Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammamātikāpāḷi

Ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ kathesi.

1. Dhammasaṅgaṇīmātikā

Tikamātikā

Kusalā dhammā (dha. sa. tikamātikā 1-22), akusalā dhammā, abyākatā dhammā. Sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya vedanāya sampayuttā dhammā. Vipākā dhammā, vipākadhammadhammā, nevavipākanavipākadhammadhammā. Upādiṇṇupādāniyā dhammā, anupādiṇṇupādāniyā dhammā, anupādiṇṇaanupādāniyā dhammā. Saṃkiliṭṭhasaṃkilesikā dhammā, asaṃkiliṭṭhasaṃkilesikā dhammā, asaṃkiliṭṭhaasaṃkilesikā dhammā. Savitakkasavicārā dhammā, avitakkavicāramattā dhammā, avitakkaavicārā dhammā. Pītisahagatā dhammā, sukhasahagatā dhammā, upekkhāsahagatā dhammā. Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā, neva dassanena na bhāvanāya pahātabbā dhammā. Dassanena pahātabbahetukā dhammā, bhāvanāya pahātabbahetukā dhammā, neva dassanena na bhāvanāya pahātabbahetukā dhammā. Ācayagāmino dhammā, apacayagāmino dhammā, nevācayagāmināpacayagāmino dhammā. Sekkhā dhammā, asekkhā dhammā, nevasekkhanāsekkhā dhammā. Parittā dhammā, mahaggatā dhammā, appamāṇā dhammā. Parittārammaṇā dhammā, mahaggatārammaṇā dhammā, appamāṇārammaṇā dhammā. Hīnā dhammā, majjhimā dhammā, paṇītā dhammā. Micchattaniyatā dhammā, sammattaniyatā dhammā, aniyatā dhammā. Maggārammaṇā dhammā, maggahetukā dhammā, maggādhipatino dhammā. Uppannā dhammā, anuppannā dhammā, uppādino dhammā. Atītā dhammā, anāgatā dhammā, paccuppannā dhammā. Atītārammaṇā dhammā, anāgatārammaṇā dhammā, paccuppannārammaṇā dhammā. Ajjhattā dhammā, bahiddhā dhammā, ajjhattabahiddhā dhammā. Ajjhattārammaṇā dhammā, bahiddhārammaṇā dhammā, ajjhattabahiddhārammaṇā dhammā. Sanidassanasappaṭighā dhammā, anidassanasappaṭighā dhammā, anidassanaappaṭighā dhammā (dha. sa. tikamātikā 1-22).

Dvāvīsatitikaṃ.

Dukamātikā

Hetugocchakaṃ

Hetū dhammā, na hetū dhammā. Sahetukā dhammā, ahetukā dhammā. Hetusampayuttā dhammā, hetuvippayuttā dhammā. Hetū ceva dhammā sahetukā ca, sahetukā ceva dhammā na ca hetū. Hetū ceva dhammā hetusampayuttā ca, hetusampayuttā ceva dhammā na ca hetū. Na hetū kho pana dhammā sahetukāpi, ahetukāpi. Hetugocchakaṃ.

Cūḷantaradukaṃ

Sappaccayā dhammā, appaccayā dhammā. Saṅkhatā dhammā, asaṅkhatā dhammā. Sanidassanā dhammā, anidassanā dhammā. Sappaṭighā dhammā, appaṭighā dhammā. Rūpino dhammā, arūpino dhammā. Lokiyā dhammā, lokuttarā dhammā. Kenaci viññeyyā dhammā, kenaci na viññeyyā dhammā. Cūḷantaradukaṃ.

Āsavagocchakaṃ

Āsavā dhammā, no āsavā dhammā. Sāsavā dhammā, anāsavā dhammā. Āsavasampayuttā dhammā, āsavavippayuttā dhammā. Āsavā ceva dhammā sāsavā ca, sāsavā ceva dhammā no ca āsavā. Āsavā ceva dhammā āsavasampayuttā ca, āsavasampayuttā ceva dhammā no ca āsavā. Āsavavippayuttā kho pana dhammā sāsavāpi, anāsavāpi. Āsavagocchakaṃ.

Saññojanagocchakaṃ

Saññojanā dhammā, no saññojanā dhammā. Saññojaniyā dhammā, asaññojaniyā dhammā. Saññojanasampayuttā dhammā, saññojanavippayuttā dhammā. Saññojanā ceva dhammā saññojaniyā ca, saññojaniyā ceva dhammā no ca saññojanā. Saññojanā ceva dhammā saññojanasampayuttā ca, saññojanasampayuttā ceva dhammā no ca saññojanā. Saññojanavippayuttā kho pana dhammā saññojaniyāpi, asaññojaniyāpi. Saññojanagocchakaṃ.

Ganthagocchakaṃ

Ganthā dhammā, no ganthā dhammā. Ganthaniyā dhammā, aganthaniyā dhammā. Ganthasampayuttā dhammā, ganthavippayuttā dhammā. Ganthā ceva dhammā ganthaniyā ca, ganthaniyā ceva dhammā no ca ganthā. Ganthā ceva dhammā ganthasampayuttā ca, ganthasampayuttā ceva dhammā no ca ganthā. Ganthavippayuttā kho pana dhammā ganthaniyāpi, aganthaniyāpi. Ganthagocchakaṃ.

Oghagocchakaṃ

Oghā dhammā, no oghā dhammā. Oghaniyā dhammā, anoghaniyā dhammā. Oghasampayuttā dhammā, oghavippayuttā dhammā. Oghā ceva dhammā oghaniyā ca, oghaniyā ceva dhammā no ca oghā. Oghā ceva dhammā oghasampayuttā ca, oghasampayuttā ceva dhammā no ca oghā. Oghavippayuttā kho pana dhammā oghaniyāpi, anoghaniyāpi. Oghagocchakaṃ.

Yogagocchakaṃ

Yogā dhammā, no yogā dhammā. Yoganiyā dhammā, ayoganiyā dhammā. Yogasampayuttā dhammā, yogavippayuttā dhammā. Yogā ceva dhammā yoganiyā ca, yoganiyā ceva dhammā no ca yogā. Yogā ceva dhammā yogasampayuttā ca, yogasampayuttā ceva dhammā no ca yogā. Yogavippayuttā kho pana dhammā yoganiyāpi, ayoganiyāpi. Yogagocchakaṃ.

Nīvaraṇagocchakaṃ

Nīvaraṇā dhammā, no nīvaraṇā dhammā. Nīvaraṇiyā dhammā, anīvaraṇiyā dhammā. Nīvaraṇasampayuttā dhammā, nīvaraṇavippayuttā dhammā. Nīvaraṇā ceva dhammā nīvaraṇiyā ca, nīvaraṇiyā ceva dhammā no ca nīvaraṇā. Nīvaraṇā ceva dhammā nīvaraṇasampayuttā ca, nīvaraṇasampayuttā ceva dhammā no ca nīvaraṇā. Nīvaraṇavippayuttā kho pana dhammā nīvaraṇiyāpi, anīvaraṇiyāpi. Nīvaraṇagocchakaṃ.

Parāmāsagocchakaṃ

Parāmāsā dhammā, no parāmāsā dhammā. Parāmaṭṭhā dhammā, aparāmaṭṭhā dhammā. Parāmāsasampayuttā dhammā, parāmāsavippayuttā dhammā. Parāmāsā ceva dhammā parāmaṭṭhā ca, parāmaṭṭhāceva dhammā no ca parāmāsā. Parāmāsavippayuttā kho pana dhammā parāmaṭṭhāpi, aparāmaṭṭhāpi. Parāmāsagocchakaṃ.

Mahantaradukaṃ

Sārammaṇā dhammā, anārammaṇā dhammā. Cittā dhammā, no cittā dhammā. Cetasikā dhammā, acetasikā dhammā. Cittasampayuttā dhammā, cittavippayuttā dhammā. Cittasaṃsaṭṭhā dhammā, cittavisaṃsaṭṭhā dhammā. Cittasamuṭṭhānā dhammā, no cittasamuṭṭhānā dhammā. Cittasahabhuno dhammā, no cittasahabhuno dhammā. Cittānuparivattino dhammā, no cittānuparivattino dhammā. Cittasaṃsaṭṭhasamuṭṭhānā dhammā, no cittasaṃsaṭṭhasamuṭṭhānā dhammā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā, no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā, no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā. Ajjhattikā dhammā, bāhirā dhammā. Upādā dhammā, no upādā dhammā. Upādiṇṇā dhammā, anupādiṇṇā dhammā. Mahantaradukaṃ.

Upādānagocchakaṃ

Upādānā dhammā, no upādānā dhammā. Upādāniyā dhammā, anupādāniyā dhammā. Upādānasampayuttā dhammā, upādānavippayuttā dhammā. Upādānā ceva dhammā upādāniyā ca, upādāniyā ceva dhammā no ca upādānā. Upādānā ceva dhammā upādānasampayuttā ca, upādānasampayuttā ceva dhammā no ca upādānā. Upādānavippayuttā kho pana dhammā upādāniyāpi, anupādāniyāpi. Upādānagocchakaṃ.

Kilesagocchakaṃ

Kilesā dhammā, no kilesā dhammā. Saṃkilesikā dhammā, asaṃkilesikā dhammā. Saṃkiliṭṭhā dhammā, asaṃkiliṭṭhā dhammā. Kilesasampayuttā dhammā, kilesavippayuttā dhammā. Kilesā ceva dhammā saṃkilesikā ca, saṃkilesikā ceva dhammā no ca kilesā. Kilesā ceva dhammā saṃkiliṭṭhā ca, saṃkiliṭṭhā ceva dhammā no ca kilesā. Kilesā ceva dhammā kilesasampayuttā ca, kilesasampayuttā ceva dhammā no ca kilesā. Kilesavippayuttā kho pana dhammā saṃkilesikāpi, asaṃkilesikāpi. Kilesagocchakaṃ.

Piṭṭhidukaṃ

Dassanena pahātabbā dhammā, na dassanena pahātabbā dhammā. Bhāvanāya pahātabbā dhammā, na bhāvanāya pahātabbā dhammā. Dassanena pahātabbahetukā dhammā, na dassanena pahātabbahetukā dhammā. Bhāvanāya pahātabbahetukā dhammā, na bhāvanāya pahātabbahetukā dhammā. Savitakkā dhammā, avitakkā dhammā. Savicārā dhammā, avicārā dhammā. Sappītikā dhammā, appītikā dhammā. Pītisahagatā dhammā, na pītisahagatā dhammā. Sukhasahagatā dhammā, na sukhasahagatā dhammā. Upekkhāsahagatā dhammā, na upekkhāsahagatā dhammā. Kāmāvacarā dhammā, na kāmāvacarā dhammā. Rūpāvacarā dhammā, na rūpāvacarā dhammā. Arūpāvacarā dhammā, na arūpāvacarā dhammā. Pariyāpannā dhammā, apariyāpannā dhammā. Niyyānikā dhammā, aniyyānikā dhammā. Niyatā dhammā, aniyatā dhammā. Sauttarā dhammā, anuttarā dhammā. Saraṇā dhammā, araṇā dhammā. Piṭṭhidukaṃ.

Abhidhammadukamātikā.

Suttantikadukamātikā

Vijjābhāgino dhammā, avijjābhāgino dhammā. Vijjūpamā dhammā, vajirūpamā dhammā. Bālā dhammā, paṇḍitā dhammā. Kaṇhā dhammā, sukkā dhammā. Tapanīyā dhammā, atapanīyā dhammā. Adhivacanā dhammā, adhivacanapathā dhammā. Nirutti dhammā, niruttipathā dhammā. Paññatti dhammā, paññattipathā dhammā. Nāmañca, rūpañca. Avijjā ca, bhavataṇhā ca. Bhavadiṭṭhi ca, vibhavadiṭṭhi ca. Sassatadiṭṭhi ca, ucchedadiṭṭhi ca. Antavā diṭṭhi ca, anantavā diṭṭhi ca. Pubbantānudiṭṭhi ca, aparantānudiṭṭhi ca. Ahirikañca, anottappañca. Hirī ca, ottappañca. Dovacassatā ca, pāpamittatā ca. Sovacassatā ca, kalyāṇamittatā ca. Āpattikusalatā ca, āpattivuṭṭhānakusalatā ca. Samāpattikusalatā ca, samāpattivuṭṭhānakusalatā ca. Dhātukusalatā ca, manasikārakusalatā ca. Āyatanakusalatā ca, paṭiccasamuppādakusalatā ca. Ṭhānakusalatā ca, aṭṭhānakusalatā ca. Ajjavo ca, maddavo ca. Khanti ca, soraccañca. Sākhalyañca, paṭisanthāro ca. Indriyesu aguttadvāratā ca, bhojane amattaññutā ca. Indriyesu guttadvāratā ca, bhojane mattaññutā ca. Muṭṭhassaccañca, asampajaññañca. Sati ca, sampajaññañca. Paṭisaṅkhānabalañca, bhāvanābalañca. Samatho ca, vipassanā ca. Samathanimittañca, paggāhanimittañca. Paggāho ca, avikkhepo ca. Sīlavipatti ca, diṭṭhivipatti ca. Sīlasampadā ca, diṭṭhisampadā ca. Sīlavisuddhi ca, diṭṭhivisuddhi ca. Diṭṭhivisuddhi kho pana, yathādiṭṭhissa ca padhānaṃ. Saṃvego ca saṃvejaniyesu ṭhānesu, saṃviggassa ca yoniso padhānaṃ. Asantuṭṭhitā ca kusalesu dhammesu, appaṭivānitā ca padhānasmiṃ. Vijjā ca, vimutti ca. Khaye ñāṇaṃ, anuppāde ñāṇanti.

Suttantikadukamātikā.

Dhammasaṅgaṇīmātikā niṭṭhitā.

2. Vibhaṅgamātikā

Khandhavibhaṅgo

Pañcakkhandhā – (vibha. 1) rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Khandhavibhaṅgaṃ.

Āyatanavibhaṅgo

Dvādasāyatanāni (vibha. 154) – cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatananti. Āyatanavibhaṅgaṃ.

Dhātuvibhaṅgo

Aṭṭhārasa dhātuyo (vibha. 183) – cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātūti. Dhātuvibhaṅgaṃ.

