva hoti, na dvāraṃ, sesaṃ sabbaṃ rūpaṃ neva dvāraṃ na vatthu ca. Tatiyacatukke indriyameva hutvā na dvāranti itthindriyapurisindriyajīvitindriyāni. Imāni hi indriyāneva honti, na dvārāni, sesamanantaracatukke vuttanayeneva veditabbaṃ. Catutthacatukke tatiyapadaṃ hadayavatthuṃ sandhāya vuttaṃ, sesaṃ vuttanayameva. Evaṃ catubbidhaṃ hotīti veditabbaṃ.

Puna ekajadvijatijacatujanakutocijātabhedato, dvārindriyaṃ vatthu ca, dvārameva hutvā nevindriyaṃ na vatthu ca, vatthumeva hutvā nevindriyaṃ na dvārañca, indriyameva hutvā na vatthu na dvārañca, nevindriyaṃ na vatthu na dvārañcāti evaṃ pabhedato pañcavidhaṃ.

Tattha –

739.

Aṭṭhindriyāni vatthuñca, viññattidvayameva ca;

Ekādasavidhaṃ rūpaṃ, ekajanti pavuccati.

740.

Saddo eko dvijo nāma, lahutādittayaṃ tijaṃ;

Ekādasavidhaṃ sesaṃ, catujanti pakāsitaṃ.

741.

Jaratāniccatā ceva, nakutoci bhave pana;

Cakkhādipañcakaṃ dvāraṃ, indriyaṃ vatthumeva ca.

742.

Viññattīnaṃ dvayaṃ dvāraṃ, nevindriyaṃ na vatthu ca;

Hadayavatthu vatthūva, na dvāraṃ nevindriyaṃ pana.

Itthipurisajīvitindriyāni indriyameva na vatthu na dvārañca, sesaṃ pana rūpaṃ nevindriyaṃ na vatthu na dvāranti. Evaṃ pañcavidhanti veditabbaṃ.

Puna kammajacittajautucittajautucittāhārajacatujanakutocijātabhedato, cakkhuviññeyyasotaghānajivhākāyamanoviññeyyavasena chabbidhaṃ.

Tattha aṭṭhindriyāni vatthu ca kammajameva, viññattidvayaṃ cittajameva, saddo utucittajo, lahutādittayaṃ utucittāhārajameva, sesaṃ ekādasavidhaṃ catujaṃ nāma, jaratā aniccatā nakutocijātaṃ nāma. Dutiyachakke cakkhuviññeyyaṃ nāma cakkhuviññāṇena viññeyyaṃ rūpāyatanaṃ…pe… kāyaviññeyyaṃ nāma phoṭṭhabbāyatanaṃ, manoviññeyyaṃ nāma sesā pañca oḷārikā ca soḷasa sukhumarūpāni cāti ekavīsatividhaṃ hoti. Evaṃ chabbidhaṃ hoti.

Puna chavatthuavatthubhedato ca, cakkhuviññeyyaṃ sotaghānajivhākāyaviññeyyaṃ manodhātuviññeyyaṃ manoviññāṇadhātuviññeyyanti sattavidhaṃ hoti.

Tattha cakkhādipañcavatthūni hadayavatthunā saddhiṃ cha vatthūni, sesaṃ bāvīsatividhaṃ rūpaṃ avatthu nāma, dutiyasattakamuttānameva. Evaṃ sattavidhaṃ hoti.

Puna sattadvārādvārabhedato aṭṭhavidhaṃ. Tattha cakkhudvārādīni pañca kāyaviññattivacīviññattidvārehi saddhiṃ satta dvārāni, sesamadvāranti evaṃ aṭṭhavidhaṃ hoti.

Puna aṭṭhindriyānindriyabhedato pana navavidhaṃ.

Puna navakammajākammajabhedato dasavidhaṃ.

Puna āyatanabhedato ekādasavidhaṃ.

Bhavesu rūpakalāpapavattibhedato bahuvidhanti veditabbaṃ.

743.

Ito paraṃ pavakkhāmi, kāmarūpabhavadvaye;

Uppattiṃ pana rūpānaṃ, paṭisandhipavattisu.

744.

Bhummavajjesu devesu, niraye nijjhāmataṇhike;

Yoniyo purimā tisso, na santīti viniddise.

745.

Sese gatittaye bhumma-devesupi ca yoniyo;

Catasso ca bhavantīti, veditabbā vibhāvinā.

746.

Gabbhaseyyakasattassa, paṭisandhikkhaṇe pana;

Tiṃsa rūpāni jāyante, sabhāvasseva dehino.

747.

Abhāvagabbhaseyyānaṃ, aṇḍajānañca vīsati;

Bhavanti pana rūpāni, kāyavatthuvasena tu.

748.

Gahitāgahaṇenettha, ekādasa bhavanti te;

Eseva ca nayo ñeyyo, sabbesu dasakesupi.

749.

Jīvitena yadā saddhiṃ, jāte suddhakamaṭṭhakaṃ;

Jīvitanavakaṃ nāma, hotīti samudīritaṃ.

750.

Jīvitanavakaṃ kāyapasādenekato siyā;

Taṃ kāyadasakaṃ nāma, hotīti pariyāpuṭaṃ.

751.

Eseva ca nayo ñeyyo, saddhiṃ bhāvena vatthunā;

Cakkhādīhi ca yojetvā, dasakā satta viññunā.

752.

Opapātikasattānaṃ, manussesūpapattiyaṃ;

Kāmāvacaradevānaṃ, niccaṃ rūpāni sattati.

753.

Cakkhu sotañca ghānañca, jivhā kāyo ca vatthu ca;

Bhāvo cāti hi sattannaṃ, dasakānaṃ vasā pana.

754.

Brahmānaṃ rūpinaṃ cakkhu-sotavatthuvasā pana;

Dasakāni ca tīṇeva, navakaṃ jīvitassa ca.

755.

Catunnaṃ tu kalāpānaṃ, vasena pana rūpinaṃ;

Cattālīseva rūpāni, ekūnāni bhavanti hi.

756.

Jīvitanavakeneva, asaññuppatti dīpitā;

Jaccandhabadhirāghāna-rahite tu napuṃsake.

757.

Vatthuno kāyajivhānaṃ, vasā tiṃsāvakaṃsato;

Ukkaṃsassāvakaṃsassa, antare anurūpato.

758.

Paripuṇṇānaṃ rūpānaṃ, vasena pana pāṇinaṃ;

Rūpānaṃ tu samuppatti, veditabbā vibhāvinā.

759.

Sattavīsati rūpāni, kāmāvacaradehino;

Appavattanato honti, dvinnaṃ bhāvānamekato.

760.

Ghānaṃ jivhā ca kāyo ca, tathā bhāvadvayampi ca;

Brahmānaṃ pana rūpīnaṃ, pañca rūpā na vijjare.

761.

Catusantati kāmasmiṃ, rūpe honti tisantati;

Dvisantati asaññesu, bahiddhā ekasantati.

762.

Rūpaṃ nibbattamānaṃ tu, sabbesaṃ pana pāṇinaṃ;

Paṭhamaṃ kammatoyeva, nibbattati na saṃsayo.

763.

Gabbhaseyyakasattānaṃ, paṭisandhikkhaṇe pana;

Tañca kho sandhicittassa, uppādeyeva jāyare.

764.

Yatheva tassa uppāde, tiṃsa rūpāni jāyare;

Tatheva ṭhitibhaṅgesu, tiṃsa tiṃseva jāyare.

765.

Sabbānetāni rūpāni, rūpakkhandhoti saññito;

Anicco addhuvonattā, dukkhakkhandhova kevalo.

766.

Rogato gaṇḍato rūpaṃ, parato ca palokato;

Disvāna dukkhato rūpaṃ, rūpe chandaṃ virājaye.

767.

Gantuṃ panicche piṭakebhidhamme,

Yo dhammasenāpatinā samattaṃ;

Hitatthinā tena ca bhikkhunāyaṃ,

Sakkacca sammā pana sikkhitabbo.

Iti abhidhammāvatāre rūpavibhāgo nāma

Dasamo paricchedo.

11. Ekādasamo paricchedo

Nibbānaniddeso

768.

Rūpānantaramuddiṭṭhaṃ, nibbānaṃ yaṃ panādito;

Tassidāni anuppatto, vibhāvananayakkamo.

769.

Tasmāhaṃ tassa dassetuṃ, dukkarassa yathābalaṃ;

Dubbodhassa pavakkhāmi, vibhāvanamito paraṃ.

Tattha nibbānanti bhavābhavaṃ vinanato vānaṃ vuccati taṇhā, vānato nikkhantattā nibbānanti ca pavuccati amataṃ asaṅkhataṃ paramaṃ sukhaṃ. Vuttaṃ hetaṃ ‘‘yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’’nti.

770.

Yassa cādhigamā sabba-kilesānaṃ khayo bhave;

Nibbānamiti niddiṭṭhaṃ, nibbānakusalena taṃ.

Etaṃ ca nibbānaṃ nāma tayidaṃ santilakkhaṇaṃ, accutirasaṃ, assāsakaraṇarasaṃ vā, animittapaccupaṭṭhānaṃ, nissaraṇapaccupaṭṭhānaṃ vāti veditabbaṃ.

Etthāha – na paramatthato nibbānaṃ nāma eko sabhāvo atthi, titthiyānaṃ attā viya, sasavisāṇaṃ viya ca anupalabbhanīyatoti? Na, paññācakkhunā upaparikkhiyamānānaṃ hitagavesīnaṃ yathānurūpāya paṭipattiyā upalabbhanīyato. Yaṃ hi puthujjanā nopalabbhanti, taṃ ‘‘natthī’’ti na vattabbaṃ. Athāyasmatā sāriputtattherena dhammasenāpatinā ‘‘katamaṃ nu kho, āvuso, nibbāna’’nti nibbānaṃ puṭṭhena ‘‘yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo’’ti rāgādīnaṃ khayova dassito, tasmā rāgādīnaṃ khayamattameva nibbānanti ce? Taṃ na. Kasmā? Arahattassāpi rāgādīnaṃ khayamattapasaṅgadosāpattito. Kathaṃ? Nibbānaṃ pucchānantarameva ‘‘katamaṃ nu kho, āvuso, arahatta’’nti puṭṭhena ‘‘yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo’’ti rāgādīnaṃ khayova vutto, tasmā tava matena arahattaphalassāpi rāgādīnaṃ khayamattatā bhaveyya, na cetaṃ yuttaṃ anuttarassa lokuttaraphalacittassa rāgānaṃ khayamattatāpajjanaṃ, tasmā mā evaṃ byañjanacchāyāya vadesi, ubhinnaṃ pana suttānaṃ attho upaparikkhitabbo.

Yassa pana dhammassādhigamena rāgādīnaṃ khayo hoti, so dhammo rāgādīnaṃ khayassa upanissayattā akkhayopi samāno ‘‘rāgādīnaṃ khayo nibbāna’’nti khayopacārena vutto, ‘‘tipusaṃ jaro guḷo semho’’tiādīsu viya phalūpacārena vuttanti veditabbaṃ. Arahattaṃ pana khayante uppannattā ‘‘khayo’’ti vuttaṃ. Yadi rāgādīnaṃ khayamattaṃ nibbānaṃ bhaveyya, sabbe bālaputhujjanāpi samadhigatanibbānā sacchikatanirodhā bhaveyyuṃ. Kiñca bhiyyo – nibbānassa bahuttādidosāpattito ca. Evañhi sati rāgādikkhayānaṃ bahubhāvato nibbānassāpi bahubhāvo bhaveyya, saṅkhatalakkhaṇañca nibbānaṃ bhaveyya, saṅkhatalakkhaṇattā saṅkhatapariyāpannañca, saṅkhatapariyāpannattā aniccaṃ dukkhaṃ nibbānaṃ bhaveyyāti.

Kiñca bhiyyo – yadi khayo nibbānaṃ bhaveyya, gotrabhuvodānamaggaphalacittānaṃ kiṃ nu ārammaṇaṃ vadesi, vada bhadramukhāti? Rāgādīnaṃ khayameva vadāmīti. Kiṃ pana rāgādayo gotrabhuādīnaṃ khaṇe khīyanti, udāhu khīyissanti, atha khīṇāti? Kiṃ panettha ‘‘khīṇesveva khayaṃ vadāmī’’ti. Suṭṭhu upadhāretvā vada bhadramukhāti, yadi khīṇesveva khayaṃ vadesi, na gotrabhucittādīnaṃ nibbānārammaṇatā sijjhatīti. Kiṃ kāraṇaṃ? Gotrabhukkhaṇe rāgādayo khīyissanti, tathā vodānakkhaṇe, maggakkhaṇe pana khīyanti, na khīṇā, phalakkhaṇe khīṇā. Evaṃ sante bhavato matena phalameva khayārammaṇaṃ, na itare, itaresaṃ pana kimārammaṇaṃ vadesīti? Addhā so ārammaṇaṃ apassanto niruttaro bhavissati. Apica kilesakkhayo nāma sappurisehi karīyati, yathānurūpāya paṭipattiyā uppādīyatīti attho. Nibbānaṃ pana na kenaci karīyati na uppādīyati, tasmā nibbānamamatamasaṅkhataṃ. Tamakataṃ jānātīti ariyasāvako ‘‘akataññū’’ti pavuccati. Vuttañcetaṃ –

771.

‘‘Asaddho akataññū ca,

Sandhicchedo ca yo naro;

Hatāvakāso vantāso,

Sa ve uttamaporiso’’ti.

Apica ‘‘nissaraṇa’’nti bhagavatā vuttattā ca. ‘‘Nissaraṇa’’nti hi nibbānassetaṃ nāmaṃ. Yathāha ‘‘tayo khome, bhikkhave, dhammā duppaṭivijjhā. Katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇadhātuyo. Kāmānametaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ, yadidaṃ arūpaṃ. Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇa’’nti hi vuttaṃ. Evaṃ vuttassa tassa nibbānassa abhāvapattidosato paṭhamajjhānākāsānañcāyatanānampi abhāvo bhaveyya, tasmā ayuttaṃ akkhayassa nibbānassa khayadosāpajjananti, na tu khayo nibbānaṃ.

‘‘Atthi nissaraṇaṃ loke, paññāya me suphusita’’nti ca ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti ca dhammasāminā tathāgatena sammāsambuddhena anekesu suttantesu paramatthavasena vuttattā ‘‘atthi nibbānaṃ nāma eko dhammo’’ti niṭṭhamettha gantabbaṃ. Apica parittattike ‘‘katame dhammā appamāṇā’’ti padamuddharitvā – ‘‘cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca, ime dhammā appamāṇā’’ti vuttattā rāgādīnaṃ khayassa appamāṇattaṃ kathaṃ yujjati, tasmā paramatthato atthiyeva nibbānaṃ nāma eko sabhāvoti. Taṃ pana pakativādīnaṃ pakati viya, titthiyānaṃ attā viya ca sasavisāṇaṃ viya ca nāvijjamānaṃ.

Atha paññattimattaṃ nibbānanti ce, tampi ayuttaṃ. Kasmā? Nibbānārammaṇānaṃ cittacetasikānaṃ navattabbārammaṇattā. Kathaṃ? Parittārammaṇattike ca pana ‘‘katame dhammā appamāṇārammaṇā’’ti padamuddharitvā ‘‘cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni, ime dhammā appamāṇārammaṇā’’ti hi vuttaṃ. Yadi panetesaṃ paññattiārammaṇaṃ siyā, appamāṇārammaṇatā na yujjeyya, navattabbārammaṇapakkhaṃ bhajeyyuṃ. ‘‘Navattabbārammaṇā pana rūpāvacarattikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ ākiñcaññāyatanaṃ kusalato ca vipākato ca kiriyato ca, ime dhammā navattabbārammaṇā’’ti hi vuttaṃ, tasmā na paññattimattaṃ nibbānaṃ. Yasmā ca paṇṇattibhāvo nibbānassa na yujjati, tasmā maggaphalānaṃ ārammaṇapaccayabhūtaṃ uppādādīnamabhāvato niccaṃ, rūpasabhāvābhāvato arūpaṃ, papañcābhāvato nippapañcaṃ nibbānaṃ nāma atthīti upagantabbanti.

772.

Accantamanantaṃ santaṃ, amataṃ apalokitaṃ;

Paṇītaṃ saraṇaṃ khemaṃ, tāṇaṃ leṇaṃ parāyaṇaṃ.

773.

Sivañca nipuṇaṃ saccaṃ, dukkhakkhayamanāsavaṃ;

Sududdasaṃ paraṃ pāraṃ, nibbānamanidassanaṃ.

774.

Taṇhākkhayaṃ dhuvaṃ dīpaṃ, abyāpajjhamanītikaṃ;

Anālayamarūpañca, padamaccutamakkharaṃ.

775.

Virāgañca nirodhañca, vimutti mokkhameva ca;

Imehi pana nāmehi, nibbānaṃ tu kathīyati.

776.

Evañca pana viññāya, nibbānampi ca accutaṃ;

Tassa cādhigamūpāyo, kattabbo viññunā sadā.

777.

Saddhābuddhikaraṃ tathāgatamate sammohaviddhaṃsanaṃ,

Paññāsambhavasampasādanakaraṃ jānāti yo ce imaṃ;

Atthabyañjanasālinaṃ sumadhuraṃ sāraññuvimhāpanaṃ,

Gambhīre nipuṇābhidhammapiṭake so yābhiniṭṭhaṃ padaṃ.

Iti abhidhammāvatāre nibbānaniddeso nāma

Ekādasamo paricchedo.

12. Dvādasamo paricchedo

Paññattiniddeso

Etthāha – ‘‘kiṃ ettakameva ñeyyaṃ, udāhu aññampi atthī’’ti? Atthi paññatti nāmāti. Sā panesā paññapetabbato, paññāpanato ca ‘‘paññattī’’ti vuccati. Tenevāha – ‘‘yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo’’ti. Tattha saṅkhāyatīti saṅkhā, kathīyatīti attho. Kinti kathīyati? ‘‘Aha’’nti ‘‘mama’’nti ‘‘paro’’ti ‘‘parassā’’ti ‘‘mañco’’ti ‘‘pīṭha’’nti anekehi ākārehi kathīyatīti saṅkhā. Samaññāyatīti samaññā. Paññāpīyatīti paññatti. Voharīyatīti vohāro. Kinti voharīyati? ‘‘Aha’’nti ‘‘mama’’nti ‘‘paro’’ti ‘‘parassā’’ti ‘‘mañco’’ti ‘‘pīṭha’’nti. Evaṃ tāva paññapetabbato paññattīti vuttā. ‘‘Aha’’nti hi rūpādayo dhamme upādāya paṭicca kāraṇaṃ katvā yathā te rūpādayo dhammā uppādavayavanto, na evaṃvidhā, kevalaṃ lokasaṅketena siddhā yā ayaṃ ‘‘aha’’nti kathīyati ceva paññāpīyati ca, esā paññattīti attho.

Idāni paññāpanato paññattiṃ pakāsetuṃ ‘‘nāmaṃ nāmakamma’’ntiādimāha. Tattha nāmanti taṃ taṃ dhammaṃ ‘‘esa itthannāmo nāmā’’ti paññapeti, tasmā taṃ paññattīti pavuccati. Nāmakammantiādīni tassā eva vevacanāni. Ayaṃ paññāpanato paññatti nāma.

Sā panesā tajjāpaññatti upādāpaññatti upanidhāpaññattīti tividhā hoti. Tattha tajjāpaññatti nāma cakkhusotarūpasaddapathavītejovāyotiādinayappavattā. Upādāpaññatti pana samūhāsamūhavasena duvidhā hoti. Tattha samūhapaññatti nāma rūpārūpadhammesu ekassa vā bahūnaṃ vā nāmaṃ gahetvā samūhamevopādāya vuccati. Kathaṃ? Acchataracchaghaṭapaṭādippabhedā. Ayaṃ samūhapaññatti nāma. Asamūhapaññatti pana disākāsakālanimittābhāvanirodhādibhedā.

Yadā pana sā vijjamānaṃ paramatthaṃ jotayati, tadā ‘‘vijjamānapaññattī’’ti pavuccati. Yadā avijjamānaṃ samūhāsamūhabhedaṃ nāmamattaṃ jotayati, tadā ‘‘avijjamānapaññattī’’ti pavuccati. Duvidhāpi panesā sotadvārajavanānantaraṃ gahitapubbasaṅketamanodvārajavanaviññāṇena viññāyati. Yāya gahitapubbasaṅketena manodvārajavanaviññāṇena paññāpīyati. Yaṃ sandhāya ‘‘vijjamānapaññatti, avijjamānapaññatti, vijjamānena avijjamānapaññatti, avijjamānena vijjamānapaññatti, vijjamānena vijjamānapaññatti, avijjamānena avijjamānapaññattī’’ti chakkanayo vutto. Tattha paramatthato vijjamānānaṃ rūpādīnaṃ paññāpanā vijjamānapaññatti. Tathā avijjamānānamitthipurisādīnaṃ paññāpanā avijjamānapaññatti. Ṭhapetvā pana vacanatthaṃ kenaci ākārena anupalabbhamānānaṃ pañcamasaccādīnaṃ, titthiyaparikappitānaṃ vā pakatipurisādīnaṃ paññāpanāpi avijjamānapaññattiyeva. ‘‘Tevijjo, chaḷabhiñño’’ti evamādinayappavattā vijjamānena avijjamānapaññatti. ‘‘Itthisaddo, purisasaddo’’ti evamādikā avijjamānena vijjamānapaññatti. ‘‘Cakkhuviññāṇaṃ, sotaviññāṇa’’nti evamādikā vijjamānena vijjamānapaññatti. ‘‘Khattiyakumāro, brāhmaṇakumāro, bhikkhukumāro’’ti evamādikā avijjamānena avijjamānapaññattīti evaṃ vuttā cha paññattiyopi ettheva saṅgahaṃ gacchanti. Ayaṃ upādāpaññatti nāma.

Upanidhāpaññattipi etissā eva pabhedā, sā pana ‘‘dīghaṃ upanidhāya rasso, rassaṃ upanidhāya dīgho’’tiādinayappavattā ‘‘kapaṇaṃ mānusakaṃ rajjaṃ dibbasukhaṃ upanidhāyā’’ti evamādikā ca, tasmā paññapetabbato ca paññāpanato ca paññattīti veditabbā. Samaññā samattā.

778.

Paramatthato ca paññatti, tatiyā koṭi na vijjati;

Dvīsu ṭhānesu kusalo, paravādesu na kampati.

Iti abhidhammāvatāre paññattiniddeso nāma

Dvādasamo paricchedo.

13. Terasamo paricchedo

Kārakapaṭivedhaniddeso

Etthāha – niddiṭṭhā kusalādayo nāma dhammā, na panetesaṃ kārako attā niddiṭṭho. Tassa hi kārakassa vedakassa attano abhāve kusalākusalānaṃ dhammānaṃ abhāvo siyā, tesamabhāve tadāyattavuttīnaṃ tesaṃ vipākānamabhāvo hoti, tasmā kusalādīnaṃ dhammānaṃ desanā niratthikāti? Atra vuccate – nāyaṃ niratthikā, sātthikāvāyaṃ desanā. Yadi kārakassābhāvā kusalādīnamabhāvo siyā, tassa parikappitassa attanopi abhāvo siyā. Kiṃ kāraṇanti ce? Tassa attano aññassa kārakassābhāvato. Kārakābhāvepi kattā attā atthīti ce? Tathā kusalādīnampi asatipi kattari atthitā upagantabbā, kutoyaṃ tava tatthānurodho, idha virodhoti. Athāpi yathā pana loke kārakābhāvepi pathavīāpatejautuādayo paṭicca aṅkurādīnaṃ abhinibbatti dissati, tathā etesampi kusalādīnaṃ dhammānaṃ hetupaccayasāmaggiyā abhinibbatti hotīti veditabbā.

Athāpi cettha tassā paññāya parikappito nicco dhuvo kusalādīnaṃ kattā attā paramatthato atthīti ce? Tamupaparikkhissāma tāva, so pana tāva attā kārako vedako kiṃ sacetano vā, udāhu acetano vāti? Kiñcettha – yadi acetano siyā, pākāratarupāsāṇasadiso siyā. Tassa kārakavedakattābhāvo siyā. Yadi sacetano, so cetanāya añño vā siyā, anañño vā. Athānañño, cetanāya nāse attanopi nāso siyā. Kiṃ kāraṇanti ce? Cetanāya anaññattā.

Athāpi bhavato adhippāyo evaṃ siyā, attano pana nāso na bhavati niccattā, cetanāyayeva nāso bhavatīti? Vuccate – attano anāse sati cetanāyapi nāso na bhavati. Kiṃ kāraṇanti ce? Cetanāya anaññattā. Cetanattānaṃ anaññatte sati cetanāyayeva nāso bhavati, na attanoti ayuttametaṃ. Atha cetanāyayeva vināse visesakāraṇaṃ natthi, attāva nassatu, tiṭṭhatu cetanā. Atha cetanāya nāse attano nāso na bhavatīti ce? Cetanāya attā añño siyā. Atha aññassa attassa nāse sati sayaṃ nāso na bhavati, evañca sati ‘‘cetanāya anañño attā’’ti tava paṭiññā hīnā. Athāpi cetanattānaṃ anaññatte sati attano anāso cetanāyapi anāso bhavatu. Atha na bhavati, paṭiññā hīnā. Atha vuttappakārato viparītaṃ vā siyā, attā nassatu, cetanā tiṭṭhatu. Atha pana evaṃ na bhavatīti ce? Anaññattapakkhaṃ pariccaja. Atha pana na pariccajasi, paṭiññāhīno bhavasi.

Athāyaṃ bhavato adhippāyo siyā ‘‘nāyaṃ mama attā cetanāya anañño, aññoyevā’’ti? Tatra vuccate – idha pana aññattaṃ duvidhaṃ hoti lakkhaṇakatamaññattañca desantarakatamaññattañcāti. Tattha kiṃ tvaṃ cetanattānaṃ lakkhaṇakatamaññattaṃ vadesi, udāhu desantarakatamaññattanti? Ahaṃ lakkhaṇakatamaññattaṃ vadāmīti. Yathā hi rūparasagandhādīnamekadese vattamānānampi lakkhaṇato aññattaṃ hoti, evaṃ cetanattānamekadese vattamānānampi lakkhaṇato aññattaṃ hoti, tasmā lakkhaṇakatamaññattaṃ vadāmīti. Tatra vuccate – yathā hi jātavedassa ḍayhamāne āmakasaṅghaṭe āmakavaṇṇavināse rasādīnaṃ vināso bhavati, tatheva cetanāya vināse attanopi vināso siyā. Kiṃ kāraṇanti ce? Rūparasādīnaṃ viya ekadesattāti.

Athevaṃ bhavato mati siyā ‘‘ekadesatte satipi attano pana nāso na bhavati, cetanāyayeva vināso bhavatī’’ti? Atra vuccate – attano anāse cetanāyapi anāsova hoti. Kiṃ kāraṇanti ce? Rūparasādīnaṃ viya avinibbhogato. Atha samāne ekadesatte avinibbhogabhāvepi kena hetunā cetanāya eva nāso bhavati, na pana attano. Atha visesakāraṇaṃ natthi, tava laddhiyā attāva nassatu, tiṭṭhatu cetanā. Atha cetanāya nāse attano nāso na bhavati, ubhinnaṃ ekadesatā natthi. Evañca sati ko dosoti ce? Yaṃ pana tayā vuttaṃ, yathā rūparasagandhādīnaṃ ekadese vattamānānampi lakkhaṇato aññattaṃ, tathā cetanattānamekadese vattamānānampi lakkhaṇato aññattanti? Tamayuttanti tava paṭiññā hīnā. Atha rūparasādīnaṃ viya samānepi ekadesatte yadi attano anāse cetanāyapi anāso na bhavati, paṭiññāhīno asi. Atha vuttappakārato viparītaṃ vā siyā, tava attā nassatu, cetanā tiṭṭhatu. Athevaṃ na bhavatīti ce? Ekadesatāva natthīti.

Atha desantarakatamaññattaṃ vadesi, cetanattānaṃ aññatte sati ghaṭapaṭasakaṭagehādīnaṃ viya aññattaṃ siyā. Cetanāya vinā anaññatā te attā na ghaṭena vinā paṭo viya añño siyā. Añño ca hi ghaṭo añño ca paṭoti? Na, evañca sati ko dosoti ce? ‘‘Acetano attā’’ti pubbe vuttadosato na parimuccatīti. Tasmā paramatthato na koci kattā vā vedako vā attā atthīti daṭṭhabbanti.

Yadi evaṃ atha kasmā bhagavatā –

779.

‘‘Asmā lokā paraṃ lokaṃ,

So ca sandhāvatī naro;

So ca karoti vedeti,

Sukhadukkhaṃ sayaṃkata’’nti ca.

780.

‘‘Satto saṃsāramāpanno,

Dukkhamassa mahabbhayaṃ;

Atthi mātā atthi pitā,

Atthi sattopapātiko’’ti ca.

781.

‘‘Bhārā have pañcakkhandhā,

Bhārahāro ca puggalo;

Bhārādānaṃ dukkhaṃ loke,

Bhāranikkhepanaṃ sukha’’nti ca.

782.

‘‘Yañhi karoti puriso,

Kāyena vācā uda cetasā;

Tañhi tassa sakaṃ hoti,

Tañca ādāya gacchatī’’ti ca.

783.

‘‘Ekassekena kappena,

Puggalassaṭṭhisañcayo;

Siyā pabbatasamo rāsi,

Iti vuttaṃ mahesinā’’ti ca.

784.

‘‘Asaddho akataññū ca,

Sandhicchedo ca yo naro;

Hatāvakāso vantāso,

Sa ve uttamaporiso’’ti ca. –

Vuttanti. Saccaṃ evaṃ vuttaṃ bhagavatā, tañca kho sammutivasena, na paramatthato. Nanu bhagavatā idampi vuttaṃ –

785.

‘‘Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhatī’’ti ca.

786.

‘‘Yathāpi aṅgasambhārā,

Hoti saddo ratho iti;

Evaṃ khandhesu santesu,

Hoti sattoti sammutī’’ti ca.

Tasmā na vacanamattamevāvalambitabbaṃ, na ca daḷhamūḷhagāhinā ca bhavitabbaṃ, garukulamupasevitvā suttapadānaṃ adhippāyo jānitabbo, suttapadesu abhiyogo kātabbo. Dve saccāni bhagavatā vuttāni – ‘‘sammutisaccaṃ, paramatthasaccañcā’’ti. Tasmā dvepi sammutiparamatthasaccāni asaṅkarato ñātabbāni. Evaṃ asaṅkarato ñatvā koci kārako vā vedako vā nicco dhuvo attā paramatthato natthīti upaparikkhitvā paccayasāmaggiyā dhammānaṃ pavattiṃ sallakkhetvā paṇḍitena kulaputtena atthakāmena dukkhassantakiriyāya paṭipajjitabbanti.

787.

Yo imaṃ ganthaṃ accantaṃ, cinteti satatampi so;

Kamena paramā paññā, tassa gacchati vepulaṃ.

788.

Atimatikaramādhinīharaṃ,

Vimativināsakaraṃ piyakkaraṃ;

Paṭhati suṇati yo sadā imaṃ,

Vikasati tassa matīdha bhikkhuno.

Iti abhidhammāvatāre kārakapaṭivedhaniddeso nāma

Terasamo paricchedo.

14. Cuddasamo paricchedo

Rūpāvacarasamādhibhāvanāniddeso

789.

Bhāvanānayamahaṃ hitānayaṃ,

Mānayañca sugataṃ sukhānayaṃ;

Byākaromi paramaṃ ito paraṃ,

Taṃ suṇātha madhuratthavaṇṇanaṃ.

790.

Uttaraṃ tu manussānaṃ, dhammato ñāṇadassanaṃ;

Pattukāmena kātabbaṃ, ādito sīlasodhanaṃ.

791.

Saṅkassarasamācāre, dussīle sīlavajjite;

Natthi jhānaṃ kuto maggo, tasmā sīlaṃ visodhaye.

792.

Sīlaṃ cārittavārittavasena duvidhaṃ mataṃ;

Taṃ panācchiddamakkhaṇḍamakammāsamaninditaṃ.

793.

Kattabbaṃ atthakāmena, vivekasukhamicchatā;

Sīlañca nāma bhikkhūnaṃ, alaṅkāro anuttaro.

794.

Ratanaṃ saraṇaṃ khemaṃ, tāṇaṃ leṇaṃ parāyaṇaṃ;

Cintāmaṇi paṇīto ca, sīlaṃ yānamanuttaraṃ.

795.

Sītalaṃ salilaṃ sīlaṃ, kilesamaladhovanaṃ;

Guṇānaṃ mūlabhūtañca, dosānaṃ balaghāti ca.

796.

Tidivārohaṇañcetaṃ, sopānaṃ paramuttamaṃ;

Maggo khemo ca nibbānanagarassa pavesane.

797.

Tasmā suparisuddhaṃ taṃ, sīlaṃ duvidhalakkhaṇaṃ;

Kattabbaṃ atthakāmena, piyasīlena bhikkhunā.

798.

Kātabbo pana sīlasmiṃ, parisuddhe ṭhitenidha;

Palibodhassupacchedo, palibodhā dasāhu ca.

799.

‘‘Āvāso ca kulaṃ lābho,

Gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho,

Gantho iddhīti te dasā’’ti.

800.

Palibodhassupacchedaṃ, katvā dasavidhassapi;

Upasaṅkamitabbo so, kammaṭṭhānassa dāyako.

801.

Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako.

802.

Evamādiguṇopetamupagantvā hitesinaṃ;

Kalyāṇamittaṃ kālena, kammaṭṭhānassa dāyakaṃ.

803.

Kammaṭṭhānaṃ gahetabbaṃ, vattaṃ katvā panassa tu;

Tenāpi caritaṃ ñatvā, dātabbaṃ tassa bhikkhuno.

804.

Caritaṃ panidaṃ rāgadosamohavasena ca;

Saddhābuddhivitakkānaṃ, vasena chabbidhaṃ mataṃ.

805.

Vomissakanayā tesaṃ, catusaṭṭhi bhavanti te;

Tehi attho na catthīti, na mayā idha dassitā.

806.

Asubhā ca dasevettha, tathā kāyagatāsati;

Ekādasa ime rāga-caritassānukūlatā.

807.

Catasso appamaññāyo, savaṇṇakasiṇā ime;

Aṭṭheva ca sadā dosa-caritassānukūlatā.

808.

Taṃ mohacaritassettha, vitakkacaritassa ca;

Anukūlanti niddiṭṭhaṃ, ānāpānaṃ panekakaṃ.

809.

Purimānussatichakkaṃ, saddhācaritadehino;

Maraṇūpasamāyuttā, satimāhāranissitā.

810.

Saññā dhātuvavatthānaṃ, buddhippakatijantuno;

Ime pana ca cattāro, anukūlāti dīpitā.

811.

Cattāropi ca āruppā, sesāni kasiṇāni ca;

Anukūlā ime sabba-caritānanti vaṇṇitā.

812.

Idaṃ sabbaṃ panekanta-vipaccanīkabhāvato;

Atisappāyato vutta-miti ñeyyaṃ vibhāvinā.

813.

Kammaṭṭhānāni sabbāni, cattālīsāti niddise;

Kasiṇāni dasa ceva, asubhānussatī dasa.

814.

Catasso appamaññāyo, cattāro ca arūpino;

Catudhātuvavatthānaṃ, saññā cāhāratā iti.

815.

Kammaṭṭhānesu etesu, upacāravahā kati;

Ānāpānasatiṃ kāya-gataṃ hitvā panaṭṭhapi.

816.

Sesānussatiyo saññā, vavatthānanti terasa;

Upacāravahā vuttā, sesā te appanāvahā.

817.

Appanāyāvahesvettha, kasiṇāni dasāpi ca;

Ānāpānasatī ceva, catukkajjhānikā ime.

818.

Asubhāni dasa cettha, tathā kāyagatāsati;

Ekādasa ime dhammā, paṭhamajjhānikā siyuṃ.

819.

Ādibrahmavihārāti, tikajjhānavahā tayo;

Catutthāpi ca āruppā, catutthajjhānikā matā.

820.

Vasenārammaṇaṅgānaṃ, duvidho samatikkamo;

Gocarātikkamārūpe, rūpe jhānaṅgatikkamo.

821.

Daseva kasiṇānettha, vaḍḍhetabbāni honti hi;

Na ca vaḍḍhaniyā sesā, bhavanti asubhādayo.

822.

Daseva kasiṇānettha, asubhāni dasāpi ca;

Ānāpānasatī ceva, tathā kāyagatāsati.

823.

Paṭibhāganimittāni, honti ārammaṇāni hi;

Sesāneva paṭibhāga-nimittārammaṇā siyuṃ.

824.

Asubhāni dasāhāra-saññā kāyagatāsati;

Devesu nappavattanti, dvādasetāni sabbadā.

825.

Tāni dvādasa cetāni, ānāpānasatīpi ca;

Teraseva panetāni, brahmaloke na vijjare.

826.

Ṭhapetvā caturārūpe, natthi kiñci arūpisu;

Manussaloke sabbāni, pavattanti na saṃsayo.

827.

Catutthaṃ kasiṇaṃ hitvā, kasiṇā asubhāni ca;

Diṭṭheneva gahetabbā, ime ekūnavīsati.

828.

Satiyampi ca kāyamhi, diṭṭhena tacapañcakaṃ;

Sesamettha suteneva, gahetabbanti dīpitaṃ.

829.

Ānāpānasatī ettha, phuṭṭhena paridīpitā;

Vāyokasiṇamevettha, diṭṭhaphuṭṭhena gayhati.

830.

Suteneva gahetabbā, sesā aṭṭhārasāpi ca;

Upekkhā appamaññā ca, arūpā ceva pañcime.

831.

Āditova gahetabbā, na hontīti pakāsitā;

Pañcatiṃsāvasesāni, gahetabbāni ādito.

832.

Kammaṭṭhānesu hetesu, ākāsakasiṇaṃ vinā;

Kasiṇā nava honte ca, arūpānaṃ tu paccayā.

833.

Dasāpi kasiṇā honti, abhiññānaṃ tu paccayā;

Tayo brahmavihārāpi, catukkassa bhavanti tu.

834.

Heṭṭhimaṃ heṭṭhimāruppaṃ, uparūparimassa hi;

Tathā catutthamāruppaṃ, nirodhassāti dīpitaṃ.

835.

Sabbāni ca panetāni, cattālīsavidhāni tu;

Vipassanābhavasampatti-sukhānaṃ paccayā siyuṃ.

836.

Kammaṭṭhānaṃ gahetvāna, ācariyassa santike;

Vasantassa kathetabbaṃ, āgatassāgatakkhaṇe.

837.

Uggahetvā panaññatra, gantukāmassa bhikkhuno;

Nātisaṅkhepavitthāraṃ, kathetabbaṃ tu tenapi.

838.

Kammaṭṭhānaṃ gahetvāna, sammaṭṭhānaṃ manobhuno;

Aṭṭhārasahi dosehi, niccaṃ pana vivajjite.

839.

Anurūpe vihārasmiṃ, vihātabbaṃ tu gāmato;

Nātidūre naccāsanne, sive pañcaṅgasaṃyute.

840.

Khuddako palibodhopi, chinditabbo panatthi ce;

Dīghā kesā nakhā lomā, chinditabbā vibhāvinā.

841.

Cīvaraṃ rajitabbaṃ taṃ, kiliṭṭhaṃ tu sace siyā;

Sace patte malaṃ hoti, pacitabbova suṭṭhu so.

842.

Acchinnapalibodhena, pacchā tena ca bhikkhunā;

Pavivitte panokāse, vasantena yathāsukhaṃ.

843.

Vajjetvā mattikaṃ nīlaṃ, pītaṃ setañca lohitaṃ;

Saṇhāyāruṇavaṇṇāya, mattikāya manoramaṃ.

844.

Kattabbaṃ kasiṇajjhānaṃ, pattukāmena dhīmatā;

Senāsane vivittasmiṃ, bahiddhā vāpi tādise.

845.

Paṭicchanne panaṭṭhāne, pabbhāre vā guhantare;

Saṃhārimaṃ vā kātabbaṃ, taṃ tatraṭṭhakameva vā.

846.

Saṃhārimaṃ karontena, daṇḍakesu catūsvapi;

Cammaṃ vā kaṭasāraṃ vā, dussapattampi vā tathā.

847.

Bandhitvā tathā kātabbaṃ, mattikāya pamāṇato;

Bhūmiyaṃ pattharitvā ca, oloketabbameva taṃ.

848.

Tatraṭṭhaṃ bhūmiyaṃ vaṭṭaṃ, ākoṭitvāna khāṇuke;

Vallīhi taṃ vinandhitvā, kātabbaṃ kaṇṇikaṃ samaṃ.

849.

Vitthārato pamāṇena, vidatthicaturaṅgulaṃ;

Vaṭṭaṃ vattati taṃ kātuṃ, vivaṭṭaṃ pana micchatā.

850.

Bherītalasamaṃ sādhu, katvā kasiṇamaṇḍalaṃ;

Sammajjitvāna taṃ ṭhānaṃ, nhatvā āgamma paṇḍito.

851.

Hatthapāsapamāṇasmiṃ, tamhā kasiṇamaṇḍalā;

Padese tu supaññatte, āsanasmiṃ suatthate.

852.

Ucce tattha nisīditvā, vidatthicaturaṅgule;

Ujukāyaṃ paṇidhāya, katvā parimukhaṃ satiṃ.

853.

Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Paramaṃ pītipāmojjaṃ, janetvā ratanattaye.

854.

‘‘Bhāgī assamahaṃ addhā, imāya paṭipattiyā;

Pavivekasukhassā’’ti, katvā ussāhamuttamaṃ.

855.

Ākārena sameneva, ummīlitvāna locanaṃ;

Nimittaṃ gaṇhatā sādhu, bhāvetabbaṃ punappunaṃ.

856.

Na vaṇṇo pekkhitabbo so, daṭṭhabbaṃ na ca lakkhaṇaṃ;

Vaṇṇaṃ pana amuñcitvā, ussadassa vasena hi.

857.

Cittaṃ paṇṇattidhammasmiṃ, ṭhapetvekaggamānaso;

‘‘Pathavī pathavi’’ccevaṃ, vatvā bhāveyya paṇḍito.

858.

Pathavī medanī bhūmi, vasudhā ca vasundharā;

Evaṃ pathavināmesu, ekaṃ vattumpi vaṭṭati.

859.

Ummīlitvā nimīlitvā, āvajjeyya punappunaṃ;

Yāvuggahanimittaṃ tu, nuppajjati ca tāva so.

860.

Evaṃ bhāvayato tassa, puna ekaggacetaso;

Yadā pana nimīletvā, āvajjantassa yogino.

861.

Yathā ummīlitekāle, tathāpāthaṃ tu yāti ce;

Taduggahanimittaṃ ta-muppannanti pavuccati.

862.

Nimitte pana sañjāte, tato pabhuti yoginā;

Nisīditabbaṃ no cevaṃ, tasmiṃ ṭhāne vijānatā.

863.

Attano vasanaṭṭhānaṃ, pavisitvāna dhīmatā;

Tena tattha nisinnena, bhāvetabbaṃ yathāsukhaṃ.

864.

Papañcaparihāratthaṃ, pādānaṃ pana dhovane;

Tassekatalikā dve ca, icchitabbā upāhanā.

865.

Samādhitaruṇo tassa, asappāyena kenaci;

Sace nassati taṃ ṭhānaṃ, gantvāvādāya taṃ pana.

866.

Pīṭhe sukhanisinnena, bhāvetabbaṃ punappunaṃ;

Samannāharitabbañca, kare takkāhatampi ca.

867.

Nimittaṃ pana taṃ hitvā, cittaṃ dhāvati ce bahi;

Nivāretvā nimittasmiṃ, ṭhapetabbaṃ tu mānasaṃ.

868.

Yattha yattha nisīditvā, tamicchati tapodhano;

Tattha tattha divārattiṃ, tassupaṭṭhāti cetaso.

869.

Evaṃ tassa karontassa, anupubbena yogino;

Vikkhambhanti ca sabbāni, pañca nīvaraṇānipi.

870.

Samādhiyati cittampi, upacārasamādhinā;

Paṭibhāganimittampi, uppajjati ca yogino.

871.

Ko panāyaṃ viseso hi, imassa purimassa vā;

Thavikā nīhatādāsa-maṇḍalaṃ viya majjitaṃ.

872.

Meghato viya nikkhantaṃ, sampuṇṇacandamaṇḍalaṃ;

Paṭibhāganimittaṃ taṃ, balākā viya toyade.

873.

Taduggahanimittaṃ taṃ, padāletvāva niggataṃ;

Tatodhikataraṃ suddhaṃ, hutvāpaṭṭhāti tassa taṃ.

874.

Tanusaṇṭhānavantañca, vaṇṇavantaṃ na ceva taṃ;

Upaṭṭhākāramattaṃ taṃ, paññajaṃ bhāvanāmayaṃ.

875.

Paṭibhāge samuppanne, nimitte bhāvanāmaye;

Honti vikkhambhitāneva, pañca nīvaraṇānipi.

876.

Kilesā sannisinnāva, yuttayogassa bhikkhuno;

Cittaṃ samāhitaṃyeva, upacārasamādhinā.

877.

Ākārehi pana dvīhi, samādhiyati mānasaṃ;

Upacārakkhaṇe tassa, paṭilābhe samādhino.

878.

Nīvāraṇappahānena, upacārakkhaṇe tathā;

Aṅgānaṃ pātubhāvena, paṭilābhakkhaṇe pana.

879.

Dvinnaṃ pana samādhīnaṃ, kiṃ nānākaraṇaṃ pana;

Aṅgāni thāmajātāni, upacārakkhaṇena ca.

880.

Appanāya panaṅgāni, thāmajātāni jāyare;

Tasmā taṃ appanācittaṃ, divasampi pavattati.

881.

Pallaṅkena ca teneva, vaḍḍhetvā taṃ nimittakaṃ;

Appanaṃ adhigantuṃ so, sakkoti yadi sundaraṃ.

882.

No ce sakkoti so tena,

Taṃ nimittaṃ tu yoginā;

Cakkavattiya gabbhova,

Ratanaṃ viya dullabhaṃ.

883.

Satataṃ appamattena, rakkhitabbaṃ satīmatā;

Nimittaṃ rakkhato laddhaṃ, parihāni na vijjati.

884.

Ārakkhaṇe asantamhi, laddhaṃ laddhaṃ vinassati;

Rakkhitabbaṃ hi tasmā taṃ, tatrāyaṃ rakkhaṇāvidhi.

885.

Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

Iriyāpathoti sattete, asappāye vivajjaye.

886.

Sappāye satta seveyya, evañhi paṭipajjato;

Na cireneva kālena, hoti bhikkhussa appanā.

887.

Yassappanā na hoteva, evampi paṭipajjato;

Appanāya ca kosallaṃ, sammā sampādaye budho.

888.

Appanāya hi kosalla-midaṃ dasavidhaṃ idha;

Ganthavitthārabhītena, mayā vissajjitanti ca.

889.

Evañhi sampādayato, appanākosallaṃ pana;

Paṭiladdhe nimittasmiṃ, appanā sampavattati.

890.

Evampi paṭipannassa, sace sā nappavattati;

Tathāpi na jahe yogaṃ, vāyametheva paṇḍito.

891.

Cittappavattiākāraṃ, tasmā sallakkhayaṃ budho;

Samataṃ vīriyasseva, yojayetha punappunaṃ.

892.

Īsakampi layaṃ yantaṃ, paggaṇhetheva mānasaṃ;

Accāraddhaṃ nisedhetvā, samameva pavattaye.

893.

Līnatuddhatabhāvehi, mocayitvāna mānasaṃ;

Paṭibhāganimittābhi-mukhaṃ taṃ paṭipādaye.

894.

Evaṃ nimittābhimukhaṃ, paṭipādayato pana;

Idānevappanā tassa, sā samijjhissatīti ca.

895.

Bhavaṅgaṃ pana pacchijja, pathavīkasiṇaṃ tathā;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

896.

Jāyatevajjanaṃ cittaṃ, tatrevārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

897.

Avasāne panekaṃ tu, rūpāvacarikaṃ bhave;

Takkādayo panaññehi, bhavanti balavattarā.

898.

Appanācetaso tāni, parikammopacārato;

Vuccanti parikammāni, upacārāni cātipi.

899.

Appanāyānulomattā, anulomāni eva ca;

Yaṃ taṃ sabbantimaṃ ettha, gotrabhūti pavuccati.

900.

Gahitāgahaṇenettha, parikammappanādikaṃ;

Dutiyaṃ upacāraṃ taṃ, tatiyaṃ anulomakaṃ.

901.

Catutthaṃ gotrabhu diṭṭhaṃ, pañcamaṃ appanāmano;

Paṭhamaṃ upacāraṃ vā, dutiyaṃ anulomakaṃ.

902.

Tatiyaṃ gotrabhu diṭṭhaṃ, catutthaṃ appanāmano;

Catutthaṃ pañcamaṃ vāti, appeti na tato paraṃ.

903.

Chaṭṭhe vā sattame vāpi, appanā neva jāyati;

Āsannattā bhavaṅgassa, javanaṃ pati tāvade.

904.

Purimehāsevanaṃ laddhā, chaṭṭhaṃ vā sattamampi vā;

Appetīti panetthāha, godatto ābhidhammiko.

905.

Dhāvanto hi yathā koci,

Naro chinnataṭāmukho;

Ṭhātukāmo pariyante,

Ṭhātuṃ sakkoti neva so.

906.

Evameva panacchaṭṭhe, sattame vāpi mānaso;

Na sakkotīti appetuṃ, veditabbaṃ vibhāvinā.

907.

Ekacittakkhaṇāyeva, hotāyaṃ appanā pana;

Tato bhavaṅgapātova, hotīti paridīpitaṃ.

908.

Tato bhavaṅgaṃ chinditvā, paccavekkhaṇahetukaṃ;

Āvajjanaṃ tato jhāna-paccavekkhaṇamānasaṃ.

909.

Kāmacchando ca byāpādo, thinamiddhañca uddhato;

Kukkuccaṃ vicikicchā ca, pahīnā pañcime pana.

910.

Vitakkena vicārena, pītiyā ca sukhena ca;

Ekaggatāya saṃyuttaṃ, jhānaṃ pañcaṅgikaṃ idaṃ.

911.

Nānāvisayaluddhassa, kāmacchandavasā pana;

Ito cito bhamantassa, vane makkaṭako viya.

912.

Ekasmiṃ visayeyeva, samādhāneva cetaso;

‘‘Samādhi kāmacchandassa, paṭipakkho’’ti vuccati.

913.

Pāmojjabhāvato ceva, sītalattā sabhāvato;

‘‘Byāpādassa tato pīti, paṭipakkhā’’ti bhāsitā.

914.

Savipphārikabhāvena, nekkhammādipavattito;

‘‘Vitakko thinamiddhassa, paṭipakkho’’ti vaṇṇito.

915.

Avūpasantabhāvassa, sayañcevātisantato;

‘‘Sukhaṃ uddhaccakukkucca-dvayassa paṭipakkhakaṃ’’.

916.

Matiyā anurūpattā, ‘‘anumajjanalakkhaṇo;

Vicāro vicikicchāya, paṭipakkho’’ti dīpito.

917.

Pañcaṅgavippayuttaṃ taṃ, jhānaṃ pañcaṅgasaṃyutaṃ;

Sivaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ.

918.

Evañcādhigataṃ hoti, paṭhamaṃ tena yoginā;

Suciraṭṭhitikāmena, tassa jhānassa sabbaso.

919.

Taṃ samāpajjitabbaṃ tu, visodhetvāna pāpake;

Taṃ samāpajjato tassa, suciraṭṭhitikaṃ bhave.

920.

Cittabhāvanavepullaṃ, patthayantena bhikkhunā;

Paṭibhāganimittaṃ taṃ, vaḍḍhetabbaṃ yathākkamaṃ.

921.

Vaḍḍhanābhūmiyo dve ca, upacārañca appanā;

Upacārampi vā patvā, vaḍḍhetuṃ tañca vattati.

922.

Appanaṃ pana patvā vā, tatrāyaṃ vaḍḍhanakkamo;

Kasitabbaṃ yathāṭhānaṃ, paricchindati kassako.

923.

Yoginā evamevampi, aṅguladvaṅgulādinā;

Paricchijja paricchijja, vaḍḍhetabbaṃ yathicchakaṃ.

924.

Pattepi paṭhame jhāne, ākārehipi pañcahi;

Suciṇṇavasinā tena, bhavitabbaṃ tapassinā.

925.

Āvajjanaṃ samāpatti, adhiṭṭhānesu tīsu ca;

Vuṭṭhānapaccavekkhāsu, vasitā pañca bhāsitā.

926.

Āvajjitvā adhiṭṭhitvā, samāpajja punappunaṃ;

Vuṭṭhitvā paccavekkhitvā, vasitā pañca sādhaye.

927.

Paṭhame avasipatte, dutiyaṃ yo panicchati;

Ubhato bhaṭṭhobhave yogī, paṭhamā dutiyāpi ca.

928.

Kāmassahagatā saññā, manakkārā caranti ce;

Pamādayogino jhānaṃ, hoti taṃ hānabhāgiyaṃ.

929.

Sati santiṭṭhate tasmiṃ, santā tadanudhammatā;

Mandassa yogino jhānaṃ, hoti taṃ ṭhitibhāgiyaṃ.

930.

Atakkasahitā saññā, manakkārā caranti ce;

Appamattassa taṃ jhānaṃ, visesabhāgiyaṃ siyā.

931.

Nibbidāsaṃyutā saññā, manakkārā caranti ce;

Nibbedhabhāgiyaṃ jhānaṃ, hotīti paridīpitaṃ.

932.

Tasmā pañcasu etesu, suciṇṇavasinā pana;

Paṭhamā paguṇato jhānā, vuṭṭhāya vidhinā tato.

933.

Yasmā ayaṃ samāpatti, āsannākusalārikā;

Thūlattā takkacārānaṃ, tatoyaṃ aṅgadubbalā.

934.

Iti ādīnavaṃ disvā, paṭhame pana yoginā;

Dutiyaṃ santato jhānaṃ, cintayitvāna dhīmatā.

935.

Nikantiṃ pariyādāya, jhānasmiṃ paṭhame puna;

Dutiyādhigamatthāya, kātabbo bhāvanakkamo.

936.

Athassa paṭhamajjhānā, vuṭṭhāya vidhinā yadā;

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato.

937.

Thūlato takkacārā hi, upatiṭṭhanti yogino;

Sesamaṅgattayaṃ tassa, santamevopatiṭṭhati.

938.

Thūlaṅgānaṃ pahānāya, tadā tassa ca yogino;

Santaṅgapaṭilābhāya, nimittaṃ tu tadeva ca.

939.

‘‘Pathavī pathavi’’ccevaṃ, karoto manasā puna;

Idāni dutiyajjhāna-muppajjissati taṃ iti.

940.

Bhavaṅgaṃ pana pacchijja, pathavīkasiṇaṃ pana;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

941.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni hi jāyante, tassa cattāri pañca vā.

942.

Avasāne panekampi, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, dutiyajjhānamānasaṃ.

943.

Sampasādanamajjhattaṃ, pītiyā ca sukhena ca;

Ekaggatāya saṃyuttaṃ, jhānaṃ hoti tivaṅgikaṃ.

944.

Heṭṭhā vuttanayeneva, sesaṃ samupalakkhaye;

Evaṃ duvaṅgahīnaṃ tu, tīhi aṅgehi saṃyutaṃ.

945.

Jhānaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Dutiyādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

946.

Dutiyādhigate jhāne, ākārehi ca pañcahi;

Suciṇṇavasinā hutvā, dutiyepi satīmatā.

947.

Tasmā paguṇato jhānā, vuṭṭhāya dutiyā puna;

Āsannatakkacārāri, samāpatti ayaṃ iti.

948.

Pītiyā piyato tassa, cetaso uppilāpanaṃ;

Pītiyā pana thūlattā, tatoyaṃ aṅgadubbalā.

949.

Tattha ādīnavaṃ disvā, tatiye santato pana;

Nikantiṃ pariyādāya, jhānasmiṃ dutiye puna.

950.

Tatiyādhigamatthāya, kātabbo bhāvanakkamo;

Athassa dutiyajjhānā, vuṭṭhāya ca yadā pana.

951.

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato;

Thūlato pītupaṭṭhāti, sukhādi santato pana.

952.

Thūlaṅgānaṃ pahānāya, tadā tassa ca yogino;

Santaṅgapaṭilābhāya, nimittaṃ tu tadeva ca.

953.

‘‘Pathavī pathavi’’ccevaṃ, karoto manasā puna;

Idāni tatiyaṃ jhāna-muppajjissati taṃ iti.

954.

Bhavaṅgaṃ manupacchijja, pathavīkasiṇaṃ pana;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

955.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

956.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, tatiyajjhānamānasaṃ.

957.

Satiyā sampajaññena, sampannaṃ tu sukhena ca;

Ekaggatāya saṃyuttaṃ, duvaṅgaṃ tatiyaṃ mataṃ.

958.

Heṭṭhā vuttanayeneva, sesaṃ samupalakkhaye;

Evamekaṅgahīnaṃ tu, dvīhi aṅgehi saṃyutaṃ.

959.

Jhānaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Tatiyādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

960.

Tatiyādhigate jhāne, ākārehi ca pañcahi;

Suciṇṇavasinā hutvā, tasmiṃ pana satīmatā.

961.

Tasmā paguṇato jhānā, vuṭṭhāya tatiyā puna;

Āsannapītidosā hi, samāpatti ayanti ca.

962.

Yadevacettha ābhogo, sukhamicceva cetaso;

Evaṃ sukhassa thūlattā, hotāyaṃ aṅgadubbalā.

963.

Iti ādīnavaṃ disvā, jhānasmiṃ tatiye puna;

Catutthaṃ santato disvā, cetasā pana yoginā.

964.

Nikantiṃ pariyādāya, jhānasmiṃ tatiye puna;

Catutthādhigamatthāya, kātabbo bhāvanakkamo.

965.

Athassa tatiyajjhānā, vuṭṭhāya hi yadā pana;

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato.

966.

Thūlato tassupaṭṭhāti, sukhaṃ taṃ mānasaṃ tato;

Upekkhā santato tassa, cittassekaggatāpi ca.

967.

Thūlaṅgassa pahānāya, santaṅgassūpaladdhiyā;

Tadeva ca nimittañhi, ‘‘pathavī pathavī’’ti ca.

968.

Karoto manasā eva, punappunañca yogino;

Catutthaṃ panidaṃ jhānaṃ, uppajjissati taṃ iti.

969.

Bhavaṅgaṃ panupacchijja, pathavīkasiṇaṃ tathā;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

970.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

971.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, catutthajjhānamānasaṃ.

972.

Ekaṅgavippahīnaṃ tu, dvīhi aṅgehi yogato;

Catutthaṃ panidaṃ jhānaṃ, duvaṅganti pavuccati.

973.

Evaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Catutthādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

974.

Yasmā sukhamupekkhāya, na hotāsevanaṃ pana;

Upekkhāsahagatāneva, javanāni javanti ca.

975.

Upekkhāsahagataṃ tasmā, catutthaṃ samudīritaṃ;

Ayamettha viseso hi, sesaṃ vuttanayaṃ pana.

976.

Yaṃ catukkanaye jhānaṃ, dutiyaṃ taṃ dvidhā pana;

Katvāna pañcakanaye, dutiyaṃ tatiyaṃ kataṃ.

977.

Tatiyaṃ taṃ catutthañca, catutthaṃ pañcamaṃ idha;

Paṭhamaṃ paṭhamaṃyeva, ayamettha visesatā.

978.

Evamettāvatā vuttā, nātisaṅkhepato mayā;

Nātivitthārato cāyaṃ, rūpāvacarabhāvanā.

979.

Sumadhuravarataravacano, kaṃ nu janaṃ neva rañjayati;

Atinisitavisadabuddhi-pasādajana vedanīyoyaṃ.

Iti abhidhammāvatāre rūpāvacarasamādhibhāvanāniddeso

Nāma cuddasamo paricchedo.

15. Pannarasamo paricchedo

Arūpāvacarasamādhibhāvanāniddeso

980.

Rūpārūpamatītena, rūpārūpādivedinā;

Yāni cārūpapuññāni, sarūpenīritāni tu.

981.

Tesaṃ dāni pavakkhāmi, bhāvanānayamuttamaṃ;

Yogāvacarabhikkhūnaṃ, hitatthāya samāsato.

982.

‘‘Rūpe kho vijjamānasmiṃ, daṇḍādānādayo siyuṃ;

Anekāpi panābādhā, cakkhurogādayo’’iti.

983.

Rūpe ādīnavaṃ disvā, rūpe nibbindamānaso;

Tassātikkamanatthāya, arūpaṃ paṭipajjati.

984.

Tamhā kasiṇarūpāpi, so nibbijja visārado;

Apakkamitukāmo ca, sūkarābhihatova sā.

985.

Catutthe pana jhānasmiṃ, hutvā ciṇṇavasī vasī;

Catutthajjhānato dhīmā, vuṭṭhāya vidhinā puna.

986.

Karoti panidaṃ cittaṃ, rūpamārammaṇaṃ yato;

Āsannasomanassañca, thūlasantavimokkhato.

987.

Iti ādīnavaṃ disvā, catutthe tattha sabbaso;

Nikantiṃ pariyādāya, paṭhamāruppañca santato.

988.

Cakkavāḷapariyantaṃ, yattakaṃ vā panicchati;

Tattakaṃ pattharitvāna, phuṭṭhokāsañca tena taṃ.

989.

Ākāso iti vānanto,

Ākāso iti vā puna;

Manasā hi karontova,

Ugghāṭeti pavuccati.

990.

Ugghāṭento hi kasiṇaṃ, na saṃvelleti taṃ pana;

Na cuddharati so yogī, pūvaṃ viya kapālato.

991.

Kevalaṃ pana taṃ neva, āvajjati na pekkhati;

Nāvajjanto napekkhanto, ugghāṭeti hi nāmaso.

992.

Kasiṇugghāṭimākāsaṃ, nimittaṃ pana taṃva so;

Ākāso iti cittena, āvajjati punappunaṃ.

993.

Āvajjato hi tassevaṃ,

Karoto takkāhatampi ca;

Pañca nīvaraṇā tassa,

Vikkhambhanti hi sabbaso.

994.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Karoto pana tasseva, santacittassa yogino.

995.

Tatrākāse panāppeti, paṭhamāruppamānasaṃ;

Idhāpi purime bhāge, tīṇi cattāri vā pana.

996.

Javanāni upekkhāya, sampayuttāni honti hi;

Catutthaṃ pañcamaṃ vāpi, hoti āruppamānasaṃ.

997.

Puna bhāvetukāmena, dutiyāruppamānasaṃ;

Suciṇṇavasinā hutvā, paṭhamāruppamānase.

998.

Āsannarūpāvacara-jjhānapaccatthikanti ca;

Dutiyāruppacittaṃva, na ca santamidanti ca.

999.

Evamādīnavaṃ disvā, paṭhamāruppamānase;

Nikantiṃ pariyādāya, dutiyaṃ santato pana.

1000.

Tamākāsaṃ pharitvāna, pavattamānasaṃ pana;

Tañca viññāṇamiccevaṃ, kattabbaṃ manasā bahuṃ.

1001.

Āvajjanañca kattabbaṃ, tathā takkāhatampi ca;

‘‘Ananta’’nti ‘‘ananta’’nti, kātabbaṃ manasā nidha.

1002.

Tasmiṃ pana nimittasmiṃ, vicārentassa mānasaṃ;

Upacārena taṃ cittaṃ, samādhiyati yogino.

1003.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1004.

Ākāsaṃ phusaviññāṇe, dutiyāruppamānasaṃ;

Appeti appanā yasmiṃ, nayo vuttanayova so.

1005.

Ākāsoyamanantoti, evamākāsameva taṃ;

Pharitvā pavattaviññāṇaṃ, ‘‘viññāṇañca’’nti vuccati.

1006.

Manakkāravasenāpi, anantaṃ paridīpitaṃ;

‘‘Viññāṇānanta’’micceva, vattabbaṃ panidaṃ siyā.

1007.

Atha bhāvetukāmena, tatiyāruppamānasaṃ;

Suciṇṇavasinā hutvā, dutiyāruppamānase.

1008.

Āsannapaṭhamāruppa-cittapaccatthikanti ca;

Tatiyāruppacittaṃva, na ca santamidanti ca.

1009.

Evamādīnavaṃ disvā, dutiyāruppamānase;

Nikantiṃ pariyādāya, tatiyaṃ santato pana.

1010.

Evaṃ manasi katvāna, kātabbo manasā puna;

Paṭhamāruppaviññāṇā-bhāvo tasseva suññato.

1011.

Taṃ panākāsaviññāṇaṃ, akatvā manasā puna;

‘‘Natthi natthī’’ti vātena, ‘‘suññaṃ suñña’’nti vā tato.

1012.

Āvajjitabbamevañhi, kattabbaṃ manasāpi ca;

Takkāhatañca kātabbaṃ, punappunaṃva dhīmatā.

1013.

Tasmiṃ nimitte tassevaṃ, vicārentassa mānasaṃ;

Sati tiṭṭhati bhiyyopi, samādhiyati mānasaṃ.

1014.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1015.

Kasiṇugghāṭimākāsaṃ, pharitvāna samantato;

Viññāṇassa pavattassa, natthibhāve abhāvake.

1016.

Tatiyāruppaviññāṇaṃ,

Taṃ panāppeti yogino;

Appanāya nayopettha,

Hoti vuttanayova so.

1017.

Ākāsagataviññāṇaṃ, dutiyāruppacakkhunā;

Passanto viharitvāna, ‘‘natthi natthī’’tiādinā.

1018.

Parikammamanakkāre, tasmiṃ antarahite pana;

Tassāpagamamattaṃva, passanto vasatī ca so.

1019.

Sannipātaṃ yathā koci, disvā saṅghassa katthaci;

Gate saṅghe tu taṃ ṭhānaṃ, suññamevānupassati.

1020.

Puna bhāvetukāmena, catutthāruppamānasaṃ;

Suciṇṇavasinā hutvā, tatiyāruppamānase.

1021.

Āsannadutiyāruppa-cittapaccatthikanti ca;

Catutthāruppacittaṃva, na ca santamidanti ca.

1022.

Evamādīnavaṃ disvā, tatiyāruppamānase;

Nikantiṃ pariyādāya, catutthaṃ santato pana.

1023.

Evaṃ manasi katvāna, puna tattheva dhīmatā;

Abhāvārammaṇaṃ katvā, sampavattamidaṃ mano.

1024.

‘‘Santaṃ santamidaṃ citta’’-miccevaṃ taṃ punappunaṃ;

Hoti āvajjitabbañca, kātabbaṃ manasāpi ca.

1025.

Tasmiṃ nimitte tassevaṃ, vicārentassa mānasaṃ;

Sati tiṭṭhati bhiyyopi, samādhiyati mānasaṃ.

1026.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1027.

Tatiyāruppasaṅkhāta-khandhesu ca catūsupi;

Catutthāruppaviññāṇaṃ, taṃ panāppeti yogino.

1028.

Appanāya nayopettha, heṭṭhā vuttanayūpamo;

Apicettha visesoyaṃ, veditabbo vibhāvinā.

1029.

‘‘Aho santā vatāya’’nti, samāpatti padissati;

Yā panābhāvamattampi, katvā ṭhassati gocaraṃ.

1030.

Santārammaṇatāyeva, ‘‘santāya’’nti vipassati;

Santato ce manakkāro, kathañca samatikkamo.

1031.

Anāpajjitukāmattā, hoteva samatikkamo;

‘‘Samāpajjāmahameta’’-miccābhogo na vijjati.

1032.

Santato taṃ karonto hi, manasā sukhumaṃ paraṃ;

Asaññaṃ pana dubbalyaṃ, pāpuṇāti mahaggataṃ.

1033.

Nevasaññī ca nāsaññī,

Yāya saññāya hoti so;

Na kevalaṃ tu saññāva,

Edisī atha kho pana.

1034.

Evameva bhavantettha, sukhumā vedanādayo;

Pattamakkhanatelena, maggasmiṃ udakena ca.

1035.

Sāvetabbo ayaṃ attho, catutthāruppabodhane;

Paṭusaññāya kiccassa, nevakkaraṇato ayaṃ.

1036.

‘‘Nevasaññā’’ti niddiṭṭhā, catutthāruppasambhavā;

Paṭusaññāya kiccaṃ sā, kātuṃ sakkoti neva ca.

1037.

Yathā dahanakiccaṃ tu, tejodhātu sukhodake;

Sā saṅkhārāvasesattā, sukhumattena vijjati;

Tasmā pana ca sā saññā, ‘‘nāsaññā’’ti pavuccati.

1038.

Etā hi rūpamākāsaṃ,

Viññāṇaṃ tadabhāvakaṃ;

Atikkamitvā kamato,

Catasso honti āha ca.

1039.

‘‘Ārammaṇātikkamato, catassopi bhavantimā;

Aṅgātikkamametāsaṃ, na icchanti vibhāvino.

1040.

Supaṇītatarā honti,

Pacchimā pacchimā idha;

Upamā tattha viññeyyā,

Pāsādatalasāṭikā’’ti.

1041.

Saṅkhepena mayāruppa-samāpattinayo ayaṃ;

Dassito dassito suddha-dassinā piyadassinā.

1042.

Rūpārūpajjhānasamāpattividhānaṃ,

Jānātimaṃ sārataraṃ yo pana bhikkhu;

Rūpārūpajjhānasamāpattīsu dakkho,

Rūpārūpaṃ yāti bhavaṃ so abhibhuyya.

Iti abhidhammāvatāre arūpāvacarasamādhibhāvanāniddeso nāma

Pannarasamo paricchedo.

16. Soḷasamo paricchedo

Abhiññāniddeso

1043.

Ito paraṃ karissāmi, paññāsuddhikaraṃ paraṃ;

Pañcannampi abhiññānaṃ, mukhamattanidassanaṃ.

1044.

Rūpārūpasamāpattī,

Nibbattetvā panaṭṭhapi;

Lokikāpi abhiññāyo,

Bhāvetabbā vibhāvinā.

1045.

Catutthajjhānamattepi, suciṇṇavasinā satā;

Anuyogamabhiññāsu, kātuṃ vattati yogino.

1046.

Abhiññā nāma bhikkhūnaṃ, sābhiññānaṃ anuttaro;

Alaṅkāro hi tāṇanti, satthanti ca pavuccati.

1047.

Nibbattitāsvabhiññāsu, yogāvacarabhikkhunā;

Samādhibhāvanā hissa, tadā niṭṭhaṅgatā siyā.

1048.

Dibbāni cakkhusotāni, iddhicittavijānanaṃ;

Pubbenivāsañāṇanti, pañcābhiññā imā siyuṃ.

1049.

Kasiṇānulomatādīhi, catuddasanayehi ca;

Dametabbamabhiññāyo, pattukāmena mānasaṃ.

1050.

Dante samāhite suddhe, pariyodāte anaṅgaṇe;

Nupaklese mudubhūte, kammanīye ṭhitācale.

1051.

Iti aṭṭhaṅgasampanne, citte iddhividhāya ca;

Abhinīharati ce cittaṃ, sijjhatiddhivikubbanaṃ.

1052.

Abhiññāpādakajjhānaṃ, samāpajja tato pana;

Vuṭṭhāya hi sataṃ vāpi, sahassaṃ vā yadicchati.

1053.

‘‘Sataṃ homi sataṃ homī’’-ccevaṃ katvāna mānasaṃ;

Abhiññāpādakajjhānaṃ, samāpajja tato pana.

1054.

Vuṭṭhāya punadhiṭṭhāti,

Sahādhiṭṭhānacetasā;

Sataṃ hoti hi so yogī,

Sahassādīsvayaṃ nayo.

1055.

Pādakajjhānacittaṃ tu, nimittārammaṇaṃ siyā;

Parikammamanānettha, satārammaṇikāni tu.

1056.

Tadādhiṭṭhānacittampi, satārammaṇameva taṃ;

Pubbe vuttappanācittaṃ, viya gotrabhunantaraṃ.

1057.

Tamekaṃ jāyate tattha, catutthajjhānikaṃ mano;

Parikammavisesova, sesaṃ pubbasamaṃ idha.

Iddhividhañāṇaṃ.

1058.

Dibbasotamidaṃ tattha, bhāvetabbaṃ kathaṃ siyā;

Abhiññāpādakajjhānaṃ, samāpajja tato puna.

1059.

Vuṭṭhāya parikammena, kāmāvacaracetasā;

Saddo āvajjitabbova, mahanto sukhumopi ca.

1060.

Tassevaṃ pana saddassa, nimittaṃ manasi kubbato;

Dibbasotamidānissa, uppajjissati taṃ iti.

1061.

Saddesvaññataraṃ saddaṃ, katvā ārammaṇaṃ tato;

Uppajjitvā niruddhe tu, manodvārāvajjane puna.

1062.

Javanāni hi jāyante, tassa cattāri pañca vā;

Purimānettha cittesu, tīṇi cattāri vā pana.

1063.

Parikammopacārānu-lomagotrabhunāmakā;

Catutthaṃ pañcamaṃ vāpi, appanācittamīritaṃ.

1064.

Sahajātaṃ tu yaṃ ñāṇaṃ, appanāmānasena hi;

Taṃ ñāṇaṃ dibbasotanti, vadanti sutakovidā.

1065.

Thāmajātaṃ karontena, taṃ ñāṇaṃ tena yoginā;

‘‘Etthantaragataṃ saddaṃ, suṇāmī’’ti ca cetasā.

1066.

Aṅgulaṃ dvaṅgulaṃ bhiyyo,

Vidatthi ratanaṃ tathā;

Gāmo deso tato yāva,

Cakkavāḷā tato paraṃ.

1067.

Iccevaṃ tu paricchijja, vaḍḍhetabbaṃ yathākkamaṃ;

Eso adhigatābhiñño, pādakārammaṇena tu.

1068.

Phuṭṭhokāsagate sadde, sabbe pana suṇāti so;

Suṇanto pāṭiyekkampi, sallakkhetuṃ pahoti so.

Dibbasotañāṇaṃ.

1069.

Kathaṃ panuppādetabbaṃ, cetopariyamānasaṃ;

Dibbacakkhuvaseneva, idaṃ ñāṇaṃ panijjhati.

1070.

Ālokaṃ pana vaḍḍhetvā, tasmā dibbena cakkhunā;

Hadayaṃ pana nissāya, vattamānaṃ tu lohitaṃ.

1071.

Disvā parassa viññeyyaṃ,

Hoti cittaṃ tu bhikkhunā;

Somanassayute citte,

Lohitaṃ lohitaṃ siyā.

1072.

Domanassayute citte, vattamāne tu kāḷakaṃ;

Upekkhāsahite citte, tilatelūpamaṃ siyā.

1073.

Tasmā parassa sattassa, disvā hadayalohitaṃ;

Cetopariyañāṇaṃ taṃ, kātabbaṃ thāmataṃ gataṃ.

1074.

Evaṃ thāmagate tasmiṃ, yathānukkamato pana;

Cittameva vijānāti, vinā lohitadassanaṃ.

1075.

Kāmāvacaracittañca, rūpārūpesu mānasaṃ;

Sabbameva vijānāti, sarāgādippabhedakaṃ.

Cetopariyañāṇaṃ.

1076.

Pubbenivāsañāṇena, kattabbā tadanussati;

Taṃ sampādetukāmena, ādikammikabhikkhunā;

Jhānāni pana cattāri, samāpajjānupubbato.

1077.

Abhiññāpādakajjhānā, vuṭṭhāya hi tato puna;

Bhikkhunā vajjitabbāva, nisajjā sabbapacchimā.

1078.

Tato pabhuti sabbampi, paṭilomakkamā pana;

Sabbamāvajjitabbaṃ taṃ, divase rattiyaṃ kataṃ.

1079.

Paṭilomakkameneva, dutiye tatiyepi ca;

Divase pakkhamāsesu, tathā saṃvaccharesupi.

1080.

Yāva asmiṃ bhave sandhi, tāva tena ca bhikkhunā;

Katamāvajjitabbaṃ taṃ, purimasmiṃ bhavepi ca.

1081.

Cutikkhaṇepi nibbattaṃ, nāmarūpañca sādhukaṃ;

Evamāvajjite tasmiṃ, nāmarūpe yadā pana.

1082.

Tadevārammaṇaṃ katvā, nāmarūpaṃ cutikkhaṇe;

Manodvāre manakkāro, uppajjati tadā pana.

1083.

Āvajjane niruddhasmiṃ, tadevārammaṇaṃ pana;

Katvā javanacittāni, honti cattāri pañca vā;

Pubbe vuttanayeneva, sesaṃ ñeyyaṃ vibhāvinā.

1084.

Parikammādināmāni, purimāni bhavanti tu;

Pacchimaṃ appanācittaṃ, rūpāvacarikaṃ bhave.

1085.

Tena cittena yaṃ ñāṇaṃ, saṃyuttaṃ tena yā pana;

Saṃyuttā sati sā pubbe-nivāsānussatīritā.

Pubbenivāsānussatiñāṇaṃ.

1086.

Rūpaṃ passitukāmena, bhikkhunā dibbacakkhunā;

Kasiṇārammaṇaṃ jhānaṃ, abhiññāpādakaṃ pana.

1087.

Abhinīhārakkhamaṃ katvā, tejokasiṇameva vā;

Odātakasiṇaṃ vāpi, ālokakasiṇampi vā.

1088.

Imesu katapuññehi, kasiṇesu ca tīsupi;

Ālokakasiṇaṃ ettha, seṭṭhanti paridīpitaṃ.

1089.

Tasmā tamitaraṃ vāpi, uppādetvā yathākkamaṃ;

Upacārabhūmiyaṃyeva, ṭhatvā taṃ pana paṇḍito.

1090.

Vaḍḍhetvāna ṭhapetabbaṃ, na uppādeyya appanaṃ;

Uppādeti sace hoti, pādakajjhānanissitaṃ.

1091.

Jhānassa vaḍḍhitassanto-gataṃ rūpaṃ tu yoginā;

Passitabbaṃ bhave rūpaṃ, passato pana tassa taṃ.

1092.

Parikammassa vāro hi, atikkamati tāvade;

Ālokopi tato tassa, khippamantaradhāyati.

1093.

Tasmiṃ antarahite rūpa-gatampi ca na dissati;

Tenātha pādakajjhānaṃ, pavisitvā tato puna.

1094.

Vuṭṭhāya pana āloko, pharitabbova bhikkhunā;

Evaṃ anukkameneva, āloko thāmavā siyā.

1095.

‘‘Āloko ettha hotū’’ti,

Yattakaṃ ṭhānameva so;

Paricchindati tattheva,

Āloko pana tiṭṭhati.

1096.

Divasampi nisīditvā, passato hoti dassanaṃ;

Tiṇukkāya gato maggaṃ, purisettha nidassanaṃ.

1097.

Uppādanakkamopissa, tatrāyaṃ dibbacakkhuno;

Vuttappakārarūpaṃ taṃ, katvā ārammaṇaṃ pana.

1098.

Manodvāre manakkāre, jāte yāni tadeva ca;

Rūpaṃ ārammaṇaṃ katvā, jāyanti javanāni hi.

1099.

Kāmāvacaracittāni, tāni cattāri pañca vā;

Heṭṭhā vuttanayeneva, sesaṃ ñeyyaṃ vibhāvinā.

1100.

Atthasādhakacittaṃ taṃ, catutthajjhānikaṃ mataṃ;

Taṃcittasaṃyutaṃ ñāṇaṃ, dibbacakkhunti vuccati.

1101.

Anāgataṃsañāṇassa, yathākammupagassa ca;

Parikammaṃ visuṃ natthi, ijjhanti dibbacakkhunā.

1102.

Cutūpapātañāṇampi, dibbacakkhunti vā pana;

Atthato ekamevedaṃ, byañjane pana nānatā.

Dibbacakkhuñāṇaṃ.

1103.

Yodha suṇāti karoti ca citte,

Ganthamimaṃ paramaṃ pana bhikkhu;

So abhidhammamahaṇṇavapāraṃ,

Yāti anena tarena taritvā.

Iti abhidhammāvatāre abhiññāniddeso nāma

Soḷasamo paricchedo.

17. Sattarasamo paricchedo

Abhiññārammaṇaniddeso

1104.

Anāgataṃsañāṇañca, yathākammupagampi ca;

Pañca iddhividhādīni, sattābhiññā imā pana.

1105.

Etāsaṃ pana sattannaṃ, abhiññānamito paraṃ;

Pavakkhāmi samāsena, ārammaṇavinicchayaṃ.

1106.

Ārammaṇattikā vuttā, ye cattāro mahesinā;

Sattannamettha ñāṇānaṃ, sampavattiṃ suṇātha me.

1107.

Tattha iddhividhañāṇaṃ, parittādīsu sattasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1108.

Kāyenādissamānena, gantukāmo yadābhave;

Cittasannissitaṃ katvā, kāyaṃ cittavasena taṃ.

1109.

Mahaggate ca cittasmiṃ, samāropeti so tadā;

Kāyārammaṇato ñāṇaṃ, parittārammaṇaṃ siyā.

1110.

Dissamānena kāyena, gantukāmo yadā bhave;

Kāyasannissitaṃ katvā, cittaṃ kāyavasena taṃ.

1111.

Pādakajjhānacittaṃ taṃ, kāye ropeti so tadā;

Jhānārammaṇato ñāṇaṃ, taṃ mahaggatagocaraṃ.

1112.

Anāgatamatītañca, karoti visayaṃ yadā;

Atītārammaṇaṃ hoti, tadānāgatagocaraṃ.

1113.

Kāyena dissamānena, gamane pana bhikkhuno;

Paccuppanno bhave tassa, gocaroti viniddise.

1114.

Kāyaṃ cittavasenāpi, cittaṃ kāyavasena vā;

Pariṇāmanakālasmiṃ, ajjhattārammaṇaṃ siyā.

1115.

Bahiddhārammaṇaṃ hoti, bahiddhārūpadassane;

Evamiddhividhaṃ ñāṇaṃ, sampavattati sattasu.

1116.

Paccuppanne paritte ca, bahiddhajjhattikesupi;

Catūsvetesu dhammesu, dibbasotaṃ pavattati.

1117.

Paccuppanno paritto ca, saddo ārammaṇaṃ yato;

Parittārammaṇaṃ paccu-ppannārammaṇataṃ gataṃ.

1118.

Attano kucchisaddassa, savanepi parassa ca;

Ajjhattārammaṇañceva, bahiddhārammaṇampi ca.

1119.

Cetopariyañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1120.

Parittārammaṇaṃ hoti, parittānaṃ pajānane;

Jānane majjhimānaṃ tu, taṃ mahaggatagocaraṃ.

1121.

Jānane pana maggassa, phalassāpi pajānane;

Tadā panassa ñāṇassa, appamāṇova gocaro.

1122.

Taṃ maggārammaṇaṃ hoti, maggacittassa jānane;

Pariyāyenevetassa, maggārammaṇatā matā.

1123.

Atīte sattadivasa-bbhantare ca yadā pana;

Anāgate tathā satta-divasabbhantarepi ca.

1124.

Paresaṃ pana cittassa, jānane samudīritaṃ;

Atītārammaṇañceva, tadānāgatagocaraṃ.

1125.

Kathañca pana taṃ paccuppannagocarataṃ gataṃ;

Paccuppannaṃ tidhā vuttaṃ, khaṇasantatiaddhato.

1126.

Tattha tikkhaṇasampattaṃ, paccuppannakhaṇādikaṃ;

Ekadvesantativārapariyāpannamidaṃ pana.

1127.

Santatipaccuppannanti, āhu santatikovidā;

Ekabbhavaparicchinnaṃ, paccuppannanti pacchimaṃ.

1128.

Khaṇādikattayaṃ paccu-ppannaṃ tamāhu kecidha;

Cetopariyañāṇassa, hoti ārammaṇaṃ iti.

1129.

Yathā ca pupphamuṭṭhimhi, ukkhitte gagane pana;

Avassaṃ ekamekassa, vaṇṭaṃ vaṇṭena vijjhati.

1130.

Evaṃ mahājanassāpi, citte āvajjite pana;

Ekassa cittamekena, avassaṃ pana vijjhati.

1131.

Yenāvajjati cittena, yena jānāti cetasā;

Tesaṃ dvinnaṃ sahaṭṭhānā-bhāvato taṃ na yujjati.

1132.

Javanāvajjanānaṃ tu, nānārammaṇapattito;

Aniṭṭhe pana hi ṭhāne, ayuttanti pakāsitaṃ.

1133.

Tasmā santatiaddhāna-paccuppannānameva tu;

Vasena paccuppannaṃ taṃ, hoti ārammaṇaṃ idaṃ.

1134.

Paccuppannampi addhākhyaṃ, idaṃ javanavārato;

Dīpetabbanti niddiṭṭhaṃ, tatrāyaṃ dīpanānayo.

1135.

Yadā parassa cittañhi, ñātumāvajjatiddhimā;

Āvajjanamano tassa, paccuppannakhaṇavhayaṃ.

1136.

Ārammaṇaṃ tadā katvā, tena saddhiṃ nirujjhati;

Javanāni hi jāyante, tassa cattāri pañca vā.

1137.

Etesaṃ pacchimaṃ cittaṃ, iddhicittamudīritaṃ;

Kāmāvacaracittāni, sesānīti viniddise.

1138.

Etesaṃ pana sabbesaṃ, niruddhaṃ tu tadeva ca;

Cittaṃ ārammaṇaṃ hoti, tasmā sabbāni tānipi.

1139.

Ekārammaṇataṃ yanti, na nānārammaṇāni hi;

Addhāvasā bhave paccu-ppannārammaṇato pana.

1140.

Ekārammaṇabhāvepi, iddhimānasameva ca;

Parassa cittaṃ jānāti, netarāni yathā pana.

1141.

Cakkhudvāre tu viññāṇaṃ, rūpaṃ passati netaraṃ;

Evameva ca taṃ iddhi-cittameva ca jānāti.

1142.

Paracittārammaṇattā, bahiddhārammaṇaṃ siyā;

Cetopariyañāṇampi, aṭṭhasveva pavattati.

1143.

Pubbenivāsañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1144.

Kāmāvacarakhandhānaṃ, samanussaraṇe pana;

Parittārammaṇaṃyeva, hotīti paridīpaye.

1145.

Rūpāvacarikāruppakhandhānussaraṇe pana;

Bhavatīti hi ñātabbaṃ, taṃ mahaggatagocaraṃ.

1146.

Atīte attanā maggaṃ, bhāvitaṃ tu phalampi vā;

Samanussarato eva-ppamāṇārammaṇaṃ siyā.

1147.

Samanussarato maggaṃ, maggārammaṇameva taṃ;

Atītārammaṇaṃyeva, hoti ekantato idaṃ.

1148.

Cetopariyañāṇampi, yathākammupagampi ca;

Atītārammaṇā honti, kiñcāpi atha kho pana.

1149.

Cetopariyañāṇassa, sattaddivasabbhantaraṃ;

Atītaṃ cittamevassa, ārammaṇamudīritaṃ.

1150.

Atīte cetanāmattaṃ, yathākammupagassapi;

Pubbenivāsañāṇassa, natthi kiñci agocaraṃ.

1151.

Ajjhattārammaṇaṃ atta-khandhānussaraṇe siyā;

Bahiddhārammaṇaṃ añña-khandhānussaraṇe bhave.

1152.

Saraṇe nāmagottassa, taṃ navattabbagocaraṃ;

Pubbenivāsañāṇampi, aṭṭhasveva pavattati.

1153.

Paccuppanne paritte ca, bahiddhajjhattikesupi;

Catūsvetesu dhammesu, dibbacakkhu pavattati.

1154.

Dibbasotasamaṃ dibba-cakkhuārammaṇakkame;

Rūpaṃ saddoti dvinnaṃ tu, ayameva visesatā.

1155.

Anāgataṃsañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1156.

Nibbattissati yaṃ kāmā-vacareti pajānato;

Parittārammaṇaṃ hoti, rūpārūpesvanāgate.

1157.

Nibbattissati yañcāpi, siyā mahaggatagocaraṃ;

Bhāvessati ayaṃ maggaṃ, phalaṃ sacchikarissati.

1158.

Evaṃ pajānane appa-māṇārammaṇataṃ bhave;

Maggaṃ bhāvessaticceva, jānane maggagocaraṃ.

1159.

Ekantena idaṃ ñāṇaṃ, hotānāgatagocaraṃ;

Cetopariyaṃ tu kiñcāpi, hotānāgatagocaraṃ.

1160.

Atha kho pana taṃ satta-divasabbhantaraṃ pana;

Cittameva ca jānāti, na hi taṃ aññagocaraṃ.

1161.

Anāgataṃsañāṇassa, anāgataṃsagocaraṃ;

‘‘Ahaṃ devo bhavissāmi’’-ccevamajjhattagocaraṃ.

1162.

‘‘Tisso phusso amutrāyaṃ,

Nibbattissatināgate’’;

Iccevaṃ jānane tassa,

Bahiddhārammaṇaṃ siyā.

1163.

Jānane nāmagottassa, yassa kassacināgate;

Pubbenivāsañāṇaṃva, taṃ navattabbagocaraṃ.

1164.

Yathākammupagañāṇaṃ, parittādīsu pañcasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1165.

Jānane kāmakammassa, parittārammaṇaṃ siyā;

Tathā mahaggatakammassa, taṃ mahaggatagocaraṃ.

1166.

Atītameva jānāti, tasmā cātītagocaraṃ;

Ajjhattārammaṇaṃ hoti, attano kammajānane.

1167.

Bahiddhārammaṇaṃ hoti, parakammapajānane;

Evaṃ pavatti ñātabbā, yathākammupagassapi.

1168.

Sattannampi abhiññānaṃ, vutto ārammaṇakkamo;

Ettha vuttanayeneva, veditabbo vibhāvinā.

1169.

Vividhatthavaṇṇapadehi sampannaṃ,

Madhuratthamatinīharaṃ ganthaṃ;

Sotujanassa hadayapītikaraṃ,

Suṇeyya koci manujo sacetano.

Iti abhidhammāvatāre abhiññārammaṇaniddeso nāma

Sattarasamo paricchedo.

18. Aṭṭhārasamo paricchedo

Diṭṭhivisuddhiniddeso

1170.

Samādhiṃ pana sābhiññaṃ, bhāvetvā tadanantaraṃ;

Bhāvetabbā yato paññā, bhikkhunā tena dhīmatā.

1171.

Tatohaṃ dāni vakkhāmi, paññābhāvanamuttamaṃ;

Samāseneva bhikkhūnaṃ, paraṃ pītisukhāvahaṃ.

1172.

Kā paññā pana ko cattho,

Kimassā lakkhaṇādikaṃ;

Katidhā sā kathaṃ tena,

Bhāvetabbāti vuccate. –

1173.

Paññā vipassanāpaññā, puññacittasamāyutā;

Pajānātīti paññā sā, jānanā vā pakārato.

1174.

Saññāviññāṇapaññānaṃ, ko viseso kimantaraṃ;

Saññāviññāṇapaññānaṃ, jānanatte samepi ca.

1175.

Yā sañjānanamattaṃva, saññā nīlādito pana;

Lakkhaṇappaṭivedhaṃ tu, kātuṃ sakkoti neva sā.

1176.

Viññāṇaṃ pana jānāti, nīlapītādigocaraṃ;

Sakkotipi aniccādilakkhaṇaṃ paṭivijjhituṃ.

1177.

Ussakkitvā na sakkoti, maggaṃ pāpetumeva taṃ;

Paññā vuttanayaṃ kātuṃ, sakkoti tividhampi taṃ.

1178.

Imesaṃ pana tiṇṇampi, viseso samudīrito;

Sabbesaṃ pana dhammānaṃ, sabhāvapaṭivedhanaṃ.

1179.

Lakkhaṇaṃ pana paññāya, lakkhaṇaññūhi dīpitaṃ;

Sammohanandhakārassa, viddhaṃsanarasā matā.

1180.

Asammohapaccupaṭṭhānā, samādhāsannakāraṇā;

Evamettha ca viññeyyā, paññāya lakkhaṇādikā.

Katidhāti ettha –

1181.

Lakkhaṇenekadhā vuttā,

Lokikālokikā dvidhā;

Lokiyenettha maggena,

Yuttā sā lokikā siyā.

1182.

Lokuttarena maggena, yuttā lokuttarā matā;

Tividhāpi siyā paññā, cintāsutamayādito.

1183.

Tatthattanova cintāya, nipphannattāti tassa sā;

Hoti cintāmayā paññā, bhūripaññena desitā.

1184.

Parato pana sutvāna, laddhā paññā ayaṃ idha;

Suteneva ca nipphannā, paññā sutamayā matā.

1185.

Yathā vāpi tathā cettha, bhāvanāya vasena tu;

Nipphannā appanāpattā, paññā sā bhāvanāmayā.

1186.

Paṭisambhidācatukkassa, vasena catudhā siyā;

Atthadhammaniruttīsu, ñāṇaṃ ñāṇesu tīsupi.

1187.

Yaṃ kiñci paccayuppannaṃ, vipākā ca kriyā tathā;

Nibbānaṃ bhāsitattho ca, pañcete atthasaññitā.

1188.

Phalanibbattako hetu, ariyamaggo ca bhāsitaṃ;

Kusalākusalañceti, pañcete dhammasaññitā.

1189.

Tasmiṃ atthe ca dhamme ca, yā sabhāvanirutti tu;

Niruttīti ca niddiṭṭhā, niruttikusalena sā.

1190.

Ñāṇaṃ ārammaṇaṃ katvā, tividhaṃ paccavekkhato;

Tesu ñāṇesu yaṃ ñāṇaṃ, paṭibhānanti taṃ mataṃ.

1191.

Pariyattiparipucchāhi, savanādhigamehi ca;

Pubbayogena gacchanti, pabhedaṃ paṭisambhidā.

Kathaṃ bhāvetabbāti ettha –

1192.

Khandhādīsu hi dhammesu, bhūmibhūtesu yoginā;

Uggahādivasenettha, katvā paricayaṃ pana.

1193.

Sīlaṃ cittavisuddhiñca, sampādetvā tato paraṃ;

Diṭṭhisuddhādayo pañca, sampādentena suddhiyā.

1194.

Tāya paññāya yuttena, bhītena jananādito;

Bhāvetabbā bhavābhāvaṃ, patthayantena bhikkhunā.

1195.

Rūpañca vedanā saññā, saṅkhārā ceva sabbaso;

Viññāṇañceti pañcete, khandhā sambuddhadesitā.

1196.

Tattha yaṃ kiñci rūpaṃ taṃ, atītānāgatādikaṃ;

Ajjhattaṃ vā bahiddhā vā, sukhumoḷārikampi vā.

1197.

Hīnaṃ vāpi paṇītaṃ vā, yaṃ dūre yañca santike;

Sabbaṃ tamekato katvā, rūpakkhandhoti vuccati.

1198.

Itaresupi yaṃ kiñci, taṃ vedayitalakkhaṇaṃ;

Sabbaṃ tamekato katvā, vedanākkhandhatā katā.

1199.

Cittajaṃ pana yaṃ kiñci, taṃ sañjānanalakkhaṇaṃ;

Sabbaṃ tamekato katvā, saññākkhandhoti vuccati.

1200.

Yaṃ kiñci cittasambhūtaṃ, abhisaṅkhāralakkhaṇaṃ;

Sabbaṃ tamekato katvā, saṅkhārakkhandhatā katā.

1201.

Tattha cittaṃ tu yaṃ kiñci, taṃ vijānanalakkhaṇaṃ;

Sabbaṃ tamekato katvā, viññāṇakkhandhatā katā.

1202.

Cattāro ca mahābhūtā, upādā catuvīsati;

Aṭṭhavīsatidhā cetaṃ, rūpaṃ rūpanti gaṇhati.

1203.

Ekāsītiyā cittena, saṃyuttā vedanādayo;

Vedanāsaññāsaṅkhāra-viññāṇakkhandhasaññitā.

1204.

Cattārorūpino khandhe, nāmanti parigaṇhati;

Rūpakkhandho bhave rūpaṃ, nāmakkhandhā arūpino.

1205.

Ruppanalakkhaṇaṃ rūpaṃ, nāmaṃ namanalakkhaṇaṃ;

Iti saṅkhepato nāma-rūpaṃ so parigaṇhati.

1206.

Phālento viya tālassa, kandaṃ tu yamakaṃ dvidhā;

Vavatthapeti nāmañca, rūpañcāti dvidhā pana.

1207.

Nāmato rūpato añño,

Satto vā puggalopi vā;

Attā vā koci natthīti,

Niṭṭhaṃ gacchati sabbadā.

1208.

Evaṃ vavatthapetvā so, nāmarūpaṃ sabhāvato;

Sattasammohaghātatthaṃ, bahusuttavasenidha.

1209.

Nāmarūpamattaññeva, natthi kocidha puggalo;

Evamettha paṇḍito poso, vavatthapeti taṃ pana.

Vuttaṃ hetaṃ –

1210.

‘‘Yathāpi aṅgasambhārā,

Hoti saddo ratho iti;

Evaṃ khandhesu santesu,

Hoti sattoti sammutī’’ti.

1211.

Yathāpi dāruyantampi, nijjīvañca nirīhakaṃ;

Dārurajjusamāyoge, taṃ gacchatipi tiṭṭhati.

1212.

Tathedaṃ nāmarūpampi, nijjīvañca nirīhakaṃ;

Aññamaññasamāyoge, taṃ gacchatipi tiṭṭhati.

Tenāhu porāṇā –

1213.

‘‘Nāmañca rūpañca idhatthi saccato,

Na hettha satto manujo ca vijjati;

Suññaṃ idaṃ yantamivābhisaṅkhataṃ,

Dukkhassa puñjo tiṇakaṭṭhasādiso’’ti.

1214.

Aññamaññūpanissāya, daṇḍakesu ṭhitesu hi;

Ekasmiṃ patamāne tu, tatheva patatītaro.

Tenāhu porāṇā –

1215.

‘‘Yamakaṃ nāmarūpañca, ubho aññoññanissitā;

Ekasmiṃ bhijjamānasmiṃ, ubho bhijjanti paccayā’’ti.

1216.

Utinnaṃ nāmarūpānaṃ, nāmaṃ nittejamettha taṃ;

Sakeneva hi tejena, na sakkoti pavattituṃ.

1217.

Na byāharati no seti, na tiṭṭhati na gacchati;

Na bhedeti na coreti, na bhuñjati na khādati.

1218.

Tathā rūpampi nittejaṃ, vinā nāmañca sabbathā;

Sakeneva hi tejena, na sakkoti pavattituṃ.

1219.

Bhuñjāmīti pivāmīti, khādāmīti tatheva ca;

Rodāmīti hasāmīti, rūpassetaṃ na vijjati.

1220.

Nāmaṃ nissāya rūpaṃ tu, rūpaṃ nissāya nāmakaṃ;

Pavattati sadā sabbaṃ, pañcavokārabhūmiyaṃ.

1221.

Imassa pana atthassa, āvibhāvatthameva ca;

Jaccandhapīṭhasappīnaṃ, vattabbā upamā idha.

1222.

Yathā hi nāvaṃ nissāya, manussā yanti aṇṇave;

Evaṃ rūpampi nissāya, nāmakāyo pavattati.

1223.

Yathā manusse nissāya, nāvā gacchati aṇṇave;

Evaṃ nāmampi nissāya, rūpakāyo pavattati.

1224.

Sattasaññaṃ vinodetvā, nāmarūpassa sabbathā;

Yāthāvadassanaṃ etaṃ, ‘‘diṭṭhisuddhī’’ti vuccati.

1225.

Parimuccitukāmo ca, dukkhato jātiādito;

Antadvayaṃ vivajjetvā, bhāvaye pana paṇḍito.

1226.

Diṭṭhivisuddhimimaṃ parisuddhaṃ,

Suṭṭhutaraṃ tu karoti naro yo;

Diṭṭhigatāni malāni asesaṃ,

Nāsamupenti hi tassa narassa.

Iti abhidhammāvatāre diṭṭhivisuddhiniddeso nāma

Aṭṭhārasamo paricchedo.

19. Ekūnavīsatimo paricchedo

Kaṅkhāvitaraṇavisuddhiniddeso

1227.

Etassa nāmarūpassa, jānitvā hetupaccaye;

Kaṅkhā tīsu panaddhāsu, vitaritvā ṭhitaṃ pana.

1228.

Kaṅkhāvitaraṇaṃ nāma, ñāṇaṃ taṃ samudīritaṃ;

Taṃ sampādetukāmena, atthakāmena bhikkhunā.

1229.

Nāmarūpassa ko hetu, konu vā paccayo bhave;

Āvajjitvā tamiccevaṃ, rūpakāyassa tāvade.

1230.

Kesā lomā nakhā dantā, taco maṃsaṃ nahāru ca;

Aṭṭhimiñjañca vakkañca, hadayaṃ yakanampi ca.

1231.

Iccevamādibāttiṃsa-koṭṭhāsapaccayassa hi;

Pariggaṇhati kāyassa, manasā hetupaccaye.

1232.

Avijjā taṇhupādānaṃ, kammaṃ hetu catubbidho;

Etassa rūpakāyassa, āhāro paccayo mato.

1233.

Janako hetu akkhāto,

Paccayo anupālako;

Hetvaṅkurassa bījaṃ tu,

Paccayā pathavādayo.

1234.

Itime pañca dhammā hi, hetupaccayataṃ gatā;

Avijjādayo tayo tattha, mātāva upanissayā.

1235.

Janakaṃ pana kammaṃ tu, puttassa hi pitā viya;

Dhātī viya kumārassa, āhāro dhārako bhave.

1236.

Iccevaṃ rūpakāyassa, so paccayapariggahaṃ;

Katvā punapi ‘‘cakkhuñca, rūpamālokameva ca.

1237.

Paṭicca cakkhuviññāṇaṃ, hoti’’iccevamādinā;

Nayena nāmakāyassa, paccayaṃ parigaṇhati.

1238.

So evaṃ nāmarūpassa, vuttiṃ disvāna paccayā;

Yathā etarahidaṃ tu, atītepi tathevidaṃ.

1239.

Paccayā ca pavattittha, tathevānāgatepi ca;

Pavattissati addhāsu, tīsvevaṃ anupassati.

1240.

Tassevaṃ passato yā sā, pubbante pañcadhā tathā;

Aparante siyā kaṅkhā, pañcadhā samudīritā.

1241.

Paccuppannepi addhāne, chabbidhā parikittitā;

Sabbā cānavasesāva, yogino sā pahiyyati.

1242.

Eko kammavipākānaṃ, vasenāpi ca paṇḍito;

Etassa nāmarūpassa, paccayaṃ parigaṇhati.

1243.

Kammaṃ catubbidhaṃ diṭṭha-dhammavedaniyaṃ tathā;

Upapajjāparāpariyā-hosikammavasā pana.

Tattha ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti, tathā asakkontaṃ pana ‘‘ahosikammaṃ nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipāko’’ti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Tamanantare attabhāve vipākaṃ deti, tathā asakkontaṃ vuttanayena ahosikammaṃ nāma hoti. Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma. Tamanāgate yadā okāsaṃ labhati, tadā vipākaṃ deti, sati saṃsārappavattiyā ahosikammaṃ nāma na hoti.

1244.

Aparaṃ catubbidhaṃ kammaṃ, garukaṃ bahulampi ca;

Āsannañca kaṭattā ca, kammanti samudīritaṃ.

1245.

Aññaṃ catubbidhaṃ kammaṃ, janakaṃ upathambhakaṃ;

Tathūpapīḷakaṃ kamma-mupaghātakameva ca.

Tattha janakaṃ nāma kusalaṃ vā akusalaṃ vā kammaṃ paṭisandhiyampi pavattepi rūpārūpavipākakkhandhe janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti, aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ pana aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ pīḷeti bādhati, addhānaṃ pavattituṃ na deti. Upaghātakaṃ pana sayaṃ kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena okāse kate taṃvipākamuppannaṃ nāma hoti. Iti imaṃ dvādasavidhaṃ kammaṃ kammavaṭṭe pakkhipitvā evameko kammavipākavasena nāmarūpassa paccayapariggahaṃ karoti.

Iti evaṃ kammavipākavaṭṭavasena nāmarūpassa pavattiṃ disvā ‘‘yathā idaṃ etarahi, evamatītepi addhāne kammavipākavasena paccayato pavattittha, anāgatepi pavattissatī’’ti iti kammañceva vipāko cāti kammavipākavasena loko pavattatīti taṃ samanupassati. Tassevaṃ samanupassato sabbā soḷasavidhā kaṅkhā pahiyyati.

1246.

Hetuphalassa sambandhavaseneva pavattati;

Kevalaṃ nāmarūpanti, sammā samanupassati.

1247.

Evaṃ kāraṇato uddhaṃ, kāraṇaṃ na ca passati;

Pākapavattito uddhaṃ, na pākapaṭivedakaṃ.

Tenāhu porāṇā –

1248.

‘‘Kammassa kārako natthi, vipākassa ca vedako;

Suddhadhammā pavattanti, evetaṃ sammadassanaṃ.

1249.

Evaṃ kamme vipāke ca, vattamāne sahetuke;

Bījarukkhādikānaṃva, pubbā koṭi na nāyati.

1250.

Anāgatepi saṃsāre, appavatti na dissati;

Etamatthamanaññāya, titthiyā asayaṃvasī.

1251.

Sattasaññaṃ gahetvāna, sassatucchedadassino;

Dvāsaṭṭhidiṭṭhiṃ gaṇhanti, aññamaññavirodhino.

1252.

Diṭṭhibandhanabaddhā te, taṇhāsotena vuyhare;

Taṇhāsotena vuyhantā, na te dukkhā pamuccare.

1253.

Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;

Gambhīraṃ nipuṇaṃ suññaṃ, paccayaṃ paṭivijjhati.

1254.

Kammaṃ natthi vipākamhi, pāko kamme na vijjati;

Aññamaññaṃ ubho suññā, na ca kammaṃ vinā phalaṃ.

1255.

Yathā na sūriye aggi, na maṇimhi na gomaye;

Na tesaṃ bahi so atthi, sambhārehi ca jāyati.

1256.

Tathā na anto kammassa, vipāko upalabbhati;

Bahiddhāpi na kammassa, na kammaṃ tattha vijjati.

1257.

Phalena suññaṃ taṃ kammaṃ, phalaṃ kamme na vijjati;

Kammañca kho upādāya, tato nibbattate phalaṃ.

1258.

Na hettha devo brahmā vā,

Saṃsārassatthi kārako;

Suddhadhammā pavattanti,

Hetusambhārapaccayā’’ti.

1259.

Evaṃ nānappakārehi, nāmarūpassa paccayaṃ;

Pariggahetvā addhāsu, taritvā kaṅkhamuṭṭhitaṃ.

1260.

Kaṅkhāvitaraṇaṃ nāma, ñāṇaṃ taṃ samudīritaṃ;

Dhammaṭṭhiti yathābhūtaṃ, taṃ sammādassanantipi.

1261.

Iminā pana ñāṇena,

Saṃyutto buddhasāsane;

Hoti laddhapatiṭṭhova,

Sotāpanno hi cūḷako.

1262.

Tasmā sapañño pana atthakāmo,

Yo nāmarūpassa hetupaccayāni;

Pariggahaṃ sādhu karoti dhīro,

Khippaṃ sa nibbānapuraṃ upeti.

Iti abhidhammāvatāre kaṅkhāvitaraṇavisuddhiniddeso nāma

Ekūnavīsatimo paricchedo.

20. Vīsatimo paricchedo

Maggāmaggañāṇadassanavisuddhiniddeso

1263.

Kalāpasammasaneneva,

Yogo karaṇiyo siyā;

Maggāmagge tu ñāṇaṃ ta-

Madhigantuṃ panicchatā.

1264.

Paccuppannassa dhammassa, nibbatti udayo mato;

Vayo vipariṇāmoti, tasseva samudīritā.

1265.

Anupassanāpi ñāṇanti, varañāṇena desitaṃ;

So panevaṃ pajānāti, yogāvacaramāṇavo.

1266.

Imassa nāmarūpassa, pubbe uppattito pana;

Nicayo rāsi vā natthi, tathā uppajjatopi ca.

1267.

Rāsito nicayā vāpi, natthi āgamananti ca;

Tathā nirujjhamānassa, na disāgamananti ca.

1268.

Niruddhassāpi ekasmiṃ, ṭhāne natthi cayoti ca;

Ettha vīṇūpamā vuttā, etassatthassa dīpane.

1269.

Udabbayamanakkāramevaṃ saṅkhepato pana;

Katvā tasseva ñāṇassa, vibhaṅgassa vasena tu.

1270.

‘‘Avijjāsamudayā rūpasamudayo’’ti hi ādinā;

Nayenekekakhandhassa, udayabbayadassane.

1271.

Dasa dasāti katvāna, vuttā paññāsalakkhaṇā;

Tesaṃ pana vasenāpi, dhamme samanupassati.

1272.

Evaṃ rūpudayo hoti, evamassa vayo iti;

Udeti evaṃ rūpampi, evaṃ rūpaṃ tu veti ca.

1273.

Evaṃ paccayatopettha, khaṇato udayabbayaṃ;

Passato sabbadhammā ca, pākaṭā honti tassa te.

1274.

Udake daṇḍarājīva, āraggeriva sāsapo;

Vijjuppādāva dhammā te, parittaṭṭhāyino siyuṃ.

1275.

Kadalīsupinālātacakkamāyupamā ime;

Asārā pana nissārā, hutvā khāyanti yogino.

1276.

Evamettāvatā tena, udayabbayadassanaṃ;

Lakkhaṇāni ca paññāsa, paṭivijjha ṭhitaṃ pana.

1277.

Ñāṇaṃ adhigataṃ hoti, taruṇaṃ paṭhamaṃ pana;

Yassa cādhigamā yogī, hotāraddhavipassako.

1278.

Vipassanāya hetāya,

Karuṇāyātha yogino;

Vipassakassa jāyante,

Upaklesā dasevime.

1279.

Obhāso pīti passaddhi, ñāṇaṃ saddhā satī sukhaṃ;

Upekkhā vīriyaṃ nikantīti, upaklesā dasevime.

1280.

Sampattapaṭivedhassa, sotāpannādinopi ca;

Tathā vippaṭipannassa, upaklesā na jāyare.

1281.

Sammāva paṭipannassa, yuttayogassa bhikkhuno;

Sadā vipassakasseva, uppajjanti kirassu te.

1282.

Vipassanāya obhāso, obhāsoti pavuccati;

Tasmiṃ pana samuppanne, yogāvacarabhikkhu so.

1283.

Maggappatto phalappatto, ahamasmīti gaṇhati;

Amaggaṃyeva maggoti, tassevaṃ pana gaṇhato.

1284.

Evaṃ vipassanāvīthi,

Okkantā nāma hoti sā;

Obhāsameva so bhikkhu,

Assādento nisīdati.

1285.

Pīti vippassanāpīti, tassa tasmiṃ khaṇe pana;

Tadā pañcavidhā pīti, jāyante khuddikādikā.

1286.

Vipassanāya passaddhi, passaddhīti pavuccati;

Yogino kāyacittāni, passaddhāneva honti hi.

1287.

Lahūni ca mudūneva, kammaññāneva honti hi;

Passaddhādīhi so bhikkhu, anuggahitamānaso.

1288.

Amānusiṃ ratiṃ nāma,

Anubhoti anuttaraṃ;

Yaṃ sandhāya ca gāthāyo,

Bhāsitā hi mahesinā.

1289.

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammā dhammaṃ vipassato.

1290.

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti.

1291.

Ñāṇādayo upaklesā, ñeyyā vuttanayenidha;

Ete dasa upaklesā, vajjanīyāva yoginā.

1292.

Etthobhāsādayo dhammā,

Upaklesassa vatthuto;

Upaklesāti niddiṭṭhā,

Upaklesanikanti tu.

1293.

Taṃ tamāvajjamānassa, bhāvanā parihāyati;

Asatte sattasaññī ca, hoti appassuto naro.

1294.

Sabbobhāsādayo dhamme, na maggoti vicārayaṃ;

Maggo vipassanāñāṇaṃ, iccevaṃ pana paṇḍito.

1295.

Vavatthapeti maggañca, amaggañceva cetasā;

Tassa cevaṃ ayaṃ maggo, nāyaṃ maggoti yogino.

1296.

Maggāmaggañca viññāya, ṭhitañāṇamidaṃ pana;

Maggāmaggesuñāṇanti, bhūriñāṇena desitaṃ.

1297.

Maggāmaggañāṇadassanesu kovidā,

Sārāsāravedino samāhitāhitā;

Maggāmaggañāṇadassananti taṃ idaṃ,

Buddhā buddhasāvakā vadanti vādino.

Iti abhidhammāvatāre maggāmaggañāṇadassanavisuddhiniddeso

Nāma vīsatimo paricchedo.

21. Ekavīsatimo paricchedo

Paṭipadāñāṇadassanavisuddhiniddeso

1298.

Aṭṭhañāṇavaseneva, sikhāpakkā vipassanā;

Navamaṃ paṭipadāñāṇa-dassananti pavuccati.

1299.

Aṭṭha ñāṇāni nāmettha, veditabbāni viññunā;

Upaklesavinimuttaṃ, ñāṇaṃ suvisadaṃ pana.

1300.

Udayabbaye ca bhaṅge ca, bhaye ādīnave tathā;

Nibbidāpassanāñāṇaṃ, ñāṇaṃ muccitukamyatā.

1301.

Paṭisaṅkhā ca saṅkhāre, upekkhāñāṇamaṭṭhamaṃ;

Imāni aṭṭha ñāṇāni, navamaṃ saccānulomakaṃ.

1302.

Saccānulomañāṇanti, anulomaṃ pavuccati;

Taṃ sampādetukāmena, yogāvacarabhikkhunā.

1303.

Udayabbayañāṇaṃ taṃ, ādiṃ katvā panaṭṭhasu;

Etesu pana ñāṇesu, yogo karaṇiyo pana.

1304.

Yathānukkamato tassa, tesu ñāṇesu aṭṭhasu;

Aniccādivaseneva, yogaṃ katvā ṭhitassa hi.

1305.

Aniccaṃ dukkhamanattāti, saṅkhāre anupassato;

Aṭṭhannaṃ pana ñāṇānaṃ, vasena pana yogino.

1306.

Vipassanā sikhāpattā, hoti vuṭṭhānagāminī;

Saccānulomañāṇanti, ayameva pavuccati.

1307.

Saṅkhārupekkhāñāṇaṃ taṃ, āsevantassa yogino;

Idāni tassa maggo ca, samuppajjissatīti hi.

1308.

Saṅkhārupekkhā saṅkhāre, aniccā dukkhāti vā tathā;

Sammasitvā bhavaṅgaṃ tu, puna votarateva sā.

1309.

Bhavaṅgānantaraṃ saṅkhāru-pekkhāgatanayena tu;

Aniccādivaseneva, saṅkhāre pana gocaraṃ.

1310.

Kurumānaṃ manodvāre, jāyatāvajjanaṃ tato;

Bhavaṅgāvaṭṭanaṃ katvā, jātassānantaraṃ pana.

1311.

Saṅkhāre gocaraṃ katvā, paṭhamaṃ javanamānasaṃ;

Uppajjatīti taṃ cittaṃ, parikammanti vuccati.

1312.

Tadanantaramevaññaṃ, saṅkhārārammaṇaṃ puna;

Dutiyaṃ javanaṃ hoti, upacāranti taṃ mataṃ.

1313.

Tadanantaraṃ taṃ hoti, tathā saṅkhāragocaraṃ;

Tatiyaṃ javanacittaṃ, anulomanti saññitaṃ.

1314.

Purimānaṃ panaṭṭhannaṃ, ñāṇānaṃ anulomato;

Bodhipakkhiyadhammānaṃ, uddhañca anulomato.

1315.

Teneva taṃ hi saccānulomañāṇaṃ pavuccati;

Idaṃ hi pana saccānu-lomañāṇaṃ mahesinā.

1316.

‘‘Vuṭṭhānagāminīyā hi, pariyosāna’’nti bhāsitaṃ;

Ñeyyaṃ sabbapakārena, pariyosānanti gotrabhu.

1317.

Itinekehi nāmehi, kittitāyā mahesinā;

Vuṭṭhānagāminī santā, parisuddhā vipassanā.

1318.

Vuṭṭhātukāmo saṃsāradukkhapaṅkā mahabbhayā;

Kareyya satataṃ tattha, yogaṃ paṇḍitajātiko.

Iti abhidhammāvatāre paṭipadāñāṇadassanavisuddhiniddeso nāma

Ekavīsatimo paricchedo.

22. Bāvīsatimo paricchedo

Ñāṇadassanavisuddhiniddeso

1319.

Ito paraṃ tu bhikkhussa, hoti gotrabhumānasaṃ;

Āvajjaniyaṭhānattā, maggacittassa taṃ pana.

1320.

Na cappaṭipadāñāṇa-dassanaṃ vā tatheva ca;

Ñāṇadassanasuddhiṃ vā, bhajate na kudācanaṃ.

1321.

Ubhinnamantarā etaṃ, abbohārikameva taṃ;

Vipassanāya sotasmiṃ, patitattā vipassanā.

1322.

Pothujjanikagottaṃ vā, abhibhuyya pavattito;

Gottaṃ vuccati nibbānaṃ, tato bhavati gotrabhu.

1323.

Ñāṇaṃ catūsu maggesu, ñāṇadassanasuddhikaṃ;

Tattha taṃ paṭhamaṃ maggaṃ, sampādetuṃ panicchatā.

1324.

Aññaṃ kiñcipi kātabbaṃ, bhikkhunā tena natthi taṃ;

Yañhi tena ca kātabbaṃ, siyā taṃ katameva tu.

1325.

Anulomāvasānañhi, sūraṃ tikkhaṃ vipassanaṃ;

Uppādentena taṃ sabbaṃ, katameva ca yoginā.

1326.

Tassānulomañāṇassa, ante tu animittakaṃ;

Visaṅkhāraṃ nirodhañca, nibbānaṃ amataṃ padaṃ.

1327.

Gocaraṃ kurumānaṃ taṃ, nibbānārammaṇe pana;

Paṭhamāvajjanañceva, paṭhamābhogatāpi ca.

1328.

Maggassānantarādīhi, paccayehi panacchahi;

Tassa paccayabhāvañca, sādhayantaṃ tato pana.

1329.

Vipassanāya muddhañhi, sikhāpattāya tāya taṃ;

Uppajjati anāvattaṃ-rammaṇaṃ tassa gotrabhu.

1330.

Ekenāvajjaneneva, ekissāyeva vīthiyā;

Nānārammaṇatā cānu-lomagotrabhucetasaṃ.

1331.

Ṭhatvā āvajjanaṭṭhāne, tamanāvajjanampi ca;

Maggassa pana taṃ saññaṃ, datvā viya nirujjhati.

1332.

Maggopi tena taṃ dinnaṃ, amuñcitvāva sañhitaṃ;

Taṃ ñāṇamanubandhanto, jāyate tadanantaraṃ.

1333.

Kadācipi anibbiddhapubbaṃ maggo panesa hi;

Lobhaṃ dosañca mohañca, viddhaṃsantova jāyati.

1334.

Na kevalamayaṃ maggo, dosanāsanameva ca;

Karoti atha khopāyadvārānipi pidheti ca.

1335.

Anāmataggasaṃsāravaṭṭadukkhamahodadhiṃ;

Apāramatighorañca, soseti ca asesato.

1336.

Micchāmaggaṃ panaṭṭhaṅgaṃ, jāyamāno ca ujjhati;

Sabbaverabhayānettha, niccaṃ vūpasameti ca.

1337.

Buddhassorasaputtattaṃ, upaneti nayaṃ pana;

Ānisaṃse anekepi, pavattayati yogino.

1338.

Dāyakenānisaṃsānaṃ, anekesamanena ca;

Ādimaggena saṃyuttaṃ, ñāṇanti ñāṇadassanaṃ.

Paṭhamamaggañāṇaṃ.

1339.

Tassevānantaraṃ tassa, vipākā dvepi tīṇi vā;

Phalacittāni jāyante, na jāyante tato paraṃ.

1340.

Keci ekañca dve tīṇi, cattārīti vadanti tu;

Na panetaṃ gahetabbaṃ, ajānitvā vadanti te.

1341.

Ekassāsevanaṃ natthi, tasmā dve anulomakā;

Tehi āsevanaṃ laddhā, tatiyaṃ hoti gotrabhu.

1342.

Catutthaṃ maggacittaṃ tu,

Tasmā tīṇi phalāni hi;

Anulomā tayo honti,

Catutthaṃ hoti gotrabhu.

1343.

Pañcamaṃ maggacittañca, phalāni dve tato pana;

Sattacittaparamāva, ekāvajjanavīthi hi.

1344.

Ettāvatā paneso hi, sotāpannoti vuccati;

Phalassa pariyosāne, bhavaṅgottaraṇaṃ siyā.

1345.

Tato bhavaṅgaṃ chinditvā, maggapekkhanahetukaṃ;

Uppajjati manodvāre, āvajjanamano pana.

1346.

Tasmiṃ niruddhe maggassa, paccavekkhaṇasaññitā;

Javanāni hi jāyante, satteva paṭipāṭiyā.

1347.

Eseva ca nayo ñeyyo, phalādīnampi pekkhane;

Paccavekkhaṇañāṇāni, bhavantekūnavīsati.

1348.

Maggo phalaṃ pahīnā ca, kilesā avasiṭṭhakā;

Nibbānañceti pañcete, paccavekkhaṇabhūmiyo.

1349.

Evaṃ so paccavekkhitvā, sotāpannopapattiyā;

Yogamārabhate dhīro, dutiyāya ca bhūmiyā.

1350.

Khandhapañcakasaṅkhātaṃ, taṃ saṅkhāragataṃ puna;

Aniccaṃ dukkhamanattāti, ñāṇena parimajjati.

1351.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1352.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavārasmiṃ, gotrabhussa anantaraṃ.

1353.

Byāpādakāmarāgānaṃ, tanubhāvaṃ tu sādhayaṃ;

Sakadāgāmimaggoyaṃ, jāyate dutiyo pana.

Dutiyamaggañāṇaṃ.

1354.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Phalacittāni ñeyyāni, viññunā dvepi tīṇi vā.

1355.

Ettāvatā paneso hi, sakadāgāmi nāmayaṃ;

Sakideva imaṃ lokaṃ, āgantvāntakaro bhave.

1356.

Heṭṭhā vuttanayeneva, pañcadhā paccavekkhaṇaṃ;

Evaṃ so paccavekkhitvā, sakadāgāmipattiyā.

1357.

Yogamārabhate dhīro, tatiyāya ca bhūmiyā;

Byāpādakāmarāgānaṃ, pahānāya ca paṇḍito.

1358.

Khandhapañcakasaṅkhātaṃ, taṃ saṅkhāragataṃ pana;

Aniccaṃ dukkhamanattāti, ñāṇena parimajjati.

1359.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1360.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavīthimhi, gotrabhussa anantaraṃ.

1361.

Byāpādakāmarāgānaṃ, mūlaghātaṃ tu sādhayaṃ;

Tassānāgāmimaggoyaṃ, jāyate tatiyo pana.

Tatiyamaggañāṇaṃ.

1362.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Pavatti phalacittānaṃ, veditabbā vibhāvinā.

1363.

Ettāvatā panesopi, hotināgāmi nāmayaṃ;

Tattheva parinibbāyī, anāvattisabhāvato.

1364.

Heṭṭhā vuttanayeneva, pañcadhā paccavekkhaṇaṃ;

Evaṃ so paccavekkhitvā, anāgāmiriyasāvako.

1365.

Yogamārabhate dhīro, catutthāya ca bhūmiyā;

Pattiyārūparāgādi-pahānāya ca paṇḍito.

1366.

Tatheva saṅkhāragataṃ, aniccādivasena so;

Parivattati ñāṇena, tatheva parimajjati.

1367.

Tato vipassanāvīthi-mogāhati ca tāvade;

Tassevaṃ paṭipannassa, heṭṭhā vuttanayena tu.

1368.

Tato saṅkhārupekkhāya, avasāne tatheva ca;

Ekāvajjanavārasmiṃ, gotrabhussa anantaraṃ.

1369.

Tassārahattamaggoyaṃ,

Jāyate tu tato paraṃ;

Rūparāgādidosānaṃ,

Viddhaṃsāya karo pana.

Catutthamaggañāṇaṃ.

1370.

Imassāpi ca ñāṇassa, heṭṭhā vuttanayenidha;

Pavatti phalacittānaṃ, veditabbā vibhāvinā.

1371.

Ettāvatā paneso hi,

Arahā nāma aṭṭhamo;

Ariyo puggalo hoti,

Mahākhīṇāsavo ayaṃ.

1372.

Anuppattasadattho ca,

Khīṇasaṃyojano muni;

Sadevakassa lokassa,

Dakkhiṇeyyo anuttaro.

1373.

Ettāvatā catassopi, ñāṇadassanasuddhiyo;

Hitatthāya ca bhikkhūnaṃ, saṅkhepeneva dassitā.

1374.

Saddhena sammā pana bhāvanīyā,

Ariyāya paññāya ca bhāvanāya;

Visuddhikāmena tapodhanena,

Bhavakkhayaṃ patthayatā budhena.

Iti abhidhammāvatāre ñāṇadassanavisuddhiniddeso nāma

Bāvīsatimo paricchedo.

23. Tevīsatimo paricchedo

Kilesappahānakathā

1375.

Etesu yena ye dhammā, pahātabbā bhavanti hi;

Tesaṃ dāni karissāmi, pakāsanamito paraṃ.

Imesu pana catūsu maggañāṇesu ye dhammā yena ñāṇena pahātabbā, tesaṃ pahānamevaṃ veditabbaṃ. Etāni hi yathāyogaṃ saṃyojanakilesamicchattalokadhammamacchariyavipallāsaganthāgatiāsava- oghayoganīvaraṇaparāmāsaupādānānusayamalaakusalakammapatha- akusalacittuppādasaṅkhātānaṃ pahānakarāni.

Tattha saṃyojanānīti dasa saṃyojanāni. Seyyathidaṃ – rūparāgārūparāgamānauddhaccāvijjāti ime pañca uddhaṃbhāgiyasaṃyojanāni nāma. Sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmarāgo paṭighoti ime pañca adhobhāgiyasaṃyojanāni nāma.

Kilesāti dasa kilesā. Seyyathidaṃ – lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti.

Micchattāti dasa micchattā. Seyyathidaṃ – micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimuttīti.

Lokadhammāti aṭṭha lokadhammā lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti. Idha pana kāraṇūpacārena lābhādivatthukassa anunayassa, alābhādivatthukassa paṭighassa cetaṃ lokadhammagahaṇena gahaṇaṃ katanti veditabbaṃ.

Macchariyānīti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ dhammamacchariyaṃ vaṇṇamacchariyanti. Imāni āvāsādīsu aññesaṃ sādhāraṇabhāvaṃ asahanākārena pavattāni macchariyāni.

Vipallāsāti aniccadukkhaanattaasubhesuyeva vatthūsu ‘‘niccaṃ sukhaṃ attā subha’’nti evaṃ pavattā saññāvipallāso cittavipallāso diṭṭhivipallāsoti ime tayo vipallāsā.

Ganthāti cattāro ganthā abhijjhākāyagantho, byāpādo, sīlabbataparāmāso, idaṃsaccābhiniveso kāyaganthoti.

Agatīti chandadosamohabhayāni. Āsavāti cattāro āsavā – kāmarāgabhavarāgamicchādiṭṭhiavijjāsavoti. Oghayogānītipi tesamevādhivacanaṃ. Nīvaraṇānīti kāmacchandādayo. Parāmāsoti micchādiṭṭhiyā adhivacanaṃ.

Upādānāti cattāri upādānāni kāmupādānādīnīti. Anusayāti satta anusayā kāmarāgānusayo paṭighamānadiṭṭhivicikicchābhavarāgāvijjānusayoti. Malāti tayo malā – lobho doso mohoti.

Akusalakammapathāti dasa akusalakammapathā. Seyyathidaṃ – pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisuṇavācā pharusavācā samphappalāpo abhijjhā byāpādo micchādiṭṭhīti dasa.

Akusalacittuppādāti lobhamūlāni aṭṭha, dosamūlāni dve, mohamūlāni dveti ime dvādasāti.

Etesaṃ saṃyojanādīnaṃ etāni yathāsambhavaṃ pahānakarāni. Kathaṃ? Saṃyojanesu tāva sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā apāyagamanīyā kāmarāgapaṭighāti ete paṭhamamaggañāṇavajjhā, sesā kāmarāgapaṭighā oḷārikā dutiyamaggañāṇavajjhā, sukhumā tatiyamaggañāṇavajjhā, rūparāgādayo pañcapi catutthamaggañāṇavajjhā eva.

Kilesesu diṭṭhivicikicchā paṭhamamaggañāṇavajjhā, doso tatiyamaggañāṇavajjho, lobhamohamānathinauddhaccaahirikānottappāni catutthamaggañāṇavajjhāni.

Micchattesu micchādiṭṭhi musāvādo micchākammanto micchāājīvoti ime paṭhamamaggañāṇavajjhā, micchāsaṅkappo pisuṇavācā pharusavācāti ime tatiyamaggañāṇavajjhā, cetanāyeva cettha micchāvācāti veditabbā, samphappalāpamicchāvāyāmasatisamādhivimuttiñāṇāni catutthamaggañāṇavajjhāni.

Lokadhammesu paṭigho tatiyamaggañāṇavajjho, anunayo catutthamaggañāṇavajjho, yase pasaṃsāya ca anunayo catutthamaggañāṇavajjhoti eke.

Macchariyāni paṭhamamaggañāṇavajjhāni eva.

Vipallāsesu pana anicce niccaṃ, anattani attāti ca saññācittadiṭṭhivipallāsā, dukkhe sukhaṃ, asubhe subhanti diṭṭhivipallāso cāti ime paṭhamamaggañāṇavajjhā, asubhe subhanti saññācittavipallāsā tatiyamaggañāṇavajjhā, dukkhe sukhanti catutthamaggañāṇavajjhā.

Ganthesu sīlabbataparāmāsaidaṃsaccābhinivesakāyaganthā paṭhamamaggañāṇavajjhā, byāpādakāyagantho tatiyamaggañāṇavajjho, abhijjhākāyagantho catutthamaggañāṇavajjhova.

Agatiyo paṭhamamaggañāṇavajjhā.

Āsavesu diṭṭhāsavo paṭhamañāṇavajjho, kāmāsavo tatiyañāṇavajjho, itare dve catutthañāṇavajjhā. Oghayogesupi eseva nayo.

Nīvaraṇesu vicikicchānīvaraṇaṃ paṭhamañāṇavajjhaṃ, kāmacchando byāpādo kukkuccanti tīṇi tatiyañāṇavajjhāni, thinamiddhauddhaccāni catutthañāṇavajjhāni.

Parāmāso paṭhamañāṇavajjho.

Upādānesu sabbesampi lokiyadhammānaṃ vatthukāmavasena ‘‘kāmā’’ti āgatattā rūpārūpesu rāgopi kāmupādāne patati, tasmā tañca kāmupādānaṃ catutthañāṇavajjhaṃ, sesāni paṭhamañāṇavajjhāni.

Anusayesu diṭṭhivicikicchānusayā paṭhamañāṇavajjhā, kāmarāgapaṭighānusayā tatiyañāṇavajjhā, mānabhavarāgāvijjānusayā catutthañāṇavajjhā.

Malesu dosamalaṃ tatiyañāṇavajjhaṃ, itarāni catutthañāṇavajjhāneva.

Akusalakammapathesu pāṇātipāto adinnādānaṃ micchācāro musāvādo micchādiṭṭhīti ime paṭhamañāṇavajjhā, pisuṇavācā pharusavācā byāpādoti tatiyañāṇavajjhā, samphappalāpo abhijjhā catutthañāṇavajjhāva.

Akusalacittuppādesu cattāro diṭṭhigatacittuppādā, vicikicchāsampayutto cāti pañca paṭhamañāṇavajjhā, dve paṭighasampayuttā tatiyañāṇavajjhā, sesā catutthañāṇavajjhāti.

Yañca yena vajjhaṃ, taṃ tena pahātabbaṃ nāma. Tena vuttaṃ ‘‘etesaṃ saṃyojanādīnaṃ dhammānaṃ etāni yathāyogaṃ pahānakarānī’’ti.

1376.

Etesu ñāṇesu ca yena yena,

Yo yo hi dhammo samupeti ghātaṃ;

So so asesena ca tena tena,

Sandassito sādhu mayā panevaṃ.

Kilesapahānakkamakathāyaṃ.

1377.

Pariññādīni kiccāni, yāni vuttāni satthunā;

Saccābhisamaye tāni, pavakkhāmi ito paraṃ.

1378.

Ekekassa panetesu,

Ñāṇassekakkhaṇe siyā;

Pariññā ca pahānañca,

Sacchikiriyā ca bhāvanā.

1379.

Pariññādīni etāni, kiccānekakkhaṇe pana;

Yathāsabhāvato tāni, jānitabbāni viññunā.

1380.

Padīpo hi yathā loke, apubbācarimaṃ idha;

Cattāri pana kiccāni, karotekakkhaṇe pana.

1381.

Ālokañca vidaṃseti, nāseti timirampi ca;

Pariyādiyati telañca, vaṭṭiṃ jhāpeti ekato.

1382.

Evaṃ taṃ maggañāṇampi, apubbācarimaṃ pana;

Cattāripi ca kiccāni, karotekakkhaṇe pana.

1383.

Pariññābhisamayeneva, dukkhaṃ abhisameti so;

Pahānābhisamayeneva, tathā samudayampi ca.

1384.

Bhāvanāvidhināyeva, maggaṃ abhisameti taṃ;

Ārammaṇakriyāyeva, nirodhaṃ sacchikaroti so.

Vuttampi cetaṃ ‘‘maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇa’’nti. Tattha yathā padīpo vaṭṭiṃ jhāpeti, evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā andhakāraṃ nāseti, evaṃ samudayaṃ pajahati. Yathā ālokaṃ vidaṃseti, evaṃ sahajātādipaccayatāya sammāsaṅkappādimaggaṃ bhāveti. Yathā telaṃ pariyādiyati, evaṃ kilesapariyādānena nirodhaṃ sacchikarotīti veditabbaṃ.

1385.

Uggacchanto yathādicco, apubbācarimaṃ pana;

Cattāri pana kiccāni, karotekakkhaṇe idha.

1386.

Obhāseti ca rūpāni, nāseti timirampi ca;

Ālokañca vidaṃseti, sītañca paṭihaññati.

1387.

Yathā ca mahatī nāvā, apubbācarimaṃ pana;

Cattāri pana kiccāni, karotekakkhaṇe pana.

1388.

Jahatī orimaṃ tīraṃ, sotaṃ chindati sā pana;

Tathā vahati bhaṇḍañca, tīramappeti pārimaṃ.

1389.

Nāvāyorimatīrassa, yathā pajahanaṃ pana;

Tatheva maggañāṇassa, dukkhassa parijānanaṃ.

1390.

Yathā chindati taṃ sotaṃ, taṇhaṃ jahati taṃ tathā;

Yathā vahati taṃ bhaṇḍaṃ, sahajātādinā pana.

1391.

Tatheva paccayattena, maggaṃ bhāveti nāma so;

Yathā pāraṃ pana evaṃ, nirodhārammaṇaṃ bhave.

1392.

Lokuttarena niddiṭṭhā, yā lokuttarabhāvanā;

Sā saṅkhepanayenevaṃ, mayā sādhu pakāsitā.

1393.

Ko hi nāma naro loke,

Lokuttarasukhāvahaṃ;

Bhāvanaṃ pana paññāya,

Na ca bhāveyya paṇḍito.

1394.

Imaṃ viditvā hitabhāvanaṃ vanaṃ,

Upeti yo ve sukhasaṃhitaṃ hitaṃ;

Vidhūya cittassa anuttamaṃ tamaṃ,

Upeti cāviggahakampadaṃ padaṃ.

Iti abhidhammāvatāre ñāṇadassanavisuddhiniddeso nāma

Tevīsatimo paricchedo.

24. Catuvīsatimo paricchedo

Paccayaniddeso

1395.

Yesaṃ paccayadhammānaṃ, vasā sappaccayā ime;

Dhammā te paccaye cāhaṃ, dassayissāmito paraṃ.

Katame paccayāti? Vuccate – hetārammaṇādhipatianantarasamanantarasahajāta- aññamaññanissayūpanissayapurejātapacchājātāsevanakammavipākāhārindriya- jhānamaggasampayuttavippayuttaatthinatthivigatāvigatavasena catuvīsatividhā honti.

Tattha hetupaccayoti lobho doso moho alobho adoso amohoti ime cha dhammā hetupaccayā. Ārammaṇapaccayoti sabbalokiyalokuttaraṃ yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo.

Adhipatipaccayoti ettha sahajātādhipatiārammaṇādhipativasena duvidho. Tattha sahajātādhipati chandacittavīriyavīmaṃsāvasena catubbidho, ārammaṇādhipati pana domanassavicikicchuddhaccakiriyābyākatākusalavipāke ca aniṭṭhasammatañca rūpaṃ ṭhapetvā avasesaṃ. Anantarapaccayoti anantaraniruddhā cittacetasikā dhammā. Tathā samanantarapaccayopi.

Sahajātapaccayoti cittacetasikā, mahābhūtā ceva hadayavatthu ca. Tathā aññamaññapaccayopi. Nissayapaccayoti vatthurūpāni ceva mahābhūtā, cittacetasikā ca. Upanissayapaccayoti ārammaṇānantarapakatūpanissayavasena tividho. Tattha ārammaṇūpanissayo ārammaṇādhipatiyeva, anantarūpanissayo pana anantarapaccayova, pakatūpanissayo pana kāyikasukhadukkhautubhojanasenāsanapuggalā saddhāsīlasutacāgapaññārāgadosamohādayo ca.

Purejātapaccayoti vatthārammaṇavasena duvidho. Tattha vatthupurejāto nāma vatthurūpāni, ārammaṇapurejāto nāma paccuppannarūpādīneva. Pacchājātapaccayoti cittacetasikā ca. Āsevanapaccayoti ṭhapetvā āvajjanadvayaṃ lokiyakusalākusalakiriyābyākatā dhammāva.

Kammapaccayoti sahajātanānakkhaṇikavasena duvidho. Tattha sahajātā lokiyalokuttarā eva, nānakkhaṇikā pana sāsavakusalākusalacetanā, anāsavakusalacetanā anantarameva attano vipākassa paccayo hoti. Vipākapaccayoti vipākacittacetasikā. Āhārapaccayoti kabaḷīkārāhāraphassacetanāviññāṇavasena catubbidho.

Indriyapaccayoti rūpasattakamanajīvitasukhadukkhasomanassadomanassaupekkhāsaddhāvīriya- satisamādhipaññāanaññātaññassāmītindriyaaññindriyaaññatāvindriyānīti vīsatindriyāni, tesu itthindriyapurisindriyāni vajjetvā vīsatindriyāni honti. Jhānapaccayoti vitakkavicārapītisukhacittekaggatāvasena pañcavidho. Maggapaccayoti diṭṭhisaṅkappavāyāmasatisamādhivācākammantājīvamicchādiṭṭhivasena navavidho.

Sampayuttapaccayoti cittacetasikāva. Vippayuttapaccayoti vatthupurejātāni ceva pacchājātā cittacetasikā ca. Atthipaccayoti jīvitindriyakabaḷīkāraāhāraārammaṇapurejātāni ceva nissayapaccaye vuttadhammāpi ca. Natthipaccayoti anantarapaccayova. Tathā vigatapaccayo ca. Avigatapaccayoti atthipaccayova. Evamime catuvīsati paccayā nāma.

Ettha pana katihākārehi rūpaṃ rūpassa paccayo hotīti? Yathārahaṃ sahajātaaññamaññanissayāhārindriyaatthiavigatavasena sattadhā paccayo hoti.

Rūpaṃ arūpassa yathārahaṃ ārammaṇādhipatisahajātaaññamaññanissayūpanissayapurejātindriyavippa- yuttaatthiavigatavasena ekādasahi ākārehi paccayo hoti.

Rūpaṃ rūpārūpassāti natthi.

1396.

Sattadhā rūpaṃ rūpassa, bhavatekādasehi taṃ;

Paccayo nāmadhammassa, missakassa na kiñci tu.

Arūpaṃ arūpassa yathārahaṃ hetārammaṇādhipatianantarasamanantarasahajātaaññamaññanissayūpanissayā- sevanakammavipākāhārindriyajhānamaggasampayuttaatthinatthivigatāvigata- vasena ekavīsatidhā paccayo hoti.

Arūpaṃ rūpassa yathārahaṃ hetādhipatisahajātaaññamaññanissayapacchājātakammavipākāhārindriya- jhānamaggavippayuttaatthiavigatavasena pannarasadhā paccayo hoti.

Arūpaṃ rūpārūpassa yathārahaṃ hetādhipatisahajātaaññamaññanissayakammavipākāhārindriyajhānamagga- atthiavigatavasena terasadhā paccayo hoti.

1397.

Ekavīsatidhā nāmaṃ, paccayo bhavatattano;

Tipañcahi taṃ rūpassa, ubhinnaṃ terasadhā pana.

Rūpārūpaṃ rūpassa yathārahaṃ sahajātanissayaatthiavigatavasena catudhā paccayo hoti.

Rūpārūpaṃ arūpassa yathārahaṃ sahajātaaññamaññanissayindriyaatthiavigatavasena chadhā paccayo hoti.

Rūpārūpaṃ rūpassāti natthi.

1398.

Ubhopi rūpadhammassa, catudhā honti paccayā;

Chabbidhā nāmadhammassa, missakassa na kiñci tu.

Etesu pana paccayesu kati rūpā, kati arūpā, katimissakāti? Purejātapaccayo eko rūpadhammova, hetuanantarasamanantarapacchājātāsevanakammavipākajhānamaggasampayuttanatthi- vigatānaṃ vasena dvādasa paccayā arūpadhammāva, sesā pana ekādasa paccayā rūpārūpamissakāti veditabbā.

Puna kālavasena hetusahajātaaññamaññanissayapurejātapacchājātavipākāhārindriyajhānamagga- sampayuttavippayuttaatthiavigatānaṃ vasena pannarasa paccayā paccuppannāva honti. Anantarasamanantarāsevananatthivigatapaccayā atītāva, kammapaccayo atīto vā hoti paccuppanno vā, ārammaṇādhipatiupanissayapaccayā pana tikālikā honti kālavinimuttā ca.

1399.

Paccuppannāva hontettha,

Paccayā dasa pañca ca;

Atītā eva pañceko,

Dvekālikova dassito;

Tayo tikālikā ceva,

Vinimuttāpi kālato.

Sabbe panime catuvīsati paccayā yathārahaṃ ārammaṇūpanissayakammaatthipaccayānaṃ vasena catūsu paccayesu saṅgahaṃ gacchantīti veditabbā.

Iti abhidhammāvatāre paccayaniddeso nāma

Catuvīsatimo paricchedo.

Nigamanakathā

1400.

Abhidhammāvatāroyaṃ, varo paramagambhīro;

Icchatā nipuṇaṃ buddhiṃ, bhikkhunā pana sotabbo.

1401.

Sumatimativicārabodhano,

Vimativimohavināsano ayaṃ;

Kumatimatimahātamonāso,

Paṭumatibhāsakaro mato mayā.

1402.

Yato sumatinā mato nāmato,

Āyācitasammānato mānato;

Tato hi racito sadā tosadā,

Mayā hitavibhāvanā bhāvanā.

1403.

Atthato ganthato cāpi, yuttito cāpi ettha ca;

Ayuttaṃ vā viruddhaṃ vā, yadi dissati kiñcipi.

1404.

Pubbāparaṃ viloketvā, vicāretvā punappunaṃ;

Dhīmatā saṅgahetabbaṃ, gahetabbaṃ na dosato.

1405.

Tividhā byappathānañhi, gatiyo dubbidhāpi ce;

Tasmā upaparikkhitvā, veditabbaṃ vibhāvinā.

1406.

Nikāyantaraladdhīhi, asammisso anākulo;

Mahāvihāravāsīnaṃ, vācanāmagganissito.

1407.

Madhurakkharasaṃyutto, attho yasmā pakāsito;

Tasmā hitatthakāmena, kātabbo ettha ādaro.

1408.

Saddhammaṭṭhitikāmena, karontena ca yaṃ mayā;

Puññamadhigataṃ tena, sukhaṃ pappontu pāṇino.

1409.

Antarāyaṃ vinā cāyaṃ, yathāsiddhimupāgato;

Tathā kalyāṇasaṅkappā, siddhiṃ gacchantu pāṇinaṃ.

1410.

Naranārigaṇākiṇṇe, asaṃkiṇṇakulākule;

Phīte sabbaṅgasampanne, supasannasitodake.

1411.

Nānāratanasampuṇṇe, vividhāpaṇasaṅkaṭe;

Kāverapaṭṭane ramme, nānārāmopasobhite.

1412.

Kelāsasikharākārapāsādapaṭimaṇḍite;

Kārite kaṇhadāsena, dassanīye manorame.

1413.

Vihāre vividhākāracārupākāragopure;

Tattha pācīnapāsāde, mayā nivasatā sadā.

1414.

Asallekhamasākhalye, sīlādiguṇasobhinā;

Ayaṃ sumatinā sādhu, yācitena kato satā.

1415.

Devā kālena vassantu, vassaṃ vassavalāhakā;

Pālayantu mahīpālā, dhammato sakalaṃ mahiṃ.

1416.

Yāva tiṭṭhati lokasmiṃ, himavā pabbatuttamo;

Tāva tiṭṭhatu saddhammo, dhammarājassa satthunoti.

Uragapuranivasanena ācariyena bhadantabuddhadattena sīlācārasampannena kato abhidhammāvatāro nāmāyaṃ.

Abhidhammāvatāro niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Nāmarūpaparicchedo

Ganthārambhakathā

1.

Sammā sammābhisambuddhaṃ, dhammaṃ dhammappakāsanaṃ;

Saṃghaṃ saṃghuttamaṃ loke, vanditvā vandanārahaṃ.

2.

Nāmarūpaparicchedaṃ, pavakkhāmi samāsato;

Mahāvihāravāsīnaṃ, vaṇṇanānayanissitaṃ.

1. Paṭhamo paricchedo

Nāmattayavibhāgo

3.

Tattha cittaṃ cetasikaṃ, nibbānanti mataṃ tidhā;

Nāmaṃ rūpaṃ tu duvidhaṃ, bhūtopādāyabhedato.

4.

Kāmabhūmādibhedena, tattha cittaṃ catubbidhaṃ;

Cetoyuttā dvipaññāsa, dhammā cetasikā matā.

5.

Cakkhusotaghānajivhā-kāyaviññāṇadhātuyo;

Sampaṭicchanacittañca, tathā santīraṇadvayaṃ.

6.

Somanassasahagataṃ, upekkhāsahitanti ca;

Iccāhetukacittāni, puññapākāni aṭṭhadhā.

7.

Somanassayutaṃ tattha, hitvā santīraṇaṃ tathā;

Sattākusalapākāni, tānevāti viniddise.

8.

Pañcadvāramanodvārāvajjanaṃ hasananti ca;

Kriyacittamudīritaṃ, tividhampi ahetukaṃ.

9.

Evaṃ aṭṭhārasavidhaṃ, mānasaṃ hotihetukaṃ;

Mūlabhedenākusalaṃ, cittaṃ tu tividhaṃ mataṃ.

10.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Diṭṭhigatasampayuttaṃ, vippayuttanti bheditaṃ.

11.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ panaṭṭhadhā;

Lobhamūlaṃ pakāsenti, tatthākusalamānasaṃ.

12.

Domanassasahagataṃ, paṭighena samāyutaṃ;

Dosamūlamasaṅkhāraṃ, sasaṅkhārantipi dvidhā.

13.

Vicikicchāsahagataṃ, uddhaccasahitanti ca;

Mohamūlañca duvidhaṃ, upekkhāya samāyutaṃ.

14.

Dvādasākusalānevaṃ, cittānīti vibhāvaye;

Hitvāhetukapāpāni, sobhanāni tato paraṃ.

15.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Dvidhā ñāṇena saṃyuttaṃ, vippayuttanti bheditaṃ.

16.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ panaṭṭhadhā;

Sahetukāmāvacara-puññapākakriyā bhave.

17.

Kāme tevīsa pākāni, puññāpuññāni vīsati;

Ekādasa kriyā ceti, catupaññāsa sabbathā.

18.

Takkacārapītisukhekaggatāsahitaṃ pana;

Paṭhamajjhānakusalaṃ, vipākañca kriyā tathā.

19.

Dutiyaṃ takkato hīnaṃ, tatiyaṃ tu vicārato;

Catutthaṃ pītito hīnaṃ, upekkhekaggatāyutaṃ.

20.

Pañcamaṃ pañcadasadhā, rūpāvacaramīritaṃ;

Pañcamajjhānamevekamarūpāvacaraṃ pana.

21.

Ākāsānañcāyatanaṃ, puññapākakriyā tathā;

Viññāṇañcāyatanañca, ākiñcaññāyatanakaṃ;

Nevasaññānāsaññāyatanaṃ dvādasadhā bhave.

22.

Sotāpattimaggacittaṃ, phalacittaṃ tathāparaṃ;

Sakadāgāmānāgāmi, arahattanti aṭṭhadhā.

23.

Jhānaṅgayogabhedena, katvekekaṃ tu pañcadhā;

Vitthārānuttaraṃ cittaṃ, cattālīsavidhaṃ bhave.

24.

Rūpāvacaracittāni, gayhantānuttarāni ca;

Paṭhamādijjhānabhede, āruppañcāpi pañcame.

25.

Dvādasākusalānevaṃ, kusalānekavīsati;

Chattiṃseva vipākāni, kriyacittāni vīsati.

26.

Ekavīsasataṃ vātha, ekūnanavutīvidhaṃ;

Cittaṃ taṃsampayogena, bhinnā cetasikā tathā.

27.

Phasso ca vedanā saññā, cetanekaggatā tathā;

Jīvitaṃ manasīkāro, sabbasādhāraṇā matā.

28.

Takkacārādhimokkhā ca, vīriyaṃ chandapītiyo;

Pakiṇṇakā cha akkhātā, terasaññasamānatā.

29.

Pakiṇṇakā na viññāṇe, vitakko dutiyādisu;

Vicāro tatiyādimhi, adhimokkho tu kaṅkhite.

30.

Santīraṇamanodhātuttikesu vīriyaṃ tathā;

Catutthasukhite pīti, chandohetumhi momuhe.

31.

Chasaṭṭhi pañcapaññāsa, ekādasa ca soḷasa;

Sattati vīsati ceva, tāni cittāni dīpaye.

32.

Mohāhirikānottappa-muddhaccaṃ sabbapāpajaṃ;

Issāmaccherakukkuccadosā tu paṭighe tathā.

33.

Lobho lobhe tu diṭṭhi ca, diṭṭhiyutte viyuttake;

Māno ca thinamiddhaṃ tu, sasaṅkhāresu pañcasu.

34.

Kaṅkhite vicikicchāti, cuddasākusalānime;

Dvādasākusalesveva, niyamena vavatthitā.

35.

Saddhā sati hirottappaṃ, alobhādosamajjhatā;

Kāyacittānaṃ passaddhi, lahutā mudutā tathā.

36.

Kammaññatā ca pāguññaujutāti yugā cha ca;

Ekūnavīsati dhammā, aññamaññāviyogino;

Ekūnasaṭṭhicittesu, sobhanesu pavattitā.

37.

Sammāvācā ca kammantājīvāti viratī imā;

Lokuttare sadā sabbā, saha kāmasubhe visuṃ.

38.

Karuṇāmuditā nānā, rūpe pañcamavajjite;

Kadāci kāme kusale, kriyacitte sahetuke.

39.

Tihetukesu cittesu, paññā sabbattha labbhati;

Ete saddhādayo dhammā, pañcavīsati sobhanā.

40.

Issāmaccherakukkuccaviratīkaruṇādayo;

Nānā kadāci māno ca, thinamiddhaṃ tathā saha.

41.

Satta sabbattha jāyanti, cha tu dhammā yathārahaṃ;

Cuddasākusalesveva, sobhanesveva sobhanā.

42.

Dvepaññāsa paniccevaṃ, dhamme saṅgayha mānase;

Labbhamāne vibhāveyya, paccekampi vicakkhaṇo.

43.

Sobhanaññasamānā ca, paṭhame viratī vinā;

Dutiyādīsu takkañca, vicāraṃ tatiyādisu.

44.

Catutthādīsu pītiñca, karuṇādiñca pañcame;

Hitvā neva viyojeyya, saṅkhipitvāna pañcadhā.

45.

Pañcatiṃsa catuttiṃsa, tettiṃsa ca yathākkamaṃ;

Dvattiṃsa tiṃsa evātha, jāyantīti mahaggate.

46.

Gahetvā viratī sabbā, hitvāna karuṇādayo;

Paṭhame dutiyādimhi, vitakkādiṃ vinā tathā.

47.

Pañcadhāva gaṇeyyevaṃ, chattiṃsā ca yathākkamaṃ;

Pañcatiṃsa catuttiṃsa, tettiṃsadvayamuttare.

48.

Sobhanaññasamānā ca, kāmesu kusale kriye;

Hitvā viratiyo pāke, viratīkaruṇādayo.

49.

Ñāṇayutte somanasse, viyutte ñāṇavajjitā;

Upekkhake pītihīnā, vippayutte dvayaṃ vinā.

50.

Catudhā tividhesvevaṃ, vigaṇeyya dvayaṃ dvayaṃ;

Na santupekkhāsahite, karuṇādīti kecana.

51.

Aṭṭhatiṃsa sattatiṃsadvayaṃ chattiṃsakaṃ subhe;

Pañcatiṃsa catuttiṃsadvayaṃ tettiṃsakaṃ kriye.

52.

Tettiṃsa pāke dvattiṃsadvayekatiṃsakaṃ bhave;

Sahetukāmāvacarapuññapākakriyāmane.

53.

Mohādayo samānā ca, paṭhame lobhadiṭṭhiyā;

Tatiye lobhamānena, jāyantekūnavīsati.

54.

Aṭṭhārasa pītihīnā, pañcame sattame tathā;

Navame dosakukkuccamaccharissāhi vīsati.

55.

Paṭhamādīsu vuttāva, dutiyādīsu jāyare;

Thinamiddhenekavīsa, vīsa dvevīsatikkamā.

56.

Chandapītiṃ vinuddhacce, kaṅkhite nicchayaṃ vinā;

Pañcadaseva kaṅkhāya, asubhesu vibhāvaye.

57.

Site samānā nicchandā, dvādasekādaseva tu;

Pītiṃ hitvāna voṭṭhabbe, vīriyaṃ sukhatīraṇe.

58.

Dvayaṃ hitvā manodhātu, upekkhātīraṇe dasa;

Satta sādhāraṇā eva, pañcaviññāṇasambhavā.

59.

Iti cetasi sambhūtā,

Dvepaññāsa yathārahaṃ;

Ñeyyā cetasikā dhammā,

Cetobhedappabhedino.

60.

Suññatañcānimittañca, tathāpaṇihitanti ca;

Tividhākāramīrenti, nibbānamamataṃ budhā.

61.

Yaṃ ārabbha pavattantaṃ, tatthānuttaramānasaṃ;

Suññatādivimokkhoti, nāmamālambato labhe.

62.

Sopādisesanibbānadhātu ceva tathāparā;

Anupādisesā cāti, duvidhā pariyāyato.

63.

Tadetaṃ vānanikkhantamaccantaṃ santilakkhaṇaṃ;

Assāsakaraṇarasaṃ, khemabhāvena gayhati.

64.

Taṃ nāmetīti nibbānaṃ, namantīti tatopare;

Tepaññāsāti nāmāni, catupaññāsa sabbathā.

65.

Cittacetasikayojanānayaṃ,

Cittamuttamamidaṃ pakāsitaṃ;

Sādhu cetasi nidhāya paṇḍitā,

Sādhu sāsanadharā bhavanti te.

66.

Buddhappavattamavagāhitabodhiñāṇa-

Miccābhidhammamavagāhitasabbadhammaṃ;

Ogayha nāmagatarāsimasesayitvā,

Saṅgayha sabbamidha yojitamādarena.

Iti nāmarūpaparicchede nāmattayavibhāgo nāma

Paṭhamo paricchedo.

2. Dutiyo paricchedo

Lakkhaṇarasupaṭṭhānavibhāgo

67.

Sabhāvo lakkhaṇaṃ nāma, kiccasampajjanā raso;

Gayhākāro upaṭṭhānaṃ, padaṭṭhānaṃ tu paccayo.

68.

Attupaladdhisaṅkhātā, sampattā ca panatthato;

Lakkhaṇarasupaṭṭhānā, vohārābhogabheditā.

69.

Tepaññāsasabhāvesu, tasmā bhedaṃ yathārahaṃ;

Lakkhaṇādippakārehi, pavakkhāmi ito paraṃ.

70.

Cintetīti bhave cittaṃ, cintanamattameva vā;

Sampayuttātha vā tena, cintentīti ca gocaraṃ.

71.

Phusatīti bhave phasso, phusanaṃ vātha kevalaṃ;

Sampayuttātha vā tena, phusantīti ca gocaraṃ.

72.

Evaṃ kattari bhāve ca, karaṇe ca yathārahaṃ;

Tepaññāsasabhāvesu, saddanibbacanaṃ naye.

73.

Ālambaṇamanaṃ cittaṃ, taṃvijānanalakkhaṇaṃ;

Sahajādhiṭṭhānarasaṃ, cintākappoti gayhati.

74.

Ālambaṇasamodhāno,

Phasso phusanalakkhaṇo;

Saṅghaṭṭanaraso tattha,

Sannipātoti gayhati.

75.

Vedanālambaṇarasā, sā vedayitalakkhaṇā;

Gocarānubhavarasā, anubhuttīti gayhati.

76.

Ākāragahaṇaṃ saññā, sā sañjānanalakkhaṇā;

Nimittuppādanarasā, upalakkhāti gayhati.

77.

Cetanā cittavipphārā, sāyaṃ byāpāralakkhaṇā;

Kammantāyūhanarasā, saṃvidhānanti gayhati.

78.

Ekaggatā avikkhepo, sāvisāhāralakkhaṇā;

Sampiṇḍanarasā cittaṃ, samodhānanti gayhati.

79.

Yāpanaṃ sahajātāna-manupālanalakkhaṇaṃ;

Jīvitaṃ jīvanarasaṃ, āyubandhoti gayhati.

80.

Sāraṇā manasīkāro, samannāhāralakkhaṇo;

Saṃyojanaraso citta-paṭipattīti gayhati.

81.

Saṅkappanalakkhaṇo takko, sahajābhiniropano;

Ālambāhananaraso, sannirujjhoti gayhati.

82.

Vicāro anusandhāno, anumajjanalakkhaṇo;

Cittānuyojanaraso, anupekkhāti gayhati.

83.

Adhimokkho asaṃsappo, susanniṭṭhānalakkhaṇo;

Niccalāpādanaraso, daḷhavuttīti gayhati.

84.

Vīriyaṃ pana vāyāmo, mahussāhanalakkhaṇo;

Kiccāsaṃsīdanaraso, upatthambhoti gayhati.

85.

Ālambatthikatā chando, kattukāmatalakkhaṇo;

Ālambaṇesanaraso, hatthādānanti gayhati.

86.

Sahajātānupharaṇā, sampiyāyanalakkhaṇā;

Sampīnanarasā pīti, pāmojjamiti gayhati.

87.

Cetosaddahanaṃ saddhā, bhūtokappanalakkhaṇā;

Hitapakkhandanarasā, adhimuttīti gayhati.

88.

Asammosā sabhāvesu, sati dhāraṇalakkhaṇā;

Dhammāpilāpanarasā, appamādoti gayhati.

89.

Hirī jegucchā pāpesu, sā harāyanalakkhaṇā;

Hīḷasaṃkocanarasā, pāpalajjāti gayhati.

90.

Pāpasārajjamottappaṃ, ubbeguttāsalakkhaṇaṃ;

Bhayasaṅkocanarasaṃ, avissāsoti gayhati.

91.

Alobho anabhisaṅgo, apariggahalakkhaṇo;

Muttappavattanaraso, asaṃsaggoti gayhati.

92.

Adoso cittasākhalyaṃ, abyāpajjanalakkhaṇo;

Saṇhappavattanaraso, sommabhāvoti gayhati.

93.

Amoho khalitābhāvo, paṭivijjhanalakkhaṇo;

Visayobhāsanaraso, paṭibodhoti gayhati.

94.

Tatramajjhattatopekkhā, samīkaraṇalakkhaṇā;

Apakkhapātanarasā, samavāhoti gayhati.

95.

Passaddhi kāyacittānaṃ, darathābhāvalakkhaṇā;

Aparipphandanarasā, sītibhāvoti gayhati.

96.

Lahutā kāyacittānaṃ, adandhākāralakkhaṇā;

Avitthārarasā sallahukavuttīti gayhati.

97.

Mudutā kāyacittānaṃ, kakkhaḷābhāvalakkhaṇā;

Kiccāvirodhanarasā, anukulyanti gayhati.

98.

Kammaññatā ubhinnampi, alaṃkiccassa lakkhaṇā;

Pavattisampattirasā, yogabhāvoti gayhati.

99.

Tathā pāguññatā dvinnaṃ, visadākāralakkhaṇā;

Sukhappavattanarasā, seribhāvoti gayhati.

100.

Ujutā kāyacittānaṃ, kuṭilābhāvalakkhaṇā;

Jimhanimmadanarasā, ujuvuttīti gayhati.

101.

Sammāvācā vacīsuddhi, vācāsaṃyamalakkhaṇā;

Micchāvācoramarasā, vacīvelāti gayhati.

102.

Sammākammaṃ kriyāsuddhaṃ, sammākaraṇalakkhaṇaṃ;

Micchākammoramarasaṃ, kriyāvelāti gayhati.

103.

Sammājīvo visuddheṭṭhi, alliṭṭhājīvalakkhaṇo;

Micchājīvoramaraso, sammāvuttīti gayhati.

104.

Karuṇā dīnasattesu, dukkhāpanayalakkhaṇā;

Sotthitāpatthanarasā, anukampāti gayhati.

105.

Sukhaṭṭhitesu muditā, anumodanalakkhaṇā;

Cetovikāsanarasā, avirodhoti gayhati.

106.

Cetosārajjanā lobho, apariccāgalakkhaṇo;

Ālambagijjhanaraso, abhilaggoti gayhati.

107.

Cetobyāpajjanaṃ doso, sampadussanalakkhaṇo;

Ālambaṇaghātaraso, caṇḍikkamiti gayhati.

108.

Cetosammuyhanaṃ moho,

So sammuyhanalakkhaṇo;

Sabhāvacchādanaraso,

Andhabhāvoti gayhati.

109.

Pāpājigucchāhirikaṃ, nillajjākāralakkhaṇaṃ;

Pāpopalāpanarasaṃ, malaggāhoti gayhati.

110.

Asārajjanamanottappamanuttāsanalakkhaṇaṃ;

Pāpapakkhandanarasaṃ, pāgabbhamiti gayhati.

111.

Diṭṭhi daḷhavipallāso, sā parāmāsalakkhaṇā;

Tucchābhinivesanarasā, micchāgāhoti gayhati.

112.

‘‘Ahasmī’’ti maññamāno, so samunnatilakkhaṇo;

Ketusampaggaharaso, ahaṃkāroti gayhati.

113.

Parasampattīsu issā, akkhamākāralakkhaṇā;

Cetovikucanarasā, vimukhattanti gayhati.

114.

Pariggahesu maccheraṃ, sannigūhanalakkhaṇaṃ;

Sāmaññāsahanarasaṃ, vevicchamiti gayhati.

115.

Cetopahananaṃ thīnaṃ, taṃ saṃsīdanalakkhaṇaṃ;

Ussāhabhañjanarasaṃ, saṃkhittattanti gayhati.

116.

Vighāto sahajātānaṃ, middhaṃ mohanalakkhaṇaṃ;

Sattisaṃbhañjanarasaṃ, āturattanti gayhati.

117.

Uddhaccaṃ cittavikkhepo, avūpasamalakkhaṇaṃ;

Cetonavaṭṭhānarasaṃ, bhantattamiti gayhati.

118.

Vippaṭisāro kukkuccamanusocanalakkhaṇaṃ;

Attānusocanarasaṃ, pacchātāpoti gayhati.

119.

Kaṅkhāyanā vicikicchā, asanniṭṭhānalakkhaṇā;

Anekagāhanarasā, appatiṭṭhāti gayhati.

120.

Iccevaṃ lakkhaṇādīhi, vibhāveyya vicakkhaṇo;

Tepaññāsasabhāvesu, sabhāvākāralakkhaṇaṃ.

121.

Lakkhaṇatthakusalā salakkhaṇe,

Lakkhaṇatthaparamepi kevalaṃ;

Lakkhaṇuggahasukhāya vaṇṇayuṃ,

Lakkhaṇādimukhato salakkhaṇaṃ.

122.

Atthaṃ tamevamanugamma mayettha vutta-

Matthānamatthanayanatthamanekadhāpi;

Pattheyya mettha vacanatthanayehi ñāṇa-

Matthesu buddhavacanatthanayatthikehi.

Iti nāmarūpaparicchede lakkhaṇarasupaṭṭhānavibhāgo nāma

Dutiyo paricchedo.

3. Tatiyo paricchedo

Bhedasaṅgahavibhāgo

123.

Evaṃ bhedasabhāvesu, tesveva puna saṅgahaṃ;

Sabhāvatthavisesehi, pavakkhāmi ito paraṃ.

124.

Asādhāraṇañāṇehi, satthā vatthuvivecako;

Saṅgahetvā sabhāgehi, dhamme dassesi cakkhumā.

125.

Diṭṭhibhinivesaṭṭhena, yathābhūtasabhāvato;

Paramāmasaticcekā, parāmāsoti bhāsitā.

126.

Kilesāsucibhāvena, vaṇassāvaraso viya;

Ālimpantāva santānaṃ, savantīti pakāsitā.

127.

Kāmataṇhā bhavataṇhā, diṭṭhāvijjāti āsavā;

Cattāro āsavaṭṭhena, tayo dhammā sabhāvato.

128.

Etevo ghāti vuttāva, dvārālambābhivāhino;

Ottharitvā parābhūte, harantā pāṇino bhave.

129.

Yogāti cāhu te eva, pāṇino bhavayantake;

Dvārālambābhisambandhā, yantabandhāva yojitā.

130.

Santānamadhigaṇhantā, māluvāva mahātaruṃ;

Gaṇhantā daḷhamālambaṃ, maṇḍūkamiva pannago.

131.

Kāmataṇhā ca diṭṭhi ca, upādānā catubbidhā;

Diṭṭhi diṭṭhisīlabbata-mattavādoti bheditā.

132.

Kāyena kāyaṃ ganthentā, duppamuñcānuveṭhino;

Kathitā kāyaganthāti, taṇhābyāpādadiṭṭhiyo.

133.

Sīlabbataparāmāso, iti diṭṭhi vibheditā;

Idaṃsaccābhiniveso, iti cevaṃ catubbidhā.

134.

Nekkhammaṃ palibodhentā, bhāvanāparipanthakā;

Santānamaṇḍakosāva, pariyonandhakāti ca.

135.

Kāmacchando ca byāpādo, thinamiddhañca saṃsayo;

Avijjuddhaccakukkuccamiti nīvaraṇā matā.

136.

Āgāḷhaṃ pariyādāya, ogayhanuppavattino;

Yopparogāva santāna-manusentīti bhāsitā.

137.

Kāmarāgo bhavarāgo, paṭigho mānadiṭṭhiyo;

Kaṅkhāvijjāti satteva, cha dhammānusayā matā.

138.

Dvārālambaṇabandhena, pāṇīnaṃ bhavamaṇḍale;

Saṃyojanāni vuttāni, pāsabandhāva pakkhinaṃ.

139.

Kāmarūpārūparāgā, paṭigho mohasaṃsayo;

Diṭṭhi sīlabbataṃ māno, uddhaccena dasā bhave.

140.

Rūpārūparāguddhaccaṃ, abhidhamme vinā puna;

Bhavarāgissa maccheraṃ, gahetvā dasadhā siyuṃ.

141.

Saṃklepayanti santānaṃ, upaghātenti pāṇino;

Sahajāteklesentīti, kilesāti pakāsitā.

142.

Lobho doso ca moho ca,

Diṭṭhi māno ca saṃsayo;

Thināhirikanottappa-

Muddhaccena siyuṃ dasa.

143.

Navasaṅgahitā ettha, diṭṭhilobhā pakāsitā;

Sattasaṅgahitāvijjā, paṭigho pañcasaṅgaho.

144.

Catusaṅgahitā kaṅkhā, mānuddhaccā tisaṅgahā;

Dukasaṅgahitaṃ thīnaṃ, kukkuccamekasaṅgahaṃ.

145.

Dvidhāhirikanottappa-missāmacchariyaṃ tathā;

Iccevaṃ dasadhā vuttā, pāpakesveva saṅgahā.

146.

Parāmāsāsavoghā ca, yogupādānaganthato;

Nīvāraṇānusayato, saṃyojanakilesato.

147.

Cuddaseva tu saṅkhepā, sattapaññāsa bhedato;

Yathādhammānusārena, cittuppādesu yojaye.

148.

Tatopare noparāmā-sādibheditasaṅgahā;

Cittaṃ cetasikaṃ rūpaṃ, nibbānamiti dīpaye.

149.

Iccākusaladhammānaṃ, ñatvā saṅgahamuttaraṃ;

Missakā nāma viññeyyā, yathāsambhavato kathaṃ;

150.

Lobho doso ca moho ca,

Ekantākusalā tayo;

Alobhādosāmoho ca,

Kusalābyākatā tathā.

151.

Pādapasseva mūlāni, thirabhāvāya paccayā;

Mūlabhāvena dhammānaṃ, hetū dhammā cha dīpitā.

152.

Vitakko ca vicāro ca, pīti cekaggatā tathā;

Somanassaṃ domanassaṃ, upekkhāti ca vedanā.

153.

Āhaccupanijjhāyantā, nijjhānaṭṭhena paccayā;

Jhānadhammāti satthāha, pañca vatthusabhāvato.

154.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhī ca, micchādiṭṭhi ca sambhavā.