Saccavibhaṅgo

Cattāri ariyasaccāni (vibha. 189) – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccanti. Saccavibhaṅgaṃ.

Indriyavibhaṅgo

Bāvīsatindriyāni (vibha. 219) – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti. Indriyavibhaṅgaṃ.

Paṭiccasamuppādavibhaṅgo

Avijjāpaccayā saṅkhārā (vibha. 225), saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. Paṭiccasamuppādavibhaṅgaṃ.

Satipaṭṭhānavibhaṅgo

Cattāro satipaṭṭhānā (vibha. 355) – idha bhikkhu ajjhattaṃ kāye kāyānupassī viharati, bahiddhā kāye kāyānupassī viharati, ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ vedanāsu vedanānupassī viharati, bahiddhā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ citte cittānupassī viharati, bahiddhā citte cittānupassī viharati, ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ dhammesu dhammānupassī viharati, bahiddhā dhammesu dhammānupassī viharati, ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Satipaṭṭhānavibhaṅgaṃ.

Sammappadhānavibhaṅgo

Cattāro sammappadhānā (vibha. 390) – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Sammappadhānavibhaṅgaṃ.

Iddhipādavibhaṅgo

Cattāro iddhipādā (vibha. 430) – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iddhipādavibhaṅgaṃ.

Bojjhaṅgavibhaṅgo

Satta bojjhaṅgā (vibha. 466) – satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Bojjhaṅgavibhaṅgaṃ.

Maggaṅgavibhaṅgo

Ariyo aṭṭhaṅgiko maggo (vibha. 486). Seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Maggaṅgavibhaṅgaṃ.

Jhānavibhaṅgo

Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati (vibha. 508) ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū pubbarattāpararattaṃ jāgariyānuyogamanuyutto sātaccaṃ nepakkaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhasseyyakaṃ paṭisallānasāruppaṃ.

So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti, byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti, thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti, vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘‘upekkhako satimā sukhavihārī’’ti, tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘‘ananto ākāso’’ti ākāsānañcāyatanaṃ upasampajja viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma ‘‘anantaṃ viññāṇa’’nti viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma ‘‘natthi kiñcī’’ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Jhānavibhaṅgaṃ.

Appamaññāvibhaṅgo

Catasso appamaññāyo (vibha. 642) – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhisabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Appamaññāvibhaṅgaṃ.

Sikkhāpadavibhaṅgo

Pañca sikkhāpadāni (vibha. 703) – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. Sikkhāpadavibhaṅgaṃ.

Paṭisambhidāvibhaṅgo

Catasso paṭisambhidā (vibha. 718) – atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā. Paṭisambhidāvibhaṅgaṃ.

Ñāṇavibhaṅgo

Ekavidhena ñāṇavatthu (vibha. 751) – pañca viññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saṃyojaniyā, ganthaniyā, oghaniyā, yoganiyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṃkilesikā, abyākatā, sārammaṇā, acetasikā, vipākā, upādiṇṇupādāniyā, asaṃkiliṭṭhasaṃkilesikā, na savitakkasavicārā, na avitakkavicāramattā, avitakkaavicārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, nevācayagāmināpacayagāmino, nevasekkhanāsekkhā, parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā.

Uppannavatthukā, uppannārammaṇā, purejātavatthukā, purejātārammaṇā, ajjhattikavatthukā, bāhirārammaṇā, asambhinnavatthukā, asambhinnārammaṇā, nānāvatthukā, nānārammaṇā, na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti.

Pañca viññāṇā anābhogā, pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti, aññatra abhinipātamattā, pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānāti, pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti, pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappeti, pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati, pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyati, pañcahi viññāṇehi na samāpajjati na vuṭṭhāti, pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhāti, pañcahi viññāṇehi na cavati na uppajjati, pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na uppajjati, pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati, pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passati, yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthu.

Duvidhena ñāṇavatthu – lokiyā paññā, lokuttarā paññā. Kenaci viññeyyā paññā, kenaci na viññeyyā paññā. Sāsavā paññā, anāsavā paññā. Āsavavippayuttā sāsavā paññā, āsavavippayuttā anāsavā paññā. Saṃyojaniyā paññā, asaṃyojaniyā paññā. Saṃyojanavippayuttā saṃyojaniyā paññā, saṃyojanavippayuttā asaṃyojaniyā paññā. Ganthaniyā paññā, aganthaniyā paññā. Ganthavippayuttā ganthaniyā paññā, ganthavippayuttā aganthaniyā paññā.

Oghaniyā paññā, anoghaniyā paññā. Oghavippayuttā oghaniyā paññā, oghavippayuttā anoghaniyā paññā. Yoganiyā paññā, ayoganiyā paññā. Yogavippayuttā yoganiyā paññā, yogavippayuttā ayoganiyā paññā. Nīvaraṇiyā paññā, anīvaraṇiyā paññā. Nīvaraṇavippayuttā nīvaraṇiyā paññā, nīvaraṇavippayuttā anīvaraṇiyā paññā. Parāmaṭṭhā paññā, aparāmaṭṭhā paññā. Parāmāsavippayuttā parāmaṭṭhā paññā, parāmāsavippayuttā aparāmaṭṭhā paññā. Upādiṇṇā paññā, anupādiṇṇā paññā. Upādāniyā paññā, anupādāniyā paññā. Upādānavippayuttā upādāniyā paññā, upādānavippayuttā anupādāniyā paññā.

Saṃkilesikā paññā, asaṃkilesikā paññā. Kilesavippayuttā saṃkilesikā paññā, kilesavippayuttā asaṃkilesikā paññā. Savitakkā paññā, avitakkā paññā. Savicārā paññā, avicārā paññā. Sappītikā paññā, appītikā paññā. Pītisahagatā paññā, na pītisahagatā paññā. Sukhasahagatā paññā, na sukhasahagatā paññā. Upekkhāsahagatā paññā, na upekkhāsahagatā paññā. Kāmāvacarā paññā, na kāmāvacarā paññā. Rūpāvacarā paññā, na rūpāvacarā paññā. Arūpāvacarā paññā, na arūpāvacarā paññā. Pariyāpannā paññā, apariyāpannā paññā. Niyyānikā paññā, aniyyānikā paññā. Niyatā paññā, aniyatā paññā. Sauttarā paññā, anuttarā paññā. Atthajāpikā paññā, jāpitatthā paññā. Evaṃ duvidhena ñāṇavatthu.

Tividhena ñāṇavatthu – cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā. Dānamayā paññā, sīlamayā paññā, bhāvanāmayā paññā. Adhisīle paññā, adhicitte paññā, adhipaññāya paññā. Āyakosallaṃ, apāyakosallaṃ, upāyakosallaṃ.

Vipākā paññā, vipākadhammadhammā paññā, nevavipākanavipākadhammadhammā paññā. Upādiṇṇupādāniyā paññā, anupādiṇṇupādāniyā paññā, anupādiṇṇaanupādāniyā paññā. Savitakkasavicārā paññā, avitakkavicāramattā paññā, avitakkaavicārā paññā. Pītisahagatā paññā, sukhasahagatā paññā, upekkhāsahagatā paññā. Ācayagāminī paññā, apacayagāminī paññā, nevācayagāmināpacayagāminī paññā. Sekkhā paññā, asekkhā paññā, nevasekkhanāsekkhā paññā. Parittā paññā, mahaggatā paññā, appamāṇā paññā. Parittārammaṇā paññā, mahaggatārammaṇā paññā, appamāṇārammaṇā paññā. Maggārammaṇā paññā, maggahetukā paññā, maggādhipatinī paññā. Uppannā paññā, anuppannā paññā, uppādinī paññā. Atītā paññā, anāgatā paññā, paccuppannā paññā. Atītārammaṇā paññā, anāgatārammaṇā paññā, paccuppannārammaṇā paññā. Ajjhattā paññā, bahiddhā paññā, ajjhattabahiddhā paññā. Ajjhattārammaṇā paññā, bahiddhārammaṇā paññā, ajjhattabahiddhārammaṇā paññā.

Savitakkasavicārā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Avitakkavicāramattā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā.

Avitakkaavicārā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Pītisahagatā paññā, sukhasahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi savitakkasavicārā, atthi avitakkavicāramattā, atthi avitakkaavicārā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Upekkhāsahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā. Evaṃ tividhena ñāṇavatthu.

Catubbidhena ñāṇavatthu – kammassakatañāṇaṃ, saccānulomikaṃ ñāṇaṃ, maggasamaṅgissa ñāṇaṃ, phalasamaṅgissa ñāṇaṃ. Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Kāmāvacarā paññā, rūpāvacarā paññā, arūpāvacarā paññā, apariyāpannā paññā. Dhamme ñāṇaṃ, anvaye ñāṇaṃ, paricce ñāṇaṃ, sammuti ñāṇaṃ. Atthi paññā ācayāya, no apacayāya, atthi paññā apacayāya, no ācayāya, atthi paññā ācayāya ceva, apacayāya ca, atthi paññā nevācayāya, no apacayāya. Atthi paññā nibbidāya, no paṭivedhāya, atthi paññā paṭivedhāya, no nibbidāya, atthi paññā nibbidāya ceva, paṭivedhāya ca, atthi paññā neva nibbidāya, no paṭivedhāya. Hānabhāginī paññā, ṭhitibhāginī paññā, visesabhāginī paññā, nibbedhabhāginī paññā.

Catasso paṭisambhidā. Catasso paṭipadā. Cattāri ārammaṇāni. Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ. Jātiyā ñāṇaṃ…pe… bhave ñāṇaṃ…pe… upādāne ñāṇaṃ…pe… taṇhāya ñāṇaṃ…pe… vedanāya ñāṇaṃ…pe… phasse ñāṇaṃ…pe… saḷāyatane ñāṇaṃ…pe… nāmarūpe ñāṇaṃ…pe… viññāṇe ñāṇaṃ…pe… saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Evaṃ catubbidhena ñāṇavatthu.

Pañcavidhena ñāṇavatthu – pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi. Evaṃ pañcavidhena ñāṇavatthu.

Chabbidhena ñāṇavatthu – chasu abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.

Sattavidhena ñāṇavatthu – sattasattati ñāṇavatthūni. Evaṃ sattavidhena ñāṇavatthu.

Aṭṭhavidhena ñāṇavatthu – catūsu maggesu, catūsu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu.

Navavidhena ñāṇavatthu – navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

Dasavidhena ñāṇavatthu – dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa? Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, yampi tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, yampi tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, yampi tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, yampi tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Imāni dasa tathāgatassa tathāgatabalāni. Yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Evaṃ dasavidhena ñāṇavatthu.

Ñāṇavibhaṅgaṃ.

Khuddakavatthuvibhaṅgo

Ekakaṃ

Jātimado (vibha. 832), gottamado, ārogyamado, yobbanamado, jīvitamado, lābhamado, sakkāramado, garukāramado, purekkhāramado, parivāramado, bhogamado, vaṇṇamado, sutamado, paṭibhānamado, rattaññumado, piṇḍapātikamado, anavaññātamado, iriyāpathamado, iddhimado, yasamado, sīlamado, jhānamado, sippamado, ārohamado, pariṇāhamado, saṇṭhānamado, pāripūrimado, mado, pamādo, thambho, sārambho, atricchatā, mahicchatā, pāpicchatā, siṅgaṃ, tintiṇaṃ, cāpalyaṃ, asabhāgavutti, arati, tandī, vijambhitā, bhattasammado, cetaso ca līnattaṃ, kuhanā, lapanā, nemittikatā, nippesikatā, lābhena lābhaṃ nijigīsanatā, ‘‘seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti māno. Seyyassa ‘‘seyyohamasmī’’ti māno, seyyassa ‘‘sadisohamasmī’’ti māno, seyyassa ‘‘hīnohamasmī’’ti māno, sadisassa ‘‘seyyohamasmī’’ti māno, sadisassa ‘‘sadisohamasmī’’ti māno, sadisassa ‘‘hīnohamasmī’’ti māno, hīnassa ‘‘seyyohamasmī’’ti māno, hīnassa ‘‘sadisohamasmī’’ti māno, hīnassa ‘‘hīnohamasmī’’ti māno, māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno, ñātivitakko, janapadavitakko, amaravitakko, parānuddayatāpaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, anavaññattipaṭisaṃyutto vitakko (vibha. 832). Ekakaṃ.

Dukaṃ

Kodho ca upanāho ca, makkho ca paḷāso ca, issā ca macchariyañca, māyā ca sāṭheyyañca, avijjā ca bhavataṇhā ca, bhavadiṭṭhi ca vibhavadiṭṭhi ca, sassatadiṭṭhi ca ucchedadiṭṭhi ca, antavādiṭṭhi ca anantavādiṭṭhi ca, pubbantānudiṭṭhi ca aparantānudiṭṭhi ca, ahirikañca anottappañca, dovacassatā ca pāpamittatā ca, anajjavo ca amaddavo ca, akkhanti ca asoraccañca, asākhalyañca appaṭisanthāro ca, indriyesu aguttadvāratā ca bhojane amattaññutā ca, muṭṭhassaccañca asampajaññañca, sīlavipatti ca diṭṭhivipatti ca, ajjhattasaṃyojanañca bahiddhāsaṃyojanañca. Dukaṃ.

Tikaṃ

Tīṇi akusalamūlāni, tayo akusalavitakkā, tisso akusalasaññā, tisso akusaladhātuyo, tīṇi duccaritāni, tayo āsavā, tīṇi saṃyojanāni, tisso taṇhā, aparāpi tisso taṇhā, aparāpi tisso taṇhā, tisso esanā, tisso vidhā, tīṇi bhayāni, tīṇi tamāni, tīṇi titthāyatanāni, tayo kiñcanā, tīṇi aṅgaṇāni, tīṇi malāni, tīṇi visamāni, aparānipi tīṇi visamāni, tayo aggī, tayo kasāvā, aparepi tayo kasāvā.