155.

Sammāmicchā ca nīyantā, niyyānaṭṭhena paccayā;

Maggaṅgā dvādasakkhātā, nava dhammā sabhāvato.

156.

Attabhāvaṃ pavattentā, ojaṭṭhamakavedanaṃ;

Paṭisandhināmarūpa-māharantā yathākkamaṃ.

157.

Kabaḷīkāro āhāro,

Phasso sañcetanā tathā;

Viññāṇamiti cattāro,

Āhārāti pakāsitā.

158.

Dhammānaṃ sahajātānaṃ, indriyaṭṭhena paccayā;

Attānamissaraṭṭhena, anuvattāpakā tathā.

159.

Saddhā ca sati paññā ca, vīriyekaggatāpi ca;

Vedanā jīvitaṃ cittaṃ, aṭṭha rūpindriyāni ca.

160.

Kathaṃ jīvitamekaṃ tu, sukhaṃ dukkhanti vedanā;

Somanassaṃ domanassaṃ, upekkhāti ca bheditā.

161.

Paññādimaggenaññāta-ññassāmītindriyaṃ bhave;

Majjhe aññindriyamante, aññātāvindriyaṃ tathā.

162.

Soḷaseva sabhāvena, indriyaṭṭhavibhāgato;

Indriyānīti vuttāni, bāvīsati vibhāvaye.

163.

Daḷhādhiṭṭhitasantānā, vipakkhehi akampiyā;

Balavantasabhāvena, baladhammā pakāsitā.

164.

Saddhā sati hirottappaṃ, vīriyekaggatā tathā;

Paññāhirikānottappa-miccevaṃ navadhā matā.

165.

Jeṭṭhā pubbaṅgamaṭṭhena, puññāpuññapavattiyaṃ;

Paccayādhippateyyena, sahajānaṃ yathārahaṃ.

166.

Cattārodhipatī vuttā, ādhippaccasabhāvato;

Chando cittañca vīriyaṃ, vīmaṃsāti ca tādinā.

167.

Pañcasaṅgahitā paññā, vāyāmekaggatā pana;

Catusaṅgahitā cittaṃ, sati ceva tisaṅgahā.

168.

Saṅkappo vedanā saddhā, dukasaṅgahitā matā;

Ekekasaṅgahā sesā, aṭṭhavīsati bhāsitā;

Iccevaṃ sattadhā bhedo, vutto missakasaṅgaho.

169.

Hetujhānaṅgamaggaṅgā, āhārindriyato tathā;

Balādhippatito ceva, puññāpuññādimissatā;

Chattiṃseva sabhāvena, catusaṭṭhi pabhedato.

170.

Iccevaṃ saṅgahetvāna, vibhāveyya tato paraṃ;

Cittuppādapabhedesu, yathāsambhavato kathaṃ.

171.

Sitāvajjanaviññāṇaṃ, sampaṭicchanatīraṇā;

Aṭṭhārasāhetukāva, momūhā ekahetukā.

172.

Sesā tu kusalā ñāṇaviyuttā ca dvihetukā;

Cittuppādāpare satta-cattālīsa tihetukā.

173.

Pañcaviññāṇamajjhānaṃ, dvijhānaṅgikamīritaṃ;

Catutthapañcamajjhānaṃ, tijhānaṃ tatiyaṃ matā.

174.

Catujhānaṃ tu dutiyaṃ, kāme ca sukhavajjitā;

Pañcajhānaṃ tu paṭhamaṃ, kāme ca sukhitā matā.

175.

Paṭhamānuttaraṃ jhānaṃ, aṭṭhamaggaṅgikaṃ mataṃ;

Sattamaggaṅgikaṃ nāma, sesajhānamanuttaraṃ.

176.

Lokiyaṃ paṭhamaṃ jhānaṃ, tathā kāme tihetukā;

Pañcamaggaṅgikā nāma, cittuppādā pakāsitā.

177.

Sesaṃ mahaggataṃ jhānaṃ, sampayuttā ca diṭṭhiyā;

Ñāṇena vippayuttā ca, catumaggaṅgikā matā.

178.

Paṭighuddhaccayuttā ca, vippayuttā ca diṭṭhiyā;

Timaggaṅgaṃ dumaggaṅgaṃ, kaṅkhitaṃ samudīritaṃ.

179.

Na hontāhetuke maggā, cittaṭṭhiti ca kaṅkhite;

Viditā niyatatā ca, lokiyesu na uddhaṭā.

180.

Kāmesu kabaḷīkāro, anāhāro asaññino;

Cittuppādesu sabbattha, āhārattayamīritaṃ.

181.

Indriyāni vibhāveyya, navadhānuttare budho;

Aṭṭhadhā samudīreyya, lokiyesu tihetuke.

182.

Sattadhā pana ñāṇena, vippayutte pakāsaye;

Sitavoṭṭhabbanāpuññe, pañcadhā kaṅkhite pana.

183.

Catudhā tividhā sese, cittuppāde samīraye;

Tihetukā sattabalā, chabalā tu duhetukā.

184.

Catubalā akusalā, kaṅkhitaṃ tibalaṃ mataṃ;

Dvibalaṃ sitavoṭṭhabba-mabalaṃ sesamīritaṃ.

185.

Javanedhipatīnaṃ tu, yo koceko tihetuke;

Dvihetuke vā kusale, vīmaṃsā nopalabbhati.

186.

Lokiyesu vipākesu,

Mohamūle ahetuke;

Yathāsambhavavuttittā,

Natthādhipati kocipi.

187.

Sambhoti kāyaviññāṇe, puññapāke sukhindriyaṃ;

Dukkhindriyampi tattheva, pāpapākamhi bhāsitaṃ.

188.

Santīraṇañca hasanaṃ, somanassāni soḷasa;

Paṭhamādicatujjhānaṃ, somanassayutaṃ bhave.

189.

Domanassayuttā dveva, cittuppādā pakāsitā;

Tadaññe pana sabbepi, pañcapaññāsupekkhakā.

190.

Vedanāsampayogañca, vinibbhujjevamaṭṭhadhā;

Hetuyogādibhedehi, cittuppādā pakāsitā.

191.

Taṃtaṃviyogabhedañca, paccekamatha missitaṃ;

Yathāvuttānusārena, yathāsambhavato naye.

192.

Iccevaṃ pana yojetvā, cittuppādesu missakaṃ;

Tato ñeyyā visuddhā ca, bodhipakkhiyasaṅgahā.

193.

Kāye ca vedanācitte, dhammesu ca yathārahaṃ;

Asubhaṃ dukkhamanicca-manattāti supaṭṭhitā.

194.

Sammāsati paniccekā, kiccagocarabhedato;

Satipaṭṭhānanāmena, cattāroti pakāsitā.

195.

Uppannānuppannapāpa-pahānānuppādanāya ca;

Anuppannuppannehi vā, nibbattiabhivuddhiyā.

196.

Padahantassa vāyāmo, kiccābhogavibhāgato;

Sammappadhānanāmena, cattāroti pakāsitā.

197.

Iddhiyā pādabhūtattā, iddhipādāti bhāsitā;

Chando cittañca vīriyaṃ, vīmaṃsāti catubbidhā.

198.

Pañca saddhā sati paññā, vīriyekaggatā tathā;

Indriyānindriyaṭṭhena, balaṭṭhena balāni ca.

199.

Sati dhammavicayo ca, tathā vīriyapītiyo;

Passaddhekaggatāpekkhā, bujjhantassaṅgabhāvato.

200.

Bojjhaṅgāti visesena, satta dhammā pakāsitā;

Niyyānaṭṭhena maggaṅgā, sammādiṭṭhādiaṭṭhadhā.

201.

Chasaṅgahettha vāyāmo, satipaññā samīritā;

Pañcasaṅgahitā nāma, samādhi catusaṅgaho.

202.

Saddhā dusaṅgahā vuttā, sesā ekekasaṅgahā;

Iccevaṃ sattadhā bhedo, bodhipakkhiyasaṅgaho.

203.

Satipaṭṭhānasammappadhānato iddhipādato;

Indriyabalabojjhaṅgā, maggabhedā ca bhāsitā.

204.

Chando cittamupekkhā ca, saddhāpassaddhipītiyo;

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ.

205.

Sammāsati samādhīti, dīpitā bodhipakkhiyā;

Cuddasā dhammato honti, sattatiṃsa pabhedato.

206.

Yehi dhammehi bujjhanto, saccāni paṭivijjhati;

Samattānuttare honti, na vā saṅkappapītiyo.

207.

Pubbabhāgepi labbhanti, lokiyamhi yathārahaṃ;

Nibbedhabhāvanākāle, chabbisuddhipavattiyaṃ.

208.

Iccevaṃ tividhā bhedaṃ, vibhāveyya yathārahaṃ;

Sabhāvabhedabhinnānaṃ, sabhāgatthehi saṅgahaṃ.

209.

Bhedasaṅgahavidūhi vaṇṇitaṃ, bhedasaṅgahavimuttisāsane;

Bhedasaṅgahanayatthamuttamaṃ, bhedasaṅgahamukhaṃ pakāsitaṃ.

210.

Dhammasabhāvavibhāgabudhevaṃ, dhammadisampatisāsanadhamme;

Dhammavibhūtivibhūsitacittā, dhammarasāmatabhāgi bhavanti.

Iti nāmarūpaparicchede bhedasaṅgahavibhāgo nāma

Tatiyo paricchedo.

4. Catuttho paricchedo

Pakiṇṇakavibhāgo

211.

Ito paraṃ kiccato ca, dvārālambaṇavatthuto;

Bhūmipuggalato ṭhānā, janakā ca yathārahaṃ.

212.

Saṅgaho ca pavatti ca, paṭisandhipavattisu;

Cittuppādavaseneva, saṃkhipitvāna niyyate.

213.

Rūpārūpamahāpākā, mupekkhātīraṇadvayaṃ;

Cutisandhibhavaṅgāni, cittānekūnavīsati.

214.

Āvajjanaṃ tu yugaḷaṃ, dassanaṃ savanaṃ tathā;

Ghāyanaṃ sāyanañceva, phusanaṃ sampaṭicchanaṃ.

215.

Tīṇi tīraṇacittāni, ekaṃ voṭṭhabbanaṃ mataṃ;

Pañcadvāre manodvāre, tadāvajjananāmakaṃ.

216.

Pañcapaññāsa javanakiccānīti viniddise;

Kriyā cāvajjanaṃ hitvā, kusalākusalapphalaṃ.

217.

Tadālambaṇacittāni, bhavantekādaseva hi;

Mahāvipākacittāni, aṭṭha santīraṇattayaṃ.

218.

Pañcakiccanti bhāsanti, upekkhātīraṇadvayaṃ;

Catukiccā mahāpākā, tikakiccā mahaggatā.

219.

Dukiccamiti voṭṭhabbaṃ, sukhatīraṇamīritaṃ;

Pañcaviññāṇajavanamanodhātuttikaṃ pana.

220.

Ekakiccāti bhāsanti, aṭṭhasaṭṭhi vibhāvino;

Iccevaṃ kiccabhedena, cittuppādā vavatthitā.

221.

Cakkhusotaghānajivhā-kāyadhātu yathākkamaṃ;

Pañcadvārā bhavaṅgaṃ tu, manodvāraṃ pavuccati.

222.

Ghānādayo tayo rūpe, pañca cakkhādayo tathā;

Arūpe natthubhayattha, tadālambaṇamānasaṃ.

223.

Cha dvārā vīthicittāni, satta kāmīsu rūpisu;

Dvārattayaṃ cha cittāni, manodvāramarūpisu.

224.

Paṭisandhādibhūtā hi, avasāne cutiṭṭhitā;

Majjhe bhavaṅgaṃ chetvāna, paccekaṃ vīthi jāyati.

225.

Rūpādārammaṇe cakkhu-pasādādimhi ghaṭṭite;

Āvajjanādayo honti, bhavaṅgadvicalā paraṃ.

226.

Pariṇāme bhavaṅgassa, ālambe gahaṇārahe;

Tathā vīthi manodvāre, yathāsambhavato bhave.

227.

Āvajjā pañcaviññāṇaṃ, sampaṭicchanatīraṇaṃ;

Voṭṭhabbakāmajavanaṃ, tadālambaṇamānasaṃ.

228.

Sattevaṃ vīthicittāni, cittuppādā catuddasa;

Catupaññāsa vitthārā, pañcadvāre yathārahaṃ.

229.

Uppādaṭṭhitibhaṅgānaṃ, vasā cittakkhaṇaṃ tayaṃ;

Rūpānaṃ ṭhiti ekūna-paññāsañca duke dukaṃ.

230.

Parittetiparitte ca, mahantetimahantake;

Voṭṭhabbamoghajavanaṃ, tadālambanti taṃ kamā.

231.

Āvajjanañca javanaṃ, manodvāre tu gocare;

Vibhūte tu tadālambaṃ, vitthārā sattasaṭṭhi te.

232.

Kāme javanasattāla-mbaṇānaṃ niyame sati;

Vibhūtetimahante ca, tadālambaṇamīritaṃ.

233.

Pañcadvāre manodhātu, paccekamhi yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, paccekaṃ tu pakāsitaṃ.

234.

Manodvāre tu javanaṃ, mahaggatamanuttaraṃ;

Sukhatīraṇavoṭṭhabbaṃ, parittajavanaṃ chasu.

235.

Mahāvipākacittāni, upekkhātīraṇadvayaṃ;

Chasu dvāresu jāyanti, vīthimuttāni cekadā.

236.

Sattati vīthicittāni, vipākā tu mahaggatā;

Nava vīthivimuttā ca, duvidhāpi dasīritā.

237.

Iccevaṃ dvārabhedena, vibhāvetvā tato paraṃ;

Ñeyyā gocarabhedena, cittuppādā yathārahaṃ.

238.

Rūpasaddagandharasaphoṭṭhabbā pañca gocarā;

Sesañca rūpapaññattināmañca dhammagocaraṃ.

239.

Pañcadvāre vattamānaṃ, pañcālambaṃ yathākkamaṃ;

Chālambaṇaṃ manodvāre, atītānāgatampi ca.

240.

Paññattātītavattantaṃ, chadvāraggahitaṃ pana;

Chaḷārammaṇasaṅkhātaṃ, yebhuyyena bhavantare.

241.

Nimittagatikammānaṃ, kammamevātha gocaraṃ;

Paṭisandhibhavaṅgānaṃ, cutiyāva yathārahaṃ.

242.

Pañcālambe manodhātu, paccekamhi yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, paccekaṃ tu pakāsitaṃ.

243.

Kāmapākāni sesāni, hasanañca parittake;

Ñāṇahīnānipuññāni, javanāni animmale.

244.

Tihetukāmapuññāni, puññābhiññā ca lokiyā;

Sabbālambe pavattanti, aggamaggaphalaṃ vinā.

245.

Kriyābhiññā ca voṭṭhabbaṃ, kriyā kāme tihetukā;

Sabbālambe pavattanti, nibbāne nimmalā siyuṃ.

246.

Dutiyañca catutthañca, āruppesu mahaggate;

Mahaggataññe vohāre, ayamālambaṇe nayo.

247.

Cakkhusotaghānajivhā-kāyahadayavatthunā;

Kāmaloke chavatthūni, nissitā satta dhātuyo.

248.

Pañcaviññāṇadhātū ca, tāsaṃ pubbāparattayaṃ;

Manodhātu tato sesā, manoviññāṇadhātu ca.

249.

Catasso dhātuyo rūpe, tīṇi vatthūni nissitā;

Arūpe tu anissāya, dhātvekāva pavattati.

250.

Pañcappasāde nissāya, paccekaṃ tu yathākkamaṃ;

Pañcaviññāṇayugaḷaṃ, bhavatīti pakāsitaṃ.

251.

Kāmapākāni sesāni, maggāvajjanamādito;

Hasanaṃ paṭighārūpā-vacaraṃ vatthunissitaṃ.

252.

Dvecattālīsa nissāya, anissāya ca jāyare;

Anissāya vipākāni, āruppeti samīritaṃ.

253.

Iccevaṃ vatthubhedena, cittuppādā pakāsitā;

Tato paraṃ vibhāveyya, bhūmibhedena paṇḍito.

254.

Niraye petaloke ca, tiracchānāsure tathā;

Pāpakammopapajjanti, pāpapākāya sandhiyā.

255.

Bhūmissitesu devesu, manussesupi hīnakā;

Ahetukāya jāyanti, puññapākāya sandhiyā.

256.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

257.

Iccevaṃ chasu devesu, manussesu ca jāyare;

Mahāvipākasandhīhi, kāmapuññakatā janā.

258.

Brahmānaṃ pārisajjā ca, tathā brahmapurohitā;

Mahābrahmā ca jāyanti, paṭhamajjhānasandhiyā.

259.

Parittā appamāṇābhā, jāyantābhassarā tathā;

Dutiyajjhānapākāya, tatiyāya ca sandhiyā.

260.

Parittasubhappamāṇasubhā ca subhakiṇhakā;

Catutthāya tu jāyanti, tatiyajjhānabhūmikā.

261.

Vehapphalā asaññī ca, suddhāvāsāti sattasu;

Pañcamāya ca jāyanti, asaññīcittavajjitā.

262.

Avihā ca atappā ca, sudassā ca sudassino;

Akaniṭṭhāti pañcete, suddhāvāsā pakāsitā.

263.

Ākāsānañcāyatanapākādīhi yathākkamaṃ;

Ākāsānañcāyatanabhūmikādīsu jāyare.

264.

Cutisandhibhavaṅgānaṃ, vasā pākā mahaggatā;

Kāme sahetukā pākā, tadālambaṇatopi ca.

265.

Yathāvuttaniyāmena, bhūmīsvekāva jāyare;

Cittuppādesu sabbattha, na tvevāsaññino matā.

266.

Ghānajivhākāyadhātu-nissitaṃ mānasaṃ tathā;

Paṭighadvayamiccevamaṭṭha honteva kāmisu.

267.

Cakkhusotañca viññāṇaṃ, manodhātu ca tīraṇaṃ;

Kāmarūpesu jāyanti, yathāsambhavato dasa.

268.

Voṭṭhabbakāmapuññāni, vippayuttāni diṭṭhiyā;

Uddhaccasahitañceti, sabbatthetāni cuddasa.

269.

Kaṅkhitaṃ diṭṭhiyuttāni, suddhāvāsavivajjite;

Sitañca rūpajavana-māruppāpāyavajjite.

270.

Kāmakriyā sahetū ca, uddhaṃ lokuttarattayaṃ;

Catutthāruppajavanaṃ, sabbatthāpāyavajjite.

271.

Sesamāruppajavanaṃ, hitvāpāyaṃ yathākkamaṃ;

Uddhamāruppabhūmiñca, jāyatīti vibhāvaye.

272.

Sotāpattiphalādīni, cattārānuttarāni tu;

Suddhāvāsamapāyañca, hitvā sabbattha jāyare.

273.

Suddhāvāsamapāyañca, hitvārūpañca sabbathā;

Paṭhamānuttaro maggo, sesaṭṭhānesu jāyati.

274.

Sattatiṃsa apāyesu, kāmesīti pakāsitā;

Pañcapaññāsa suddhesu, rūpesvekūnasattati.

275.

Chacattālīsa āruppe, uppajjanti yathārahaṃ;

Iccevaṃ bhūmibhedena, cittuppādā pakāsitā.

276.

Tihetusatte sabbāni, dvihetukāhetuke pana;

Parittāni vivajjetvā, ñāṇapākakriyājave.

277.

Puthujjanānaṃ sambhonti, diṭṭhiyuttañca kaṅkhitaṃ;

Sotāpannāditiṇṇampi, phalaṃ hoti yathāsakaṃ.

278.

Vītarāgassa javanaṃ, kriyā cantimanuttaraṃ;

Puthujjanāditiṇṇampi, paṭighaṃ samudīritaṃ.

279.

Javā puthujjanādīnaṃ, catunnaṃ sesa sāsavā;

Sāsavāvajjapākāni, pañcannamapi dīpaye.

280.

Puthujjanesu tesaṭṭhi, sotāpannādikadvaye;

Ekūnasaṭṭhi cittāni, anāgāmikapuggale.

281.

Sattapaññāsa jāyanti, tepaññāsa anāsave;

Maggaṭṭhesu sako maggo, puggalesu ayaṃ nayo.

282.

Tihetukāmacutiyā, sabbāpi paṭisandhiyo;

Dvihetāhetucutiyā, kāmāvacarasandhiyo.

283.

Rūpāvacaracutiyā, sahetupaṭisandhiyo;

Āruppāruppacutiyā, heṭṭhimāruppavajjitā.

284.

Paṭisandhi tathā kāme, tihetupaṭisandhiyo;

Bhavantīti ca medhāvī, cutisandhinayaṃ naye.

285.

Cutiyānantaraṃ hoti, paṭisandhi tato paraṃ;

Bhavaṅgaṃ taṃ pana chetvā, hoti āvajjanaṃ tato.

286.

Aniṭṭhe pāpapākāva, cakkhuviññāṇakādayo;

Iṭṭhe tu puññapākāva, yathāsambhavato siyuṃ.

287.

Pubbe vuttanayeneva, vīthicittāni yojaye;

Pañcadvāre yathāyogaṃ, manodvāre ca paṇḍito.

288.

Santīraṇatadālamba-miṭṭhālambe pavattati;

Sukhitaṃ iṭṭhamajjhatte, aniṭṭhe ca upekkhitaṃ.

289.

Sukhopetaṃ tadālambaṃ, upekkhākriyato paraṃ;

Na hoti domanassamhā, somanassaṃ tu sabbadā.

290.

Tathopekkhātadālambaṃ, sukhitakriyato paraṃ;

Aññattha niyamo natthi, tadālambapavattiyā.

291.

Somanassabhavaṅgassa, javane domanassite;

Tadālambe asambhonte, upekkhātīraṇaṃ bhave.

292.

Parikammopacārānu-lomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

293.

Catujhānaṃ sukhopetaṃ, ñāṇayuttānanantaraṃ;

Upekkhāñāṇayuttānaṃ, pañcamaṃ jāyate paraṃ.

294.

Puthujjanāna sekkhānaṃ, kāmapuññatihetuto;

Tihetukāmakriyato, vītarāgānamappanā.

295.

Āvajjapañcaviññāṇa-sampaṭicchanatīraṇaṃ;

Paṭisandhicuti sabbā, rūpārūpādikappanā.

296.

Nirodhā vuṭṭhahantassa, upariṭṭhaphalaṃ dvayaṃ;

Pañcābhiññā tathā maggā, ekacittakkhaṇā matā.

297.

Dvikkhattuṃ hi nirodhassa, samāpattikkhaṇe pana;

Catutthāruppajavanaṃ, tadālambañca sabbathā.

298.

Dvikkhattuṃ vātha tikkhattuṃ, maggassānantaraṃ phalaṃ;

Bhavaṅgādi ca voṭṭhabbaṃ, javanādi sakiṃ pana.

299.

Tihetukāmajavanaṃ, appanāghaṭitaṃ pana;

Tikkhattuṃ vā catukkhattuṃ, manodvāre pavattati.

300.

Chadvāresu panaññattha, javanaṃ kāmadhātujaṃ;

Pañca vāre cha vā satta, samuppajjati sambhavā.

301.

Samāpattibhavaṅgesu, niyamo na samīrito;

Vīthicittāvasāne tu, bhavaṅgaṃ cuti vā bhave.

302.

Iccānantarabhedena, cittuppādaṭṭhitiṃ cutiṃ;

Ñatvā gaṇeyya saṅgayha, labbhamānavasā kathaṃ?

303.

Pañcadvārāvajjanato, dasa cittāni dīpaye;

Sesāvajjanato pañca-cattālīsanti bhāsitaṃ.

304.

Pañcaviññāṇato pāpavipākā sampaṭicchanā;

Paramekaṃ duve puñña-vipākā sampaṭicchanā.

305.

Santīraṇadvihetumhā, pākā dvādasa jāyare;

Tihetukāmapākamhā, ekavīsati bhāsitaṃ.

306.

Rūpāvacarapākamhā, paramekūnavīsati;

Navaṭṭhāruppapākamhā, satta cha vā yathākkamaṃ.

307.

Paṭighamhā tu satteva, sitamhā terasabravuṃ;

Dvihetupuññāpuññamhā, ekavīsati bhāvaye.

308.

Dvihetukāmakriyato, aṭṭhārasa upekkhakā;

Sukhitamhā sattarasa, vibhāventi vicakkhaṇā.

309.

Kāmapuññā tihetumhā, tettiṃseva upekkhakā;

Sukhitamhā tipaññāsa, bhavantīti pakāsitaṃ.

310.

Tihetukāmakriyato, catuvīsatipekkhakā;

Sukhitamhā tu dīpeyya, pañcavīsati paṇḍito.

311.

Dasa rūpajavamhekādasa dvādasa terasa;

Yathākkamaṃ pañcadasa, āruppā paridīpaye.

312.

Phalamhā cuddasevāhu, maggamhā tu sakaṃ phalaṃ;

Paraṃ saṅgahamiccevaṃ, vigaṇeyya visārado.

313.

Pañcadasamhādyāvajja-mekavīsatitoparaṃ;

Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ.

314.

Sukhasantīraṇaṃ hoti, pañcavīsatito paraṃ;

Sambhonti sattatiṃsamhā, upekkhātīraṇadvayaṃ.

315.

Bhavanti cattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, upekkhāya samāyutā.

316.

Honti sattatito kāme,

Sukhapākā tihetukā;

Dvisattatimhā jāyanti,

Upekkhāsahitā puna.

317.

Ekūnasaṭṭhito rūpā, pākā pākā arūpino;

Kamāṭṭhacattālīsamhā, tathekadvitihīnato.

318.

Phaladvayaṃ catukkamhā, pañcamhāntaphaladvayaṃ;

Tikā mahaggatā javā, maggā kāmajavā dvayā.

319.

Cittuppādānamiccevaṃ, gaṇito pubbasaṅgaho;

Ñeyyoyaṃ ṭhānabhedoti, pubbāparaniyāmito.

320.

Rūpapākamahāpākā, manodhātu ca tīraṇaṃ;

Rūpameva janentīti, vuttā ekūnavīsati.

321.

Appanājavanaṃ sabbaṃ, mahaggatamanuttaraṃ;

Iriyāpatharūpāni, janetīti samīritaṃ.

322.

Voṭṭhabbaṃ kāmajavanamabhiññā ca yathārahaṃ;

Iriyāpathaviññattirūpānaṃ janakā siyuṃ.

323.

Pañcaviññāṇamāruppā, vipākā ca na kiñcipi;

Sabbesaṃ paṭisandhī ca, cuti cārahato tathā.

324.

Rūpādittayamiccevaṃ, samuṭṭhāpeti mānasaṃ;

Uppajjamānameveti, ñeyyo janakasaṅgaho.

325.

Iti kiccādibhedesu, paccekasmiṃ pakāsitaṃ;

Nayaṃ vuttānusārena, samāsetvā viyojaye.

326.

Panuṇṇasammohamalassa sāsane,

Vikiṇṇavatthūhi suganthitaṃ nayaṃ;

Pakiṇṇamogayha paratthaninnaye,

Vitiṇṇakaṅkhāva bhavanti paṇḍitā.

327.

Bahunayavinibandhaṃ kullametaṃ gahetvā,

Jinavacanasamuddaṃ kāmamogayha dhīrā;

Hitasakalasamatthaṃ vatthusāraṃ haritvā,

Hadaya ratanagabbhaṃ sādhu sampūrayanti.

Iti nāmarūpaparicchede pakiṇṇakavibhāgo nāma

Catuttho paricchedo.

5. Pañcamo paricchedo

Kammavibhāgo

328.

Vibhāgaṃ pana kammānaṃ,

Pavakkhāmi ito paraṃ;

Kammapākakriyābhede,

Amohāya samāsato.

329.

Kammapaccayakammanti, cetanāva samīritā;

Tatthāpi nānakkhaṇikā, puññāpuññāva cetanā.

330.

Deti pākamadhiṭṭhāya, sampayutte yathārahaṃ;

Kammassāyūhanaṭṭhena, pavattattā hi cetanā.

331.

Klesānusayasantāne, pākadhammā hi jāyare;

Pahīnānusayānaṃ tu, kriyāmattaṃ pavattati.

332.

Mūlabhāvā ca sabbesaṃ, tathevāvajjanadvayaṃ;

Janitāni ca kammehi, vipākāni pavattare.

333.

Cittuppādavaseneva, kammaṃ tettiṃsadhā ṭhitaṃ;

Kammacatukkabhedehi, vibhāveyya vicakkhaṇo.

334.

Paccuppannādikaṇhādi-janakādigarādito;

Diṭṭhadhammādikāmādi-bhedā chadhā yathākkamaṃ.

335.

Yaṃ pāpaṃ sukhavokiṇṇaṃ, akicchena karīyati;

Paccuppannasukhaṃ kammaṃ, āyatiṃ dukkhapākajaṃ.

336.

Kicchena dukkhavokiṇṇaṃ, yadi pāpaṃ karīyati;

Paccuppanne ca taṃ dukkhaṃ, āyatiṃ dukkhapākajaṃ.

337.

Kicchena dukkhavokiṇṇaṃ, yadi puññaṃ karīyati;

Paccuppannamhi taṃ dukkhaṃ, āyatiṃ sukhapākajaṃ.

338.

Yaṃ puññaṃ sukhavokiṇṇaṃ, akicchena karīyati;

Paccuppannasukhañceva, āyatiṃ sukhapākajaṃ.

339.

Visasaṃsaṭṭhamadhuraṃ, savisaṃ tittakaṃ tathā;

Gomuttamadhubhesajja-miccopammaṃ yathākkamaṃ.

340.

Samādāne vipāke ca, sukhadukkhappabheditaṃ;

Kammamevaṃ catuddhāti, pakāsenti tathāgatā.

341.

Ānantariyakammādi, ekantakaṭukāvahaṃ;

Kaṇhaṃ kaṇhavipākanti, kammaṃ duggatigāmikaṃ.

342.

Paṭhamajjhānakammādi, ekantena sukhāvahaṃ;

Sukkaṃ sukkavipākanti, kammaṃ saggūpapattikaṃ.

343.

Vokiṇṇakamma vokiṇṇa-sukhadukkhūpapattikaṃ;

Kaṇhasukkaṃ kaṇhasukka-vipākanti samīritaṃ.

344.

Akaṇhasukkamīrenti, akaṇhasukkapākadaṃ;

Kammaṃ lokuttaraṃ loke, gatikammakkhayāvahaṃ.

345.

Iti vaṭṭappavattamhi, klesavodānabheditaṃ;

Kammakkhayena saṅgayha, catudhā kammamīritaṃ.

346.

Janakañcevupatthambha-mupapīḷopaghātakaṃ;

Catudhā kiccabhedena, kammamevaṃ pavuccati.

347.

Janeti janakaṃ pākaṃ, taṃ chindatupapīḷakaṃ;

Taṃ pavattetupatthambhaṃ, taṃ ghātetopaghātakaṃ.

348.

Karoti attano pāka-ssāvakāsanti bhāsitaṃ;

Pākadāyakakammaṃ tu, yaṃ kiñci janakaṃ bhave.

349.

Bādhamānakakammaṃ tu, taṃ pākamupapīḷakaṃ;

Upaghātakamīrenti, tadupacchedakaṃpare.

350.

Garukāsannamāciṇṇaṃ, kaṭattākammunā saha;

Kammaṃ catubbidhaṃ pāka-pariyāyappabhedato.

351.

Mahaggatānantariyaṃ, garukammanti vuccati;

Kataṃ cintitamāsanna-māsannamaraṇena tu.

352.

Bāhullena samāciṇṇamāciṇṇanti pavuccati;

Sesaṃ puññamapuññañca, kaṭattākammamīritaṃ.

353.

Diṭṭhadhamme vedanīyamupapajjāpare tathā;

Pariyāyavedanīyamiti cāhosikammunā.

354.

Pākakālavasenātha, kālātītavasena ca;

Catudhevampi akkhātaṃ, kammamādiccabandhunā.

355.

Diṭṭhadhamme vedanīyaṃ, paṭhamaṃ javanaṃ bhave;

Aladdhāsevanattāva, asamatthaṃ bhavantare.

356.

Vedanīyaṃ tupapajjapariyosānamīritaṃ;

Pariniṭṭhitakammattā, vipaccati anantare.

357.

Sesāni vedanīyāni, pariyāyāpare pana;

Laddhāsevanato pākaṃ, janenti sati paccaye.

358.

Vuccantāhosikammāni, kālātītāni sabbathā;

Ucchinnataṇhāmūlāni, paccayālābhato tathā.

359.

Catudhā puna kāmādibhūmibhedena bhāsitaṃ;

Puññāpuññavasā dvedhā, kāmāvacarikaṃ bhave.

360.

Apuññaṃ tattha sāvajja-maniṭṭhaphaladāyakaṃ;

Taṃ kammaphassadvārehi, duvidhaṃ sampavattati.+

361.

Kāyadvāraṃ vacīdvāraṃ, manodvāranti tādinā;

Kammadvārattayaṃ vuttaṃ, phassadvārā cha dīpitā.

362.

Kammadvāre manodvāre, pañcadvārā samohitā;

Phassadvāramanodvāraṃ, kammadvārattayaṃ kataṃ.

363.

Tathā hi kāyaviññattiṃ, janetvā jātacetanā;

Kāyakammaṃ vacīkammaṃ, vacībhedapavattikā.

364.

Viññattidvayasampattā, manokammanti vuccati;

Bhedoyaṃ pariyāyena, kammānamiti dīpito.

365.

Pāṇaghātādikaṃ kammaṃ, kāye bāhullavuttito;

Kāyakammaṃ vacīkammaṃ, musāvādādikaṃ tathā.

366.

Abhijjhādi manokammaṃ, tīsu dvāresu jāyati;

Dvīsu dvāresu sesāni, bhedoyaṃ paramatthato.

367.

Phassadvāramanodvāre, viññattidvayamīritaṃ;

Pañcadvāre dvayaṃ natthi, ayamettha vinicchayo.

368.

Akkhantiñāṇa kosajjaṃ, dussilyaṃ muṭṭhasaccatā;

Iccāsaṃvarabhedena, aṭṭhadvāresu jāyati.

369.

Kammadvārattayañceva, pañcadvārā tathāpare;

Asaṃvarānaṃ pañcannaṃ, aṭṭha dvārā pakāsitā.

370.

Tattha kammapathappattaṃ, paṭisandhiphalāvahaṃ;

Pāṇaghātādibhedena, dasadhā sampavattati.

371.

Pāṇātipāto pharusaṃ, byāpādo ca tathāparo;

Iccevaṃ tividhaṃ kammaṃ, dosamūlehi jāyati.

372.

Micchācāro abhijjhā ca, micchādiṭṭhi tathāparā;

Iccevaṃ tividhaṃ kammaṃ, lobhamūlehi jāyati.

373.

Theyyādānaṃ musāvādo, pisuṇaṃ samphalāpanaṃ;

Kammaṃ catubbidhammetaṃ, dvimūlehi pavattati.

374.

Chandādosā bhayā mohā, pāpaṃ kubbanti pāṇino;

Tasmā chandādibhedena, cattālīsavidhaṃ bhave.

375.

Iccāpuññaṃ pakāsenti, caturāpāyasādhakaṃ;

Aññatthāpi pavattamhi, vipattiphalasādhanaṃ.

376.

Tividhaṃ pana puññaṃ tu, anavajjiṭṭhapākadaṃ;

Dānaṃ sīlaṃ bhāvanā ca, tīsu dvāresu jāyati.

377.

Mahattagāravā snehā, dayā saddhupakārato;

Bhogajīvābhayadhammaṃ, dadato dānamīritaṃ.

378.

Puññamācāravāritta-vattamārabbha kubbato;

Pāpā ca viramantassa, hoti sīlamayaṃ tadā.

379.

Dānasīlavinimuttaṃ, bhāvanāti pavuccati;

Puññaṃ bhāventi santāne, yasmā tena hitāvahaṃ.

380.

Janetvā kāyaviññattiṃ, yadā puññaṃ karīyati;

Kāyakammaṃ tadā hoti, dānaṃ sīlañca bhāvanā.

381.

Vacīviññattiyā saddhiṃ, yadā puññaṃ karīyati;

Vacīkammaṃ manokammaṃ, vinā viññattiyā kataṃ.

382.

Taṃtaṃdvārikamevāhu, taṃtaṃdvārikapāpato;

Viramantassa viññattiṃ, vinā vā saha vā puna.

383.

Dānaṃ sīlaṃ bhāvanā ca, veyyāvaccāpacāyanā;

Pattānumodanā patti-dānaṃ dhammassa desanā;

Savanaṃ diṭṭhijukamma-miccevaṃ dasadhā ṭhitaṃ.

384.

Kāmapuññaṃ pakāsenti, kāme sugatisādhakaṃ;

Aññatthāpi pavattamhi, sampattiphalasādhakaṃ.

385.

Cittuppādappabhedena, kammaṃ vīsatidhā ṭhitaṃ;

Kāmāvacaramiccevaṃ, vibhāventi vibhāvino.

386.

Rūpāvacarikaṃ kamma-mappanābhāvanāmayaṃ;

Kasiṇādikamārabbha, manodvāre pavattati.

387.

Pathavāpo ca tejo ca,

Vāyo nīlañca pītakaṃ;

Lohitodātamākāsaṃ,

Ālokoti visāradā.

388.

Kasiṇāni dasīrenti, ādikammikayogino;

Uddhumātaṃ vinīlañca, vipubbakaṃ vikhāditaṃ.

389.

Vicchiddakañca vikkhittaṃ, hatavikkhittalohitaṃ;

Puḷavaṃ aṭṭhikañceti, asubhaṃ dasadhā ṭhitaṃ.

390.

Buddhe dhamme ca saṅghe ca, sīle cāge ca attano;

Devatopasamāyañca, vuttānussatibhāvanā.

391.

Maraṇe sati nāmekā, tathā kāyagatāsati;

Ānāpānasaticcevaṃ, dasadhānussatīritā.

392.

Mettā karuṇā muditā, upekkhā bhāvanāti ca;

Catubrahmavihārā ca, appamaññāti bhāsitā.

393.

Āhāre tu paṭikkūla-saññekāti pakāsitā;

Catudhātuvavatthānaṃ, catudhātupariggaho.

394.

Cattāroruppakā ceti, cattālīsa samāsato;

Kammaṭṭhānāni vuttāni, samathe bhāvanānaye.

395.

Ānāpānañca kasiṇaṃ, pañcakajjhānikaṃ tahiṃ;

Paṭhamajjhānikā vuttā, koṭṭhāsāsubhabhāvanā.

396.

Mettādayo catujjhānā, upekkhā pañcamī matā;

Āruppāruppakā sesā, upacārasamādhikā.

397.

Kasiṇāsubhakoṭṭhāse,

Ānāpāne ca jāyati;

Paṭibhāgo tamārabbha,

Tattha vattati appanā.

398.

Kammaṭṭhānesu sesesu, paṭibhāgo na vijjati;

Tathā hi sattavohāre, appamaññā pavattare.

399.

Kasiṇugghāṭimākāsaṃ, paṭhamāruppamānasaṃ;

Paṭhamāruppakābhāva-mākiñcaññañca gocaraṃ.

400.

Āruppā sampavattanti, ālambitvā yathākkamaṃ;

Aññattha pana sabbattha, nappavattati appanā.

401.

Parikammaṃ parikamma-samādhi ca tato paraṃ;

Upacārappanā ceti, bhāvanāyaṃ catubbidhaṃ.

402.

Parikammanimittañca, uggaho ca tato paraṃ;

Paṭibhāgoti tīṇeva, nimittāni pakāsayuṃ.

403.

Nimittaṃ gaṇhato pubba-mādikammikayogino;

Parikammanimittanti, kasiṇādikamīritaṃ.

404.

Tasmiṃ pana nimittamhi, ārabhantassa bhāvanaṃ;

Paṭhamaṃ parikammanti, bhāvanāpi pavuccati.

405.

Cittenuggahite tasmiṃ, manodvāre vibhāvite;

Taduggahanimittaṃ tu, samuppannanti vuccati.

406.

Pañcadvāravinimuttā, tamārabbha samāhitā;

Parikammasamādhīti, bhāvanā sā pakāsitā.

407.

Uggahākārasambhūtaṃ, vatthudhammavimuccitaṃ;

Paṭibhāganimittanti, bhāvanāmayamīritaṃ.

408.

Rūpādivisayaṃ hitvā, tamārabbha tato paraṃ;

Bhavaṅgantaritaṃ hutvā, manodvāraṃ pavattati.

409.

Sikhāpattasamādhāna-mupaklesavimuccitaṃ;

Upacārasamādhīti, kāmāvacaramīritaṃ.

410.

Paṭibhāganimittamhi, upacārasamādhito;

Bhāvanābalanipphannā, samuppajjati appanā.

411.

Purimaṃ purimaṃ katvā, vasībhūtaṃ tato paraṃ;

Oḷārikaṅgamohāya, sukhumaṅgappavattiyā.

412.

Appanā padahantassa, pavattati yathākkamaṃ;

Vitakkādivinimuttā, vicārādisamāyutā.

413.

Āvajjanā ca vasitā, taṃsamāpajjanā tathā;

Vuṭṭhānādhiṭṭhānā pacca-vekkhaṇāti ca pañcadhā.

414.

Vitakkañca vicārañca, sahātikkamato pana;

Catukkajjhānamappeti, pañcakañca visuṃ visuṃ.

415.

Appanāya ca paccekajhānassāpi visuṃ visuṃ;

Icchitabbā hi sabbattha, parikammādibhāvanā.

416.

Taṃ parittaṃ majjhimañca, paṇītanti vibhajjati;

Vimokkho ca vasībhūtamabhibhāyatananti ca.

417.

Parittādi parittādigocaranti catubbidhaṃ;

Dukkhāpaṭipadaṃ dandhābhiññamiccādito tathā.

418.

Taṃ chandacittavīriyavīmaṃsādhippateyyato;

Visesaṭṭhitinibbedhahānabhāgiyatopi ca.

419.

Pañcadhā jhānabhedena, catudhālambabhedato;

Samādhibhāvanāpuññamappanāpattamīritaṃ.

420.

Iti vikkhambhitaklesaṃ, rūpalokūpapattikaṃ;

Rūpāvacarakammanti, vibhāventi visāradā.

421.

Arūpāvacarakammaṃ, catudhāruppasādhanaṃ;

Rūpadhammavibhāgena, bhāvitanti pavuccati.

422.

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ;

Sīlavisuddhisaṅkhātaṃ, pūrayitvā tato paraṃ.

423.

Patvā cittavisuddhiñca, sopacārasamādhikaṃ;

Tathā diṭṭhivisuddhiñca, nāmarūpapariggahaṃ.

424.

Kaṅkhāvitaraṇaṃ nāma, paccayaṭṭhitidassanaṃ;

Visodhetvā maggāmagga-ñāṇadassanameva ca.

425.

Tato paraṃ vipassanto, visuddhīsu samāhito;

Sampādetvā paṭipadā-ñāṇadassanamuttamaṃ.

426.

Tato pappoti medhāvī, visuddhiṃ ñāṇadassanaṃ;

Catumaggasamaññātaṃ, sāmaññaphaladāyakaṃ.

427.

Chabbisuddhikamenevaṃ, bhāvetabbaṃ yathākkamaṃ;

Kammaṃ lokuttaraṃ nāma, sabbadukkhakkhayāvahaṃ.

428.

Iti channaṃ catukkānaṃ, vasā kammaṃ vibhāvaye;

Yena kammavisesena, santānamabhisaṅkhataṃ.

429.

Bhūmībhavayonigatiṭhitivāsesu sambhavā;

Paṭisandhādibhāvena, pākāya parivattati.

430.

Sāyaṃ kammasamaññātā, kammajāni yathārahaṃ;

Janeti rūpārūpāni, manosañcetanā kathaṃ.

431.

Bhūmi lokuttarā ceva, lokiyāti dvidhā ṭhitā;

Parittā ca mahaggatā, appamāṇāti bheditā.

432.

Ekādasa kāmabhavā, bhavā soḷasa rūpino;

Cattāroruppakā ceti, tividho bhava saṅgaho.

433.

Asaññeko bhavo neva-

Saññināsaññiko bhavo;

Sabbo saññibhavo seso,

Evampi tividho bhavo.

434.

Āruppā catuvokārā, ekavokārasaññino;

Pañcavokārako nāma, bhavo seso pavuccati.

435.

Niraye hoti deve ca, yonekā opapātikā;

Aṇḍajā jalābujā ca, saṃsedajopapātikā.

436.

Petaloke tiracchāne, bhummadeve ca mānuse;

Asure ca bhavantevaṃ, catudhā yoni saṅgahā.

437.

Gatiyo nirayaṃ petā, tiracchānā ca mānavā;

Sabbe devāti pañcāha, pañcanimmalalocano.

438.

Tāvatiṃsesu devesu, vepacittāsurā gatā;

Kālakañcāsurā nāma, gatā petesu sabbathā.

439.

Sandhisaññāya nānattā, kāyassāpi ca nānato;

Nānattakāyasaññīti, kāmasuggatiyo matā.

440.

Paṭhamajjhānabhūmī ca, caturāpāyabhūmiyo;

Nānattakāyaekatta-saññīti samudīritā.

441.

Ekattakāyanānatta-saññī dutiyabhūmikā;

Ekattakāyaekatta-saññī uparirūpino.

442.

Viññāṇaṭṭhitiyo satta, tīhāruppehi heṭṭhato;

Asaññettha na gaṇhanti, viññāṇābhāvato sadā.

443.

Catutthāruppabhūmiñca, paṭuviññāṇahānito;

Taṃ dvayampi gahetvāna, sattāvāsā naveritā.

444.

Devā manussāpāyāti, tividhā kāmadhātuyo;

Paṭhamajjhānabhūmādi-bhedā bhūmi catubbidhā.

445.

Paṭhamāruppādibhedā, catudhāruppadhātuyo;

Sotāpannādibhedena, catudhānuttarā matā.

446.

Nirayādippabhedena, bhinnā paccekato puna;

Ekatiṃsavidhā honti, sattānaṃ jātibhūmiyo.

447.

Evaṃ bhūmādibhedesu, sattā jāyanti sāsavā;

Kammāni ca vipaccanti, yathāsambhavato kathaṃ;

448.

Apāyamhā cutā sattā, kāmadhātumhi jāyare;

Sabbaṭṭhānesu jāyanti, sesakāmabhavā cutā.

449.

Suddhāvāsā cutā suddhā-vāsesupari jāyare;

Asaññimhā cutā kāma-sugatimhopapajjare.

450.

Sesarūpā cutā sattā, jāyantāpāyavajjite;

Āruppatopari kāma-sugatimhi tahimpi ca.

451.

Puthujjanāva jāyanti, asaññāpāyabhūmisu;

Suddhāvāsesu jāyanti, anāgāmikapuggalā.

452.

Vehapphale akaniṭṭhe, bhavagge ca patiṭṭhitā;

Na punaññattha jāyanti, sabbe ariyapuggalā.

453.

Brahmalokagatā heṭṭhā, ariyā nopapajjare;

Dukkhamūlasamucchedā, parinibbantināsavā.

454.

Jāyantānañca jātāna-miti vuttaniyāmato;

Pavattātītakaṃ kammaṃ, paṭisandhipavattiyaṃ.

455.

Arūpaṃ catuvokāre, rūpameva asaññisu;

Janeti rūpārūpāni, pañcavokārabhūmiyaṃ.

456.

Āruppānuttaraṃ kammaṃ, pākameva vipaccati;

Kaṭattārūpapākāni, kāmarūpaniyāmitaṃ.

457.

Kālopadhippayogānaṃ, gatiyā ca yathārahaṃ;

Sampattiñca vipattiñca, kammamāgamma paccati.

458.

Apāye sandhimuddhacca-hīnā datvā pavattiyaṃ;

Sabbāpi pañcavokāre, dvādasāpuññacetanā.

459.

Sattākusalapākāni, vipaccanti yathārahaṃ;

Kāmāvacarapuññāni, kāmesugatiyaṃ pana.

460.

Sahetukāni pākāni, paṭisandhipavattiyaṃ;

Janenti pañcavokāre, ahetupi yathārahaṃ.

461.

Tihetupuññamukkaṭṭhaṃ, paṭisandhiṃ tihetukaṃ;

Datvā soḷasa pākāni, pavatte tu vipaccati.

462.

Tihetukomakukkaṭṭhaṃ, dvihetu ca dvihetukaṃ;

Sandhiṃ deti pavatte tu, tihetukavivajjitaṃ.

463.

Dvihetukomakaṃ puññaṃ, paṭisandhimahetukaṃ;

Datvāhetukapākāni, pavatte tu vipaccati.

464.

Asaṅkhāraṃ sasaṅkhāra-vipākāni na paccati;

Sasaṅkhāramasaṅkhāra-vipākānīti kecana.

465.

Parittaṃ paṭhamajjhānaṃ, majjhimañca paṇītakaṃ;

Bhāvetvā jāyare brahma-pārisajjādi tīsupi.

466.

Tatheva dutiyajjhānaṃ, tatiyañca yathākkamaṃ;

Bhāvetvā jāyare jhānaṃ, parittābhādi tīsupi.

467.

Tathā catutthaṃ tividhaṃ, bhāvetvāna samāhitā;

Parittasubhādikesu, tīsu jāyanti yogino.

468.

Pañcamaṃ pana bhāvetvā, honti vehapphalūpagā;

Saññāvirāgaṃ bhāvetvā, asaññīsūpapajjare.

469.

Suddhāvāsesu jāyanti, anāgāmikapuggalā;

Āruppāni tu bhāvetvā, āruppesu yathākkamaṃ.

470.

Evaṃ mahaggataṃ puññaṃ, yathābhūmivavatthitaṃ;

Janeti sadisaṃ pākaṃ, paṭisandhipavattiyaṃ.

471.

Lokuttarāni puññāni, uppannānantaraṃ pana;

Samāpattikkhaṇe ceva, janenti sadisaṃ phalaṃ.

472.

Mahaggatānantariyaṃ, paripakkasabhāvato;

Anantarabhavātītaṃ, kālātītaṃ na paccati.

473.

Sukhumālasabhāvā ca, sukhumattā mahaggatā;

Santāne na vipaccanti, paṭipakkhehi dūsite.

474.

Samānāsevane laddhe, vijjamāne mahabbale;

Aladdhā tādisaṃ hetuṃ, abhiññā na vipaccati.

475.

Sakaṃ bhūmimatītānaṃ, na vipaccatānuttaraṃ;

Kammantarassadhiṭṭhānā, santānasseti dīpitaṃ.

476.

Iti tettiṃsa kammāni, pākā chattiṃsa bhāsitā;

Cittuppādā kriyā sesā, kriyāmattappavattito.

477.

Cittuppādavasenevamekūnanavutīvidhā;

Tepaññāsa sabhāvena, cittacetasikā matā.

478.

Iti cittaṃ cetasikaṃ, nibbānanti naruttaro;

Nāmaṃ tidhā pakāsesi, cakkhumā vadataṃ varo.

479.

Iti kammavipākapaṇḍitā, mitakammavipākasāsane;

Hitakammavipākapāragū, catukammavipākamabravuṃ.

480.

Yatthāyaṃ paramatthavatthuniyame tulyena bāhulyato,

Atthānatthavicāraṇaṃ pati jano sammohamāpādito;

Buddho bodhitale yamāha sugato gantvāna devālayaṃ,

Svāyaṃ kammavipākanicchayanayo saṅkhepato dīpito.

Iti nāmarūpaparicchede kammavibhāgo nāma

Pañcamo paricchedo.

6. Chaṭṭho paricchedo

Rūpavibhāgo

481.

Iti pañcapariccheda-paricchinnatthasaṅgahaṃ;

Nāmadhammamasesena, vibhāvetvā sabhāvato.

482.

Sappabhedaṃ pavakkhāmi, rūpadhammamito paraṃ;

Bhūtopādāyabhedena, duvidhampi pakāsitaṃ.

483.

Uddesalakkhaṇādīhi, vibhāgajanakā tathā;

Kalāpuppattito cāpi, yathānukkamato kathaṃ?

484.

Ruppatīti bhave rūpavikārappaccayesati;

Rūparūpaṃ tathā rūpapariyāpannatoparaṃ.

485.

Bhūtarūpaṃ tu pathavī, āpo tejo tathāparo;

Vāyo ca bhavatūpādārūpametthāti bhāsitaṃ.

486.

Bhūtarūpamupādāya, pavattati na caññathā;

Iccupādāyarūpanti, rūpaṃ sesamudīritaṃ.

487.

Cakkhu sotañca ghānañca, jivhā kāyoti pañcadhā;

Pasādarūpamakkhātaṃ, nopasādaṃ panetaraṃ.

488.

Rūpasaddagandharasā, phoṭṭhabbamiti pañcadhā;

Rūpaṃ pasādavisayaṃ, pasādo gocaraṃparaṃ.

489.

Itthattaṃ purisattañca, bhāvarūpamudīritaṃ;

Jīvitindriyarūpanti, upādinnapavattikaṃ.

490.

Vatthurūpaṃ tu hadayaṃ, yaṃ dhātudvayanissayaṃ;

Kabaḷīkāramāhārarūpamiccāhu paṇḍitā.

491.

Rūpadhammasabhāvattā, rūpanti paridīpitaṃ;

Iccevamaṭṭhārasadhā, rūparūpamudīritaṃ.

492.

Anipphannasabhāvattā, rūpākāropalakkhitaṃ;

Anipphannaṃ nāma rūpaṃ, dasadhā paridīpitaṃ.

493.

Rūpapparicchedaṃ rūpamiccākāso pakāsito;

Kāyabbacīviññattikaṃ, dvayaṃ viññattirūpakaṃ.

494.

Lahutā mudutā kamma-ññatā viññattiyā saha;

Vikārarūpamiccāhu, pañcadhā ca vibhāvino.

495.

Upacayo santati ca, jaratāniccatāti ca;

Catudhā lakkhaṇarūpaṃ, rūpakaṇḍe vibhāvitaṃ.

496.

Iccevamaṭṭhavīsatividhānipi vicakkhaṇo;

Rūpāni lakkhaṇādīhi, vibhāveyya yathākkamaṃ.

497.

Kharatā pathavīdhātu, sāyaṃ kakkhaḷalakkhaṇā;

Kalāpādhiṭṭhānarasā, paṭiggāhoti gayhati.

498.

Ābandhanamāpodhātu, sā paggharaṇalakkhaṇā;

Kalāpābandhanarasā, saṅgahattena gayhati.

499.

Tejanattaṃ tejodhātu, sāyamuṇhattalakkhaṇā;

Pācanarasā maddavā-nuppādananti gayhati.

500.

Vāyodhātu vāyanattaṃ, sā vitthambhanalakkhaṇā;

Samīraṇarasābhini-hārabhāvena gayhati.

501.

Sabbatthāvinibhuttāpi, asammissitalakkhaṇā;

Taṃtaṃbhāvasamussannasambhāresupalakkhitā.

502.

Aññamaññenupatthaddhā, sesarūpassa nissayā;

Catuddhevaṃ kalāpesu, mahābhūtā pavattare.

503.

Cakkhu sambhāracakkhumhi, sattakkhipaṭalocite;

Kaṇhamaṇḍalamajjhamhi, pasādoti pavuccati.

504.

Yena cakkhupasādena, rūpāni anupassati;

Parittaṃ sukhumaṃ cetaṃ, ūkāsirasamūpamaṃ.

505.

Sotaṃ sotabilassanto,

Tambalomācite tathā;

Aṅgulivedhanākāre,

Pasādoti pavuccati.

506.

Anto ajapadaṭṭhāne, ghānaṃ ghānabile ṭhitaṃ;

Jivhā jivhāya majjhamhi, uppalākārasannibhe.

507.

Iccevaṃ pana cattāro, taṃtaṃdesavavatthitā;

Kāyappasādo kāyamhi, upādinneti pañcadhā.

508.

Kappāsapaṭalasneha-sannibhā bhūtanissitā;

Pasādā jīvitārakkhā, rūpādiparivāritā.

509.

Dhītā rājakumārāva, kalāpantaravuttino;

Dvārabhūtāva paccekaṃ, pañcaviññāṇavīthiyā.

510.

Rūpādābhighātārahabhūtānaṃ vā yathākkamaṃ;

Daṭṭhukāmanidānādikammabhūtānameva vā.

511.

Pasādalakkhaṇā rūpā-dāviñjanarasā tathā;

Pañcaviññāṇayugaḷaṃ, dvārabhāvena gayhare.

512.

Rūpaṃ nibhāso bhūtānaṃ, saddo nigghosanaṃ tathā;

Gandhova gandhanaṃ tattha, raso ca rasanīyatā.

513.

Iccevaṃ pana cattāro, gocarā bhūtanissitā;

Bhūtattayañca phoṭṭhabbamāpodhātuvivajjitaṃ.

514.

Saddo aniyato tattha, tadañño sahavuttino;

Taṃtaṃsabhāvabhedena, taṃtaṃdvāropalakkhito.

515.

Pañceva pañcaviññāṇavīthiyā visayā matā;

Cakkhādipaṭihananalakkhaṇāva yathākkamaṃ.

516.

Pañcaviññāṇayugaḷālambabhāvarasā tathā;

Pañcaviññāṇayugaḷaṃ, gocarattena gayhare.

517.

Itthindriyaṃ panitthattamitthibhāvoti bhāsito;

Purisattaṃ tathā bhāvo, purisindriyanāmako.

518.

Taṃ dvayaṃ panupādinnakāye sabbattha labbhati;

Kalāpantarabhinnañca, bhinnasantānavutti ca.

519.

Vase vatteti liṅgāna-mitthipumbhāvalakkhaṇaṃ;

Itthīti ca purisoti, pakāsanarasaṃ tathā.

520.

Itthīnaṃ purisānañca, liṅgassa ca yathākkamaṃ;

Nimittakuttākappānaṃ, kāraṇattena gayhati.

521.

Sattā maranti nāsena, yassa pāṇanti vuttiyā;

Sajīvamatakāyānaṃ, bhedo yenopalakkhito.

522.

Tadetaṃ kammajātāna-manupālanalakkhaṇaṃ;

Jīvitaṃ jīvanarasaṃ, āyubaddhoti gayhati.

523.

Manodhātuyā ca tathā, manoviññāṇadhātuyā;

Nissayalakkhaṇaṃ vatthu-rūpaṃ hadayasammataṃ.

524.

Samādhānarasaṃ tāsa-mubbāhattena gayhati;

Yasmiṃ kuppitakālamhi, vikkhittā honti pāṇino.

525.

Kāyo yassānusārena, cittakkhepena khijjati;

Yasmiṃ niruddhe viññāṇa-sotopi ca nirujjhati.

526.

Yaṃ nissāya patiṭṭhāti, paṭisandhi bhavantare;

Tadetaṃ kammasambhūtaṃ, pañcavokārabhūmiyaṃ.

527.

Majjhe hadayakosamhi, aḍḍhapasatalohite;

Bhūtarūpamupādāya, cakkhādi viya vattati.

528.

Kabaḷīkāro āhāro, rūpāharaṇalakkhaṇo;

Kāyānuyāpanaraso, upatthambhoti gayhati.

529.

Ojāya yāya yāpenti, āhārasnehasattiyā;

Pāṇino kāmalokamhi, sāyamevaṃ pavuccati.

530.

Ākāsadhātu rūpānaṃ, pariyosānalakkhaṇā;

Paricchedarasā rūpamariyādoti gayhati.

531.

Salakkhaṇaparicchinnarūpadhammapariggahe;

Yogīnamupakārāya, yaṃ desesi dayāparo.

532.

Paricchinnasabhāvānaṃ, kalāpānaṃ yathārahaṃ;

Pariyantānamevesa, tadākāro pavuccati.

533.

Gamanādivacīghosapavattamhi yathākkamaṃ;

Vāyopathavidhātūnaṃ, yo vikāro samatthatā.

534.

Sahajopādinnakānaṃ, kriyāvācāpavattiyā;

Vipphandaghaṭṭanāhetu, cittānuparivattako.

535.

Sa vikāravisesoyaṃ, viññattīti pakāsito;

Viññāpetīti kāyena, vācāya ca vicintitaṃ.

536.

Vāyopathavādhikānaṃ, bhūtānamiti kecana;

Pavuttā tādinā kāya-pariggahasukhāya yā.

537.

Kāyo yassānubhāvena,

Sahābhogova khāyati;

Yaṃ nirodhā parābhūto,

Seti niccetano yathā.

538.

Loke papañcā vattanti, bahudhā yāya nimmitā;

Kappenti kāyamattānaṃ, bālā yāya ca vañcitā.

539.

Sāyaṃ kāyavacīkamma-dvārabhāvena lakkhitā;

Byāpāraghaṭṭanāhetu-vikārākāralakkhaṇā.

540.

Kāyavācāadhippāya-pakāsanarasā tathā;

Kāyavipphandaghaṭṭana-hetubhāvena gayhati.

541.

Lahutā pana rūpānaṃ, adandhākāralakkhaṇā;

Avitthānarasā salla-hukavuttīti gayhati.

542.

Mudutāpi ca rūpānaṃ, kakkhaḷābhāvalakkhaṇā;

Kiccāvirujjhanarasā, anukulyanti gayhati.

543.

Kammaññatā ca rūpānaṃ, alaṃkiccassa lakkhaṇā;

Pavattisampattirasā, yoggabhāvoti gayhati.

544.

Sappāyamutumāhāraṃ, laddhā cittamanāmayaṃ;

Lahū mudu ca kammaññaṃ, yadā rūpaṃ pavattati.

545.

Tathā pavattarūpassa, pavattākārabheditaṃ;

Lahutādittayampetaṃ, sahavutti tadā bhave.

546.

Sappāyapaṭivedhāya, paṭipattupakārikā;

Sākārā rūpasampatti, paññattevaṃ mahesinā.

547.

Rūpassopacayo nāma, rūpassācayalakkhaṇo;

Rūpummujjāpanaraso, pāripūrīti gayhati.

548.

Pavattilakkhaṇā rūpa-santatīti pakāsitā;

Anuppabandhanarasā, avicchedoti gayhati.

549.

Rūpamācayarūpena, jāyaticcuparūpari;

Pekkhatopacāyākārā, jāti gayhati yoginā.

550.

Anuppabandhākārena, jāyatīti samekkhato;

Tadāyaṃ santatākārā, samupaṭṭhāsi cetasi.

551.

Evamābhogabhedena, jātirūpaṃ dvidhā kataṃ;

Atthūpaladdhibhāvena, jāyantaṃ vātha kevalaṃ.

552.

Rūpavivittamokāsaṃ, purakkhattena cīyati;

Abhāvā pana bhāvāya, pavattamiti santati.

553.

Evamākārabhedāpi, sabbākāravarākaro;

Jātirūpaṃ dvidhākāsi, jātirūpavirocano.

554.

Jaratā kālaharaṇaṃ, rūpānaṃ pākalakkhaṇā;

Navatāpāyanarasā, purāṇattanti gayhati.

555.

Antimakkhaṇasampatti, paribhijjanalakkhaṇā;

Aniccatā haraṇarasā, khayabhāvena gayhati.

556.

Iti lakkhaṇarūpaṃ tu, tividhaṃ bhinnakālikaṃ;

Sabhāvarūpadhammesu, taṃtaṃkālopalakkhitaṃ.

557.

Yena lakkhīyati rūpaṃ, bhinnākāraṃ khaṇe khaṇe;

Vipassanānayatthāya, tamiccāha tathāgato.

558.

Iccevaṃ saparicchedā, savikārā salakkhaṇā;

Akicchā paṭivedhāya, dayāpannena tādinā.

559.

Rūpadhammā sabhāvena, vijjamānāti bhāsitā;

Ajjhattikādibhedena, bahudhā bhijjare kathaṃ;

560.

Dvārabhūtā pavattenti, cittamattāti kappitaṃ;

Rūpamajjhattikaṃ tasmā, pasādā bāhiraṃparaṃ.

561.

Vaṇṇo gandho rasojā ca, bhūtarūpañca bhāsitaṃ;

Avinibbhogarūpaṃ tu, vinibbhogaṃ panetaraṃ.

562.

Sattaviññāṇadhātūnaṃ, nissayattā yathārahaṃ;

Pasādā hadayañceva, vatthunā vatthu desitaṃ.

563.

Pañcaviññāṇupādinna-liṅgādi ca pavattito;

Pasādā jīvitaṃ bhāvā, cendriyaṃ nendriyaṃparaṃ.

564.

Pañcaviññāṇakammānaṃ, pavattimukhabhāvato;

Dvāraṃ pasādaviññatti-paramadvāramīritaṃ.

565.

Paṭihaññantaññamaññaṃ, pasādavisayā pana;

Tasmā sappaṭighaṃ nāma, rūpamappaṭighaṃparaṃ.

566.

Dvārālambaṇabhāvena, sabhāveneva pākaṭā;

Te evoḷārikaṃ tasmā, sesaṃ sukhumamīritaṃ.

567.

Oḷārikasabhāvena, pariggahasukhā tahiṃ;

Te eva santikerūpaṃ, dūrerūpaṃ panetaraṃ.

568.

Taṇhādiṭṭhīhupetena, kammunādinnabhāvato;

Kammajātamupādinnaṃ, anupādinnakaṃparaṃ.

569.

Cakkhunā dissamānattā, sanidassananāmakaṃ;

Rūpameva tato sesa-manidassanamabravuṃ.

570.

Sanidassanarūpañca, rūpaṃ sappaṭighaṃ tathā;

Anidassanamaññaṃ tu, thūlaṃ sappaṭighaṃ mataṃ.

571.

Anidassanarūpañca, sesaṃ appaṭighaṃ tathā;

Rūpaṃ tividhamiccevaṃ, vibhajanti vicakkhaṇā.

572.

Appattagocaraggāhirūpaṃ cakkhādikaṃ dvayaṃ;

Sampattaggāhi ghānādi-ttayamaggāhikaṃ rūpaṃ.

573.

Diṭṭhaṃ rūpaṃ sutaṃ saddo, mutaṃ gandhādikattayaṃ;

Viññāṇeneva ñeyyattā, viññātamaparaṃ bhave.

574.

Hadayaṃ vatthumevettha, dvāraṃ viññattikadvayaṃ;

Pasādā vatthu ca dvāraṃ, aññaṃ tubhayavajjitaṃ.

575.

Bheditvā rūpamiccevaṃ, tasseva puna paṇḍito;

Samuṭṭhānajanakehi, vibhāveyya yathārahaṃ.

576.

Kusalākusalaṃ kamma-matītaṃ kāmikaṃ tathā;

Rūpāvacaramiccevaṃ, pañcavīsatidhā ṭhitaṃ.

577.

Paṭisandhimupādāya, sañjaneti khaṇe khaṇe;

Kāmarūpesu rūpāni, kammajāni yathārahaṃ.

578.

Jāyantaṃ pañcaviññāṇa-pākāruppavivajjitaṃ;

Bhavaṅgādimupādāya, samuppādeti mānasaṃ.

579.

Sītuṇhotusamaññātā,

Tejodhātu ṭhitikkhaṇe;

Tathevajjhohaṭāhāro,

Kāme kāyappatiṭṭhito.

580.

Ajjhattaṃ pana cattāro, bāhiro tupalabbhati;

Sabbe kāmabhave rūpe, āhāro na samīrito.

581.

Pavatte honti cattāro, kammamevopapattiyaṃ;

Jīvamānassa sabbepi, matassotu siyā na vā.

582.

Kammaṃ cittotumāhāra-miccevaṃ pana paṇḍitā;

Rūpānaṃ janakattena, paccayāti pakāsayuṃ.

583.

Hadayindriyarūpāni, kammajāneva cittajaṃ;

Viññattidvayamīrenti, saddo cittotujo mato.

584.

Cittotukabaḷīkāra-sambhūtā lahutādayo;

Kammacittotukāhāra-jāni sesāni dīpaye.

585.

Jāyamānādirūpānaṃ, sabhāvattā hi kevalaṃ;

Lakkhaṇāni na jāyanti, kehicīti pakāsitaṃ.

586.

Yadijātādayo tesa-mavassaṃ taṃsabhāvatā;

Tesañca lakkhaṇānanti, anavatthā bhavissati.

587.

Aṭṭhārasa pannarasa, terasa dvādasāti ca;

Kammacittotukāhāra-jāni honti yathākkamaṃ.

588.

Kalāpāni yathāyogaṃ, tāni saṅgayha paṇḍitā;

Nava cha caturo dveti, ekavīsati bhāvayuṃ.

589.

Jīvitañcāvinibbhoga-rūpañca, sahavuttito;

Saṅgayha cakkhudasakaṃ, cakkhumādāya bhāsitaṃ.

590.

Tathā sotañca ghānañca, jivhaṃ kāyaṃ yathākkamaṃ;

Itthibhāvañca pumbhāvaṃ, vatthumādāya dīpaye.

591.

Avinibbhogarūpena, jīvitanavakaṃ bhave;

Iccevaṃ kammajā nāma, kalāpā navadhā ṭhitā.

592.

Avinibbhogarūpañca, suddhaṭṭhakamudīritaṃ;

Kāyaviññattiyā saddhiṃ, navakanti pavuccati.

593.

Vacīviññattisaddehi, dasakaṃ bhāsitaṃ tathā;

Lahutādekādasakaṃ, lahutādīhi tīhipi.

594.

Kāyaviññattilahutā-dīhi dvādasakaṃ mataṃ;

Vacīviññattilahutā-dīhi terasakaṃ tathā.

595.

Gahetvākārabhedañca, taṃtaṃkālopalakkhitaṃ;

Iti cittasamuṭṭhānā, cha kalāpāti bhāsitā.

596.

Suddhaṭṭhakaṃ tu paṭhamaṃ, saddena navakaṃ mataṃ;

Lahutādekādasakaṃ, lahutādisamāyutaṃ.

597.

Saddena lahutādīhi, tathā dvādasakaṃ bhave;

Kalāpā utusambhūtā, catuddhevaṃ pakāsitā.

598.

Suddhaṭṭhakañca lahutā-dekādasakamiccapi;

Kalāpāhārasambhūtā, duvidhāva vibhāvitā.

599.

Kalāpānaṃ pariccheda-lakkhaṇattā vicakkhaṇā;

Na kalāpaṅgamiccāhu, ākāsaṃ lakkhaṇāni ca.

600.

Iccevaṃ catusambhūtā, kalāpā ekavīsati;

Sabbe labbhanti ajjhattaṃ, bāhirotusamuṭṭhitā.

601.

Aṭṭhakaṃ saddanavaka-miti dvedhāva bhāsitā;

Matakāyepi te eva, siyumiccāhu paṇḍitā.

602.

Kāme sabbepi labbhanti, sabhāvānaṃ yathārahaṃ;

Sampuṇṇāyatanānaṃ tu, pavatte catusambhavā.

603.

Dasakāneva sabbāni, kammajāneva jātiyaṃ;

Cakkhusotaghānabhāva-dasakāni na vā siyuṃ.

604.

Vatthukāyadasakāni, sabhāvadasakāni vā;

Gabbhaseyyakasattānaṃ, tato sesāni sambhavā.

605.

Kammaṃ rūpaṃ janetevaṃ,

Mānasaṃ sandhito paraṃ;

Tejodhātu ṭhitippattā,

Āhārajjhohaṭo tathā.

606.

Iccevaṃ catusambhūtā, rūpasantati kāminaṃ;

Dīpajālāva sambandhā, yāvajīvaṃ pavattati.

607.

Āyuno vātha kammassa, khayenobhinnameva vā;

Aññena vā marantāna-mupacchedakakammunā.

608.

Sattarasacittakkhaṇamāyu rūpānamīritaṃ;

Sattarasamacittassa, cuticittoparī tato.

609.

Ṭhitikālamupādāya, kammajaṃ na paraṃ bhave;

Tato bhijjatupādinnaṃ, cittajāhārajaṃ tato.

610.

Iccevaṃ matasattānaṃ, punadeva bhavantare;

Paṭisandhimupādāya, tathā rūpaṃ pavattati.

611.

Ghānajivhākāyabhāvadasakāhārajaṃ pana;

Rūpaṃ rūpabhave natthi, paṭisandhipavattiyaṃ.

612.

Tattha gandharasojā ca, na labbhantīti kecana;

Kalāpā ca gaṇetabbā, tatthetaṃ rūpavajjitā.

613.

Ṭhitikkhaṇañca cittassa, te eva paṭisedhayuṃ;

Cittabhaṅgakkhaṇe rūpa-samuppattiñca vārayuṃ.

614.

Cakkhusotavatthusaddacittajampi asaññisu;

Arūpe pana rūpāni, sabbathāpi na labbhare.

615.

Itthaṃ panettha vimalena vibhāvanatthaṃ,

Dhammaṃ sudhammamupagamma surādhivāsaṃ;

Rūpaṃ arūpasavibhāgasalakkhaṇaṃ taṃ,

Vuttaṃ pavuttamabhidhammanaye mayāpi.

616.

Rūpavibhāgamimaṃ suvibhattaṃ, rūpayato pana cetasi niccaṃ;

Rūpasamiddhajineritadhamme, rūpavatī abhivaḍḍhati paññā.

Iti nāmarūpaparicchede rūpavibhāgo nāma

Chaṭṭho paricchedo.

7. Sattamo paricchedo

Sabbasaṅgahavibhāgo

617.

Catupaññāsa dhammā hi, nāmanāmena bhāsitā;

Aṭṭhārasavidhā vuttā, rūpadhammāti sabbathā.

618.

Abhiññeyyā sabhāvena, dvāsattati samīritā;

Saccikaṭṭhaparamatthā, vatthudhammā salakkhaṇā.

619.

Tesaṃ dāni pavakkhāmi, sabbasaṅgāhikaṃ nayaṃ;

Ābhidhammikabhikkhūnaṃ, hatthasāramanuttaraṃ.

620.

Dukā tikā ca khandhāyatanato dhātusaccato;

Paṭiccasamuppādā ca, paccayā ca samaññato.

621.

Paccayo eva nibbānamapaccayamasaṅkhataṃ;

Asaṅkhāramanuppādaṃ, sassataṃ niccalakkhaṇaṃ.

622.

Paccayā ceva saṅkhārā, saṅkhatā ca tatopare;

Uppādavayadhammā ca, paccayaṭṭhitikā tathā.

623.

Nibbānaṃ rūpadhammā ca, vippayuttāva kevalaṃ;

Ārammaṇā eva nāma, nālambanti hi kiñcipi.

624.

Ekuppādanirodhā ca, ekālambaṇavatthukā;

Saṃsaṭṭhā sampayuttā ca, sahajātā yathārahaṃ.

625.

Aññamaññenupatthaddhā, sabbattha sahavuttino;

Sārammaṇārammaṇā ca, cittacetasikā matā.

626.

Vipassanāya bhūmīti, tattha tebhūmakā matā;

Lokiyā pariyāpannā, vaṭṭadhammā sauttarā.

627.

Sakkāyadhammā sabhayā, tīramorimanāmakaṃ;

Saṃyojaniyā samalā, tathā nīvaraṇīyakā.

628.

Saṃklesikā parāmaṭṭhā, upādānīyasāsavā;

Oghanīyā yoganīyā, ganthanīyāti bhāsitā.

629.

Aññe apariyāpannā, vivaṭṭā cāvipassiyā;

Lokuttarānuttarā ca, nosaṃyojaniyādayo.

630.

Kammajātā upādinnā, nāma vuccanti sāsavā;

Anupādinnakā nāma, tato sesā pavuccare.

631.

Dhammā sappaṭibhāgāti, kusalākusalā matā;

Appaṭibhāgadhammāti, tadaññe paridīpaye.

632.

Saraṇā ca pahātabbā, dvādasākusalā pana;

Tadaññe araṇā nāma, pahātabbā na kehici.

633.

Rūpino rūpadhammā ca, nāmadhammā arūpino;

Evamādippabhedena, dvidhā bhedaṃ vibhāvaye.

634.

Bālā dhammā tapanīyā, kaṇhā ca kaṭukapphalā;

Asevitabbā sāvajjā, dvādasākusalā matā.

635.

Paṇḍitā cātapanīyā, sukkā ca sukhadāyakā;

Sevitabbānavajjā ca, kusalā ekavīsati.

636.

Kriyā vipākā rūpañca, nibbānanti catubbidhā;

Vuttā abyākatā nāma, dhammā tabbiparītato.

637.

Hīnā dhammā parittā ca, kāmāvacarabhūmikā;

Rūpārūpā pavuccanti, majjhimā ca mahaggatā.

638.

Appamāṇā paṇītā ca, dhammā lokuttarā matā;

Saṃkiliṭṭhasaṃklesikā, dvādasākusalā tathā.

639.

Asaṃkiliṭṭhasaṃklesikā, dhammā tebhūmakāpare;

Asaṃkliṭṭhāsaṃklesikā, nava lokuttarā siyuṃ.

640.

Vipākā te pavuccanti, vipākā catubhūmakā;

Vipākadhammā nāmāti, kusalākusalā matā.

641.

Kriyā rūpañca nibbānaṃ, na pākaṃ na tu paccati;

Ācayagāmino dhammā, puññāpuññāva sāsavā.

642.

Vuttāpacayagāmino, kusalānuttarā pana;

Kriyā rūpañca nibbānaṃ, pākā cobhayavajjitā.

643.

Paṭhamānuttaro maggo, dassanaṃ bhāvanāpare;

Tadaññe dvayanimmuttā, sabbepi paramatthato.

644.

Satta lokuttarā heṭṭhā, vuttā sekkhāti tādinā;

Arahattaphalameva, asekkhanti pakāsitaṃ.

645.

Lokiyāpi ca nibbānaṃ, bhāsitobhayavajjitā;

Evamādippakārehi, tividhāti vibhāvaye.

646.

Atītānāgataṃ rūpaṃ, paccuppannamathāparaṃ;

Ajjhattaṃ vā bahiddhā vā, sukhumoḷārikaṃ tathā.

647.

Hīnaṃ paṇītaṃ yaṃ dūre, santike vā tadekato;

Sabbaṃ rūpaṃ samodhāya, rūpakkhandhoti vuccati.

648.

Tatheva vedanākkhandho, nāma yā kāci vedanā;

Saññākkhandhoti saññā ca, rāsibhāvena bhāsitā.

649.

Vaṭṭadhammesu assādaṃ, tadassādopasevanaṃ;

Vinibhujja nidassetuṃ, khandhadvayamudāhaṭaṃ.

650.

Vivādamūlasaṃsāra-kamahetunidassanaṃ;

Sandhāya vedanā saññā, katā nānāti kecana.

651.

Cittasaṃsaṭṭhadhammānaṃ, cetanāmukhato pana;

Saṅkhārakkhandhanāmena, dhammā cetasikā matā.

652.

Sabbabhedaṃ tathā cittaṃ, viññāṇakkhandha sammataṃ;

Bhedābhāvena nibbānaṃ, khandhasaṅgahanissaṭaṃ.

653.

Ālambanīyabhāvena, upādānopakārato;

Pañcupādānakkhandhāti, lokuttaravivajjitā.

654.

Yathā thūlaṃ hitatthāya, pariggāhakayoginaṃ;

Dhammā tebhūmakā eka-bhūmibhāvāya desitā.

655.

Bhājanaṃ bhojanaṃ tassa, byañjanaṃ bhojako tathā;

Bhuñjitā cāti pañcete, upamenti yathākkamaṃ.

656.

Gilānasālā gelaññaṃ, asappāyopasevanā;

Samuṭṭhānaṃ gilānoti, upamenti ca paṇḍitā.

657.

Cārako kāraṇaṃ tattha, aparādho ca kārako;

Aparādhakato coro, iti copamitā puna.

658.

Niccādhipīḷanaṭṭhena, bhārāti paridīpitā;

Klesadukkhamukhenete, khādakā ca nirantaraṃ.

659.

Anatthāvahitā niccamukkhittāsikaverino;

Maccumārābhidheyyattā, vadhakāti ca bhāsitā.

660.

Vimaddāsahanaṃ rūpaṃ, pheṇapiṇḍaṃva dubbalaṃ;

Muhuttaramaṇīyattā, vedanā bubbuḷūpamā.

661.

Marīcikūpamā saññā, vipallāsakabhāvato;

Saṅkhārāpi ca nissārā, kadalikkhandhasādisā.

662.

Nānappakāraṃ cintentaṃ, nānāklesavimohitaṃ;

Palambhatīti viññāṇaṃ, māyāsamamudīritaṃ.

663.

Iccevaṃ pañcupādānakkhandhā khandhā ca kevalaṃ;

Pañcakkhandhāti nāmena, desitāti vibhāvaye.

664.

Ajjhattañca bahiddhā ca, viññāṇuppattikāraṇaṃ;

Dvārālambaṇabhedena, dvedhāyatanamīritaṃ.

665.

Cakkhādajjhattikaṃ tattha, chadvārāyatanaṃ bhave;

Bāhirāyatanaṃ nāma, tathā rūpādigocaraṃ.

666.

Iti vīthippavattānaṃ, dvārālambaṇasaṅgaho;

Āgame abhidhamme tu, sabbathāpi yathārahaṃ.

667.

Tathāhanantarātīto, jāyamānassa pacchato;

Mano sabbopi sabbassa, manassāyatanaṃ bhave.

668.

Tathā pubbaṅgamaṭṭhena, sahajānamarūpinaṃ;

Dvārabhāvena viññāṇaṃ, sabbamāyatanaṃ mataṃ.

669.

Manāyatanamiccevaṃ, pasādāyatanaṃ tathā;

Pañcaviññāṇadhammānaṃ, iti chaddhā vibhāvaye.

670.

Pañcappasādavisayā, pañcāyatanasammatā;

Sesaṃ rūpañca nibbānaṃ, sabbe cetasikāti ca.

671.

Ekūnasaṭṭhidhammānaṃ, dhammāyatanasaṅgaho;

Iti chaddhā pakāsenti, bāhirāyatanaṃ budhā.

672.

Suññagāmova daṭṭhabba-majjhattikamasārato;

Gāmaghātakacorāva, taṃ hanantaṃva bāhiraṃ.

673.

Nāmappavattimuḷhānaṃ, taduppattikakāraṇaṃ;

Dvādasāyatanānīti, vuttamitthaṃ mahesinā.

674.

Samattā bhāvamattena, dhārentīti salakkhaṇaṃ;

Dvārālambataduppanna-pariyāyena bheditā.

675.

Manāyatanametthāha, satta viññāṇadhātuyo;

Ekādasa yathāvuttā, iccaṭṭhārasa dhātuyo.

676.

Antādikā manodhātu, manoviññāṇadhātuyā;

Pavesāpagame dvāra-pariyāyena tiṭṭhati.

677.

Bherītaladaṇḍaghosa-samaṃ chakkaṃ yathākkamaṃ;

Kaṭṭhāraṇipāvakādi-samañca tividhaṃ bhave.

678.

Dukkhaṃ samudayo ceva, nirodho ca tathāparo;

Maggo cāti catuddhāha, saccaṃ saccaparakkamo.

679.

Bhāro ca bhāradānañca, bhāranikkhepanaṃ tathā;

Bhāranikkhepanūpāyo, iccopammaṃ yathākkamaṃ.

680.

Rogo roganidānañca, rogavūpasamo tathā;

Rogabhesajjamicceva-mupamāhi ca dīpitaṃ.

681.

Visarukkho rukkhamūlaṃ, rukkhacchedo tathāparo;

Rukkhacchedakasatthanti, catudhopamitaṃ tathā.

682.

Tīramorimasaṅkhātaṃ, mahogho pārimaṃ tathā;

Tadatikkamupāyoti, upamenti ca taṃ budhā.

683.

Sacchikatvāna paccakkha-miccopammaṃ yathākkamaṃ;

Samācikkhi vimokkhāya, saccaṃ tacchaniyāmato.

684.

Tathā hi dukkhaṃ nābādhaṃ, nāññaṃ dukkhā ca bādhakaṃ;

Bādhakattaniyāmena, dukkhasaccamitīritaṃ.

685.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetuniyāmena, saccamāha visattikaṃ.

686.

Nāññā nibbānato santi, na ca santaṃ na taṃ yato;

Santabhāvaniyāmena, nibbānaṃ saccamuttamaṃ.

687.

Nāññaṃ maggāca niyyānaṃ, aniyyāno na cāpi so;

Tasmā niyyānabhāvena, maggo saccanti sammato.

688.

Iti tacchāvipallāsa-bhūtabhāvo catūsupi;

Saccaṭṭhoti viniddiṭṭho, dukkhādīsvavisesato.

689.

Pīḷanaṭṭho saṅkhataṭṭho, santāpaṭṭho ca bhāsito;

Viparīṇāmaṭṭho cāti, dukkhassevaṃ catubbidhā.

690.

Āyūhanā nidānā ca, saṃyogā palibodhato;

Dukkhassamudayassāpi, catudhatthā pakāsitā.

691.

Nissāraṇā vivekā cā-saṅkhatāmatato tathā;

Atthā dukkhanirodhassa, catudhāva samīritā.

692.

Niyyānato hetuto ca,

Dassanādhipateyyato;

Maggassāpi catuddheva-

Miti soḷasadhā ṭhitā.

693.

Saccikaṭṭhaparamatthaṃ, tacchābhisamayaṭṭhato;

Tathatthamapi saccaṭṭhaṃ, paṭṭhapentettha paṇḍitā.

694.

Tadetaṃ paṭivijjhanti, ariyāva catubbidhaṃ;

Vuttamariyasaccanti, tasmā nāthena taṃ kathaṃ;

695.

Jāti jarā ca maraṇaṃ, soko ca paridevanā;

Dukkhañca domanassañca, upāyāso tathāparo.

696.

Appiyehi ca saṃyogo, vippayogo piyehi ca;

Yampi na labhaticchanto, tampi dukkhamidaṃ mataṃ.

697.

Apāyesupapajjantā, cavantā devalokato;

Manussesu ca jīrantā, nānābyasanapīḷitā.

698.

Socantā paridevantā, vedentā dukkhavedanaṃ;

Domanassehi santattā, upāyāsavighātino.

699.

Aniṭṭhehi akantehi, appiyehi samāyutā;

Saṅkhārehi ca sattehi, nānānatthavidhāyibhi.

700.

Iṭṭhehi piyakantehi, manāpehi viyojitā;

Saṅkhārehi ca sattehi, nānāsampattidāyibhi.

701.

Dukkhāpagamamicchantā, patthayantā sukhāgamaṃ;

Alabbhaneyyadhammesu, pipāsāturamānasā.

702.

Kicchādhipannā kapaṇā, vipphandantā rudammukhā;

Taṇhādāsā parābhūtā, bhavasaṃsārasaṃkaṭe.

703.

Yaṃ tebhūmakanissandaṃ, kaṭukaṃ gāḷhavedanaṃ;

Vedenti saṃsāraphalaṃ, taṃjātādiṃ vinā kuto.

704.

Tasmā jātādibhedehi, bādhamānā bhayāvahā;

Dukkhā ca dukkhavatthu ca, bahudhāpi papañcitā.

705.

Te sabbe pañcupādāna-kkhandhā eva samāsato;

Dukkhādhiṭṭhānabhāvena, dukkhatāya niyāmitā.

706.

Tasmā tebhūmakā dhammā, sabbe taṇhāvivajjitā;

Dukkhasaccanti desesi, desanākusalo muni.

707.

Virāgatejālābhena, taṇhāsnehasinehitaṃ;

Visarukkhova jātādinānānatthaphalodayaṃ.

708.

Nandirāgānubandhena, santānamavakaḍḍhitaṃ;

Punabbhavābhinibbattibhāvena parivattati.

709.

Patiṭṭhitañca tatthetamattasnehānusevanaṃ;

Gocarānunayābaddhaṃ, rāgamucchāsamohitaṃ.

710.

Klesarāsiparikliṭṭhaṃ, byasanopaddavāhataṃ;

Dukkhasallasamāviddhaṃ, vihaññati nirantaraṃ.

711.

Have virāgatejena, vicchinne sati sabbathā;

Kena bandhena santāna-mānessati bhavantaraṃ.

712.

Bhavantaramasampatte, santānamhi vivaṭṭite;

Kimadhiṭṭhāya jātādidukkhadhammā pavattare.

713.

Tasmā mokkhavipakkhena, taṇhādukkhavidhāyinī;

Dukkhasamudayo nāma, saccamiccāha nāyako.

714.

Sabbadukkhavinimuttaṃ, sabbaklesavinissaṭaṃ;

Dukkhanirodhanāmena, saccaṃ vuccati accutaṃ.

715.

Dukkhañca parijānanto, pajahaṃ dukkhasambhavaṃ;

Nibbānaṃ padamārabbha, bhāvanāvīthimosaṭo.

716.

Niyyānaṭṭhaṅgiko maggo, sabbadukkhavimuttiyā;

Dukkhanirodhagāmīti, saccaṃ tasmā tamīritaṃ.

717.

Catusaccavinimuttā, sesā lokuttarā matā;

Maggaṅgasampayuttā ca, phaladhammā ca sabbathā.

718.

Itthaṃ sahetukaṃ dukkhaṃ, sopāyāmatanibbutiṃ;

Paṭipattihitatthāya, vibhāveti vināyako.

719.

Sappāṭihāriyaṃ dhammaṃ, desetvāna anuttaro;

Catudhāriyasaccāni, vibhajīti vibhāvaye.

720.

Tabbhāvabhāvibhāvena, paccayākāralakkhitaṃ;

Tiyaddhaṃ dvādasaṅgañca, vīsatākārasaṅgahaṃ.

721.

Tisandhi catusaṅkhepaṃ, tivaṭṭañca tilakkhaṇaṃ;

Tebhūmakaṃ dvimūlañca, catukkanayamaṇḍitaṃ.

722.

Paccekaṃ catugambhīra-manupubbavavatthitaṃ;

Avijjākūṭasaṅkhātaṃ, bandhāvicchedamaṇḍalaṃ.

723.

Sokādīnatthanissandaṃ, kevalaṃ dukkhapiṇḍitaṃ;

Paṭiccasamuppādoti, bhavacakkaṃ pavuccati.

724.

Paṭividdhāya vijjāya, bhaṅgāvijjāya sabbathā;

Vivaṭṭatānupubbena, hetubhaṅgā yathākathaṃ.

725.

Asmiṃ sati idaṃ hoti, assuppādā idaṃ bhave;

Asatāsmiṃ na taṃ hoti, tassa bhaṅgāva bhijjati.

726.

Etamatthaṃ purakkhatvā, paccayaṭṭhiti dassitā;

Paṭiccasamuppādassa, idappaccayatā naye.

727.

Tathā hi jātiyāpāha, paccayattaṃ mahāmuni;

Jarāmaraṇadhammānaṃ, mattābhedepi vatthuto.

728.

Āhaccapaccayaṭṭhamhi, nedisī paccayaṭṭhiti;

Tattha dhammantarasseva, paccayaṭṭho vibhāvito.

729.

Vuttamācariyenetaṃ, paṭṭhānanayasaṅgahe;

Labbhamānanayaṃ tāva, dassanatthaṃ papañcito.

730.

Ettha tasmānupekkhitvā, āhacca niyamaṃ budho;

Tabbhāvabhāvimattena, paccayatthaṃ vibhāvaye.

731.

Tatthāvijjā ca saṅkhārā, addhātītoti bhāsitā;

Viññāṇaṃ nāmarūpañca, saḷāyatanasaññitaṃ.

732.

Phasso ca vedanā taṇhā, upādānaṃ bhavoti ca;

Paccuppanno bhave addhā, bhave addhā anāgato.

733.

Jāti jarā maraṇanti, dvedhā hoti ca sabbathā;

Kālattayavavatthānaṃ, tiyaddhamiti dīpaye.

734.

Tatthāvijjāti aññāṇaṃ, catusaccesu bhāsitaṃ;

Pubbante cāparante ca, paccayaṭṭhitiyaṃ tathā.

735.

Apuññātisaṅkhāroti, vuttā dvādasa cetanā;

Tathā puññābhisaṅkhāro, kāmarūpesu bhāsito.

736.

Āneñjātisaṅkhāroti, vuttāruppā catubbidhā;

Kāyabbacīmanodvāraṃ, patvā tāyeva cetanā.

737.

Vuttā kāyavacīcittasaṅkhārāti mahesinā;

Saṅkhārāti vibhattevamekūnatiṃsa cetanā.

738.

Ekūnavīsatividhaṃ, paṭisandhikkhaṇe tathā;

Pavatte dvattiṃsavidhaṃ, viññāṇaṃ pākamānasaṃ.

739.

Tividhaṃ vedanā saññā, saṅkhārāti vibheditaṃ;

Nāmarūpaṃ tu duvidhaṃ, bhūtopādāyabhedato.

740.

Saḷāyatanasaṅkhātaṃ, cakkhādajjhattikaṃ mataṃ;

Cakkhusamphassādibhedā, phasso chadhā pakāsito.

741.

Sukhā dukkhā upekkhāti, vedanā tividhā bhave;

Kāme bhave ca vibhave, taṇhāti tividhā matā.

742.

Kāmupādānādibhedā, upādānā catubbidhā;

Kammopapattibhedena, bhavo nāma dvidhā mato.

743.

Attabhāvābhinibbatti, jāti nāma jarā pana;

Purāṇabhāvo maraṇaṃ, pariyosānamīritaṃ.

744.

Dvādasaṅgappabhedena, vibhattevaṃ mahesinā;

Paṭiccasamuppādoti, paccayā eva kevalā.

745.

Paṭicca phalabhāvena, sāpekkhaṃ ṭhitamattani;

Apaccakkhāya saṅgantvā, uppādentīti paccayā.

746.

Avijjāsaṅkhārānaṃ tu, gahaṇe gahitāva te;

Taṇhupādānabhavāpi, iti pañcettha hetuyo.

747.

Taṇhupādānabhavānaṃ, gahaṇe gahitā puna;

Avijjā saṅkhārā cāti, pañcevetthāpi hetuyo.

748.

Viññāṇādisarūpena, dassitaṃ phalapañcakaṃ;

Jātijjarāmaraṇena, tadeva gahitaṃ puna.

749.

Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcakaṃ.

750.

Itthaṃ bhedena saṅgayha, dvādasaṅgaṃ vicakkhaṇā;

Atthāpattivisesena, vīsatākāramīrayuṃ.

751.

Hetuphalaṃ phalahetu, puna hetuphalanti ca;

Tisandhi catusaṅkhepaṃ, tamevāhu vibhāvino.

752.

Avijjātaṇhupādānā, klesavaṭṭanti bhāsitā;

Bhavekadeso saṅkhārā, kammavaṭṭaṃ tatoparaṃ.

753.

Vipākavaṭṭamiccevaṃ, vivaṭṭenāvivaṭṭitaṃ;

Tivaṭṭavaṭṭitaṃ hutvā, vaṭṭametaṃ pavattati.

754.

Aniccañca khayaṭṭhena, dukkhametaṃ bhayaṭṭhato;

Anattāsārakaṭṭhena, vaṭṭamevaṃ tilakkhaṇaṃ.

755.

Saṃsārasseva vuttāyaṃ, paccayānaṃ paramparā;

Paṭiccasamuppādoti, tato tebhūmako mato.

756.

Bandhāvijjāṇḍakosena, vijjādibhedavajjitā;

Vimuttirasamappattā, bhavataṇhāpipāsitā.

757.

Abhisaṅkhārabhāvena, paṭibandhati santati;

Tathābhisaṅkhatā pāka-bhāvāya parivattati.

758.

Vipākā puna kammāni, pākāni puna kammato;

Iccevaṃ pariyāyena, saṃsāroyaṃ pavattati.

759.

Iccāvijjābhavataṇhā, vaṭṭopatthambhakā matā;

Sampayuttānusayitā, tasmā vaṭṭaṃ dvimūlakaṃ.

760.

Paccayapaccayuppanna-santānabhedato pana;

Nānābhūtānamekantaṃ, bījarukkhādayo viya.

761.

Tathāpi tesaṃ dhammānaṃ, vatthulakkhaṇabhedato;

Dīpavaṭṭisikhānaṃva, natthi ekantamekatā.

762.

Hetuhetusamuppannā, īhābhogavivajjitā;

Paccayāya ca paccetu-mabyāpārā tato matā.

763.

Avijjādīnamevātha, sambhave sambhavanti ca;

Saṅkhārādisabhāvāti, ṭhitevaṃdhammatāya te.

764.

Itthamekattanānattā, abyāpāro tathāparo;

Etthevaṃdhammatā ceti, nayā vuttā catubbidhā.

765.

Phalānaṃ paccayuppatti, paccayattho ca hetusu;

Sabhāvapaṭivedho ca, desanā cittatāti ca.

766.

Atthadhammapaṭivedha-desanānaṃ yathākkamaṃ;

Atigambhīrabhāvena, catugambhīramīritaṃ.

767.

Padhānakāraṇattā hi, avijjādiparamparā;

Kamena saṅkhārādīnaṃ, paccayāti vavatthitā.

768.

Tathā hi jātiyā eva, jarāmaraṇasambhavo;

Ajātānaṃ jarā vātha, maraṇaṃ vā kuto bhave.

769.

Sāvopapattisaṅkhātā, jāti kammabhavoditā;

Aṅkuro viya bījamhā, tattha tatthopalabbhati.

770.

Sampayogānusayato, upādānappatiṭṭhitā;

Āyūhanti ca kammāni, ākaḍḍhantopapattikaṃ.

771.

Upādāniyadhammesu, taṇhāsnehapipāsitā;

Daḷhī kubbantupādānaṃ, piyarūpābhinandino.

772.

Vedanīyesu dhammesu, assādamanupassato;

Vedanāpaccayā taṇhā, samuṭṭhāya pavaḍḍhati.

773.

Iṭṭhāniṭṭhañca majjhattaṃ, phusantā pana gocaraṃ;

Vedenti vedanaṃ nāma, nāphusantā kudācanaṃ.

774.

Phusatālambaṇañceso, saḷāyatanasambhave;

Dvārābhāve kuto tassa, samuppatti bhavissati.

775.

Saḷāyatanametañca, nāmarūpūpanissitaṃ;

Chaphassadvārabhāvena, pavattati yathārahaṃ.

776.

Pubbaṅgamādhiṭṭhānena, viññāṇena patiṭṭhahe;

Nāmarūpaṃ upatthaddhaṃ, paṭisandhipavattiyaṃ.

777.

Saṅkhārajanitaṃ hutvā, patiṭṭhāti bhavantare;

Viññāṇaṃ janakābhāve, tassuppatti kathaṃ bhave.

778.

Avijjāyānusayite, paṭivedhavirodhite;

Vaṭṭānugatasantāne, paṭisandhiphalāvahe.

779.

Pākadhammā sabhāvena, pavattanti hi cetanā;

Avijjāpaccayā honti, saṅkhārāti tato matā.

780.

Paṭividdhesu saccesu, paccayānaṃ paramparā;

Vighātīyati sabbāpi, tato vaṭṭaṃ vivaṭṭati.

781.

Iccāvijjāvirodhena, tassā vaṭṭappavattiyā;

Saṅghātanikabhāvena, avijjā kūṭasammatā.

782.

Jarāmaraṇasaṅghāṭa-paṭipīḷitacetasaṃ;

Klesamucchāparetānaṃ, sā cāvijjā pavaḍḍhati.

783.

Iccābaddhamavicchedaṃ, idappaccayamaṇḍalaṃ;

Cakkanemisamāvaṭṭaṃ, kamena parivattati.

784.

Vaṭṭassa dvādasaṅgassa, tassa tebhūmakassa tu;

Dukkhakkhandhassa dassesi, nissandena nidassanaṃ.

785.

Sokañca paridevañca, tathā dukkhañca kāyikaṃ;

Domanassamupāyāsaṃ, nānābyasanasambhavaṃ.

786.

Iccāturamaniccantaṃ, mahopaddavasaṅkulaṃ;

Bahupaklesupassaṭṭhaṃ, dukkhametanti piṇḍitaṃ.

787.

Iccevaṃ pañcupādāna-kkhandhabheditasaṅgaho;

Attabhāvabhavaratho, hatthamuttaṃva yantakaṃ.

788.

Gatiṭṭhitinivāsesu, saṃsaranto nirantaraṃ;

Cakkenetena yātīti, bhavacakkamidaṃ mataṃ.

789.

Avijjāṇḍaṃ padāletvā, paṭivedhappavattiyā;

Paccayappaccayuppannā, supaṭṭhanti sabhāvato.

790.

Aniccā dukkhanattā ca, bhaṅgavanto bhayāvahā;

Sādīnavāti saṅkhāya, vivaṭṭamabhitiṭṭhati.

791.

Tato sānusayā taṇhā, nirujjhati punabbhave;

Santānaratiyābhāvā, na pakkhandati sandhiyaṃ.

792.

Aviruḷhikabhāvena, tattha vaṭṭavirodhite;

Abhisaṅkhārabhāvena, na pavattanti cetanā.

793.

Paṭisandhipavattīpi, na janenti bhavantare;

Iccāvijjānirodhena, niruddhā kammacetanā.

794.

Paccayatthanirodhena, saṅkhārānaṃ nirodhato;

Viññāṇaṃ janakābhāvā, niruddhamiti vuccati.

795.

Viññāṇādinirodhā ca, nāmarūpādikaṃ tathā;

Dukkhakkhandhassimassevaṃ, nirodhoti pavuccati.

796.

Iti vaṭṭavivaṭṭānaṃ, vasā dvedhā vibhāvito;

Paṭiccasamuppādoti, desitoyaṃ mahesinā.

797.

Sabbasaṅkhatadhammānaṃ, sabbe dhammāpi paccayā;

Janakā cevupatthambhā, saṃvibhattā yathārahaṃ.

798.

Āhacca paccayaṭṭhena, catuvīsatidhā ṭhitā;

Hetālambaṇādhipatānantarasamanantarā.

799.

Sahajātaaññamañña-nissayā copanissayo;

Purejātā pacchājātā-sevanā kammameva ca.

800.

Pākāhārindriyajjhāna-maggaṅgasampayuttakā;

Vippayuttatthi natthi ca, vigatāvigatanti ca.

801.

Pañcātītāva kammaṃ tu, vattamānañca īritaṃ;

Sabbathāpi tayo vuttā, vattamānā tatopare.

802.

Chadhā nāmaṃ tu nāmassa, pañcadhā nāmarūpinaṃ;

Ekadhā puna rūpassa, rūpaṃ nāmassa cekadhā.

803.

Paññattināmarūpāni, nāmassa duvidhā dvayaṃ;

Dvayassa navadhā ceti, chabbidhā paccayā kathaṃ.

804.

Niruddhānantarā eva, jāyantānamanantaraṃ;

Nāmadhammāva nāmānaṃ, janakattopakārakā.

805.

Nirantarappavattiyā, anurūpamanantarā;

Anantarapaccayena, paccayoti pakāsitā.

806.

Samanantarabhāvena, tesaṃ te eva paccayā;

Samanantaranāmena, paccayoti pakāsitā.

807.

Atthibhāvāya dhammānaṃ, natthitāyopakārakā;

Natthipaccayanāmena, vuttā te eva tādinā.

808.

Okāsadānabhāvena, vigatāvopakārakā;

Dhammā te eva vuccanti, vigatappaccayoti ca.

809.

Javā paguṇabhāvāya, javānamupakārakā;

Āsevanapaccayoti, niruddhānantarā matā.

810.

Saṃsaṭṭhasahajātānaṃ, sampayogena paccayā;

Sampayuttapaccayoti, nāmā nāmānamīritā.

811.

Icceko vattamāno ca, pañcātītā yathārahaṃ;

Arūpānamarūpā ca, paccayā chabbidhā matā.

812.

Pavatte cittajātānaṃ, kammajānañca sandhiyaṃ;

Rūpānaṃ sahajātāna-marūpānañca tādinā.

813.

Hetubhūtā cha dhammāpi, mūlaṭṭhenopakārakā;

Hetupaccayabhāvena, paccayoti pakāsitā.

814.

Tathā nijjhāyanaṭṭhena, tesamevopakārakā;

Jhānapaccayanāmena, jhānadhammā vibhāvitā.

815.

Tatheva niyyānaṭṭhena, paccayāti pakāsitā;

Maggapaccayanāmena, maggaṅgā ca mahesinā.

816.

Tesameva ca dhammānaṃ, sahajātāti cetanā;

Kammabyāpārābhāvena, vattamānā ca paccayā.

817.

Kaṭattārūpapākānaṃ, nānakkhaṇikacetanā;

Abhisaṅkhārabhāvena, janakappaccayā matā.

818.

Iccevaṃ duvidhā bhedā, vipphāraṭṭhena cetanā;

Kammapaccayanāmena, paccayoti pakāsitā.

819.

Rūpānaṃ sahajātānaṃ, aññamaññamarūpinaṃ;

Paccayā santabhāvena, vipākā samudīritā.

820.

Ekotītopi cattāro, vattamānāti pañcadhā;

Paccayā nāmadhammāva, nāmarūpānamīritā.

821.

Imassa rūpakāyassa, pacchājātopakārako;

Pacchājātapaccayoti, nāmaṃ rūpānamekadhā.

822.

Sattaviññāṇadhātūnaṃ, cha vatthūni pavattiyaṃ;

Pañcaviññāṇavīthiyā, pañcālambā yathākkamaṃ.

823.

Purejātavisesena, nāmānamupakārakā;

Purejātapaccayoti, rūpaṃ nāmassa cekadhā.

824.

Cittacetasikā dhammā, yaṃ yamārabbha jāyare;

Ālambaṇapaccayoti, sabbametaṃ pavuccati.

825.

Yamālambaṃ garuṃ katvā, nāmadhammā pavattare;

Svāyamevālambaṇūpa-nissayoti pakāsito.

826.

Anantarapaccayena, ye dhammā paccayā matā;

Te eva vānantarūpa-nissayoti pakāsito.

827.

Rāgasaddhādayo dhammā, ajjhattamanuvāsitā;

Sattasaṅkhāradhammā ca, bahiddhopanisevitā.

828.

Rāgasaddhādidhammānaṃ, kammaṃ pākānamiccayaṃ;

Pakatūpanissayoti, paṭṭhapesi tathāgato.

829.

Iccevaṃ balavaṭṭhena, nissayenopakārakā;

Upanissayanāmena, paccayoyaṃ tidhā mato.

830.

Rūpārūpaṃ paniccevaṃ, tekālikamakālikā;

Paññatti ceva nāmānaṃ, paccayo duvidho mato.

831.

Ālambādhippatibhūtaṃ, nāmānaṃ garugocaraṃ;

Sahajādhippatīdhammā, sahajānaṃ yathārahaṃ.

832.

Nāmarūpānamicceva-mādhippaccena paccayo;

Adhippatipaccayoti, duvidhā paridīpito.

833.

Sahajā nāmarūpānaṃ, mahābhūtā ca rūpinaṃ;

Paṭisandhikkhaṇe vatthu, nāmānamiti sabbathā.

834.

Sahajātavisesena, dhammānamupakārakā;

Sahajātapaccayoti, tividhevaṃ vibhāvitā.

835.

Arūpino catukkhandhā, mahābhūtā catubbidhā;

Sandhiyaṃ vatthunāmāni, sahajānīti sabbathā.

836.

Upakārapavattā ca, aññamaññassa tādinā;

Aññamaññapaccayoti, vibhattā tividhā matā.

837.

Sattaviññāṇadhātūnaṃ, bhūtopādāyarūpinaṃ;

Sahajātanāmarūpa-dhammānañca yathākkamaṃ.

838.

Vatthu bhūtā catukkhandhā, nissayenopakārakā;

Nissayappaccayo nāma, paccayoti mato tidhā.

839.

Kabaḷīkāro āhāro, rūpakāyassa paccayo;

Arūpino panāhārā, sahajānaṃ yathārahaṃ.

840.

Nāmarūpānamiccevaṃ, yāpanaṭṭhena paccayā;

Āhārapaccayoteva, duvidhevaṃ pakāsito.

841.

Pasādajīvitārūpi-ndriyadhammā yathākkamaṃ;

Pañcaviññāṇupādinna-rūpānaṃ nāmarūpinaṃ.

842.

Sahajātānamicceva-missaraṭṭhena paccayā;

Indriyappaccayoteva, tividhā samudāhaṭo.

843.

Sattaviññāṇadhātūnaṃ, cha vatthūni yathārahaṃ;

Pacchājātā ca kāyassa, cittacetasikā tathā.

844.

Arūpā sahajātānaṃ, rūpānanti matā tidhā;

Vippayuttapaccayoti, vippayogopakārakā.

845.

Sahajātaṃ purejātaṃ, pacchājātañca sabbathā;

Kabaḷīkāro āhāro, rūpajīvitamiccayaṃ.

846.

Atthipaccayasaṅkhāto, paccayo pañcadhā mato;

Vijjamānasabhāvena, paccayaṭṭhā yathārahaṃ.

847.

Te evāvigatā hutvā, vattamānopakārakā;

Avigatapaccayoti, sugatena vavatthitā.

848.

Aṭṭhevaṃ vattamānāni, nāmarūpāni paccayā;

Sabbatthādhippatī cāti, navadhā nāmarūpinaṃ.

849.

Itthamuddiṭṭhaniddiṭṭhā, paṭṭhānanayasaṅgahā;

Kusalākusalādīhi, suvibhattā mahesinā.

850.

Paññattināmarūpānaṃ, vasena tividhā ṭhitā;

Paccayāti pakāsenti, catuvīsati paṇḍitā.

851.

Paññatti paññapīyattā, paññāpetīti ca dvidhā;

Nāmarūpavinimuttā, paññattā tādinā kathaṃ.

852.

Bhūtapariṇāmākāramupādāya tathā tathā;

Bhūmipabbatapāsāṇatiṇarukkhalatādayo.

853.

Sambhārākāramārabbha, sannivesavisesitā;

Yānagāmavanuyyānakaṭasārapaṭādayo.

854.

Kārakavedakākāraṃ, viññattindriyalakkhitaṃ;

Khandhapañcakamāhacca, maccāsurasurādayo.

855.

Candādāvaṭṭanādīhi, disākālādisammuti;

Pārampariyakādīhi, jātigottakulādayo.

856.

Taṃtaṃkriyādibhedehi, paññattā kathinādayo;

Taṃtaṃkalāpāsamphuṭṭhā, kūpākāsaguhādayo.

857.

Taṃ taṃ nimittamārabbha, cintayantassupaṭṭhitā;

Kasiṇādikavohārā, bhāvanāmayagocarā.

858.

Pubbopalabbhābhāvena, kasiṇugghāṭimādayo;

Nirodhā ca samāpatti, visesābhāvalakkhitā.

859.

Iti taṃ tamupādāya, samaññātā tathā tathā;

Saṅkhā samaññā paññatti, vohāroti pakāsitā.

860.

Ālambaṇaṭṭhākārena, santābhāvepi vatthuto;

Cintāvohāranipphannā, atthacchāyāva bhāsinī.

861.

Paññāpīyattā paññatti, nāmāyamiti bhāsitā;

Upādāya ca paññatti, sā evopanidhāya ca.

862.

Paññatti paññāpanato, paṇḍitehi pakāsitā;

Avijjamānā paññatti, vijjamānātipi dvidhā.

863.

Lokavohārikaṭṭhena, paññattaṃ paramatthato;

Avijjamānametāya, paññāpenti yadā tadā.

864.

Avijjamānapaññatti, vijjamānaṃ yadā puna;

Paññāpenti tadā esā, vijjamānanti vuccati.

865.

Itthaṃ paññattidhammañca, sammatatthavisesato;

Bhāvadhammañca rūpādi-salakkhaṇavisesato.

866.

Paññāpetīti paññatti, nāmāyamiti bhāsitā;

Yā nāmaṃ nāmakammādināmena samudīritā.

867.

Sā evāvijjamānena-vijjamānādibheditā;

Itthisaddo chaḷābhiñño, rājaputto tu bhāsitā.

868.

Kriyānimittatthayoga-ruḷhijātopacārikā;

Sambandhopacayāvatthā, saṇṭhānāpekkhitā tathā.

869.

Devadattotha medhāvī, vedanā candimā tathā;

Khattiyo narasīho ca, bhātā lohitakaṃ yuvā.

870.

Kuṇḍalaṃ dussamiccevamādibheditasaṅgahā;

Sammatatthasabhāvesu, vohārākāralakkhitā.

871.

Sāyaṃ yādicchakānvatthasaṅketakkhaṇasambhavā;

Vohāratthavisesena, ñeyyākārānusārinī.

872.

Vacīghosānusārena, sotaviññāṇavīthiyā;

Pavattānantaruppanna-manodvārassa gocarā.

873.

Atthā yassānusārena, viññāyanti tato paraṃ;

Sammatā ca sabhāvā ca, pubbasaṅketabhāgino.

874.

Yāyaṃ vālambaṇākāravisese paṭidissati;

Vedanādivacīghosaṃ, sabhāvānugacetaso.

875.

Sāyaṃ paññatti viññeyyā, lokasaṅketanimmitā;

Vacīviññattisahito, saddo evāti kecana.

876.

Itthaṃ paññattidhammāti, vuttaṃ paññattikadvayaṃ;

Tathādhivacanā dhammā, niruttīti ca tādinā.

877.

Avisaṃvādakaṭṭhena, lokavohārasādhakaṃ;

Samaññāsaccamiccevaṃ, ācikkhanti vicakkhaṇā.

878.

Satthā yaṃ paramatthamuttamaguṇo nāmañca rūpanti ca,

Dvedhākāsi sabhāvadhammakusalo nibbijjha dhammantaraṃ;

Vohāratthavisesañeyyamaparaṃ byākāsi paññattito,

Āraddhaṃ kamato mayevamakhilaṃ taṃ suṭṭhu niṭṭhāpitaṃ.

879.

Yaṃ dhammaṃ dhammarājā niratikamabhisambodhi maggena buddhā,

Katvā kaṇḍambamūle paramamanupamaṃ pāṭihīraṃ khaṇena;

Pātvākā tattha patvā puravaragaṇamullāpalāvaṇṇaraṃsi,

Tatthādāyatthasāraṃ kathitamaticiraṃ ṭhātu pāṭhānukūlaṃ.

Iti nāmarūpaparicchede sabbasaṅgahavibhāgo nāma

Sattamo paricchedo.

Niṭṭhito ca nāmarūpaparicchede sabbathāpi

Abhidhammaparamatthavibhāgo.

8. Aṭṭhamo paricchedo

Kasiṇāsubhavibhāgo

880.

Ito paraṃ pavakkhāmi, bhāvanānayamuttamaṃ;

Nāmarūpaṃ pariggayha, paṭipajjitumīhato.

881.

Bhāvanā duvidhā tattha, samatho ca vipassanā;

Samatho duvidho tattha, paritto ca mahaggato.

882.

Upacāramanuppatto, parittoti pavuccati;

Mahaggatappanāpatto, samatho lokiyo mato.

883.

Kasiṇāni dasāsubhā, dasadhānussatī tathā;

Appamaññā ca saññā ca, vavatthāruppakāni ca.

884.

Kammaṭṭhānāni tatthāhu, cattālīsa vicakkhaṇā;

Yatthānuyogaṃ kubbantā, bhāventi samathadvayaṃ.

885.

Taṃ payogavisuddhena, patvānopāyasampadaṃ;

Ajjhāsayaṃ visodhetvā, bhāvetabbanti bhāsitaṃ.

886.

Kathaṃ karonto cārittaṃ, vārittañca vivajjiya;

Pātimokkhaṃ samādāya, saddhāya paripūraye.

887.

Paṭisaṅkhāya sodhetvā, chadvāresu malāsavaṃ;

Chaḷindriyāni medhāvī, satārakkhena gopaye.

888.

Pāpakājīvanissaṅgo, kuhakācāranissaṭo;

Ājīvaṃ parisodheyya, pahitatteṭṭhisuddhiyā.

889.

Idamatthitamārabbha, paṭisaṅkhāya yoniso;

Paññavā sampajaññena, paribhuñjeyya paccaye.

890.

Saṃvaraṃ pātimokkhe ca, sīlamindriyasaṃvaraṃ;

Ājīvapārisuddhiñca, tathā paccayanissitaṃ.

891.

Samādāya catuddheva-madhiṭṭheyya tato paraṃ;

Tasseva parivārāya, dhutaṅgāni yathārahaṃ.

892.

Paṃsukūlikamaṅgaṃ ti-cīvaraṃ cīvarāyugaṃ;

Piṇḍapātikamaṅgañca, sapadānikamuttamaṃ.

893.

Khalupacchābhattikaṅgaṃ, dhutaṅgaṃ pattapiṇḍikaṃ;

Ekāsanikamiccevaṃ, pañcadhā bhojane ṭhitaṃ.

894.

Āraññikaṃ yathāsantha-

Tikaṅgaṃ rukkhamūlikaṃ;

Abbhokāsikasosāni-

Kaṅgā nesajjikaṃ tathā.

895.

Cha senāsanamārabbha, dhutaṅgānīti terasa;

Kappiyepi ca loluppa-samācāravimuttiyā.

896.

Sāmīcipaṭipattīti, katvā sallekhavuttiyā;

Paccayattayamāhacca, paññattāni mahesinā.

897.

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ;

Pūretvāna visuddhevaṃ, payogaparisuddhiyā.

898.

Tato paṇidhisampanno, bhāvanāya visārado;

Upāyaṃ paṭipādeyya, pavivekarato kathaṃ?

899.

Āvāso ca kulaṃ lābho,

Gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho,

Gantho iddhīti te dasa.

900.

Chetvāna nipako yogī,

Palibodhe yathārahaṃ;

Nirālayo nirārambho,

Papañcopasame rato.

901.

Piyaṃ garuṃ bhāvaniyaṃ, vattāraṃ vacanakkhamaṃ;

Kattāramatigambhīrakathaṃ ṭhānaniyojakaṃ.

902.

Bahussutaṃ guṇavanta-māgammācariyaṃ budho;

Khamo padakkhiṇaggāhī, niyyātattuju bhadrako.

903.

Ārādhetvāna gaṇheyya, taṃ kammaṭṭhānadāyakaṃ;

Kammaṭṭhānaṃ parikkhitvā, cariyārahamattano.

904.

Rāgo doso ca moho ca,

Cariyā tīhi paṇḍitā;

Saddhābuddhivitakkehi,

Chabbidhā ca vibhāvayuṃ.

905.

Rāgussannassa sappāyā, koṭṭhāsāsubhabhāvanā;

Dosussannassappamaññā, nīlādi ca catubbidhā.

906.

Vitakkaṃ mohussannānaṃ, ānāpānaṃ pakāsitaṃ;

Cha saddhācaritassāhu, buddhānussatiādayo.

907.

Maraṇopasamāsaññāvavatthānāni buddhino;

Sesāni pana sabbesaṃ, tatthāpi kasiṇaṃ budhā.

908.

Vitakkapakatikassa, parittaṃ mohacārino;

Mahantamiti sappāyaṃ, gahetvāna tato paraṃ.

909.

Mahāvāsaṃ navaṃ jiṇṇaṃ, panthasoṇḍikasantikaṃ;

Paṇṇapupphaphalākiṇṇaṃ, bahusammānapatthitaṃ.

910.

Sīmantadārunagara-kkhettapaccantanissitaṃ;

Visabhāgamasappāyaṃ, paṭṭanaṃ mittadullabhaṃ.

911.

Ṭhānāniṭṭhārasetāni, parivajjeyya paṇḍito;

Seveyya bhāvanāyoggaṃ, senāsanamatandito.

912.

Nātidūraṃ nāccāsannaṃ, appasaddamanākulaṃ;

Gamanāgamanasampannaṃ, appaḍaṃsānupaddavaṃ.

913.

Akicchapaccayuppādaṃ, lajjībhikkhugaṇocitaṃ;

Vivekaṭṭhānabahulaṃ, bahussutanisevitaṃ.

914.

Appabhayaṃ nirāsaṅkaṃ, appadosaṃ mahāguṇaṃ;

Vihāramanusevanto, tattha nissaṅgacetasā.

915.

Tato kesanakhaccheda-rajanādimasesato;

Khuddakaṃ palibodhañca, chinditvāna yathārahaṃ.

916.

Āvāsaṃ gocaraṃ bhassaṃ, puggalaṃ bhojanaṃ tathā;

Vajjentotumasappāyaṃ, iriyāpathamattano.

917.

Sevanto satta sappāye, te evāti padhānavā;

Bhāvanūpāyasampanno, vūpakaṭṭho rahogato.

918.

Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Pariyuṭṭhānanibbindo, sodheyyajjhāsayaṃ kathaṃ.

919.

Appassādā mahādukkhā, kāmā hi kaṭukapphalā;

Dussaṃhārā durārakkhā, bahvādīnavasaṇṭhitā.

920.

Aṭṭhikā khajjamānāva, vighātāya pabhijjitā;

Gayhantattavadhāyete, maṃsapesīva pakkhibhi.

921.

Paṭivāte tiṇukkāva, pariggāhakadāhino;

Aṅgārakāsusaṅkāsā, sabbaṅgaparitāsakā.

922.

Supine paribhuttāva, nālaṃ kassaci tittiyā;

Na tu kassaci accantā, alaṅkārāva yācitā.

923.

Chajjantā phalarukkhāva, paṭipannapabhañjino;

Asisūnūpamā nicca-madhikoṭṭenti pāṇino.

924.

Sattisūlūpamā daḷhaṃ, taṇhāsallānuvedhino;

Ghorānatthavisākiṇṇā, kaṇhasappasirūpamā.

925.

Sabbāsavaparikliṭṭhā, sabbāsaṃklesavatthukā;

Gammā ca capalā nīcā, puthujjanamamāyitā.

926.

Bahusādhāraṇā cete, sapattajanapatthitā;

Mahopaddavupayaṭṭhā, bahvāyāsā bhayāvahā.

927.

Mahārambhasamāraddhā, khippākāravidhaṃsino;

Sokasallaṃ pavesentā, vigacchanti suve suve.

928.

Nālaṃ kassaci tāṇāya, nālamassāsanāya ca;

Avisāsaniyāvassaṃ, kitavā mārakiṃkarā.

929.

Sattānamupaghātāya, madhurākāranimmitā;

Rakkhasī viya santāna-māvisanti manoharā.

930.

Āviṭṭhā yehi dummedhā, byasanāhitasambhavā;

Vipallāsaparābhūtā, byāpajjantā vihaññare.

931.

Cetosaṅkapparacitā, nandirāgopasevanā;

Madhulittāsidhārāva, byāpārenopasevitā.

932.

Manoramasubhākārā, piyarūpopalambhino;

Mittamukhaṃ sapattāva, vañcayanti mahājanaṃ.

933.

Vañcitā yehi dummedhā, sabbasampattidhaṃsitā;

Khemamaggā paribbhaṭṭhā, dhārenti vadhamattano.

934.

Virūparūpākārena, nimmathentā palobhino;

Abhāvitānaṃ bālānaṃ, mānasaṃ nihanantime.

935.

Yattha rāgasallaviddhā, salleneva vane migā;

Tattha tatthānudhāvantā, vipphandanti nirantaraṃ.

936.

Mamaṃkārena vuḍḍhantā, ghoramāsīvisaṃ yathā;

Vissaṭṭhā bhogadhammesu, assādenti aviddasu.

937.

Anayabyasanāyete, vasī kubbanti pāṇino;

Vicittākārasaṇṭhānā, pisācanagaraṃ yathā.

938.

Anatthāvahitā bālā, vāguraṃ nāvabujjhare;

Tattheva paṭivamanti, yathā haññanti mucchitā.

939.

Sīghavāhī mahoghoyaṃ, klesavaṭṭaṃ mahabbhayo;

Sakaṇṭakañca gahanaṃ, paṅkova duratikkamo.

940.

Cetosaṃmohanaṭṭhānaṃ, pamādapaṭisandhitaṃ;

Ohāri sithilaṃ cetaṃ, duppamuñcañca bandhanaṃ.

941.

Jālaṃva vitthataṃ loke,

Mārapāso samoḍḍito;

Pañjaraṃ cārako ceso,

Sattānamanayāvaho.

942.

Yatthānurāgasambaddhā, paliguṇṭhitasāyino;

Makkaṭālepabaddhāva, nitthunanti vighātino.

943.

Baḷisaṃvāmisacchannaṃ, savisaṃ viya bhojanaṃ;

Migaluddanivāpova, vināsāya samoḍḍitā.

944.

Mīnakā vaṅkagiddhāva, ye gilitvā puthujjanā;

Ghoraṃ maccumukhaṃ patvā, socantāpāyabhāgino.

945.

Pāpakkhettamidaṃ ṭhānaṃ, micchālobhanisevanaṃ;

Duccarītaṅkurārohaṃ, apāyaphalapūraṇaṃ.

946.

Ajjhositā panettha ca, lobhamucchāvidāhino;

Kodhūpanāhajalitā, issāmaccheradhūpitā.

947.

Sārambhāyudhasannaddhā, vipphurantā manorathā;

Ābandhicchā mahākacchā, ṭhanti lokavipattiyā.

948.

Avajjaṃ natthi etesa-makattabbaṃ na vijjati;

Sammuṭṭhasaccatā tesu, na patiṭṭhāti sādhutā.

949.

Paropaghātābhiratā, dayādhammaparammukhā;

Sabbasattesvavissāsī, sabbattha parisaṅkitā.

950.

Bhayasantāsabahulā, sabbānatthānusārino;

Sādhentā caturāpāyaṃ, pāpakammapurakkhakā.

951.

Mahāsaṅkaṭupabyuḷhā, palibodhaparipphuṭā;

Haññanti dukkhadhammehi, kāme bālā bhavepare.

952.

Tato maccunirāsaṅkā, khiḍḍārativimohitā;

Kimpakkamiva bhakkhantā, rammakāravirodhino.

953.

Gāmasūkarapotāva, kāmāsucipariplutā;

Camarīkatakammantā, asmiṃ loke palobhitā.

954.

Khajjamānā kilesehi, kimīhiva nirantaraṃ;

Parihāniṃ panaññāya, parivārenti mucchitā.

955.

Tato jarāhi santattaṃ, yobbanañcopamuyhati;

Kāmā ca parihāyanti, jīvitañcoparujjhati.

956.

Paraṃ pamādābhivaṭṭhā, pāpaklesamahodakā;

Tato taṇhānadī pūrā, pāpetāpāyasāgaraṃ.

957.

Idhalokapariccattā, paralokatthadhaṃsitā;

Gaṅgākuṇapakākāva, senti sokaparāyaṇā.

958.

Iccattatthaṃ paratthañca, sattā kāmanibandhanā;

Viddhaṃsetvā vinassanti, idha ceva parattha ca.

959.

Iti sādīnavā kāmā, ghorā sālasilūpamā;

Yattha bālā visīdanti, natthi saṅgo vijānataṃ.

960.

Itthaṃ kāmabhayaṭṭānaṃ, sikkhattayamanuttaraṃ;

Samācikkhi vimokkhāya, nekkhammamiti cakkhumā.

961.

Sabbāsavavighātāya, paṭipatti anuttarā;

Antadvayamanāgamma, majjhimāyaṃ pakāsitā.

962.

Sabbadukkhasamugghātī, visuddhi paramuttamā;

Vijjācaraṇasampatti, sabbasampattisādhikā.

963.

Puññakkhettamidaṃ ṭhānaṃ, tapokammanisevanaṃ;

Saddhāsīlaṅkurārohaṃ, sampattiphalapūraṇaṃ.

964.

Klesacārakamokkhāya, dvārametamanuttaraṃ;

Mahoghuttaraṇaṃ kullaṃ, sotthi pārimapāpakaṃ.

965.

Pāpacoravighātāya, khemamaggo anuttaro;

Akaṇṭako agahano, uju sabbhi pavedito.

966.

Mahābandhanamokkhāya,

Abbhuto jinaghosito;

Palibodhapariccāgo,

Abbhokāso alepano.

967.

Saṅgapaṅkasamuttāro, ganthānaṃ viniveṭhanaṃ;

Taṇhādāsabyanitthāro, seribhāvo sukhāvaho.

968.

Sabbayogavisaṃyogo, sabbasokanirundhano;

Sabbālayavisaṅkhāro, sabbadukkhaviniggamo.

969.

Mārapāsasamucchedī, pattametamanuttaraṃ;

Mohandhakāraviddhaṃsī, vijjālokavirocano.

970.

Abyāpajjamidaṃ ṭhāna-mabhayaṃ nirupaddavaṃ;

Tapokammānamokāso, māracakkhuvimohano.

971.

Sabbasantāpaharaṇamidaṃ sītaṃva candanaṃ;

Nimmalaṃ dhammasalilaṃ, saṃklesamalasodhanaṃ.

972.

Saṃsārasetu suhatā, bodhipakkhiyapatthatā;

Sokasallasamuddhārī, yantaṃ sukatayojitaṃ.

973.

Cittātaṅkasamuddhaṃsī, paribhogasukhosadhaṃ;

Lokāmisānaṃ vamanaṃ, cetodosavirecanaṃ.

974.

Accantatittikāraṇamīrenti dhammabhojanaṃ;

Pipāsaharaṇaṃ pānaṃ, vimuttirasapesalaṃ.

975.

Vaṇṇakittisugandhāya, guṇamālā suganthitā;

Pāpakopīnavasanaṃ, hirottappavicittitaṃ.

976.

Accantaparisuddho ca, saddhammaratanāvali;

Ariyānamalaṅkāro, anupāyi siriṅkaro.

977.

Cintānaṃ dunnimittānamidaṃ santikaraṃ paraṃ;

Vipattipaṭighātāya, parittamidamuttamaṃ.

978.

Antarāyavināsāya, maṅgalaṃ jinadesitaṃ;

Micchāgāhavimokkhāya, sotthi sambuddhabhāsitā.

979.

Anivatti ca paccakkhamāvenikamabhāriyaṃ;

Amatosadhamaccantamajarāmarasādhanaṃ.

980.

Yametaṃ samadhiṭṭhāya, sambodhittayamuttamaṃ;

Papponti sabbasampattiguṇapāramipūritaṃ.

981.

Sabbākāravaropeta-metaṃ nekkhammasammataṃ;

Sīlagambhīraparikkhaṃ, dhutaṅgoditatoraṇaṃ.

982.

Samādhivīthivitthinnaṃ, satipākāragopuraṃ;

Saddhāsamiddhisamphullaṃ, paññāpāsādasobhitaṃ.

983.

Sammājīvadhajaṃ rammaṃ, hirottappapaṭicchadaṃ;

Vimuttāmatasambhogaṃ, veneyyajanasevitaṃ.

984.

Abhejjaṃ pāpaverīhi, puraṃ sugatamāpitaṃ;

Anītimanupasaggaṃ, paṭipannā mahesayo.

985.

Paramassāsasampattā, paripuṇṇamanorathā;

Sabbasaṅgamatikkamma, nikkhantā akuto bhayā.

986.

Sammadatthamabhiññāya, maccudheyyapahāyino;

Sabbadukkhoghanittiṇṇā, pāraṃ gacchanti paṇḍitā.

987.

Iti sabbaṅgasampannaṃ, mahesigaṇasevitaṃ;

Nekkhammaṃ kāmanikkhantaṃ, saddhammapathamuttamaṃ.

988.

Virādhenti parābhūtā, mucchitā yena dujjanā;

Taṃ pāpasamudācāraṃ, pariyuṭṭhānamabravuṃ.

989.

Cetonīvaraṇaṃ cetaṃ, paññācakkhunirodhanaṃ;

Sīlopaghātakaraṇaṃ, cittavikkhepasaṅgamo.

990.

Ayasānaṃ padaṭṭhānaṃ, guṇatejavināsanaṃ;

Sabbasampattidahanaṃ, caturāpāyasādhakaṃ.

991.

Sabbāsavamalopeto, sabbopaklesasañcayo;

Pāpayakkhasamo ceso, dosāsīvisasaṅgamo.

992.

Pamādapathamakkantaṃ, amittagaṇasaṅgamaṃ;

Mahabbhayasamuṭṭhānaṃ, mahābyasanasaṅkaraṃ.

993.

Apāyadukkhamāruḷhaṃ, ahitāvahitaṃ padaṃ;

Sabbānatthakaraṃ ghoraṃ, sabbadukkhavidhāyakaṃ.

994.

Dhiratthu pāpadhammānaṃ, sabbakalyāṇahāyinaṃ;

Laddhāpi khaṇasampatti, dullabhā yehi nāsitā.

995.

Tesaṃ hi samudācāro, dullabhaṃ buddhasāsanaṃ;

Samuddhaṃseti asani, yathā ratanapabbataṃ.

996.

Saddhammadhanacorā te, nekkhammapatibandhakā;

Paṭipattiṃ vilumpantā, palibundhanti pāṇino.

997.

Vissāsivadhakāpete, vissaṭṭhāvassaghātino;

Yehi bālāhatā senti, nissayejinasāsane.

998.

Tepi vāsenti dummedhā, nissaṅkā mohapārutā;

Antomanasi ucchaṅke, ghoramāsīvisaṃ yathā.

999.

Attano ca vināsāya, nissaṭaṃ klesapañjare;

Cinantā nāvabujjhanti, vipattipathayāyino.

1000.

Halāhalaṃva khādantā, āliṅgantāva pāpakaṃ;

Avassamupahaññanti, pāpadhammopalāḷino.

1001.

Pāpacintā paribyuḷhā, vitakkamathitā janā;

Lokadvayāpi dhaṃsenti, atthadvayavināsino.

1002.

Kodhūpanāhi vigacchā, issāmaccheradūsitā;

Makkhī palāsī sārambhī, appatissā agāravā.

1003.

Mānātimānabahulā, mudhāmukharacaṇḍikā;

Uddhatā ca pamattā ca, dabbitā ketugāhino.

1004.

Cetokhilakhilabhūtā, vinibandhānuveṭhitā;

Mahogho viya sassāni, vināsenti tapoguṇaṃ.

1005.

Visayassādavikkhittā, vikiṇṇā pākatindriyā;

Muṭṭhassatī kusītā ca, jīvanti moghajīvitaṃ.

1006.

Mahagghasā bāhulikā, duppaññā kāyadaḷhikā;

Ganthanīvaraṇābaddhā, icchālobhavasīkatā.

1007.

Malaggahitasantānā, tiracchānakathāratā;

Vinayopasamāpetā, visamācāragocarā.

1008.

Dubbharatā ca dupposā, sukumārasukhālayā;

Asantuṭṭhā mahicchā ca, loluppācāralakkhitā.

1009.

Duggandheneva sunakhā, āmagandhena mucchitā;

Tattha tatthābhidhāvantā, na patiṭṭhanti sāsane.

1010.

Nillajjā vītasārajjā, lokadhammesu mucchitā;

Pāpicchā kuhanacchannā, micchājīvapalobhitā.

1011.

Saṭhā pagabbhā māyāvī, antopūti avassutā;

Saṅkassarasamācārā, kasambu sithilā jaḷā.

1012.

Siṅgāracapalācittā, pūtikāyānurāgino;

Sīdantā palimāpannā, na viruḷhanti sāsane.

1013.

Pāpapuggalasaṃsaṭṭhā, pāpadiṭṭhiparāgatā;

Asaddhā dhammanicchinnā, duṭṭhā dubbacaniṭṭhurā.

1014.

Sāmaññaṃ paridhaṃsentā, dūsentā jinasāsanaṃ;

Atikkamma jinovādaṃ, bālā duggatibhāgino.

1015.

Kāmagiddhā durācārā, dussīlā mohapārutā;

Khajjantā kaddamībhūtā, jinasāsanakaṇṭakā.

1016.

Hitāhitamajānantā, anurodhavirodhino;

Cetopahatasantānā, vipallāsapalambhitā.

1017.

Vipannākulakammantā, pāpakārī parājitā;

Socanti dīghamaddhānaṃ, apāyamhi samappitā.

1018.

Itthaṃ hitasamucchedī, kumaggoyaṃ rajāpatho;

Pāpadhammappavattīti, viditvā puna paṇḍito.

1019.

Pariyuṭṭhānasaṃklesaṃ, vippharantaṃ visārado;

Paṭisaṅkhāya rundheyya, manteneva mahāvisaṃ.

1020.

Khippamādittacelova, pāpapāvakamuṭṭhitaṃ;

Bhāvanājalasekena, nibbāpeyya nirantaraṃ.

1021.

Appamādena medhāvī, nageneva mahānadiṃ;

Pāpoghaṃ paṭibandhanto, pidaheyya khaṇe khaṇe.

1022.

Sabhayaṃ viya kantāraṃ, ghoramāsīvisaṃ yathā;

Papātamiva gambhīraṃ, miḷhaṃ viya ca paṇḍito.

1023.

Pahāya pariyuṭṭhānaṃ, nekkhammamadhimuccati;

Kalyāṇamitto vajjesu, bhayadassāvi subbato.

1024.

Kāmarāgavisaṃyutto, bhogadhananirālayo;

Icchālobhavinimutto, amamo apariggaho.

1025.

Sorato sakhilo saṇho, mettāyanto dayāparo;

Anāhaṭamano dhīro, santacitto khamāparo.

1026.

Hitesī sabbapāṇīnaṃ,

Issāmaccheramuccito;

Kodhopanāhabyāpāda

Virodhopasame rato.

1027.

Anolīnamano yogī, niccāraddhaparakkamo;

Susamāhitasaṅkappo, vippasanno anāvilo.

1028.

Okappento vimuccanto, paññavā paṭipattiyaṃ;

Pihayanto mamāyanto, sammāsambuddhasāsanaṃ.

1029.

Iti nīvaraṇāpeto, ñāṇālokajutindharo;

Pūjeti sammāsambuddhaṃ, saddhammapaṭipattiyā.

1030.

Hirottappaguṇopeto,

Kalyāṇācāragocaro;

Makkhappalāsarahito,

Sappatisso sagāravo.

1031.

Ajjavācāracāritto, māyāsāṭheyyanissaṭo;

Thambhasārambhanissaṅgo, maddavācārapesalo.

1032.

Mānātimānavimukho, saddhammagarusādaro;

Parappamādanimmaddī, saṃvegabahulo sadā.

1033.

Vodātacittasaṅkappo, pāpicchāmalavajjito;

Micchādiṭṭhimatikkanto, saddhammesu patiṭṭhito.

1034.

Cetokhilasamucchedī, vinibandhaviveṭhako;

Mānasaṃ sampahaṃseti, saṃkilesavimuttiyā.

1035.

Pavivitto asaṃsaṭṭho, santo appicchatārato;

Ariyāvaṃsālaṅkāro, supposo subharo sukhī.

1036.

Sallekhavutti dhutavā, pāpāpacayatapparo;

Pāsādikasamācāro, pasādabahulo muni.

1037.

Anuddhato acapalo,

Danto gutto yatindriyo;

Cetosamādhigaruko,

Sampajāno satīyuto.

1038.

Ussāhajāto saddhamme, chandajāto nirantaraṃ;

Sātaccakārī svākāro, paṭipattiparāyaṇo.

1039.

Cetokāḷakāpagato, bhāvanārasamuttamaṃ;

Raṅgaṃ niddhotavatthaṃva, sādhukaṃ paṭigaṇhati.

1040.

Iti sampāditākāro, parisuddhamanoratho;

Nirādīnavasañcāro, sotthipatto niraṅgaṇo.

1041.

Pāpagāhavinimutto, rāhumuttova candimā;

Guṇaraṃsiparikkhitto, sobheti jinasāsanaṃ.

1042.

Iccālobhamadosañca, mohābhāvamathāparaṃ;

Nekkhammaṃ pavivekañca, tathā nissaraṇaṃ budho.

1043.

Samārabbha visodhento, ajjhāsayamasesato;

Dhīro sampaṭipādeti, bhāvanāsukhamuttamaṃ.

1044.

Tato paṇītādhimutti, palibodhavinissaṭo;

Paripanthavinimutto, vigatāvaraṇālayo.

1045.

Bhāvanāninnasantāno, kallacitto visārado;

Kasiṇādikamārabbha, bhāveyya samathaṃ kathaṃ.

1046.

Pathavīkasiṇaṃ tāva, vidatthicaturaṅgulaṃ;

Katvānāruṇavaṇṇāya, mattikāya sumaṇḍalaṃ.

1047.

Yugamatte ṭhapetvāna, ṭhāne sukhanisinnako;

Pathavīti samaññāya, katvābhogaṃ tu bhāvaye.

1048.

Akatepi khalādimhi, akiccheneva maṇḍale;

Nimittaṃ jāyaticcāhu, pubbayogavato pana.

1049.

Āpomaṇḍalamuggaṇhe, bhājanādigate jale;

Tejamhi tejokasiṇaṃ, paṭacchiddādisaṃgate.

1050.

Sassaggādimhi kammante, vāyokasiṇamaṇḍalaṃ;

Paṭibhāgasamācāro, phuṭṭhaṭṭhāneva jāyati.

1051.

Nīlādikasiṇaṃ vatthe, pupphe vā vaṇṇadhātuyaṃ;

Ākāsamaṇḍalaṃ bhitti-chiddādimhi upaṭṭhitaṃ.

1052.

Chiddappaviṭṭhamālokaṃ, uggaṇheyya patiṭṭhitaṃ;

Sūriyālokādibhedaṃ, bhūmiyaṃ vātha bhittiyaṃ.

1053.

Dasadhā kasiṇesvevaṃ, yattha katthaci yogino;

Parikammaṃ karontassa, uggaho nāma jāyati.

1054.

Cittassupaṭṭhite tasmiṃ, passantasseva cakkhunā;

Uggahamhi nimittamhi, paṭipādeyya bhāvanaṃ.

1055.

Vikkhepaṃ vinivārento, paripanthe virājayaṃ;

Nimittābhimukheneva, mānasaṃ paṭipādaye.

1056.

Āsevantassa tassevaṃ, cittaṃ hoti samāhitaṃ;

Saṃklesā sannisīdanti, paṭibhāgo ca jāyati.

1057.

Tattha paṇṇattisaṅkhāte, nimitte bhāvanāmaye;

Tatheva paṭibhāgamhi, tato yuñjeyya bhāvanaṃ.

1058.

Tatthādhimutto satimā, nimittavidhikovido;

Indriyāni samānento, sappāyamupalakkhayaṃ.

1059.

Niggayha uddhataṃ cittaṃ, paggayha līnamānasaṃ;

Ūhataṃ sampahaṃsento, upekkhanto samāhitaṃ.

1060.

Reṇumhi uppaladale, sutte nāvāya nāḷiyā;

Yathā madhukarādīnaṃ, pavatti samma vaṇṇitā.

1061.

Cittapavattiākāraṃ, sādhukaṃ lakkhayaṃ budho;

Tathā samenākārena, pahitatto parakkame.

1062.

Samappavattamākāraṃ, sallakkhetvā nirantaraṃ;

Padahantassa tassevaṃ, appanā nāma jāyati.

1063.

Paṭibhāganimittaṃ tu, vaḍḍheyya kasiṇaṃ puna;

Upacārabhūmiyaṃ vā, appanāyaṃ va katthaci.

1064.

Ekaṅguladvaṅgulādi-vaseneva yathākkamaṃ;

Pharanto manasāyeva, nipuṇo yāvadicchakaṃ.

1065.

Tatthevaṃ paṭhamajjhānaṃ, patvāna paguṇaṃ tato;

Katvā ciṇṇavasībhūtā, tamhā vuṭṭhāya paṇḍito.

1066.

Vitakkādikathūlaṅgaṃ, pahānāya yathākkamaṃ;

Tatheva paṭipajjanto, pappoti dutiyādayo.

1067.

Dasadhā kasiṇānevaṃ, bhāvetvā pana yogino;

Catukkapañcakajjhānaṃ, katvā vikkhepanissaṭā.

1068.

Supakkhālitupaklesā, santacittā samāhitā;

Pavivekarasassādaṃ, anubhonti yathāsukhaṃ.

1069.

Asubhaṃ pana bhāvento, nimittaṃ yattha katthaci;

Uddhumātādibhedamhi, uggaṇheyyāsubhe kathaṃ?

1070.

Ekāhādimatikkantaṃ, uddhumātakamīritaṃ;

Vigatacchavi bībhacchaṃ, nīlākāraṃ vinīlakaṃ.

1071.

Vikiṇṇapubbakudhitaṃ, paribhinnaṃ vipubbakaṃ;

Viccheditaṅgapaccaṅgaṃ, vicchiddakaṃ kaḷevaraṃ.

1072.

Vividhākārapāṇehi, khajjamānaṃ vikhāditaṃ;

Vināsitaṅgapaccaṅgaṃ, vikkhittanti pavuccati.

1073.

Pādādibhaṅgavikkhittaṃ, hatavikkhittakaṃ mataṃ;

Lohitaṃ lohitākiṇṇaṃ, puḷavaṃ kimisaṅkulaṃ.

1074.

Aṭṭhisaṅkhalikāmattaṃ, aṭṭhikanti ca sabbathā;

Saṇṭhānākārabhedena, dasadhāsubhadesanā.

1075.

Tatthevaṃ dasadhā bhede, nijjīvakuṇapāsubhe;

Ujjhite bhūmibhāgasmiṃ, matakāye kaḷevare.

1076.

Labbhamānakamākāraṃ, oloketvā salakkhaṇaṃ;

Uggahetvāna cittena, taṃtaṃnāmena bhāvaye.

1077.

Paṭikūlañca jegucchaṃ, duggandhañca virūpakaṃ;

Harāyitamajaññañca, hīḷitaṃ vikkhitāsivaṃ.

1078.

Iccevamasubhākāre,

Katvābhogaṃ tu yogino;

Bhāventassupacāro ca,

Paṭibhāgo ca jāyati.

1079.

Paṭibhāganimittaṃ tu, upacārena sevato;

Appeti paṭhamajjhāna-metthevaṃ samathe nayo.

1080.

Vinā saddhammaṃ panidaṃ, sarīraṃ bālananditaṃ;

Vipattipariyosānaṃ, avassaṃ bhedagāmikaṃ.

1081.

Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Jīvamānañca nijjīvameva dhammaparāyaṇaṃ.

1082.

Sabhāvo sopi dehassa,

Sabbassāpi ca sabbathā;

Vicitabbā dhirenāpi,

Esāyaṃ niyatā gati.

1083.

Aniccaṃ khayadhammañca, dukkhameva bhayāvahaṃ;

Anattā ca parābhūtā, vibbhijjati khaṇe khaṇe.

1084.

Vināsamānassākāraṃ, tatthevaṃ pana passato;

Vipassanābhāvanāti, tamīrenti tathāgatā.

1085.

Bhāvanaṃ duvidhampetaṃ, bhāventi puna paṇḍitā;

Jīvamānepi kāyamhi, taṃtadākārasambhave.

1086.

Jīvamānopi kāyoyaṃ,

Kuṇapova sabhāvato;

Tamalaṅkārapaṭicchanno,

Bālānaṃ na pakāsati.

1087.

Bahi maṭṭhamupaṭṭhāti, anto kuṇapapūritaṃ;

Uggharantaṃ paggharantaṃ, navadvāramalassavaṃ.

1088.

Sarīraṃ niccaduggandhaṃ, nānākimisamākulaṃ;

Tacamaṃsapaṭicchannaṃ, aṭṭhipañjarasaṇṭhitaṃ.

1089.

Vaccakūpamidaṃ nāma, dvattiṃsāsucipūritaṃ;

Narānukkārabhūmīva, nekavassagaṇocitā.

1090.

Susānagamanosānaṃ, bahusādhāraṇāsubhaṃ;

Gaṇḍabhūtaṃ sallabhūtaṃ, bahudukkhanibandhanaṃ.

1091.

Nānābyādhisamākiṇṇaṃ, nānopaddavasaṃkulaṃ;

Nānānatthasamodhānaṃ, nānāsaṃklesavatthukaṃ.

1092.

Positampi ciraṃ kālaṃ, mamaṃkāramamāyitaṃ;

Lahudujjanamittova, pīḷitaṃ sampadussati.

1093.

Parihāyati nissāraṃ, jaratāpi taṃ yobbanaṃ;

Maccubhajjitamaccanta-masesaṃ paribhijjati.

1094.

Tathāpi jālasantāno, bahusambhārasaṅkhato;

Vatthālaṅkārasañchanno, mālāgandhādisobhito.

1095.

Saviññattivikārehi, vicittākāramaṇḍito;

Kāyo līḷavilāsehi, palambheti mahājanaṃ.

1096.

Vañcitā yena dummedhā, kāmaklesamalīmayā;

Pūrenti caturāpāyaṃ, māradheyyānusārino.

1097.

Evamādīnavaṃ ñatvā, pūtikāye vicakkhaṇā;

Asubhādikamākāra-mārabbha chandupaṭṭhahuṃ.

1098.

Yasmiṃ patanti kuṇape viparītasaññā,

Saṃklesapāpavasagā visamaṃ carantā;

Taṃ passathetamasubhampi vināsadhammaṃ,

Iccevamāha sugato dasadhā vibhāgaṃ.

1099.

Satthārā kasiṇañca yaṃ dasavidhaṃ vikkhepavikkhambhanaṃ,

Kāmaklesavināsanaṃ dasavidhaṃ yañcāsubhaṃ bhāsitaṃ;

Dibbabrahmasukhāvahaṃ samapadaṃ vijjodayaṃ yoginā,

Kammaṭṭhānamalaṃ tamuttamaguṇenāsevitaṃ sevituṃ.

Iti nāmarūpaparicchede kasiṇāsubhavibhāgo nāma

Aṭṭhamo paricchedo.

9. Navamo paricchedo

Dasānussativibhāgo

1100.

Saddhāpabbajito yogī, bhāventonussatiṃ pana;

Dasānussatibhedesu, bhāveyyaññataraṃ kathaṃ.

1101.

Arahaṃ sugato loke, bhagavā lokapāragū;

Vijjācaraṇasampanno, vimuttiparināyako.

1102.

Jeṭṭho sammābhisambuddho, seṭṭho purisasārathī;

Satthā devamanussānaṃ, buddho appaṭipuggalo.

1103.

Sabbalokahito bandhu, samattaratanālayo;

Sattānamanukampāya, jāto nātho sivaṃkaro.

1104.

Cakkhumā titthakusalo, dhammassāmī tathāgato;

Maccudheyyavimokkhāya, paṭipādayi pāṇino.

1105.

Satthavāho mahāyoggo, maggāmaggayudhandharo;

Sirisatthamadhiggayha, vicarittha mahāpathaṃ,

1106.

Anomo asamo dhīro,

Lokahītaparakkamo;

Sabbākāravaropeto,

Accherabbhutapuggalo.

1107.

Atthabhūto dhammabhūto,

Brahmabhūto mahāyaso;

Ñāṇālokaparicchinna-

Ñeyyāsesapariggaho.

1108.

Ānubhāvavasippatto, āsabhaṇḍānaniccalo;

Mahantamariyādoyamanantagatigocaro.

1109.

Sabbā bhiññābalappatto, vesārajjavisārado;

Sabbasampattiniṭṭhāno, guṇapāramipūrako.

1110.

Appameyyo mahānāgo, mahāvīro mahāmuni;

Mahesī mahitācāro, mahāmaho mahiddhiko.

1111.

Sabbatthasiddhisañcāro, mahesīgaṇapūjito;

Rājādhirājamahito, devabrahmābhivandito.

1112.

Abhibhūya tayo loke, ādiccova nabhantare;

Virocati mahātejo, andhakāre pabhaṅkaro.

1113.

Byāmappabhāparikkhitto, ketumālāhalaṅkato;

Dvattiṃsalakkhaṇāsītianubyañjanasobhito.

1114.

Chabbaṇṇaraṃsilalito, ratanagghiyasannibho;

Samiddhirūpasobhaggo, dassaneyyaṃva piṇḍitaṃ.

1115.

Phullaṃ padumasaṇḍaṃva, kapparukkhovalaṅkato;

Nabhaṃva tārakākiṇṇaṃ, uttamo paṭidissati.

1116.

Satthukappamahāvīraputtehi parivārito;

Sabbalokamahiddhāya, dhammarājā sayaṃvasī.

1117.

Niddhotamalacandova, nakkhattaparivārito;

Khattasaṅghaparibyuḷho, cakkavattīva sobhati.

1118.

Iccānantaguṇākiṇṇamasesamalanissaṭaṃ;

Sabbasampattidātāraṃ, vipattivinibandhakaṃ.

1119.

Dayāparamahorattaṃ, bhagavantamanussaraṃ;

Bhāveti paññavā yogī, buddhānussatibhāvanaṃ.

1120.

Svākhāto tena saddhammo, sambuddhena satīmatā;

Paccattapaṭivedhena, passitabbo yathārahaṃ.

1121.

Taṇhādaliddanāsāya, manorathasamiddhiyā;

Kālantaramanāgamma, paccakkhaphaladāyako.

1122.

Upanissayavantānaṃ, ‘‘ehi passā’’ti dassiyo;

Paccattameva viññūhi, veditabbo sabhāvato.

1123.

Sabbāsavasamugghātī, suddho sovatthiko sivo;

Pihitāpāyakummaggo, maggo nibbānapattiyā.

1124.

Klesasaṃkaṭaduggamhā, dukkhakkhandhamahabbhayā;

Khemantabhūmiṃ niyyāti, accantamanupaddavaṃ.

1125.

Puññatitthamidaṃ nāma, maṅgalañca sivaṅkaraṃ;

Hitodayasukhādhāna-mamatāhāramuttamaṃ.

1126.

Avijjāpaṭaluddhāravijjānettosadhaṃ varaṃ;

Paññādhāramidaṃ satthaṃ, klesagaṇḍappabhedakaṃ.

1127.

Caturoghanimuggānaṃ, setubandho samuggato;

Bhavacārakaruddhānaṃ, mahādvāro apāruto.

1128.

Sokopāyāsaviddhānaṃ, paridevasamaṅginaṃ;

Sallanīharaṇopāyo, accantasukhamīrito.

1129.

Byasanopaddavāpeto, saṃklesamalanissaṭo;

Ujusammattaniyato, paṭipattivisuddhiyā.

1130.

Suddhasīlaparikkhāro, samādhimayapañjaro;

Sammāsaṅkappacakkaṅgo, sammāvāyāmavāhano.

1131.

Satisārathisaṃyutto, sammādiṭṭhipurejavo;

Esa dhammaratho yāti, yogakkhemassa pattiyā.

1132.

Vipattipaṭibāhāya, sabbasampattisiddhiyā;

Sabbakhandhavimokkhāya, dhammaṃ desesi cakkhumā.

1133.

Hitesī sabbapāṇīnaṃ, dayāpanno mahāmuni;

Dhammālokaṃ pakāsesi, cakkhumantānamuttamo.

1134.

Yaṃ dhammaṃ sammadaññāya, khemamaggappatiṭṭhitā;

Pāpakāpagatā dhīrā, passaddhidarathāsayā.

1135.

Bhavayogā vinimuttā, pahīnabhayabheravā;

Accantasukhamedhenti, sotthipattā mahesayo.

1136.

Tamevamuttamaṃ dhammaṃ, cintento pana paṇḍito;

Bhāvetīti pakāsenti, dhammānussatibhāvanaṃ.

1137.

Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

1138.

Palāpāpagato suddho, paṭipattipatiṭṭhito;

Pariggahitasaddhammo, samiddhiguṇasobhito.

1139.

Pahīnāpāyagamano, pāpaklesavinissaṭo;

Paripanthasamucchedī, bhavacārakabhedako.

1140.

Uttamadamathappatto, suvinīto mahesinā;

Vijjāvimuttivodāto, ājānīyapathe ṭhito.

1141.

Sugatorasi sambhūto, sucidhammasirindharo;

Paṭipāditasampatto, dhammasāsanasevito.

1142.

Bhayabheravanissaṅgo, jinatejānupālito;

Moneyyapathasañcāro, sugatovādabhājano.

1143.

Appamādaparittāṇo, sīlālaṅkārabhūsito;

Cetosamādhisannaddho, paññāyudhasamujjalo.

1144.

Ujumaggamadhiṭṭhāya, mārakāyappadālano;

Aparājitasaṅgāmo, lalitodātavikkamo.

1145.

Maccudheyyamatikkanto, bodhidhammappatiṭṭhito;

Chaḷābhiññābalappatto, samārādhitasāsano.

1146.

Anubodhimanuppatto, pabhinnapaṭisambhido;

Sāmaññapāramippatto, toseti jinamānasaṃ.

1147.

Nekākāravarūpeto, nānāsampattiphullito;

Vipattipathanittiṇṇo, abhibuddhiparāyaṇo.

1148.

Āhuneyyo pāhuneyyo,

Dakkhiṇeyyo sudullabho;

Sadevakassa lokassa,

Puññakkhettamanuttaraṃ.

1149.

Yattha suddhimhi niddose, saddhābījaṃ patiṭṭhitaṃ;

Accantaṃ paripāceti, sampattiphalamuttamaṃ.

1150.

Yaṃ phalaṃ paribhuñjantā, vimuttirasasevanaṃ;

Accantasukhitā dhīrā, bhavanti ajarāmarā.

1151.

Taṃ phalaṃ patthayantena, saṅghānussatibhāvanā;

Bhāvetabbā paniccevamiti bhāsanti paṇḍitā.

1152.

Pañcasīlaṃ dasasīlaṃ, pātimokkhamuposathaṃ;

Cātupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ.

1153.

Evametesu yaṃ kiñci, samādāya rahogato;

Tamānisaṃsaṃ guṇato, phalato ca vicintaye.

1154.

Ādi cetaṃ patiṭṭhā ca, mukhaṃ pamukhamuttamaṃ;

Mūlaṃ kusaladhammānaṃ, pabhavaṃ paṭipattiyā.

1155.

Sāsanotaraṇadvāraṃ, titthaṃ saddhammavāpiyā;

Pārisuddhipadaṭṭhānaṃ, maggo khemantapāpako.

1156.

Sādhu sikkhāsamādānaṃ, bāhusaccavibhūsanaṃ;

Ariyācāracāritta-mavaṇṇamalavajjanaṃ.

1157.

Kulaputtaalaṅkāro, pāpajallapavāhanaṃ;

Anapāyi sugandhañca, mahāpurisasevitaṃ.

1158.

Pacchānutāpaharaṇaṃ, pītipāmojjavaḍḍhanaṃ;

Nekkhammabhāvanopetaṃ, pabbajjāvesasobhanaṃ.

1159.

Sopānaṃ saggalokassa, daḷhāpāyavidhānakaṃ;

Anupaddavasampatti, samatthaguṇasūdanī.

1160.

Klesapañjaravicchedi, vipattipathavāraṇaṃ;

Sotthikammasamuṭṭhānaṃ, asādhāraṇamaṅgalaṃ.

1161.

‘‘Suladdhā vata me laddhā, saddhā sugatasāsane;

Sīlaṃ me yassa kalyāṇaṃ, parisuddhamakhaṇḍitaṃ.

1162.

‘‘Dullabho vata me laddho,

Mahālābho anappako;

Yohamakkhalitācāro,

Upaghātavivajjito.

1163.

‘‘Dhammaṅkuritasantāno, mūlajātosmi sāsane;

Ujumaggaṃ samāruḷho, pihitā sabhayā disā.

1164.

‘‘Avañcā vata me jāti, āraddhā khaṇasampadā;

Patiṭṭhitomhi saddhamme, saphalaṃ mama jīvitaṃ’’.

1165.

Itthaṃ nānappakārena, cintento guṇamattano;

Sīlakkhandhassa bhāveti, sīlānussatibhāvanaṃ.

1166.

Saddhāya sīlavantesu, datvā dānaṃ yathārahaṃ;

Niddhotamalamacchero, vivitto tamanussare.

1167.

Dānaṃ nidhānamanugaṃ, asādhāraṇamuttamaṃ;

Avināsasukhādhānaṃ, accantaṃ sabbakāmadaṃ.

1168.

Kopadāhopasamanaṃ, maccheramalasodhanaṃ;

Pamādaniddāvuṭṭhānaṃ, lobhapāsavimocanaṃ.

1169.

Cetovikāradamanaṃ, micchāmagganivāraṇaṃ;

Vittilābhasukhassādo, vibhavodayamaṅgalaṃ.

1170.

Saddhādiguṇavodānaṃ, ajjhāsayavikāsanaṃ;

Satācāraparikkhāro, tanucetovibhūsanaṃ.

1171.

Appamaññāpadaṭṭhānaṃ, appameyyena vaṇṇitaṃ;

Mahāpurisacārittaṃ, sapadānaṃ mahesinā.

1172.

Dhammādhigatabhogānaṃ, sārādānamanuttaraṃ;

Mahattādhigamūpāyaṃ, lokasantatikāraṇaṃ.

1173.

Atthakārī ca sammāhaṃ, pariccāgasamāyuto;

Attano ca paresañca, hitāya paṭipannakā.

1174.

Ujumaddavacittosmi, kālussiyavinissaṭo;

Pāpasaṃklesavimukho, pāṇabhūtānukampako.

1175.

Sīlavantapatiṭṭhosmi, kapaṇānaṃ parāyaṇo;

Buddhasāsanupaṭṭhāko, ñātimittopajīviko.

1176.

Dānavossaggasammukho,

Saṃvibhāgarato sukhī;

Kapparukkhova phalito,

Jāto lokābhivaḍḍhiyā.

1177.

Pihitāpāyamaggosmi, maggadvāramapārutaṃ;

Sampattā sabbasampatti, daliddassa manāpikaṃ.

1178.

‘‘Saṃsāraddhānapātheyyaṃ, sabbadukkhavinodanaṃ;

Subandhaṃ mama sabbattha, gahito ca kaṭaggaho’’.

1179.

Evaṃ dānaguṇaṃ nānappakārena vicintayaṃ;

Bhāveti dāyakoyogī, cāgānussatibhāvanaṃ.

1180.

Saddhaṃ sīlaṃ sutaṃ cāgaṃ, paññaṃ paṇḍitajātiko;

Sampādayitvā saddhamme, devatāyo anussare.

1181.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

1182.

Taduttariñca ye devā, dibbakāyamadhiṭṭhitā;

Tepi saddhādidhammesu, cirakālaṃ patiṭṭhitā.

1183.

Susamāhitasaṅkappā, dānasīladhurandharā;

Dhammamaggamadhiṭṭhāya, hirottappapurakkhatā.

1184.

Taṃ lokamupapannāse, sassirīkaṃ parāyaṇaṃ;

Iddhimanto jutimanto, vaṇṇavanto yasassino.

1185.

Dibbasampattisampattā, nānābhogasamappitā;

Pālento dīghamaddhānaṃ, anubhonti mahāsukhaṃ.

1186.

Te sabbepi ca mayhampi, vijjanti anupāyino;

Saddhādikusalā dhammā, devadhammāti vissutā.

1187.

Saddhammaguṇasampatti-dātā maṅgalanāyikā;

Dullabhāpi ca me laddhā, saddhā sugatasāsane.

1188.

Vajjopavādarahito, pāpakammaparammukho;

Parisuddhasamācāro, pasannāmalacetano.

1189.

Niccamohitasotosmi,

Tathāgatasubhāsite;

Sutabhājanabhūto ca,

Satimā susamāhito.

1190.

Maccheramalanittiṇṇo, lobhakkhandhavimuccito;

Opānabhūto lokasmiṃ, vissaṭṭhasukhayācano.

1191.

Vatthuttayamahatte ca, hitāhitavinicchaye;

Paññā vatthusabhāve ca, tikhiṇā mama vattati.

1192.

Samārādhitasaddhammo, katapuññamahussavo;

Devadhammasamiddhosmi, kalyāṇacaritākaro.

1193.

Devatāhi samānohaṃ, guṇālaṅkārabhūsito;

Hatthapattā ca deviddhi, nipphannā dibbasampadā.

1194.

Devasāmaññamiccevaṃ, cintento guṇamattano;

Bhāveti guṇasampanno, devatānussatiṃ paraṃ.

1195.

Jātidhammā jarābyādhisokopāyāsabhañjite;

Anicce dukkhenatte ca, nibbinnopadhisambhave.

1196.

Virāgo ca nirodho ca, cāgo mutti anālayo;

Yoyamādānanissaggo, nibbānamiti vuccati.

1197.

Upasantamidaṃ ṭhānamiti cinteti paṇḍito;

Anupādānasaṃkliṭṭhamasaṅkhāramanāsavaṃ.

1198.

Appamāṇaṃ paṇītañca, sivaṃ paramamaccutaṃ;

Anantaguṇamaccanta-mavikāramanāmayaṃ.

1199.

Khemaṃ taṃ pārimatīra-mahāyanakaraṃ paraṃ;

Tāṇaṃ leṇañca dīpañca, patiṭṭhānaṃ parāyaṇaṃ.

1200.

Vaṭṭānubandhavicchedo, bhavataṇhāvisosanaṃ;

Sabbūpadhisamugghāto, dukkhanibbāpanaṃ sukhaṃ.

1201.

Sabbapāpavināsoyaṃ, sabbaklesavisodhanaṃ;

Sokopāyāsasantāpabhayabheravamocanaṃ.

1202.

Palibodhasamucchedo, papañcaviniveṭhanaṃ;

Sabbasaṅkhārasamatho, sabbalokavinissaṭo.

1203.

Pārisuddhikarā dhātu, bhavanissaraṇaṃ padaṃ;

Uttamāriyasampatti, anomamamataṃ padaṃ.

1204.

Sabbathā bhaddamatulaṃ, nibbānamiti passato;

Upasamānussatīti, bhāvanāyaṃ pavuccati.

1205.

Sattānussatimiccevaṃ, bhāvento pana paṇḍito;

Pāmojjabahulo hoti, pasanno buddhasāsane.

1206.

Paṭipassaddhadaratha-mupacārasamādhinā;

Samādhiyati cittañca, parisuddhamanāmayaṃ.

1207.

Bhāvanāmayametañca, katvā puññamanappakaṃ;

Vāsanāgatisampatti-bhogabhāgīti vuccati.

1208.

Upanissayasampanno, patvā nibbedhamuttamaṃ;

Diṭṭheva dhamme dukkhaggiṃ, nibbāpeti anāsavo.

1209.

Lokappavatti cintetvā, maraṇānussatiṃ pana;

Bhāveyya sakamaccantaṃ, cintento maraṇaṃ kathaṃ.

1210.

Animittamanaññātaṃ, maccānamidha jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ.

1211.

Appodakamhi maccheva, bandhamāne rudammukhe;

Maccu gacchati ādāya, pekkhamāne mahājane.

1212.

Purakkhatvāva maraṇaṃ, jāyanti paṭisandhiyaṃ;

Jātā puna marissanti, evaṃdhammā hi pāṇino.

1213.

Yamekarattiṃ paṭhamaṃ, gabbhe vasati mānavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattati.

1214.

Sattā maranti gabbhepi, jāyamānā ca dārakā;

Kumārā yobbanappattā, balappattā mahattarā.

1215.

Athāvassaṃ maranteva, jiṇṇā daṇḍaparāyaṇā;

Sūrā puññabalatthāmā, nānābyādhinipīḷitā.

1216.

Ajja suveti maraṇaṃ, pariyesati pāṇino;

Senā yuddhapayātāva, sabbe maccubhayākulā.

1217.

Sattāratanalaṅkārā, caturiddhisamuggatā;

Cakkavattī mahātejā, rājamaṇḍalasobhino.

1218.

Kappuṭṭhānamahāvātā, pātitāva mahāsilā;

Patanti maccuvikkhittā, paro cetāna mānavā.

1219.

Yepi dīghāyukā devā, vaṇṇavantā mahiddhikā;

Ānubhāvabalappattā, mahābhogasukhedhino.

1220.

Tepi maccusamuddhattā, bhavanti bhayasaṃkulā;

Verambhakkhittapakkhīva, mādisesu kathāva kā.

1221.

Accantarāyabahulo, maraṇāhitasambhavo;

Niccaṃ cakkasamāruḷho, lokoyaṃ parivattati.

1222.

Etthantare maraṇassa, vemajjhe mama vattato;

Assāsepi avissaṭṭhe, jīvikā ce kathāva kā.

1223.

Accheraṃ vata lokasmiṃ, khaṇamattampi jīvitaṃ;

Nissitopaddavaṭṭhāne, mahābyasanapīḷite.

1224.

Addhuvaṃ jīvitaṃ nicca-maccantaṃ maraṇaṃ mama;

Sabhāvo maraṇanteva, viseso pana jīvitaṃ.

1225.

Atthamārabbha gacchanto, ādiccova nabhantare;

Maraṇāyābhidhāvanto, vihāyāmi suve suve.

1226.

Vajjhappatto mahācoro,

Niyyātāghātanaṃ yathā;

Maraṇāya payātohaṃ,

Tathevamanivattiyo.

1227.

Ambujova vaṅkaghasto, tāṇaleṇavivajjito;

Niccaṃ maccuvasaṃ yanto, vissaṭṭho kimahaṃ care.

1228.

Ko me hāso kimānando,

Kimahaṃ mohapāruto;

Madappamādavikkhitto,

Vicarāmi niraṅkuso?

1229.

Handāhamārabhissāmi, sammāsambuddhasāsane;

Ātāpī pahitatto ca, hirottappasamāhito.

1230.

Paṭipattiparo hutvā, pāpadhammaniraṅkato;

Nibbāpayāmi accantaṃ, sabbadukkhahutāvahaṃ.

1231.

Itthaṃ panattano yogī, maraṇaṃ paṭicintayaṃ;

Maraṇānussatiṃ nāma, bhāvetīti pavuccati.

1232.

Tadetaṃ pana bhāvetvā, upacārasamāhito;

Nibbedabahulo hoti, appamādadhurandharo.

1233.

Micchādhammaṃ virājetvā, nandirāganirālayo;

Sabbāsavaparikkhīṇo, pappoti amataṃ padaṃ.

1234.

Gahetvā pana medhāvī, dvattiṃsākārabhāvanaṃ;

Kareyya tāva pacchā ve, anupubbamabhiṇhaso.

1235.

Kesā lomā nakhā dantā, taco maṃsaṃ nahāru ca;

Aṭṭhi ca miñja vakkaṃ ca, hadayaṃ yakanaṃ tathā.

1236.

Kilomaṃ pihaka papphāsaṃ, antaṃ guṇamudariyaṃ;

Matthaluṅgaṃ karīsañca, pittaṃ semhamathāparaṃ.

1237.

Pubbo ca lohitaṃ sedo,

Medo assu vasātha vā;

Kheḷo siṅghāṇikā ceva,

Lasikā muttamiccapi.

1238.

Ghanabandhasubhākāra-vipallāsānusārinaṃ;

Yathābhūtāvabodhāya, vibhattāva mahesinā.

1239.

Kāye bāttiṃsa koṭṭhāsā,

Kuṇapāva samussitā;

Sāragayhūpagāpetā,

Dhikkatā dhīrahīḷitā.

1240.

Asubhāva paṭikkūlā, jegucchā sucivajjitā;

Ninditā cakkhumantehi, andhabālopalāḷitā.

1241.