Assādadiṭṭhi attānudiṭṭhi micchādiṭṭhi, arati vihesā adhammacariyā, dovacassatā pāpamittatā nānattasaññā, uddhaccaṃ kosajjaṃ pamādo, asantuṭṭhitā asampajaññatā mahicchatā, ahirikaṃ anottappaṃ pamādo, anādariyaṃ dovacassatā pāpamittatā, assaddhiyaṃ avadaññutā kosajjaṃ, uddhaccaṃ asaṃvaro dussīlyaṃ, ariyānaṃ adassanakamyatā saddhammaṃ asotukamyatā upārambhacittatā, muṭṭhassaccaṃ asampajaññaṃ cetaso vikkhepo, ayoniso manasikāro kummaggasevanā cetaso ca līnattaṃ. Tikaṃ.

Catukkaṃ

Cattāro āsavā, cattāro ganthā, cattāro oghā, cattāro yogā, cattāri upādānāni, cattāro taṇhuppādā, cattāri agatigamanāni, cattāro vipariyāsā, cattāro anariyavohārā, aparepi cattāro anariyavohārā, cattāri duccaritāni, aparāpi cattāri duccaritāni, cattāri bhayāni, (aparānipi cattāri bhayāni,) catasso diṭṭhiyo. Catukkaṃ.

Pañcakaṃ

Pañcorambhāgiyāni saṃyojanāni, pañcuddhambhāgiyāni saṃyojanāni, pañca macchariyāni, pañca saṅgā, pañca sallā, pañca cetokhilā, pañca cetasovinibandhā, pañca nīvaraṇāni, pañca kammāni ānantarikāni, pañca diṭṭhiyo, pañca verā, pañca byasanā, pañca akkhantiyā ādīnavā, pañca bhayāni, pañca diṭṭhadhammanibbānavādā. Pañcakaṃ.

Chakkaṃ

Cha vivādamūlāni, cha chandarāgā dhammā, cha virodhavatthūni, cha taṇhākāyā, cha agāravā, cha parihāniyā dhammā, aparepi cha parihāniyā dhammā, cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā, cha gehasitāni somanassāni, cha gehasitāni domanassāni, cha gehasitā upekkhā, cha diṭṭhiyo. Chakkaṃ.

Sattakaṃ

Satta anusayā, satta saṃyojanāni, satta pariyuṭṭhānāni, satta asaddhammā, satta duccaritāni, satta mānā, satta diṭṭhiyo. Sattakaṃ.

Aṭṭhakaṃ

Aṭṭha kilesavatthūni, aṭṭha kusītavatthūni, aṭṭhasu lokadhammesu cittassa paṭighāto, aṭṭha anariyavohārā, aṭṭha micchattā, aṭṭha purisadosā, aṭṭha asaññivādā, aṭṭha nevasaññināsaññivādā. Aṭṭhakaṃ.

Navakaṃ

Nava āghātavatthūni, nava purisamalāni, navavidhā mānā, nava taṇhāmūlakā dhammā, nava iñjitāni, nava maññitāni, nava phanditāni, nava papañcitāni, nava saṅkhatāni. Navakaṃ.

Dasakaṃ

Dasa kilesavatthūni, dasa āghātavatthūni, dasa akusalakammapathā, dasa saṃyojanāni, dasa micchattā, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi. Dasakaṃ.

Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti, iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni, tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā aṭṭha taṇhāvicaritasataṃ hoti, yāni ca dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā.

Khuddakavatthuvibhaṅgaṃ.

Dhammahadayavibhaṅgo

Kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni (vibha. 978)?

Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni (vibha. 978).

Dhammahadayavibhaṅgaṃ.

Vibhaṅgamātikā niṭṭhitā.

3. Dhātukathāmātikā

Nayamātikā

Saṅgaho asaṅgaho (dhātu. 1). Saṅgahitena asaṅgahitaṃ. Asaṅgahitena saṅgahitaṃ. Saṅgahitena saṅgahitaṃ. Asaṅgahitena asaṅgahitaṃ. Sampayogo vippayogo. Sampayuttena vippayuttaṃ. Vippayuttena sampayuttaṃ. Sampayuttena sampayuttaṃ. Vippayuttena vippayuttaṃ. Saṅgahitena sampayuttaṃ vippayuttaṃ. Sampayuttena saṅgahitaṃ asaṅgahitaṃ. Asaṅgahitena sampayuttaṃ vippayuttaṃ. Vippayuttena saṅgahitaṃ asaṅgahitaṃ.

Abbhantaramātikā

Pañcakkhandhā. Dvādasāyatanāni. Aṭṭhārasa dhātuyo. Cattāri saccāni. Bāvīsatindriyāni. Paṭiccasamuppādo. Cattāro satipaṭṭhānā. Cattāro sammappadhānā. Cattāro iddhipādā. Cattāri jhānāni. Catasso appamaññāyo. Pañcindriyāni. Pañca balāni. Satta bojjhaṅgā. Ariyo aṭṭhaṅgiko maggo. Phasso vedanā saññā cetanā cittaṃ adhimokkho manasikāro.

Nayamukhamātikā

Tīhi saṅgaho. Tīhi asaṅgaho. Catūhi sampayogo. Catūhi vippayogo.

Lakkhaṇamātikā

Sabhāgo. Visabhāgo.

Bāhiramātikā

Sabbāpi dhammasaṅgaṇī dhātukathāya mātikāti.

Dhātukathāmātikā niṭṭhitā.

4. Puggalapaññattimātikā

Cha paññattiyo (pu. pa. mātikā 1) – khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti.

Puggalapaññattimātikā niṭṭhitā.

5. Kathāvatthumātikā

Puggalakathā

Suddhasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti (kathā. 1), āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

Anulomapañcakaṃ.

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

Paṭikammacatukkaṃ.

Tvaṃ ce pana maññasi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti. Tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe, atha taṃ niggaṇhāma, suniggahito ca hosi –

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā.

Niggahacatukkaṃ.

Ese ce dunniggahite hevamevaṃ tattha dakkha, ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā, atha maṃ niggaṇhāsi, dunniggahitā ca homa –

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā.

Upanayanacatukkaṃ.

Na hevaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā. Tena hi ye kate niggahe, se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.

Niggamanacatukkaṃ.

Paṭhamo niggaho.

Suddhasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

Paccanīkapañcakaṃ.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

Paṭikammacatukkaṃ.

Tvaṃ ce pana maññasi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti. Tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe, atha taṃ niggaṇhāma, suniggahito ca hosi –

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā.

Niggahacatukkaṃ.

Ese ce dunniggahite hevamevaṃ tattha dakkha, ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā, atha maṃ niggaṇhāsi, dunniggahitā ca homa –

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā.

Upanayanacatukkaṃ.

Na hevaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, idaṃ te micchā, tena hi ye kate niggahe, se niggahe dukkaṭe. Sukate paṭikamme, sukatā paṭipādanāti.

Niggamanacatukkaṃ.

Dutiyo niggaho.

Okāsasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Tatiyo niggaho.

Kālasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe ‘‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Catuttho niggaho.

Avayavasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti? Micchā.

No ce pana vattabbe ‘‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Pañcamo niggaho.

Okāsasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Chaṭṭho niggaho.

Kālasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Sattamo niggaho.

Avayavasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe ‘‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā.

No ce pana vattabbe ‘‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi ‘‘vattabbe kho ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe ‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti, micchā…pe….

Aṭṭhamo niggaho.

Kathāvatthumātikā niṭṭhitā.

6. Yamakamātikā

Mūlayamakaṃ

Kusalapadanayacatukkaṃ

Ye keci kusalā dhammā (yama. 1.mūlayamaka.1 ādayo), sabbe te kusalamūlā. Ye vā pana kusalamūlā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlā. Ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalā.

Ye keci kusalamūlena ekamūlā dhammā, sabbe te kusalamūlena aññamaññamūlā. Ye vā pana kusalamūlena aññamaññamūlā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlamūlā. Ye vā pana kusalamūlamūlā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlā. Ye vā pana kusalamūlena ekamūlamūlā, sabbe te dhammā kusalā.

Ye keci kusalamūlena ekamūlamūlā dhammā, sabbe te kusalamūlena aññamaññamūlamūlā. Ye vā pana kusalamūlena aññamaññamūlamūlā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlakā. Ye vā pana kusalamūlakā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlakā. Ye vā pana kusalamūlena ekamūlakā, sabbe te dhammā kusalā.

Ye keci kusalamūlena ekamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlakā. Ye vā pana kusalamūlena aññamaññamūlakā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlamūlakā. Ye vā pana kusalamūlamūlakā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlakā. Ye vā pana kusalamūlena ekamūlamūlakā, sabbe te dhammā kusalā.

Ye keci kusalamūlena ekamūlamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlamūlakā. Ye vā pana kusalamūlena aññamaññamūlamūlakā, sabbe te dhammā kusalā.

Akusalapadanayacatukkaṃ

Ye keci akusalā dhammā, sabbe te akusalamūlā. Ye vā pana akusalamūlā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlā. Ye vā pana akusalamūlena ekamūlā, sabbe te dhammā akusalā.

Ye keci akusalamūlena ekamūlā dhammā, sabbe te akusalamūlena aññamaññamūlā. Ye vā pana akusalamūlena aññamaññamūlā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlamūlā. Ye vā pana akusalamūlamūlā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlā. Ye vā pana akusalamūlena ekamūlamūlā, sabbe te dhammā akusalā.

Ye keci akusalamūlena ekamūlamūlā dhammā, sabbe te akusalamūlena aññamaññamūlamūlā. Ye vā pana akusalamūlena aññamaññamūlamūlā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlakā. Ye vā pana akusalamūlakā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlakā. Ye vā pana akusalamūlena ekamūlakā, sabbe te dhammā akusalā.

Ye keci akusalamūlena ekamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlakā. Ye vā pana akusalamūlena aññamaññamūlakā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlamūlakā. Ye vā pana akusalamūlamūlakā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlakā. Ye vā pana akusalamūlena ekamūlamūlakā, sabbe te dhammā akusalā.

Ye keci akusalamūlena ekamūlamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlamūlakā. Ye vā pana akusalamūlena aññamaññamūlamūlakā, sabbe te dhammā akusalā.

Abyākatapadanayacatukkaṃ

Ye keci abyākatā dhammā, sabbe te abyākatamūlā. Ye vā pana abyākatamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlā. Ye vā pana abyākatamūlena ekamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatamūlena ekamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlā. Ye vā pana abyākatamūlena aññamaññamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlamūlā. Ye vā pana abyākatamūlamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlā. Ye vā pana abyākatamūlena ekamūlamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatamūlena ekamūlamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlā. Ye vā pana abyākatamūlena aññamaññamūlamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlakā. Ye vā pana abyākatamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlakā. Ye vā pana abyākatamūlena ekamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatamūlena ekamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlakā. Ye vā pana abyākatamūlena aññamaññamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlamūlakā. Ye vā pana abyākatamūlamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlakā. Ye vā pana abyākatamūlena ekamūlamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatamūlena ekamūlamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlakā. Ye vā pana abyākatamūlena aññamaññamūlamūlakā, sabbe te dhammā abyākatā.

Nāmapadanayacatukkaṃ

Ye keci nāmā dhammā, sabbe te nāmamūlā. Ye vā pana nāmamūlā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlā. Ye vā pana nāmamūlena ekamūlā, sabbe te dhammā nāmā.

Ye keci nāmamūlena ekamūlā dhammā, sabbe te nāmamūlena aññamaññamūlā. Ye vā pana nāmamūlena aññamaññamūlā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlamūlā. Ye vā pana nāmamūlamūlā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlā. Ye vā pana nāmamūlena ekamūlamūlā, sabbe te dhammā nāmā.

Ye keci nāmamūlena ekamūlamūlā dhammā, sabbe te nāmamūlena aññamaññamūlamūlā. Ye vā pana nāmamūlena aññamaññamūlamūlā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlakā. Ye vā pana nāmamūlakā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlakā. Ye vā pana nāmamūlena ekamūlakā, sabbe te dhammā nāmā.

Ye keci nāmamūlena ekamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlakā. Ye vā pana nāmamūlena aññamaññamūlakā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlamūlakā. Ye vā pana nāmamūlamūlakā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlakā. Ye vā pana nāmamūlena ekamūlamūlakā, sabbe te dhammā nāmā.

Ye keci nāmamūlena ekamūlamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlamūlakā. Ye vā pana nāmamūlena aññamaññamūlamūlakā, sabbe te dhammā nāmā.

Ye keci kusalā dhammā, sabbe te kusalahetū…pe… kusalanidānā…pe… kusalasambhavā…pe… kusalappabhavā…pe… kusalasamuṭṭhānā…pe… kusalāhārā…pe… kusalārammaṇā…pe… kusalapaccayā…pe… kusalasamudayā…pe….

Mūlaṃ hetu nidānañca, sambhavo pabhavena ca;

Samuṭṭhānāhārārammaṇā, paccayo samudayena cāti.

Mūlayamakamātikā niṭṭhitā.

Khandhayamakaṃ

Paṇṇattivāro

Pañcakkhandhā (yama. 1.khandhayamaka.1 ādayo) – rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.

Padasodhanavāro

Anulomaṃ

Rūpaṃ rūpakkhandho, rūpakkhandho rūpaṃ.

Vedanā vedanākkhandho, vedanākkhandho vedanā.

Saññā saññākkhandho, saññākkhandho saññā.

Saṅkhārā saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā.

Viññāṇaṃ viññāṇakkhandho, viññāṇakkhandho viññāṇaṃ.

Paccanīkaṃ

Na rūpaṃ na rūpakkhandho, na rūpakkhandho na rūpaṃ.

Na vedanā na vedanākkhandho, na vedanākkhandho na vedanā.

Na saññā na saññākkhandho, na saññākkhandho na saññā.

Na saṅkhārā na saṅkhārakkhandho, na saṅkhārakkhandho na saṅkhārā.

Na viññāṇaṃ na viññāṇakkhandho, na viññāṇakkhandho na viññāṇaṃ.

Padasodhanamūlacakkavāro

Anulomaṃ

Rūpaṃ rūpakkhandho, khandhā vedanākkhandho.

Rūpaṃ rūpakkhandho, khandhā saññākkhandho.

Rūpaṃ rūpakkhandho, khandhā saṅkhārakkhandho.

Rūpaṃ rūpakkhandho, khandhā viññāṇakkhandho.