Vicittachavisañchannā, tacabhattasamohitā;

Parissavaparikliṭṭhā, kuthitā pūtigandhitā.

1242.

Dhoviyantāpi satataṃ, ajahantā malassavaṃ;

Sugandhānuvilittāpi, duggandhapariṇāmino.

1243.

Ahaṃkāramamattena, vissaṭṭhasukhasaṅgahā;

Saṅghāṭaghanasambaddhā, sammohenti mahājanaṃ.

1244.

Chandarāgasamūpetā, yattha muḷhā puthujjanā;

Sevanti visamaṃ ghoraṃ, caturāpāyabhāgino.

1245.

Tattha cittaṃ virājetuṃ, paṭipanno yathākkamaṃ;

Cetovibhāvanatthāya, koṭṭhāsesu vicakkhaṇo.

1246.

Vacasā manasā ceva, yathāvuttānusārato;

Anulomapaṭilomaṃ, sajjhāyitvā tato paraṃ.

1247.

Vaṇṇasaṇṭhānadisato, vavatthapeyya paṇḍito;

Tatokāsaparicchedā, paccekaṃ tu yathākkamaṃ.

1248.

Vaṇṇasaṇṭhānagandhā ca,

Āsayokāsato tato;

Vibhāveyyāsubhākāra-

Mekekasmiṃ tu pañcadhā.

1249.

Dasadhābhogamiccevaṃ, katvā bhāvayato pana;

Santibhūtā pakāsenti, rathacakkārasādisā.

1250.

Hitvā appaguṇe tattha, gaṇhaṃ suppaguṇaṃ budho;

Appanaṃ paṭibhāgañca, pappotekekavatthusu.

1251.

Asubhākāramārabbha, bhāvanā ce pavattati;

Kammaṭṭhānaṃ paṭikkūlaṃ, paṭhamajjhānikaṃ siyā.

1252.

Nīlādivaṇṇamārabbha, paṭibhāgo yadā tadā;

Nīlādikasiṇaṃ hutvā, pañcakajjhānikaṃ bhave.

1253.

Lakkhaṇākāramārabbha, cintanā ce pavattati;

Vipassanākammaṭṭhāna-miti bhāsanti paṇḍitā.

1254.

Tidhā pabhedamiccevaṃ, bhāvento puna buddhimā;

Kāyagatāsatiṃ nāma, bhāvetīti pavuccati.

1255.

Soyamajjhattaṃ nibbinno, bahiddhā ca nirālayo;

Ubbegabahulo yogī, pamādamativattati.

1256.

Kāmabandhavinimutto, pāpā medhāvi nissaṭo;

Sacchikatvāna sāmaññaṃ, amataṃ paribhuñjati.

1257.

Ānāpānassatiṃ nāma, sammāsambuddhavaṇṇitaṃ;

Kammaṭṭhānādhirājānaṃ, bhāvento pana paṇḍito.

1258.

Appanañcopacārañca, samathañca vipassanaṃ;

Lokuttaraṃ lokiyañca, sukhenevādhigacchati.

1259.

Sukhumā nipuṇā tikkhā, paripakkā bale ṭhitā;

Bodhipakkhiyadhammā ca, vodāyanti visesato.

1260.

Kammaṭṭhāne tathā hettha, gaṇanā anubandhanā;

Phusanā ṭhapanā ceva, sallakkhaṇavivaṭṭanā.

1261.

Pārisuddhi tato pacchā, tesañca paṭipassanā;

Iccevamaṭṭhadhā bhedā, mātikāyaṃ pakāsitā.

1262.

Vibhattā satipaṭṭhāna-vasā soḷasadhā tato;

Ānāpānappabhedena, bhinnā dvattiṃsadhā puna.

1263.

Tameva pariyādāya, samathañca vipassanaṃ;

Mahattavepullagataṃ, bhāveyya satimā kathaṃ.

1264.

Ānāpānaṃ pariggayha, pavivitto rahogato;

Gaṇeyya paṭhamaṃ tāva, nisinno sukhamāsane.

1265.

Pañcannaṃ na ṭhapetabbaṃ, heṭṭhā na dasatopari;

Netabbamanupubbena, gaṇetabbamakhaṇḍitaṃ.

1266.

Anto bahi ca vikkhepa-makatvāna punappunaṃ;

Phuṭṭhaṭṭhānamhi satimā, anubandheyya mānasaṃ.

1267.

Nāsikaggottaroṭṭhe ca, katvābhogaṃ tatoparaṃ;

Satatassāsasamphassaṃ, āvajjantassa yogino.

1268.

Puthulaṃ vātha dīghaṃ vā, maṇḍalaṃ vātha vitthataṃ;

Tārakādisamākāraṃ, nimittaṃ tattha jāyati.

1269.

Cittaṃ samāhitaṃ hoti, upacārasamādhinā;

Upaklesā pahiyyanti, paṭibhāge samuṭṭhite.

1270.

Nimitte ṭhapayaṃ cittaṃ, tato pāpeti appanaṃ;

Pañcajjhānavasenāyaṃ, samathe bhāvanānayo.

1271.

Ārabhitvābhinivesa-mānāpāne punāparo;

Ajjhattañca bahiddhā ca, tato tadanusārato.

1272.

Bhūmidhamme yathābhūtaṃ, vipassitvā visārado;

Appetānuttarajjhāna-mayaṃ suddhivipassanā.

1273.

Ānāpānasamāpattiṃ, katvā pādakamuttaraṃ;

Bhāventassa vasenāhu, nayaṃ soḷasadhā kathaṃ.

1274.

Dīghamassāsapassāsā, rassaṃ vātha tathā dvayaṃ;

Satimā matisampanno, paṭhamaṃ parigaṇhati.

1275.

Ādimajjhāvasānaṃ tu, karonto viditaṃ tathā;

Samāhito sabbakāya-paṭisaṃvedi sikkhati.

1276.

Tato te eva saṅkhāre, passambhentoparūpari;

Vutto passambhayaṃ kāyasaṅkhāraṃ sikkhatīti ca.

1277.

Ānāpānasaticcevaṃ, kāyasaṅkhāranissitā;

Kāyānupassanā nāma, catudhāpi ca bhāsitā.

1278.

Sampayuttena ñāṇena, pītimālambaṇena ca;

Vipassanāya samathe, kubbanto pākaṭaṃ sukhaṃ.

1279.

Vedanāsaññāsaṅkhāte, cittasaṅkhārake tathā;

Pītādipaṭisaṃvedī, sikkhatīti pavuccati.

1280.

Thūle te eva saṅkhāre, sametuṃ paribhāvayaṃ;

Vutto ‘‘passambhayaṃ cittaṃ, saṅkhāraṃ sikkhatī’’ti ca.

1281.

Tassā taṃtaṃmukhenettha, sampajjanavisesato;

Vedanānupassanāya, catudhā samudīritā.

1282.

Appento paccavekkhanto, bujjhanto ca pakāsitaṃ;

Karonto mānasaṃ citta-paṭisaṃvedi sikkhati.

1283.

Tamevābhippamodento, sappītikasamādhinā;

‘‘Abhippamodayaṃ cittaṃ, sikkhatī’’ti pavuccati.

1284.

Appanāyopacārena, tamevātha samādahaṃ;

Yogī ‘‘samādahaṃ cittaṃ, sikkhatī’’ti pakāsito.

1285.

Paccanīkehi vikkhambha-samucchedehi mocayaṃ;

Tathā ‘‘vimocayaṃ cittaṃ, sikkhatī’’tipi bhāsito.

1286.

Ānāpānaṃ pabhedāya, kammaṭṭhānaṃ yathārahaṃ;

Cittānupassanā nāma, pavattāyaṃ catubbidhā.

1287.

Vipassanāyaniccānu-gatattā hi visesato;

Vipassanto aniccānu-passī sikkhati paṇḍito.

1288.

Tato virāgānupassī, nibbinditvā virājayaṃ;

Tathā nirodhānupassī, bhūmidhamme nirodhayaṃ.

1289.

Pakkhandanapariccāgapaṭinissaggato pana;

Paṭinissaggānupassī, sikkhatīti pavuccati.

1290.

Ānāpānamukheneva, bhūmidhammavipassanā;

Dhammānupassanā nāma, bhāsitevaṃ catubbidhā.

1291.

Iti soḷasadhākāraṃ, sikkhattayapatiṭṭhitaṃ;

Catubbidhampi pūreti, satipaṭṭhānabhāvanaṃ.

1292.

Pariggayha satiñceva-mussāhanto vipassanaṃ;

Dvattiṃsākārabhedehi, satokārīti vuccati.

1293.

Itthañca gaṇanādīhi, bhāvetvā samathaṃ tato;

Vipassanādhivacanaṃ, katvā sallakkhaṇaṃ puna.

1294.

Patvā vivaṭṭanāmaggaṃ, pārisuddhiphale ṭhito;

Paccavekkhaṇasaṅkhātaṃ, pappoti satipassanaṃ.

1295.

Ānāpānasaticcevamasesaṃ paripūritā;

Sākāraṃ sappabhedañca, bhāvitāti pavuccati.

1296.

Ānāpānasamādhimetamatulaṃ buddhāpadānuttamaṃ,

Pāpaklesarajoharaṃ sukhamukhaṃ dukkhagginibbāpanaṃ;

Bhāvetvā satisampajaññavipulā vikkhepaviddhaṃsakā,

Pappontuttaramuttamāmatapadaṃ bodhittayabyāpakaṃ.

1297.

Buddhaṃ dhammañca saṅghaṃ puthunanamahitaṃ suddhasīlaṃ sudānaṃ,

Dhammaṭṭhā devatāyopasamatha maraṇaṃ kāyamānañcapānaṃ;

Paññattārabbhayāyaṃ satisamavahitā bodhimaggodayāya,

Sāyaṃ saddhammanettī sahitasivaguṇā sevitabbādarena.

Iti nāmarūpaparicchede dasānussativibhāgo nāma

Navamo paricchedo.

10. Dasamo paricchedo

Sesakammaṭṭhānavibhāgo

1298.

Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ;

Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ.

1299.

Cetosantāpano kodho,

Sampasādavikopano;

Virūpabībhacchakaro,

Mukhavaṇṇappadhaṃsano.

1300.

Sīlakālussiyuppādo, cittavikkhepasambhavo;

Paññāpajjotaviddhaṃsī, paṭipattivibandhako.

1301.

Apāyekāyano maggo, pāpakaṇṭakabandhako;

Dhammamaggasamucchedī, maggadvārapidhānako.

1302.

Yasovaṇṇavisaṅkhāro, guṇamūlappabhañjako;

Dukkhadhammasamodhāno, byasanopaddavākaro.

1303.

Dunnimittamidaṃ jātaṃ, sabbasampattidhaṃsanaṃ;

Dhūmaketusamuppādo, sabbalokavināsako.

1304.

Sabbakalyāṇadhammānaṃ, avamaṅgalamuṭṭhitaṃ;

Hitārambhasamugghātī, antarāyasamāgamo.

1305.

Sabbākārapaṭikkūlaṃ, sabbaviddesakāraṇaṃ;

Vipattimukhamuppannaṃ, amittajanapatthitaṃ.

1306.

Sapattakaraṇaṃ ghoraṃ, sabbānatthavidhāyakaṃ;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

1307.

Khuradhāraṃ lihantāva, gilantāva hutāsanaṃ;

Tittalābuṃva khādantā, gaṇhantādittamāyudhaṃ.

1308.

Byāpādamattasambhava-mattaghaññāya kevalaṃ;

Upalāḷenti dummedhā, ghoramāsīvisaṃ yathā.

1309.

Dosatejena rukkhova, susirāruḷhapāvako;

Antonudayhamānāpi, vipphandanti vighātino.

1310.

Nāvabujjhanti dummedhā, cetosaṅkappavāyunā;

Ukkāmukhāmivāditta-mujjalantā punappunaṃ.

1311.

Bhayamaggasamāruḷhā, khemamaggavirodhino;

Byāpannā kibbisākiṇṇā, atthadvayavirodhino.

1312.

Anāthā sallakāviddhā, visaṭṭā anusocino;

Andhā viya migāraññe, bhamanti hatacakkhukā.

1313.

Asaṃvihitakammantā, bālā kodhavasānugā;

Khippaṃ lakkhiṃ pariccattā, yasobhogehi dhaṃsare.

1314.

Duppaṭippāditārambhā, kodhasaṅkhobhamohitā;

Dhammāmatarasassādaṃ, na vindanti aviddasu.

1315.

Bahvādīnavamicceva-manto byādhimivuṭṭhitaṃ;

Jātānalamivucchaṅge, ajjhupekkhanti dujjanā.

1316.

Codayamānā dukkhehi, klesāciṇṇamalīmahā;

Pāpakammehi pūrentā, senti maccupathe ciraṃ.

1317.

Tamevaṃ paṭisaṅkhāya, paṭighaṃ pana yoniso;

Vāḷamigaṃva dhāvantaṃ, āvisantaṃva rakkhasaṃ.

1318.

Pāvakaṃva paribyuḷhaṃ, bhāyamānassa yogino;

Sotthibhāvāya khemanta-mupaññattaṃ mahesinā.

1319.

Mātā kalyāṇadhammānaṃ, khamā nāma mahiddhikā;

Samappavatti sattesu, sabbasampattisādhikā.

1320.

Kodhānalajalāseko,

Sokopāyāsanāsanaṃ;

Āghātasallaniddhārī,

Upanāhavimocanaṃ.

1321.

Vaṇṇakittisamuṭṭhānaṃ, guṇamūlābhisevanaṃ;

Apārutamukhaṃveta-matthadvayasamiddhiyā.

1322.

Vighātapariyādāna-māsavānamasesato;

Paṭipassambhanaṃ ceto-pītikaraṇacandanaṃ.

1323.

Sabbadukkhasamugghāti, sukhupaṭṭhānamuttamaṃ;

Byasanodayavicchedo, bhayabheravaniggamo.

1324.

Cetopasādasandhāno, pāsādikaphalāvaho;

Pavaro bodhisambhāro, narānaranisevito.

1325.

Pāpakantāranitthāro, caturāpāyarodhako;

Dvārāvāpuraṇañcetaṃ, devalokūpapattiyā.

1326.

Paññāsīlasamādhānaṃ, paṭipattivisodhano;

Piyaṅkaro sommabhāvo, dullabho bahupatthito.

1327.

Klesasaṅkhobhavikkhepa-vipphandapaṭibandhanaṃ;

Titikkhāguṇamakkhāta-mārakkhavidhimattano.

1328.

Vihiṃsāratisārambha-paṭirodhavimocanaṃ;

Verikibbisaviddhaṃsī, lokānuggahakāraṇaṃ.

1329.

Dhammapajjotakaraṇaṃ, saṃyogamalasodhanaṃ;

Sammohatimiruddhāri, sampattipaṭipādanaṃ.

1330.

Iccattatthaṃ paratthañca, sampādetvā khamāparo;

Sādheti sabbasampatti-midha ceva parattha ca.

1331.

Titikkhāguṇasampanno, pāṇabhūtānukampako;

Anākulitakammanto, sorato sakhilo suci.

1332.

Nivāto samitācāro, subhago piyadassano;

Paṭisaṅkhābalappatto, dhitimā matipāṭavo.

1333.

Akkhobho adhivāsento,

Sabbānatthe parissaye;

Bhīmasaṅgāmāvacaro,

Hatthināgova sobhati.

1334.

Itthaṃ samantato bhaddaṃ, titikkhaṃ paccavekkhato;

Passambheti samuṭṭhāya, khamā byāpādasambhamaṃ.

1335.

Dibbosadhamivātaṅkaṃ, meghajjavaṃ hutāsanaṃ;

Khippamantaradhāpeti, titikkhā kodhamattano.

1336.

Tatonekaguṇopetaṃ, nekadosappabhañjanaṃ;

Khantidhammamadhiṭṭhāya, pasannadhīramānaso.

1337.

Bhāveyya paṭhamaṃ tāva, mettābhāvanamuttamaṃ;

Attānamupamaṃ katvā, sattesu hitavuḍḍhiyā.

1338.

Sabbe sattā ca pāṇā ca, bhūtā jīvā ca puggalā;

Abyāpajjā tathāverā, anīghā ca sukhedhino.

1339.

Vijjāsampattibhogehi, pavaḍḍhantu yasassino;

Parivārabalappattā, bhayopaddavavajjitā.

1340.

Sakhilā sukhasambhāsā, aññamaññāvirodhino;

Modantu suhitā sabbe, mā kiñci pāpamāgamā.

1341.

Saddhāpāmojjabahulā, dānasīlamahussavā;

Guṇabhūsitasantānā, āyuṃ pālentanāmayaṃ.

1342.

Sammādiṭṭhiṃ purodhāya, saddhammapaṭipattiyā;

Ārādhentu hitopāya-maccantaṃ sukhasādhanaṃ.

1343.

Iti nānappakārena, sattesu hitamānasaṃ;

Mātāva piyaputtamhi, pavatteyya nirantaraṃ.

1344.

Sinehaṃ parivajjento, byāpādañca vināsayaṃ;

Parisuddhena cittena, hitakāmova kevalaṃ.

1345.

Mettāya mitte majjhatte, verike ca yathākkamaṃ;

Karonto sīmasambhedaṃ, attani ca samaṃ phare.

1346.

Āsevantassa tassevaṃ, hitābhogasamāhitaṃ;

Sattapaññattimārabbha, samādhiyati mānasaṃ.

1347.

Tato anīgho ekaggo, upasantamanoratho;

Jhānattikaṃ catukkaṃ vā, mettācetovimuttiyā.

1348.

Bhūmidesadisāsatta-bhedabhinnesu odhiso;

Yathāsambhavamappeti, sabbasattesvanodhiso.

1349.

Tadevamekasattamhi, paricchedaniyāmato;

Bahukesu ca sattesu, sabbesu ca pavattati.

1350.

Tathāsevitasantāno,

Mettācetovimuttiyā;

Karuṇābhāvanāyoga-

Mārabheyya tato paraṃ.

1351.

Sattānaṃ dukkhitākāra-māvajjitvāna yoniso;

‘‘Aho dukkhā vimuccantu, sabbe sattā’’ti cintayaṃ.

1352.

Kathaṃ māṇavakoyañca, bhayabheravakampito;

Byasanopaddavāviddho, vipphandati vighātavā.

1353.

Tathā hete vimosāya, paṭipannā virodhino;

Sabyāpajjā vihaññanti, cetodukkhasamappitā.

1354.

Athaññe paridevanti, vipattivinipātikā;

Padhupāyikasaṅkappā, sokopāyāsabhāgino.

1355.

Athāpare parābhūtā, kāmaklesavasīkatā;

Mohandhakārapakkhantā, sattā gacchanti duggatiṃ.

1356.

Te tattha kaṭukaṃ ghoramanubhontā sakaṃ phalaṃ;

Dukkhasūlasamāviddhā, bāhā paggayha kandare.

1357.

Dīgharattādhimuttāya, devalokasamiddhiyā;

Devakāyā vihāyanti, akāmā parivattino.

1358.

Cirakālaṃ jalitvāna, sūriyova nabhantare;

Brahmānopi patanteva, brahmalokāparāyaṇā.

1359.

Khandhapañcakamiccevaṃ, dukkhāgāraṃ samubbahaṃ;

Nānāgatīsu vikkhittaṃ, pāṇajātaṃ vihaññati.

1360.

Anāthamanayāpannaṃ, parihānibhayākulaṃ;

Vātamaṇḍalikakkhittapakkhīva parivattati.

1361.

Iti disvāna sutvā vā, sambhāvetvāna vā puna;

Dukkhāpagamamicchanto, dukkhāpagama patthayaṃ.

1362.

Sukhitesu ca medhāvī, dukkhākāramanussaraṃ;

Pavatteyya dayāpanno, karuṇābhāvanappanaṃ.

1363.

‘‘Aho sattā vimuccantu, dukkhadhammehi sabbathā;

Sādhu samentupāyāsā, sokā ca paridevanā.

1364.

‘‘Khīyantu pāpadhammā ca, passambhentāmayā tathā;

Saṃklesā palibodhā ca, samucchijjantu pāṇinaṃ.

1365.

‘‘Byāpādā ca vihāyantu, vinivattantupaddavā;

Byasanāni vinassantu, vigacchantu vipattiyo.

1366.

‘‘Vihesā ca vighātā ca, khīyantu bhayabheravā;

Paṭikkamantu vissaṭṭhā, sotthiṃ passantu pāṇino’’.

1367.

Iccevamanukampanto, sabbasattepi sabbathā;

Sabbadukkhasamugghātaṃ, patthento karuṇāyati.

1368.

Sokuppattaṃ nivārento, vihiṃsaṃ dūrato haraṃ;

Mettāyamiva pāpeti, karuṇājhānamappanaṃ.

1369.

Karuṇānantaraṃ yogī, bhāveyya muditaṃ tato;

Sattānaṃ sukhitākāramāvajjetvāna yoniso.

1370.

Kathaṃ cirāya brahmāno, mahātejā mahiddhikā;

Pītibhakkhā subhaṭṭhāyī, pamodanti nirāmayā.

1371.

Devakāyā mahābhogā,

Mahesakkhā yasassino;

Accharāparivārehi,

Paricārenti nandane.

1372.

Rājābhisekasampattā, chattacāmarabhūsitā;

Ādhippaccamadhiṭṭhāya, sukhitā rājabhogino.

1373.

Yathopaṭṭhitabhogehi, tadaññepi ca pāṇino;

Yathākāmitanipphannā, modanti sukhapītikā.

1374.

Caturāpāyikā sattā, pāpakammaparikkhayā;

Tato cutābhinandanti, sukhaṭṭhāne patiṭṭhitā.

1375.

Sabbālayasamugghātaṃ, patvā lokuttaraṃ padaṃ;

Paṭipassaddhadarathā, sukhaṃ modantanappakaṃ.

1376.

Iti disvāna sutvā vā, sambhāvetvā punappunaṃ;

Sattānamadhivāsento, sukhākāraṃ pamodati.

1377.

‘‘Aho sādhu aho suṭṭhu,

Modanti vata pāṇino;

Aho suladdhaṃ sattānaṃ,

Samiddhimabhipatthitaṃ.

1378.

‘‘Pasannamukhavaṇṇā ca, paripuṇṇamanorathā;

Pītipāmojjabahulā, ciraṃ jīvantunāmayā.

1379.

‘‘Bhayamaggamatikkantā, dukkhasaṅghāṭanissaṭā;

Khemamaggamanuppattā, pītisampattiphullitā.

1380.

‘‘Samaggā suhitā cete, paṭisandhānapesalā;

Sampattimabhivedenti, kalyāṇaguṇabhūsitā’’.

1381.

Iti sammā pihāyanto, sukhādhigamasampadaṃ;

Sattānamabhirocento, muditāya samaṃ pharaṃ.

1382.

Hitvā palāsābhisaṅgaṃ, issāratiniraṅkato;

Mettāyamiva pāpeti, muditājhānamappanaṃ.

1383.

Muditaṃ pana bhāvetvā, bhāveyyupekkhamuttamaṃ;

Virodhānunayaṃ hitvā, hutvā majjhattamānaso.

1384.

Sabhāvabhūta lokassa,

Lābhālābhaṃ yasāyasaṃ;

Nindāpasaṃsaṃ passanto,

Sukhaṃ dukkhañca kevalaṃ.

1385.

Kathaṃ kammassakatattāyaṃ lokānuparivattati;

Lokadhamme parābhūto, attādheyyavivajjito.

1386.

Kiṃ nāmatthi samatthettha, pavattetuṃ yathāruci;

Kassa vā ruciyā honti, sukhitā vātha dukkhitā.

1387.

Yathāpaccayasambhūtā, sukhadukkhā hi pāṇino;

Na sakkā parivattetuṃ, aññena puna kenaci.

1388.

Micchāmaggamadhiṭṭhāya, vipajjanti ca mānavā;

Sammāmaggaṃ purodhāya, sampajjanti punattanā.

1389.

Tattha kāyavasenete, parivattanti aññathā;

Yathārucitakammantā, paccekavasavattino.

1390.

Niratthakavihesāyaṃ, maññe lokavicāraṇā;

Santametaṃ paṇītañca, yadidaṃ tatrupekkhanaṃ.

1391.

Ahaṃ ko nāma ke cete, kimaṭṭhānabudhantaro;

Paresupari pekkhanto, vihaññāmīti attano.

1392.

Sukhitā hontu vā mā vā, dukkhā muccantu vā na vā;

Samiddhā vā daliddā vā, kā mamettha vicāraṇā.

1393.

Attānaṃ parihārantu, yathākāmaṃ tu pāṇino;

Palibodho papañco vā, byāpādo vā na me tahiṃ.

1394.

Iti saṅkhāyupekkhanto, hitakāmopi pāṇinaṃ;

Apakkhapātupekkhāya, samaṃ pharati yoniso.

1395.

Aññāṇupekkhā nikkhanto, anurodhaṃ virājiya;

Mettāyamiva pāpeti, pañcamajjhānamappanaṃ.

1396.

Appamaññā catasseva-mācikkhi vadataṃ varo;

Mahāpurisadhorayho, hitakāmo mahāmuni.

1397.

Na liṅgavisabhāgamhi, ādikammikayoginā;

Bhāvetabbā matasatte, mettameva na sabbathā.

1398.

Pattabbasampadākāraṃ, dukkhākārañca pāṇisu;

Āvajjaṃ muditākāramanattādhīnataṃ tathā.

1399.

Attani duggate mitte, majjhatteti yathākkamaṃ;

Paṭhamaṃ bhāvanāyogamārabhitvā tato paraṃ.

1400.

Attani mitte majjhatte, veriketi catūsupi;

Karonto sīmasambhedaṃ, sabbattha samamānaso.

1401.

Bhūmikādippabhedehi, paricchijjodhiso tathā;

Aparicchijja vā cetā, bhāvetabbāti bhāsitā.

1402.

Asaṅkhotitasantānā, tāhi bhūtānukampakā;

Viharantuttamā brahmavihārāti tato matā.

1403.

Appamāṇālambaṇattā, tathā suppaṭipattiyā;

Sattesu appamāṇattā, appamaññāti sammatā.

1404.

Asampattahitā sattā, dukkhitā laddhasampadā;

Kammassakāti cintetvā, tato tesu yathākkamaṃ.

1405.

‘‘Sampattīhi samijjhantu,

Dukkhā muccantu pāṇino;

Aho sattā sukhappattā,

Hontu sattā yathā tathā’’.

1406.

Iccābhivuddhimicchanto, dukkhāpagamanaṃ tathā;

Samiddhe anumodanto, upekkhanto ca pīṇite.

1407.

Mātāva dahare putte, gilāne yobbane ṭhite;

Sakiccapasute ceva, catudhā sampavattati.

1408.

Itthaṃ catudhā sattesu, sammā cittapavattanā;

Sabbathāpi catuddhāva, tato vuttā mahesinā.

1409.

Iccetā pana bhāvento, pasannamukhamānaso;

Sukhaṃ supati suttopi, pāpaṃ kiñci na passati.

1410.

Paṭibujjhatanutrāso, jāgarova pamodati;

Cetaso ca samādhānaṃ, khippamevādhigacchati.

1411.

Parissayā pahīyanti, vigacchanti cupaddavā;

Devatāpi ca rakkhanti, amuyhantaṃ anākulaṃ.

1412.

Phullaṃva kamalaṃ kāle, candaṃva vimalaṃ jano;

Sommakomaladhammehi, piyacakkhūhi passati.

1413.

Asaṃhīro asaṃkuppo, sabbāvatthāsu paṇḍito;

Samaṃ pavattitārambho, lokamesonugaṇhati.

1414.

Khaṇamattopacārekā, pavattekamhi puggale;

Appamāṇā phalitveva, vaṇṇayanti mahesino.

1415.

Pageva sabbasattesu, appanāpattabhāvanā;

Catassopi samībhūtā, vasībhūtā nirantaraṃ.

1416.

Puññadhārābhisandantā, paripūrenti paṇḍitaṃ;

Appameyyamahoghova, sāgaraṃ vīcimālinaṃ.

1417.

Appamaññāmayānaṃ hi, puññānaṃ soḷasiṃ kalaṃ;

Sabbopadhikapuññāni, nāgghantīti pakāsitaṃ.

1418.

Avañjhā tassa pabbajjā, yassa hetāsu gāravo;

Sukhumodagyabahulo, tisso sikkhā susikkhati.

1419.

Amoghaṃ raṭṭhapiṇḍañca, bhuñjateso visesato;

Tampi mahapphalaṃ hoti, saddhādeyyaṃ patiṭṭhitaṃ.

1420.

Saddhādikusalā dhammā, pavaḍḍhanti akhaṇḍitā;

Sambuddhicariyānañca, mahattaṃ tassa pākaṭaṃ.

1421.

Akicchapaṭivedhāya, pādakajjhānamuttamaṃ;

Uju cekāyano maggo, brahmalokūpapattiyā.

1422.

Vāsanābhāgiyā cetā, bodhisambhārakūlikā;

Sovaggikā sukhāhārā, lokārakkhā niruttarā.

1423.

Appameyyānisaṃsevaṃ, appameyyaguṇodayā;

Appamaññā tato tāsu, na pamajjeyya paṇḍito.

1424.

Paṭikkūlaṃ panāhāre, bhāvento saññamuttamaṃ;

Kabaḷīkāramāhāra-mannapānādisaṅgahaṃ.

1425.

Asitaṃ khāyitaṃ pītaṃ, sāyitañca rahogato;

Paṭikkūlanti cinteyya, gamanādivasā kathaṃ.

1426.

Tapovanamidaṃ hitvā, ramaṇīyamanākulaṃ;

Āhārahetu gantabbo, gāmo gāmajanākulo.

1427.

Tatthāsuciparikliṭṭhe, dujjanāvārasaṅkare;

Dīnamesayatuttiṭṭhaṃ, gehe gehe tu bhojanaṃ.

1428.

Taṃ kheḷamalasaṃkliṭṭhaṃ, jivhaggaparivattitaṃ;

Dantacuṇṇitasambhinnaṃ, vaṇṇagandhaṃ vilissati.

1429.

Pittasemhaparibyuḷhaṃ, pubbalohitamissitaṃ;

Pavisantaṃ paṭikkūlaṃ, jegucchaṃ dhikkatāsivaṃ.

1430.

Kucchiyaṃ kuṇapākiṇṇe, duggandhaparibhāvite;

Suvānavamathākāraṃ, vantaṃva svānadoṇiyaṃ.

1431.

Tattacandanikāyaṃva, nānākimisamākule;

Tattha bubbuḷakacchannaṃ, kuthitaṃ paripaccati.

1432.

Saṃpaccantaṃ panetañca, sabhāvañca visevitaṃ;

Vaḍḍheti kesalomādiṃ, nānākuṇapasañcayaṃ.

1433.

Vipaccantamathopetamanekopaddavāvahaṃ;

Kuṭṭhagaṇḍakilāsādimahābyādhisatodayaṃ.

1434.

Pūtibhūtañca taṃ pakka-manekadvārasañcitaṃ;

Medapiṇḍaṃva kuthitaṃ, parissavati santataṃ.

1435.

Yena pūtigato kāyo, niccaṃ duggandhavāyiko;

Dhoviyantopi satataṃ, sucibhāvaṃ na gacchati.

1436.

Kucchito soyamāhāro,

Kāyāsucinisevano;

Nissandamalaniṭṭhāno,

Upaklesaphalāvaho.

1437.

Kāmarāgasamuṭṭhānaṃ, rogajātinibandhanaṃ;

Madappamādādhiṭṭhānaṃ, pāpakammamahāpatho.

1438.

Ahitodayamaggoyaṃ, bhayabheravasambhavo;

Byasanāgamanadvāraṃ, apāyāvahitaṃ mukhaṃ.

1439.

Carantattasamattāva, yatthodariyamucchitā;

Kliṭṭhakammāni dummedhā, karontā dukkhabhāgino.

1440.

Tattha cittavirāgāya, kiṃ pakkaphalasannibhe;

Rasassādapiyākāre, ghorādīnavasañcite.

1441.

Bhāventassa paṭikkūla-saññamevaṃ vibhāvino;

Upacārapathaṃ patvā, cittaṃ hoti samāhitaṃ.

1442.

Soyaṃ passambhitāhāra-

Visado so vicakkhaṇo;

Madappamādanikkhanto,

Rasassādanirālayo.

1443.

Limpento viya bhesajja-makkharabbhañjako yathā;

Puttamaṃsaṃva khādanto, āhāraṃ paribhuñjati.

1444.

Ariyavaṃsānupajāto,

Appicchādiguṇodito;

Kāmajālaṃ padāletvā,

Sotthiṃ pappoti paṇḍito.

1445.

Catudhātuvavatthānaṃ, bhāvento pana pañcadhā;

Dhātuyo parigaṇheyya, catassopi sabhāvato.

1446.

Saṅkhepena ca vitthārā, sambhārā ca salakkhaṇā;

Ajjhattañca bahiddhā ca, catudhā vibhaje kathaṃ.

1447.

Yaṃ kiñci kesalomādi, kakkhaḷattaṃ pavuccati;

Ajjhattaṃ pathavīdhātu, bahiddhā tu tatoparā.

1448.

Yūsabhūtanti yaṃ kiñci,

Āpova paripācakaṃ;

Tejo vāyoti gaṇheyya,

Vitthambhakamasesato.

1449.

Vitthāratopi sambhārā, kesalomādi vīsati;

Pathavīdhātu pittādi, dvādasāpoti bhāvaye.

1450.

Tejena yena kāyoyaṃ, santappati jirīyati;

Paridayhati sammā ca, paccanti asitādayo.

1451.

Tadetaṃ catukoṭṭhāsaṃ, kāyasambhavamattano;

Tejodhātūti gaṇheyya, vāyodhātūticāparaṃ.

1452.

Uddhañcādhogamāvātā, kucchikoṭṭhāsayā tathā;

Aṅgamaṅgānusārī ca, chadhānāpānamiccapi.

1453.

Taṃ taṃ lakkhaṇamārabbha, niddhāretvā salakkhaṇaṃ;

Parigaṇheyya sabbattha, catudhā dhātusaṅgahaṃ.

1454.

Iccevaṃ catukoṭṭhāso,

Dhātumatto kaḷevaro;

Niccetano ca nissatto,

Nissāro parabhojano.

1455.

Ritto tuccho ca suñño ca,

Vivitto ca pavajjito;

Attā vā attanīyaṃ vā,

Natthevettha kathañcipi.

1456.

Kevalaṃ cetanāviddho, kāyoyaṃ parivattati;

Kampito yāya yantaṃva, sādhippāyova khāyati.

1457.

Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, niratthaṃva kaliṅgaraṃ.

1458.

Viparītaṃ papañcentā, bahudhā mohapārutā;

Yattha micchāvipallāsaparābhūtā puthujjanā.

1459.

Saṃsāraddhānakantāraṃ, caturāpāyasaṅkaraṃ;

Byasanekāyanopāyaṃ, nātivattanti dujjanā.

1460.

Soyamevaṃ catuddhāti,

Dhātubhedena passato;

Tassopacāriko nāma,

Samatho hoti cetasi.

1461.

Itthaṃ dhātuvavatthānaṃ, katvā tadanusārato;

Upādārūpadhamme ca, nāmadhamme ca sabbathā.

1462.

Bhūmibhūte pariggayha, passanto paccayaṭṭhitiṃ;

Ajjhattañca bahiddhā ca, vipassantodayabbayaṃ.

1463.

Yathābhūtamabhiññāya, nibbindanto virajjati;

Virāgā ca vimuccitvā, pāragūti pavuccati.

1464.

Āruppaṃ pana bhāvento, kammaṭṭhānamanāvilaṃ;

Catukkapañcakajjhānaṃ, patvā kasiṇamaṇḍale.

1465.

Pariciṇṇavasībhūtā, jhānā vuṭṭhāya pañcamā;

Cinteti daṇḍādānādirūpadosamabhiṇhaso.

1466.

Nibbindanto tato rūpe, tadākāre ca gocare;

Tadālambaṇadhamme ca, patthento samatikkamaṃ.

1467.

Pattharitvāna yaṃ kiñci, ākāsakasiṇaṃ vinā;

Ugghāṭeti tamevātha, kasiṇaṃ dhitimā sato.

1468.

Na taṃ manasi karoti, nāvajjati na pekkhati;

Cintābhogavinimutto, kasiṇaṃ pati sabbathā.

1469.

Tadappāyasamaññātamākāsaṃ pati mānasaṃ;

Sādhukaṃ paṭipādeti, yoniso paṭicintayaṃ.

1470.

Tassāvajjanasampannaṃ, upāyapaṭipāditaṃ;

Kasiṇāpagamākāsaṃ, cintanārabbha vattati.

1471.

Itthamantaradhāpetvā, kasiṇaṃ tu tato paraṃ;

Sabbāvantamanantaraṃ, pharatākāsagocaraṃ.

1472.

Tattha vuttanayeneva, bhāventassopacārato;

Paṭhamāruppamappeti, ākāsānantagocare.

1473.

Tato tamhā vasībhūtā, vuṭṭhahitvā vicintayaṃ;

‘‘Āsannarūpāvacarajjhānapaccatthika’’nti taṃ.

1474.

Nikantiṃ pariyādāya, tamhā ākāsagocarā;

Appetuṃ dutiyāruppa-matisantanti gacchati.

1475.

Paṭhamāruppaviññāṇa-manantaṃ pharato tato;

Dutiyāruppamappeti, viññāṇānantagocare.

1476.

Paṭhamāruppaviññāṇa-mabhāvento tato paraṃ;

Appeti tatiyāruppa-mākiñcaññamhi gocare.

1477.

Tato ca tatiyāruppaṃ, ‘‘santameta’’nti passato;

Catutthāruppamappeti, tatiyāruppagocare.

1478.

Gūthamhi maṇḍape laggo, eko tannissitoparo;

Eko bahi anissāya, taṃ taṃ nissāya cāparo.

1479.

Ṭhito catūhi etehi, purisehi yathākkamaṃ;

Samānatāya ñātabbā, catassopi vibhāvinā.

1480.

Iccālambaṇabhedehi, catudhāruppabhāvanā;

Aṅgabhedaṃ panetāsaṃ, na kathenti tathāpi ca.

1481.

Suppaṇītatarā honti, uddhamuddhaṃ yathākkamaṃ;

Cātumahārājikādidibbasampattiyo yathā.

1482.

Āneñjamiti bhāvetvā, samāpattiṃ catubbidhaṃ;

Susamāhitasaṅkappo, sampannācalamānaso.

1483.

Vipassanto yathābhūtaṃ, sacchikatvā phaluttamaṃ;

Ubhatobhāgavimutto, arahāti pavuccati.

1484.

Kammaṭṭhānavidhiṃ ñatvā, cattālīsavidhaṃ tato;

Abhiññāyopi viññeyyā, samathe bhāvanānaye.

1485.

Iddhividhā dibbasotā, cetopariyajānanā;

Pubbenivāsānussati, dibbacakkhu tathāparā.

1486.

Cetosamādhinissaṭṭhā, pañcābhiññā pakāsitā;

Rūpāvacaradhammāva, pañcamajjhānabhūmikā.

1487.

Bahubhāvādidhiṭṭhānaṃ, komārādivikubbanā;

Manomayābhinimmānamiccevaṃ tividhiddhiyo.

1488.

Dibbe ca mānuse sadde,

Tathā dūre ca santike;

Suṇanti yāya sā dibbā,

Sotadhātūti bhāsitā.

1489.

Cetopariyañāṇanti, parapuggalacetaso;

Sarāgavītarāgādiparicchedakamīritaṃ.

1490.

Pubbenivutthakhandhānussaraṇe ñāṇamīritaṃ;

Pubbenivāsānussatiñāṇa nāmena tādinā.

1491.

Cavamāne ca jāyante, satte rūpamarūpakaṃ;

Tathā mānusakaṃ rūpaṃ, thūlaṃ sukhuma santikaṃ.

1492.

Dūre pakāsaṃ channañca, yena passanti yogino;

Cutūpapātañāṇaṃ taṃ, dibbacakkhūti vuccati.

1493.

Anāgataṃsañāṇañca, yathākammupagaṃ tathā;

Tannissitattā gacchanti, dibbacakkhumhi saṅgahaṃ.

1494.

Iti pañcavidhaṃ pattumabhiññaṃ pana paṇḍito;

Katvāna pañcamajjhāne, pañcadhā vasitaṃ cidaṃ.

1495.

Tathā samāhite citte, parisuddhe niraṅgaṇe;

Mudubhūte kammaniye, āneñjamhi patiṭṭhite.

1496.

Abhiññāpādakajjhānā, tato vuṭṭhāya pañcamā;

Abhiññāparikammāya, ninnāmeyyātha mānasaṃ.

1497.

Adhiṭṭheyyādikaṃ taṃ tamāvajjitvā yathārahaṃ;

Parikammaṃ karitvāna, samāpajjeyya pādakaṃ.

1498.

Punadeva ca vuṭṭhāya, parikammaṃ yathā pure;

Karontassa panappeti, abhiññāṇena pañcamaṃ.

1499.

Adhiṭṭhantaṃ vikubbantaṃ, nimminantaṃ yathārahaṃ;

Sadde suṇantaṃ sattānaṃ, parijānañca mānasaṃ.

1500.

Saraṃ pubbenivāsañca, passaṃ sugatiduggatiṃ;

Yathākammaṃ vipākañca, pajānantamanāgataṃ.

1501.

Yathāsambhavamiccevamupāyakusalo muni;

Upanissayasampanno, abhiññamadhigacchati.

1502.

Pattābhiñño mahāyogī, pariyodātamānaso;

Paripakkena ñāṇena, vipassitvā tilakkhaṇaṃ.

1503.

Laddhāsavakkhayaṃ ñāṇaṃ, chadhābhiññamanuttaraṃ;

Mahākhīṇāsavo nāma, chaḷabhiñño pavuccati.

1504.

Cattālīsavidhaṃ panitthamamalocetomalakkhālanaṃ,

Kammaṭṭhānanayaṃ yamāha sugato sammā samādhānakaṃ;

Saṃkhittaṃ kathitaṃ tamettha sakalaṃ sābhiññamettāvatā,

Kattabbā muninettha sādhumatinā sambhāvanā sabbathā.

1505.

Varaguṇagaṇabhūsitānusiṭṭhaṃ,

Iti samathamimaṃ tu bhāvayitvā;

Paramamanupamaṃ bhajanti dhīrā,

Hitasukhamukhamuttamānubuddhaṃ.

Iti nāmarūpaparicchede sesakammaṭṭhānavibhāgo nāma

Dasamo paricchedo.

Niṭṭhito ca nāmarūpaparicchede sabbathāpi

Samathabhāvanāvibhāgo.

11. Ekādasamo paricchedo

Vipassanāvibhāgo

1506.

Dvidhā samuṭṭhānadhurā, tividhā bhūmiyo matā;

Tividhābhinivesā ca, sarīraṃ tu catubbidhaṃ.

1507.

Tividhā bhāvanā tattha, saṅkhāresu yathārahaṃ;

Duvidhākāramārabbha, nijjhāyati tilakkhaṇaṃ.

1508.

Aṭṭhārasākārabhinnā, dasāvatthā vibhāvitā;

Tidhā vibhāgā sādheti, vimokkhattayamuttamaṃ.

1509.

Catusaccapaṭivedhā, sattaṭṭhāriyapuggalā;

Klesahānī yathāyogaṃ, catasso paṭisambhidā.

1510.

Tividhā ca samāpatti, nirodhā ca tathāparā;

Nissandaphalamiccāhu, tassā sāsanakovidā.

1511.

Vipassanābhāvanāya-miti bhāsanti paṇḍitā;

Tamidāni pavakkhāmi, yathānukkamato kathaṃ.

1512.

Bhūmidhamme pariggayha, vicinantassa yogino;

Satiyā samathā vātha, samuṭṭhāti vipassanā.

1513.

Sabhāvapaṭivedhe ca, saddhammapaṭipattiyaṃ;

Paññāsaddhādvayaṃ tassā, dhuramāhu dhurandharā.

1514.

Tebhūmakasabhāvānaṃ, sappaccayapariggaho;

Ñātapariññā nāmāyaṃ, bhūmīti paṭhamā matā.

1515.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Pariññātīraṇā nāma, dutiyā bhūmi bhāsitā.

1516.

Pahānapariññā bhūmi, tatiyāhu tatoparaṃ;

Bhaṅgādiñāṇamiccevaṃ, tividhā bhūmiyo matā.

1517.

Khaṇasantatiaddhāna-vasenettha samīritā;

Aniccā dukkhānattāti, tividhābhinivesanā.

1518.

Diṭṭhikaṅkhāvitaraṇā, maggāmaggapaṭippadā;

Visuddhiyo catassopi, sarīranti nidassitā.

1519.

Salakkhaṇavavatthānaṃ, paccayākāranicchayo;

Kummaggaparihāro ca, tilakkhaṇavipassanā.

1520.

Iti lakkhaṇabhinnattā, labbhantekakkhaṇepi ca;

Desitā hetubhūtena, kamenevaṃ visuddhiyo.

1521.

Sīlabbisuddhiādīnaṃ, tathā sāva paramparā;

Cittabbisuddhiādīnamatthāyāti pakāsitā.

1522.

Dissamānasabhāvānaṃ, passanto paccayaṭṭhiti;

Paripanthavimutto hi, paṭipādeti bhāvanaṃ.

1523.

Tathāpi ca visesena, paṭipannassa yogino;

Tattha tattha vibhūtattā, ṭhānato bheditā kathaṃ.

1524.

Rūpapubbaṅgamaṃ vātha, nāmapubbaṅgamaṃ tathā;

Ajjhattaṃ vā bahiddhā vā, yathāpākaṭadhammato.

1525.

Nāmarūpādibhedena, bhūmidhammapariggaho;

Vuttā diṭṭhivisuddhīti, attadiṭṭhippahānato.

1526.

Āhacca paccayuppannā, tathā tabbhāvabhāvino;

Pavattantīti saṅkhāre, passato pana yoniso.

1527.

Paccayaggāhinī paññā, nāmarūpappavattiyā;

Kaṅkhā taranti tāyāti, kaṅkhāvitaraṇā matā.

1528.

Aniccā dukkhānattāti, paccayāyattavuttito;

Saṅkhipitvā kalāpena, sammasīyanti saṅkhatā.

1529.

Uppādavayabhāvopi, lakkhaṇattayasādhako;

Paccayākāramārabbha, lakkhīyati visesato.

1530.

Tasmā sammasanañāṇaṃ, udayabbayadassanaṃ;

Kaṅkhāvitaraṇāyaṃ tu, saṅgayhati visuddhiyaṃ.

1531.

Tattha saṃklesavikkhepaṃ, kummaggaṃ parivajjato;

Maggāmaggavisuddhīti, ñāṇadassanamīritaṃ.

1532.

Tato kathenti akliṭṭhamudayabbayadassanaṃ;

Ādiṃ katvā paṭipadāñāṇadassanasuddhiyaṃ.

1533.

Paccayapaccayuppanne, yathāvatthuvavatthite;

Pahātumīhamānānaṃ, niyyānapaṭipattito.

1534.

Upaklesavisuddho hi, punadevodayabbayaṃ;

Adhiṭṭhahitvā bhaṅgādi-ñāṇehi paṭipajjati.

1535.

Tathā cābhinavuppanne, bhijjamāne vipassato;

Saṃvegakaḍḍhitaṃ ñāṇaṃ, bhaṅgādimanutiṭṭhati.

1536.

Tato pubbe pavattā hi, saṃklesāpāyasambhavā;

Paṭipattivisuddhīti, na saṅgayhati bhāvanā.

1537.

Sampādento paniccetā, catassopi visuddhiyo;

Aniccā dukkhānattāti, bhāveyya tividhā kathaṃ.

1538.

Paccayapaccayuppannā, jātānantarabhedino;

Aniccā ca pabhaṅgū ca, palujjanti cavanti ca.

1539.

Addhuvā ca asārā ca, vibhavā ca vināsino;

Saṅkhatā vipariṇāma-dhammā ittarakālikā.

1540.

Khayadhammā vayadhammā, lahukālappavattino;

Tāvakālikadhammā ca, parittaṭṭhitikā tathā.

1541.

Khaṇattayaparicchinnā, pubbāparavicittakā;

Purakkhatā nirodhassa, sassatā na kudācanaṃ.

1542.

Jāyanti parihānāya, na tu jāyanti vuddhiyā;

Jiyyamānāva tiṭṭhanti, jiṇṇā bhaṅgaparāyaṇā.

1543.

Ahutvāyevuppajjanti, na kutocipi āgatā;

Hutvā antaradhāyanti, na tu katthaci sañcitā.

1544.

Taṃ taṃ paccayasāmaggi-mattalābhāya nissitā;

Nirodhadhammā jāyanti, jātā byanti bhavanti te.

1545.

Yathā nadī pabbateyyā, yathā dīpasikhā tathā;

Sīghasīghaṃ pavattantā, uppajjanti vayanti ca.

1546.

Jātā jātā nirujjhanti, aññe aññe tu jāyare;

Avīci anusambandhā, na jānanti visesato.

1547.

Iti nānappakārena, vipassanto vicakkhaṇo;

Aniccabhāvanaṃ dhīro, paripāceti sādhukaṃ.

1548.

Dukkhā ca dukkhavatthū ca, abhiṇhaparipīḷitā;

Rogā gaṇḍā ca sallā ca, aghato ca upaddavā.

1549.

Bhayopasaggāghamūlā,

Sāsavādīnavītitā;

Aleṇāsaraṇātāṇā,

Vadhakā mārakāmisā.

1550.

Jātidhammā jarābyādhi-

Sokopāyāsabhāgino;

Paridevasabhāvā ca,

Saṃklesā dukkhabhāgino.

1551.

Jegucchā paṭikūlā ca, bībhacchā ca virūpino;

Ajaññā capalā hīnā, duggandhā bālasevitā.

1552.

Sokantarikatāniccaṃ, taṇhāya kaḍḍhitā bhusaṃ;

Kapaṇā duggatā dīnā, vipannā ca vighātino.

1553.

Attalābhaṃ gavesanti, taṃtaṃpaccayanissitā;

Dukkhādhiṭṭhānamaccantaṃ, jātā puna vihaññare.

1554.

Aggikūpe nimuggāva, klesasantāpabhāgino;

Oviddhā viya sattīhi, saṅkhārā niccadukkhitā.

1555.

Jāyamānā ca jiyyantā, miyyantā ca khaṇe khaṇe;

Pasukā viya niccammā, haññanti serikāturā.

1556.

Tilāni tilayanteva, ucchuyanteva ucchuyo;

Udayabbayāvassaṃ te, pīḷayanti abhiṇhaso.

1557.

Manoramanavākārā, vipallāsaparikkhatā;

Iriyāpathasañchannā, nopatiṭṭhanti dukkhato.

1558.

Saṅkhāresu panetesu, vedanāssādarodhino;

Sāva sandulasambaddhā, sammohaparivāritā.

1559.

‘‘Aduṃ dukkhamidaṃ dukkha’’-miti saṃsāracārino;

Dukkhahetumajānantā, sambhamanti aviddasu.

1560.

Sukhākāramapassantā, dukkhabhāranipīḷitā;

Patthenti dukkhamevaññaṃ, bālā byasanabhāgino.

1561.

Cavantā upapajjantā, rukkhasākhaṃva makkaṭo;

Dukkhamekaṃ vimuccanti, tato gaṇhanti cāparaṃ.

1562.

Te dīgharattaṃ socanti, taṇhāsallasamappitā;

Diṭṭhipāsasamupetā, mānatthambhānusāyino.

1563.

Tamākāraṃ paniccevaṃ, vipassanto visārado;

Dukkhānupassanaṃ nāma, paripāceti bhāvanaṃ.

1564.

Dhammaṭṭhitiniyāmā hi, khandhāyatanadhātuyo;

Anattāsassatantā ca, īhābhogavivajjitā.

1565.

Payojanamadhiṭṭhāya, na tu byāpārayanti ca;

Paccayapaccayuppannā, janetuṃ vātha jāyituṃ.

1566.

Tathāpi hetusāmaggi-sambhave sambhavanti te;

Tabbhāvabhāvibhāvena, aññamaññapavattitā.

1567.

Ajāyituṃ na sakkonti, sati paccayasambhave;

Paccayānamalābhe tu, na jāyanti kudācanaṃ.

1568.

Na kiñcettha apekkhitvā, samaggā honti paccayā;

Na janetuṃ na sakkonti, samaggā ca kudācanaṃ.

1569.

Yathāpaccayalābhena, pavattanti yathā tathā;

Rakkhitā vā vidhātā vā, natthi assāmikā tathā.

1570.

‘‘Ahaṃ mama’’nti gaṇhantā, pariṇāmenti aññathā;

Vissasantā harantete, parābhūtā palambhino.

1571.

Rittā tucchā ca suññā ca, vivittā sāravajjitā;

Salakkhaṇaparicchinnā, dhammā natthettha puggalo.

1572.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Vivasā parivattanti, vaso tesaṃ na katthaci.

1573.

Na tesu kassacisseraṃ, na tesañcatthi katthaci;

Na cattanīti saṅkhārā, ādhipaccavivajjitā.

1574.

Kadalīpattavaṭṭīva, aññamaññapatiṭṭhitā;

Sahajātagghanībhūtā, nopaṭṭhanti anattato.

1575.

Arūpanissitaṃ rūpaṃ, arūpaṃ rūpanissitaṃ;

Jaccandhapīṭhasappīva, aññamaññavavatthitaṃ.

1576.

Yantasuttena yantaṃva, kāyayantaṃ pavattati;

Nāmāvakaḍḍhitaṃ tattha, natthi attā sayaṃvasī.

1577.

Cetovipphāranipphannā, vāyodhātusamuṭṭhitā;

Iriyāpathaviññattivikārā pālakā matā.

1578.

Oviddhavedanāsallavikārapariṇāmato;

Bālānaṃ cittanipphannā, attāti parikappanā.

1579.

Suddhasaṅkhārapuñjoyaṃ, nettha sattopalabbhati;

Taṃ taṃ paccayamāgamma, dukkhakkhandhova jāyati.

1580.

Evamādippakārehi, vipassanto anattato;

Anattabhāvanaṃ nāma, bhāvetīti pavuccati.

1581.

Bhāvento tividhampetaṃ, nijjhāyati tilakkhaṇaṃ;

Nimittañca pavattañca, samārabbha yathākkamaṃ.

1582.

Attalābhanimittañca, taṃtaṃpaccayanissitā;

Tabbhāvabhāvibhāvena, lakkhīyanti nimittato.

1583.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Taṃ taṃ bhāvamatikkamma, pavattanti khaṇe khaṇe.

1584.

Hetunissayanākāro, nimittanti tato mato;

Pavattaṃ vattanākāro, khaṇasantatiaddhato.

1585.

Apubbābhinavuppatti, uppādoti pakāsito;

Pubbāpariyasandhānaṃ, paṭisandhīti bhāsitā.

1586.

Āyūhantīti vuccanti, tadatthaṃ pana vāvaṭā;

Iccādipariyāyehi, bahvākārāpi saṅkhatā.

1587.

Nimitte ca pavatte ca, vatthuto yanti saṅgahaṃ;

Taṃ dvayākāramārabbha, patiṭṭhāti tilakkhaṇaṃ.

1588.

Paccayādhīnadhammānaṃ, uppādavayalakkhitā;

Aniccatānimittaṭṭhā, pavattesu na pākaṭā.

1589.

Pubbāparavicittānamasamatthānamattani;

Sannissayena nipphanno, bhāvadubbalyasādhako.

1590.

Hetusaṅkhātabhāvo hi, saṅkhārānamaniccatā;

Pavattamānā dasseti, taṃ sabhāvaṃ panattano.

1591.

Niccā dhuvā ce saṅkhārā, kasmā pekkhanti paccaye;

Ahutvā yadi nissāya, jātā kā tattha niccatā;

1592.

Attalābhaṃ labhitvāna, hetusāmaggilābhato;

Yāpessanti tamaññatra, kathaṃ nāmattadubbalā.

1593.

Paccaye anapekkhitvā, yadi natthi samatthatā;

Attalābhūpalābhāya, kiṃ samatthānupālane;

1594.

Janakā paccayānañhi, tadāyūhanato paraṃ;

Parihāritumāraddhā, jiyā khittasaro yathā.

1595.

Accīva vaṭṭinikkhantā, meghamuttāva vijjutā;

Paccayuddhaṭavissaṭṭhā, dhammā bhaṅgaparāyaṇā.

1596.

Tasmā nimittamākāraṃ, passanto sa vipassako;

‘‘Vinassanti avassa’’nti, saddahanto vimuccati.

1597.

Aniccato tathā hevaṃ, vipassantassa yogino;

Saddhāvimokkha bāhulyaṃ, bhavatīti pakāsitaṃ.

1598.

Iti saṅkhāradhammesu, nimittākāranicchitaṃ;

Aniccalakkhaṇaṃ dhīro, nijjhāyati niyāmato.

1599.

Bādhakattabhayākārā, pavatte dukkhitā viya;

Pavattamānā pīḷenti, saṅkhārā ca bhayāvahā.

1600.

Uppādābhinavākāraṃ, atikkamma tato paraṃ;

Jarājaccaritā hutvā, bhañjamānā kathaṃ sukhā.

1601.

Tasmā pavattamākāraṃ, nijjhāyanto nirantaraṃ;

Saṅkhāre dukkhato disvā, hitvāna paṇidhiṃ tahiṃ.

1602.

Tadāyūhananissaṅgo, passaddhadaratho sukhī;

Samādhibahulo yogī, vūpasantoti vuccati.

1603.

Byāpāravasitākāraṃ, saṅkhārānaṃ vipassato;

Nimitte ca pavatte ca, upaṭṭhāti anattato.

1604.

Anattādhīnanipphannā, vasātītappavattino;

Bhāvadubbalyanissārā, kathamattā bhavissare.

1605.

Tamevaṃ paṭivijjhanto, maññatānattalakkhaṇaṃ;

Vipassanārasassādī, saṃvegabahulo bhave.

1606.

Iccāhacca pavattānaṃ, lakkhaṇānaṃ sabhāvato;

Vavatthito tattha tattha, taṃtaṃlakkhaṇanicchayo.

1607.

Tathāpipākaṭaṭṭhāne, hetubhūte ca yoniso;

Vavatthapeti saṅkhāya, lakkhaṇāni vicakkhaṇo.

1608.

Uppādavayabhāvena, dissamānā hi saṅkhatā;

Pubbāparavivekena, dassenti tadaniccataṃ.

1609.

Tathā ca vipariṇāmaṃ, vipassanto visārado;

Nimittaphalanipphannaṃ, tamatthamadhimuccati.

1610.

Dukkhappavattihetuttā, nimittamapi paṇḍito;

Bhayāvahaniyāmena, bādhakanteva passati.

1611.

Tathā hi paccayārabbha, saṅkhārā nissayanti ce;

Tatovassaṃ bhavissanti, mahabbhayasamohitā.

1612.

Nirodhadhammā jāyanti, sallaviddhāva dukkhitā;

Jarāturā vipajjantā, bhijjantāva vighātino.

1613.

Tenevāniccato diṭṭhā, dukkhabhāvena khāyare;

Saṅkhatattā sabhāvo hi, dukkhāya parivattati.

1614.

Aniccā puna saṅkhārā, dukkhāti ca vavatthitā;

Anattattaniyāmena, nidassenti salakkhaṇaṃ.

1615.

Kathaṃ attaparādhīnā, paccayuppannabhaṅgurā;

Vipattiniyatā vātha, bādhamānā bhayāvahā.

1616.

Āhaccākārabhedena, tividhā hi vipassanā;

Aniccā dukkhānattāti, ayamettha vinicchayo.

1617.

Tidhābhūtā paniccetā, pahānākārabheditā;

Mahāvipassanā nāma, aṭṭhārasavidhā kathaṃ.

1618.

Hetusāmagginipphannamaniccanti tilakkhaṇaṃ;

Aniccataṃ vipassanto, niccasaññaṃ vimuñcati.

1619.

Aniccatāyādhiṭṭhānanimittaṃ pana passato;

Animitte vimuccantī, animittānupassanā.

1620.

Nirujjhamānadhammānaṃ, byantibhāvaṃ vipassato;

Samudayaṃ pajahantī, nirodhāanupassanā.

1621.

Sithilā jātu nissārā, dubbalā lahughātino;

Khayadhammāti saṅkhāya, ghanasaññaṃ vimuñcati.

1622.

Attalābhamatikkamma, vayantīti vicintayaṃ;

Jahatāyūhanaṃ tattha, putte sūtipajā viya.

1623.

Anavattitabhāvānaṃ, aññathattaṃ vipassato;

Vikārapariṇāmesu, dhuvasaññā virajjati.

1624.

Ālambañca tadālamba-ñāṇabhaṅgañca bhāvayaṃ;

Sārādānābhinivesaṃ, adhipaññāya muccati.

1625.

Iccāniccānimittā ca, nirodhā ca khayā vayā;

Viparīṇāmādhisaññā, dhammānupassanāti ca.

1626.

Sattānupassanābhedamaniccākāradassanaṃ;

Niccasaññādibhaṅgāya, paridīpenti paṇḍitā.

1627.

Taṃ tamākāramārabbha, tathā bāhulyavuttito;

Taṃlakkhaṇānugatā ca, bhedā tasseva sattadhā.

1628.

Sukhasaññaṃ nissajjantī, vuttā dukkhānupassanā;

Nibbinnā nibbidāñāṇaṃ, virāgā rāgavajjitā.

1629.

Jātāppaṇihitā nāma, muñcantī paṇidhiṃ tathā;

Nirālayābhinivesā, ādīnavānupassanā.

1630.

Pañcānupassanābhedaṃ, tadidaṃ dukkhadassanaṃ;

Sukhasaññādibhaṅgāya, pavattanti pakāsitaṃ.

1631.

Anattato vipassanto, attasaññā vimuccati;

Jahatattābhinivesaṃ, jhāyanto puna suññato.

1632.

Dvayānupassanābhedamanattākāradassanaṃ;

Attasaññābhinivesaṃ, vimokkhāya vibhāvituṃ.

1633.

Paṭinissaggato disvā, saṅkhāresu tilakkhaṇaṃ;

Jahanto saṅkhatādānaṃ, pakkhandati asaṅkhate.

1634.

Yathābhūtena ñāṇena, vipassanto vimuccati;

Sammohābhinivesamhā, avipallatthadassano.

1635.

Mohatābhogavimuttā, paṭisaṅkhānupassanā;

Jahantappaṭisaṅkhaṃ tu, paṭisaṅkhāya lakkhaṇaṃ.

1636.

Diṭṭhisaṅkhātadosattā, vibhāvento vivaṭṭato;

Saṃyogābhinivesamhā, paṭilīno vimuccati.

1637.

Muccītukamyatāñāṇaṃ, paṭinissaggasammataṃ;

Yathā bhūtaṃ tathā ñāṇaṃ, paccayākāranissitaṃ.

1638.

Saṅkhārupekkhāñāṇaṃ tu, paṭisaṅkhānupassanā;

Vuṭṭhānagāminī nāma, vivaṭṭanti pavuccati.

1639.

Catassopi paniccetā, ādānādippabhañjitā;

Lakkhaṇattayamāhacca, pavattanti yathā tathā.

1640.

Nimittamārabbha tathā pavattaṃ,

Tilakkhaṇaṃ jhāyati yāya yogī;

Tamitthamaṭṭhārasabhedabhinnaṃ,

Vipassanābhāvanamāhu dhīrā.

1641.

Vipassanānayamimamuttamaṃ subhaṃ,

Nidassitaṃ jinavacanānusārato;

Vibhāvayaṃ manasi hitāvahaṃ paraṃ,

Nirāmayaṃ padamanupāpuṇissati.

Iti nāmarūpaparicchede vipassanāvibhāgo nāma

Ekādasamo paricchedo.

12. Dvādasamo paricchedo

Dasāvatthāvibhāgo

1642.

Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato;

Lakkhaṇākārabhedena, tividhāpi ca bhāvanā.

1643.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Bhaṅge ñāṇaṃ bhaye ñāṇaṃ, ñāṇamādīnavepi ca.

1644.

Tatheva nibbidāñāṇaṃ, ñāṇaṃ muccitukamyatā;

Paṭisaṅkhā ca saṅkhāru-pekkhāñāṇānulomakaṃ.

1645.

Iccāvatthāpabhedena, dasadhāpi vibhāvitā;

Sabhāgatthavisesena, tidhā saṅgahitā puna.

1646.

Yathābhūtaṃ nāma ñāṇattayaṃ sammasanādikaṃ;

Bhayādiñāṇaṃ tividhaṃ, nibbidāti pavuccati.

1647.

Tathā muccitukāmādi, virāgova catubbidhaṃ;

Lakkhaṇattayanijjhānavasena puna vuṭṭhitā.

1648.

Suññatañcānimittañca, tathāppaṇihitanti ca;

Sādheti maggasaṅkhātaṃ, vimokkhattayamuttamaṃ.

1649.

Iti bhāvetukāmassa, vibhāveti yathākkamaṃ;

Dasāvatthāvibhāgena, samādāya yathā kathaṃ.

1650.

Visuddho paṭhamaṃ tāva, sādhu sīlavisuddhiyā;

Upacārappanāyañca, ṭhatvā cittavisuddhiyaṃ.

1651.

Sappaccayaṃ pariggayha, nāmarūpaṃ sabhāvato;

Diṭṭhikaṅkhāvitaraṇaṃ, patvā suddhiṃ tato paraṃ.

1652.

Atītānāgate khandhe, paccuppanne ca sāsave;

Kalāpato sammasitvā, sammaseyya tilakkhaṇaṃ.

1653.

Ādānanikkhepanato,

Vayovuddhatthagāmito;

Āhāratopi ututo,

Kammato cāpi cittato.

1654.

Dhammatārūpato cāpi, rūpasattakato naye;

Kalāpato yamakato, khaṇikā paṭipāṭito.

1655.

Diṭṭhimugghāṭayanto ca, mānamugghāṭayaṃ tathā;

Nikantipariyādāno, nāmasattakato naye.

1656.

Niccā ce na nirujjheyyuṃ, na bādheyyuṃ sukhā yadi;

Vase vatteyyumattā ce, tadabhāvā na tādisā.

1657.

Sambhavanti hi saṅkhārā, sati paccayasambhave;

Tato paccayanipphannā, avassaṃ bhedagāmino.

1658.

Tadaniccā khayaṭṭhena, dukkhā nāma bhayaṭṭhato;

Anattāsārakaṭṭhena, saṅkhārāti vibhāvayaṃ.

1659.

Kālena sammase rūpaṃ, nāmaṃ kālena sammase;

Ajjhattañca bahiddhā ca, samāsabyāsato tato.

1660.

Yathopaṭṭhitabhedena, sammasanto samūhato;

Kalāpato sammasanamiti bhāveti paṇḍito.

1661.

Tassevaṃ sammasantassa, kammaññaṃ hoti mānasaṃ;

Sūpaṭṭhanti ca saṅkhārā, vodāyati ca bhāvanā.

1662.

Tato paraṃ vipassanto, pariggaṇhāti paṇḍito;

Paccuppannasabhāvānaṃ, khandhānamudayabbayaṃ.

1663.

Taṇhāsammohakammehi,

Khandhapañcakasabhāvo;

Rūpamāhārato hoti,

Phassato vedanādayo.

1664.

Viññāṇaṃ nāmarūpamhā, sambhotīti ca passato;

Tassa paccayato hoti, khandhesudayadassanaṃ.

1665.

Taṇhādīnaṃ nirodhā ca,

Nirodho hoti passato;

Tathā vīsatidhā hoti,

Tattheva vayadassanaṃ.

1666.

Nibbattivipariṇāmalakkhaṇaṃ pana passato;

Khaṇato dasadhā nesamudayabbayadassanaṃ.

1667.

Itthaṃ paññāsadhā bhedo,

Khandhānamudayabbayo;

Āyatanādibhedopi,

Yojetabbo yathārahaṃ.

1668.

Tadevamanupassanto, khandhāyatanadhātuyo;

Aniccā dukkhānattāti, bhāveti bahudhā budho.

1669.

Bhāvanāpasutassevaṃ, passato bodhipakkhiyā;

Pātubhūtā pavattanti, visesena visāradā.

1670.

Salakkhaṇaparicchinne, tilakkhaṇavavatthite;

Chando sāsavasaṅkhāre, sāradaṃ pariyesati.

1671.

Tattha pubbaṅgamaṃ hutvā, saṃpakkhandati mānasaṃ;

Saṅkappobhiniropeti, āharanto punappunaṃ.

1672.

Yathāvatthusabhāvena, tato saddhādhimuccati;

Sati sūpaṭṭhitā hoti, pariggayha sabhāvato.

1673.

Paññā sampaṭivijjhantī, samāhacca vipassati;

Paggahetvāna vāyāmo, paṭipādeti bhāvanaṃ.

1674.

Tato pītimano hoti, nipphāditamanoratho;

Pāmojjabahulo hutvā, passaddhadaratho pana.

1675.

Vikkhepuddhaccanittiṇṇo, samādhiyati niccalo;

Upekkhā bhāvanāvīthiṃ, adhiṭṭhāti tato paraṃ.

1676.

Āruḷhayoggācariyo, ājānīyaratho viya;

Vātābhāve padīpova, pasannekamukhaṭṭhitā.

1677.

Sukhumā nipuṇākārā, khuradhārāgatā viya;

Gaṇhantī bhāvanāgabbhaṃ, pavaḍḍhati vipassanā.

1678.

Sampattapaṭivedhassa,

Tassevaṃ taṃ vipassato;

Jāyateko upakleso,

Dasopaklesavatthukā.

1679.

Obhāso pīti passaddhi, adhimokkho ca paggaho;

Sukhaṃ ñāṇamupaṭṭhānamupekkhā ca nikanti ca.

1680.

Jātesvetesu yaṃ kiñci, uḷāraṃ jātavimhayo;

Disvā vipassanāmaggā, vokkamitvā tato paraṃ.

1681.

Tamahaṃkāravikkhitto, assādento mamāyati;

Hotādhimāniko vātha, maññanto tamanuttaraṃ.

1682.

Siyā cevamupakliṭṭhā, patitā vātha bhāvanā;

Tatthevaṃ paṭisaṅkhāya, paṭivijjhati paṇḍito.

1683.

Na taṇhādiṭṭhimānehi, pariyogāhahetuto;

Lakkhaṇālambaṇattā ca, lokiyāyaṃ vipassanā.

1684.

Diṭṭhimānanikantī ca, kummaggā paripanthakā;

Maggo visuddhiyā nāma, visuddhā ca vipassanā.

1685.

Sārathīva rathaṃ bhantamiti saṅkhāya sādhukaṃ;

Paviṭṭhamaggaṃ vikkhittaṃ, sampādeti yathā pure.

1686.

Itthaṃ magge amagge ca, yāthāvapaṭivedhakaṃ;

Maggāmaggavisuddhīti, ñāṇadassanamīritaṃ.

1687.

Cetopavattanākāramiti sallakkhayaṃ budho;

Sādhukaṃ paṭivijjhanto, sukhumaṃ nipuṇaṃ tato.

1688.

Paripanthe vimocetvā, bodhetvā bodhipakkhiye;

Bhāvanaṃ paṭipādento, punadevodayabbayaṃ.

1689.

Samadhiṭṭhāya medhāvī, vipassati tilakkhaṇaṃ;

Udayabbayañāṇanti, tamīrenti tato paraṃ.

1690.

Saṅkhārānaṃ vibhūtattā, sākārānaṃ visesato;

Tilakkhaṇānaṃ diṭṭhattā, saṅkhāresu sabhāvato.

1691.

Paripanthā vimuttassa, maggāmaggavisuddhiyā;

Yathāvīthippavattassa, paṭipattivisuddhiyā.

1692.

Indriyānaṃ sutikkhattā, paripakkā vipassanā;

Udayamhā vimuccitvā, bhaṅge ṭhāti yathā kathaṃ.

1693.

Uppādo paccayāyatto, dhammānamiti nicchite;

Nirodhānugatā jāti, siddhāvassaṃ niyāmato.

1694.

Tatodayāva paṭṭhāya, atthāya sūriyo viya;

Vināsāya pavattantā, vayantevāti pekkhati.

1695.

Udayābhogamohāya, vayanticceva sabbathā;

Bhedassabhāvamārabbha, dhammesu sati tiṭṭhati.

1696.

Atītā ca niruddhāva, nirujjhissantināgatā;

Nirujjhanteva vattantā, iccevamanupassato.

1697.

Nijjharova giraggamhi, vārivoṇatapokkhare;

Padīpo viya jhāyanto, āraggeriva sāsapo.

1698.

Ātape viya ussāvo, parissāve jalaṃ viya;

Madditaṃ pheṇapiṇḍaṃva, loṇapiṇḍamivodake.

1699.

Udake daṇḍarājīva, vijjutāva valāhake;

Jalaṃ tattakapāleva, salile viya bubbuḷaṃ.

1700.

Vātabbhāhatatūlaṃva, tīraṃ pattāva vīciyo;

Phalaṃ bandhanamuttaṃva, tiṇānīva hutāvahe.

1701.

Jāyantāpi ca jiyyantā, miyyantā ca nirantaraṃ;

Nirodhāyābhidhāvantā, bhaṅgābhimukhapātino.

1702.

Vigacchantāva dissanti, khīyantantaradhāyino;

Viddhaṃsayantā saṅkhārā, patantā ca vināsino.

1703.

Bhaṅgañāṇaṃ tamakkhātaṃ, yena ñāṇena passato;

Aniccantānudhāvanti, tividhāpi vipassanā.

1704.

Udayabbayabhaṅgesu, pākaṭā hi aniccatā;

Bhayādīnavanibbede, dukkhatānattatā tato.

1705.

Itthaṃ bhaṅgamadhiṭṭhāya, passantassa tilakkhaṇaṃ;

Saṅkhārā sabhayā hutvā, samupaṭṭhanti yogino.

1706.

Vāḷamigānubaddhāva, nimmujjantā viyaṇṇave;

Amanussagahitāva, parikkhittāva verihi.

1707.

Kaṇhasappasamālīḷhā, caṇḍahatthisamuṭṭhitā;

Papātāvāṭapakkhantā, patantāva hutāvahe.

1708.

Vajjhappattā mahācorā, chijjantā viya sīsato;

Sūlamāropiyantāva, pabbatenotthaṭā viya.

1709.

Jātisaṅkaṭapakkhantā, jarābyādhinipīḷitā;

Maraṇāsanisammaddā, mahābyasanabhāgino.

1710.

Maccunabbhāhatā niccaṃ, dukkhabhārasamotthaṭā;

Sokopāyāsanissandā, paridevaparāyaṇā.

1711.

Taṇhādiṭṭhimamattena, sattā etthādhimucchitā;

Baddhā bhayena baddhāva, muttāva bhayamuttakā.

1712.

Iti saṅkhāradhammesu, bhayuppattimudikkhato;

Bhayañāṇanti bhāsanti, bhayamuttā mahesayo.

1713.

Sabhayā puna saṅkhārā, sandissanti samantato;

Ahitāvahitāniccamādīnavaṃ nirantaraṃ.

1714.

Gūthakūpaṃva kuthitaṃ, bhasmacchannova pāvako;

Sarakkhasaṃva salilaṃ, savisaṃ viya bhojanaṃ.

1715.

Vanaṃ vāḷamigākiṇṇaṃ, maggo coramahabbhayo;

Bhijjamānā mahānāvā, phalantā asanī yathā.

1716.

Āvudhākulasannaddhā, yuddhabhūmipatiṭṭhitā;

Saṅgatāva mahāsenā, ghorānatthaniyāmitā.

1717.

Rathaṃ cakkasamāruḷhaṃ, vuyhantaṃ vaḷavāmukhaṃ;

Kappuṭṭhānamahārambhaṃ, kappo pattantaro yathā.

1718.

Tathā lokā tayopete,

Mahopaddavasaṅkulā;

Ḍayhantekādasaggīhi,

Paripphandaparāyaṇā.

1719.

Mahāraññamivādittaṃ, bhavayonigatiṭṭhiti-

Sattāvāsā samībhūtā, jalitaṅgārakāsukā.

1720.

Āsīvisā mahābhūtā, vadhakā khandhapañcakā;

Cakkhādayo suññā gāmā, gocarā gāmaghātakā.

1721.

Iccānayasamākiṇṇaṃ, bhavasāgaramaṇḍalaṃ;

Leṇaṃ tāṇaṃ patiṭṭhā vā, saraṇaṃ vā na vijjati.

1722.

Etthābhirodhino bālā, vaṅkaghastāva mīnakā;

Mahāsakaṭupabbuḷhā, mahabbhayapatiṭṭhitā.

1723.

Jāyamānāva jiyyantā, nānābyasanapīḷitā;

Vipattāvaṭṭapatitā, maraṇābaddhanicchayā.

1724.

Mohandhakārapihitā, caturoghasamotthaṭā;

Vitunnā dukkhasallena, vihaññanti vighātino.

1725.

Itthañca visapupphaṃva, nānānatthaphalāvahaṃ;

Dukkhānubandhasambādhaṃ, ābādhaṃva samuṭṭhitaṃ.

1726.

Āsīvisaṃva kupitaṃ, ghoraṃ bhayanibandhanaṃ;

Asisūnaṃva sārambhaṃ, dukkhāyūhanakaṃ padaṃ.

1727.

Savidāhaparipphandapakkabandhamivodakaṃ;

Uppādañca pavattañca, nimittāyūhanaṃ tathā.

1728.

Paṭisandhiñca passantaṃ, ñāṇamādīnavaṃ mataṃ;

Tebhūmakesu tenāyamavuddhiṃ paṭivijjhati.

1729.

Bhayabheravapakkhante, bahvādīnavapaccaye;

Saṅkhāre samavekkhanto, nibbindati nirālayo.

1730.

Visaṃ jīvitukāmova, verike viya bhīruko;

Supaṇṇaṃ nāgarājāva, coraṃ viya mahaddhano.

1731.

Dukkhānusayasambādhe, bādhamāne vibhāvayaṃ;

Saṃvejeti nirānande, paripanthabhayākule.

1732.

Suddho muttakarīsaṃva, suhito vamitaṃ viya;

Suvilittova duggandhaṃ, sunhāto aṅgaṇaṃ viya.

1733.

Rāgadosaparikliṭṭhe, caturāsavapūtike;

Hīnalokāmisāsāre, saṃklesavisadūsite.

1734.

Saṅkhārepi jigucchanto, nābhinandati paṇḍito;

Tassetaṃ nandinissaṭṭhaṃ, nibbidāñāṇamabravuṃ.

1735.

Sabhayādīnave disvā, saṅkhāre puna paṇḍito;

Nibbindanto tato tehi, parimuccitumicchati.

1736.

Mīnāva kumīne baddhā, pañjare viya pakkhino;

Coro cārakabaddhova, peḷāyantova pannago.

1737.

Paṅke sanno mahānāgo, cando rāhumukhaṃ gato;

Migo yathā pāsagato, tathā saṃsāracārake.

1738.

Avijjāpariyonaddhe, khandhapañcakasanthare;

Diṭṭhijālapaṭicchanne, vipallāsaparikkhite.

1739.

Pañcanīvaraṇābaddhe, mānatthambhasamussaye;

Icchāpapātagambhīre, vipattivinipātane.

1740.

Jarābyādhisamuppāde, dhūmaketupapattike;

Kodhūpanāhadahane, sokopāyāsadhūpite.

1741.

Madappamādāvarodhe, bhavataṇhāvakaḍḍhane;

Vippayogasamuttāse, niccāpāyabhayākule.

1742.

Chālambābhihate niccaṃ, phassadvārādhikuṭṭane;

Sañcetanākāraṇike, vedanākammakāraṇe.

1743.

Anatthālāpanigghose, klesarakkhasalālite;

Maraṇārambhaniṭṭhāne, baddho muttiṃ gavesati.

1744.

Aggiṃ viya ca samphuṭṭha-masuciṃ gahitaṃ viya;

Petaṃ khāditukāmaṃva, vikkantentamivāvudhaṃ.

1745.

Mahābyasanupassaṭṭhe, saṅkhāre mottumicchato;

Muccitukamyatāñāṇamuppannanti pavuccati.

1746.

Dujjahe palibajjhante, ganthānusayasaṅgame;

Taṇhupādānagahaṇe, nandirāgānubandhane.

1747.

Diṭṭhimānamadatthaddhe, lobhapāsanirantare;

Saṃyojanamahādugge, cirakālappapañcite.

1748.

Saṅkhāre muñcataccantaṃ, āvijjhitvāva pannagaṃ;

Lakkhaṇānupanijjhāya, sukhumaṃ pana yoniso.

1749.

Majjhattagahaṇo tasmā, nirapekkhavimuttiyā;

Vaggulīvāphalaṃ rukkhaṃ, vīmaṃsati visesato.

1750.

Vihataṃ viya kappāsaṃ, vihananto punappunaṃ;

Gandhaṃ viya ca pisento, pisitaṃyeva sādhukaṃ.

1751.

Aniccā dukkhānattāti, satimā susamāhito;

Āhacca paṭivijjhanto, lakkhaṇāni vipassati.

1752.

Vipassantassa tassevaṃ, paṭisaṅkhānupassanā-

Ñāṇamiccāhu nipuṇaṃ, vicinantaṃ visāradā.

1753.

Iti sammā vipassanto, sacchikatvā tilakkhaṇaṃ;

Yathābhūtasabhāvena, tatthevamanupassati.

1754.

Aniccā vata saṅkhārā, niccāti gahitā pure;

Dukkhāva sukhato diṭṭhā, anattāva panattato.

1755.

Aniccā dukkhānattā ca, saṅkhatā puna sabbathā;

Alabbhaneyyadhammā ca, tathevākāmakāriyā.

1756.

Dhātumattā parādhīnā, attādheyyavivajjitā;

Maccudheyyavasānītā, upadhihatagocarā.

1757.

Ahaṃ mamanti vohāro, paro vātha parassa vā;

Attā vā attanīyaṃ vā, vatthuto natthi katthaci.

1758.

Yathāpi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti.

1759.

Tattha kappenti attānaṃ, bālā dummedhino janā;

Ajjhattaṃ vā bahiddhā vā, passato natthi kiñcanaṃ.

1760.

Sukhito dukkhito vātha, puggalo nāma katthaci;

Vatthuto natthi sabbattha, saṅkhārā taṃsabhāvino.

1761.

Jāyamānā ca jiyyantā, miyyamānā ca saṅkhatā;

Attāva dukkhitā hete, na tu dukkhāya kassaci.

1762.

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhati.

1763.

Ettha gayhūpagaṃ natthi, palāsetaṃ papañcitaṃ;

Niruddhassa samāyūhā, niratthakasamubbhavā.

1764.

Aniccā hontu saṅkhārā, dukkhitā vā mamettha kiṃ;

Anattā vāti? Saṅkhārupekkhāñāṇaṃ pavattati.

1765.

Iti disvā yathābhūtaṃ, yāva bhaṅgā tato paraṃ;

Gaṇhantī bhāvanāgabbhaṃ, paripakkā vipassanā.

1766.

Avassaṃ bhaṅganiṭṭhāne, bhayādīnavanicchite;

Nibbinditvā virajjanto, paṭisaṅkhāyupekkhati.

1767.

Tattha muttakarīsaṃva, kheḷapiṇḍaṃva ujjhitaṃ;

Vissaṭṭhaparaputtaṃva, vissaṭṭhabhariyaṃ viya.

1768.

Pavattañca nimittañca, paṭisaṅkhāyupekkhato;

Sabbasaṅkhāradhammesu, gatiyonibhavesu vā.

1769.

Vāri pokkharapatteva, sūcikaggeva sāsapo;

Khittaṃ kukkuṭapattaṃva, daddulaṃva hutāvahe.

1770.

Na pasārīyatī cittaṃ, na tu sajjati bajjhati;

Ālayā patilīyanti, parivattati vaṭṭato.

1771.

Sītaṃ ghammābhitattova,

Chātajjhattova bhojanaṃ;

Pipāsitova pānīyaṃ,

Byādhitova mahosadhaṃ.

1772.

Bhīto khemantabhūmiṃva, duggatova mahānidhiṃ;

Añjasaṃ maggamuḷhova, dīpaṃ viya ca aṇṇave.

1773.

Ajarāmaramaccantaṃ, asaṅkhāramanāsavaṃ;

Sabbadukkhakkhayaṃ ṭhānaṃ, nibbānamabhikaṅkhati.

1774.

Vuṭṭhānagāminī cāyaṃ, sikhappattā vipassanā;

Sakuṇī tīradassīva, sānulomā pavattati.

1775.

Appavattamanimittaṃ, passanto pana santato;

Pakkhīva nipphalaṃ rukkhaṃ, hitvā vuṭṭhāti saṅkhatā.

1776.

Upacārasamādhīti, kāmāvacarabhāvanā;

Muttoyaṃ lokiyo maggo, pubbabhāgavipassanā.

1777.

Paripakkā kamenevaṃ, paribhāvitabhāvanā;

Pariccajantī saṅkhāre, pakkhandantī asaṅkhate.

1778.

Janetānuttaraṃ magga-māsevanavisesato;

Kaṭṭhasaṅghaṭṭanā jātā, accidhūmāva bhāsuraṃ.

1779.

Uggacchati yathādicco, purakkhatvāruṇaṃ tathā;

Vipassanaṃ purakkhatvā, maggadhammo pavattati.

1780.