Vedanā vedanākkhandho, khandhā rūpakkhandho.

Vedanā vedanākkhandho, khandhā saññākkhandho.

Vedanā vedanākkhandho, khandhā saṅkhārakkhandho.

Vedanā vedanākkhandho, khandhā viññāṇakkhandho.

Saññā saññākkhandho, khandhā rūpakkhandho.

Saññā saññākkhandho, khandhā vedanākkhandho.

Saññā saññākkhandho, khandhā saṅkhārakkhandho.

Saññā saññākkhandho, khandhā viññāṇakkhandho.

Saṅkhārā saṅkhārakkhandho, khandhā rūpakkhandho.

Saṅkhārā saṅkhārakkhandho, khandhā vedanākkhandho.

Saṅkhārā saṅkhārakkhandho, khandhā saññākkhandho.

Saṅkhārā saṅkhārakkhandho, khandhā viññāṇakkhandho.

Viññāṇaṃ viññāṇakkhandho, khandhā rūpakkhandho.

Viññāṇaṃ viññāṇakkhandho, khandhā vedanākkhandho.

Viññāṇaṃ viññāṇakkhandho, khandhā saññākkhandho.

Viññāṇaṃ viññāṇakkhandho, khandhā saṅkhārakkhandho.

Paccanīkaṃ

Na rūpaṃ na rūpakkhandho, na khandhā na vedanākkhandho.

Na rūpaṃ na rūpakkhandho, na khandhā na saññākkhandho.

Na rūpaṃ na rūpakkhandho, na khandhā na saṅkhārakkhandho.

Na rūpaṃ na rūpakkhandho, na khandhā na viññāṇakkhandho.

Na vedanā na vedanākkhandho, na khandhā na rūpakkhandho.

Na vedanā na vedanākkhandho, na khandhā na saññākkhandho.

Na vedanā na vedanākkhandho, na khandhā na saṅkhārakkhandho.

Na vedanā na vedanākkhandho, na khandhā na viññāṇakkhandho.

Na saññā na saññākkhandho, na khandhā na rūpakkhandho.

Na saññā na saññākkhandho, na khandhā na vedanākkhandho.

Na saññā na saññākkhandho, na khandhā na saṅkhārakkhandho.

Na saññā na saññākkhandho, na khandhā na viññāṇakkhandho.

Na saṅkhārā na saṅkhārakkhandho, na khandhā na rūpakkhandho.

Na saṅkhārā na saṅkhārakkhandho, na khandhā na vedanākkhandho.

Na saṅkhārā na saṅkhārakkhandho, na khandhā na saññākkhandho.

Na saṅkhārā na saṅkhārakkhandho, na khandhā na viññāṇakkhandho.

Na viññāṇaṃ na viññāṇakkhandho, na khandhā na rūpakkhandho.

Na viññāṇaṃ na viññāṇakkhandho, na khandhā na vedanākkhandho.

Na viññāṇaṃ na viññāṇakkhandho, na khandhā na saññākkhandho.

Na viññāṇaṃ na viññāṇakkhandho, na khandhā na saṅkhārakkhandho.

Suddhakhandhavāro

Anulomaṃ

Rūpaṃ khandho, khandhā rūpaṃ.

Vedanā khandho, khandhā vedanā.

Saññā khandho, khandhā saññā.

Saṅkhārā khandho, khandhā saṅkhārā.

Viññāṇaṃ khandho, khandhā viññāṇaṃ.

Paccanīkaṃ

Na rūpaṃ na khandho, na khandhā na rūpaṃ.

Na vedanā na khandho, na khandhā na vedanā.

Na saññā na khandho, na khandhā na saññā.

Na saṅkhārā na khandho, na khandhā na saṅkhārā.

Na viññāṇaṃ na khandho, na khandhā na viññāṇaṃ.

Suddhakhandhamūlacakkavāro

Anulomaṃ

Rūpaṃ khandho, khandhā vedanā.

Rūpaṃ khandho, khandhā saññā.

Rūpaṃ khandho, khandhā saṅkhārā.

Rūpaṃ khandho, khandhā viññāṇaṃ.

Vedanā khandho, khandhā rūpaṃ.

Vedanā khandho, khandhā saññā.

Vedanā khandho, khandhā saṅkhārā.

Vedanā khandho, khandhā viññāṇaṃ.

Saññā khandho, khandhā rūpaṃ.

Saññā khandho, khandhā vedanā.

Saññā khandho, khandhā saṅkhārā.

Saññā khandho, khandhā viññāṇaṃ.

Saṅkhārā khandho, khandhā rūpaṃ.

Saṅkhārā khandho, khandhā vedanā.

Saṅkhārā khandho, khandhā saññā.

Saṅkhārā khandho, khandhā viññāṇaṃ.

Viññāṇaṃ khandho, khandhā rūpaṃ.

Viññāṇaṃ khandho, khandhā vedanā.

Viññāṇaṃ khandho, khandhā saññā.

Viññāṇaṃ khandho, khandhā saṅkhārā.

Paccanīkaṃ

Na rūpaṃ na khandho, na khandhā na vedanā.

Na rūpaṃ na khandho, na khandhā na saññā.

Na rūpaṃ na khandho, na khandhā na saṅkhārā.

Na rūpaṃ na khandho, na khandhā na viññāṇaṃ.

Na vedanā na khandho, na khandhā na rūpaṃ.

Na vedanā na khandho, na khandhā na saññā.

Na vedanā na khandho, na khandhā na saṅkhārā.

Na vedanā na khandho, na khandhā na viññāṇaṃ.

Na saññā na khandho, na khandhā na rūpaṃ.

Na saññā na khandho, na khandhā na vedanā.

Na saññā na khandho, na khandhā na saṅkhārā.

Na saññā na khandho, na khandhā na viññāṇaṃ.

Na saṅkhārā na khandho, na khandhā na rūpaṃ.

Na saṅkhārā na khandho, na khandhā na vedanā.

Na saṅkhārā na khandho, na khandhā na saññā.

Na saṅkhārā na khandho, na khandhā na viññāṇaṃ.

Na viññāṇaṃ na khandho, na khandhā na rūpaṃ.

Na viññāṇaṃ na khandho, na khandhā na vedanā.

Na viññāṇaṃ na khandho, na khandhā na saññā.

Na viññāṇaṃ na khandho, na khandhā na saṅkhārā.

Khandhayamakamātikā niṭṭhitā.

Āyatanayamakaṃ

Paṇṇattivāro

Dvādasāyatanāni (yama. 1.āyatanayamaka.1 ādayo) – cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ.

Padasodhanavāro

Anulomaṃ

Cakkhu cakkhāyatanaṃ, cakkhāyatanaṃ cakkhu.

Sotaṃ sotāyatanaṃ, sotāyatanaṃ sotaṃ.

Ghānaṃ ghānāyatanaṃ, ghānāyatanaṃ ghānaṃ.

Jivhā jivhāyatanaṃ, jivhāyatanaṃ jivhā.

Kāyo kāyāyatanaṃ, kāyāyatanaṃ kāyo.

Rūpaṃ rūpāyatanaṃ, rūpāyatanaṃ rūpaṃ.

Saddo saddāyatanaṃ, saddāyatanaṃ saddo.

Gandho gandhāyatanaṃ, gandhāyatanaṃ gandho.

Raso rasāyatanaṃ, rasāyatanaṃ raso.

Phoṭṭhabbo phoṭṭhabbāyatanaṃ, phoṭṭhabbāyatanaṃ phoṭṭhabbo.

Mano manāyatanaṃ, manāyatanaṃ mano.

Dhammo dhammāyatanaṃ, dhammāyatanaṃ dhammo.

Paccanīkaṃ

Na cakkhu na cakkhāyatanaṃ, na cakkhāyatanaṃ na cakkhu.

Na sotaṃ na sotāyatanaṃ, na sotāyatanaṃ na sotaṃ.

Na ghānaṃ na ghānāyatanaṃ, na ghānāyatanaṃ na ghānaṃ.

Na jivhā na jivhāyatanaṃ, na jivhāyatanaṃ na jivhā.

Na kāyo na kāyāyatanaṃ, na kāyāyatanaṃ na kāyo.

Na rūpaṃ na rūpāyatanaṃ, na rūpāyatanaṃ na rūpaṃ.

Na saddo na saddāyatanaṃ, na saddāyatanaṃ na saddo.

Na gandho na gandhāyatanaṃ, na gandhāyatanaṃ na gandho.

Na raso na rasāyatanaṃ, na rasāyatanaṃ na raso.

Na phoṭṭhabbo na phoṭṭhabbāyatanaṃ, na phoṭṭhabbāyatanaṃ na phoṭṭhabbo.

Na mano na manāyatanaṃ, na manāyatanaṃ na mano.

Na dhammo na dhammāyatanaṃ, na dhammāyatanaṃ na dhammo.

Padasodhanamūlacakkavāro

Anulomaṃ

Cakkhu cakkhāyatanaṃ, āyatanā sotāyatanaṃ.

Cakkhu cakkhāyatanaṃ, āyatanā ghānāyatanaṃ.

Cakkhu cakkhāyatanaṃ, āyatanā jivhāyatanaṃ…pe….

Cakkhu cakkhāyatanaṃ, āyatanā dhammāyatanaṃ.

Sotaṃ sotāyatanaṃ, āyatanā cakkhāyatanaṃ.

Sotaṃ sotāyatanaṃ, āyatanā ghānāyatanaṃ…pe….

Sotaṃ sotāyatanaṃ, āyatanā dhammāyatanaṃ.

Ghānaṃ ghānāyatanaṃ, āyatanā cakkhāyatanaṃ…pe….

Ghānaṃ ghānāyatanaṃ, āyatanā dhammāyatanaṃ…pe….

Dhammo dhammāyatanaṃ, āyatanā cakkhāyatanaṃ.

Dhammo dhammāyatanaṃ, āyatanā sotāyatanaṃ…pe….

Dhammo dhammāyatanaṃ, āyatanā manāyatanaṃ. (Cakkaṃ bandhitabbaṃ.)

Paccanīkaṃ

Na cakkhu na cakkhāyatanaṃ, nāyatanā na sotāyatanaṃ.

Na cakkhu na cakkhāyatanaṃ, nāyatanā na ghānāyatanaṃ…pe….

Na cakkhu na cakkhāyatanaṃ, nāyatanā na dhammāyatanaṃ.

Na sotaṃ na sotāyatanaṃ, nāyatanā na cakkhāyatanaṃ…pe….

Na sotaṃ na sotāyatanaṃ, nāyatanā na dhammāyatanaṃ.

Na ghānaṃ na ghānāyatanaṃ, nāyatanā na cakkhāyatanaṃ…pe….

Na ghānaṃ na ghānāyatanaṃ, nāyatanā na dhammāyatanaṃ…pe….

Na dhammo na dhammāyatanaṃ, nāyatanā na cakkhāyatanaṃ.

Na dhammo na dhammāyatanaṃ, nāyatanā na sotāyatanaṃ…pe….

Na dhammo na dhammāyatanaṃ, nāyatanā na manāyatanaṃ. (Cakkaṃ bandhitabbaṃ.)

Suddhāyatanavāro

Anulomaṃ

Cakkhu āyatanaṃ, āyatanā cakkhu.

Sotaṃ āyatanaṃ, āyatanā sotaṃ.

Ghānaṃ āyatanaṃ, āyatanā ghānaṃ.

Jivhā āyatanaṃ, āyatanā jivhā.

Kāyo āyatanaṃ, āyatanā kāyo.

Rūpaṃ āyatanaṃ, āyatanā rūpaṃ.

Saddo āyatanaṃ, āyatanā saddo.

Gandho āyatanaṃ, āyatanā gandho.

Raso āyatanaṃ, āyatanā raso.

Phoṭṭhabbo āyatanaṃ, āyatanā phoṭṭhabbo.

Mano āyatanaṃ, āyatanā mano.

Dhammo āyatanaṃ, āyatanā dhammo.

Paccanīkaṃ

Na cakkhu nāyatanaṃ, nāyatanā na cakkhu.

Na sotaṃ nāyatanaṃ, nāyatanā na sotaṃ.

Na ghānaṃ nāyatanaṃ, nāyatanā na ghānaṃ.

Na jivhā nāyatanaṃ, nāyatanā na jivhā.

Na kāyo nāyatanaṃ, nāyatanā na kāyo.

Na rūpaṃ nāyatanaṃ, nāyatanā na rūpaṃ.

Na saddo nāyatanaṃ, nāyatanā na saddo.

Na gandho nāyatanaṃ, nāyatanā na gandho.

Na raso nāyatanaṃ, nāyatanā na raso.

Na phoṭṭhabbo nāyatanaṃ, nāyatanā na phoṭṭhabbo.

Na mano nāyatanaṃ, nāyatanā na mano.

Na dhammo nāyatanaṃ, nāyatanā na dhammo.

Suddhāyatanamūlacakkavāro

Anulomaṃ

Cakkhu āyatanaṃ, āyatanā sotaṃ…pe….

Cakkhu āyatanaṃ, āyatanā dhammo.

Sotaṃ āyatanaṃ, āyatanā cakkhu…pe….

Sotaṃ āyatanaṃ, āyatanā dhammo.

Ghānaṃ āyatanaṃ, āyatanā cakkhu…pe….

Ghānaṃ āyatanaṃ, āyatanā dhammo…pe….

Dhammo āyatanaṃ, āyatanā cakkhu.

Dhammo āyatanaṃ, āyatanā sotaṃ…pe….

Dhammo āyatanaṃ, āyatanā mano. (Cakkaṃ bandhitabbaṃ.)

Paccanīkaṃ

Na cakkhu nāyatanaṃ, nāyatanā na sotaṃ…pe….

Na cakkhu nāyatanaṃ, nāyatanā na dhammo.

Na sotaṃ nāyatanaṃ, nāyatanā na cakkhu…pe….

Na sotaṃ nāyatanaṃ, nāyatanā na dhammo.

Na ghānaṃ nāyatanaṃ, nāyatanā na cakkhu…pe….

Na ghānaṃ nāyatanaṃ, nāyatanā na dhammo…pe….

Na dhammo nāyatanaṃ, nāyatanā na cakkhu.