Tathā pavattamāno ca, nibbānapadagocaro;

Vimokkhattayanāmena, yathārahamasesato.

1781.

Klesadūsitasantāne, abhihantvā vigacchati;

Ekacittakkhaṇuppādo, asanī viya pabbataṃ.

1782.

Pubbe vuttanayeneva, appanānayamīraye;

Pādakajjhānabhedena, jhānaṅganiyamo bhave.

1783.

Parikammopacārānu-lomasaṅkhātagocarā;

Yaṃ kiñci lakkhaṇākāraṃ, vipassantā pavattare.

1784.

Tato gotrabhu nibbāna-mālambitvāna jāyati;

Bahiddhā khandhato tasmā, vuṭṭhānanti pavuccati.

1785.

Tato maggo kilesamhā, vimuccanto pavattati;

Vuṭṭhānaṃ ubhato tasmā, khandhato ca kilesato.

1786.

Dve tathā tīṇi vā honti, phalāni ca tato paraṃ;

Bhavaṅgapāto taṃ chetvā, jāyate paccavekkhaṇā.

1787.

Maggaṃ phalañca nibbānaṃ, paccavekkhati paṇḍito;

Hīne kilese sese ca, paccavekkhati vā na vā.

1788.

Bhāvetvā paṭhamaṃ magga-mitthamādiphale ṭhito;

Tato paraṃ pariggayha, nāmarūpaṃ yathā pure.

1789.

Kamena ca vipassanto, punadeva yathārahaṃ;

Yathānukkamamappeti, sakadāgāmiādayo.

1790.

Itthaṃ vibhattaparipākavibhāvanāyaṃ,

Buddhānubuddhaparibhāvitabhāvanāyaṃ;

Paccuddhareti bhavasāgarapāragāmī,

Maggo mahesi guṇasāgarapāragāmī.

1791.

Iccetaṃ dasavidha bhāvanāvibhāgaṃ,

Bhāvetvā paramahitāvahaṃ kamena;

Papponti padamajarāmaraṃ cirāya,

Saṃklesaṃ sakalamavassajanti dhīrā.

Iti nāmarūpaparicchede dasāvatthāvibhāgo nāma

Dvādasamo paricchedo.

13. Terasamo paricchedo

Nissandaphalavibhāgo

1792.

Vipassanāya nissandamiti vuttamito paraṃ;

Saccānaṃ paṭivedhādiṃ, pavakkhāmi yathākkamaṃ.

1793.

Pariññā ca pahānañca, sacchikiriyā ca bhāvanā;

Iti dukkhādisaccesu, kiccamāhu catubbidhaṃ.

1794.

Taṃ sabbaṃ maggakālamhi, karissati tato paraṃ;

Paṭipassaddhakiccattā, kataṃ hoti phale kathaṃ.

1795.

Chinnatālo phalasseva, chinnānusayamūlakā;

Khandhā nālamadhiṭṭhānaṃ, vipallāsapavattiyā.

1796.

Accantapaṭipakkhattā, catumaggapavattiyā;

Paraṃ klesā na jāyanti, daḍḍhabījaṅkuraṃ yathā.

1797.

Niyyānaṭṭhavisesena, aññamaññassa paccayo;

Maggova maggaṃ bhāveti, jāyamānotha vā puna.

1798.

Maggappavattisantāne, bhāvanāti pavuccati;

Vattamānena taṃ kiccaṃ, nipphāditamasesato.

1799.

Iti tīṇipi saccāni, kiccato paṭivijjhati;

Nibbānaṃ sacchikubbanto, maggo ekakkhaṇe saha.

1800.

Kiccappavattito cettha, paṭivedhoti vuccati;

Tañca sādheti maggoyaṃ, niyyanto santigocaro.

1801.

Pariccajitvā saṅkhāre, maggassārabbha nibbutiṃ,

Niyyānameva saccesu, kiccasādhanamīritaṃ.

1802.

Maggo eva hi niyyāti, sesā tassopakārakā;

Appentā jhānadhammā ca, bujjhantā bodhipakkhiyā.

1803.

Tasmā tasseva vuṭṭhānaṃ, pakāsenti visesato;

Khandhehi ca kilesehi, vimokkhattayato kathaṃ.

1804.

Katvānābhinivesaṃ tu, yattha tattha yathā tathā;

Bhūmidhammaṃ pariggayha, vipassitvā tato paraṃ.

1805.

Yato kutoci vuṭṭhānaṃ, yadi hoti aniccato;

Hutvādhimokkhabahulo, saddhindriyavisesato.

1806.

Animittavimokkhena, niyyanto sattapuggalo;

Saddhānusārī paṭhame, majjhe saddhāvimuttako.

1807.

Ante paññāvimuttoti, tamīrenti tathāgatā;

Saṅkhāre dukkhato disvā, vuṭṭhahanto sa puggalo.

1808.

Passaddhibahulo hutvā, samādhindriyalābhato;

Tathevāppaṇihitena, niyyanto tividho bhave.

1809.

Anattato vuṭṭhahitvā, vedabāhulyayogato;

Suññatenātha niyyanto, paññindriyavisesato.

1810.

Dhammānusārī paṭhame, diṭṭhippatto tato paraṃ;

Ante paññāvimuttoti, tampi dīpenti paṇḍitā.

1811.

Āneñjapādakajjhāna-nāmakāyavisesato;

Sacchikatvāna nibbānaṃ, majjhe cha kāyasakkhino.

1812.

Arūpato ca maggena, āneñjena ca rūpato;

Vimutto ubhatobhāga-vimutto arahā bhave.

1813.

Tivimokkhamukhībhūtā, iti vuṭṭhānasādhikā;

Sattapuggalabhedañca, sampādeti vipassanā.

1814.

Adhimuccati saddhā ca, yathāvatthusabhāvato;

Ñeyyadhammesu sabbattha, paññā ca paṭivijjhati.

1815.

Tasmā saddhā ca paññā ca, vatthunicchayalakkhaṇā;

Vatthuppatiṭṭhitā cāyaṃ, tilakkhaṇavipassanā.

1816.

Tasmā saddhādhuro yogī, disvoḷārikalakkhaṇaṃ;

Tato paramanattāti, sukhume adhimuccati.

1817.

Tassevamadhimuttassa, saddhā vā pana kevalā;

Samādhindriyādhikā ca, vuṭṭhānaghaṭikā bhave.

1818.

Thūlalakkhaṇamohāya, paññādhure vipassato;

Dhammasabhāvamāhacca, sukhumaṃ paṭivijjhati.

1819.

Tasmā saddhādhurasseva, vuṭṭhānadvayamādito;

Ante saddhānugatassa, paññā suparipūrati.

1820.

Paññādhurassa sesanti, keci ācariyā pana;

Dhurasaṃsandanaṃ nāma, vuṭṭhānesu vibhāvayuṃ.

1821.

Sattakkhattuparamo ca,

Kolaṃkolo tathāparo;

Ekabījīti tividho,

Sotāpanno pavuccati.

1822.

Sakiṃdeva imaṃ lokaṃ, āgantvā puna puggalo;

Sakadāgāmināmena, dutiyopi pakāsito.

1823.

Antarāparinibbāyī, upahaccāparo tathā;

Asaṅkhāraṃ sasaṅkhāraṃ, uddhaṃsototi pañcadhā.

1824.

Anāgāmī ca tatiyo, catuttho arahāti ca;

Itthaṃ phalaṭṭhā cattāro, maggaṭṭhā ca tatopare.

1825.

Bhāvanāpariyāyena, paṭivedhānurūpato;

Cattāro ca yugā honti, aṭṭha cāriyapuggalā.

1826.

Diṭṭhikaṅkhā pahīyanti, ādimaggena sabbathā;

Apāyagamanīyampi, pāpamaññaṃ pahīyati.

1827.

Sakadāgāmimaggena, khīyantoḷārikā tathā;

Anāgāmikamaggena, kāmadosāva sabbathā.

1828.

Arahattena sabbepi, klesā khīyanti sabbathā;

Klesahāni yathāyoga-miti ñeyyā vibhāvinā.

1829.

Paṭisambhidā catasso, atthe dhamme niruttiyaṃ;

Paṭibhāne ca bhāsanti, ñāṇaṃ bhedagataṃ budhā.

1830.

Hetupphalañca nibbānaṃ, bhāsitattho tathāparo;

Pākākriyāti pañcete, atthanāmena bhāsitā.

1831.

Hetu cāriyamaggo ca, bhāsitañca tathāparaṃ;

Kusalākusalañceti, pañca dhammo pakāsito.

1832.

Tatthevaṃ dasadhā bhede, atthadhamme yathārahaṃ;

Yo vohāro sabhāvena, sā niruttīti sammatā.

1833.

Taṃtaṃgocarakiccādi-bhedabhinnaṃ tahiṃ tahiṃ;

Pavattamānaṃ yaṃ ñāṇaṃ, paṭibhānaṃ tamīritaṃ.

1834.

Pubbayogo bāhussaccaṃ,

Desabhāsā tathāgamo;

Paripucchā cādhigamo,

Nissayo mittasampadā.

1835.

Iccūpanissayaṃ laddhā, bhijjati paṭisambhidā;

Asekkhabhūmiyaṃ vātha, sekkhabhūmiyameva vā.

1836.

Sarassato āgamato, tathālambaṇatopi ca;

Nāmuppattiṃ pakāsenti, phalassa tividhaṃ budhā.

1837.

Tidhā tato samāpatti, sotāpattiphalādikā;

Suññatā cānimittā ca, tathāppaṇihitāti ca.

1838.

Tañca vuttanayeneva, samāpajjitumicchato;

Vipassantassa saṅkhāre, phalamappeti attano.

1839.

Nirodhaṃ tu samāpattiṃ, rūpārūpassa lābhako;

Samāpajjatānāgāmī, arahā ca yathā tathā.

1840.

Rūpārūpasamāpattiṃ, samāpajja yathākkamaṃ;

Vuṭṭhahitvā vipassanto, tattha tattheva saṅkhate.

1841.

Yuganandhaṃ pavattetvā, samathañca vipassanaṃ;

Yāvākiñcaññāyatana-mitthaṃ patvā tato paraṃ.

1842.

Adhiṭṭheyyamadhiṭṭhāya, katvābhogaṃ yathārahaṃ;

Maggārūpasamāpattiṃ, samāpajjati paṇḍito.

1843.

Tato nirodhaṃ phusati, cittuppādadvayā paraṃ;

Tassevaṃ manasābhāvo, nirodhoti pavuccati.

1844.

Phalacittasamuppādā, vuṭṭhānaṃ tassa dīpitaṃ;

Tato bhavaṅgaṃ chetvāna, paccavekkhati buddhimā.

1845.

Iccānekaguṇādhāraṃ, paññābhāvanamuttamaṃ;

Bhāveyya matimā yogī, patthento hitamattano.

1846.

Itthaṃ susampāditasīlacitta-

Paññāvisuddhī paṭipādayantā;

Patvāna sambodhimapetasokā,

Pālenti sotthiṃ paramaṃ cirāya.

1847.

Te pattipattā paramappatītā,

Pakkhālitaklesamalā mahesī;

Accantavodātaguṇoditattā,

Lokassa hontuttamadakkhiṇeyyā.

Iti nāmarūpaparicchede nissandaphalavibhāgo nāma

Terasamo paricchedo.

Niṭṭhito ca sabbathāpi vipassanāvibhāgo.

Nigamanakathā

1848.

Ettāvatā paṭiññāto, pavakkhāmīti ādito;

Nāmarūpaparicchedo, pariniṭṭhāpito mayā.

1849.

Teraseva paricchedā, vibhattā satta sādhikā;

Nāmarūpaparicchede, bhāṇavārā pakāsitā.

1850.

Abhidhammaparamatthā, samatho ca vipassanā;

Visuṃ visuṃ vibhattāti, vibhāgettha tidhā matā.

1851.

Soyaṃ vijjāvimokkhā ca, hadayesu vibhāvinaṃ;

Vallabhattamadhiṭṭhāya, sāsanettha gavesinaṃ.

1852.

Manogatatamuddhaṃsī, raviraṃsīva paṇḍito;

Dassetu ciramālokaṃ, saddhammaratanālaye.

1853.

Paṇḍiccaṃ paramatthesu, pāṭavaṃ paṭipattiyaṃ;

Patthayantena bhikkhūna-mitthaṃ sugatasāsane.

1854.

Nāmarūpapariccheda-masaṃkiṇṇamanākulaṃ;

Kubbatā hitakāmena, sukatena katena me.

1855.

Mahāmerunibhaṃ gehaṃ, mahācetiyabhūsitaṃ;

Mahāvihāramāruḷha-mahābodhimahussavaṃ.

1856.

Alaṅkātuṃ pahontālaṃ, cirakālaṃ tapodhanā;

Laṅkādīpassalaṅkāraṃ, kalaṅkāpagatālayaṃ.

1857.

Nāmarūpaparicchedo,

Antarāyaṃ vinā yathā;

Niṭṭhitoyaṃ tathā loke,

Niṭṭhantajjhāsayā subhā.

Iti anuruddhācariyena viracitaṃ

Nāmarūpaparicchedapakaraṇaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

Paramatthavinicchayo

Ganthārambhakathā

1.

Vanditvā vandaneyyānaṃ, uttamaṃ ratanattayaṃ;

Pavakkhāmi samāsena, paramatthavinicchayaṃ.

Paṭhamo paricchedo

1. Cittavibhāgo

1. Sarūpasaṅgahakathā

2.

Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro;

Catudhā desayī dhamme, catusaccappakāsano.

3.

Cittamekūnanavutividhaṃ tattha vibhāvaye;

Ekanavutividhaṃ vā, ekavīsasatampi vā.

4.

Dvepaññāsa sarūpena, dhammā cetasikā matā;

Cittuppādavasā bhinnā, sampayogānusārato.

5.

Aṭṭhavīsavidhaṃ rūpaṃ, bhūtopādāyabhedato;

Duvidhaṃ rūparūpaṃ tu, aṭṭhārasavidhaṃ bhave.

6.

Nibbānaṃ pana dīpenti, asaṅkhatamanuttaraṃ;

Atthanāmavasā dvedhā, paññattīti pavuccati.

7.

Tesaṃ dāni pavakkhāmi, vibhāgaṃ tu yathākkamaṃ;

Catudhā paramatthānaṃ, dvidhā paññattiyā kathaṃ.

8.

Kusalādivibhāgena, tattha cittaṃ catubbidhaṃ;

Tathā bhūmivibhāgena, kāmabhūmādito kathaṃ.

9.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Ñāṇena sampayuttañca, vippayuttanti bheditaṃ.

10.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ punaṭṭhadhā;

Kāmāvacarakusalaṃ, kāme sugatisādhakaṃ.

11.

Takkacārapītisukha-cittassekaggatāyutaṃ;

Paṭhamajjhānakusalaṃ, pañcaṅgikamudāhaṭaṃ.

12.

Vitakkahīnaṃ dutiyaṃ, jhānaṃ tu caturaṅgikaṃ;

Vicārahīnaṃ tatiyaṃ, jhānaṃ pana tivaṅgikaṃ.

13.

Pītihīnaṃ catutthañca, upekkhekaggatāyutaṃ;

Pañcamañca pakāsenti, ubhayampi duvaṅgikaṃ.

14.

Evaṃ jhānaṅgabhedena, cittaṃ pañcavidhaṃ bhave;

Rūpāvacarakusalaṃ, rūpabhūmipavattakaṃ.

15.

Ākāsānañcāyatanaṃ, kusalaṃ paṭhamaṃ bhave;

Viññāṇañcāyatananti, dutiyaṃ tatiyaṃ tathā.

16.

Ākiñcaññāyatanaṃ tu, catutthaṃ pana mānasaṃ;

Nevasaññānāsaññāya-tanañceti catubbidhaṃ.

17.

Āruppakusalaṃ nāma, upekkhekaggatāyutaṃ;

Duvaṅgikamidaṃ sabbaṃ, āruppabhavasādhakaṃ.

18.

Sotāpattimaggacittaṃ, paṭhamānuttaraṃ tathā;

Sakadāgāmi anāgāmi, arahattanti sabbathā.

19.

Catudhā maggabhedena, jhānabhedena pañcadhā;

Vīsatāpariyāpannakusalaṃ dvayamissitaṃ.

20.

Itthaṃ bhūmivibhāgena, kusalaṃ tu catubbidhaṃ;

Ekavīsāpi bāvīsaṃ, sattatiṃsavidhampi vā.

21.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Diṭṭhigatasampayuttaṃ, vippayuttanti bheditaṃ.

22.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ punaṭṭhadhā;

Lobhamūlaṃ pakāsenti, lobhamohadvihetukaṃ.

23.

Domanassasahagataṃ, paṭighena samāyutaṃ;

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ dvidhā pana.

24.

Dosamūlaṃ pakāsenti, dosamohadvihetukaṃ;

Vicikicchāsahagataṃ, uddhaccasahitanti ca.

25.

Upekkhāvedanāyuttaṃ, momūhaṃ duvidhaṃ pana;

Mohamūlaṃ pakāsenti, mohenevekahetukaṃ.

26.

Dvādasākusalā nāma, caturāpāyasādhakā;

Ete sugatiyañcāpi, vipattiphaladāyakā.

27.

Cakkhusotaghānajivhā-kāyaviññāṇanāmakā;

Pañcaviññāṇayugaḷā, yugaḷaṃ sampaṭicchanaṃ.

28.

Santīraṇadvayañceva, upekkhāsahitaṃ tathā;

Puññāpuññavaseneva, vipākā duvidhā ṭhitā.

29.

Upekkhāsahitā tattha, mānasā dvādaseritā;

Kāyaviññāṇayugaḷaṃ, sukhadukkhayutaṃ kamā.

30.

Somanassasahagataṃ, yaṃ santīraṇamānasaṃ;

Taṃ puññapākamevāhu, pāpapākaṃ na vijjati.

31.

Pañcadvāramanodvāra-vasena duvidhaṃ pana;

Upekkhāvedanāyuttaṃ, kriyāvajjananāmakaṃ.

32.

Somanassasahagataṃ, hasituppādamānasaṃ;

Kriyājavanamiccevaṃ, tividhāhetukakriyā.

33.

Aṭṭheva puññapākāni, pāpapākāni sattadhā;

Kriyacittāni tīṇīti, aṭṭhārasa ahetukā.

34.

Sapuññehi samānā ca, mahāpākamahākriyā;

Mahaggatakriyā pākā, phalacittāni ca kamā.

35.

Itthamekūnanavuti-vidhaṃ cittaṃ bhave tathā;

Ekanavutividhaṃ vā, ekavīsasatampi vā.

36.

Takkacārapītisukhacittassekaggatāyutaṃ;

Sotāpattimaggacittaṃ, paṭhamajjhānikaṃ mataṃ.

37.

Dutiyaṃ takkato hīnaṃ, tatiyaṃ tu vicārato;

Catutthaṃ pītito hīnaṃ, upekkhekaggatāyutaṃ.

38.

Pañcamanti ca pañcete, paṭhamānuttarā matā;

Diṭṭhikaṅkhāsīlabbataparāmāsappahāyino.

39.

Tatheva sakadāgāmimaggacittañca pañcadhā;

Rāgadosamohattayatanuttakaramīritaṃ.

40.

Kāmadosasamugghātakaraṃ niravasesato;

Tatiyānuttarañcāpi, kusalaṃ pañcadhā tathā.

41.

Rūparāgārūparāgamānuddhaccāpi cāparā;

Avijjā ceti pañcuddhaṃbhāgiyānamasesato.

42.

Saṃyojanānaṃ sesānaṃ, samugghātakaraṃ paraṃ;

Catutthānuttaraṃ maggacittaṃ pañcavidhanti ca.

43.

Cattāri pañcakāneva, maggesu ca phalesu ca;

Sesāni cekāsītīti, ekavīsasataṃ bhave.

44.

Lokuttarānaṃ aṭṭhannaṃ, iccevaṃ pañcadhā puna;

Jhānaṅgamaggabojjhaṅga-vibhāgāya yathārahaṃ.

45.

Pādakajjhānamāmaṭṭhajhānaṃ ajjhāsayo tathā;

Vuṭṭhānagāminī ceva, niyāmeti vipassanāti.

Iti cittavibhāge sarūpasaṅgahakathā niṭṭhitā.

Paṭhamo paricchedo.

Dutiyo paricchedo

2. Pakiṇṇakakathā

46.

Kusalānekavīseva, dvādasākusalāni ca;

Chattiṃsati vipākāni, kriyācittāni vīsati.

47.

Kāmesu catupaññāsa, rūpesu dasa pañca ca;

Dvādasāruppacittāni, aṭṭhānuttaramānasā.

48.

Kāme tevīsa pākāni, puññāpuññāni vīsati;

Ekādasa kriyā ceti, catupaññāsa sabbathā.

49.

Puññapākakriyābhedā, tayo rūpesu pañcakā;

Āruppeti catukkāni, sattavīsa mahaggatā.

50.

Catumaggaphalānaṃ tu, vasenaṭṭhapi jhānato;

Dasobhayampi missetvā, tālīsānuttarā siyuṃ.

51.

Puññapākakriyāpāpā, santi kāme mahaggate;

Pāpaṃ natthi kriyāpāpā, na vijjanti anuttare.

52.

Pāpāhetukamuttāni, anavajjāni sabbathā;

Ekūnasaṭṭhi cittāni, puññapākakriyāvasā.

53.

Kammacittāni tettiṃsa, puññāpuññāni sabbathā;

Chattiṃsa tesaṃ pākāni, kriyā vīsa na cobhayaṃ.

54.

Cakkhuviññāṇadhātādi, pañcaviññāṇanāmakā;

Pañcadvārāvajjanañca, duvidhaṃ sampaṭicchanaṃ.

55.

Manodhātuttayaṃ nāma, chasattati tato pare;

Manoviññāṇadhātūti, sattadhā dhātubhedato.

56.

Manoviññāṇadhātuñca, manodhātuttayaṃ tathā;

Katvā manoviññāṇanti, cha viññāṇā pakittitā.

57.

Āvajjanaṃ dassanañca, savanaṃ ghāyanaṃ tathā;

Sāyanaṃ phusanañceva, sampaṭicchanatīraṇaṃ.

58.

Voṭṭhabbanañca javanaṃ, tadārammaṇanāmakaṃ;

Bhavaṅgaṃ cuti sandhīti, cittaṃ cuddasadhā ṭhitaṃ.

59.

Āvajjanādayo dve dve, yugā satta yathākkamaṃ;

Tīṇi tīraṇacittāni, ekaṃ voṭṭhabbanaṃ mataṃ.

60.

Kusalākusalā sabbe, phalā cāvajjanaṃ vinā;

Kriyā ca pañcapaññāsa, javananti pavuccare.

61.

Santīraṇamahāpākā, tadārammaṇanāmakā;

Ekādasa pavattanti, javanārammaṇe yato.

62.

Mahaggatamahāpākā, upekkhātīraṇadvayaṃ;

Cutisandhibhavaṅgāni, cittānekūnavīsati.

63.

Javanāvajjanādīni, voṭṭhabbasukhatīraṇā;

Mahaggatamahāpākā, upekkhātīraṇāti ca.

64.

Aṭṭhasaṭṭhi tathā dve ca, navaṭṭha dve yathākkamaṃ;

Ekadviticatuppañcakiccaṭṭhānāni niddise.

65.

Rūpapākā mahāpākā, manodhātu ca tīraṇaṃ;

Rūpaṃ janenti ekūnavīsati netaradvayaṃ.

66.

Abhiññāvajjitā sabbe, appanājavanā pana;

Rūpaṃ janenti chabbīsa, paṇāmentiriyāpathaṃ.

67.

Abhiññādvayavoṭṭhabbaparittajavanā pana;

Dvattiṃsa rūpaviññattiiriyāpathasādhakā.

68.

Pañcaviññāṇamāruppa-vipākā sabbasandhiyo;

Cuti khīṇāsavasseti, soḷasete na kiñcipi.

69.

Rūpaṃ janenti cittāni, sattasattati sabbathā;

Aṭṭhapaññāsa cittāni, paṇāmentiriyāpathaṃ.

70.

Dvattiṃsa catuviññattiṃ, samuṭṭhāpenti mānasā;

Na janenti tassampekaṃ, yathāvuttāni soḷasa.

71.

Somanassasahagatā, parittajavanā pana;

Hasanampi janentīti, catukiccāni terasa.

72.

Sabbampi pañcavokāre, kiccametaṃ pakāsitaṃ;

Āruppe pana sabbampi, rūpāyattaṃ na vijjati.

73.

Asaññīnaṃ tu sabbāni, cittāneva na labbhare;

Rūpakkhandhova tesaṃ tu, attabhāvoti vuccati.

74.

Pāṇātipātatheyyādivasenopacitaṃ pana;

Uddhaccarahitāpuññaṃ, caturāpāyabhūmiyaṃ.

75.

Datvā sandhiṃ pavatte tu, pañcavokārabhūmiyaṃ;

Uddhaccasahitañcāpi, satta pākāni paccati.

76.

Dānasīlādibhedena, pavattaṃ kusalaṃ pana;

Kāme mānasamukkaṭṭhaṃ, catukkaṃ tu tihetukaṃ.

77.

Datvā tihetukaṃ sandhiṃ, kāme sugatiyaṃ pana;

Soḷasa puññapākāni, pavatte tu vipaccati.

78.

Tihetukomakaṃ puññaṃ, ukkaṭṭhañca dvihetukaṃ;

Datvā dvihetukaṃ sandhiṃ, kāme sugatiyaṃ tathā.

79.

Pavatte pana ñāṇena, sampayuttaṃ vivajjiya;

Dvādasa puññapākāni, vipaccati yathārahaṃ.

80.

Dvihetukomakaṃ puññaṃ, paṭisandhimahetukaṃ;

Deti mānusake ceva, vinipātāsure tathā.

81.

Aṭṭhāhetukapākāni, pavatte tu vipaccare;

Cattāripi catukkāni, pañcavokārabhūmiyaṃ.

82.

Bhāvanāmayapuññaṃ tu, mahaggatamanuttaraṃ;

Yathābhūminiyāmena, deti pākaṃ yathāsakaṃ.

83.

Kaṭattārūpapākāni, pañcavokārabhūmiyaṃ;

Āruppānuttare pākaṃ, tathā rūpamasaññisu.

84.

Puññāpuññāni kammāni, tettiṃsāpi ca yabbathā;

Sañjanenti yathāyogaṃ, paṭisandhipavattiyaṃ.

Iti cittavibhāge pakiṇṇakakathā niṭṭhitā.

Dutiyo paricchedo.

Tatiyo paricchedo

3. Vīthisaṅgahakathā

85.

Cakkhusotaghānajivhā-kāyāyatana pañcadhā;

Pasādā hadayañceti, cha vatthūni viniddise.

86.

Cakkhusotaghānajivhā-kāyadvārā ca pañcadhā;

Manodvāraṃ bhavaṅganti, cha dvārā cittavīthiyā.

87.

Rūpasaddagandharasa-phoṭṭhabbā pañca gocarā;

Dhammārammaṇapaññatti, cha dvārārammaṇakkamā.

88.

Nimittagatikammāni, kammamevātha gocarā;

Paṭisandhibhavaṅgānaṃ, cutiyā ca yathārahaṃ.

89.

Maraṇāsannasattassa, yathopaṭṭhitagocaraṃ;

Chadvāresu tamārabbha, paṭisandhi bhavantare.

90.

Ekacittakkhaṇā hoti, yāvajīvaṃ tato paraṃ;

Bhavaṅgaṃ pariyosāne, cuti cekakkhaṇā bhave.

91.

Duhetāhetucutiyā, kāmāvacarasandhiyo;

Tihetukāmacutiyā, sabbāpi paṭisandhiyo.

92.

Rūpāvacaracutiyā, sahetupaṭisandhiyo;

Āruppatopari kāme, tattha vāpi tihetukā.

93.

Paṭisandhi bhavaṅgañca, ekamevekajātiyaṃ;

Cuti cārammaṇañcassa, evameva yathārahaṃ.

94.

Rūpādārammaṇe cakkhu-ppasādādimhi ghaṭṭite;

Majjhe bhavaṅgaṃ chinditvā, vīthi nāma pavattati.

95.

Āvajjapañcaviññāṇasampaṭicchanatīraṇā;

Voṭṭhabbakāmajavanatadārammaṇanāmakā.

96.

Satteva ṭhānasaṅkhepā, pañcadvārikamānasā;

Catupaññāsa sabbepi, vitthārena sarūpato.

97.

Āvajjasabbajavanatadārammaṇanāmakā;

Sattasaṭṭhi sarūpena, manodvārikamānasā.

98.

Iṭṭhe ārammaṇe honti, puññapākāni sabbathā;

Aniṭṭhe pāpapākāni, niyamoyaṃ pakāsito.

99.

Tatthāpi atiiṭṭhamhi, tadārammaṇatīraṇaṃ;

Somanassayutaṃ iṭṭhamajjhattamhi upekkhitaṃ.

100.

Gocaretiparittamhi, atiappāyuke pana;

Bhavaṅgameva calati, moghavāroti so kato.

101.

Voṭṭhabbanaṃ parittamhi, dvattikkhattuṃ pavattati;

Tato bhavaṅgapātova, sopi moghoti vuccati.

102.

Javanañca mahantamhi, javitvāna tato paraṃ;

Na sambhoti tadālambaṃ, sopi moghoti vuccati.

103.

Gocaretimahantamhi, atidīghāyuke pana;

Sambhoti ca tadālambaṃ, sampuṇṇoti pavuccati.

104.

Gocaretimahantamhi, tadārammaṇasambhavo;

Pañcadvāre manodvāre, vibhūte pana gocare.

105.

Kāmāvacarasattānaṃ, kāmāvacaragocare;

Parittajavanesveva, tadārammaṇamuddise.

106.

Nātitikkhe nātisīghe, nātitejussade jave;

Samamandappavattamhi, tadārammaṇamicchitaṃ.

107.

Sukhopetaṃ tadālambaṃ, upekkhākriyato paraṃ;

Na hotupekkhāsahitaṃ, sukhitakriyato tathā.

108.

Na hoti domanassamhā, somanassikamānasaṃ;

Tadārammaṇamaññañca, bhavaṅgaṃ cuti vā tathā.

109.

Rajjanādivasenettha, javanākusalaṃ bhave;

Kusalaṃ pana sambhoti, saddhāpaññādisambhave.

110.

Tadeva vītarāgānaṃ, kriyā nāma pavuccati;

Avipākatamāpannaṃ, vaṭṭamūlaparikkhayā.

111.

Appanājavanaṃ sesaṃ, mahaggatamanuttaraṃ;

Chabbīsati yathāyogaṃ, appanāvīthiyaṃ bhave.

112.

Parikammaṃ karontassa, kasiṇādikagocare;

Susamāhitacittassa, upacārasamādhinā.

113.

Parikammopacārānulomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

114.

Puthujjanāna sekkhānaṃ, kāmapuññatihetuto;

Tihetukāmakriyato, vītarāgānamappanā.

115.

Tatrāpi sukhitajavaṃ, sukhitadvayato paraṃ;

Upekkhitamhā sambhoti, upekkhekaggatāyutaṃ.

116.

Pañca vāre cha vā satta, parittajavanaṃ bhave;

Sakiṃ dve vā tadālambaṃ, sakimāvajjanādayo.

117.

Appanājavanañcekaṃ, paṭhamuppattiyaṃ pana;

Tato paraṃ vasībhūtaṃ, ahorattaṃ pavattati.

118.

Sakiṃ dve vā nirodhassa, samāpattikkhaṇe pana;

Catutthāruppajavanaṃ, tato cittaṃ nirujjhati.

119.

Nirodhā vuṭṭhahantassa, upariṭṭhaphaladvayaṃ;

Pañcābhiññā tathā maggā, ekacittakkhaṇā matā.

120.

Phalamekadvayaṃ tathā, tisso vā maggavīthiyaṃ;

Samāpattikkhaṇe tampi, ahorattaṃ pavattati.

121.

Pañcadvāre na labbhanti, lokuttaramahaggatā;

Vīthimuttamanodhātu, pañca cittāni antime.

122.

Parittāneva sabbāni, pañcadvāresu sambhavā;

Manodvāramhi voṭṭhabba-tadālambajavā siyuṃ.

123.

Ghānajivhākāyavīthi, tadārammaṇameva ca;

Rūpe natthi tathārūpe, cakkhusotāpi vīthiyo.

124.

Sabbāpi vīthiyo kāme,

Rūpe tisso pakāsitā;

Ekā vīthi panārūpe,

Natthāsaññīsu kācipi.

125.

Sattāpi vīthicittāni, kāme rūpe cha sambhavā;

Arūpe dve manodvārā-vajjanaṃ javananti cāti.

Iti cittavibhāge vīthisaṅgahakathā niṭṭhitā.

Tatiyo paricchedo.

Catuttho paricchedo

4. Vīthiparikammakathā

126.

Paṭhamāvajjanaṃ pañca-dasannaṃ parato bhave;

Dutiyāvajjanaṃ hoti, ekavīsatito paraṃ.

127.

Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ;

Sukhasantīraṇaṃ hoti, pañcavīsatito paraṃ.

128.

Sattatiṃsatito hoti, upekkhātīraṇadvayaṃ;

Voṭṭhabbanasarūpānaṃ, dvinnaṃ kāmajavā paraṃ.

129.

Maggābhiññā paraṃ dvinnaṃ, tiṇṇannaṃ lokiyappanā;

Phalā catunnaṃ pañcannaṃ, upariṭṭhaphaladvayaṃ.

130.

Bhavanti cattālīsamhā, sukhapākā dvihetukā;

Tathekacattālīsamhā, upekkhāya samāyutā.

131.

Honti sattatito kāme, sukhapākā tihetukā;

Dvāsattatimhā jāyanti, upekkhāsahitā pana.

132.

Ekūnasaṭṭhito rūpa-pākā pākā arūpino;

Kamāṭṭhacattālīsamhā, tathekadvitihīnato.

133.

Pubbasaṅgahamiccevaṃ, vigaṇetvā vicakkhaṇo;

Parasaṅgahasaṅkhyādiṃ, vibhāveyya visārado.

134.

Pañcadvārāvajjanato, dasa cittāni dīpaye;

Sesāvajjanato pañcacattālīsanti bhāsitaṃ.

135.

Pañcaviññāṇato pāpavipākā sampaṭicchanā;

Paramekaṃ dvayaṃ puññavipākā sampaṭicchanā.

136.

Santīraṇā dvihetumhā, pākā dvādasa jāyare;

Tihetukāmapākamhā, ekavīsati labbhare.

137.

Rūpāvacarapākamhā, paramekūnavīsati;

Navaṭṭhārūpapākamhā, satta chāpi yathākkamaṃ.

138.

Paṭighamhā tu satteva, sitamhā teraseritā;

Pāpapuññadvihetumhā, ekavīsati bhāvaye.

139.

Dvihetukāmakriyato, aṭṭhārasa upekkhakā;

Sattarasa sukhopetā, vibhāveyya vicakkhaṇo.

140.

Kāmapuññatihetumhā, tettiṃseva upekkhakā;

Tepaññāsa sukhopetā, bhavantīti pakāsitaṃ.

141.

Tihetukāmakriyato, catuvīsatipekkhakā;

Sukhitamhā tu dīpeyya, pañcavīsati paṇḍito.

142.

Dasarūpajavamhekā-dasadvādasa terasa;

Yathākkamaṃ pañcadasa, āruppā paridīpaye.

143.

Phalamhā cuddasevāhu, maggamhā tu sakaṃ phalaṃ;

Paraṃ saṅgahamiccevaṃ, vigaṇeyya visārado.

144.

Pubbāparasamodhāna-miti ñatvā tato paraṃ;

Vatthuvīthisamodhānaṃ, yathāsambhavamuddise.

145.

Pañca vatthūni nissāya, kamato pañcamānasā;

Tettiṃsa pana nissāya, hadayaṃ mānasā siyuṃ.

146.

Kāmapākamanodhātu-hasituppādamānasā;

Dosamūlāni maggo ca, rūpajjhānāva sabbathā.

147.

Dasāvasesāpuññāni, kāmapuññamahākriyā;

Voṭṭhabbārūpajavanaṃ, satta lokuttarāni ca.

148.

Dvecattālīsa cittāni, pañcavokārabhūmiyaṃ;

Nissāya hadayaṃ honti, arūpe nissayaṃ vinā.

149.

Āruppapākā cattāro, anissāyeti sabbathā;

Vitthārenaṭṭhadhā bhinnaṃ, saṅkhepā tividhaṃ bhave.

150.

Tecattālīsa nissāya, anissāya catubbidhaṃ;

Nissitānissitā sesā, dvecattālīsa mānasā.

151.

Pañca cittappanā honti, kamenekekavīthiyaṃ;

Manodhātuttikaṃ nāma, pañcadvārikamīritaṃ.

152.

Sukhatīraṇavoṭṭhabba-parittajavanā pana;

Ekatiṃsāpi jāyante, chasu vīthīsu sambhavā.

153.

Mahāpākā panaṭṭhāpi, upekkhātīraṇadvayaṃ;

Chasu dvāresu jāyanti, dasa muttā ca vīthiyā.

154.

Cutisandhibhavaṅgānaṃ, vasā pākā mahaggatā;

Nava vīthivimuttāti, dasadhā vīthisaṅgaho.

155.

Ekadvārikacittāni, pañcachadvārikā tathā;

Chadvārikavimuttā ca, vimuttāti ca sabbathā.

156.

Chattiṃsa tayekatiṃsa, dasa ceva naveti ca;

Ñatvā vīthisamodhānaṃ, gocarañca samuddise.

157.

Kamato pañcaviññāṇā, lokuttaramahaggatā;

Abhiññāvajjitā sabbā, pañcatālīsa mānasā.

158.

Yathāsambhavato honti, rūpādekekagocarā;

Pañcagocaramīrenti, manodhātuttikaṃ pana.

159.

Santīraṇamahāpākā, parittajavanāni ca;

Voṭṭhabbanamabhiññā ca, tecattālīsa sambhavā.

160.

Chārammaṇesu hontīti, aṭṭhadhā tividhā puna;

Ekārammaṇacittāni, pañcachārammaṇāni ca.

161.

Saṅkhepā mānasā pañca-cattālīsa tayo tathā;

Tecattālīsa ceveti, sattadhāpi siyuṃ kathaṃ.

162.

Kāmapākamanodhātu-hasituppādamānasā;

Pañcavīsa yathāyogaṃ, parittārammaṇā matā.

163.

Kasiṇugghāṭimākāsaṃ, paṭhamāruppamānasaṃ;

Tasseva natthibhāvaṃ tu, tatiyāruppakaṃ tathā.

164.

Ālambitvā pavattanti, āruppā kamato tato;

Dutiyañca catutthañca, cha mahaggatagocarā.

165.

Appamāṇasamaññā te, nibbāne pana gocare;

Aṭṭha lokuttarā dhammā, niyamena vavatthitā.

166.

Kasiṇāsubhakoṭṭhāse,

Ānāpāne ca yogino;

Paṭibhāganimittamhi,

Appamaññānuyuñjato.

167.

Sattapaṇṇattiyañceva, rūpajjhānaṃ pavattati;

Yathāvuttanimittamhi, sesamāruppakanti ca.

168.

Abhiññāvajjitā ekavīsa mahaggatā sabbā;

Sabbe paṇṇattisaṅkhāte, navattabbe pavattare.

169.

Jāyantākusalā ñāṇavippayuttajavā tathā;

Appamāṇaṃ vinā vīsa, parittādīsu tīsupi.

170.

Tihetukāmapuññāni, puññābhiññā ca pañcime;

Catūsupi pavattanti, arahattadvayaṃ vinā.

171.

Kriyābhiññā ca voṭṭhabbaṃ, kriyākāme tihetukā;

Cha sabbatthāpi hontīti, sattadhā mānasā ṭhitā.

172.

Ekaticcatukoṭṭhāsagocarā tividhā pana;

Samasaṭṭhi tathā vīsa, kamenekādaseti ca.

173.

Pañcadvāresu pañcāpi, paccuppannāva gocarā;

Tekālikā navattabbā, manodvāre yathārahaṃ.

174.

Ajjhattā ca bahiddhā ca, pañcadvāresu gocarā;

Manodvāre navattabbo, natthibhāvopi labbhati.

175.

Pañcadvāresu pañcanna-mekameko ca gocaro;

Chāpi ārammaṇā honti, manodvāramhi sabbathā.

176.

Pañcadvāresu gahitaṃ, tadaññampi ca gocaraṃ;

Manodvāre vavatthānaṃ, gacchatīti hi desitaṃ.

177.

Atītā vattamānā ca, sambhavā kāmasandhiyā;

Chadvāragahitā honti, tividhā tepi gocarā.

178.

Kammanimittamevekaṃ, manodvāre upaṭṭhitaṃ;

Navattabbamatītañca, dhammārammaṇasaṅgahaṃ.

179.

Ālambitvā yathāyogaṃ, paṭisandhimahaggatā;

Ante cuti bhave majjhe, bhavaṅgampi pavattatīti.

Iti cittavibhāge vīthiparikammakathā niṭṭhitā.

Catuttho paricchedo.

Pañcamo paricchedo

5. Bhūmipuggalakathā

180.

Ito paraṃ pavakkhāmi, bhūmipuggalabhedato;

Cittānaṃ pana sabbesaṃ, kamato saṅgahaṃ kathaṃ.

181.

Nirayañca tiracchānayoni petāsurā tathā;

Caturāpāyabhūmīti, kāme duggatiyo matā.

182.

Cātumahārājikā ca, tāvatiṃsā ca yāmakā;

Tusitā ceva nimmānaratino vasavattino.

183.

Chaḷete devalokā ca, mānavāti ca sattadhā;

Kāmasugatiyo cekādasadhā kāmabhūmiyo.

184.

Brahmānaṃ pārisajjā ca, tathā brahmapurohitā;

Mahābrahmā ca tividhā, paṭhamajjhānabhūmiyo.

185.

Parittābhāppamāṇābhā, tathevābhassarāti ca;

Dutiyajjhānabhūmi ca, tividhāva pakāsitā.

186.

Parittasubhāppamāṇāsubhā ca subhakiṇhakā;

Tividhāpi pavuccanti, tatiyajjhānabhūmiyo.

187.

Vehapphalā asaññī ca, suddhāvāsā ca pañcadhā;

Iccetā pana sattāpi, catutthajjhānabhūmiyo.

188.

Avihā ca atappā ca, sudassā ca sudassino;

Akaniṭṭhāti pañcete, suddhāvāsā pakāsitā.

189.

Iti soḷasadhā bhinnā, brahmalokā pavuccare;

Rūpibrahmānamāvāsā, rūpāvacarabhūmiyo.

190.

Ākāsānañcāyatananāmādīhi pakāsitā;

Arūpibrahmalokā ca, catudhārūpabhūmiyo.

191.

Sotāpannādibhedena, catudhānuttarā matā;

Pañcatiṃsa paniccevaṃ, sabbathāpi ca bhūmiyo.

192.

Jāyanti caturāpāye, pāpapākāya sandhiyā;

Kāmāvacaradevesu, mahāpākehi jāyare.

193.

Ahetukā puññapākāhetukena tu jāyare;

Bhummadevamanussesu, mahāpākehi cetare.

194.

Vipākaṃ paṭhamajjhānaṃ, paṭhamajjhānabhūmiyaṃ;

Dutiyaṃ tatiyañceva, dutiyajjhānabhūmiyaṃ.

195.

Tatiyamhi catutthaṃ tu, catutthamhi ca pañcamaṃ;

Āruppā ca kameneva, āruppe honti sandhiyo.

196.

Kāyavācāmanodvāre, kammaṃ pāṇavadhādikaṃ;

Katvā pāpakacittehi, jāyantāpāyabhūmiyaṃ.

197.

Kāyavācāmanodvāre, dānaṃ sīlañca bhāvanaṃ;

Kāmapuññehi katvāna, kāmasugatiyaṃ siyuṃ.

198.

Parittaṃ majjhimaṃ jhānaṃ, paṇītañca yathākkamaṃ;

Bhāvetvā tividhā honti, tīsu bhūmīsu yogino.

199.

Vehapphalesu jāyanti, bhāvetvā pañcamaṃ tathā;

Saññāvirāgatañceva, bhāvetvāsaññibhūmiyaṃ.

200.

Suddhāvāsesu jāyanti, anāgāmikapuggalā;

Āruppāni ca bhāvetvā, arūpesu yathākkamaṃ.

201.

Lokuttaraṃ tu bhāvetvā, yathāsakamanantaraṃ;

Samāpattikkhaṇe ceva, appeti phalamānasaṃ.

202.

Apāyamhā cutā sattā, kāmadhātumhi jāyare;

Sabbaṭṭhānesu jāyanti, kāmasugatito cutā.

203.

Cutā jāyanti rūpamhā, sabbatthāpāyavajjite;

Kāmasugatiyaṃ honti, arūpāsaññato cutā.

204.

Tathārūpacutā honti, tatthevoparimeva ca;

Vaṭṭamūlasamucchedā, nibbāyanti anāsavā.

205.

Suddhāvāsesvanāgāmi-puggalāvopapajjare;

Kāmadhātumhi jāyanti, anāgāmivivajjitā.

206.

Heṭṭhupapattibrahmānaṃ, ariyānaṃ na katthaci;

Asaññasattāpāyesu, natthevāriyapuggalā.

207.

Vehapphale akaniṭṭhe, bhavagge ca patiṭṭhitā;

Na punāññattha jāyanti, sabbe ariyapuggalā.

208.

Chasu devesvanāgāmī, vītarāgā na tiṭṭhare;

Na ciraṭṭhāyino tattha, lokiyāpi ca yogino.

209.

Gihiliṅge na tiṭṭhanti, manussesu anāsavā;

Pabbajjāyañca bhumme ca, brahmattepi ca tiṭṭhare.

210.

Yāni paññāsa vassāni,

Manussānaṃ sa piṇḍito;

Eko rattidivo tena,

Māseko tiṃsa rattiyo.

211.

Dvādasamāsiyo vasso, tena pañcasataṃ bhave;

Cātumahārājikānaṃ, pamāṇamidamāyuno.

212.

Taṃ navutivassasata-sahassaṃ pana piṇḍitaṃ;

Gaṇanāya manussānaṃ, catubhāgūparūpari.

213.

Yaṃ manussavassasataṃ, tadeko divaso kato;

Tena vassasahassāyu, tāvatiṃsesu desito.

214.

Koṭittayaṃ saṭṭhisatasahassañcādhikaṃ bhave;

Gaṇanāya manussānaṃ, tāvatiṃsesu piṇḍitaṃ.

215.

Āyuppamāṇamiccevaṃ, devānamuparūpari;

Dvikkhattuṃ dviguṇaṃ katvā, catubhāgamudāhaṭaṃ.

216.

Gaṇanāya manussānaṃ, tattha cuddasa koṭiyo;

Cattālīsasatasahassādhikā yāmabhūmiyaṃ.

217.

Tusitānaṃ pakāsenti, sattapaññāsa koṭiyo;

Saṭṭhisatasahassāni, vassāni adhikāni ca.

218.

Nimmānaratidevānaṃ, dvisataṃ tiṃsa koṭiyo;

Cattālīsavassasatasahassāni ca sabbathā.

219.

Navakoṭisatañcekavīsativassakoṭiyo;

Saṭṭhivassasatasahassādhikā vasavattisu.

220.

Kappassa tatiyo bhāgo, upaḍḍhañca yathākkamaṃ;

Kappeko dve ca cattāro, aṭṭha kappā ca soḷasa.

221.

Dvattiṃsa catusaṭṭhī ca, navasu brahmabhūmisu;

Vehapphalā asaññī ca, pañcakappasatāyukā.

222.

Kappasahassaṃ dve cattāri, aṭṭha soḷasa cakkamā;

Sahassāni ca kappānaṃ, suddhāvāsānamuddise.

223.

Vīsakappasahassāni, cattālīsañca saṭṭhi ca;

Caturāsītisahassā, kappā cāruppake kamā.

224.

Āyuppamāṇaniyamo, natthi bhumme ca mānave;

Vassānaṃ gaṇanā natthi, caturāpāyabhūmiyaṃ.

225.

Puthujjanāriyā ceti, duvidhā honti puggalā;

Tihetukādibhedena, tividhā ca puthujjanā.

226.

Maggaṭṭhā ca phalaṭṭhā ca,

Aṭṭhevāriyapuggalā;

Ādito satta sekkhā ca,

Asekkho cārahāparo.

227.

Ahetukāva labbhanti, sattā duggatiyaṃ pana;

Tihetukāva labbhanti, rūpārūpe sacittakā.

228.

Kāmāvacaradevesu, ahetukavivajjitā;

Vinipātāsure ceva, mānave ca tayopi ca.

229.

Ariyā nāma labbhanti, asaññāpāyavajjite;

Puthujjanā tu labbhanti, suddhāvāsavivajjite.

230.

Suddhāvāsamapāyañca, hitvāsaññibhavaṃ tidhā;

Sotāpannādayo dvepi, sesaṭṭhānesu labbhare.

231.

Iti sabbappabhedena, bhūmipuggalasaṅgahaṃ;

Ñatvā viññū vibhāveyya, tattha cittāni sambhavāti.

Iti cittavibhāge bhūmipuggalakathā niṭṭhitā.

Pañcamo paricchedo.

Chaṭṭho paricchedo

6. Bhūmipuggalacittappavattikathā

232.

Kāmasugatiyaṃ honti, mahāpākā yathārahaṃ;

Mahaggatavipākā ca, yathāsandhivavatthitā.

233.

Voṭṭhabbakāmapuññāni, viyuttāni ca diṭṭhiyā;

Uddhaccasahitañceti, honti sabbattha cuddasa.

234.

Santīraṇamanodhātu-cakkhusotamanā pana;

Dasa cittāni jāyanti, sabbatthārūpavajjite.

235.

Diṭṭhigatasampayuttā, vicikicchāyutā tathā;

Pañca sabbattha jāyanti, suddhāvāsavivajjite.

236.

Dosamūladvayañceva, ghānādittayamānasā;

Aṭṭha sabbattha jāyanti, mahaggatavivajjite.

237.

Catutthāruppajavanaṃ, anāgāmiphalādayo;

Mahākriyā ca jāyanti, terasāpāyavajjite.

238.

Heṭṭhāruppajavā dve dve, chāpāyuparivajjite;

Sitarūpajavā honti, arūpāpāyavajjite.

239.

Sotāpattiphalādīni, suddhāpāyavivajjite;

Paṭhamānuttaraṃ suddhā-pāyārūpavivajjite.

240.

Avatthābhūmibhūtattā, na gayhanti anuttarā;

Ekavokārabhūmi ca, rūpamattā na gayhati.

241.

Sabhummā sabbabhummā ca, ekadvittayavajjitā;

Tathārūpasuddhāvāsa-brahmāpāyavasāti ca.

242.

Mānasā pañca koṭṭhāsā, sattarasa catuddasa;

Chattiṃsatekavīsā ca, ekañceva yathākkamaṃ.

243.

Aṭṭhārasāpi hontete, navadhāpi punekadhā;

Catudhā tividhā ceva, ekadhāti ca bhedato.

244.

Terasāpi ca koṭṭhāsā, bhavantekatibhūmakā;

Chasattekādasasatta-rasabhūmakamānasā.

245.

Ekadvayaticatukkapañcakādhikavīsajā;

Chabbīsatiṃsajā ceti, yathānukkamato bhave.

246.

Cattāri puna cattāri, ekamaṭṭhaṭṭha cekakaṃ;

Cattārekādasa dve dve, satta tevīsa cuddasa.

247.

Kriyājavamahāpākā, lokuttaramahaggatā;

Dvepaññāsa na labbhanti, caturāpāyabhūmiyaṃ.

248.

Kāmāvacaradevesu, chasu bhumme ca mānave;

Kāmasugatiyaṃ natthi, nava pākā mahaggatā.

249.

Dosamūlamahāpākā, ghānādittayamānasā;

Natthārūpavipākā ca, vīsatī rūpabhūmiyaṃ.

250.

Kaṅkhādiṭṭhiyutā pañcārūpapākā catubbidhā;

Pañcādonuttarā ceva, suddhāvāse na labbhare.

251.

Ādāvajjanamaggā ca, paṭighārūpamānasā;

Kāmapākā sitārūpe, tecattālīsa natthi te.

252.

Sattatiṃsa parittā ca, labbhantāpāyabhūmiyaṃ;

Mānasāsīti labbhanti, kāmasugatiyaṃ pana.

253.

Ekūnasattati rūpe, suddhe paññāsa pañca ca;

Chacattālīsa āruppe, natthāsaññīsu kiñcipi.

254.

Itthamekadviticatupañcabhummāni soḷasa;

Dasa pañcadasevātha, catuttiṃsa catuddasa.

255.

Apāyāhetukānaṃ tu, mahāpākakriyājave;

Hitvā sesaparittāni, cittāni pana labbhare.

256.

Dvihetukāhetukānaṃ, sesānaṃ kāmamānasā;

Labbhanti pana hitvāna, ñāṇapākakriyājave.

257.

Tihetukānaṃ sattānaṃ, tattha tatthūpapattiyaṃ;

Tattha tatthūpapannānaṃ, labbhamānāni labbhare.

258.

Tihetukānaṃ sabbepi, mānasāpāyapāṇinaṃ;

Sattatiṃsāvasesānaṃ, ekatālīsa niddise.

259.

Puthujjanāna sekkhānaṃ, na santi javanakriyā;

Na santi vītarāgānaṃ, puññāpuññāni sabbathā.

260.

Kaṅkhādiṭṭhiyutā pañca, sekkhānaṃ natthi mānasā;

Dosamūladvayañcāpi, natthānāgāmino pana.

261.

Vavatthitāriyesveva, yathāsakamanuttarā;

Maggaṭṭhānaṃ sako maggo, natthaññaṃ kiñci sabbathā.

262.

Puthujjanānaṃ dvinnampi, phalaṭṭhānaṃ yathākkamaṃ;

Tatiyassa phalaṭṭhassa, catutthassa ca sambhavā.

263.

Tesaṭṭhi ceva cittāni, labbhantekūnasaṭṭhi ca;

Sattapaññāsa cittāni, tepaññāsa ca sabbathā.

264.

Catupaññāsa paññāsa, paññāsadvayahīnakā;

Kāmesu tesaṃ sambhonti, catutālīsa cakkamā.

265.

Tecattālīsa cekūnacattālīsa yathākkamaṃ;

Bhavantekūnatālīsa, pañcattiṃsa ca rūpisu.

266.

Sattavīsa ca tevīsa, tevīsa ca yathākkamaṃ;

Āruppesupi labbhanti, tesamaṭṭhāraseva ca.

267.

Puthujjanā ca cattāro, apāyāhetukādayo;

Ariyā ceva aṭṭhāti, dvādasannaṃ vasā siyuṃ.

268.

Chabbidhā cittakoṭṭhāsā, ekapuggalikā tathā;

Catupañcachasattaṭṭha-puggalaṭṭhāti cakkamā.

269.

Chabbīsa cuddasevātha, terasa dve ca mānasā;

Dasa sattādhikā ceva, puna sattādhikā dasāti.

Iti cittavibhāge bhūmipuggalacittappavattikathā niṭṭhitā.

Chaṭṭho paricchedo.

Sattamo paricchedo

7. Bhūmipuggalasambhavakathā

270.

Dvihetukāhetukānaṃ, na sampajjati appanā;

Arahattañca natthīti, nattheva javanakriyā.

271.

Ñāṇapākā na vattanti, jaḷattā mūlasandhiyā;

Dvihetukatadālambaṃ, siyā sugatiyaṃ na vā.

272.

Tihetukānaṃ sattānaṃ, samathañca vipassanaṃ;

Bhāventānaṃ pavattanti, chabbīsatipi appanā.

273.

Arahantāna sattānaṃ, bhavanti javanakriyā;

Yathābhūminiyāmena, ñāṇapākā ca labbhare.

274.

Vajjhā paṭhamamaggena, kaṅkhādiṭṭhiyutā pana;

Paṭighaṃ tatiyeneva, kammamantena sāsavaṃ.

275.

Tasmā tesaṃ na vattanti, tāni cittāni sabbathā;

Maggaṭṭhānaṃ tu maggova, nāññaṃ sambhoti kiñcipi.

276.

Ahetukavipākāni, labbhamānāya vīthiyā;

Sabbathāpi ca sabbesaṃ, sambhavanti yathārahaṃ.

277.

Pañcadvāre manodvāre, dhuvamāvajjanadvayaṃ;

Parittapuññāpuññāni, labbhanti lahuvuttito.

278.

Kriyājavanamappanā, natthāpāyesu kāraṇaṃ;

Natthi sahetukā pākā, duggatattā hi sandhiyā.

279.

Brahmānaṃ paṭighaṃ natthi, jhānavikkhambhitaṃ tathā;

Heṭṭhājhānaṃ virattattā, na bhāventi arūpino.

280.

Pubbeva diṭṭhasaccāva, ariyārūpabhūmakā;

Tasmādimaggo natthettha, kāyābhāvā sitaṃ tathā.

281.

Suddhāvāsāpi pattāva, heṭṭhānuttarapañcakaṃ;

Sattapāpapahīnā ca, tasmā natthettha tāni ca.

282.

Pañcadvārikacittāni, dvārābhāve na vijjare;

Sahetukavipākā ca, yathābhūmivavatthitā.

283.

Sambhavāsambhavañcevaṃ, ñatvā puggalabhūmisu;

Labbhamānavasā tattha, cittasaṅgahamuddise.

284.

Kusalādippabhedā ca, tathā bhūmādibhedato;

Vatthudvārārammaṇato, bhūmipuggalatopi ca.

285.

Vibhāgo yo samuddiṭṭho,

Cittānañca tu sambhavā;

Ñeyyo cetasikānañca,

Sampayogānusāratoti.

Iti cittavibhāge bhūmipuggalasambhavakathā niṭṭhitā.

Sattamo paricchedo.

Niṭṭhito ca cittavibhāgo.

Aṭṭhamo paricchedo

2. Cetasikavibhāgo

8. Cetasikasampayogakathā

286.

Iti cittavidhiṃ ñatvā, dvepaññāsa vibhāvinā;

Ñeyyā cetasi sambhūtā, dhammā cetasikā kathaṃ.

287.

Phasso ca vedanā saññā, cetanekaggatā tathā;

Jīvitaṃ manasikāro, satta sādhāraṇā ime.

288.

Vitakko ca vicāro ca, pīti ca vīriyaṃ tathā;

Chando ca adhimokkho ca, cha pakiṇṇakanāmakā.

289.

Puññāpuññesu pākesu, kriyāsu ca yathārahaṃ;

Mānasesu pavattanti, vippakiṇṇā pakiṇṇakā.

290.

Saddhā satindriyañceva, hirottappabaladvayaṃ;

Alobho ca adoso ca, paññā majjhattatāpi ca.

291.

Aṭṭhete uttamā nāma, dhammā uttamasādhanā;

Nivajjāti pavuccanti, yugaḷā cha tatopare.

292.

Passaddhi kāyacittānaṃ, lahutā mudutā tathā;

Kammaññatā ca pāguñña-tā ca ujukatāti ca.

293.

Appamaññādvayaṃ nāma, karuṇāmuditā siyuṃ;

Sammāvācā ca kammantā-jīvā ca viratittayaṃ.

294.

Pañcavīsa paniccete, anavajjā yathārahaṃ;

Pāpāhetukamuttesu, anavajjesu jāyare.

295.

Lobho doso ca moho ca,

Māno diṭṭhi ca saṃsayo;

Thinamiddhañca uddhaccaṃ,

Kukkuccañca tathā dasa.

296.

Ahirīkamanottappaṃ, issā macchariyanti ca;

Honti cuddasa sāvajjā, sāvajjesveva sambhavā.

297.

Dvepaññāsa catuddhevaṃ, dhammā cetasikā ṭhitā;

Tesaṃ dāni pavakkhāmi, sampayogañca saṅgahaṃ.

298.

Satta sādhāraṇā sabba-cittasādhāraṇā tato;

Cittena saddhi aṭṭhannaṃ, vippayogo na katthaci.

299.

Vitakko pañcaviññāṇaṃ, dutiyādivivajjite;

Vicāropi ca tattheva, tatiyādivivajjite.

300.

Somanassayute pīti-catutthajjhānavajjite;

Vīriyaṃ paṭhamāvajja-vipākāhetuvajjite.

301.

Chando sambhoti sabbattha, momūhāhetuvajjite;

Adhimokkho vicikicchā-pañcaviññāṇavajjite.

302.

Chasaṭṭhi pañcapaññāsa, sattati ceva soḷasa;

Vīsatekādasevātha, pakiṇṇakavivajjitā.

303.

Mānasā pañcapaññāsa, savitakkā chasaṭṭhi ca;

Savicārekapaññāsa, sappītikamanā tathā.

304.

Tesattati savīriyā, sachandekūnasattati;

Sādhimokkhā pavuccanti, aṭṭhasattati mānasā.

305.

Paññāppamaññāviratī, hitvā ekūnasaṭṭhisu;

Pāpāhetukamuttesu, saddhādekūnavīsati.

306.

Dvihetukāhetupāpavajjitesu samāsato;

Paññā tu jāyate sattacattālīsesu sabbathā.

307.

Mahākriyākāmapuñña-rūpajjhānesu jāyare;

Appamaññāṭṭhavīsesu, hitvā jhānaṃ tu pañcamaṃ.

308.

Lokuttaresu sabbattha, saheva viratittayaṃ;

Kāmapuññesu sambhoti, yathāsambhavato visuṃ.

309.

Viratīappamaññāsu, pañcasvapi yathārahaṃ;

Kadācideva sambhoti, ekekova na cekato.

310.

Ahirīkamanottappaṃ, mohauddhaccameva ca;

Pāpasādhāraṇā nāma, cattāro pāpasambhavā.

311.

Lobho ca lobhamūlesu, diṭṭhiyuttesu diṭṭhi ca;

Māno diṭṭhiviyuttesu, diṭṭhimānā na cekato.

312.

Dosamūlesu doso ca, issā macchariyaṃ tathā;

Kukkuccamiti cattāro, vicikicchā tu kaṅkhite.

313.

Saheva thinamiddhaṃ tu, sasaṅkhāresu pañcasu;

Iti cuddasa sāvajjā, sāvajjesveva nicchitā.

314.

Māno ca thinamiddhañca, saha vātha visuṃ na vā;

Issāmaccherakukkuccā, aññamaññaṃ visuṃ na vāti.

Iti cetasikavibhāge cetasikasampayogakathā niṭṭhitā.

Aṭṭhamo paricchedo.

Navamo paricchedo

9. Cetasikasaṅgahakathā

315.

Satta sādhāraṇā ceva, cha dhammā ca pakiṇṇakā;

Saddhādi pañcavīseti, aṭṭhatiṃsa samissitā.

316.

Kāmāvacarapuññesu, labbhanti paṭhamadvaye;

Sattatiṃseva dutiye, paññāmattavivajjitā.

317.

Tatiye ca yathāvuttā, pītimattavivajjitā;

Chattiṃseva catutthamhi, paññāpītidvayaṃ vinā.

318.

Mahākriyāsu yujjanti, hitvā viratiyo tathā;

Pañcatiṃsa catuttiṃsadvayaṃ tettiṃsakaṃ kamā.

319.

Ṭhapetvā appamaññā ca, mahāpākesu yojitā;

Tettiṃsā ceva dvattiṃsadvayekattiṃsakaṃ kamā.

320.

Appamaññā gahetvāna, hitvā viratiyo tathā;

Pañcatiṃseva paṭhame, rūpāvacaramānase.

321.

Vitakkaṃ dutiye hitvā, vicārañca tato paraṃ;

Catutthe pana pītiñca, appamaññañca pañcame.

322.

Yathāvuttapakārāva, catuttiṃsa yathākkamaṃ;

Tettiṃsa ceva dvattiṃsa, samatiṃsañca labbhare.

323.

Pañcamena samānā ca, ṭhapetvāruppamānasā;

Bhūmārammaṇabhedañca, aṅgānañca paṇītataṃ.

324.

Appamaññā ṭhapetvāna, gahetvā viratittayaṃ;

Chattiṃsānuttare honti, paṭhamajjhānamānase.

325.

Vitakkaṃ dutiye hitvā, vicārañca tato paraṃ;

Pītiṃ hitvā catutthe ca, pañcamepi ca sabbathā.

326.

Yathāvuttappakārāva, pañcatiṃsa yathākkamaṃ;

Catuttiṃsañca tettiṃsa, tathā tettiṃsa cāpare.

327.

Evaṃ bāvīsadhā bhedo, anavajjesu saṅgaho;

Ekūnasaṭṭhicittesu, aṭṭhatiṃsānamīrito.

328.

Viratī appamaññā ca, gahetvā pana sabbaso;

Ekamekaṃ gahetvā ca, paccakkhāya ca sabbathā.

329.

Kāmesu sattadhā puññe, catudhā ca kriye tathā;

Rūpajjhānacatukke ca, kattabboyampi saṅgaho.

330.

Iminā panupāyena, samasattati bhedato;

Anavajjesu viññeyyo, cittuppādesu saṅgaho.

331.

Iti sabbappakārena, anavajjavinicchayaṃ;

Ñatvā yojeyya medhāvī, sāvajjesu ca saṅgahaṃ.

332.

Satta sādhāraṇā ceva, cha dhammā ca pakiṇṇakā;

Cattāro pāpasāmaññā, dhammā sattarasevime.

333.

Ekūnavīsāsaṅkhāre, paṭhame lobhadiṭṭhiyā;

Dutiye lobhamānena, yathāvuttā ca tattakā.

334.

Aṭṭhārasa vinā pītiṃ, tatiye lobhadiṭṭhiyā;

Catutthepi vinā pītiṃ, lobhamānena tattakā.

335.

Paṭighe ca vinā pītiṃ, asaṅkhāre tatheva te;

Labbhanti dosakukkucca-macchariyāhi vīsati.

336.

Asaṅkhāresu vuttā ca, sasaṅkhāresu pañcadhā;

Thinamiddhenekavīsa, vīsa dvevīsatikkamā.

337.

Chandaṃ pītiñca uddhacce, hitvā pañcadaseva te;

Hitvā vimokkhaṃ kaṅkhañca, gahetvā kaṅkhite tathā.

338.

Sattavīsatidhammānaṃ, iti dvādasa saṅgahā;

Dvādasāpuññacittesu, viññātabbā vibhāvinā.

339.

Hitvā chāniyate dhamme, gahetvā ca yathārahaṃ;

Catuttiṃsāpi viññeyyā, saṅgahā tattha viññunā.

340.

Dvādasākusalesveva, ñatvā saṅgahamuttaraṃ;

Ñeyyāhetukacittesu, saṅgahaṃ kamato kathaṃ?

341.

Satta sādhāraṇā chandavajjitā ca pakiṇṇakā;

Hasituppādacittamhi, dvādaseva pakāsitā.

342.

Voṭṭhabbe ca vinā pītiṃ, vīriyaṃ sukhatīraṇe;

Ekādasa yathāvuttā, dhammā dvīsupi desitā.

343.

Manodhātuttike ceva, upekkhātīraṇadvaye;

Dasa honti yathāvuttā, hitvā vīriyapītiyo.

344.

Satta sādhāraṇā eva, pañcaviññāṇasambhavā;

Iccāhetukacittesu, pañcadhā saṅgaho ṭhito.

345.

Iti cetasike dhamme, cittesu gaṇite puna;

Cittena saha saṅgayha, gaṇeyyāpi ca paṇḍito.

346.

Aṭṭhatiṃsāti ye vuttā, cittena saha te puna;

Ekūnacattālīseti, sabbatthekādhikaṃ naye.

347.

Bāvīsevaṃ dasa dve ca, pañca ceti yathārahaṃ;

Saṅgahā sampayuttānaṃ, tālīsekūnakā kathā.

348.

Vitakko ca vicāro ca, pīti paññā tathā pana;

Appamaññā viratīti, nava dhammā yathārahaṃ.

349.

Gahetabbāpanetabbā, bhavanti anavajjake;

Parivatteti sabbattha, vedanā tu yathārahaṃ.

350.

Chandādhimokkhavīriyā, saddhādekūnavīsati;

Phassādayo chaḷevāti, na calantaṭṭhavīsati.

351.

Teraseva tu sāvajje, chaḷevāhetumānase;

Na calanti dasa aññe, cuddasā cha ca sambhavāti.

Iti cetasikavibhāge cetasikasaṅgahakathā niṭṭhitā.

Navamo paricchedo.

Dasamo paricchedo

10. Pabhedakathā

352.

Ekuppādā nirodhā ca, ekālambaṇavatthukā;

Sahagatā sahajātā, saṃsaṭṭhā sahavuttino.

353.

Tepaññāsa paniccete, sampayuttā yathārahaṃ;

Cittacetasikā dhammā, aṭṭhārasavidhāpi ca.

354.

Ekadhā chabbidhā ceva, catudhā sattadhā ṭhitā;

Cittuppādapabhedena, bhinditabbā vibhāvinā.

355.

Aṭṭha dhammāvinibbhogā, bhinnāsīti navuttarā;

Sattasataṃ dasa dve ca, sabbe honti samissitā.

356.

Santīraṇamanodhātu, sitavoṭṭhabbanā tathā;

Apuññā kāmapuññā ca, mahāpākā mahākriyā.

357.

Paṭhamajjhānadhammā ca, lokuttaramahaggatā;

Pañcapaññāsa sabbepi, vitakkā honti bheditā.

358.

Vicārāpi ca teyeva, dutiyajjhānanāmakā;

Ekādasāpare ceti, chasaṭṭhi paridīpitā.

359.

Apuññā kāmapuññā ca, mahāpākā mahākriyā;

Catukkā ceva cattāro, sitañca sukhatīraṇaṃ.

360.

Paṭhamāditikajjhānā, lokuttaramahaggatā;

Iccevamekapaññāsa, pītiyo honti sabbathā.

361.

Sitavoṭṭhabbanā dve ca, sāvajjā cānavajjakā;

Bhinnamevaṃ tu vīriyaṃ, tesattatividhaṃ bhave.

362.

Sāvajjā cānavajjā ca, momūhadvayavajjitā;

Chandā bhavanti sabbepi, saṭṭhibhedā navuttarā.

363.

Santīraṇamanodhātu, sitavoṭṭhabbanā tathā;

Sāvajjā cānavajjā ca, vicikicchāvivajjitā.

364.

Adhimokkhā paniccevaṃ, aṭṭhasattati bheditā;

Tisataṃ navuti dve ca, bhinnā honti pakiṇṇakā.

365.

Ekūnasaṭṭhi vā honti, saddhādekūnavīsati;

Sahassañca satañcekaṃ, ekavīsañca sabbathā.

366.

Ñāṇena sampayuttā ca, kāme dvādasadhāpare;

Pañcatiṃsāti paññāpi, sattatālīsadhā kathā.

367.

Rūpajjhānacatukkā ca, kāmapuññā mahākriyā;

Aṭṭhavīsappamaññevaṃ, chappaññāsa bhavanti ca.

368.

Anuttarā kāmapuññā, tisso viratiyo pana;

Honti soḷasadhā bhinnā, aṭṭhatālīsa piṇḍitā.

369.

Pañcavīsānavajjevaṃ, sampayuttā catubbidhā;

Sahassadvisatañceva, dvi ca sattati bhedato.

370.

Cattāro pāpasāmaññā, bhinnā dvādasadhā pana;

Aṭṭhatālīsadhā honti, te sabbe paripiṇḍitā.

371.

Lobho panaṭṭhadhā bhinno, thinamiddhañca pañcadhā;

Catudhā diṭṭhimāno ca, catudhā diṭṭhiyo visuṃ.

372.

Dvidhā dosādicattāro, vicikicchekadhāti ca;

Sāvajjā sattadhā vuttā, bhinnāsīti tikuttarā.

373.

Iccaṭṭhārasadhā vuttā, tepaññāsāpi bhedato;

Dvisahassañca tu sataṃ, bhavantekūnasaṭṭhi ca.

374.

Vitakkavicārapītisukhopekkhāsu pañcasu;

Bhinditvā jhānabhedena, gahetabbā anuttarā.

375.

Aññatra pana sabbattha, natthi bhedappayojanaṃ;

Aṭṭheva kasmā gayhanti, abhedenāti lakkhaye.

376.

Paṭhamādicatujjhānā, lokuttaramahaggatā;

Iccekamekadasadhā, catutālīsa piṇḍitā.

377.

Tevīsa pañcamā ceti, sattasaṭṭhi samissitā;

Appanā tattha sabbāpi, aṭṭhapaññāsa dīpitā.

378.

Pañcatiṃseva saṅkhepā, lokuttaramahaggatā;

Appanā tattha sabbāpi, chabbīsati pakāsitā.

379.

Iddhividhaṃ dibbasotaṃ, cetopariyanāmakā;

Pubbenivāsānussati, dibbacakkhūti pañcadhā.

380.

Abhiññāñāṇamīrenti, rūpāvacarapañcamā;

Kusalañca kriyā ceti, bheditaṃ duvidhampi ca.

381.

Taṃ dvayampi sammissetvā, pañcābhiññā ca lokiyā;

Āsavakkhayañāṇañca, chaḷabhiññā pavuccare.

382.

Lokiyā ca dasābhiññā, bhinditvā kusalakriyā;

Sattasattati jhānāni, aṭṭhasaṭṭhi panappanā.

383.

Sattasattati cittāni, catupaññāsa sabbathā;

Pacitāni ca cittāni, ekatiṃsasataṃ siyunti.

Iti cetasikavibhāge pabhedakathā niṭṭhitā.

Dasamo paricchedo.

Ekādasamo paricchedo

11. Rāsisarūpakathā

384.

Sabbaṃ sabhāvasāmañña-visesena yathārahaṃ;

Gatarāsivasenātha, aṭṭhārasavidhaṃ kathaṃ.

385.

Phassapañcakarāsī ca, jhānindriyamathāpare;

Maggabalahetukamma-pathalokiyarāsayo.

386.

Niravajjā cha passaddhi-ādikā ca satīmatā;

Yuganandhā ca samathā, tathā yevāpanāti ca.

387.

Phasso ca vedanā saññā, cetanā cittameva ca;

Phassapañcakarāsīti, pañca dhammā pakāsitā.

388.

Vitakko ca vicāro ca, pīti cekaggatā tathā;

Sukhaṃ dukkhamupekkhāti, satta jhānaṅganāmakā.

389.

Saddhindriyañca vīriyaṃ, sati ceva samādhi ca;

Paññā catubbidhā vuttā, mano pañcāpi vedanā.

390.

Jīvitindriyamekanti, cakkhādīni ca sattadhā;

Bāvīsatindriyā nāma, dhammā soḷasa desitā.

391.

Ādimagge anaññāta-ññassāmītindriyaṃ bhave;

Majjhe aññindriyaṃ ante, aññātāvindriyanti ca.

392.

Paññānuttaracittesu, honti tīṇindriyānipi;

Tihetukesu sesesu, ekaṃ paññindriyaṃ mataṃ.

393.

Sukhaṃ dukkhindriyañceva, somanassindriyaṃ tathā;

Domanassamupekkhāti, pañcadhā vedanā kathā.

394.

Rūpārūpavasā dvedhā, jīvitindriyamekakaṃ;

Cakkhusotaghānajivhākāyitthipurisindriyā.

395.

Tattha jīvitarūpañca, aṭṭhettha na tu gayhare;

Tasmā nāmindriyāneva, dasapañca viniddise.

396.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhi ca, micchādiṭṭhi ca dhammato.

397.

Maggaṅgāni navetāni, dvādasāpi yato dvidhā;

Sammāmicchāti saṅkappo, vāyāmo ca samādhi ca.

398.

Lokapāladukañceva, hirottappamathāparaṃ;

Ahirīkamanottappaṃ, dukaṃ lokavināsakaṃ.

399.

Pañca saddhādayo ceti, baladhammā naveritā;

Kaṇhasukkavasenāpi, paṭipakkhe akampiyā.

400.

Cha hetū heturāsimhi,

Lobhālobhādikā tikā;

Momūhe kaṅkhituddhaccā,

Tattha vuttāti aṭṭhadhā.

401.

Micchādiṭṭhi abhijjhā ca, byāpādo viratittayaṃ;

Sammādiṭṭhinabhijjhā ca, abyāpādo ca cetanā.

402.

Dasa kammapathānettha, vuttā viraticetanā;

Lokapālavināsāti, vuttā lokadukā dvidhā.

403.

Passaddhiādiyugaḷā, niravajjā cha rāsayo;

Sati ca sampajaññañca, upakāradukaṃ bhave.

404.

Yuganandhadukaṃ nāma, samatho ca vipassanā;

Paggaho ca avikkhepo, samathaddukamīritaṃ.

405.

Ye sarūpena niddiṭṭhā, cittuppādesu tādinā;

Te ṭhapetvāvasesā tu, yevāpanakanāmakā.

406.

Chando ca adhimokkho ca, tatramajjhattatā tathā;

Uddhaccaṃ manasikāro, pañcāpaṇṇakanāmakā.

407.

Māno ca thinamiddhañca, issā macchariyaṃ tathā;

Kukkuccamappamaññā ca, tisso viratiyopi ca.

408.

Ete aniyatā nāma, ekādasa yathārahaṃ;

Tato ca sesā sabbepi, niyatāti pakittitā.

409.

Keci rāsiṃ na bhajanti, keci cāniyatā yato;

Tasmā yevāpanāteva, dhammā soḷasa desitā.

410.

Sattatiṃsāvasesā tu, tattha tattha yathārahaṃ;

Sarūpeneva niddiṭṭhā, cittuppādesu sabbathā.

411.

Desitānuttaruddhacce, nāmato viratuddhavā;

Tathānuttaracittesu, niyataṃ viratittayaṃ.

412.

Cittaṃ vitakko saddhā ca,

Hirottappabaladvayaṃ;

Alobho ca adoso ca,

Lobho doso ca diṭṭhi ca.

413.

Ahirīkamanottappaṃ,

Uddhaccaṃ viratittayaṃ;

Soḷasete yathāyogaṃ,

Dvīsu ṭhānesu desitā.

414.

Vedanā tīsu vīriyaṃ, sati ca caturāsikā;

Samādhi chasu paññā ca, sattaṭṭhānesu dīpitā.

415.

Ekavīsa paniccete, savibhattikanāmakā;

Sesā dvattiṃsati dhammā, sabbepi avibhattikāti.

Iti cetasikavibhāge rāsisarūpakathā niṭṭhitā.

Ekādasamo paricchedo.

Dvādasamo paricchedo

12. Rāsivinicchayakathā

416.

Tattha viññāṇakāyā cha, satta viññāṇadhātuyo;

Phassā cakkhādisamphassā, chabbidhā sattadhāpi ca.

417.

Cakkhusamphassajādīhi, bhedehi pana vedanā;

Saññā ca cetanā ceva, bhinnā chadhā ca sattadhā.

418.

Cittuppādesu dhammā ca, khandhāyatanadhātuyo;

Āhārā ca yathāyogaṃ, phassapañcakarāsiyaṃ.

419.

Sabbe saṅgahitā honti, tasmā nāmapariggaho;

Mūlarāsi ca so sabba-saṅgahoti pavuccati.

420.

Jhānarāsimhi pañceva, dhammā sattappabhedato;

Indriyāni ca bāvīsa, dhammato pana soḷasa.

421.

Nava maggaṅgadhammā ca, bhinnā dvādasadhāpi te;

Chaḷeva hetuyo tattha, desitā kaṅkhituddhavā.

422.

Dasa kammapathā dhammā, chaḷeva pana desitā;

Sesāva dasadhammehi, samānā caturāsayo.

423.

Paññā dasavidhā tattha, vedanā navadhā ṭhitā;

Samādhi sattadhā hoti, vīriyaṃ pana pañcadhā.

424.

Sati bhinnā catudhāva, vitakko tividho mato;

Dvidhā cittādayo honti, dasapañceva sambhavā.

425.

Sesā dvattiṃsa sabbepi, dhammā ekekadhāpi ca;

Hitvā rūpindriyānete, vibhāgā aṭṭhadhā kathaṃ.

426.

Phasso ca cetanā saññā, vicāro pīti jīvitaṃ;

Niravajjā cha yugaḷā, sāvajjamohakaṅkhitā.

427.

Yevāpanakadhammā ca, viratuddhaccavajjitā;

Dvādasā ceti sabbepi, dvattiṃsakekadhā tathā.

428.

Cittaṃ manindriyaṃ cittaṃ, saddhā saddhindriyaṃ balaṃ;

Balesu lokiyā vuttā, lokiye ca dukadvaye.

429.

Lobhālobhādikā dve dve,

Cattāro heturāsiyaṃ;

Micchādiṭṭhi ca maggaṅge,

Pañcakammapathepi te.

430.

Yevāpanakarāsimhi, desitā viratuddhavā;

Maggahetūsu ceveti, dvidhā pañcadasa ṭhitā.

431.

Vitakko jhānamaggesu, tividhā navadhā pana;

Vedanā mūlarāsimhi, tathā jhānindriyesu ca.

432.

Indriyamaggarāsimhi, balapiṭṭhidukattike;

Catudhā sati tattheva, vīriyampi ca pañcadhā.

433.

Samādhi sattadhā vutto, jhānaṅgesu ca tattha ca;

Tattheva dasadhā paññā, hetukammapathesu ca.

434.

Dasanavasattapañcacatutidvekadhā ṭhitā;

Chaḷekakā pañcadasa, dvattiṃsa ca yathākkamaṃ.

435.

Aṭṭha vibhāgasaṅkhepā, padāni dasadhā siyuṃ;

Tepaññāseva dhammā ca, aṭṭhārasa ca rāsayo.

436.

Iti dhammavavatthāne, dhammasaṅgaṇiyaṃ pana;

Cittuppādaparicchede, uddesanayasaṅgaho.

437.

Padāni caturāsīti, desitāni sarūpato;

Yevāpanakanāmena, soḷaseva yathārahaṃ.

438.

Tatthāniyatanāmāni, padānekādaseva tu;

Vuttānekūnanavuti, niyatāneva sambhavā.

439.

Asambhinnapadānettha, tepaññāseva sabbathā;

Cittacetasikānaṃ tu, vasena paridīpaye.

440.

Vibhāgapadadhammānaṃ, vasenevaṃ pakāsito;

Cittacetasikānaṃ tu, kamato rāsinicchayoti.

Iti cetasikavibhāge rāsivinicchayakathā niṭṭhitā.

Dvādasamo paricchedo.

Terasamo paricchedo

13. Rāsiyogakathā

441.

Iti rāsivīthiṃ ñatvā, labbhamānavasā budho;

Tesamevātha yogampi, cittuppādesu dīpaye.

442.

Kāmāvacarakusalassa, paṭhamadvayamānase;

Sabbepi rāsayo honti, yathāsambhavato kathaṃ.

443.

Phassapañcakarāsī ca, jhānapañcakarāsi ca;

Indriyaṭṭhakarāsī ca, maggapañcakarāsi ca.

444.

Balasattakarāsī ca, hetukammapathattikā;

Dasāvasesā rāsī ca, lokapāladukādayo.

445.

Yevāpanakanavakaṃ, niyatuddhaccavajjitā;

Appamaññādvayañceva, tisso viratiyoti ca.

446.

Iti sattarasevete, desitā ca sarūpato;

Yevāpanakarāsī ca, labbhantiṭṭhārasāpi ca.

447.

Chappaññāsa padānettha, desitāni sarūpato;

Dhammā pana samatiṃsa, tattha honti sarūpato.

448.

Tāni yevāpanakehi, pañcasaṭṭhi padāni ca;

Dhammā cekūnatālīsa, bhavanti pana sambhavā.

449.

Tattha dvādasa dhammā ca, desitā savibhattikā;

Avasesā tu sabbepi, avibhattikanāmakā.

450.

Ekadvi ca ticatukka-chasattaṭṭhānikā pana;

Sattavīsa ca satteko, dvekeko ca yathākkamaṃ.

451.

Niyatā tu catuttiṃsa, dhammāva sahavuttito;

Yathāsambhavavuttito, pañcadhā niyatā kathā.

452.

Tattha cāniyate sabbe, gahetvā ca pahāya ca;

Paccekañca gahetvāpi, sattadhā yojanakkamo.

453.

Sakimekūnatālīsa, catuttiṃsa yathākkamaṃ;

Pañcakkhattuñca yojeyya, pañcatiṃsāti paṇḍito.

454.

Rāsayo ca padānīdha, dhammantaravibhattiyo;

Sarūpayevāpanake, niyatāniyate yathā.

455.

Yojanānayabhedañca, gaṇanāsaṅgahaṭṭhiti;

Labbhamānānumānena, sallakkhento tahiṃ tahiṃ.

456.

Ñāṇaṃ ñāṇaviyuttamhi, hitvā pītiṃ upekkhite;

Vedanā parivattento, kāmapuññe ca sesake.

457.

Mahākriye ca yojeyya, pahāya viratittayaṃ;

Appamaññā ca hitvātha, mahāpāke ca yojaye.

458.

Takkādiṃ kamato hitvā, sabbattha viratittayaṃ;

Pañcame appamaññāya, hitvā rūpe ca yojaye.

459.

Hitvāppamaññā yojaye, yathājhānamanuttare;

Lokuttarindriyañceva, gahetvā viratittayaṃ.

460.

Jhānāni catutālīsa, sukhayuttāni vattare;

Upekkhitāni tevīsa, pañcamajjhāne ca sabbathā.

461.