Na dhammo nāyatanaṃ, nāyatanā na sotaṃ…pe….

Na dhammo nāyatanaṃ, nāyatanā na mano. (Cakkaṃ bandhitabbaṃ.)

Āyatanayamakamātikā niṭṭhitā.

Dhātuyamakaṃ

Paṇṇattivāro

Aṭṭhārasa dhātuyo (yama. 1.dhāturamaka.1 ādayo) – cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu cakkhuviññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jivhāviññāṇadhātu kāyaviññāṇadhātu manodhātu manoviññāṇadhātu dhammadhātu.

Padasodhanavāro

Anulomaṃ

Cakkhu cakkhudhātu, cakkhudhātu cakkhu.

Sotaṃ sotadhātu, sotadhātu sotaṃ…pe….

Cakkhuviññāṇaṃ cakkhuviññāṇadhātu, cakkhuviññāṇadhātu cakkhuviññāṇaṃ…pe….

Mano manodhātu, manodhātu mano.

Manoviññāṇaṃ manoviññāṇadhātu, manoviññāṇadhātu manoviññāṇaṃ.

Dhammo dhammadhātu, dhammadhātu dhammo.

Paccanīkaṃ

Na cakkhu na cakkhudhātu, na cakkhudhātu na cakkhu.

Na sotaṃ na sotadhātu, na sotadhātu na sotaṃ…pe….

Na cakkhuviññāṇaṃ na cakkhuviññāṇadhātu, na cakkhuviññāṇadhātu na cakkhuviññāṇaṃ…pe….

Na mano na manodhātu, na manodhātu na mano.

Na manoviññāṇaṃ na manoviññāṇadhātu, na manoviññāṇadhātu na manoviññāṇaṃ.

Na dhammo na dhammadhātu, na dhammadhātu na dhammo.

Padasodhanamūlacakkavāro

Anulomaṃ

Cakkhu cakkhudhātu, dhātū sotadhātu…pe….

Cakkhu cakkhudhātu, dhātū dhammadhātu. (Yathā āyatanayamake cakkaṃ bandhitaṃ, evamidha cakkaṃ bandhitabbaṃ.)

Paccanīkaṃ

Na cakkhu na cakkhudhātu, na dhātū na sotadhātu.

Na cakkhu na cakkhudhātu, na dhātū na ghānadhātu…pe….

Na cakkhu na cakkhudhātu, na dhātū na dhammadhātu…pe….

Na dhammo na dhammadhātu, na dhātū na cakkhudhātu…pe….

Na dhammo na dhammadhātu, na dhātū na manoviññāṇadhātu. (Cakkaṃ bandhitabbaṃ.)

Suddhadhātuvāro

Anulomaṃ

Cakkhu dhātu, dhātū cakkhu…pe….

Cakkhuviññāṇaṃ dhātu, dhātū cakkhuviññāṇaṃ…pe….

Manoviññāṇaṃ dhātu, dhātū manoviññāṇaṃ.

Dhammo dhātu, dhātū dhammo.

Paccanīkaṃ

Na cakkhu na dhātu, na dhātū na cakkhu…pe….

Na cakkhuviññāṇaṃ na dhātu, na dhātū na cakkhuviññāṇaṃ…pe….

Na manoviññāṇaṃ na dhātu, na dhātū na manoviññāṇaṃ.

Na dhammo na dhātu, na dhātū na dhammo.

Suddhadhātumūlacakkavāro

Anulomaṃ

Cakkhu dhātu, dhātū sotaṃ…pe….

Cakkhu dhātu, dhātū dhammo…pe….

Dhammo dhātu, dhātū cakkhu…pe….

Dhammo dhātu, dhātū manoviññāṇaṃ. (Cakkaṃ bandhitabbaṃ.)

Paccanīkaṃ

Na cakkhu na dhātu, na dhātū na sotaṃ…pe….

Na cakkhu na dhātu, na dhātū na dhammo…pe….

Na dhammo na dhātu, na dhātū na cakkhu…pe….

Na dhammo na dhātu, na dhātū na manoviññāṇaṃ. (Cakkaṃ bandhitabbaṃ. )

Dhātuyamakamātikā niṭṭhitā.

Saccayamakaṃ

Paṇṇattivāro

Cattāri saccāni (yama. 1.saccayamaka.1 ādayo) – dukkhasaccaṃ samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ.

Padasodhanavāro

Anulomaṃ

Dukkhaṃ dukkhasaccaṃ, dukkhasaccaṃ dukkhaṃ.

Samudayo samudayasaccaṃ, samudayasaccaṃ samudayo.

Nirodho nirodhasaccaṃ, nirodhasaccaṃ nirodho.

Maggo maggasaccaṃ, maggasaccaṃ maggo.

Paccanīkaṃ

Na dukkhaṃ na dukkhasaccaṃ, na dukkhasaccaṃ na dukkhaṃ.

Na samudayo na samudayasaccaṃ, na samudayasaccaṃ na samudayo.

Na nirodho na nirodhasaccaṃ, na nirodhasaccaṃ na nirodho.

Na maggo na maggasaccaṃ, na maggasaccaṃ na maggo.

Padasodhanamūlacakkavāro

Anulomaṃ

Dukkhaṃ dukkhasaccaṃ, saccā samudayasaccaṃ.

Dukkhaṃ dukkhasaccaṃ, saccā nirodhasaccaṃ.

Dukkhaṃ dukkhasaccaṃ, saccā maggasaccaṃ.

Samudayo samudayasaccaṃ, saccā dukkhasaccaṃ.

Samudayo samudayasaccaṃ, saccā nirodhasaccaṃ.

Samudayo samudayasaccaṃ, saccā maggasaccaṃ.

Nirodho nirodhasaccaṃ, saccā dukkhasaccaṃ.

Nirodho nirodhasaccaṃ, saccā samudayasaccaṃ.

Nirodho nirodhasaccaṃ, saccā maggasaccaṃ.

Maggo maggasaccaṃ, saccā dukkhasaccaṃ.

Maggo maggasaccaṃ, saccā samudayasaccaṃ.

Maggo maggasaccaṃ, saccā nirodhasaccaṃ.

Paccanīkaṃ

Na dukkhaṃ na dukkhasaccaṃ, na saccā na samudayasaccaṃ.

Na dukkhaṃ na dukkhasaccaṃ, na saccā na nirodhasaccaṃ.

Na dukkhaṃ na dukkhasaccaṃ, na saccā na maggasaccaṃ.

Na samudayo na samudayasaccaṃ, na saccā na dukkhasaccaṃ.

Na samudayo na samudayasaccaṃ, na saccā na nirodhasaccaṃ.

Na samudayo na samudayasaccaṃ, na saccā na maggasaccaṃ.

Na nirodho na nirodhasaccaṃ, na saccā na dukkhasaccaṃ.

Na nirodho na nirodhasaccaṃ, na saccā na samudayasaccaṃ.

Na nirodho na nirodhasaccaṃ, na saccā na maggasaccaṃ.

Na maggo na maggasaccaṃ, na saccā na dukkhasaccaṃ.

Na maggo na maggasaccaṃ, na saccā na samudayasaccaṃ.

Na maggo na maggasaccaṃ, na saccā na nirodhasaccaṃ.

Suddhasaccavāro

Anulomaṃ

Dukkhaṃ saccaṃ, saccā dukkhaṃ.

Samudayo saccaṃ, saccā samudayo.

Nirodho saccaṃ, saccā nirodho.

Maggo saccaṃ, saccā maggo.

Paccanīkaṃ

Na dukkhaṃ na saccaṃ, na saccā na dukkhaṃ.

Na samudayo na saccaṃ, na saccā na samudayo.

Na nirodho na saccaṃ, na saccā na nirodho.

Na maggo na saccaṃ, na saccā na maggo.

Suddhasaccamūlacakkavāro

Anulomaṃ

Dukkhaṃ saccaṃ, saccā samudayo.

Dukkhaṃ saccaṃ, saccā nirodho.

Dukkhaṃ saccaṃ, saccā maggo.

Samudayo saccaṃ, saccā dukkhaṃ…pe… saccā maggo.

Nirodho saccaṃ, saccā dukkhaṃ…pe… saccā maggo.

Maggo saccaṃ, saccā dukkhaṃ.

Maggo saccaṃ, saccā samudayo.

Maggo saccaṃ, saccā nirodho.

Paccanīkaṃ

Na dukkhaṃ na saccaṃ, na saccā na samudayo.

Na dukkhaṃ na saccaṃ, na saccā na nirodho.

Na dukkhaṃ na saccaṃ, na saccā na maggo.

Na samudayo na saccaṃ, na saccā na dukkhaṃ…pe… na saccā na maggo.

Na nirodho na saccaṃ, na saccā na dukkhaṃ…pe… na saccā na maggo.

Na maggo na saccaṃ, na saccā na dukkhaṃ.

Na maggo na saccaṃ, na saccā na samudayo.

Na maggo na saccaṃ, na saccā na nirodho.

Saccayamakamātikā niṭṭhitā.

Saṅkhārayamakaṃ

Paṇṇattivāro

Tayo saṅkhārā (yama. 2.saṅkhārayamaka.1 ādayo) – kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro, ṭhapetvā vitakkavicāre sabbepi cittasampayuttakā dhammā cittasaṅkhāro.

Padasodhanavāro

Anulomaṃ

Kāyo kāyasaṅkhāro, kāyasaṅkhāro kāyo.

Vacī vacīsaṅkhāro, vacīsaṅkhāro vacī.

Cittaṃ cittasaṅkhāro, cittasaṅkhāro cittaṃ.

Paccanīkaṃ

Na kāyo na kāyasaṅkhāro, na kāyasaṅkhāro na kāyo.

Na vacī na vacīsaṅkhāro, na vacīsaṅkhāro na vacī.

Na cittaṃ na cittasaṅkhāro, na cittasaṅkhāro na cittaṃ.

Padasodhanamūlacakkavāro

Anulomaṃ

Kāyo kāyasaṅkhāro, saṅkhārā vacīsaṅkhāro.

Kāyo kāyasaṅkhāro, saṅkhārā cittasaṅkhāro.

Vacī vacīsaṅkhāro, saṅkhārā kāyasaṅkhāro.

Vacī vacīsaṅkhāro, saṅkhārā cittasaṅkhāro.

Cittaṃ cittasaṅkhāro, saṅkhārā kāyasaṅkhāro.

Cittaṃ cittasaṅkhāro, saṅkhārā vacīsaṅkhāro.

Paccanīkaṃ

Na kāyo na kāyasaṅkhāro, na saṅkhārā na vacīsaṅkhāro.

Na kāyo na kāyasaṅkhāro, na saṅkhārā na cittasaṅkhāro.

Na vacī na vacīsaṅkhāro, na saṅkhārā na kāyasaṅkhāro.

Na vacī na vacīsaṅkhāro, na saṅkhārā na cittasaṅkhāro.

Na cittaṃ na cittasaṅkhāro, na saṅkhārā na kāyasaṅkhāro.

Na cittaṃ na cittasaṅkhāro, na saṅkhārā na vacīsaṅkhāro.

Suddhasaṅkhāravāro

Anulomaṃ

Kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro kāyasaṅkhāro.

Kāyasaṅkhāro cittasaṅkhāro, cittasaṅkhāro kāyasaṅkhāro.

Vacīsaṅkhāro cittasaṅkhāro, cittasaṅkhāro vacīsaṅkhāro.

Paccanīkaṃ

Na kāyasaṅkhāro na vacīsaṅkhāro, na vacīsaṅkhāro na kāyasaṅkhāro.

Na kāyasaṅkhāro na cittasaṅkhāro, na cittasaṅkhāro na kāyasaṅkhāro.

Na vacīsaṅkhāro na cittasaṅkhāro, na cittasaṅkhāro na vacīsaṅkhāro.

Saṅkhārayamakamātikā niṭṭhitā.

Anusayayamakaṃ

Sattānusayā (yama. 2.anusayayamaka.1) – kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo.

Anusayayamakamātikā niṭṭhitā.

Cittayamakaṃ

Suddhacittasāmaññaṃ

Puggalavāro

1. Uppādanirodhakālasambhedavāro

Yassa cittaṃ uppajjati na nirujjhati (yama. 2.cittayamaka.1 ādayo), tassa cittaṃ nirujjhissati na uppajjissati. Yassa vā pana cittaṃ nirujjhissati na uppajjissati, tassa cittaṃ uppajjati na nirujjhati.

Yassa cittaṃ na uppajjati nirujjhati, tassa cittaṃ na nirujjhissati uppajjissati. Yassa vā pana cittaṃ na nirujjhissati uppajjissati, tassa cittaṃ na uppajjati nirujjhati.

2. Uppāduppannavāro

Yassa cittaṃ uppajjati, tassa cittaṃ uppannaṃ. Yassa vā pana cittaṃ uppannaṃ, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na uppannaṃ. Yassa vā pana cittaṃ na uppannaṃ, tassa cittaṃ na uppajjati.

3. Nirodhuppannavāro

Yassa cittaṃ nirujjhati, tassa cittaṃ uppannaṃ. Yassa vā pana cittaṃ uppannaṃ, tassa cittaṃ nirujjhati.

Yassa cittaṃ na nirujjhati, tassa cittaṃ na uppannaṃ. Yassa vā pana cittaṃ na uppannaṃ, tassa cittaṃ na nirujjhati.

4. Uppādavāro

Yassa cittaṃ uppajjati, tassa cittaṃ uppajjittha. Yassa vā pana cittaṃ uppajjittha, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na uppajjittha. Yassa vā pana cittaṃ na uppajjittha, tassa cittaṃ na uppajjati.

Yassa cittaṃ uppajjati, tassa cittaṃ uppajjissati. Yassa vā pana cittaṃ uppajjissati, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na uppajjissati. Yassa vā pana cittaṃ na uppajjissati, tassa cittaṃ na uppajjati.

Yassa cittaṃ uppajjittha, tassa cittaṃ uppajjissati. Yassa vā pana cittaṃ uppajjissati, tassa cittaṃ uppajjittha.

Yassa cittaṃ na uppajjittha, tassa cittaṃ na uppajjissati. Yassa vā pana cittaṃ na uppajjissati, tassa cittaṃ na uppajjittha.

5. Nirodhavāro

Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhittha. Yassa vā pana cittaṃ nirujjhittha, tassa cittaṃ nirujjhati.

Yassa cittaṃ na nirujjhati, tassa cittaṃ na nirujjhittha. Yassa vā pana cittaṃ na nirujjhittha, tassa cittaṃ na nirujjhati.

Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhissati. Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ nirujjhati.

Yassa cittaṃ na nirujjhati, tassa cittaṃ na nirujjhissati. Yassa vā pana cittaṃ na nirujjhissati, tassa cittaṃ na nirujjhati.

Yassa cittaṃ nirujjhittha, tassa cittaṃ nirujjhissati. Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ nirujjhittha.

Yassa cittaṃ na nirujjhittha, tassa cittaṃ na nirujjhissati. Yassa vā pana cittaṃ na nirujjhissati, tassa cittaṃ na nirujjhittha.

6. Uppādanirodhavāro

Yassa cittaṃ uppajjati, tassa cittaṃ nirujjhittha. Yassa vā pana cittaṃ nirujjhittha, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na nirujjhittha. Yassa vā pana cittaṃ na nirujjhittha, tassa cittaṃ na uppajjati.

Yassa cittaṃ uppajjati, tassa cittaṃ nirujjhissati. Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na nirujjhissati. Yassa vā pana cittaṃ na nirujjhissati, tassa cittaṃ na uppajjati.

Yassa cittaṃ uppajjittha, tassa cittaṃ nirujjhissati. Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ uppajjittha.

Yassa cittaṃ na uppajjittha, tassa cittaṃ na nirujjhissati. Yassa vā pana cittaṃ na nirujjhissati, tassa cittaṃ na uppajjittha.

7. Uppajjamānananirodhavāro

Yassa cittaṃ uppajjati, tassa cittaṃ na nirujjhati. Yassa vā pana cittaṃ na nirujjhati, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ nirujjhati. Yassa vā pana cittaṃ nirujjhati, tassa cittaṃ na uppajjati.

8. Uppajjamānuppannavāro

Yassa cittaṃ uppajjamānaṃ, tassa cittaṃ uppannaṃ. Yassa vā pana cittaṃ uppannaṃ, tassa cittaṃ uppajjamānaṃ.

Yassa cittaṃ na uppajjamānaṃ, tassa cittaṃ na uppannaṃ. Yassa vā pana cittaṃ na uppannaṃ, tassa cittaṃ na uppajjamānaṃ.

9. Nirujjhamānuppannavāro

Yassa cittaṃ nirujjhamānaṃ, tassa cittaṃ uppannaṃ. Yassa vā pana cittaṃ uppannaṃ, tassa cittaṃ nirujjhamānaṃ.

Yassa cittaṃ na nirujjhamānaṃ, tassa cittaṃ na uppannaṃ. Yassa vā pana cittaṃ na uppannaṃ, tassa cittaṃ na nirujjhamānaṃ.

10. Uppannuppādavāro

Yassa cittaṃ uppannaṃ, tassa cittaṃ uppajjittha. Yassa vā pana cittaṃ uppajjittha, tassa cittaṃ uppannaṃ.

Yassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjittha. Yassa vā pana cittaṃ na uppajjittha, tassa cittaṃ na uppannaṃ.

Yassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissati. Yassa vā pana cittaṃ uppajjissati, tassa cittaṃ uppannaṃ.

Yassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjissati. Yassa vā pana cittaṃ na uppajjissati, tassa cittaṃ na uppannaṃ.

11. Atītānāgatavāro

Yassa cittaṃ uppajjittha, no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissati. Yassa vā pana cittaṃ uppajjissati, no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjittha.

Yassa cittaṃ na uppajjittha, no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjissati. Yassa vā pana cittaṃ na uppajjissati, no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjittha.

12. Uppannuppajjamānavāro

Uppannaṃ uppajjamānaṃ, uppajjamānaṃ uppannaṃ.

Na uppannaṃ na uppajjamānaṃ, na uppajjamānaṃ na uppannaṃ.

13. Niruddhanirujjhamānavāro

Niruddhaṃ nirujjhamānaṃ, nirujjhamānaṃ niruddhaṃ.

Na niruddhaṃ na nirujjhamānaṃ, na nirujjhamānaṃ na niruddhaṃ.

14. Atikkantakālavāro

Yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ. Yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ.

Yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ. Yassa vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ.

Suddhacittasāmaññaṃ

Dhammavāro

1. Uppādanirodhakālasambhedavāro

Yaṃ cittaṃ uppajjati na nirujjhati, taṃ cittaṃ nirujjhissati na uppajjissati. Yaṃ vā pana cittaṃ nirujjhissati na uppajjissati, taṃ cittaṃ uppajjati na nirujjhati.

Yaṃ cittaṃ na uppajjati nirujjhati, taṃ cittaṃ na nirujjhissati uppajjissati. Yaṃ vā pana cittaṃ na nirujjhissati uppajjissati, taṃ cittaṃ na uppajjati nirujjhati.

2. Uppāduppannavāro

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppannaṃ. Yaṃ vā pana cittaṃ uppannaṃ, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na uppannaṃ. Yaṃ vā pana cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjati.

3. Nirodhuppannavāro

Yaṃ cittaṃ nirujjhati, taṃ cittaṃ uppannaṃ. Yaṃ vā pana cittaṃ uppannaṃ, taṃ cittaṃ nirujjhati.

Yaṃ cittaṃ na nirujjhati, taṃ cittaṃ na uppannaṃ. Yaṃ vā pana cittaṃ na uppannaṃ, taṃ cittaṃ na nirujjhati.

4. Uppādavāro

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjittha. Yaṃ vā pana cittaṃ uppajjittha, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na uppajjittha. Yaṃ vā pana cittaṃ na uppajjittha, taṃ cittaṃ na uppajjati.

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjissati. Yaṃ vā pana cittaṃ uppajjissati, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na uppajjissati. Yaṃ vā pana cittaṃ na uppajjissati, taṃ cittaṃ na uppajjati.

Yaṃ cittaṃ uppajjittha, taṃ cittaṃ uppajjissati. Yaṃ vā pana cittaṃ uppajjissati, taṃ cittaṃ uppajjittha.

Yaṃ cittaṃ na uppajjittha, taṃ cittaṃ na uppajjissati. Yaṃ vā pana cittaṃ na uppajjissati, taṃ cittaṃ na uppajjittha.

5. Nirodhavāro

Yaṃ cittaṃ nirujjhati, taṃ cittaṃ nirujjhittha. Yaṃ vā pana cittaṃ nirujjhittha, taṃ cittaṃ nirujjhati.

Yaṃ cittaṃ na nirujjhati, taṃ cittaṃ na nirujjhittha. Yaṃ vā pana cittaṃ na nirujjhittha, taṃ cittaṃ na nirujjhati.

Yaṃ cittaṃ nirujjhati, taṃ cittaṃ nirujjhissati. Yaṃ vā pana cittaṃ nirujjhissati, taṃ cittaṃ nirujjhati.

Yaṃ cittaṃ na nirujjhati, taṃ cittaṃ na nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati, taṃ cittaṃ na nirujjhati.

Yaṃ cittaṃ nirujjhittha, taṃ cittaṃ nirujjhissati. Yaṃ vā pana cittaṃ nirujjhissati, taṃ cittaṃ nirujjhittha.

Yaṃ cittaṃ na nirujjhittha, taṃ cittaṃ na nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati, taṃ cittaṃ na nirujjhittha.

6. Uppādanirodhavāro

Yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhittha. Yaṃ vā pana cittaṃ nirujjhittha, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na nirujjhittha. Yaṃ vā pana cittaṃ na nirujjhittha, taṃ cittaṃ na uppajjati.

Yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhissati. Yaṃ vā pana cittaṃ nirujjhissati, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati, taṃ cittaṃ na uppajjati.

Yaṃ cittaṃ uppajjittha, taṃ cittaṃ nirujjhissati. Yaṃ vā pana cittaṃ nirujjhissati, taṃ cittaṃ uppajjittha.

Yaṃ cittaṃ na uppajjittha, taṃ cittaṃ na nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati, taṃ cittaṃ na uppajjittha.

7. Uppajjamānananirodhavāro

Yaṃ cittaṃ uppajjati, taṃ cittaṃ na nirujjhati. Yaṃ vā pana cittaṃ na nirujjhati, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ nirujjhati. Yaṃ vā pana cittaṃ nirujjhati, taṃ cittaṃ na uppajjati.

8. Uppajjamānuppannavāro

Yaṃ cittaṃ uppajjamānaṃ, taṃ cittaṃ uppannaṃ. Yaṃ vā pana cittaṃ uppannaṃ, taṃ cittaṃ uppajjamānaṃ.

Yaṃ cittaṃ na uppajjamānaṃ, taṃ cittaṃ na uppannaṃ. Yaṃ vā pana cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjamānaṃ.

9. Nirujjhamānuppannavāro

Yaṃ cittaṃ nirujjhamānaṃ, taṃ cittaṃ uppannaṃ. Yaṃ vā pana cittaṃ uppannaṃ, taṃ cittaṃ nirujjhamānaṃ.

Yaṃ cittaṃ na nirujjhamānaṃ, taṃ cittaṃ na uppannaṃ. Yaṃ vā pana cittaṃ na uppannaṃ, taṃ cittaṃ na nirujjhamānaṃ.

10. Uppannuppādavāro

Yaṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjittha. Yaṃ vā pana cittaṃ uppajjittha, taṃ cittaṃ uppannaṃ.

Yaṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjittha. Yaṃ vā pana cittaṃ na uppajjittha, taṃ cittaṃ na uppannaṃ.

Yaṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissati. Yaṃ vā pana cittaṃ uppajjissati, taṃ cittaṃ uppannaṃ.

Yaṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjissati. Yaṃ vā pana cittaṃ na uppajjissati, taṃ cittaṃ na uppannaṃ.

11. Atītānāgatavāro

Yaṃ cittaṃ uppajjittha, no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissati. Yaṃ vā pana cittaṃ uppajjissati, no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjittha.

Yaṃ cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjissati. Yaṃ vā pana cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjittha.

12. Uppannuppajjamānavāro

Uppannaṃ uppajjamānaṃ, uppajjamānaṃ uppannaṃ.

Na uppannaṃ na uppajjamānaṃ, na uppajjamānaṃ na uppannaṃ.

13. Niruddhanirujjhamānavāro

Niruddhaṃ nirujjhamānaṃ, nirujjhamānaṃ niruddhaṃ.

Na niruddhaṃ na nirujjhamānaṃ, na nirujjhamānaṃ na niruddhaṃ.

14. Atikkantakālavāro

Yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ. Yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ.

Yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ. Yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ.

Suddhacittasāmaññaṃ

Puggaladhammavāro

1. Uppādanirodhakālasambhedavāro

Yassa yaṃ cittaṃ uppajjati na nirujjhati, tassa taṃ cittaṃ nirujjhissati na uppajjissati. Yassa vā pana yaṃ cittaṃ nirujjhissati na uppajjissati, tassa taṃ cittaṃ uppajjati na nirujjhati.

Yassa yaṃ cittaṃ na uppajjati nirujjhati, tassa taṃ cittaṃ na nirujjhissati uppajjissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati uppajjissati, tassa taṃ cittaṃ na uppajjati nirujjhati.

2. Uppāduppannavāro

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ uppannaṃ. Yassa vā pana yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na uppannaṃ. Yassa vā pana yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjati.

3. Nirodhuppannavāro

Yassa yaṃ cittaṃ nirujjhati, tassa taṃ cittaṃ uppannaṃ. Yassa vā pana yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ nirujjhati.

Yassa yaṃ cittaṃ na nirujjhati, tassa taṃ cittaṃ na uppannaṃ. Yassa vā pana yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na nirujjhati.

4. Uppādavāro

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ uppajjittha. Yassa vā pana yaṃ cittaṃ uppajjittha, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na uppajjittha. Yassa vā pana yaṃ cittaṃ na uppajjittha, tassa taṃ cittaṃ na uppajjati.

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ uppajjissati. Yassa vā pana yaṃ cittaṃ uppajjissati, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na uppajjissati. Yassa vā pana yaṃ cittaṃ na uppajjissati, tassa taṃ cittaṃ na uppajjati.

Yassa yaṃ cittaṃ uppajjittha, tassa taṃ cittaṃ uppajjissati. Yassa vā pana yaṃ cittaṃ uppajjissati, tassa taṃ cittaṃ uppajjittha.

Yassa yaṃ cittaṃ na uppajjittha, tassa taṃ cittaṃ na uppajjissati. Yassa vā pana yaṃ cittaṃ na uppajjissati, tassa taṃ cittaṃ na uppajjittha.

5. Nirodhavāro

Yassa yaṃ cittaṃ nirujjhati, tassa taṃ cittaṃ nirujjhittha. Yassa vā pana yaṃ cittaṃ nirujjhittha, tassa taṃ cittaṃ nirujjhati.

Yassa yaṃ cittaṃ na nirujjhati, tassa taṃ cittaṃ na nirujjhittha. Yassa vā pana yaṃ cittaṃ na nirujjhittha, tassa taṃ cittaṃ na nirujjhati.

Yassa yaṃ cittaṃ nirujjhati, tassa taṃ cittaṃ nirujjhissati. Yassa vā pana yaṃ cittaṃ nirujjhissati, tassa taṃ cittaṃ nirujjhati.

Yassa yaṃ cittaṃ na nirujjhati, tassa taṃ cittaṃ na nirujjhissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na nirujjhati.

Yassa yaṃ cittaṃ nirujjhittha, tassa taṃ cittaṃ nirujjhissati. Yassa vā pana yaṃ cittaṃ nirujjhissati, tassa taṃ cittaṃ nirujjhittha.

Yassa yaṃ cittaṃ na nirujjhittha, tassa taṃ cittaṃ na nirujjhissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na nirujjhittha.

6. Uppādanirodhavāro

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ nirujjhittha. Yassa vā pana yaṃ cittaṃ nirujjhittha, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na nirujjhittha. Yassa vā pana yaṃ cittaṃ na nirujjhittha, tassa taṃ cittaṃ na uppajjati.