Appamaññāviratiyo, kāmapuññesu labbhare;

Appamaññā rūpajjhāna-catukke ca mahākriye.

462.

Lokuttaresu sabbattha, sambhoti viratittayaṃ;

Natthidvayampi āruppe, mahāpāke ca pañcame.

463.

Vitakkādittayaṃ paññā, pañca cāniyatā calā;

Hānibuddhivasā sesā, na calanti kudācanaṃ.

464.

Bāvīsatividho cettha, saṅgaho anavajjake;

Dvayadvayavasā ceva, jhānapañcakatopi ca.

465.

Iti ñatvānavajjesu, rāsisaṅgaha sambhavaṃ;

Sāvajjesupi viññeyyā, viññunā rāsayo kathaṃ.

466.

Lobhamūlesu paṭhame, phassapañcakarāsi ca;

Jhānapañcakarāsī ca, tathevindriyapañcakaṃ.

467.

Maggabalacatukkañca, hetukammapathadukā;

Lokanāsakarāsī ca, samatho samathaddukā.

468.

Tatramajjhattataṃ hitvā, yevāpanakanāmakā;

Cattāro ceti labbhanti, tatthekādasa rāsayo.

469.

Dvattiṃseva padānettha, desitāni sarūpato;

Tāni yevāpanakehi, chattiṃseva bhavanti ca.

470.

Asambhinnapadānettha, samavīsati sambhavā;

Savibhattikanāmā ca, nava dhammā pakāsitā.

471.

Ekadvayaticatukka-chaṭṭhānaniyatā pana;

Ekādasa chaḷekā ca, kameneko punekako.

472.

Natthevāniyatā hettha, yevāpanakanāmakā;

Yojanānayabhedo ca, tasmā tattha na vijjati.

473.

Māno ca thinamiddhañca, issā macchariyaṃ tathā;

Kukkuccamiti sāvajje, chaḷevāniyatā matā.

474.

Māno diṭṭhiviyuttesu, sasaṅkhāresu pañcasu;

Thinamiddhaṃ tayo sesā, paṭighadvayayogino.

475.

Iccevamaṭṭha sāvajjā, anavajjaṭṭhavīsati;

Chattiṃsa mānasā sabbe, hontāniyatayogino.

476.

Tehi yuttā yathāyogaṃ, ekadvittayapañcahi;

Dve dvāvīsaṃ tayo ceva, nava cātha yathākkamaṃ.

477.

Iti vuttānusārena, labbhamānavasā pana;

Tadaññesupi yojeyya, sāvajjesu yathākkamaṃ.

478.

Lobhamūlesu lobhañca, dosañca paṭighadvaye;

Mohamūle kaṅkhuddhaccaṃ, gahetvā heturāsiyaṃ.

479.

Diṭṭhiṃ diṭṭhiviyuttamhi, hitvā pītimupekkhite;

Vedanaṃ parivattento, dosamūle ca paṇḍito.

480.

Tathā kammapathaṃ diṭṭhiṃ,

Pītiṃ chandañca momuhe;

Kaṅkhite adhimokkhañca,

Hitvā yojeyya rāsayo.

481.

Cittassa ṭhitiṃ pattāsu, cittassekaggatā pana;

Kaṅkhite parihīnāva, indriyādīsu pañcasu.

482.

Iti dvādasadhā ñatvā, sāvajjesupi saṅgahaṃ;

Ahetukepi viññeyyā, yathāsambhavato kathaṃ.

483.

Aṭṭhārasāhetukesu, pañcaviññāṇamānase;

Phassapañcakarāsī ca, jhānaṭṭhānadukaṃ tathā.

484.

Indriyattikarāsī ca, yevāpanakanāmako;

Eko manasikāroti, cattāro rāsayo siyuṃ.

485.

Asambhinnā panaṭṭheva, dve tattha savibhattikā;

Ekadvayatikaṭṭhānā, chaḷeko ca punekako.

486.

Manodhātuttikāhetu-paṭisandhiyuge pana;

Vitakko ca vicāro ca, adhikā jhānarāsiyaṃ.

487.

Sukhasantīraṇe pīti, dutiyāvajjane pana;

Vīriyañca samādhiñca, labbhatindriyarāsiyaṃ.

488.

Adhikā hasite honti, pīti ca vīriyādayo;

Yevāpanādhimokkho ca, pañcaviññāṇavajjite.

489.

Iccānavajje bāvīsa,

Sāvajje dvādasāpare;

Yogā hetumhi pañcete,

Tālīsekūnakā kathāti.

Iti cetasikavibhāge rāsiyogakathā niṭṭhitā.

Terasamo paricchedo.

Cuddasamo paricchedo

14. Rāsisambhavakathā

490.

Naveva yevāpanakā, aṭṭhārasa ca rāsayo;

Navabhiṃsatisambhinnā, dasa dve savibhattikā.

491.

Ekadvayaticatuchasattaṭṭhānānavajjake;

Sattavīsati satteko, dvayameko punekako.

492.

Daseva yevāpanakā, ekādasa ca rāsayo;

Aṭṭhavīsatisambhinnā, daseva savibhattikā.

493.

Ekadvayaticatukkachaṭṭhānaniyatā pana;

Aṭṭhārasa ca satteko, eko cekova pāpake.

494.

Dve yevāpanakā honti, rāsayo ca catubbidhā;

Terasettha asambhinnā, tayova savibhattikā.

495.

Ekadvayatikaṭṭhānā, dasa dveko ahetuke;

Iccānavajjā sāvajjā-hetuke yoganicchayo.

496.

Sattāpi natthi sāvajje, niravajje pakāsako;

Ahetuke ca maggādirāsayo natthi cuddasa.

497.

Anavajjā tu sāvajje, sāvajjakānavajjake;

Cittuppādamhi nattheva, natthobhayamahetuke.

498.

Sāvajjā pana sāvajje, anavajjānavajjake;

Gahetabbā tu sabbattha, sādhāraṇā pakiṇṇakā.

499.

Jhānapañcakacittesu, sattasaṭṭhisu niddise;

Jhānaṅgayogabhedena, rāsibhedaṃ tahiṃ tahiṃ.

500.

Catuchakkānavajjesu, ñāṇapītikataṃ tathā;

Catuvīsa parittesu, catudhā bhedamuddise.

501.

Sarāgavītarāgānaṃ, appamaññāpavattiyaṃ;

Karuṇāmuditā honti, kāmapuññamahākriye.

502.

Upacārappanāpattā, sukhitā sattagocarā;

Tasmā na pañcamāruppe, mahāpāke anuttare.

503.

Sotāpatitupekkhāsu, parikammādisambhave;

Jhānānaṃ tulyapākattā, tappākesu ca labbhare.

504.

Viratī ca sarāgānaṃ, vītikkamanasambhavā;

Sampatte ca samādāne, kāmapuññesu labbhare.

505.

Taṃtaṃdvārikadussilya-cetanucchedakiccato;

Magge ca tulyapākattā, phale ca niyatā siyuṃ.

506.

Pavattākāravisayabhinnā pañcāpi sambhavā;

Lokiye labbhamānāpi, visuṃ ceva siyuṃ na vā.

507.

Pāpā labbhanti pāpesu, satta chakkekakā kamā;

Sarūpayevobhayakā, niyataṭṭha chaḷetare.

508.

Sādhāraṇā ca sabbattha, yathāvuttā pakiṇṇakā;

Tattha cekaggatā natthi, indriyādīsu kaṅkhite.

509.

Chandādhimokkhā yevāpi, vīsekādasavajjite;

Uddhaccamekādasasu, majjhattamanavajjake.

510.

Sabbattha manasikāro, tidvekadvitikāpare;

Aṭṭhaṭṭhavīsacatūsu, pañcadvīsu yathākkamaṃ.

511.

Samudāyavasenettha, uddhaccaviratittayaṃ;

Savibhattikamaññattha, avibhattikameva taṃ.

512.

Cittuppādesu tenetaṃ, vibhattiavibhattikaṃ;

Iti sādhu sallakkheyya, sambhavāsambhavaṃ budhoti.

Iti cetasikavibhāge rāsisambhavakathā niṭṭhitā.

Cuddasamo paricchedo.

Pannarasamo paricchedo

15. Rāsisaṅgahakathā

513.

Tettiṃsa ceva dvattiṃsa, ekatiṃsa ca tiṃsa ca;

Ekadvattiṃsahīnā ca, tiṃsa dhammānavajjake.

514.

Dasa dhammā tu sāvajje, chapañcacaturādhikā;

Ekādasa dasa nava, sattadhāhetuke pana.

515.

Itthaṃ cuddasadhā bhinnā, koṭṭhāsā tu sarūpato;

Vibhattā tehi yuttā ca, cittuppādā yathākkamaṃ.

516.

Tikaṭṭhakā pañcavīsa, dasa pañcādhikā nava;

Aṭṭhāraseti sattete, anavajjā tathetare.

517.

Dve cattāro chaḷekaṃ dve,

Pañcātha dasadhāpare;

Sāvajjāhetukā ceti,

Koṭṭhāsā honti cuddasa.

518.

Nava cāpi cha cattāro, catupañcachasattakā;

Nava dve dve tatheko ca, yevāpanakasaṅgahā.

519.

Tehi yuttā panaṭṭhātha, vīsekatiṃsa mānasā;

Dve dve dve tīṇi cekaṃ dve, aṭṭha dasa yathākkamaṃ.

520.

Sattatiṃsakato yāva, ekatiṃsānavajjake;

Tikaṭṭhakādike satta, ṭhitā niyatasaṅgahā.

521.

Pāpesu vīsa cekūna-vīsaṭṭhārasa soḷasa;

Catudhā dvīsu catūsu, catūsu dvīsu caṭṭhitā.

522.

Ekadvipañcadasasu, ca dvidhāhetukesu ca;

Tikadvekādhikā dhammā, dasaṭṭha ca yathākkamaṃ.

523.

Pañcadvekadvibhipañca, koṭṭhāsā niyatā ṭhitā;

Tehi yuttā panaṭṭhātha, vīsa dve dve tikekakā.

524.

Pubbāparadvayāpuññe, kāmapāke ahetuke;

Pañcamānuttarāruppe, natthāniyatasambhavo.

525.

Chattiṃsamānasesveva, labbhantāniyatā na vā;

Tepaññāsāvasesā tu, sabbe niyatayogino.

526.

Niyatāniyate katvā, labbhantobhayathā tathā;

Sarūpayevobhayakā, tividhevaṃ tu saṅgahā.

527.

Ñeyyā vuttānusārena, tehi yuttāva mānasā;

Tato puna vibhāveyya, sabbasaṅgāhikaṃ nayaṃ.

528.

Ekūnatālīsakato, yāvekattiṃsakā ṭhitā;

Navadhā anavajjesu, tehi yuttā ca mānasā.

529.

Dve cattāro dasevātha, tikapañcādhikā dasa;

Tevīsa kamato satta, dve ca pañcadasāpare.

530.

Dve ca dve tikadve dvekā, sāvajjesu ca soḷasa;

Ekūnavīsa vīsātha, vīsekadvitayādhikā.

531.

Ahetuke panaṭṭhātha, dasekadvitayādhikā;

Dasapañca dvikekāti, bhavantekūnavīsati.

532.

Labbhamānānusārena, dhammānaṃ pana saṅgaho;

Sakkā vuttanayeneva, viññātuṃ pana viññunāti.

Iti cetasikavibhāge rāsisaṅgahakathā niṭṭhitā.

Pannarasamo paricchedo.

Soḷasamo paricchedo

16. Cittuppādakathā

533.

Cittuppādesu dhammānaṃ, iti ñatvā vinicchayaṃ;

Cittuppādānamevātha, ñātabbo bhedasaṅgaho.

534.

Vedanāhārato ceva, hetādhipatito tathā;

Jhānindriyamaggabalā, yevāpanapathādito.

535.

Tattha sukhā ca dukkhā ca, adukkhamasukhāti ca;

Tisso ca vedanā vuttā, sambhogatthavisesato.

536.

Sukhaṃ dukkhaṃ somanassaṃ, domanassamathāparaṃ;

Upekkhindriyamiccevaṃ, pañcindriyavibhāgato.

537.

Kāyaviññāṇayugaḷe, sukhadukkhā hi vedanā;

Somanassaṃ domanassaṃ, iti nāmaṃ labhanti na.

538.

Aññattha pana sabbattha, sukhā dukkhā ca vedanā;

Somanassaṃ domanassaṃ, iti nāmaṃ labhanti ca.

539.

Adukkhi asukhopekkhā, majjhattāti ca vedanā;

Pañcapaññāsacittesu, tadaññesu pakāsitā.

540.

Sukhadukkhindriyayuttaṃ, kāyaviññāṇakadvayaṃ;

Domanassindriyayuttaṃ, paṭighadvayamānasaṃ.

541.

Aṭṭhārasa parittāni, catukkajjhānamādito;

Somanassindriyayuttā, dvāsaṭṭhividha mānasā.

542.

Dvattiṃsa ca parittāni, tevīsa jhānapañcamā;

Hontipekkhindriyayuttā, pañcapaññāsa mānasā.

543.

Sukhayuttā tu tesaṭṭhi, dukkhayuttā tayo tahiṃ;

Adukkhamasukhayuttā, pañcapaññāsupekkhakā.

544.

Ojaṭṭhamakarūpañca, vedanaṃ sandhimānasaṃ;

Nāmarūpañca kamato, āharantīti desitā.

545.

Āhārā kabaḷīkāro, phasso sañcetanā tathā;

Viññāṇañceti cattāro, upatthambhā ca sambhavā.

546.

Cittuppādesu sabbattha,

Āhārārūpino tayo;

Kabaḷīkāro āhāro,

Kāme kāyānupālako.

547.

Alobho ca adoso ca,

Amoho ca tathāparo;

Lobho doso ca moho ca,

Hetū dhammā cha desitā.

548.

Kusalākusalā hetū, tayo abyākatāti ca;

Navadvādasadhā tattha, vipākakriyabhedato.

549.

Dasa pañcādhikā honti, bhūmibhedā tato tahiṃ;

Puññapākakriyābhedā, tālīsa catunūnakā.

550.

Santīraṇamanodhātu-pañcaviññāṇamānase;

Voṭṭhabbane ca hasite, hetu nāma na vijjati.

551.

Lobhamūlesu lobho ca,

Moho ca paṭighadvaye;

Doso moho ca labbhanti,

Moho ekova momuhe.

552.

Ñāṇena vippayuttesu,

Alobhādidvayaṃ bhave;

Tato sesesu sabbattha,

Alobhāditayopi ca.

553.

Tihetukā sattacattā-līsa honti dvihetukā;

Bāvīsa dvekahetukā, aṭṭhārasa ahetukā.

554.

Chando cittañca vīriyaṃ, vīmaṃsāti catubbidhā;

Sahajātādhipā dhammā, vuttādhipatayo siyuṃ.

555.

Yamālambaṃ garuṃ katvā, nāmadhammā pavattare;

Ārammaṇādhipanāmena, tadālambaṇamīritaṃ.

556.

Tihetukajavesveko, catūsupi yathārahaṃ;

Dvihetukesu sambhoti, vīmaṃsādhipatiṃ vinā.

557.

Anuttare kāmapuññe, tihetukamahākriye;

Lobhamūle ca sāvajje, labbhatālambaṇādhipo.

558.

Tattha cāniyatā kāme, labbhamānāpi labbhare;

Mahaggatānuttaresu, niyatāva yathārahaṃ.

559.

Kriyādvihetupaṭighe,

Natthevālambaṇādhipo;

Momūhāhetuke pāke,

Lokiye ca na kocipi.

560.

Ubhayādhipayuttā ca, sahajādhipayogino;

Ubhayāniyatādhippā, sahajāniyatādhipā.

561.

Ubhayavippayuttā ca, pañcadhā tattha mānasā;

Aṭṭhaṭṭhārasa vīsaṃ cha, sattatiṃsa yathākkamaṃ.

562.

Pañcādhipatiyogā ca, caturādhipayogino;

Tividhādhipayuttā ca, vimuttāpi ca sabbathā.

563.

Soḷasātha samattiṃsa, chaḷevātha yathākkamaṃ;

Sattatiṃsatividhāti, catudhevampi niddise.

564.

Vīmaṃsādhipayuttā ca, sahajādhipayogino;

Ālambādhipayuttā ca, vippamuttāpi sabbathā.

565.

Catuttiṃsa dvipaññāsa, aṭṭhavīsa yathākkamaṃ;

Sattatiṃsati ceveti, catudhevampi niddise.

566.

Sahajādhipaladdhā tu, dvepaññāseva sabbathā;

Ālambādhipaladdhā ca, ubhayādhipalābhino.

567.

Aṭṭhavīseva sabbepi, dvepaññāseva sādhipā;

Sesā nirādhipā sabbe, sattatiṃsāpi sabbathā.

568.

Vedanādivasenevaṃ, ñatvā bhedaṃ catubbidhaṃ;

Jhānindriyamaggabala-vasenāpi vibhāvaye.

569.

Vitakkaheṭṭhimaṃ jhānaṃ, manoparaṃ manindriyaṃ;

Hetuparañca maggaṅgaṃ, balaṃ vīriyapacchimaṃ.

570.

Avitakke pakatiyā, tasmā jhānaṃ na vijjati;

Ahetuke ca maggaṅgaṃ, balañcāvīriye yathā.

571.

Aṭṭha rūpindriyānettha, agayhanteva sabbathā;

Maggindriyabalaṭṭhesu, samādhi ca na kaṅkhite.

572.

Kāmapuññesvaniyatā, viratīpi anuddhatā;

Paññānuttaracittesu, indriyattayabhājitā.

573.

Sesā vuttānusārena, labbhamānajjhānādikā;

Tehi yuttā ca viññeyyā, cittuppādā yathākkamaṃ.

574.

Somanassayuttā kāme, lokuttaramahaggate;

Paṭhamajjhānacittā ca, pañcajhānaṅgikā matā.

575.

Dukkhupekkhāyuttā kāme, pañcaviññāṇavajjitā;

Dutiyajjhānacittā ca, catujhānaṅgikā siyuṃ.

576.

Jhānaṅgattayasaṃyuttā, tatiyajjhānamānasā;

Catutthapañcamāruppā, jhānaṅgadvayayogino.

577.

Pañcaviññāṇayugaḷe, jhānaṅgaṃ natthi kiñcipi;

Itthaṃ jhānānaṃ bhedena, pañcadhā mānasā ṭhitā.

578.

Ekūnatiṃsati satta-tiṃsa cekādasāpare;

Catuttiṃsa dasevātha, gaṇikā tu yathākkamaṃ.

579.

Lokuttaresu sabbesu, indriyāni navuccare;

Tihetukesu sabbesu, lokiyesu panaṭṭhadhā.

580.

Ñāṇena vippayuttesu, sattadhāva samuddhare;

Sitavoṭṭhabbanā puññe, pañcadhāva pakāsaye.

581.

Vicikicchāsahagate, catudhāva viniddise;

Tīṇindriyāni vuttāni, sesāhetukamānase.

582.

Aṭṭha cekūnatālīsa, dvādasa vātha terasa;

Ekañca soḷasa ceti, chabbidhā tattha saṅgaho.

583.

Paṭhamānuttaraṃ jhānaṃ, aṭṭhamaggaṅgikaṃ mataṃ;

Sattamaggaṅgikaṃ nāma, sesaṃ jhānamanuttaraṃ.

584.

Lokiyaṃ paṭhamaṃ jhānaṃ, tathā kāme tihetukaṃ;

Pañcamaggaṅgikā nāma, cittuppādā pakāsitā.

585.

Sesaṃ mahaggataṃ jhānaṃ, sampayuttā ca diṭṭhiyā;

Ñāṇena vippayuttā ca, catumaggaṅgikā matā.

586.

Dosamūladvayañceva, uddhaccasahitaṃ tathā;

Diṭṭhiyā vippayuttā ca, maggaṅgattayayogino.

587.

Vicikicchāsampayutto, vutto maggo duvaṅgiko;

Amaggāhetuko ceti, sattadhā tattha saṅgaho.

588.

Aṭṭha dvattiṃsati ceva, dasa pañcādhikāpare;

Tālīsa kamato satta, ekañcaṭṭhadasāpare.

589.

Balāni pana satteva, sabbatthāpi tihetuke;

Ñāṇena vippayuttesu, cha balāni samuddise.

590.

Catudhākusale honti, tividhā kaṅkhite pana;

Dvibalaṃ sitavoṭṭhabbaṃ, abalaṃ sesamīritaṃ.

591.

Chabbidho saṅgaho tattha, sattatālīsathāpare;

Dvādasekādasekaṃ dve, soḷaseti yathākkamaṃ.

592.

Itthaṃ pañca cha satta cha-koṭṭhāsā kamato ṭhitā;

Catuvīsati sabbepi, jhānaṅgādivasā kathā.

Iti cetasikavibhāge cittuppādakathā niṭṭhitā.

Soḷasamo paricchedo.

Sattarasamo paricchedo

17. Diṭṭhisaṅgahakathā

593.

Yevāpanakanāmena, dhammā chandādayo tathā;

Khandhādayo ca koṭṭhāsā, uddiṭṭhā hi yathārahaṃ.

594.

Tattha chandādayo dhammā, vibhattāva yathārahaṃ;

Khandhādirāsayo vāpi, viññeyyā dāni sambhavā.

595.

Vedanā vedanākkhandho, cakkhusamphassajādikā;

Saññā ca saññākkhandhoti, chabbidhāpi pakāsitā.

596.

Saṅkhārakkhandhanāmena, sesā cetasikā matā;

Vuttā viññāṇakāyā cha, viññāṇakkhandhanāmato.

597.

Rūpakkhandho punekova, sampayuttāviyogino;

Arūpino ca cattāro, pañcakkhandhā pavuccare.

598.

Manāyatananāmaṃ tu, cittameva tathāparā;

Cakkhuviññāṇadhātādisattaviññāṇadhātuyo.

599.

Sabbe cetasikā dhammā, dhammāyatanasaṅgahā;

Dhammadhātūti ca vuttā, dvipaññāsāpi sabbathā.

600.

Sukhumāni ca rūpāni, nibbānañcettha gayhare;

Oḷārikāni rūpāni, dasāyatanadhātuyo.

601.

Cakkhusotaghānajivhā-kāyāyatananāmakā;

Rūpasaddagandharasa-phoṭṭhabbāyatanāni ca.

602.

Dvādasāyatanā sabbe, hontaṭṭhārasadhātuyo;

Khandhā ṭhapetvā nibbānaṃ, natthi paṇṇatti tīsupi.

603.

Āhārādi ca koṭṭhāsā, pubbe vuttanayāva te;

Iti missakasaṅkhepo, viññātabbo vibhāvinā.

604.

Dvādasākusalesveva, cuddasāpi vavatthitā;

Ye sāvajjāva tesampi, saṅgaho dāni niyyate.

605.

Kāmāsavo bhavāsavo, diṭṭhāvijjāsavāti ca;

Cattāro āsavā vuttā, tayo dhammā sarūpato.

606.

Āsavā āsavaṭṭhena,

Oghā vuyhanato tathā;

Yojentīti ca yogāti,

Te cattāro ca desitā.

607.

Kāmabbhavo ca paṭigho, māno diṭṭhi ca saṃsayo;

Sīlabbataparāmāso, bhavarāgo tathāparo.

608.

Issā macchariyāvijjā, iti saṃyojanā dasa;

Aṭṭha dhammā sarūpena, abhidhamme pakāsitā.

609.

Issāmacchariyaṃ hitvā, katvā mānuddhavaṃ tahiṃ;

Bhinditvā bhavarāgañca, rūpārūpavasā dvidhā.

610.

Pañcorambhāgiyā ceva, pañcuddhambhāgiyāti ca;

Dasa saṃyojanā vuttā, sutte satta sarūpato.

611.

Ganthā dhammā ca cattāro, tayo dhammā sarūpato;

Abhijjhākāyagantho ca, byāpādo ca pavuccati.

612.

Sīlabbataparāmāso, kāyagantho tathāparo;

Idaṃsaccābhiniveso, iti diṭṭhi vibhedito.

613.

Kāmacchando ca byāpādo, thinamiddhamathāparaṃ;

Tathā uddhaccakukkuccaṃ, kaṅkhāvijjāti aṭṭhime.

614.

Dhammā nivaraṇā nāma, chadhā ca pana desitā;

Micchādiṭṭhi panekāva, parāmāsoti vuccati.

615.

Upādānāni cattāri, kāmupādādināmakā;

Diṭṭhisīlabbataṃ atta-vādupādānameva ca.

616.

Lobhadiṭṭhivasā dveva, tividhā diṭṭhi desitā;

Diṭṭhi sīlabbatamatta-vādo ceti mahesinā.

617.

Lobho doso ca moho ca,

Māno diṭṭhi ca saṃsayo;

Thinamuddhaccamevātha,

Lokanāsayugaṃ tathā.

618.

Itthaṃ kilesavatthūni, kilesāti pakāsitā;

Dasete tu samānāva, parato ca sarūpato.

619.

Kāmarāgo ca paṭigho, māno diṭṭhi ca saṃsayo;

Bhavarāgo avijjāti, cha sattānusayā matā.

620. Gāhā ca palibodhā ca, papañcā ceva maññanā.

Taṇhā māno ca diṭṭhi ca, diṭṭhi taṇhā ca nissayā.

621.

Parāmāsekako dveva, nissayā maññanā tayo;

Āsavoghayogaganthā, upādānā ca dubbidhā.

622.

Aṭṭha nīvaraṇā vuttā, sattadhānusayā kathā;

Saṃyojanā kilesā ca, daseva parato ṭhitā.

623.

Ekadvitichasattaṭṭhadasakā tu yathārahaṃ;

Dhammā sarūpato honti, yathāvuttesu rāsisu.

624.

Kāmarāgabhavarāgā, kāmāsavabhavāsavā;

Rūparāgārūparāga, iti lobho vibhedito.

625.

Idaṃsaccābhiniveso, diṭṭhi sīlabbataṃ tathā;

Attavādo parāmāso, iti diṭṭhi pavuccati.

626.

Diṭṭhi pañcadasavidhā, lobhaṭṭhārasadhā tahiṃ;

Sesā sapararāsīhi, samānā dvādasaṭṭhitā.

627.

Ekādasasamuṭṭhāne, diṭṭhilobhā vavatthitā;

Avijjā sattasu vuttā, paṭigho pana pañcasu.

628.

Māno ca vicikicchā ca, catuṭṭhānesu uddhaṭo;

Tīsu dvīsu ca thīnanti, aṭṭhete savibhattikā.

629.

Issāmaccherakukkuccamiddhalokavināsakā;

Chāvibhattikadhammāti, asambhinnā catuddasa.

630.

Rūparāgārūparāga-kāmāsavabhavāsavā;

Honti diṭṭhiviyuttesu, pubbe vuttanayā pana.

631.

Iti sāvajjasaṅkhepaṃ, ñatvā puna vicakkhaṇo;

Bodhipakkhiyadhammānaṃ, saṅgahampi vibhāvaye.

632.

Yesu saññācittadiṭṭhi-vipallāsā yathākkamaṃ;

Subhaṃ sukhaṃ niccamattā, iti dvādasadhā ṭhitā.

633.

Tattha kāye vedanāsu, citte dhammesu cakkamā;

Asubhaṃ dukkhamaniccamanattāti upaṭṭhitā.

634.

Yathāvuttavipallāsapahānāya yathārahaṃ;

Bhinnā visayakiccānaṃ, vasena pana sambhavā.

635.

Cattāro satipaṭṭhānā, kāyānupassanādayo;

Iti vuttā panekāva, sammāsati mahesinā.

636.

Uppannānuppannapāpapahānānuppannāya ca;

Anuppannuppannehi vā, nibbatti abhivuddhiyā.

637.

Padahantassa vāyāmo, kiccābhogavibhāgato;

Sammappadhānā cattāro, iti vuttā mahesinā.

638.

Chando ca vīriyaṃ cittaṃ, vīmaṃsāti ca tādinā;

Cattāro iddhipādāti, vibhattā caturādhipā.

639.

Saddhindriyañca vīriyaṃ, sati ceva samādhi ca;

Paññindriyañca pañceva, bodhipakkhiyasaṅgahe.

640.

Indriyānindriyaṭṭhena, balaṭṭhena balāni ca;

Iti bhinnā vibhattā ca, duvidhāpi mahesinā.

641.

Satī ca dhammavicayo, tathā vīriyapītiyo;

Passaddhi ca samādhi ca, upekkhāti ca tādinā.

642.

Desitā satta bojjhaṅgā, bujjhantassa sabhāvato;

Kāyacittavasā bhinnaṃ, katvā passaddhimekakaṃ.

643.

Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ;

Sammāsati samādhī ca, maggo aṭṭhaṅgiko mato.

644.

Iti satteva saṅkhepā, sattatiṃsa pabhedato;

Ekaṃ katvāna passaddhiṃ, asambhinnā catuddasa.

645.

Navadhā vīriyaṃ vuttaṃ, chasu rāsīsu pañcasu;

Aṭṭhadhā sati sesā tu, samānapadarāsikā.

646.

Pañcasveva tu paññā ca, samādhi caturāsiko;

Saddhā dvīsu vibhattāti, pañcete savibhattikā.

647.

Navā vibhattikā sesā, chando cittamathāparaṃ;

Pīti passaddhipekkhā ca, saṅkappo viratittayaṃ.

648.

Iti vuttanayā sabbe, bodhipakkhiyasaṅgahā;

Lokuttaresu sambhonti, sabbathāpi yathārahaṃ.

649.

Pubbabhāge yathāyogaṃ, lokiyesu ca labbhare;

Nibbedabhāvanākāle, chabbisuddhipavattiyaṃ.

650.

Iti missakasāvajjā, bodhipakkhiyasaṅgahā;

Yevāpanakarāsimhi, yathāsambhavato ṭhitā.

651.

Kammapathā tu sambhonti, puññāpuññesu sabbathā;

Apathā ca sucaritā, tathā duccaritāpi ca.

652.

Tattha kammapathaṭṭhāne, anabhijjhādayo pana;

Upacārena vuccanti, vipākesu kriyesu vāti.

Iti cetasikavibhāge diṭṭhisaṅgahakathā niṭṭhitā.

Sattarasamo paricchedo.

Niṭṭhito ca sabbathāpi cetasikavibhāgo.

Aṭṭhārasamo paricchedo

3. Rūpavibhāgo

18. Sarūpakathā

653.

Tepaññāsa paniccevaṃ, nāmadhammā pakāsitā;

Aṭṭhavīsavidhaṃ dāni, rūpaṃ nāma kathīyati.

654.

Pathavāpo ca tejo ca, vāyo ceti catubbidho;

Cakkhusotaghānajivhā, kāyoti pana pañca ca.

655.

Rūpasaddagandharasā, cattāro ca athāparaṃ;

Itthipumbhāvayugaḷaṃ, jīvitaṃ hadayampi ca.

656.

Kāyaviññatti cevātha, vacīviññatti ca dvayaṃ;

Ākāsadhātu rūpassa, lahutā mudutā tassa.

657.

Kammaññatā upacayo, santati jaratā pana;

Aniccatā ca kabaḷīkārāhāroti sabbathā.

658.

Aṭṭhavīsavidhaṃ hoti, rūpametaṃ sarūpato;

Tassa lakkhaṇabhedena, sabhāvañca vibhāvaye.

659.

Sandhāraṇaṃ tu pathavīdhātu kakkhaḷalakkhaṇā;

Ābandhanamāpodhātu, āpaggharaṇalakkhaṇā.

660.

Paripācanatā tejodhātu uṇhattalakkhaṇā;

Samudīraṇatā vāyodhātu vitthambhalakkhaṇā.

661.

Sabbatthāvinibhuttāpi, asammissakalakkhaṇā;

Taṃtaṃbhāvasamussannasambhāresupalakkhitā.

662.

Aññamaññenupatthaddhā, sesarūpassa nissayā;

Catudhevaṃ kalāpesu, mahābhūtā pavattare.

663.

Cakkhu sambhāracakkhumhi, sattakkhipaṭalocite;

Kaṇhamaṇḍalamajjhamhi, pasādoti pavuccati.

664.

Yena cakkhupasādena, rūpāni anupassati;

Parittaṃ sukhumañcetaṃ, ūkāsirasamūpamaṃ.

665.

Sotaṃ sotabilassanto,

Tambalomācite tathā;

Aṅgulivedhanākāre,

Pasādoti pakāsito.

666.

Anto ajapadaṭṭhāne, ghānaṃ ghānabile ṭhitaṃ;

Jivhā jivhāya majjhamhi, uppalākārasannibhe.

667.

Iccevaṃ pana cattāro, taṃtaṃdesavavatthitā;

Kāyappasādopādinne, sabbaketi yathākkamaṃ.

668.

Rūpādyābhighātārahabhūtānaṃ vā yathārahaṃ;

Daṭṭhukāmanidānādikammabhūtānameva vā.

669.

Pasādalakkhaṇā bhūtarūpānaṃ bhūtanissitā;

Kappāsapaṭalasnehasannibhāti ca vaṇṇitā.

670.

Pañcāpi jīvitārakkhā, rūpādiparivāritā;

Dhītarāva kumārāva, kalāpantaravuttino.

671.

Rūpaṃ nibhāso bhūtānaṃ, saddo nigghosanaṃ tathā;

Gandho ca gandhanaṃ tattha, raso ca rasanīyatā.

672.

Bhūtattayañca phoṭṭhabbaṃ, āpodhātuvivajjitaṃ;

Saddo aniyato tattha, tadaññe sahavuttino.

673.

Cakkhādipaṭihananalakkhaṇā tu yathākkamaṃ;

Pañceva pañcaviññāṇavīthiyā visayā matā.

674.

Itthindriyaṃ panitthittaṃ, itthibhāvoti desito;

Purisattaṃ tathābhāvo, purisindriya nāmako.

675.

Taṃ dvayaṃ panupādinne, kāye sabbattha labbhati;

Kalāpantarabhinnañca, bhinnasantānavatti ca.

676.

Rūpānaṃ kammajātānaṃ, anupālanalakkhaṇaṃ;

Jīvitindriyarūpanti, āyu nāma pavuccati.

677.

Manodhātuyā ca tathā, manoviññāṇadhātuyā;

Nissayalakkhaṇaṃ vatthurūpaṃ hadayanissitaṃ.

678.

Majjhe hadayakosamhi, aḍḍhappasatalohite;

Bhūtarūpamupādāya, cakkhādi viya vattati.

679.

Ākāsadhātu rūpānaṃ, paricchedakalakkhaṇā;

Taṃtaṃrūpakalāpānaṃ, pariyantoti vuccati.

680.

Cittaṃ sahajarūpānaṃ, kāyassa gamanādisu;

Santhambhanasandhāraṇacalanassa tu paccayo.

681.

Vāyodhātuvikāroyaṃ, kāyaviññattināmako;

Vāyodhātādhikānaṃ tu, bhūtānamiti kecanā.

682.

Tathā cittasamuṭṭhino, vacīghosappavattiyaṃ;

Upādinnarūpakāyaghaṭṭanassa tu paccayo.

683.

Pathavīdhātuvikāroyaṃ, vacīviññattināmako;

Pathavīdhātādhikānaṃ tu, bhūtānamiti kecanā.

684.

Dvepi kāyavacīkammadvārabhūtā yathākkamaṃ;

Te pana ghaṭṭanāhetu-vikārākāralakkhaṇā.

685.

Viññāpetīti kāyena, vācāya ca vicintitaṃ;

Sayañca viññāyatīti, viññattīti pakittitā.

686.

Lahutā pana rūpānaṃ, adandhākāralakkhaṇā;

Mudutāpi ca rūpānaṃ, maddavākāralakkhaṇā.

687.

Kammaññatā ca rūpānaṃ, yoggatākāralakkhaṇā;

Gāravathaddhatā yoggapaṭipakkhā yathākkamaṃ.

688.

Sappāyamutumāhāraṃ, labhitvā cittasampadaṃ;

Lahū mudu ca kammaññaṃ, yadā rūpaṃ pavattati.

689.

Tathāpavattarūpassa, pavattākārabheditaṃ;

Lahutādittayampetaṃ, sahavutti tadā bhave.

690.

Sappāyaṃ paṭivedhāya, paṭipattupakāritā;

Sākārā rūpasampatti, paññattāva mahesinā.

691.

Rūpassopacayo nāma, rūpassācayalakkhaṇo;

Pavattilakkhaṇā rūpasantatīti pakāsitā.

692.

Rūpamācayarūpena, jāyaticcuparūpari;

Pekkhatopacayākārā, jāti gayhati yogino.

693.

Anuppabandhākārena, jāyatīti sapekkhato;

Tadāyaṃ santatākārā, jāti gayhati tassa tu.

694.

Evamābhogabhedena, jātirūpaṃ dvidhā kataṃ;

Attūpaladdhibhāvena, jāyantaṃ vātha kevalaṃ.

695.

Rūpaṃ vivittokāsassa, pūrakaṭṭhena cīyati;

Abhāvā punabhāvāya, pavattaṃ santatīti ca.

696.

Evamākārabhedāva, sabbākāravarākaro;

Jātirūpaṃ dvidhākāsi, jātirūpavirocano.

697.

Jaratā navatāhāyā, rūpānaṃ pākalakkhaṇā;

Aniccatanti mappatti, paribhijjanalakkhaṇā.

698.

Iti lakkhaṇarūpaṃ tu, tividhaṃ bhinnakālikaṃ;

Sabhāvarūpadhammesu, taṃtaṃkālopalakkhitaṃ.

699.

Yena lakkhīyati rūpaṃ, bhinnākāraṃ khaṇe khaṇe;

Vipassanānayatthāya, tamiccāha tathāgato.

700.

Kabaḷīkāro āhāro,

Yāpetabbojalakkhaṇo;

Āhāro sendriyajāto,

Rūpakāyānupālako.

701.

Iccevaṃ saparicchedā, savikārā salakkhaṇā;

Akiccapaṭivedhāya, dayāpannena tādinā.

702.

Tattha tattha yathāyogaṃ, desitāti pakāsitā;

Rūpadhammā sarūpena, aṭṭhavīsati sabbathā.

703.

Katvāna jātimekaṃ tu, tatthopacayasantatiṃ;

Sattavīsati rūpāni, bhavantīti viniddise.

704.

Bhūtattayaṃ tu phoṭṭhabbaṃ, katvā chabbīsadhāpi ca;

Ubhayaṃ jātiphoṭṭhabbaṃ, gahetvā pañcavīsati.

705.

Rūpadhammānamiccevaṃ, vibhāveyya visārado;

Sarūpaṃ nāmasaṅkhepaṃ, sabhāvañca salakkhaṇanti.

Iti rūpavibhāge sarūpakathā niṭṭhitā.

Aṭṭhārasamo paricchedo.

Ekūnavīsatimo paricchedo

19. Pabhedakathā

706.

Aṭṭhavīsavidhampetaṃ, rūpaṃ dāni yathārahaṃ;

Bhūtarūpādibhedehi, vibhajeyya vicakkhaṇo.

707.

Pathavādikamidanti, bhūtarūpaṃ catubbidhaṃ;

Upādārūpamaññaṃ tu, catuvīsatividhaṃ bhave.

708.

Pañcavidhampi cakkhādirūpamajjhattikaṃ mataṃ;

Tevīsatividhaṃ sesaṃ, bāhiranti pavuccati.

709.

Rūpasaddagandharasaphoṭṭhabbā satta pañcadhā;

Pañcappasādavisayā, pañcārammaṇanāmakā.

710.

Ekavīsatividhaṃ sesaṃ, dhammārammaṇasaṅgahaṃ;

Manoviññāṇaviññeyyaṃ, manodvārassa gocaraṃ.

711.

Pasādā visayā ceva, pañcakā dvepi sambhavā;

Dvādasāpi sarūpena, dasāyatanadhātuyo.

712.

Yadedaṃ pana sabbampi, rūpaṃ sappaṭighaṃ mataṃ;

Tadevoḷārikaṃ nāma, santiketi pavuccati.

713.

Sesamappaṭighaṃ nāma, dhammāyatanadhātu ca;

Sukhumañceva rūpañca, rūpaṃ soḷasadhā ṭhitaṃ.

714.

Chabbidhā vatthurūpaṃ tu, pasādahadayampi ca;

Avatthurūpaṃ sesaṃ tu, dvāvīsatividhaṃ bhave.

715.

Pasādā ceva viññatti, dvārarūpaṃ tu sattadhā;

Sesaṃ advārarūpaṃ tu, ekavīsavidhampi ca.

716.

Pasādā bhāvayugaḷaṃ, jīvitañceti aṭṭhadhā;

Indriyarūpamaññaṃ tu, vīsadhānindriyaṃ siyā.

717.

Vaṇṇo gandho raso ojā, bhūtarūpanti aṭṭhadhā;

Avinibbhogamitaraṃ, vinibbhogaṃ tu vīsadhā.

718.

Avinibbhogarūpāni, saddavatthindriyāni ca;

Nipphannaṃ aṭṭhārasadhā, rūparūpanti veditaṃ.

719.

Paricchedo panākāso, viññattilahutādayo;

Vikārā lakkhaṇā ceva, rūpassupacayādayo.

720.

Dasadhāpi anipphannaṃ, natthetaṃ paramatthato;

Rūpassetanti katvāna, rūpamicceva vuccati.

721.

Rūpāyatanamevekaṃ, sanidassanamīritaṃ;

Anidassanamaññaṃ tu, sattavīsatividhampi ca.

722.

Kammajaṃ panupādinnaṃ, anupādinnakāparaṃ;

Tividhaṃ cittajañceva, utujāhārajanti ca.

723.

Cakkhusamphassavatthūti, cakkhudhātu pakittitā;

Na vatthu tassa sesaṃ tu, sattavīsatividhaṃ bhave.

724.

Sotasamphassavatthādi-vasā ca duvidhā tathā;

Tividhā ca vibhāveyya, yathāsambhavato kathaṃ.

725.

Sanidassanarūpañca, vaṇṇo sappaṭighampi ca;

Anidassanamaññaṃ tu, thūlaṃ sappaṭighaṃ bhave.

726.

Anidassanarūpañca, sesamappaṭighampi ca;

Soḷasāti ca sabbampi, rūpaṃ tividhamuddise.

727.

Apattagāhakaṃ nāma, cakkhusotadvayaṃ pana;

Sampattagāhakaṃ nāma, ghānādittayamīritaṃ.

728.

Agāhakamato sesaṃ, tevīsatividhaṃ bhave;

Kiñci sārammaṇaṃ nāma, na gayhatīti sabbathā.

729.

Upādā ajjhattikaṃ rūpaṃ, upādā bāhiraṃ tathā;

Nopādā bāhirañceti, evampi tividhaṃ bhave.

730.

Ajjhattikamupādinnaṃ, bāhirañca tathāparaṃ;

Anupādinnakañceti, evamādivasāpi ca.

731.

Diṭṭhaṃ rūpaṃ sutaṃ saddo, gandhādi tividhaṃ mutaṃ;

Viññātamaññaviññeyyaṃ, manasāti catubbidhaṃ.

732.

Rūparūpaṃ paricchedo, vikāro lakkhaṇaṃ kamā;

Aṭṭhārasekakaṃ pañca, catukkanti ca taṃ tathā.

733.

Dvārañca hoti vatthu ca, na vatthu dvārameva tu;

Na dvāraṃ vatthumevātha, nobhayanti ca niddise.

734.

Upādā anupādinnaṃ, anupādinnakaṃ tathā;

Nopādā duvidhañceti, catuddhevampi desitaṃ.

735.

Sappaṭigghamupādā ca, rūpamappaṭighaṃ tathā;

Nopādā duvidhañceti, catuddhā evamādito.

736.

Ekādasekajarūpaṃ, hadayindriyanavakaṃ;

Kammajaṃ cittajañceva, tathā viññattikaṃ dvayaṃ.

737.

Saddo cittotujo tasmā, rūpamekaṃ dvijaṃ mataṃ;

Cittotāhārasambhūtaṃ, lahutādittayaṃ tijaṃ.

738.

Navākāsāvinibbhogā, kammādicatusambhavā;

Atha lakkhaṇarūpanti, rūpamevaṃ tu pañcadhā.

739.

Navākāsāvinibbhogā, nava vatthindriyāni ca;

Aṭṭhārasavidhaṃ rūpaṃ, kammajaṃ hoti piṇḍitaṃ.

740.

Saddākāsāvinibbhogā, viññattilahutādayo;

Pañcadasavidhaṃ rūpaṃ, cittasambhavamuddise.

741.

Saddākāsāvinibbhogā, lahutādittayanti ca;

Utusambhavamīrenti, rūpaṃ terasadhā ṭhitaṃ.

742.

Paricchedāvinibbhogā, lahutādittayampi ca;

Evamāhārajaṃ nāma, rūpaṃ dvādasadhā ṭhitaṃ.

743.

Jāti jarā ca maraṇaṃ, na kutocipi jāyati;

Evampi pañcadhā hoti, rūpajātivibhāgato.

744.

Pañcavīsatividhaṃ kammaṃ, kāmarūpavavatthitaṃ;

Janeti kammajaṃ rūpaṃ, kāmarūpabhavadvaye.

745.

Pañcaviññāṇamāruppa-vipākā sabbasandhiyo;

Cuti khīṇāsavasseti, soḷasete vivajjaye.

746.

Pañcasattati sesāni, cittānimāni sambhavā;

Janenti cittajaṃ rūpaṃ, pañcavokārabhūmiyaṃ.

747.

Janebhi utujaṃ rūpaṃ, tejodhātu bhavadvaye;

Kāmabhūmiyamojā tu, janetāhārajaṃ tathā.

748.

Kammaṃ janeti rūpāni, attajāni khaṇe khaṇe;

Cittamuppādakālamhi, uppādānantaraṃ paraṃ.

749.

Utusambhavamīrenti, rūpaṃ terasadhā ṭhitaṃ;

Paricchedāvinibbhogā, lahutādittayampi ca.

750.

Sandhiyampi kammajaṃ tu, pavattepi ca sambhavā;

Janeti rūpaṃ sesāni, pavatte, na tu sandhiyaṃ.

751.

Indriyabaddhasantāne, kammādi tividhampi ca;

Janeti rūpaṃ matake, bāhire tu yathārahaṃ.

752.

Iti kammādayo rūpaṃ, janenti ca yathāsakaṃ;

Sesānampi ca rūpānaṃ, paccayā honti sambhavā.

753.

Iti rūpavibhāgañca, jātibhedañca sambhavā;

Janakādippabhedañca, rūpānaṃ tattha dīpayeti.

Iti rūpavibhāge pabhedakathā niṭṭhitā.

Ekūnavīsatimo paricchedo.

Vīsatimo paricchedo

20. Kalāpakathā

754.

Iti vuttappakārena, sabbaṃ rūpampi piṇḍitaṃ;

Sahavuttiniyāmena, ekavīsavidhaṃ kathaṃ.

755.

Kammaṃ cittotukāhārasamuṭṭhānā yathākkamaṃ;

Nava cha caturo dve ca, kalāpā ekavīsati.

756.

Jīvitañcāvinibbhoga-rūpāni ca yathākkamaṃ;

Cakkhādikehi yojetvā, dasakā aṭṭha dīpitā.

757.

Cakkhusotaghānajivhādasakā ca catubbidhā;

Kāyitthipumbhāvavatthudasakā ca tathāpare.

758.

Jīvitenāvinibbhogarūpāni navakanti ca;

Navete kammajā nāma, kalāpā samudīritā.

759.

Avinibbhogarūpāni, suddhaṭṭhakamathāparaṃ;

Kāyaviññattinavakaṃ, kāyaviññattiyā saha.

760.

Vacīviññattidasakaṃ, saddena sahavuttito;

Lahutādekādasakaṃ, tiṇṇannaṃ saha sambhavā.

761.

Kāyaviññattilahutādīhi dvādasakaṃ bhave;

Vacīviññattilahutādīhi terasakaṃ tathā.

762.

Iti cittasamuṭṭhānā, kalāpā cha pakāsitā;

Rūpākāravikārampi, saṅgahetvā yathārahaṃ.

763.

Suddhaṭṭhakaṃ tu paṭhamaṃ, saddena navakaṃ bhave;

Lahutādekādasakaṃ, lahutādīhi tīhipi.

764.

Saddena lahutādīhi, tathā dvādasakanti ca;

Kalāpā utusambhūtā, catudhāva pakittitā.

765.

Suddhaṭṭhakañca paṭhamaṃ, āhārajamathāparaṃ;

Lahutādekādasakaṃ, iti dve ojajā matā.

766.

Kalāpānaṃ paricchedalakkhaṇattā vicakkhaṇā;

Na kalāpaṅgamiccāhu, ākāsaṃ lakkhaṇāni ca.

767.

Tattha cekūnanavuti, tesaṭṭhi ca yathākkamaṃ;

Tālīsekūnavīsā ca, kalāpaṅgāni tāni ca.

768.

Lakkhaṇākāsarūpāni, kalāpesu tahiṃ tahiṃ;

Pañca pañceti rūpāni, tisataṃ soḷasādhikaṃ.

769.

Agahītaggahaṇena, aṭṭhavīsavidhānipi;

Rūpakoṭṭhāsanāmena, pañcavīsati bhāvaye.

770.

Bhūtattayaṃ tu phoṭṭhabbaṃ, katvāpacayasantatiṃ;

Jātimekañca katvā vā, vinātha hadayaṃ tahiṃ.

771.

Dhammasaṅgaṇiyaṃ hetaṃ, rūpakaṇḍe sarūpato;

Vatthurūpaṃ na niddiṭṭhaṃ, paṭṭhāne desitaṃ tu taṃ.

772.

Dve saddanavakā ceva,

Tayo suddhaṭṭhakāpi ca;

Dve dve cittotusambhūtā,

Eko āhārajoti ca.

773.

Tesamuṭṭhānikā pañca, kammajāni naveti ca;

Rūparūpavasenete, kalāpā cuddaseritā.

774.

Dasakesveva saṅgayha, jīvitanavakaṃ tahiṃ;

Bhāvaddasakamekaṃ vā, katvā vatthuṃ vinā tathā.

775.

Saddā cittotujā dveva, tesamuṭṭhānikā tayo;

Suddhaṭṭhakā ca satteva, kammajā dasakāni ca.

776.

Channavūtividhaṃ tattha, rūpaṃ bhāsanti paṇḍitā;

Agahītaggahaṇena, aṭṭhārasavidhaṃ bhave.

777.

Tesameva kalāpānaṃ, sattakacchakkapañcakā;

Catukkā ca tikadvikā, ekakā ca yathārahaṃ.

778.

Dve satta nava cha tayo, tayopi ca yathākkamaṃ;

Cattāroti catuttiṃsa, sahavuttikarāsayo.

779.

Cakkhusotaghānajivhā-kāyavatthuvasā siyuṃ;

Itthipumbhāvadasakasahitā sattakā dvidhā.

780.

Cakkhusotaghānahīnā, paccekaṃ dve sabhāvakā;

Abhāvato bhāvahīno, itthaṃ chakkāpi sattadhā.

781.

Cakkhusotavihīnā ca,

Cakkhughānavihīnakā;

Sotaghānavihīnā ca,

Sabhāvā dve tayo tayo.

782.

Cakkhādekekato hīnā,

Tividhāpi abhāvato;

Iccevaṃ pañcakā nāma,

Navakā rāsayo siyuṃ.

783.

Cakkhādittayahīnāva, ekato dve sabhāvakā;

Cakkhādittayato dvīhi, tayo hīnā abhāvakā.

784.

Rūpaloke cakkhusota-vatthujīvitanavakā;

Cattārova kalāpāti, catukkā cha yathārahaṃ.

785.

Jivhākāyavatthuvasā,

Abhāvo dve sabhāvakā;

Kāyabhāvavatthuvasā,

Iti honti tayo tikā.

786.

Kāyavatthuvaseneko, dve ca cittotusambhavā;

Saddanavakaṭṭhakāti, dukā ca tividhā siyuṃ.

787.

Jīvitanavakañcekaṃ, tesamuṭṭhānikāni ca;

Suddhaṭṭhakāni tīṇīti, cattāro ekakā siyuṃ.

788.

Catuttiṃsa paniccete, sandhiyañca pavattiyaṃ;

Rūparūpakalāpānaṃ, rāsayo honti sambhavā.

789.

Sattati saṭṭhimiccevamādinā ca yathārahaṃ;

Kalāparāsirūpāni, tattha tattha vibhāvaye.

790.

Soḷasa pañcadasetiādibhedavasāpi ca;

Agahītaggahaṇena, tattha tattha viniddise.

791.

Catucattālīsasataṃ, kalāpā honti piṇḍitā;

Chabbīsa tattha rūpāni, sahassañca catussataṃ.

792.

Iccāpāyacatukke ca, kāme sugatisattake;

Rūpe ca pañcadasake, asaññāpāyabhūmiyaṃ.

793.

Catukoṭṭhāsikesveva, sattavīsavidhesupi;

Jātiṭṭhānesu sattānaṃ, sandhiyañca pavattiyaṃ.

794.

Indriyabaddhasantāne, tathānindriyakamhi ca;

Bahisaṅkhārasantāne, matakāye ca sambhavā.

795.

Labbhamānakalāpā ca, kalāpānañca rāsayo;

Tattha vitthārasaṅkhepā, rūpānaṃ gaṇanāpi ca.

796.

Ettha rūpā avuttā hi, yathāvuttānusārato;

Vitthāretvāna viññeyyā, sabbathāpi ca viññunāti.

Iti rūpavibhāge kalāpakathā niṭṭhitā.

Vīsatimo paricchedo.

Ekavīsatimo paricchedo

21. Uppattikathā

797.

Aṭṭhavīsati rūpāni, kalāpā cekavīsati;

Vuttā cettāvatā tesaṃ, uppādo dāni niyyate.

798.

Aṇḍajā jalābujā ca, saṃsedajopapātikā;

Iccuppattipabhedena, catasso yoniyo matā.

799.

Bhummavajjesu devesu,

Pete nijjhāmataṇhike;

Nirayesu ca sambhoti,

Yonekāvopapātikā.

800.

Bhummadeve manussesu,

Tiracchānāsure tathā;

Petesu cāvasesesu,

Catassopi ca yoniyo.

801.

Tatthaṇḍajā jalābujā, gabbhaseyyasamuggamo;

Saṃsedajopapātikā, opapātikanāmakā.

802.

Tattha sampuṇṇāyatano, gabbhaseyyasamuggamo;

Abhāvo dve sabhāvā ca, itthipumbhāvamissitā.

803.

Paripuṇṇāparipuṇṇo, opapātikanāmako;

Abhāvo dve sabhāvā ca, caturāpāyabhūmiyaṃ.

804.

Sampuṇṇāyatanoveso,

Kāme sugatiyaṃ pana;

Ādikappe abhāvo ca,

Dve sabhāvā tato paraṃ.

805.

Aparipuṇṇāyatano, abhāvo ca mahaggate;

Iccevaṃ dasadhā honti, sabbā sandhisamuggamā.

806.

Tattheva dasadhā bhinne, attabhāvasamuggame;

Sandhiyañca pavatte ca, rūpuppattiṃ vibhāvaye.

807.

Tatthābhāvakasattānaṃ, gabbhaseyyasamuggame;

Kāyavatthuvasā dveva, dasakā honti kammajā.

808.

Rūpasantatisīsāni, dve ca rūpāni vīsati;

Agahītaggahaṇena, tatthekādasa niddise.

809.

Tato paraṃ pavattimhi, vaḍḍhamānassa jantuno;

Cakkhudasakādayo ca, cattāro honti sambhavā.

810.

Iccābhāvakasattānaṃ, chaḷevuttamakoṭiyā;

Heṭṭhimakoṭiyā dveva, gabbhaseyyasamuggame.

811.

Cakkhusotaghānavasā, tattha tidvekahīnakā;

Eko tayo tayo ceva, siyuṃticatupañcakā.

812.

Opapātikasaṅkhāte, abhāvakasamuggame;

Jivhākāyavatthuvasā, tayo heṭṭhimakoṭiyā.

813.

Uttamakoṭiyā honti, chaḷevobhinnamantare;

Catukkapañcakā tattha, dvekahīnā tayo tayo.

814.

Chakkādayo abhāvānaṃ,

Iccevaṃ pañcasaṅgahā;

Eko tayo tayo ceko,

Ekoti ca yathākkamaṃ.

815.

Sabhāvakānaṃ dvinnampi, duvidhā sattakādayo;

Bhāvādikā yathāvuttā, navadhā navadhā siyuṃ.

816.

Sattevuttamato heṭṭhā, ticatukkā tadantare;

Catukkapañcakacchakkā, pañcachakkāpi ca dvidhā.

817.

Tiṇṇannampi vaseneva, sattakacchakkapañcakā;

Catukkatikadukkā ca, cha koṭṭhāsā yathārahaṃ.

818.

Dve satta ca nava pañca, tayo ceko yathākkamaṃ;

Rūpasantatisīsānaṃ, rāsayo sattavīsati.

819.

Kammajātā yathāyogaṃ, pavattanti khaṇe khaṇe;

Kāmāvacarasattānaṃ, paṭisandhipavattiyaṃ.

820.

Tattha santatisīsāni, rūpāni ca yathārahaṃ;

Pubbe vuttanayeneva, sabbatthāpi viniddise.

821.

Sītuṇhotusamaññātā,

Tejodhātu ṭhitikkhaṇe;

Bhūtā sandhikkhaṇe rūpaṃ,

Janeti utujaṭṭhakaṃ.

822.

Paṭisandhimatikkamma, cittaṃ cittajamaṭṭhakaṃ;

Bhavaṅgādimupādāya, janetuppattiyaṃ pana.

823.

Bhuttāhāro ṭhitippatto, mātarā ca sayampi ca;

Sarīrānugato hutvā, janetāhārajaṭṭhakaṃ.

824.

Iti suddhaṭṭhakāni ca, tesamuṭṭhānikāpare;

Saddaviññattilahutā, sambhave sambhavanti ca.

825.

Itthaṃ catusamuṭṭhānā, kalāpā kāmabhūmiyaṃ;

Yāvajīvaṃ pavattanti, dīpajālāva santati.

826.

Cakkhusotavatthuvasā, dasakā ca tayo paraṃ;

Jīvitanavakañceva, rūpāvacarabhūmiyaṃ.

827.

Honti sandhipavattīsu, cattāro kammajā sadā;

Pubbe vuttanayeneva, pavatte utucittajā.

828.

Jīvitanavakañcekaṃ, paṭisandhipavattiyaṃ;

Pavatte utujañceti, dvedhāsaññīnamuddise.

829.

Iccuppattikamaṃ ñatvā, vibhāveyya tato paraṃ;

Kalāpānañca rūpānaṃ, sambhavāsambhavampi ca.

830.

Indriyabaddhasantāne, sabbe sambhonti sambhavā;

Kalāpā ceva rūpāni, tathā santatirāsayo.

831.

Bahiddhā matakāye ca, nopalabbhanti kammajā;

Cittojajā kalāpā ca, utujā lahutādayo.

832.

Tathā suddhaṭṭhakasadda-navakañcotu sabbathā;

Kalāpā tattha labbhanti, dve ca rūpāni uddise.

833.

Tesamuṭṭhānikā sabbe, kalāpā natthi sandhiyaṃ;

Uppādakāle sabbattha, jaratāniccatāpi ca.

834.

Kalāpā kammajā santi, jātirūpañca sandhiyaṃ;

Rūpāni ca kalāpā ca, sabbepi ca pavattiyaṃ.

835.

Santi sabbāni rūpāni, kāmesu catusambhavā;

Jīvitanavakaṃ hitvā, kalāpā honti vīsati.

836.

Dasakesveva gahitaṃ, visuṃ kāme na labbhati;

Jīvitanavakaṃ nāma, rūpaloke visuṃ siyā.

837.

Āhārajakalāpā ca, bhāvā dve cādikappike;

Ādikāle na labbhanti, pacchā labbhanti kecipi.

838.

Ghānajivhākāyabhāva-dasakā rūpabhūmiyaṃ;

Āhārajakalāpā ca, na labbhanteva sabbathā.

839.

Cakkhusotavatthusaddā, kalāpā cittajāpi ca;

Asaññibhūmiyaṃ pubbe, vuttāpi ca na labbhare.

840.

Kalāpā satta rūpāni, pañca rūpesvasaññisu;

Natthekādasa rūpāni, kalāpekūnavīsati.

841.

Tasmā tevīsa rūpāni, kalāpā pana cuddasa;

Tesamuṭṭhānikā santi, rūpāvacarabhūmiyaṃ.

842.

Sattaraseva rūpāni, kalāpā dve dvisambhavā;

Asaññīnaṃ tu sambhonti, natthārūpesu kiñcipi.

843.

Uppattikkamamiccevaṃ, sambhavāsambhavampi ca;

Kalāpānañca rūpānaṃ, yathāyogaṃ vibhāvayeti.

Iti rūpavibhāge uppattikathā niṭṭhitā.

Ekavīsatimo paricchedo.

Dvāvīsatimo paricchedo

22. Pakiṇṇakakathā

844.

Itthaṃ rūpānamuppattiṃ, dīpetvā dāni vuccati;

Pavattikosallatthāya, tatthevetaṃ pakiṇṇakaṃ.

845.

Duvidhā sandhiyo tattha, missāmissavibhāgato;

Tividhāpi cekacatu-pañcavokārabhedato.

846.

Rūpamattā asaññīnaṃ, nāmābhāvā amissitā;

Nāmamattā arūpīnaṃ, rūpābhāvāti ca dvidhā.

847.

Kāmāvacarikā ceva, rūpāvacarikāti ca;

Duvidhā missitā ceti, bhavanti ca catubbidhā.

848.

Ekaccatuvokārā ca, amissā pañca sandhiyo;

Chabbīsatividhā missā, pañcavokārasandhiyo.

849.

Itthaṃ bhūmippabhedena, ekatiṃsavidhāpi ca;

Santatirāsibhedena, siyuṃ tiṃsavidhā kathaṃ.

850.

Rūpasantatisīsānaṃ,

Rāsayo sattavīsati;

Vuttā kāme vasā tesaṃ,

Sattakā kāmasandhiyo.

851.

Vedanāsaññāsaṅkhāra-viññāṇakkhandhasaṅgahā;

Sabbatthāpi catassova, nāmasantatiyo siyuṃ.

852.

Iccubhinnaṃ vasā honti, tatthekādasakādayo;

Santatirāsayo pubbe, vibhattā sattakādayo.

853.

Ekādasakadasaka-navaṭṭhasattakā siyuṃ;

Chakkena saddhiṃ viññeyyā, tasmā tattha cha saṅgahā.

854.

Aṭṭha santatiyo honti, rūpalokena missitā;

Aṭṭhako rāsi tattheko, tasmā santati vuccati.

855.

Jīvitanavako tveko, asaññī paṭisandhiyaṃ;

Arūpīnaṃ catassopi, nāmasantatiyo siyuṃ.

856.

Iccekakacatukkānaṃ, vasena dve amissitā;

Aṭṭhavīsañca missāti, tiṃseva honti sandhiyo.

857.

Ekuppādanirodhā ca, amissā tattha rāsayo;

Missitānaṃ vibhāgoyaṃ, yathāyogaṃ kathīyati.

858.

Uppādaṭṭhitibhaṅgānaṃ, vasā tīṇi khaṇānipi;

Samānāneva nāmānaṃ, ekacittakkhaṇaṃ mataṃ.

859.

Tulyamuppādabhaṅgānaṃ, rūpānampi khaṇadvayaṃ;

Ekūnapaññāsamattaṃ, ṭhitikkhaṇamudīritaṃ.

860.

Nāmarūpānamuppādo, bhaṅgopi hi samo mato;

Dandhaṃ hi vattikaṃ rūpaṃ, nāmaṃ tu lahuvattikaṃ.

861.

Tathā hi rūpe tiṭṭhante, cittuppādā tu soḷasa;

Uppajjitvā pavattitvā, bhijjanti ca lahuṃ lahuṃ.

862.

Tasmā hi ekapaññāsa-khaṇarūpakkhaṇaṃ tathā;

Sattarasacittakkhaṇaṃ, tikhaṇanti ca vuccati.

863.

Cittakkhaṇaṃ hi tiṇṇannaṃ, tattha viññattikadvayaṃ;

Lakkhaṇattayarūpaṃ tu, salakkhaṇavavatthitaṃ.

864.

Tasmā hitvā dvayañcetaṃ, bāvīsatividhampi ca;

Rūpaṃ nāma catukkañca, salakkhaṇaniyāmitaṃ.

865.

Ekuppādanirodhā ca, tattha tulyakkhaṇā matā;

Atulyakkhaṇadhammānaṃ, siyā bhedaṃ yathārahaṃ.

866.

Paṭisandhikkhaṇe jātaṃ, tasmā rūpaṃ tato paraṃ;

Sattarasamacittassa, bhaṅgena saha bhijjati.

867.

Tassa ṭhitikkhaṇe jātaṃ, rūpampi ca tato paraṃ;

Aṭṭhārasamacittassa, uppāde pana bhijjati.

868.

Tassa bhaṅgakkhaṇe jātaṃ, rūpampi ca tato paraṃ;

Aṭṭhārasamacittassa, ṭhitikālesu bhijjati.

869.

Tathā dutiyacittassa, uppādamhi samuṭṭhitaṃ;

Aṭṭhārasamacittassa, bhaṅgena saha bhijjati.

870.

Iti vuttaniyāmena, sajātikkhaṇato paraṃ;

Ṭhatvā ekūnapaññāsa, khaṇāni puna bhijjati.

871.

Tasmā ekūnapaññāsa, kalāpā saha vattare;

Eko jāyati eko ca, bhijjatīti ca sabbathā.

872.

Ekasantatisambandhā, kalāpā saha kammajā;

Yathānupubbaghaṭitā, ekapaññāsa labbhare.

873.

Sattavīsa paniccevaṃ, kāme dve rūpabhūmiyaṃ;

Rūpasantatisīsānaṃ, rāsayo sattakādayo.

874.

Ekūnatiṃsa sabbepi, kammajātā yathārahaṃ;

Ekapaññāsa ghaṭikā, pavattanti khaṇe khaṇe.

875.

Tattha sandhikkhaṇe jātaṃ, sattarasamacetaso;

Uppāde bhijjaticcevaṃ, vutto aṭṭhakathānayo.

876.

Taṃ nayaṃ paṭibāhitvā, cittena saha bhijjati;

Cittena saha jātanti, vuttamācariyena hi.

877.

Ānāpānatakkacārā, ekuppādanirodhakā;

Vuttā hi yamake kāyavacīsaṅkhāranāmakā.

878.

Cittuppādakkhaṇe jātā, utu tassa ṭhitikkhaṇe;

Rūpaṃ janeti tatthāpi, utu bhaṅgakkhaṇepi ca.

879.

Anupubbakkamenevaṃ, jātaṃ rūpaṃ tathāparaṃ;

Aṭṭhārasamauppādaṭṭhitiādīsu bhijjati.

880.

Itthaṃ kalāpā ghaṭitā, utujāhārajāpi ca;

Ekasantatisambandhā, ekapaññāsa labbhare.

881.

Kalāpā cittajā yasmā, uppādakkhaṇasambhūtā;

Ghaṭikā saha labbhanti, tasmā sattaraseva te.

882.

Sabbepi rūpajanakā, cittuppāde yathāsakaṃ;

Janenti ṭhitibhaṅgesu, na janentīti kecanā.

883.

Kusalābyākatādīnaṃ, ekuppādanirodhatā;

Dhammānaṃ yamake vuttā, iti pāḷi vadanti ca.

884.

Kusalādikasambandhā, tattha tattha hi desitā;

Iti vatvā pure vuttaṃ, icchantācariyā nayaṃ.

885.

Iccevaṃ catusambhūtā, rūpasantatirāsayo;

Rūpāni ca kalāpā ca, ekābaddhā yathārahaṃ.

886.

Suttapavattamattānaṃ, sambuddhānampi pāṇinaṃ;

Yāva maraṇakālāpi, pavattanti nirantaraṃ.

887.

Āyukkhayā ca maraṇaṃ, tathā kammakkhayā siyā;

Ubhinnaṃ vā khayā cātha, upacchedakakammunā.

888.

Catudhāpi marantassa, tassevaṃ tu yathārahaṃ;

Sattarasacittakkhaṇamattasesamhi jīvite.

889.

Upariccuticittassa, sattarasamacetaso;

Ṭhitikālamupādāya, na tu jāyati kammajaṃ.

890.

Tassuppādakkhaṇe jātaṃ,

Rūpañca cutiyā saha;

Bhijjatīti mato nāma,

Tato hoti sa puggalo.

891.

Cittajāhārajañcāpi, na jāyati tato paraṃ;

Utusambhavarūpaṃ tu, avasissati vā na vā.

892.

Tato vuttanayeneva, matasatto yathārahaṃ;

Missāmissāhi sandhīhi, punadevopapajjati.

893.

Tato vuttanayeneva, ekūnatiṃsa kammajā;

Tesamuṭṭhānikā pañca, catuttiṃsa samissitā.

894.

Kalāpā rāsayo honti, sattavīsatibhūmisu;

Iti sabbapakārena, rūpadhammā pakāsitāti.

Iti rūpavibhāge pakiṇṇakakathā niṭṭhitā.

Dvāvīsatimo paricchedo.

Niṭṭhito ca sabbathāpi rūpavibhāgo.

Tevīsatimo paricchedo

4. Nibbānavibhāgo

23. Mūlavisuddhikathā

895.

Itthaṃ cittaṃ cetasikaṃ, rūpañcevāti saṅkhatā;

Vuttā asaṅkhataṃ dāni, nibbānanti pavuccati.

896.

Sīlavisuddhi ādimhi, tato cittavisuddhi ca;

Diṭṭhivisuddhināmā ca, kaṅkhāvitaraṇāpi ca.

897.

Tato paraṃ maggāmagga-ñāṇadassananāmikā;

Tathā paṭipadāñāṇa-dassanā ñāṇadassanaṃ.

898.

Iccānukkamato vuttā, satta honti visuddhiyo;

Sattamānuttarā tattha, pubbabhāgā cha lokiyā.

899.

Saṃvaro pātimokkho ca, tathevindriyasaṃvaro;

Ājīvapārisuddhi ca, sīlaṃ paccayanissitaṃ.

900.

Iti sīlavisuddhīti, suddhametaṃ pavuccati;

Catupārisuddhisīlaṃ, dhutaṅgaparivāritaṃ.

901.

Kasiṇāni dasāsubhā, dasānussatiyo pana;

Appamaññā ca saññā ca, vavatthāruppakāti ca.

902.

Samathakkammaṭṭhānāni, tālīsaṭṭhakathānaye;

Pāḷiyaṃ tu vibhattāni, aṭṭhatiṃsāti vaṇṇitaṃ.

903.

Pathavāpo ca tejo ca,

Vāyo nīlañca pītakaṃ;

Lohitodātamākāsaṃ,

Ālokakasiṇanti ca.

904.

Kasiṇāni dasetāni, vuttānaṭṭhakathānaye;

Aṭṭheva pāḷiyaṃ hitvā, ante tu kasiṇadvayaṃ.

905.

Uddhumātaṃ vinīlañca, vipubbakaṃ vikhāyitaṃ;

Vicchiddakañca vikkhittaṃ, hatavikkhittalohitaṃ.

906.

Puḷavakaṃ aṭṭhikañceti, asubhā dasa desitā;

Rūpakāyavibhāgāya, dasakāyavipattiyā.

907.

Buddhe dhamme ca saṅghe ca, sīle cāge ca attanā;

Devatopasamāyañca, sattānussatiyo kamā.

908.

Maraṇassati nāmekā, tathā kāyagatāsati;

Ānāpānassaticcevaṃ, dasānussatiyo matā.

909.

Mettā karuṇā muditā, upekkhāti catubbidhā;

Vuttā brahmavihārā ca, appamaññāti tādinā.

910.

Ekāhāre paṭikkūla-saññā nāmekameva tu;

Catudhātuvavatthānaṃ, catudhātupariggaho.

911.

Ākāsānañcāyatanaṃ, viññāṇañcamathāparaṃ;

Ākiñcaññaṃ tathā neva-saññānāsaññanāmakaṃ.

912.

Iccānukkamato vuttā, arūpajjhānikā pana;

Arūpakammaṭṭhānāni, cattāropi pakittitā.

913.

Kasiṇāsubhakoṭṭhāse, ānāpāne ca sabbathā;

Disvā sutvā phusitvā vā, parikammaṃ tu kubbato.

914.

Uggaho nāma sambhoti, nimittaṃ tattha yuñjato;

Paṭibhāgo tamārabbha, tattha vattati appanā.

915.

Sādhu sattā sukhī hontu, dukkhā muccantu pāṇino;

Aho sattā sukhappattā, hontu yadicchakāti ca.

916.

Uddissa vā anodissa, yuñjato sattagocare;

Appamaññā panappenti, anupubbena vattikā.

917.

Kasiṇugghāṭimākāse, paṭhamāruppamānase;

Tasseva natthibhāve ca, tatiyāruppaketi ca.

918.

Yuñjantassa panetesu, gocaresu catūsupi;

Appenti anupubbena, āruppāpi catubbidhā.

919.

Ānāpānañca kasiṇaṃ, pañcakajjhānikaṃ tahiṃ;

Paṭhamajjhānikā vuttā, koṭṭhāsāsubhabhāvanā.

920.

Sukhitajjhānikā tisso, appamaññā ca heṭṭhimā;

Upekkhāruppakā pañca, upekkhājhānikāti ca.

921.

Ekā dasekā dasa ca, tayo pañceti sabbathā;

Parikammavasā tiṃsa, cha koṭṭhāsā yathākkamaṃ.

922.

Pañcakādisukhopekkhā, jhānabhedā catubbidhā;

Ekaccatupañcajhāna-vasena tividhā siyuṃ.

923.

Rūpārūpavasā dve ca, appanāto punekadhā;

Iccevamappanā kamma-ṭṭhānabhedā samissitā.

924.

Dve ca saññāvavatthānā, aṭṭhānussatiyoti ca;

Sesā dasa pavuccanti, upacārasamādhikā.

925.

Parikammopacārānulomagotrabhuto paraṃ;

Pañcamaṃ vā catutthaṃ vā, javanaṃ hoti appanā.

926.

Appanājavanaṃ sabbaṃ, lokuttaramahaggataṃ;

Tihetukaparittāni, purimāni yathārahaṃ.

927.

Āvajjanā ca vasitā, taṃsamāpajjanā tathā;

Adhiṭṭhānā ca vuṭṭhānā, paccavekkhaṇa pañcamā.

928.

Vasitāhi vasībhūtā, iti katvāna pañcahi;

Bhāventassa panappenti, uparūpari appanā.

929.

Yuñjantassa tu vuṭṭhāya, kasiṇajjhānapañcamā;

Pañcābhiññā hi appenti, rūpasaddādigocare.

930.

Lokuttarā panappenti, sabbe nibbānagocare;

Aniccadukkhānattāti, bhūmidhamme vipassato.

931.

Tattha ca pādakajjhānaṃ, sammaṭṭhajjhānameva vā;

Ajjhāsayo ca vuṭṭhāna-gāminī ca vipassanā.

932.

Maggānaṃ jhānabhedāya, yathāyogaṃ niyāmatā;

Yathāsakaṃ phalānaṃ tu, maggā honti niyāmatā.

933.

Maggānantaramevātha, bhūmidhamme vipassato;

Phalasamāpattiyampi, appeti phalamānasaṃ.

934.

Anupubbasamāpattiṃ, samāpajjissa vuṭṭhito;

Jhānadhamme vipassitvā, tattha tattheva paṇḍito.

935.

Catutthāruppamappetvā, ekadvijavanāparaṃ;

Nirodhaṃ nāma phusati, samāpattimacittakaṃ.

936.

Arahā vā anāgāmī, pañcavokārabhūmiyaṃ;

Yathāsakaṃ phaluppādo, vuṭṭhānanti tato mato.

937.

Appanāpariyosāne, siyā sabbattha sambhavā;

Bhavaṅgapāto taṃ chetvā, jāyate paccavekkhaṇā.

938.

Iti vuttānusārena, appanānayasaṅgahaṃ;

Yathāyogaṃ vibhāveyya, tattha tattha vicakkhaṇo.

939.

Cittavisuddhi nāmāyaṃ, cittasaṃklesasodhano;

Upacārappanābhedo, samatho pubbabhāgiyoti.

Iti nibbānavibhāge mūlavisuddhikathā niṭṭhitā.

Tevīsatimo paricchedo.

Catuvīsatimo paricchedo

24. Pariggahavisuddhikathā

940.

Sīlacittavisuddhīhi, yathāvuttāhi maṇḍito;

Payogāsayasampanno, nibbānābhirato tato.

941.

Khandhāyatanadhātādippabhedehi yathārahaṃ;

Lakkhaṇapaccupaṭṭhāna-padaṭṭhānavibhāgato.

942.

Pariggahetvā saṅkhāre, nāmarūpaṃ yathākathaṃ;

Vavatthapento tatthevamanupassati paññavā.

943.

Nāmarūpamidaṃ suddhaṃ, attabhāvoti vuccati;

Natthettha koci attā vā, satto jīvo ca puggalo.

944.

Yathāpi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti.

945.

Khandhāyatanadhātūnaṃ, yathāyogamanukkamo;

Abbocchinno pavattanto, saṃsāroti pavuccati.

946.

Iti nānappakārena, tebhūmakapariggaho;

Bhūmidhammavavatthānaṃ, suddhasaṅkhāradassanaṃ.

947.

Attadiṭṭhipahānena, diṭṭhisaṃklesasodhanaṃ;

Diṭṭhivisuddhi nāmāti, ñāṇametaṃ pavuccati.

948.

Pariggahitasaṅkhāro, nāmarūpamapatthiyā;

Tato paraṃ yathāyogaṃ, pariggaṇhati paccaye.

949.

Dukkhasamudayo tattha, taṇhā saṃsāranāyikā;

Samodhāneti saṅkhāre, tattha tatthupapattiyā.

950.

Taṇhāsambhavamevetaṃ, tasmā dukkhaṃ pavuccati;

Tadappavatti nibbānaṃ, maggo taṃpāpakoti ca.

951.

Catusaccavavatthāna-mukhenevampi paccaye;

Pariggaṇhanti ekacce, saṅkhārānamathāpare.

952.

Ālokākāsavāyāpapathaviñcupanissayaṃ;

Bhavaṅgapariṇāmañca, labhitvāva yathārahaṃ.

953.

Cha vatthūni ca nissāya, cha dvārārammaṇāni ca;

Paṭicca manasikāraṃ, pavattanti arūpino.

954.

Yathāsakasamuṭṭhānaṃ, vibhāgehi ca rūpino;

Pavattanti ekacceti, pariggaṇhanti paccaye.

955.

Avijjāpaccayā honti, saṅkhārā tu tato tathā;

Viññāṇaṃ nāmarūpañca, saḷāyatananāmakaṃ.

956.

Phasso ca vedanā taṇhā, upādānaṃ bhavo tato;

Jāti jarā maraṇañca, pavattati yathārahaṃ.

957.

Tato soko paridevo, dukkhañceva tathāparaṃ;

Domanassamupāyāso, sambhoti ca yathārahaṃ.

958.

Etassa kevalassevaṃ, dukkhakkhandhassa sambhavo;

Paṭiccasamuppādova, natthañño koci kārako.

959.

Tatthāvijjādayo dvepi, addhātīto anāgato;

Jātādayopare aṭṭha, paccuppannoti vaṇṇito.

960.

Puññāpuññāneñjavasā, saṅkhārā tividhā tathā;

Bhavekadeso kammañca, kammavaṭṭanti vuccati.

961.

Avijjātaṇhupādānā, klesavaṭṭamathāpare;

Vipākavaṭṭaṃ sattāpi, upapattibhavopi ca.

962.

Avijjāsaṅkhārānaṃ tu, gahaṇe gahitāva te;

Taṇhupādānabhavāti, atīte pañca hetavo.

963.

Taṇhupādānabhavānaṃ, gahaṇe gahitāva te;

Avijjā saṅkhārā ceti, paccuppannepi pañcake.

964.

Viññāṇādisarūpena, dassitaṃ phalapañcakaṃ;

Tathā tadeva jātādi-nāmenānāgatanti ca.

965.

Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcakaṃ.

966.

Hetuphalaṃ phalahetu, puna hetuphalāni ca;

Tisandhi catusaṅkhepaṃ, vīsatākāramabravuṃ.

967.

Atthadhammapaṭivedha-desanānaṃ yathārahaṃ;

Gambhīrattā catunnampi, catugambhīratā matā.

968.

Ekattanānattanayā, abyāpāranayoparo;

Tathevaṃdhammatā ceti, nayā vuttā catubbidhā.

969.

Jarāmaraṇasokādi-pīḷitānamabhiṇhaso;

Āsavānaṃ samuppādā, avijjā ca pavattati.

970.

Avijjāpaccayā honti, saṅkhārāpi yathā pure;

Baddhāvicchedamiccevaṃ, bhavacakkamanādikaṃ.

971.

Taṇhāvijjānābhikaṃ taṃ, jarāmaraṇanemikaṃ;

Sesākārādighaṭikaṃ, tibhavārathayojitaṃ.

972.

Tiaddhañca tivaṭṭañca, tisandhighaṭikaṃ tathā;

Catusaṅkhepagambhīranayamaṇḍitadesanaṃ.

973.

Vīsatākāravibhāgaṃ, dvādasākārasaṅgahaṃ;

Dhammaṭṭhitīti dīpenti, idappaccayataṃ budhā.

974.

Paṭiccasamuppādoyaṃ, paccayākāranāmato;

Saṅkhepato ca vitthārā, vividhākārabhedato.

975.

Janeti paccayuppanne, avijjādipavattiyā;

Avijjādinirodhena, nirodheti ca sabbathā.

976.

Paccayappaccayuppanna-vaseneva pavattati;

Saṃsāroyanti ekacce, pariggaṇhanti paccaye.

977.

Samantapaṭṭhānamahāpakaraṇavibhāgato;

Ekacce pariggaṇhanti, catuvīsati paccaye.

978.

Iti nānappakārena, paccayānaṃ pariggaho;

Sappaccayanāmarūpaṃ, vavatthānanti veditaṃ.

979.

Idappaccayatāñāṇaṃ, paccayākāradassanaṃ;

Dhammaṭṭhiti yathābhūtañāṇadassananāmakaṃ.

980.

Kālattayavibhāgesu, kaṅkhāsaṃklesasodhanaṃ;

Kaṅkhāvitaraṇā nāma, visuddhīti pavuccatīti.

Iti nibbānavibhāge pariggahavisuddhikathā niṭṭhitā.

Catuvīsatimo paricchedo.

Pañcavīsatimo paricchedo

25. Vipassanāvuddhikathā

981.

Sīlacittadiṭṭhikaṅkhāvitaraṇavisuddhiyo;

Patvā kalāpato tāva, sammaseyya tato paraṃ.

982.

Kalāpato sammasanaṃ, udayabbayadassanaṃ;

Bhaṅgañāṇaṃ bhayañāṇaṃ, tathādīnavanibbidā.

983.

Muccitukamyatāñāṇaṃ, paṭisaṅkhānupassanā;

Saṅkhārupekkhānulomamiccānukkamato ṭhitā.

984.

Vipassanāti cakkhātā, dasañāṇaparamparā;

Lakkhaṇattayamāhacca, saṅkhāresu pavattati.

985.

Tasmā kalāpato tāva, sammaseyya tilakkhaṇaṃ;

Sammasitvā atītādikhandhāyatanadhātuyo.

986.

Aniccā te khayaṭṭhena, khandhā dukkhā bhayaṭṭhato;

Anattā asārakaṭṭhena, iccābhiṇhaṃ vicintayaṃ.

987.

Tassevaṃ sammasantassa, upaṭṭhāti tilakkhaṇaṃ;

Saṅkhāresu tato yogī, khaṇasantatiaddhato.

988.

Paccuppannāna dhammānaṃ, udayañca vayaṃ tathā;

Paññāsākārabhedehi, anupassati tattha hi.

989.

Avijjātaṇhākammānaṃ, udayā ca nirodhato;

Samudayā nirodhā ca, pañcannaṃ dassitā tathā.

990.

Rūpassāhārato tiṇṇaṃ, phassato nāmarūpato;

Viññāṇasseti sabbepi, cattālīsa samissitā.

991.

Nibbattilakkhaṇaṃ bhaṅga-

Lakkhaṇañcettha passato;

Khaṇatodayato ceti,

Samapaññāsa honti te.

992.

Iti khandhamukhenete, vibhattā udayabbayā;

Āyatannādibhedehi, yojetabbā yathārahaṃ.

993.

Udayañca vayañcevaṃ, passato tassa yogino;

Vibhūtā honti saṅkhārā, samuṭṭhāti tilakkhaṇaṃ.

994.

Bodhipakkhiyadhammā ca,

Te passanti visesato;

Tato jāyantupaklesā,

Dasopaklesavatthukā.

995.

Obhāso pīti passaddhi, adhimokkho ca paggaho;

Sukhaṃ ñāṇamupaṭṭhānaṃ, upekkhā ca nikanti ca.

996.

Taṇhāmānadiṭṭhiggāhavasena tividhepi te;

Assādento unnamanto, mamāyanto kilissati.

997.

Maggaṃ phalañca nibbānaṃ, pattosmīti akovido;

Vekkhabujjhāti maññanto, pappoti adhimāniko.

998.