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ nirujjhissati. Yassa vā pana yaṃ cittaṃ nirujjhissati, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na nirujjhissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na uppajjati.

Yassa yaṃ cittaṃ uppajjittha, tassa taṃ cittaṃ nirujjhissati. Yassa vā pana yaṃ cittaṃ nirujjhissati, tassa taṃ cittaṃ uppajjittha.

Yassa yaṃ cittaṃ na uppajjittha, tassa taṃ cittaṃ na nirujjhissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na uppajjittha.

7. Uppajjamānananirodhavāro

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ na nirujjhati. Yassa vā pana yaṃ cittaṃ na nirujjhati, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ nirujjhati. Yassa vā pana yaṃ cittaṃ nirujjhati, tassa taṃ cittaṃ na uppajjati.

8. Uppajjamānuppannavāro

Yassa yaṃ cittaṃ uppajjamānaṃ, tassa taṃ cittaṃ uppannaṃ. Yassa vā pana yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjamānaṃ.

Yassa yaṃ cittaṃ na uppajjamānaṃ, tassa taṃ cittaṃ na uppannaṃ. Yassa vā pana yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjamānaṃ.

9. Nirujjhamānuppannavāro

Yassa yaṃ cittaṃ nirujjhamānaṃ, tassa taṃ cittaṃ uppannaṃ. Yassa vā pana yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ nirujjhamānaṃ.

Yassa yaṃ cittaṃ na nirujjhamānaṃ, tassa taṃ cittaṃ na uppannaṃ. Yassa vā pana yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na nirujjhamānaṃ.

10. Uppannuppādavāro

Yassa yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjittha. Yassa vā pana yaṃ cittaṃ uppajjittha, tassa taṃ cittaṃ uppannaṃ.

Yassa yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjittha. Yassa vā pana yaṃ cittaṃ na uppajjittha, tassa taṃ cittaṃ na uppannaṃ.

Yassa yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjissati. Yassa vā pana yaṃ cittaṃ uppajjissati, tassa taṃ cittaṃ uppannaṃ.

Yassa yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjissati, yassa vā pana yaṃ cittaṃ na uppajjissati, tassa taṃ cittaṃ na uppannaṃ.

11. Atītānāgatavāro

Yassa yaṃ cittaṃ uppajjittha, no ca tassa taṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjissati. Yassa vā pana yaṃ cittaṃ uppajjissati, no ca tassa taṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjittha.

Yassa yaṃ cittaṃ na uppajjittha, no ca tassa taṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjissati. Yassa vā pana yaṃ cittaṃ na uppajjissati, no ca tassa taṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjittha.

12. Uppannuppajjamānavāro

Uppannaṃ uppajjamānaṃ, uppajjamānaṃ uppannaṃ.

Na uppannaṃ na uppajjamānaṃ, na uppajjamānaṃ na uppannaṃ.

13. Niruddhanirujjhamānavāro

Niruddhaṃ nirujjhamānaṃ, nirujjhamānaṃ niruddhaṃ.

Na niruddhaṃ na nirujjhamānaṃ, na nirujjhamānaṃ na niruddhaṃ.

14. Atikkantakālavāro

Yassa yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ. Yassa vā pana yaṃ cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ.

Yassa yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ. Yassa vā pana yaṃ cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ.

Suttantacittamissakaviseso

Yassa sarāgaṃ cittaṃ uppajjati…pe… yassa vītarāgaṃ cittaṃ uppajjati. Yassa sadosaṃ cittaṃ uppajjati. Yassa vītadosaṃ cittaṃ uppajjati. Yassa samohaṃ cittaṃ uppajjati. Yassa vītamohaṃ cittaṃ uppajjati. Yassa saṃkhittaṃ cittaṃ uppajjati. Yassa vikkhittaṃ cittaṃ uppajjati. Yassa mahaggataṃ cittaṃ uppajjati. Yassa amahaggataṃ cittaṃ uppajjati. Yassa sauttaraṃ cittaṃ uppajjati. Yassa anuttaraṃ cittaṃ uppajjati. Yassa samāhitaṃ cittaṃ uppajjati. Yassa asamāhitaṃ cittaṃ uppajjati. Yassa vimuttaṃ cittaṃ uppajjati. Yassa avimuttaṃ cittaṃ uppajjati.

Abhidhammacittamissakaviseso

Yassa kusalaṃ cittaṃ uppajjati…pe… yassa akusalaṃ cittaṃ uppajjati. Yassa abyākataṃ cittaṃ uppajjati. Yassa sukhāya vedanāya sampayuttaṃ cittaṃ uppajjati.

(Etena upāyena yāva saraṇaaraṇā uddharitabbā.)

Yassa araṇaṃ cittaṃ uppajjati na nirujjhati, tassa araṇaṃ cittaṃ nirujjhissati na uppajjissati. Yassa vā pana araṇaṃ cittaṃ nirujjhissati na uppajjissati, tassa araṇaṃ cittaṃ uppajjati na nirujjhati.

Cittayamakamātikā niṭṭhitā.

Dhammayamakaṃ

Paṇṇattivāro

Padasodhanavāro

Anulomaṃ

Kusalā kusalā dhammā (yama. 3.dhammayamaka.1 ādayo). Kusalā dhammā kusalā.

Akusalā akusalā dhammā. Akusalā dhammā akusalā.

Abyākatā abyākatā dhammā. Abyākatā dhammā abyākatā.

Paccanīkaṃ

Na kusalā na kusalā dhammā. Na kusalā dhammā na kusalā.

Na akusalā na akusalā dhammā. Na akusalā dhammā na akusalā.

Na abyākatā na abyākatā dhammā. Na abyākatā dhammā na abyākatā.

Padasodhanamūlacakkavāro

Anulomaṃ

Kusalā kusalā dhammā. Dhammā akusalā dhammā.

Kusalā kusalā dhammā. Dhammā abyākatā dhammā.

Akusalā akusalā dhammā. Dhammā kusalā dhammā.

Akusalā akusalā dhammā. Dhammā abyākatā dhammā.

Abyākatā abyākatā dhammā. Dhammā kusalā dhammā.

Abyākatā abyākatā dhammā. Dhammā akusalā dhammā.

Paccanīkaṃ

Na kusalā na kusalā dhammā. Na dhammā na akusalā dhammā.

Na kusalā na kusalā dhammā. Na dhammā na abyākatā dhammā.

Na akusalā na akusalā dhammā. Na dhammā na kusalā dhammā.

Na akusalā na akusalā dhammā. Na dhammā na abyākatā dhammā.

Na abyākatā na abyākatā dhammā. Na dhammā na kusalā dhammā.

Na abyākatā na abyākatā dhammā. Na dhammā na akusalā dhammā.

Suddhadhammavāro

Anulomaṃ

Kusalā dhammā. Dhammā kusalā.

Akusalā dhammā. Dhammā akusalā.

Abyākatā dhammā. Dhammā abyākatā.

Paccanīkaṃ

Na kusalā na dhammā. Na dhammā na kusalā.

Na akusalā na dhammā. Na dhammā na akusalā.

Na abyākatā na dhammā. Na dhammā na abyākatā.

Suddhadhammamūlacakkavāro

Anulomaṃ

Kusalā dhammā. Dhammā akusalā.

Kusalā dhammā. Dhammā abyākatā.

Akusalā dhammā. Dhammā kusalā.

Akusalā dhammā. Dhammā abyākatā.

Abyākatā dhammā. Dhammā kusalā.

Abyākatā dhammā. Dhammā akusalā.

Paccanīkaṃ

Na kusalā na dhammā. Na dhammā na akusalā.

Na kusalā na dhammā. Na dhammā na abyākatā.

Na akusalā na dhammā. Na dhammā na kusalā.

Na akusalā na dhammā. Na dhammā na abyākatā.

Na abyākatā na dhammā. Na dhammā na kusalā.

Na abyākatā na dhammā. Na dhammā na akusalā.

Dhammayamakamātikā niṭṭhitā.

Indriyayamakaṃ

Paṇṇattivāro

Bāvīsatindriyāni (yama. 3.indriyayamaka.1 ādayo) – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ.

Padasodhanavāro

Anulomaṃ

Cakkhu cakkhundriyaṃ, cakkhundriyaṃ cakkhu.

Sotaṃ sotindriyaṃ, sotindriyaṃ sotaṃ.

Ghānaṃ ghānindriyaṃ, ghānindriyaṃ ghānaṃ.

Jivhā jivhindriyaṃ, jivhindriyaṃ jivhā.

Kāyo kāyindriyaṃ, kāyindriyaṃ kāyo.

Mano manindriyaṃ, manindriyaṃ mano.

Itthī itthindriyaṃ, itthindriyaṃ itthī.

Puriso purisindriyaṃ, purisindriyaṃ puriso.

Jīvitaṃ jīvitindriyaṃ, jīvitindriyaṃ jīvitaṃ.

Sukhaṃ sukhindriyaṃ, sukhindriyaṃ sukhaṃ.

Dukkhaṃ dukkhindriyaṃ, dukkhindriyaṃ dukkhaṃ.

Somanassaṃ somanassindriyaṃ, somanassindriyaṃ somanassaṃ.

Domanassaṃ domanassindriyaṃ, domanassindriyaṃ domanassaṃ.

Upekkhā upekkhindriyaṃ, upekkhindriyaṃ upekkhā.

Saddhā saddhindriyaṃ, saddhindriyaṃ saddhā.

Vīriyaṃ vīriyindriyaṃ, vīriyindriyaṃ vīriyaṃ.

Sati satindriyaṃ, satindriyaṃ sati.

Samādhi samādhindriyaṃ, samādhindriyaṃ samādhi.

Paññā paññindriyaṃ, paññindriyaṃ paññā.

Anaññātaññassāmīti anaññātaññassāmītindriyaṃ, anaññātaññassāmītindriyaṃ anaññātaññassāmīti.

Aññaṃ aññindriyaṃ, aññindriyaṃ aññaṃ.

Aññātāvī aññātāvindriyaṃ, aññātāvindriyaṃ aññātāvī.

Paccanīkaṃ

Na cakkhu na cakkhundriyaṃ, na cakkhundriyaṃ na cakkhu.

Na sotaṃ na sotindriyaṃ, na sotindriyaṃ na sotaṃ.

Na ghānaṃ na ghānindriyaṃ, na ghānindriyaṃ na ghānaṃ.

Na jivhā na jivhindriyaṃ, na jivhindriyaṃ na jivhā.

Na kāyo na kāyindriyaṃ, na kāyindriyaṃ na kāyo.

Na mano na manindriyaṃ, na manindriyaṃ na mano.

Na itthī na itthindriyaṃ, na itthindriyaṃ na itthī.

Na puriso na purisindriyaṃ, na purisindriyaṃ na puriso.

Na jīvitaṃ na jīvitindriyaṃ, na jīvitindriyaṃ na jīvitaṃ.

Na sukhaṃ na sukhindriyaṃ, na sukhindriyaṃ na sukhaṃ.

Na dukkhaṃ na dukkhindriyaṃ, na dukkhindriyaṃ na dukkhaṃ.

Na somanassaṃ na somanassindriyaṃ, na somanassindriyaṃ na somanassaṃ.

Na domanassaṃ na domanassindriyaṃ, na domanassindriyaṃ na domanassaṃ.

Na upekkhā na upekkhindriyaṃ, na upekkhindriyaṃ na upekkhā.

Na saddhā na saddhindriyaṃ, na saddhindriyaṃ na saddhā.

Na vīriyaṃ na vīriyindriyaṃ, na vīriyindriyaṃ na vīriyaṃ.

Na sati na satindriyaṃ, na satindriyaṃ na sati.

Na samādhi na samādhindriyaṃ, na samādhindriyaṃ na samādhi.

Na paññā na paññindriyaṃ, na paññindriyaṃ na paññā.

Na anaññātaññassāmīti na anaññātaññassāmītindriyaṃ, na anaññātaññassāmītindriyaṃ na anaññātaññassāmīti.

Na aññaṃ na aññindriyaṃ, na aññindriyaṃ na aññaṃ.

Na aññātāvī na aññātāvindriyaṃ, na aññātāvindriyaṃ na aññātāvī.

Padasodhanamūlacakkavāro

Anulomaṃ

Cakkhu cakkhundriyaṃ, indriyā sotindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā ghānindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā jivhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā kāyindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā manindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā itthindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā purisindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā jīvitindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā sukhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā dukkhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā somanassindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā domanassindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā upekkhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā saddhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā vīriyindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā satindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā samādhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā paññindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā anaññātaññassāmītindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā aññindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā aññātāvindriyaṃ.

Sotaṃ sotindriyaṃ, indriyā cakkhundriyaṃ…pe….

Sotaṃ sotindriyaṃ, indriyā aññātāvindriyaṃ.

Ghānaṃ ghānindriyaṃ, indriyā cakkhundriyaṃ…pe….

Ghānaṃ ghānindriyaṃ, indriyā aññātāvindriyaṃ.

Jivhā jivhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Jivhā jivhindriyaṃ, indriyā aññātāvindriyaṃ.

Kāyo kāyindriyaṃ, indriyā cakkhundriyaṃ…pe….

Kāyo kāyindriyaṃ, indriyā aññātāvindriyaṃ.

Mano manindriyaṃ, indriyā cakkhundriyaṃ…pe….

Mano manindriyaṃ, indriyā aññātāvindriyaṃ.

Itthī itthindriyaṃ, indriyā cakkhundriyaṃ…pe….

Itthī itthindriyaṃ, indriyā aññātāvindriyaṃ.

Puriso purisindriyaṃ, indriyā cakkhundriyaṃ…pe….

Puriso purisindriyaṃ, indriyā aññātāvindriyaṃ.

Jīvitaṃ jīvitindriyaṃ, indriyā cakkhundriyaṃ…pe….

Jīvitaṃ jīvitindriyaṃ, indriyā aññātāvindriyaṃ.

Sukhaṃ sukhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Sukhaṃ sukhindriyaṃ, indriyā aññātāvindriyaṃ.

Dukkhaṃ dukkhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Dukkhaṃ dukkhindriyaṃ, indriyā aññātāvindriyaṃ.