Maggādayo na hontete,

Taṇhāgāhādivatthuto;

Taṇhāmānadiṭṭhiyo cupaklesā paripanthakā.

999.

Porāṇameva khandhānaṃ, udayabbayadassanaṃ;

Tilakkhaṇārammaṇato, maggo nibbānapaccayo.

1000.

Iti maggaṃ amaggañca, visodhentassa sijjhati;

Visuddhi ca maggāmaggañāṇadassananāmikā.

1001.

Tathāparā visuddhīnaṃ, udayabbayadassanaṃ;

Ādiṃ katvā paṭipadāñāṇadassananāmikā.

1002.

Pacchā saṃklesavikkhepavisuddhantaṃ yathā pure;

Paṭipajjati medhāvī, udayabbayadassanaṃ.

1003.

Iti khodayabbayānupassanāñāṇavīthiyaṃ;

Sikkhantassācireneva, paripakkā vipassanā.

1004.

Pahāyodayavohāraṃ, vayamevādhimuccato;

Uppādābhogamohāya, bhaṅgamevānutiṭṭhati.

1005.

Tato nijjharadhārāva, gaṅgāvārodakaṃ viya;

Bhijjamānatiṇāniva, paṭipajjā sikhā viya.

1006.

Patante ca vayante ca, bhijjanticceva saṅkhate;

Passato tassa bhaṅgānupassanāñāṇamīritaṃ.

1007.

Tato bhayānupassanā, sabhayāti vipassato;

Ādīnavānupassanā-ñāṇaṃ ādīnavāti ca.

1008.

Nibbidānupassanā ca, nibbindantassa yogino;

Muccitukamyatāñāṇaṃ, tato muccitumicchato.

1009.

Niccā ce na nirujjheyya, na bādheyya sukhā yadi;

Vase vatteyya attā ce, tadabhāvā na te tathā.

1010.

Suṭṭhu muccitumiccevaṃ, paṭipaccakkhato tato;

Paṭisaṅkhānupassanā-ñāṇaṃ jātanti vuccati.

1011.

Sādhukaṃ paṭisaṅkhāya, saṅkhāresu tilakkhaṇaṃ;

Supariññātasaṅkhāre, tatheva paṭipassati.

1012.

Aniccā dukkhānattā ca, saṅkhārāva na cāparo;

Attā vā attanīyaṃ vā, nāhaṃ na tu mamāti ca.

1013.

Tatova tattha majjhatto, nandirāgavinissaṭo;

Attattaniyabhāvena, saṅkhāresvajjhupekkhati.

1014.

Saṅkhārupekkhāsaṅkhātaṃ, ñāṇaṃ tassa itīritaṃ;

Tato vuṭṭhānaghaṭitaṃ, anulomanti vuccati.

1015.

Supariññātasaṅkhāre, susammaṭṭhatilakkhaṇe;

Upekkhantassa tasseva, sikhāpattā vipassanā.

1016.

Saṅkhāradhamme ārabbha, tāva kālaṃ pavattati;

Tīradassīva sakuṇo, yāva pāraṃ na passati.

1017.

Yadā passati nibbānaṃ, vuṭṭhānagahitā tadā;

Vuṭṭhānagāminī nāma, sānulomā pavuccati.

1018.

Iti dvīhi visuddhīhi, visuddhāya vipassato;

Vipassanāpaṭipadaṃ, pūretīti pavuccatīti.

Iti nibbānavibhāge vipassanāvuddhikathā niṭṭhitā.

Pañcavīsatimo paricchedo.

Chabbisatimo paricchedo

26. Vuṭṭhānavisuddhikathā

1019.

Tassevaṃ paṭipannassa, sikhāpattā vipassanā;

Vuṭṭhānagāminī nāma, yadā hoti tadā pana.

1020.

Parikammopacārānulomagotrabhuto paraṃ;

Maggo tato phalaṃ hoti, bhavaṅgā paccavekkhaṇā.

1021.

Parikammopacārānulomasaṅkhātagocarā;

Maggassāvajjanaṃ hutvā, nibbāne hoti gotrabhu.

1022.

Catutthaṃ pañcamaṃ vātha, chaṭṭhaṃ vāpi yathārahaṃ;

Appeti maggajavanaṃ, nibbāne sakimeva taṃ.

1023.

Tato phalāni tīṇi dve, ekaṃ vātha yathākkamaṃ;

Maggāvasesanirodhamaggavuṭṭhānavīthiyaṃ.

1024.

Tato bhavaṅgapātova,

Taṃ chetvā paccavekkhaṇā;

Tisso pañcavidhā honti,

Yathāyogaṃ tathā hi ca.

1025.

Maggaṃ phalañca nibbānaṃ, avassaṃ paccavekkhati;

Hīne kilese sese ca, paccavekkhati vā na vā.

1026.

Tato ca puna saṅkhāre, vipassanto yathā pure;

Appeti anupubbena, sesamaggaphalāni ca.

1027.

Tattha vuccanti nibbāna-phalamaggavipassanā;

Suññatā cānimittā ca, tathāpaṇihitāni ca.

1028.

Suññatāvipassanādināmena hi vipassati;

Vimokkhamukhabhūtāti, tividhā bhājitā tathā.

1029.

Suññatādikanāmena, vimokkhā tividhā matā;

Nibbānaphalamaggā ca, samāpattisamādhayo.

1030.

Tattheva paṭhamabhūmiṃ, patto ariyapuggalo;

Sattakkhattuparamo so, sotāpannoti vuccati.

1031.

Patto dutiyabhūmiñca, sakadāgāmināmako;

Sakimeva imaṃ lokaṃ, āgantvā hoti mānusaṃ.

1032.

Patto tatiyabhūmiñca, anāgāmīti vuccati;

Brahmalokā anāgantvā, idhakāmopapattiyā.

1033.

Patto catutthabhūmiñca, arahā aggapuggalo;

Diṭṭheva dhamme dukkhaggiṃ, nibbāpetīti vuccati.

1034.

Iti maggaphalaṭṭhānaṃ, vasā ariyapuggalā;

Dvidhāpi catudhā yuggā, aṭṭha honti vibhāgato.

1035.

Ubhatobhāgavimutta-

Vibhāgādivasā pana;

Vibhattā honti sattete,

Yathāyogaṃ tathā hi ca.

1036.

Saddhādhurassāniccato, vuṭṭhānaṃ dukkhatopi ca;

Paññādhurassānattato, iti dīpenti paṇḍitā.

1037.

Saddhānusāri ādimhi, majjhe saddhāvimuttako;

Ante paññāvimuttova, tasmā saddhādhuro siyā.

1038.

Dhammānusāri ādimhi, diṭṭhippatto tatopari;

Ante paññāvimuttova, hoti paññādhuropi ca.

1039.

Samathayānikā ceva, rūpānuttarapādakā;

Vipassanāyānikā ca, sabbe sukkhavipassakā.

1040.

Dhuravuṭṭhānabhedena, honti pañceva sabbathā;

Āruppapādakā cāpi, ādimhi duvidhā tathā.

1041.

Chasu ṭhānesu majjhake, kāyasakkhīti bhājitā;

Ubhatobhāgavimutto, arahatte patiṭṭhito.

1042.

Itthaṃ vuttayānadhura-vuṭṭhānānaṃ vibhāgato;

Maggapphalabhūmiyo ca, sattaṭṭhāriyapuggalā.

1043.

Tattha cānuttarañāṇaṃ, saccānaṃ paṭivedhakaṃ;

Samucchedappahānena, klesānusayasodhanaṃ.

1044.

Catumaggavibhāgena, vuṭṭhānanti pakittitaṃ;

Ñāṇadassanavisuddhi, nāma hoti tathāpi ca.

1045.

Maggo ca parijānāti, dukkhaṃ tebhūmakaṃ tathā;

Yathāyogaṃ pajahati, taṇhāsamudayampi ca.

1046.

Nirodhaṃ sacchikaroti, maggasaccamanuttaraṃ;

Bhāvanāvīthimotiṇṇo, bhāvetīti pavuccati.

1047.

Diṭṭhiggatavicikicchā-sīlabbatamasesato;

Apāyagamanīyañca, rāgadosādikattayaṃ.

1048.

Tadekaṭṭhe kilese ca, sahajātappahānato;

Pajahāti sotāpatti-maggo paṭhamabhūmiko.

1049.

Tadekaṭṭhe pajahati, rāgadosādikepi ca;

Thūle tu sakadāgāmi-maggo dutiyabhūmiko.

1050.

Pajahāti anāgāmi-maggo niravasesato;

Kāmarāgabyāpāde ca, tadekaṭṭhe ca sambhavā.

1051.

Rūpārūparāgamānu-ddhaccāvijjāti pañcakaṃ;

Aggamaggo pajahati, klese sese ca sabbathā.

1052.

Iti saccapaṭivedhaṃ, klesakkhayaphalāvahaṃ;

Maggañāṇaṃ pakāsenti, visuddhiṃ sattamaṃ budhā.

1053.

Chabbisuddhikamenevaṃ, sabbathāya visuddhiyā;

Sattamāyānupattabbaṃ, nibbānanti pavuccati.

1054.

Klesakkhayakaraṃ tāṇaṃ, saṃsārātikkamaṃ paraṃ;

Pārimaṃ tīramabhayaṃ, sabbasaṅkhāranissaṭaṃ.

1055.

Tenammadanimmadanaṃ, pipāsavinayādinā;

Klesasaṃsārasaṅkhāra-paṭipakkhanidassitaṃ.

1056.

Ajarāmaramaccanta-manuppādamasaṅkhataṃ;

Anuttaramasaṅkhāraṃ, anantamatulañca taṃ.

1057.

Paramatthamanopammaṃ, santi appaṭimaṃ sukhaṃ;

Nirodhasacca nibbānaṃ, ekantaṃ amataṃ padaṃ.

1058.

Sopādisesanibbāna-dhātu ceva tathāparā;

Anupādisesā ceti, duvidhā pariyāyato.

1059.

Suññataṃ cānimittañca, tathāpaṇihitanti ca;

Attādigāhābhāvena, tividhāpi ca bhājitaṃ.

1060.

Klesasaṃsārasaṅkhāra-paccanīkavibhāgato;

Bhavakkhayādibhedehi, bahudhāpi pavuccati.

1061.

Tadevamaccutaṃ dhammaṃ, lokuttaramakālikaṃ;

Vānābhāvā vānātīto, ‘‘nibbāna’’nti pakittitaṃ.

Iti nibbānavibhāge vuṭṭhānavisuddhikathā niṭṭhitā.

Chabbīsatimo paricchedo.

Niṭṭhito ca sabbathāpi nibbānavibhāgo.

Sattavīsatimo paricchedo

5. Paññattivibhāgo

27. Pabhedakathā

1062.

Cittaṃ cetasikaṃ rūpaṃ, nibbānampi ca bhājitaṃ;

Tasmā dāni yathāyogaṃ, paññattipi pavuccati.

1063.

Sā cāyaṃ atthapaññatti-nāmapaññattibhedato;

Duvidhā hoti paññatti, atthapaññatti tattha ca.

1064.

Sattasambhārasaṇṭhāna-saṅghāṭapariṇāmato;

Vikappupaṭṭhānākāravohārābhinivesato.

1065.

Tathā pavattasaṅketasiddhā atthā pakappitā;

Paññāpīyanti nāmāti, paññattīti pakittitā.

1066.

Atthā hi paramatthatthā, paññattatthāti ca dvidhā;

Tattha ca paramatthatthā, saccikaṭṭhā salakkhaṇā.

1067.

Paññattatthā saccikaṭṭhasalakkhaṇasabhāvato;

Aññathā gahitā taṃtamupādāya pakappitā.

1068.

Tasmā upādāpaññatti, atthapaññattināmakā;

Paññapetabbanāmāva, paññattatthāva sabbathā.

1069.

Paramatthā yathāvuttā, cittacetasikādayo;

Paññattā itthipurisamañcapīṭhapaṭādayo.

1070.

Yena vuccati taṃ nāmaṃ, paññapetīti vuccati;

Paññattīti ca sā nāmapaññattīti tato matā.

1071.

Saṅkhā samaññā paññatti, vohāroti ca bhājitā;

Catudhā paññapetabbapaññattīti hi vaṇṇitā.

1072.

Tato nāmaṃ nāmakammaṃ, nāmadheyyaṃ athāparaṃ;

Nirutti byañjanamabhilāpoti pana bhājitā.

1073.

Nāmapaññatti nāmāti, paññatti duvidhā katā;

Sabbeva dhammā paññattipathāti pana bhājitā.

1074.

Paramatthapaññattatthā, duvidhā honti tattha ca;

Paññattipathāva honti, paramatthā salakkhaṇā.

1075.

Paññattatthā paññatti ca, paññapetabbamattato;

Paññattipathā ca nāmapaññattipathabhāvato.

1076.

Nāmampi paññāpetabbameva kiñcāpi kenaci;

Nāmamevampetaṃ tattha, paññatticceva vaṇṇitaṃ.

1077.

Paññapetabbadhammā ca, tesaṃ paññāpitāpi ca;

Icchitabbāpi paññattipathā paññattinānatā.

1078.

Iti vuttānusārena, vuttaṃ aṭṭhakathānaye;

Nayaṃ gahetvā etthāpi, paññatti duvidhā katā.

1079.

Tasmimpi paramatthā ca, saccikaṭṭhasalakkhaṇā;

Atthā paññattimattā ca, atthapaññattināmakā.

1080.

Tesaṃ paññāpikā ceva, nāmapaññattināmikā;

Iccevaṃ vaṇṇanāmagge, ñeyyattā tividhā katā.

1081.

Paramatthasaccaṃ nāma, paramatthāva tattha ca;

Saccikaṭṭhasabhāvattā, avisaṃvādakā hi te.

1082.

Sammutisaccaṃ paññattidvayaṃ vohāravuttiyā;

Lokasamaññādhippāyāvisaṃvādakabhāvato.

1083.

Iti saccadvayampetaṃ, akkhāsi purisuttamo;

Tenāpi nāmasaṃviññū, vohareyyubhayampi vā.

Iti paññattivibhāge pabhedakathā niṭṭhitā.

Sattavīsatimo paricchedo.

Aṭṭhavīsatimo paricchedo

28. Atthapaññattikathā

1084.

Tattha ca pubbāpariya-pavattakkhandhasammatā;

Viññattindriyavipphāra-visesopanibandhanā.

1085.

Devayakkhamanussādi-nānābhedā salakkhikā;

Sattapaññatti nāmāyaṃ, svāyaṃ sattoti sammato.

1086.

Vaṭṭattayamupādāya,

Khandhāyatanavuttiyā;

Kārako vedako vāyaṃ,

Sandhāvati bhave bhave.

1087.

Tasmā saṃsāramāpanno, satto nāma sa puggalo;

Ahamattāparā itthī, purisoti ca kappito.

1088.

Svāyaṃ khandhādito satto, aññoti ca na vuccati;

Khandhādivinimuttassa, sattasseva abhāvato.

1089.

Khandhā khandhānamevāyaṃ, sattoti ca na vuccati;

Khandhavohārato tassa, aññavohārasambhavā.

1090.

Iccevaṃ khandhanānatte-kattamuttopi atthato;

Tabbisesāvacarita-vohāro ca tu dissati.

1091.

Tenāyaṃ puggalo satto, jāyatijjiyyatīti ca;

Mīyatīti ca tassāyaṃ, saṃsāroti pavuccati.

1092.

Mato jāto ca na sveva, khandhabhedopacārato;

Nāparo sveva santānabhedābhāvopacārato.

1093.

Nānattekattamiccevaṃ, puggalassopacārato;

Ucchedasassatattaṃ vā, tasmā nopeti puggalo.

1094.

Iccāyaṃ puggalo nāma, satto saṃsārakārako;

Khandhādikamupādāya, paññattoti pavuccati.

1095.

Tasmā puggalasaṅkhātā, saṃsāropanibandhanā;

Sattapaññatti nāmāti, viññātabbā vibhāvinā.

1096.

Ajjhattikā ca kesādikoṭṭhāsā bāhiresu ca;

Bhūmipabbatapāsāṇatiṇarukkhalatādikā.

1097.

Bhūtasambhāranibbattivibhāgaparikappitā;

Tamupādāya sambhārapaññattīti pavuccati.

1098.

Bhūtasambhārasaṇṭhānavibhāgaparikappitā;

Saṇṭhānapaññatti nāma, thambhakumbhādikā matā.

1099.

Bhūtasambhārasaṅghātavisesaparikappitā;

Saṅghātapaññatti nāma, rathagehādikā matā.

1100.

Bhūtasambhāravisesapariṇāmapakappitā;

Pariṇāmapaññattīti, dadhibhattādikā matā.

1101.

Itthamajjhattabahiddhā, dhammā sambhārasambhūtā;

Santānavutti saṅketasiddhā paññatti pañcadhā.

1102.

Tathā tathā samuppannavikappābhogasammatā;

Vikappapaññatti nāma, kālākāsadisādikā.

1103.

Taṃ taṃ nimittamāgamma, tatopaṭṭhānakappitā;

Upaṭṭhānapaññattīti, paṭibhāgādikā matā.

1104.

Visesākāramattāpi, atthantarapakappitā;

Ākārapaññatti nāma, viññattilahutādikā.

1105.

Taṃ taṃ kāraṇamāgamma, tathā vohārakappitā;

Vohārapaññatti nāma, kathināpattiādikā.

1106.

Bālo yo so ca me attā,

So bhavissāmi maṃ ca tu;

Nicco dhuvo sassatoti-

Ādikā pana sabbathā.

1107.

Tabbohāranimittānaṃ, abhāvepi pavattito;

Abhinivesapaññatti, nāma titthiyakappitā.

1108.

Iccevaṃ lokasāsanatitthāyatanakappitā;

Santānamuttasaṅketasiddhā atthāpi pañcadhā.

1109.

Saṅkānavuttisantānamuttabhedavasā dvidhā;

Atthapaññatti nāmāyaṃ, dasadhā paridīpitā.

1110.

Iti vuttappakāresu, paññattatthesu paṇḍitā;

Paññattimattaṃ sandhāya, voharanti yathākathaṃ.

1111.

Tadaññe pana bālā ca, titthiyāpi akovidā;

Paññattimatidhāvitvā, gaṇhanti paramatthato.

1112.

Te tathā gahitākārā, aññāṇagahitā janā;

Micchattābhiniviṭṭhā ca, vaḍḍhanti bhavabandhanaṃ.

1113.

Duvidhesupi atthesu, tasmā paṇḍitajātiko;

Paramatthapaññattīsu, vibhāgamiti lakkhayeti.

Iti paññattivibhāge atthapaññattikathā niṭṭhitā.

Aṭṭhavīsatimo paricchedo.

Ekūnatiṃsatimo paricchedo

29. Nāmapaññattikathā

1114.

Nāmavohārasaṅketakāraṇopanibandhanā;

Yathāvuttatthasaddānaṃ, antarā cintanā gatā.

1115.

Nāmapaññatti nāmāyaṃ, atthasaddavinissaṭā;

Taṃdvayābaddhasaṅketañeyyākāropalakkhitā.

1116.

Yā gayhati nāmaghosagocaruppannavīthiyā;

Pavattānantaruppanna-manodvārikavīthiyā.

1117.

Mañcapīṭhādisaddaṃ hi, sotaviññāṇavīthiyā;

Sutvā tameva cintetvā, manodvārikavīthiyā.

1118.

Tato saṅketanipphannaṃ, nāmaṃ cintāya gayhati;

Nāmapaññattiatthā tu, tato gayhanti sambhavā.

1119.

Saddanāmatthapaññattiparamatthavasena hi;

Catudhā tividhā vātha, cintanā tattha icchitā.

1120.

Itthamaṭṭhakathāmaggaṃ, vaṇṇentena hi dassito;

Nayo ācariyeneti, vibhāgoyaṃ pakāsito.

1121.

Natthaññā kāci viññatti, vikārasahito pana;

Saddova nāmapaññatti, iccekaccehi vaṇṇitaṃ.

1122.

Tadetaṃ nāmapaññattibhāvenekavidhampi ca;

Neruttikayādicchakavasā nāmaṃ dvidhā bhave.

1123.

Saññāsu dhāturūpāni, paccayañca tato paraṃ;

Katvā vaṇṇāgamādiñca, saddalakkhaṇasādhitaṃ.

1124.

Neruttikamudīrenti, nāmaṃ yādicchakaṃ padaṃ;

Yadicchāya katamattaṃ, byañjanatthavivajjitaṃ.

1125.

Tividhampi tadanvatthakādimañcopacārimaṃ;

Nibbacanatthasāpekkhaṃ, tatthānvatthamudīritaṃ.

1126.

Yadicchākatasaṅketaṃ, kādimañcopacārimaṃ;

Atambhūtassa tabbhāvavohāroti pavuccati.

1127.

Tathā sāmaññanāmañca, guṇanāmañca kittimaṃ;

Opapātikamiccevaṃ, nāmaṃ hoti catubbidhaṃ.

1128.

Mahājanasammatañca, anvatthañceva tādisaṃ;

Tīṇi nāmāni candādināmaṃ tatthopapātikaṃ.

1129.

Yādicchakamāvatthikaṃ, nemittakamathāparaṃ;

Liṅgikaṃ ruḷhikañceti, nāmaṃ pañcavidhaṃ bhave.

1130.

Yādicchakaṃ yathāvuḍḍhaṃ, vacchadammādikaṃ pana;

Āvatthikaṃ nemittakaṃ, sīlavāpaññavādikaṃ.

1131.

Liṅgikaṃ diṭṭhaliṅgaṃ tu, daṇḍīchattītiādikaṃ;

Ruḷhikaṃ lesamattena, ruḷhaṃ gomahiṃsādikaṃ.

1132.

Vijjamānāvijjamāna-paññattobhayamissitā;

Vibhattā nāmapaññatti, chabbidhā hoti tattha hi.

1133.

Vijjamānapaññattīti, vijjamānatthadīpitā;

Vuccati khandhāyatana-dhātupañcindriyādikā.

1134.

Avijjamānapaññatti-nāmikā paramatthato;

Avijjamānamañcādi, atthapaññattidīpitā.

1135.

Vijjamānena avijja-mānapaññattināmikā;

Tevijjo chaḷabhiñño ca, sīlavā paññavāpi ca.

1136.

Avijjamānena vijja-mānapaññattināmikā;

Itthirūpaṃ itthisaddo, itthicittantiādikā.

1137.

Vijjamānena tu vijja-mānapaññattināmikā;

Cakkhuviññāṇaṃ ca cakkhu-samphasso cevamādikā.

1138.

Avijjamānenāvijja-mānapaññattināmikā;

Khattiyaputto brāhmaṇa-putto iccevamādikā.

1139.

Iti vuttānusārena, nāmapaññattiyā budho;

Sarūpaṃ visayañceva, vibhāgañca vibhāvaye.

1140.

Iccevaṃ paramatthā ca, yathāvuttā catubbidhā;

Paññatti duvidhā ceti, ñeyyatthā chabbidhā matāti.

Iti paññattivibhāge nāmapaññattikathā niṭṭhitā.

Ekūnatiṃsatimo paricchedo.

Niṭṭhito ca sabbathāpi paññattivibhāgo.

Nigamanakathā

1141.

Seṭṭhe kañcivare raṭṭhe, kāverinagare vare;

Kule sañjātabhūtena, bahussutena ñāṇinā.

1142.

Anuruddhena therena, aniruddhayasassinā;

Tambaraṭṭhe vasantena, nagare tañjanāmake.

1143.

Tattha saṅghavisiṭṭhena, yācitena anākulaṃ;

Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ.

1144.

Paramatthaṃ pakāsentaṃ, paramatthavinicchayaṃ;

Pakaraṇaṃ kataṃ tena, paramatthatthavedināti.

Iti anuruddhācariyena racito

Paramatthavinicchayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Saccasaṅkhepo

Ganthārambhakathā

1.

Namassitvā tilokaggaṃ, ñeyyasāgarapāraguṃ;

Bhavābhāvakaraṃ dhammaṃ, gaṇañca guṇasāgaraṃ.

2.

Nissāya pubbācariyamataṃ atthāvirodhinaṃ;

Vakkhāmi saccasaṅkhepaṃ, hitaṃ kārakayoginaṃ.

1. Paṭhamo paricchedo

Rūpasaṅkhepo

3.

Saccāni paramatthañca, sammutiñcāti dve tahiṃ;

Thaddhabhāvādinā ñeyyaṃ, saccaṃ taṃ paramatthakaṃ.

4.

Sannivesavisesādiñeyyaṃ sammuti taṃ dvayaṃ;

Bhāvasaṅketasiddhīnaṃ, tathattā saccamīritaṃ.

5.

Paramattho sanibbānapañcakkhandhettha rāsito;

Khandhattho ca samāsetvā, vuttotītādibhedanaṃ.

6.

Vedanādīsupekasmiṃ, khandhasaddo tu ruḷhiyā;

Samuddādekadese tu, samuddādiravo yathā.

7.

Tattha sītādiruppattā, rūpaṃ bhvāpānalānilaṃ;

Bhūtaṃ kathinadavatāpacanīraṇabhāvakaṃ.

8.

Cakkhu sotañca ghānañca, jivhā kāyo pabhā ravo;

Gandho rasojā itthī ca, pumā vatthu ca jīvitaṃ.

9.

Khaṃ jāti jaratā bhaṅgo, rūpassa lahutā tathā;

Mudukammaññatā kāyavacīviññatti bhūtikaṃ.

10.

Cakkhādī daṭṭhukāmādihetukammajabhūtikā;

Pasādā rūpasaddādī, cakkhuñāṇādigocarā.

11.

Ojā hi yāpanā itthipumaliṅgādihetukaṃ;

Bhāvadvayaṃ tu kāyaṃva, byāpi no sahavuttikaṃ.

12.

Nissayaṃ vatthu dhātūnaṃ, dvinnaṃ kammajapālanaṃ;

Jīvitaṃ uppalādīnaṃ, udakaṃva ṭhitikkhaṇe.

13.

Khaṃ rūpānaṃ paricchedo, jātiādittayaṃ pana;

Rūpanibbatti pāko ca, bhedo ceva yathākkamaṃ.

14.

Lahutādittayaṃ taṃ hi, rūpānaṃ kamato siyā;

Adandhathaddhatā cāpi, kāyakammānukūlatā.

15.

Abhikkamādijanakacittajassānilassa hi;

Vikāro kāyaviññatti, rūpatthambhādikāraṇaṃ.

16.

Vacībhedakacittena, bhūtabhūmivikāratā;

Vacīviññattupādinnaghaṭṭanasseva kāraṇaṃ.

17.

Rūpamabyākataṃ sabbaṃ, vippayuttamahetukaṃ;

Anālambaṃ parittādi, iti ekavidhaṃ naye.

18.

Ajjhattikāni cakkhādī, pañceteva pasādakā;

Vatthunā vatthu tāneva, dvārā viññattibhī saha.

19.

Sesaṃ bāvīsati cekavīsa vīsati bāhiraṃ;

Appasādamavatthuṃ ca, advārañca yathākkamaṃ.

20.

Pasādā pañca bhāvāyu, indriyanindriyetaraṃ;

Vināpaṃ ādito yāva, rasā thūlaṃ na cetaraṃ.

21.

Aṭṭhakaṃ avinibbhogaṃ, vaṇṇagandharasojakaṃ;

Bhūtaṃ taṃ tu vinibbhogamitaranti viniddise.

22.

Aṭṭhārasādito rūpā, nipphannaṃ tu na cetaraṃ;

Phoṭṭhabbamāpavajjaṃ tu, bhūtaṃ kāme na cetaraṃ.

23.

Sekkhasappaṭighāsekkhapaṭighaṃ dvayavajjitaṃ;

Vaṇṇaṃ taditaraṃ thūlaṃ, sukhumañceti taṃ tidhā.

24.

Kammajākammajaṃnevakammākammajato tidhā;

Cittojautujādīnaṃ, vasenāpi tidhā tathā.

25.

Diṭṭhaṃ sutaṃ mutañcāpi, viññātaṃ vata cetasā;

Ekamekañca pañcāpi, vīsati ca kamā siyuṃ.

26.

Hadayaṃ vatthu viññatti, dvāraṃ cakkhādipañcakaṃ;

Vatthu dvārañca sesāni, vatthu dvārañca no siyā.

27.

Nipphannaṃ rūparūpaṃ khaṃ, paricchedotha lakkhaṇaṃ;

Jātiādittayaṃ rūpaṃ, vikāro lahutādikaṃ.

28.

Yathā saṅkhatadhammānaṃ, lakkhaṇaṃ saṅkhataṃ tathā;

Paricchedādikaṃ rūpaṃ, tajjātimanatikkamā.

29.

Kammacittānalāhārapaccayānaṃ vasenidha;

Ñeyyā pavatti rūpassa, piṇḍānañca vasā kathaṃ.

30.

Kammajaṃ sendriyaṃ vatthu, viññatti cittajā ravo;

Cittaggijo lahutādittayaṃ cittānalannajaṃ.

31.

Aṭṭhakaṃ jāti cākāso, catujā jaratā khayaṃ;

Kutoci neva jātaṃ tappākabhedaṃ hi taṃ dvayaṃ.

32.

Jātiyāpi na jātattaṃ, kutociṭṭhakathānayā;

Lakkhaṇābhāvato tassā, sati tasmiṃ na niṭṭhiti.

33.

Kammacittānalannehi, piṇḍā nava ca satta ca;

Cattāro dve ca viññeyyā, sajīve dve ajīvake.

34.

Aṭṭhakaṃ jīvitenāyunavakaṃ bhāvavatthunā;

Cakkhādī pañca dasakā, kalāpā nava kammajā.

35.

Suddhaṭṭhaviññattiyuttanavakopi ca dasako;

Suddhasaddena navako, lahutādidasekako.

36.

Viññattilahutādīhi, puna dvādasa terasa;

Cittajā iti viññeyyā, kalāpā satta vā cha vā.

37.

Suddhaṭṭhaṃ saddanavakaṃ, lahutādidasekakaṃ;

Saddenalahutādīhi, caturotujakaṇṇikā.

38.

Suddhaṭṭhalahutādīhi, annajā dvetime nava;

Satta cattāri dve ceti, kalāpā vīsatī dvibhi.

39.

Tayaṭṭhakā ca cattāro, navakā dasakā nava;

Tayo dveko ca ekena, dasa dvīhi ca tīhi ca.

40.

Catunnampi ca dhātūnaṃ, adhikaṃsavasenidha;

Rūpabhedotha viññeyyo, kammacittānalannajo.

41.

Kesādimatthaluṅgantā, pathavaṃsāti vīsati;

Pittādimuttakantā te, jalaṃsā dvādasīritā.

42.

Yena santappanaṃ yena, jīraṇaṃ dahanaṃ tathā;

Yenasitādipākoti, caturaṃsānalādhikā.

43.

Uddhādhogamakucchiṭṭhā, koṭṭhāseyyaṅgasāri ca;

Assāsoti ca viññeyyā, chaḷaṃsā vāyunissitā.

44.

Pubbamuttakarīsañcudariyaṃ caturotujā;

Kammā pācaggi cittamhā-ssāsoti chapi ekajā.

45.

Sedasiṅghānikassu ca, kheḷo cittotusambhavā;

Dvijā dvattiṃsa koṭṭhāsā, sesā eva catubbhavā.

46.

Ekajesvādicatūsu, utujā caturaṭṭhakā;

Jīvītanavako pācessāse cittabhavaṭṭhako.

47.

Dvijesu manatejehi, dve dve honti panaṭṭhakā;

Sesatejānilaṃsesu, ekekamhi tayo tayo.

48.

Aṭṭhakojamanaggīhi, honti aṭṭhasu kammato;

Aṭṭhāyunavakā evaṃ, ime aṭṭha catubbhavā.

49.

Catuvīsesu sesesu, catujesuṭṭhakā tayo;

Ekekamhi ca viññeyyā, piṇḍā cittānalannajā.

50.

Kammajā kāyabhāvavhā, dasakāpi siyuṃ tahiṃ;

Catuvīsesu aṃsesu, ekekamhi duve duve.

51.

Pañcāpi cakkhusotādī, padesadasakā puna;

Navakā saddasaṅkhātā, dveticcevaṃ kalāpato.

52.

Tepaññāsa dasekañca, navuttarasatāni ca;

Dasakā navakā ceva, aṭṭhakā ca siyuṃ kamā.

53.

Sekapañcasataṃ kāye, sahassaṃ taṃ pavattati;

Paripuṇṇindriye rūpaṃ, nipphannaṃ dhātubhedato.

54.

Cittuppāde siyuṃ rūpa-hetū kammādayo pana;

Ṭhiti na pāṭhe cittassa, na bhaṅge rūpasambhavo.

55.

‘‘Aññathattaṃ ṭhitassā’’ti, vuttattāva ṭhitikkhaṇaṃ;

Atthīti ce pabandhena, ṭhiti tattha pavuccati.

56.

Atha vā tikkhaṇe kammaṃ, cittamattudayakkhaṇe;

Utuojāttano ṭhāne, rūpahetū bhavanti hi.

57.

Seyyassādikkhaṇe kāya-

Bhāvavatthuvasā tayo;

Dasakā hontibhāvissa,

Vinā bhāvaṃ duve siyuṃ.

58.

Tato parañca kammaggicittajā te ca piṇḍikā;

Aṭṭhakā ca duve pubbe, vuttavuttakkhaṇe vade.

59.

Kālenāhārajaṃ hoti, cakkhādidasakāni ca;

Catupaccayato rūpaṃ, sampiṇḍevaṃ pavattati.

60.

Taṃ sattarasacittāyu, vinā viññattilakkhaṇaṃ;

Santatāmaraṇā rūpaṃ, jarādiphalamāvahaṃ.

61.

Bhaṅgā sattarasuppāde, jāyate kammajaṃ na taṃ;

Taduddhaṃ jāyate tasmā, takkhayā maraṇaṃ bhave.

62.

Āyukammubhayesaṃ vā, khayena maraṇaṃ bhave;

Upakkamena vā kesañcupacchedakakammunā.

63.

Opapātikabhāvissa, dasakā satta kammajā;

Kāme ādo bhavantaggijāhi pubbeva bhūyate.

64.

Ādikappanarānañca, apāye andhakassa ca;

Badhirassāpi ādo cha, pubbevetarajā siyuṃ.

65.

Tatthevandhabadhirassa, pañca honti abhāvino;

Yuttiyā idha viññeyyā, pañca vā caturopi vā.

66.

Cakkhādittayahīnassa, caturova bhavantiti;

Vuttaṃ upaparikkhitvā, gahetabbaṃ vijānatā.

67.

Rūpe jīvitachakkañca, cakkhādisattakattayaṃ;

Pañca cha utucittehi, pañca chāsaññinaṃ bhave.

68.

Pañcadhātvādiniyamā, pāṭhe gandharasojanaṃ;

Nuppatti tattha bhūtānaṃ, aphoṭṭhabbapavattinaṃ.

69.

Thaddhuṇhīraṇabhāvova, natthi dhātvādikiccato;

Aññaṃ gandhādīnaṃ tesaṃ, takkiccenopaladdhito.

70.

Rūpe sappaṭighattādi, tattha ruppanatā viya;

Ghaṭṭanañca ravuppādassaññatthasseva hetutā.

71.

Icchitabbamimekantamevaṃ pāṭhāvirodhato;

Atha vā tehi viññeyyaṃ, dasakaṃ navakaṭṭhakaṃ.

72.

Sabbaṃ kāmabhave rūpaṃ, rūpe ekūnavīsati;

Asaññīnaṃ dasa gandharasojāhi ca brahmunaṃ.

Iti saccasaṅkhepe rūpasaṅkhepo nāma

Paṭhamo paricchedo.

2. Dutiyo paricchedo

Khandhattayasaṅkhepo

73.

Vedanānubhavo tedhā, sukhadukkhamupekkhayā;

Iṭṭhāniṭṭhānubhavanamajjhānubhavalakkhaṇā.

74.

Kāyikaṃ mānasaṃ dukkhaṃ, sukhopekkhā ca vedanā;

Ekaṃ mānasameveti, pañcadhindriyabhedato.

75.

Yathā tathā vā saññāṇaṃ, saññā satinibandhanaṃ;

Chadhā chadvārasambhūtaphassajānaṃ vasena sā.

76.

Saṅkhārā cetanā phasso,

Manakkārāyu saṇṭhiti;

Takko cāro ca vāyāmo,

Pīti chandodhimokkhako.

77.

Saddhā sati hirottappaṃ, cāgo mettā mati puna;

Majjhattatā ca passaddhī, kāyacittavasā duve.

78.

Lahutā mudukammaññapāguññamujutā tathā;

Dayā mudā micchāvācā, kammantājīvasaṃvaro.

79.

Lobho doso ca moho ca, diṭṭhi uddhaccameva ca;

Ahirīkaṃ anottappaṃ, vicikicchitameva ca.

80.

Māno issā ca maccheraṃ, kukkuccaṃ thinamiddhakaṃ;

Iti eteva paññāsa, saṅkhārakkhandhasaññitā.

81.

Byāpāro cetanā phasso, phusanaṃ saraṇaṃ tahiṃ;

Manakkāro pālanāyu, samādhi avisāratā.

82.

Āropanānumajjaṭṭhā, takkacārā panīhanā;

Vīriyaṃ pīnanā pīti, chando tu kattukāmatā.

83.

Adhimokkho nicchayo saddhā,

Pasādo saraṇaṃ sati;

Hirī pāpajigucchā hi,

Ottappaṃ tassa bhīrutā.

84.

Alaggo ca acaṇḍikkaṃ, cāgo mettā mati pana;

Yāthāvabodho majjhattaṃ, samavāhitalakkhaṇaṃ.

85.

Cha yugāni kāyacittadaragāravathaddhatā-

Akammaññattagelaññakuṭilānaṃ vinodanā.

86.

Tānuddhatādithinādidiṭṭhādīnaṃ yathākkamaṃ;

Sesakādiasaddhādimāyādīnaṃ vipakkhino.

87.

Dukkhāpanayanakāmā, dayā modā pamodanā;

Vacīduccaritādīnaṃ, virāmo viratittayaṃ.

88.

Lobho doso ca moho ca,

Gedhacaṇḍamanandhanā;

Kamena diṭṭhi duggāho,

Uddhaccaṃ bhantataṃ mataṃ.

89.

Ahirīkamalajjattaṃ, anottappamatāsatā;

Saṃsayo vicikicchā hi, māno unnatilakkhaṇo.

90.

Parassakasampattīnaṃ,

Usūyā ca nigūhanā;

Issāmaccherakā tāpo,

Katākatassa socanā.

91.

Thinaṃ cittassa saṅkoco, akammaññattatā pana;

Middhamiccevametesaṃ, lakkhaṇañca naye budho.

92.

Vedanādisamādhantā, satta sabbagasaññitā;

Takkādiadhimokkhantā, cha pakiṇṇakanāmakā.

93.

Saddhādayo viramantā, araṇā pañcavīsati;

Lobhādimiddhakantāni, saraṇāni catuddasa.

94.

Issāmaccherakukkuccadosā kāme dayā mudā;

Kāme rūpe ca sesā cha-cattālīsa tidhātujā.

95.

Chandanicchayamajjhattamanakkārā sauddhavā;

Dayādī pañca mānādī, cha yevāpana soḷasa.

96.

Chandādī pañca niyatā, tatthekādasa netarā;

Ahirīkamanottappaṃ, lokanāsanakaṃ dvayaṃ.

97.

Ete dve mohuddhaccāti, cattāro pāpasabbagā;

Lokapāladukaṃ vuttaṃ, hiriottappanāmakaṃ.

98.

Ārammaṇūpanijjhānā, jhānaṅgā takkacārakā;

Pīti ekaggatā ceti, satta vittittayena ve.

99.

Saddhā sati matekagga-dhiti lokavināsakā;

Pālakā nava cetāni, balāni avikampato.

100.

Ettha saddhādipañcāyu, katvātra catudhā matiṃ;

Vedanāhi dvisattete, indriyānādhipaccato.

101.

Manarūpindriyehete, sabbe indriyanāmakā;

Bāvīsati bhavantāyudvayaṃ katvekasaṅgahaṃ.

102.

Diṭṭhīhekaggatātakkasatīviratiyo pathā;

Aṭṭha niyyānato ādicaturo bhitvāna dvādasa.

103.

Phasso ca cetanā ceva,

Dvevetthāhāraṇattato;

Āhārā manavojāhi,

Bhavanti caturothavā.

104.

Hetu mūlaṭṭhato pāpe,

Lobhādittayamīritaṃ;

Kusalābyākate cāpi,

Alobhādittayaṃ tathā.

105.

Diṭṭhilobhadusā kammapathāpāyassa maggato;

Tabbipakkhā sugatiyā, tayoti cha pathīritā.

106.

Passaddhādiyugāni cha, vaggattā yugaḷāni tu;

Upakārā sati dhī ca, bahūpakārabhāvato.

107.

Oghāharaṇato yogā,

Yojanenābhavaggato;

Savanenāsavā diṭṭhi-

Mohejettha dudhā lubho.

108.

Daḷhaggāhena diṭṭhejā, upādānaṃ tidhā tahiṃ;

Diṭṭhi dosena te ganthā, ganthato diṭṭhiha dvidhā.

109.

Pañcāvaraṇato kāma-kaṅkhādosuddhavaṃ tapo;

Thinamiddhañca mohena, cha vā nīvaraṇānitha.

110.

Katvā tāpuddhavaṃ ekaṃ, thinamiddhañca vuccati;

Kiccassāhārato ceva, vipakkhassa ca lesato.

111.

Diṭṭhejuddhavadosandha-

Kaṅkhāthinuṇṇatī dasa;

Lokanāsayugenete,

Kilesā cittaklesato.

112.

Lobhadosamūhamāna-diṭṭhikaṅkhissamaccharā;

Saṃyojanāni diṭṭhejā, bhitvā bandhanato dudhā.

113.

Tāni mohuddhavaṃmānakaṅkhādosejadiṭṭhiyo;

Dudhādiṭṭhi tidhā lobhaṃ, bhitvā sutte dasīritā.

114.

Diṭṭhilobhamūhamānadosakaṅkhā tahiṃ dudhā;

Katvā lobhamime sattānusayā samudīritā.

115.

Diṭṭhi eva parāmāso, ñeyyo evaṃ samāsato;

Attho saṅkhārakkhandhassa, vutto vuttānusārato.

Iti saccasaṅkhepe khandhattayasaṅkhepo nāma

Dutiyo paricchedo.

3. Tatiyo paricchedo

Cittapavattiparidīpano

116.

Cittaṃ visayaggāhaṃ taṃ, pākāpākadato dudhā;

Kusalākusalaṃ pubbaṃ, paramabyākataṃ mataṃ.

117.

Kusalaṃ tattha kāmādibhūmito catudhā siyā;

Aṭṭha pañca cattāri ca, cattāri kamato kathaṃ.

118.

Somanassamatiyuttamasaṅkhāramanamekaṃ;

Sasaṅkhāramanañcekaṃ, tathā hīnamatidvayaṃ.

119.

Tathopekkhāmatiyuttaṃ, matihīnanti aṭṭhadhā;

Kāmāvacarapuññettha, bhijjate vedanādito.

120.

Dānaṃ sīlañca bhāvanā, pattidānānumodanā;

Veyyāvaccāpacāyañca, desanā suti diṭṭhiju.

121.

Etesvekamayaṃ hutvā, vatthuṃ nissāya vā na vā;

Dvārahīnādiyonīnaṃ, gatiyādippabhedavā.

122.

Tikālikaparittādigocaresvekamādiya;

Udeti kālamuttaṃ vā, matihīnaṃ vināmalaṃ.

123.

Chagocaresu rūpādipañcakaṃ pañca gocarā;

Sesaṃ rūpamarūpañca, paññatti chaṭṭhagocaro.

124.

Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;

Pacchā paccati pākānaṃ, pavatte aṭṭhake duve.

125.

Tesuyeva nihīnaṃ tu, datvā sandhiṃ duhetukaṃ;

Deti dvādasa pāke ca, pavatte dhīyutaṃ vinā.

126.

Evaṃ dhīhīnamukkaṭṭhaṃ, sandhiyañca pavattiyaṃ;

Hīnaṃ panubhayatthāpi, hetuhīneva paccati.

127.

Kāmasugatiyaṃyeva, bhavabhogadadaṃ idaṃ;

Rūpāpāye pavatteva, paccate anurūpato.

128.

Vitakkacārapītīhi, sukhekaggayutaṃ manaṃ;

Ādi cārādipītādisukhādīhi paraṃ tayaṃ.

129.

Upekkhekaggatāyantamāruppañcevamaṅgato;

Pañcadhā rūpapuññaṃ tu, hotārammaṇato pana.

130.

Ādissāsubhamantassu-

Pekkhā mettādayo tayo;

Ādo catunnaṃ pañcannaṃ,

Sassāsakasiṇāni tu.

131.

Nabhatammanatassuññataccittacatugocare;

Kamenātikkamāruppapuññaṃ hoti catubbidhaṃ.

132.

Amalaṃ santimārabbha, hoti taṃ maggayogato;

Catudhā pādakajjhānabhedato puna vīsati.

133.

Diṭṭhikaṅkhānudaṃ ādi, kāmadosatanūkaraṃ;

Paraṃ paraṃ taducchedī, antaṃ sesakanāsakaṃ.

134.

Evaṃ bhūmittayaṃ puññaṃ, bhāvanāmayamettha hi;

Paṭhamaṃ vatthuṃ nissāya, dutiyaṃ ubhayenapi.

135.

Tatiye ādi nissāya,

Sesā nissāya vā na vā;

Honti ādidvayaṃ tattha,

Sādheti sakabhūbhavaṃ.

136.

Sādhetānuttaraṃ santiṃ, abhiññā panidheva tu;

Jhānūdayaphalattā na, phaladānāpi sambhavā.

137.

Nāññabhūphaladaṃ kammaṃ, rūpapākassa gocaro;

Sakammagocaroyeva, na caññoyamasambhavo.

138.

Pāpaṃ kāmikamevekaṃ, hetuto taṃ dvidhā puna;

Mūlato tividhaṃ lobha-dosamohavasā siyā.

139.

Somanassakudiṭṭhīhi, yuttamekamasaṅkharaṃ;

Sasaṅkhāramanañcekaṃ, hīnadiṭṭhidvayaṃ tathā.

140.

Upekkhādiṭṭhiyuttampi, tathā diṭṭhiviyuttakaṃ;

Vedanādiṭṭhiādīhi, lobhamūlevamaṭṭhadhā.

141.

Sadukkhadosāsaṅkhāraṃ, itaraṃ dosamūlakaṃ;

Mohamūlampi sopekkhaṃ, kaṅkhuddhaccayutaṃ dvidhā.

142.

Tattha dosadvayaṃ vatthuṃ, nissāyevitare pana;

Nissāya vā na vā honti, vadhādisahitā kathaṃ.

143.

Pharussavadhabyāpādā, sadosena salobhato;

Kudiṭṭhimethunābhijjhā, sesā kammapathā dvibhi.

144.

Sandhiṃ catūsvapāyesu, deti sabbattha vuttiyaṃ;

Paccate gocaraṃ tassa, sakalaṃ amalaṃ vinā.

145.

Abyākataṃ dvidhā pāka-kriyā tatthādi bhūmito;

Catudhā kāmapākettha, puññapākādito dudhā.

146.

Puññapākā dvidhāhetu-sahetūti dviraṭṭhakā;

Ahetū pañca ñāṇāni, gahaṇaṃ tīraṇā ubho.

147.

Kāyañāṇaṃ sukhī tattha, somanassādi tīraṇaṃ;

Sopekkhāni cha sesāni, sapuññaṃva sahetukaṃ.

148.

Kevalaṃ sandhibhavaṅga-tadālambacutibbasā;

Jāyate sesametassa, pubbe vuttanayā naye.

149.

Manussavinipātīnaṃ, sandhādi antatīraṇaṃ;

Hoti aññena kammena, sahetupi ahetunaṃ.

150.

Pāpajā puññajāhetu-samā tīraṃ vinādikaṃ;

Sadukkhaṃ kāyaviññāṇaṃ, aniṭṭhārammaṇā ime.

151.

Te sātagocarā tesu, dviṭṭhānaṃ āditīraṇaṃ;

Pañcaṭṭhānāparā dve te, parittavisayākhilā.

152.

Sampaṭicchadvipañcannaṃ, pañca rūpādayo tahiṃ;

Paccuppannāva sesānaṃ, pākānaṃ cha tikālikā.

153.

Rūpārūpavipākānaṃ, sabbaso sadisaṃ vade;

Sakapuññena sandhādi-sakiccattayataṃ vinā.

154.

Samānuttarapākāpi, sakapuññena sabbaso;

Hitvā mokkhamukhaṃ taṃ hi, dvidhā magge tidhā phale.

155.

Kriyā tidhāmalābhāvā,

Bhūmito tattha kāmikā;

Dvidhā hetusahetūti,

Tidhāhetu tahiṃ kathaṃ.

156.

Āvajjahasitāvajjā, sopekkhasukhupekkhavā;

Pañcachakāmāvacarā, sakalārammaṇā ca te.

157.

Saheturūparūpā ca, sakapaññaṃvārahato;

Vuttiyā na phale pupphaṃ, yathā chinnalatā phalaṃ.

158.

Anāsevanayāvajja-dvayaṃ puthujjanassa hi;

Na phale vattamānampi, moghapupphaṃ phalaṃ yathā.

159.

Tisatta dvicha chattiṃsa, catupañca yathākkamaṃ;

Puññaṃ pāpaṃ phalaṃ kriyā, ekūnanavutīvidhaṃ.

160.

Sandhi bhavaṅgamāvajjaṃ, dassanādikapañcakaṃ;

Gahatīraṇavoṭṭhabba-javataggocaraṃ cuti.

161.

Iti esaṃ dvisattannaṃ, kiccavuttivasādhunā;

Cittappavatti chadvāre, saṅkhepā vuccate kathaṃ.

162.

Kāme sarāginaṃ kamma-nimittādi cutikkhaṇe;

Khāyate manasoyeva, sesānaṃ kammagocaro.

163.

Upaṭṭhitaṃ tamārabbha, pañcavāraṃ javo bhave;

Tadālambaṃ tato tamhā, cuti hoti javehi vā.

164.

Avijjātaṇhāsaṅkhāra-sahajehi apāyinaṃ;

Visayādīnavacchādi-namanakkhipakehi tu.

165.

Appahīnehi sesānaṃ, chādanaṃ namanampi ca;

Khipakā pana saṅkhārā, kusalāva bhavantiha.

166.

Kiccattaye kate evaṃ, kammadīpitagocare;

Tajjaṃ vatthuṃ sahuppannaṃ, nissāya vā na vā tahiṃ.

167.

Tajjā sandhi siyā hitvā, antarattaṃ bhavantare;

Antarattaṃ vinā dūre, paṭisandhi kathaṃ bhave.

168.

Iheva kammataṇhādi-hetuto pubbacittato;

Cittaṃ dūre siyā dīpa-paṭighosādikaṃ yathā.

169.

Nāsaññā cavamānassa, nimittaṃ na cutī ca yaṃ;

Uddhaṃ sandhinimittaṃ kiṃ, paccayopi kanantaro.

170.

Pubbabhave cuti dāni, kāme jāyanasandhiyā;

Aññacittantarābhāvā, hotānantarakāraṇaṃ.

171.

Bhavantarakataṃ kammaṃ, yamokāsaṃ labhe tato;

Hoti sā sandhi teneva, upaṭṭhāpitagocare.

172.

Yasmā cittavirāgattaṃ, kātuṃ nāsakkhi sabbaso;

Tasmā sānusayasseva, punuppatti siyā bhave.

173.

Pañcadvāre siyā sandhi, vinā kammaṃ dvigocare;

Bhavasandhānato sandhi, bhavaṅgaṃ taṃ tadaṅgato.

174.

Tamevante cuti tasmiṃ, gocare cavanena tu;

Ekasantatiyā evaṃ, uppattiṭṭhitibhedakā.

175.

Athaññārammaṇāpātha-gate cittantarassa hi;

Hetusaṅkhyaṃ bhavaṅgassa, dvikkhattuṃ calanaṃ bhave.

176.

Ghaṭṭite aññavatthumhi, aññanissitakampanaṃ;

Ekābaddhena hotīti, sakkharopamayā vade.

177.

Manodhātukriyāvajjaṃ, tato hoti sakiṃ bhave;

Dassanādi sakadvāra-gocaro gahaṇaṃ tato.

178.

Santīraṇaṃ tato tamhā, voṭṭhabbañca sakiṃ tato;

Sattakkhattuṃ javo kāme, tamhā tadanurūpato.

179.

Tadālambadvikaṃ tamhā, bhavaṅgaṃtimahantari;

Javā mahante voṭṭhabbā, paritte nitare manaṃ.

180.

Voṭṭhabbassa paritte tu, dvattikkhattuṃ javo viya;

Vadanti vuttiṃ taṃ pāṭhe, anāsevanato na hi.

181.

Niyamopidha cittassa, kammādiniyamo viya;

Ñeyyo ambopamādīhi, dassetvā taṃ sudīpaye.

182.

Manodvāretarāvajjaṃ, bhavaṅgamhā siyā tato;

Javokāme vibhūte tu, kāmavhe visaye tato.

183.

Kāmīnaṃ tu tadālambaṃ, bhavaṅgaṃ tu tato siyā;

Avibhūte paritte ca, bhavaṅgaṃ javato bhave.

184.

Avibhūte vibhūte ca, paritte aparittake;

Javāyeva bhavaṅgaṃ tu, brahmānaṃ catugocare.

185.

Mahaggataṃ panārabbha, javite dosasaṃyute;

Viruddhattā bhavaṅgaṃ na, kiṃ siyā sukhasandhino.

186.

Upekkhātīraṇaṃ hoti, parittenāvajjaṃ kathaṃ.

Niyamo na vināvajjaṃ, maggato phalasambhavā.

187.

Mahaggatāmalā sabbe, javā gotrabhuto siyuṃ;

Nirodhā ca phaluppatti, bhavaṅgaṃ javanādito.

188.

Sahetusāsavā pākā, tīraṇā dve cupekkhakā;

Ime sandhi bhavaṅgā ca, cuti cekūnavīsati.

189.

Dve dve āvajjanādīni, gahaṇantāni tīṇi tu;

Santīraṇāni ekaṃva, voṭṭhabbamitināmakaṃ.

190.

Aṭṭha kāmamahāpākā, tīṇi santīraṇāni ca;

Ekādasa bhavantete, tadārammaṇanāmakā.

191.

Kusalākusalaṃ sabbaṃ, kriyā cāvajjavajjitā;

Phalāni pañcapaññāsa, javanāni bhavantime.

Iti saccasaṅkhepe cittapavattiparidīpano nāma

Tatiyo paricchedo.

4. Catuttho paricchedo

Viññāṇakkhandhapakiṇṇakanayasaṅkhepo

192.

Ekadhādinayodāni, paṭuvaḍḍhāya yoginaṃ;

Vuccate visayaggāhā, sabbamekavidhaṃ manaṃ.

193.

Ekāsīti tibhūmaṭṭhaṃ, lokiyaṃ suttarañca taṃ;

Sesaṃ lokuttaraṃ aṭṭha, anuttarañcitī dvidhā.

194.

Lokapākakriyāhetū, cekahetūti sattahi;

Tiṃsa nādhipati sādhi-pati sesātipī dvidhā.

195.

Chandacittīhavīmaṃsā-svekena matimā yutaṃ;

Vinā vīmaṃsamekena, ñāṇahīnamanaṃ yutaṃ.

196.

Parittānappamāṇāni, mahaggatamanāniti;

Tidhā chanava caṭṭha ca, tinavā ca yathākkamaṃ.

197.

Dvipañca cittaṃ viññāṇaṃ, tisso hi manodhātuyo;

Chasattati manoñāṇa-dhātūti tividhā puna.

198.

Ekārammaṇacittāni, anabhiññaṃ mahaggataṃ;

Amalaṃ pañcaviññāṇaṃ, navapañca bhavantime.

199.

Pañcālambaṃ manodhātu, sābhiññaṃ kāmadhātujaṃ;

Sesaṃ chārammaṇaṃ taṃ hi, tecattālīsa saṅkhyato.

200.

Kāmapākadusā cādi-maggo cādikriyā duve;

Rūpā sabbetirūpe na, tecattālīsa hontime.

201.

Vināva rūpenāruppa-vipākā caturo siyuṃ;

Dvecattālīsa sesāni, vattantubhayathāpi ca.

202.

Catudhāpi ahetvekadvihetukatihetuto;

Aṭṭhārasa dve bāvīsa, sattacattālisaṃ bhave.

203.

Kāme javā savoṭṭhabbā, abhiññādvayameva ca;

Rūpiriyāpathaviññattikarāme caturaṭṭhakā.

204.

Chabbīsati javā sesā, karā rūpiriyāpathe;

Dvipañcamanavajjāni, kāmarūpaphalāni ca.

205.

Ādikriyāti cekūna-vīsa rūpakarā ime;

Sesā cuddasa bhinnāvacuti sandhi na tīṇipi.

206.

Ekakiccādito pañca-vidhā tatthekakiccakā;

Dvipañcacittaṃ javanaṃ, manodhātuṭṭhasaṭṭhime.

207.

Dvikiccādīni voṭṭhabbaṃ, sukhatīraṃ mahaggate;

Pākā kāmamahāpākā, sesā tīrā yathākkamaṃ.

208.

Dassanaṃ savanaṃ diṭṭhaṃ, sutaṃ ghāyanakādikaṃ;

Tayaṃ mutaṃ manodhātuttayaṃ diṭṭhaṃ sutaṃ mutaṃ.

209.

Diṭṭhaṃ sutaṃ mutaṃ ñātaṃ, sābhiññaṃ sesakāmikaṃ;

Viññātārammaṇaṃ sesamevaṃ chabbidhamīraye.

210.

Sattadhā sattaviññāṇadhātūnaṃ tu vasā bhave;

Vuccatedāni tasseva, anantaranayakkamo.

211.

Puññesvādidvayā kāme, rūpapuññamanantakaṃ;

Tappādakuttarānantaṃ, bhavaṅgañcāditīraṇaṃ.

212.

Dutiyantadvayā tīraṃ, bhavaṅgaṃ tatiyadvayā;

Te anantāmalaṃ puññaṃ, majjhattañca mahaggataṃ.

213.

Sabbavāre sayañceti, tepaññāsa tisatta ca;

Tettiṃsa ca bhavantete, rūpesu pana puññato.

214.

Tappākā ca matiyutta-kāmapākā sayaṃ dasa;

Āruppapuññato te ca, sako pāko sayaṃ puna.

215.

Adhopākā ca antamhā, tatiyañca phalantime;

Dasekadvitipañcāhi, maggā cekaṃ sakaṃ phalaṃ.

216.

Lobhamūlekahetūhi, antakāmasubhā viya;

Satta dosadvayā kāma-bhavaṅgapekkhavā sayaṃ.

217.

Mahāpākatihetūhi, sāvajjā sabbasandhiyo;

Kāmaccutīhi sesāhi, sāvajjā kāmasandhiyo.

218.

Kāmaccuti ca voṭṭhabbaṃ, sayañca sukhatīrato;

Paṭicchā tīraṇāni dve, itarā sakatīraṇaṃ.

219.

Sakaṃ sakaṃ paṭicchaṃ tu, viññāṇehi dvipañcahi;

Rūpapākehi sāvajjā, sandhiyohetuvajjitā.

220.

Arūpapākesvādimhā, kāmapākā tihetukā;

Antāvajjampi cāruppa-pākā ca nava hontime.

221.

Dutiyādīhi teyeva, adhopākaṃ vinā vinā;

Phalā tihetukā pākā, sayañceti catuddasa.

222.

Dvipañcādikriyā hāsā, sayañcāruppavajjitā;

Ñāṇayuttabhavaṅgāti, dasa voṭṭhabbato pana.

223.

Kāme javā bhavaṅgā ca, kāmarūpe sayampi vā;

Navapañca sahetādi-kiriyadvayato pana.

224.

Sayaṃ bhavaṅgamatimā, rūpe sātakriyāpi ca;

Tappādakantimañceti, bāvīsa tatiyā pana.

225.

Te ca pākā sayañcante, phalaṃ majjhā mahaggatā;

Kriyāti vīsati honti, sesadvīhi dukehi tu.

226.

Vuttapākā sayañceti, cuddasevaṃ kriyājavā;

Tadārammaṇaṃ muñcitvā, paṭṭhānanayato naye.

227.

Atha sātakriyā sātaṃ, sesaṃ sesakriyāpi ca;

Tadālambaṃ yathāyogaṃ, vade aṭṭhakathānayā.

228.

Mahaggatā kriyā sabbā, sakapuññasamā tahiṃ;

Antā phalantimaṃ hoti, ayameva visesatā.

229.

Imassānantarā dhammā, ettakāti pakāsitā;

Imaṃ panettakehīti, vuccateyaṃ nayodhunā.

230.

Dvīhi kāmajavā tīhi, rūpārūpā catūhi tu;

Maggā chahi phalādi dve, sesā dve pana sattahi.

231.

Ekamhā dasa pañcahi, paṭicchā sukhatīraṇaṃ;

Kāme dosakriyāhīna-javehi gahato sakā.

232.

Kāme javā kriyāhīnā, tadālambā savoṭṭhabbā;

Sagahañceti tettiṃsacittehi paratīraṇā.

233.

Kāmapuññasukhītīrakaṇhavoṭṭhabbato dvayaṃ;

Mahāpākantimaṃ hoti, anāruppacutīhi ca.

234.

Sattatiṃsa panetāni, ettha hitvā dusadvayaṃ;

Etehi pañcatiṃsehi, jāyate dutiyadvayaṃ.

235.

Sukhatīrādi sattete, kriyato cāpi sambhavā;

Ñeyyā sesāni cattāri, bhavaṅgena ca labbhare.

236.

Maggavajjā savoṭṭhabbasukhitīrajavākhilā;

Cutīti navakaṭṭhāhi, tatiyadvayamādise.

237.

Etehi dosavajjehi, sattatīhitaradvayaṃ;

Rūpapākā vināruppapākāhetuduhetuke.

238.

Tehevekūnasaṭṭhīhi, hontiruppādikaṃ vinā;

Hāsāvajje jave rūpe, aṭṭhachakkehi tehi tu.

239.

Sādhopākehi teheva, dutiyādīni attanā;

Adhodhojavahīnehi, ekekūnehi jāyare.

240.

Sukhatīrabhavaṅgāni, sayañcāti tisattahi;

Antāvajjaṃ anāruppabhavaṅgehi panetaraṃ.

241.

Vuttānantarasaṅkhāto, nayo dāni anekadhā;

Puggalādippabhedāpi, pavatti tassa vuccate.

242.

Puthujjanassa jāyante, diṭṭhikaṅkhāyutāni ve;

Sekkhassevāmalā satta, anantānitarassa tu.

243.

Antāmalaṃ anāvajjakriyā cekūnavīsati;

Kusalākusalā sesā, honti sekkhaputhujjane.

244.

Itarāni panāvajjadvayaṃ pākā ca sāsavā;

Tiṇṇannampi siyuṃ evaṃ, pañcadhā sattabhedato.

245.

Kāme soḷasa ghānādittayaṃ dosamahāphalā;

Rūpārūpe sapākoti, pañcavīsati ekajā.

246.

Kāmapākā ca sesādimaggo ādikriyā duve;

Rūpe javāti bāvīsa, dvijā sesā tidhātujā.

247.

Vitthāropi ca bhūmīsu, ñeyyo kāmasubhāsubhaṃ;

Hāsavajjamahetuñca, apāye sattatiṃsime.

248.

Hitvā mahaggate pāke, asīti sesakāmisu;

Cakkhusotamanodhātu, tīraṇaṃ voṭṭhabbampi ca.

249.

Dosahīnajavā so so, pāko rūpe anāriye;

Pañcasaṭṭhi chasaṭṭhī tu, parittābhādīsu tīsu.

250.

Ādipañcāmalā kaṅkhādiṭṭhiyutte vinā tahiṃ;

Teyeva pañcapaññāsa, jāyare suddhabhūmisu.

251.

Ādimaggadusāhāsarūpahīnajavā sako;

Pāko voṭṭhabbanañcāti, titālīsaṃ siyuṃ nabhe.

252.

Adhodhomanavajjā te,

Pāko ceva sako sako;

Dutiyādīsu jāyante,

Dve dve ūnā tato tato.

253.

Arūpesvekamekasmiṃ, rūpesvādittikepi ca;

Tike ca tatiye ekaṃ, dve honti dutiyattike.

254.

Antimaṃ rūpapākaṃ tu, chasu vehapphalādisu;

Kāmasugatiyaṃyeva, mahāpākā pavattare.

255.

Ghāyanādittayaṃ kāme, paṭighadvayameva ca;

Sattarasesu paṭhamaṃ, amalaṃ mānavādisu.

256.

Ariyāpāyavajjesu, caturodipphalādikā;

Apāyāruppavajjesu, hāsarūpasubhakriyaṃ.

257.

Apāyuddhattayaṃ hitvā, hotākāsasubhakriyaṃ;

Tathāpāyuddhadve hitvā, viññāṇakusalakriyaṃ.

258.

Bhavaggāpāyavajjesu, ākiñcaññasubhakriyaṃ;

Diṭṭhikaṅkhāyutā suddhe, vinā sabbāsu bhūmisu.

259.

Amalāni ca tīṇante,

Bhavagge ca subhakriyā;

Mahākriyā ca hontete,

Terasevānapāyisu.

260.

Anāruppe manodhātu, dassanaṃ savatīraṇaṃ;

Kāme aniṭṭhasaṃyoge, brahmānaṃ pāpajaṃ phalaṃ.

261.

Voṭṭhabbaṃ kāmapuññañca, diṭṭhihīnaṃ sauddhavaṃ;

Cuddasetāni cittāni, jāyare tiṃsabhūmisu.

262.

Indriyāni duve antadvayavajjesvahetusu;

Tīṇi kaṅkhetarāhetupāpe cattāri terasa.

263.

Cha ñāṇahīne tabbantasāsave satta nimmale;

Cattālīse panaṭṭhevaṃ, ñeyyamindriyabhedato.

264.

Dve balāni ahetvantadvaye tīṇi tu saṃsaye;

Cattāritarapāpe cha, honti sesaduhetuke.

265.

Ekūnāsīticittesu, matiyuttesu satta tu;

Abalāni hi sesāni, vīriyantaṃ balaṃ bhave.

266.

Ajhānaṅgāni dvepañca, takkantā hi tadaṅgatā;

Jhāne pītiviratte ta-ppādake amale duve.

267.

Tatiye sāmale tīṇi, cattāri dutiye tathā;

Kāme nippītike cāpi, pañcaṅgāni hi sesake.

268.

Maggā dve saṃsaye diṭṭhihīnasesāsubhe tayo;

Duhetuketare suddhajjhāne ca dutiyādike.

269.

Cattāro pañca paṭhamajhānakāmatihetuke;

Sattāmale dutiyādi-jhānike aṭṭha sesake.

270.

Hetvantato hi maggassa, amaggaṅgamahetukaṃ;

Chamaggaṅgayutaṃ natthi, balehipi ca pañcahi.

271.

Sukhitīratadālambaṃ, iṭṭhe puññajupekkhavā;

Iṭṭhamajjhetaraṃ hoti, tabbipakkhe tu gocare.

272.

Dosadvayā tadālambaṃ, na sukhikriyato pana;

Sabbaṃ subhāsubhe naṭṭhe, tadālambaṇavācato.

273.

Kriyato vā tadālambaṃ, sopekkhāya sukhī na hi;

Itarā itarañceti, idaṃ suṭṭhupalakkhaye.

274.

Sandhidāyakakammena, tadālambapavattiyaṃ;

Niyāmanaṃ javassāha, kammassevaññakammato.

275.

Citte cetasikā yasmiṃ,

Ye vuttā te samāsato;

Vuccare dāni dvepañce,

Sabbagā satta jāyare.

276.

Takkacārādhimokkhehi, teyeva jāyare dasa;

Pañcaṭṭhānamanodhātu-pañcake sukhatīraṇe.

277.

Ete pītādhikā hāse, vāyāmena ca dvādhikā;

Voṭṭhabbanepi eteva, dasekā pītivajjitā.

278.

Pāpasādhāraṇā te ca, tipañcuddhaccasaññute;

Kaṅkhāyuttepi eteva, sakaṅkhā hīnanicchayā.

279.

Kaṅkhāvajjā paneteva, sadosacchandanicchayā;

Sattarasa duse honti, salobhantadvaye pana.

280.

Dosavajjā salobhā te,

Tatiyādidukesu te;

Diṭṭhipītidvayādhikā,

Dvinavekūnavīsati.

281.

Pīticārappanāvajjā, ādito yāva tiṃsime;

Uppajjanti catutthādi-rūpārūpamanesu ve.

282.

Pīticāravitakkesu,

Ekena dvititikkamā;

Tatiyādīsu teyeva,

Tiṃsekadvetayodhikā.

283.

Etevādidvaye kāme, dutiyādidukesu hi;

Matiṃ pītiṃ matippītiṃ, hitvā te kamato siyuṃ.

284.

Jhāne vuttāva tajjhānikāmale viratādhikā;

Tatthetā niyatā vittiṃ, vade sabbattha sambhavā.

285.

Kāmapuññesu paccekaṃ,

Jayantāniyatesu hi;

Viratīyo dayāmodā,

Kāme sātasubhakriye.

286.

Majjhattepi vadanteke, sahetukasubhakriye;

Sukhajjhānepi paccekaṃ, hontiyeva dayāmudā.

287.

Thinamiddhaṃ sasaṅkhāre, diṭṭhihīnadvaye tahiṃ;

Mānena vā tayo sesadiṭṭhihīne vidhekako.

288.

Issāmaccherakukkuccā, visuṃ dosayutadvaye;

Tatthantake siyuṃ thinamiddhakena tayopi vā.

289.

Ye vuttā ettakā ettha, iti cetasikākhilā;

Tatthettakesvidantevaṃ, vuccateyaṃ nayodhunā.

290.

Tesaṭṭhiyā sukhaṃ dukkhaṃ, tīsupekkhāpi vedanā;

Pañcapaññāsacittesu, bhave indriyato pana.

291.

Ekatthekattha ceva dvesaṭṭhiyā dvīsu pañcahi;

Paññāsāyāti viññeyyaṃ, sukhādindriyapañcakaṃ.

292.

Dasuttarasate hoti, nicchayo vīriyaṃ tato;

Pañcahīne tatokūne, samādhindriyamādise.

293.

Chando ekasatekūnavīsa saddhādayo pana;

Ñāṇavajjā navahīnasate honti matī pana.

294.

Ekūnāsītiyā cāro, chasaṭṭhīsu panappanā;

Pañcapaññāsake pīti, ekapaññāsake siyā.

295.

Viratī chaṭṭhake vīse, karuṇāmuditātha vā;

Aṭṭhasopekkhacittena, aṭṭhavīsatiyā siyuṃ.

296.

Ahīrikamanottappamohuddhaccā dvādaseva;

Lobho aṭṭhasu cittesu, thinamiddhaṃ tu pañcasu.

297.

Māno catūsu diṭṭhi ca, tathā dvīsu manesu hi;

Doso issā ca maccheraṃ, kukkuccañca bhavantime.

298.

Ekasmiṃ vimatī hoti, evaṃ vuttānusārato;

Appavattinayo cāpi, sakkā ñātuṃ vijānatā.

299.

Asmiṃ khandheva viññeyyo, vedanādīsvayaṃ nayo;

Ekadhādividho yutti-vasātenāviyogato.

300.

Upamā pheṇupiṇḍo ca, bubbuḷo migataṇhikā;

Kadalī māyā viññeyyā, khandhānaṃ tu yathākkamaṃ.

301.

Tesaṃ vimaddāsahanakhaṇasobhappalobhana-

Nisāravañcakattehi, samānattaṃ samāhaṭaṃ.

302.

Te sāsavā upādānakkhandhā khandhāvanāsavā;

Tatthādī dukkhavatthuttā, dukkhā bhārā ca khādakā.

303.

Khandhāniccādidhammā te, vadhakā sabhayā itī;

Asukhaddhammato cikkhā, ukkhittāsikarī yathā.

Iti saccasaṅkhepe viññāṇakkhandhapakiṇṇakanayasaṅkhepo nāma

Catuttho paricchedo.

5. Pañcamo paricchedo

Nibbānapaññattiparidīpano

304.

Rāgādīnaṃ khayaṃ vuttaṃ, nibbānaṃ santilakkhaṇaṃ;

Saṃsāradukkhasantāpatattassālaṃ sametave.

305.

Khayamattaṃ na nibbānaṃ, sagambhīrādivācato;

Abhāvassa hi kummānaṃ, lomasseva na vācatā.

306.

Khayoti vuccate maggo, tappāpattā idaṃ khayaṃ;

Arahattaṃ viyuppāda-vayābhāvā dhuvañca taṃ.

307.

Saṅkhataṃ sammutiñcāpi, ñāṇamālamba neva hi;

Chinde male tato vatthu, icchitabbamasaṅkhataṃ.

308.

Pattukāmena taṃ santiṃ, chabbisuddhiṃ samādiya;

Ñāṇadassanasuddhī tu, sādhetabbā hitatthinā.

309.

Cetanādividhā sīla-suddhi tattha catubbidhā;

Sopacārasamādhī tu, cittasuddhīti vuccate.

310.

Sampādetvādidvesuddhiṃ, namanā nāmaṃ tu ruppa-

To rūpaṃ natthi attādivatthūti ca vavatthape.

311.

Maṇindhanātape aggi, asantopi samāgame;

Yathā hoti tathā cittaṃ, vatthālambādisaṅgame.

312.

Paṅgulandhā yathā gantuṃ, paccekamasamatthakā;

Yanti yuttā yathā evaṃ, nāmarūpavhayā kriyā.

313.

Na nāmarūpato añño, attādi iti dassanaṃ;

Sodhanattā hi duddiṭṭhiṃ, diṭṭhisuddhīti vuccati.

314.

Avijjātaṇhupādāna-kammenādimhi taṃ dvayaṃ;

Rūpaṃ kammādito nāmaṃ, vatthādīhi pavattiyaṃ.

315.

Sadā sabbattha sabbesaṃ, sadisaṃ na yato tato;

Nāhetunāñño attādiniccahetūti passati.

316.

Evaṃ tīrayate kaṅkhā, yāya paññāya paccaye;

Diṭṭhattā suddhi sā kaṅkhātaraṇaṃ iti vuccati.

317.

Pattaññātapariñño so, atraṭṭho yatateyati;

Tīraṇavhapariññāya, visuddhatthaṃ sadādaro.

318.

Tikālādivasā khandhe, samāsetvā kalāpato;

Aniccā dukkhānattāti, ādo evaṃ vipassati.

319.

Khandhāniccā khayaṭṭhena, bhayaṭṭhena dukhāva te;

Anattāsārakaṭṭhena, iti passe punappunaṃ.

320.

Ākārehi aniccādicattālīsehi sammase;

Lakkhaṇānaṃ vibhūtatthaṃ, khandhānaṃ pana sabbaso.

321.

Evañcāpi asijjhante, navadhā nisitindriyo;

Sattakadvayato sammā, rūpārūpe vipassaye.

322.

Rūpamādānanikkhepā, vayovuddhattagāmito;

Sammasevannajādīhi, dhammatārūpatopi ca.

323.

Nāmaṃ kalāpayamato, khaṇato kamatopi ca;

Diṭṭhimānanikantīnaṃ, passe ugghāṭanādito.

324.

Avijjātaṇhākammanna-hetuto rūpaṃ ubbhave;

Vināhāraṃ saphassehi, vedanādittayaṃ bhave.

325.

Tehiyeva vinā phassaṃ,

Nāmarūpādhikehi tu;

Cittaṃ hetukkhayā so so,

Veti ve tassa tassa tu.

326.

Hetutodayanāsevaṃ, khaṇodayavayenapi;

Iti paññāsākārehi, passe punūdayabbayaṃ.

327.

Yogissevaṃ samāraddhaudayabbayadassino;

Pātubhonti upaklesā, sabhāvā hetutopi ca.

328.

Te obhāsamatussāhapassaddhisukhupekkhanā;

Sati pītādhimokkho ca, nikanti ca dasīritā.

329.

Taṇhādiṭṭhunnatiggāhavatthuto tiṃsadhā te ca;

Taduppanne cale bālo, amagge maggadassako.

330.

Vipassanā pathokkantā, tadāsi matimādhunā;

Na maggo gāhavatthuttā, tesaṃ iti vipassati.

331.

Upaklese aniccādi-vasage sodayabbaye;

Passato vīthinokkantadassanaṃ vuccate patho.

332.

Maggāmagge vavatthetvā, yā paññā evamuṭṭhitā;

Maggāmaggikkhasaṅkhātā, suddhi sā pañcamī bhave.

333.

Pahānavhapariññāya, ādito suddhisiddhiyā;

Tīraṇavhapariññāya, antago yatatedhunā.

334.

Jāyate navañāṇī sā, visuddhi kamatodaya-

Bbayādī ghaṭamānassa, nava honti panettha hi.

335.

Santatīriyato ceva, ghanenāpi ca channato;

Lakkhaṇāni na khāyante, saṃkiliṭṭhā vipassanā.

336.

Tatotra sammase bhiyyo, punadevudayabbayaṃ;

Tenāniccādisampassaṃ, paṭutaṃ paramaṃ vaje.

337.

Āvaṭṭetvā yaduppādaṭṭhitiādīhi passato;

Bhaṅgeva tiṭṭhate ñāṇaṃ, tadā bhaṅgamatī siyā.

338.

Evaṃ passayato bhaṅgaṃ, tibhavo khāyate yadā;

Sīhādiva bhayaṃ hutvā, siyā laddhā bhayikkhaṇā.

339.

Sādīnavā patiṭṭhante, khandhādittagharaṃ viya;

Yadā tadā siyā laddhā, ādīnavānupassanā.

340.

Saṅkhārādīnavaṃ disvā, ramate na bhavādisu;

Mati yadā tadā laddhā, siyā nibbidapassanā.

341.

Ñāṇaṃ muccitukāmaṃ te, sabbabhūsaṅkhate yadā;

Jālādīhi ca macchādī, tadā laddhā cajjamati.

342.

Saṅkhāre asubhāniccadukkhatonattato mati;

Passantī cattumussukkā, paṭisaṅkhānupassanā.

343.

Vuttātra paṭubhāvāya, sabbañāṇapavattiyā;

Mīnasaññāya sappassa, gāhaluddasamopamā.

344.

Attattaniyato suññaṃ, dvidhā ‘‘nāhaṃ kvacā’’dinā;

Catudhā chabbidhā cāpi, bahudhā passato bhusaṃ.

345.

Āvaṭṭatiggimāsajja,

Nhārūva mati saṅkhataṃ;

Cattabhariyo yathā dose,

Tathā taṃ samupekkhate.

346.

Tāva sādīnavānampi, lakkhaṇe tiṭṭhate mati;

Na passe yāva sā tīraṃ, sāmuddasakuṇī yathā.

347.

Saṅkhārupekkhāñāṇāyaṃ, sikhāpattā vipassanā;

Vuṭṭhānagāminīti ca, sānulomāti vuccati.

348.

Patvā mokkhamukhaṃ satta, sādhetiriyapuggale;

Jhānaṅgādippabhede ca, pādakādivasena sā.

349.

Aniccato hi vuṭṭhānaṃ, yadi yassāsi yogino;

Sodhimokkhassa bāhullā, tikkhasaddhindriyo bhave.

350.

Dukkhatonattato tañce, siyā honti kamena te;

Passaddhivedabāhullā, tikkhekaggamatindriyā.

351.

Paññādhurattamuddiṭṭhaṃ, vuṭṭhānaṃ yadinattato;

Saddhādhurattaṃ sesehi, taṃ viyābhinivesato.

352.

Dve tikkhasaddhasamathā, siyuṃ saddhānusārino;

Ādo majjhesu ṭhānesu, chasu saddhāvimuttakā.

353.

Itaro dhammānusārīdo, diṭṭhippatto anantake;

Paññāmuttobhayatthante, ajhānijhānikā ca te.

354.

Tikkhasaddhassa cantepi, saddhāmuttattamīritaṃ;

Visuddhimagge majjhassa, kāyasakkhittamaṭṭhasu.

355.

Vuttaṃ mokkhakathāyaṃ yaṃ, tikkhapaññārahassa tu;

Diṭṭhipattattaṃ hetañca, tañca natthābhidhammike.

356.

Te sabbe aṭṭhamokkhānaṃ, lābhī ce chasu majjhasu;

Kāyasakkhī siyuṃ ante, ubhatobhāgamuttakā.

357.

Anulomāni cattāri, tīṇi dve vā bhavanti hi;

Maggassa vīthiyaṃ mandamajjhatikkhamatibbasā.

358.

Visuddhimagge cattāri, paṭisiddhāni sabbathā;

Evamaṭṭhasāliniyā, vuttattā evamīritaṃ.

359.

Bhavaṅgāsannadosopi, nappanāya thirattato;

Suddhiṃ paṭipadāñāṇadassanevaṃ labhe yati.

360.

Āvajjaṃ viya maggassa, chaṭṭhasattamasuddhinaṃ;

Antarā santimārabbha, tehi gotrabhu jāyate.

361.

Saṃyojanattayacchedī, maggo uppajjate tato;

Phalāni ekaṃ dve tīṇi, tato vuttamatikkamā.

362.

Tathā bhāvayato hoti, rāgadosatanūkaraṃ;

Dutiyo tapphalaṃ tamhā, sakadāgāmi tapphalī.

363.

Evaṃ bhāvayato rāgadosanāsakarubbhave;

Tatiyo tapphalaṃ tamhā, tapphalaṭṭhonāgāmiko.

364.

Evaṃ bhāvayato sesadosanāsakarubbhave;

Catuttho tapphalaṃ tamhā, arahā tapphalaṭṭhako.

365.

Katakicco bhavacchedo, dakkhiṇeyyopadhikkhayā;

Nibbutiṃ yāti dīpova, sabbadukkhantasaññitaṃ.

366.

Evaṃ siddhā siyā suddhi, ñāṇadassanasaññitā;

Vuttaṃ ettāvatā saccaṃ, paramatthaṃ samāsato.

367.

Saccaṃ sammuti sattādiavatthu vuccate yato;

Na labbhālātacakkaṃva, taṃ hi rūpādayo vinā.

368.

Tena tena pakārena, rūpādiṃ na vihāya tu;

Tathā tathābhidhānañca, gāhañca vattate tato.

369.

Labbhate parikappena, yato taṃ na musā tato;

Avuttālambamiccāhu, parittādīsvavācato.

370.

Pāpakalyāṇamittoyaṃ, sattoti khandhasantati;

Ekattena gahetvāna, voharantīdha paṇḍitā.

371.

Pathavādi viyekopi, puggalo na yato tato;

Kudiṭṭhivatthubhāvena, puggalaggahaṇaṃ bhave.

372.

Etaṃ visayato katvā, saṅkhādīhi padehi tu;

Avijjamānapaññatti, iti taññūhi bhāsitā.

373.

Paññatti vijjamānassa, rūpādivisayattato;

Kāyaṃ paññatti ce suṭṭhu, vadato suṇa saccato.

374.

Saviññattivikāro hi, saddo saccadvayassa tu;

Paññāpanattā paññatti, iti taññūhi bhāsitā.

375.

Paccuppannādiālambaṃ, niruttipaṭisambhidā-

Ñāṇassāti idañcevaṃ, sati yujjati nāññathā.

376.

Saddābhidheyyasaṅkhādi, iti ce sabbavatthunaṃ;

Paññāpetabbato hoti, paññattipadasaṅgaho.

377.

‘‘Sabbe paññattidhammā’’ti, desetabbaṃ tathā sati;

Atha paññāpanassāpi, paññāpetabbavatthunaṃ.

378.

Vibhāgaṃ ñāpanatthaṃ hi, tathuddeso katoti ce;

Na kattabbaṃ visuṃ tena, paññattipathasaṅgahaṃ.

379.

Paññāpiyattā catūhi, paññattādipadehi sā;

Parehi paññāpanattā, iti ācariyābravuṃ.

380.

Rūpādayo upādāya, paññāpetabbato kira;

Avijjamānopādāyapaññatti paṭhamā tato.

381.

Sotaviññāṇasantānānantaraṃ pattajātinā;

Gahitapubbasaṅketamanodvārikacetasā.

382.

Paññāpenti gahitāya, yāya sattarathādayo;

Iti sā nāmapaññatti, dutiyāti ca kittitā.

383.

Saddato aññanāmāvabodhenatthāvabodhanaṃ;

Kicchasādhanato pubbanayo eva pasaṃsiyo.

384.

vijjamānapaññatti, tathā avijjamānatā;

Vijjamānena cāvijjamānā tabbiparītakā.

385.

Avijjamānena vijjamānatabbiparītakā;

Iccetā chabbidhā tāsu, paṭhamā matiādikā.

386.

Satto saddho narussāho,

Seniyo manacetanā;

Iccevametā viññeyyā,

Kamato dutiyādikā.

387.

Evaṃ lakkhaṇato ñatvā,

Saccadvayamasaṅkaraṃ;

Kātabbo pana vohāro,

Viññūhi na yathā tathāti.

Iti saccasaṅkhepe nibbānapaññattiparidīpano nāma

Pañcamo paricchedo.

Saccasaṅkhepo niṭṭhito.