Somanassaṃ somanassindriyaṃ, indriyā cakkhundriyaṃ…pe….

Somanassaṃ somanassindriyaṃ, indriyā aññātāvindriyaṃ.

Domanassaṃ domanassindriyaṃ, indriyā cakkhundriyaṃ…pe….

Domanassaṃ domanassindriyaṃ, indriyā aññātāvindriyaṃ.

Upekkhā upekkhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Upekkhā upekkhindriyaṃ, indriyā aññātāvindriyaṃ.

Saddhā saddhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Saddhā saddhindriyaṃ, indriyā aññātāvindriyaṃ.

Vīriyaṃ vīriyindriyaṃ, indriyā cakkhundriyaṃ…pe….

Vīriyaṃ vīriyindriyaṃ, indriyā aññātāvindriyaṃ.

Sati satindriyaṃ, indriyā cakkhundriyaṃ…pe….

Sati satindriyaṃ, indriyā aññātāvindriyaṃ.

Samādhi samādhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Samādhi samādhindriyaṃ, indriyā aññātāvindriyaṃ.

Paññā paññindriyaṃ, indriyā cakkhundriyaṃ…pe….

Paññā paññindriyaṃ, indriyā aññātāvindriyaṃ.

Anaññātaññassāmīti anaññātaññassāmītindriyaṃ, indriyā cakkhundriyaṃ…pe….

Anaññātaññassāmīti anaññātaññassāmītindriyaṃ, indriyā aññātāvindriyaṃ.

Aññaṃ aññindriyaṃ, indriyā cakkhundriyaṃ…pe….

Aññaṃ aññindriyaṃ, indriyā aññātāvindriyaṃ.

Aññātāvī aññātāvindriyaṃ, indriyā cakkhundriyaṃ…pe….

Aññātāvī aññātāvindriyaṃ, indriyā aññindriyaṃ.

Paccanīkaṃ

Na cakkhu na cakkhundriyaṃ, na indriyā na sotindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na ghānindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na jivhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na kāyindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na manindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na itthindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na purisindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na jīvitindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na sukhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na dukkhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na somanassindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na domanassindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na upekkhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na saddhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na vīriyindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na satindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na samādhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na paññindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na anaññātaññassāmītindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na aññindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na aññātāvindriyaṃ.

Na sotaṃ na sotindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na ghānaṃ na ghānindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na jivhā na jivhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na kāyo na kāyindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na mano na manindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na itthī na itthindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na puriso na purisindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na jīvitaṃ na jīvitindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na sukhaṃ na sukhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na dukkhaṃ na dukkhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na somanassaṃ na somanassindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na domanassaṃ na domanassindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na upekkhā na upekkhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na saddhā na saddhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na vīriyaṃ na vīriyindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na sati na satindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na samādhi na samādhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na paññā na paññindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na anaññātaññassāmīti na anaññātaññassāmītindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na aññaṃ na aññindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na aññātāvī na aññātāvindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññindriyaṃ.

Suddhindriyavāro

Anulomaṃ

Cakkhu indriyaṃ, indriyā cakkhu.

Sotaṃ indriyaṃ, indriyā sotaṃ.

Ghānaṃ indriyaṃ, indriyā ghānaṃ.

Jivhā indriyaṃ, indriyā jivhā.

Kāyo indriyaṃ, indriyā kāyo.

Mano indriyaṃ, indriyā mano.

Itthī indriyaṃ, indriyā itthī.

Puriso indriyaṃ, indriyā puriso.

Jīvitaṃ indriyaṃ, indriyā jīvitaṃ.

Sukhaṃ indriyaṃ, indriyā sukhaṃ.

Dukkhaṃ indriyaṃ, indriyā dukkhaṃ.

Somanassaṃ indriyaṃ, indriyā somanassaṃ.

Domanassaṃ indriyaṃ, indriyā domanassaṃ.

Upekkhā indriyaṃ, indriyā upekkhā.

Saddhā indriyaṃ, indriyā saddhā.

Vīriyaṃ indriyaṃ, indriyā vīriyaṃ.

Sati indriyaṃ, indriyā sati.

Samādhi indriyaṃ, indriyā samādhi.

Paññā indriyaṃ, indriyā paññā.

Anaññātaññassāmīti indriyaṃ, indriyā anaññātaññassāmīti.

Aññaṃ indriyaṃ, indriyā aññaṃ.

Aññātāvī indriyaṃ, indriyā aññātāvī.

Paccanīkaṃ

Na cakkhu na indriyaṃ, na indriyā na cakkhu.

Na sotaṃ na indriyaṃ, na indriyā na sotaṃ.

Na ghānaṃ na indriyaṃ, na indriyā na ghānaṃ.

Na jivhā na indriyaṃ, na indriyā na jivhā.

Na kāyo na indriyaṃ, na indriyā na kāyo.

Na mano na indriyaṃ, na indriyā na mano.

Na itthī na indriyaṃ, na indriyā na itthī.

Na puriso na indriyaṃ, na indriyā na puriso.

Na jīvitaṃ na indriyaṃ, na indriyā na jīvitaṃ.

Na sukhaṃ na indriyaṃ, na indriyā na sukhaṃ.

Na dukkhaṃ na indriyaṃ, na indriyā na dukkhaṃ.

Na somanassaṃ na indriyaṃ, na indriyā na somanassaṃ.

Na domanassaṃ na indriyaṃ, na indriyā na domanassaṃ.

Na upekkhā na indriyaṃ, na indriyā na upekkhā.

Na saddhā na indriyaṃ, na indriyā na saddhā.

Na vīriyaṃ na indriyaṃ, na indriyā na vīriyaṃ.

Na sati na indriyaṃ, na indriyā na sati.

Na samādhi na indriyaṃ, na indriyā na samādhi.

Na paññā na indriyaṃ, na indriyā na paññā.

Na anaññātaññassāmīti na indriyaṃ, na indriyā na anaññātaññassāmīti.

Na aññaṃ na indriyaṃ, na indriyā na aññaṃ.

Na aññātāvī na indriyaṃ, na indriyā na aññātāvī.

Suddhindriyamūlacakkavāro

Anulomaṃ

Cakkhu indriyaṃ, indriyā sotaṃ.

Cakkhu indriyaṃ, indriyā ghānaṃ.

Cakkhu indriyaṃ, indriyā jivhā.

Cakkhu indriyaṃ, indriyā kāyo.

Cakkhu indriyaṃ, indriyā mano.

Cakkhu indriyaṃ, indriyā itthī.

Cakkhu indriyaṃ, indriyā puriso.

Cakkhu indriyaṃ, indriyā jīvitaṃ.

Cakkhu indriyaṃ, indriyā sukhaṃ.

Cakkhu indriyaṃ, indriyā dukkhaṃ.

Cakkhu indriyaṃ, indriyā somanassaṃ.

Cakkhu indriyaṃ, indriyā domanassaṃ.

Cakkhu indriyaṃ, indriyā upekkhā.

Cakkhu indriyaṃ, indriyā saddhā.

Cakkhu indriyaṃ, indriyā vīriyaṃ.

Cakkhu indriyaṃ, indriyā sati.

Cakkhu indriyaṃ, indriyā samādhi.

Cakkhu indriyaṃ, indriyā paññā.

Cakkhu indriyaṃ, indriyā anaññātaññassāmīti.

Cakkhu indriyaṃ, indriyā aññaṃ.

Cakkhu indriyaṃ, indriyā aññātāvī.

Sotaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Ghānaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Jivhā indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Kāyo indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Mano indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Itthī indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Puriso indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Jīvitaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Sukhaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Dukkhaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Somanassaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Domanassaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Upekkhā indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Saddhā indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Vīriyaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Sati indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Samādhi indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Paññā indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Anaññātaññassāmīti indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Aññaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Aññātāvī indriyaṃ, indriyā cakkhu…pe… indriyā aññaṃ.

Paccanīkaṃ

Na cakkhu na indriyaṃ, na indriyā na sotaṃ.

Na cakkhu na indriyaṃ, na indriyā na ghānaṃ.

Na cakkhu na indriyaṃ, na indriyā na jivhā.

Na cakkhu na indriyaṃ, na indriyā na kāyo.

Na cakkhu na indriyaṃ, na indriyā na mano.

Na cakkhu na indriyaṃ, na indriyā na itthī.

Na cakkhu na indriyaṃ, na indriyā na puriso.

Na cakkhu na indriyaṃ, na indriyā na jīvitaṃ.

Na cakkhu na indriyaṃ, na indriyā na sukhaṃ.

Na cakkhu na indriyaṃ, na indriyā na dukkhaṃ.

Na cakkhu na indriyaṃ, na indriyā na somanassaṃ.

Na cakkhu na indriyaṃ, na indriyā na domanassaṃ.

Na cakkhu na indriyaṃ, na indriyā na upekkhā.

Na cakkhu na indriyaṃ, na indriyā na saddhā.

Na cakkhu na indriyaṃ, na indriyā na vīriyaṃ.

Na cakkhu na indriyaṃ, na indriyā na sati.

Na cakkhu na indriyaṃ, na indriyā na samādhi.

Na cakkhu na indriyaṃ, na indriyā na paññā.

Na cakkhu na indriyaṃ, na indriyā na anaññātaññassāmīti.

Na cakkhu na indriyaṃ, na indriyā na aññaṃ.

Na cakkhu na indriyaṃ, na indriyā na aññātāvī.

Na sotaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na ghānaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na jivhā na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na kāyo na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na mano na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na itthī na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na puriso na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na jīvitaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na sukhaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na dukkhaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na somanassaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na domanassaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na upekkhā na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na saddhā na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na vīriyaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na sati na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na samādhi na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na paññā na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na anaññātaññassāmīti na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na aññaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na aññātāvī na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññaṃ.

Indriyayamakamātikā niṭṭhitā.

Yamakamātikā niṭṭhitā.

7. Paṭṭhānamātikā

Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayoti (paṭṭhā. 1.1.paccayuddesa).

Paṭṭhānamātikā niṭṭhitā.

Nigamanaṃ

Sattappakaraṇanāmato, abhidhammamadesayi;

Devātidevo devānaṃ, devalokamhi taṃ pure.

Tassāyaṃ mātikā sabbā, sakalassāpi uddharā;

Ciraṭṭhitatthaṃ dhammassa, taṃ paggaṇhantu sādhavo.

Dvāvīsati tikā ceva, tatheva hetugocchakaṃ;

Cūḷantaradukā satta, gocchakā ca tato paraṃ.

Mahantaradukā cāpi, tato cuddasa niddise;

Gocchakāni duve piṭṭhi-dukāniṭṭhārasedisā.

Dvācattālīsa suttanta-dukā tevanti pañcadhā;

Sattappakaraṇikā bhinnā, dhammasaṅgaṇimātikā.

Abhidhammamātikāpāḷi niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Mohavicchedanī

Ganthārambhakathā

1. Kāruññabhāvitaṃ yassa, ñāṇacakkhu mahodayaṃ;

Andhabhūtassa lokassa, jātaṃ sāmaññalocanaṃ.

2. Taṃ buddhaṃ sugataṃ dhīraṃ, sasaddhammaṃ sasāvakaṃ;

Vanditvānussaritvā ca, thometvā ca vināyakaṃ.

3. There ca thirasīlādi-guṇālaṅkārasobhite;

Sāsanujjotake dhīre, pubbake vaṃsapālake.

4. Visuddhidevadevo yaṃ, devānaṃ tidasālaye;

Paññāya desayī tassa, abhidhammassa mātikā.

5. Yā tassā vipulatthāya, dhammasaṅgaṇiādihi;

Anekehi pakārehi, pāḷiaṭṭhakathāhi ca.

6. Attho vinicchayo ceva,

Vibhatto sāgarūpamo;

Anantanayavokiṇṇo,

Dukkhogāho yato tato.

7. Samāsenābhidhammatthaṃ, mātikāmukhatokhilaṃ;

Ñātukāmehi suddhehi, antevāsīhi yācito.

8. Saṅkaḍḍhitvāna nayato, pāḷiaṭṭhakathāgataṃ;

Atthaṃ vinicchayañceva, samāsena nirākulaṃ.

9. Sāmatthiyagataṃ atthaṃ, nikāyantaranissaṭaṃ;

Mahāvihāravāsīnaṃ, kamābhatanayānugaṃ.

10. Dīpayanto nayaññūnaṃ, sadā sammodakāriniṃ;

Mohavicchedaniṃ nāma, karissāmatthavaṇṇananti.

Ganthārambhakathā niṭṭhitā.

1. Dhammasaṅgaṇīmātikā

Tikapadatthavaṇṇanā

Tattha abhidhammassa mātikāti ettha kenaṭṭhena abhidhammo? Dhammātirekadhammavisesaṭṭhena. Atirekavisesatthadīpako hi ettha abhi-saddo ‘‘bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti (saṃ. ni. 4.87; 5.195, 1022; ma. ni. 3.384, 389), abhikkantavaṇṇā’’tiādīsu (saṃ. ni. 1.1; khu. pā. 5.1; su. ni. maṅgalasutta; vi. va. 857) viya, tasmā yathā samussitesu bahūsu chattesu ceva dhajesu ca yaṃ atirekappamāṇaṃ, visesavaṇṇasaṇṭhānañca chattaṃ, taṃ aticchattaṃ, yo atirekappamāṇo, visesavaṇṇasaṇṭhāno ca dhajo, so atiddhajoti ca vuccati, evameva ayampi dhammo dhammātirekadhammavisesaṭṭhena ‘‘abhidhammo’’ti vuccati. Bhagavatā hi suttantaṃ patvā khandhāyatanadhātusaccaindriyapaccayākārādayo dhammā ekadesena vibhattā, na nippadesena, abhidhammaṃ patvā pana anekehi nayavisesehi nippadesatova vibhattā. Evaṃ dhammātirekadhammavisesaṭṭhena ‘‘abhidhammo’’ti veditabbo.

Kenaṭṭhena mātikā? Mātusamaṭṭhena. Mātā viyāti hi mātikā yathā padumikaṃ mukhanti. Yathā hi mātā nānāvidhe putte pasavati, te pāleti, poseti ca, evamayampi nānāvidhe dhamme, atthe ca pasavati, te ca avinassamāne pāleti, poseti ca, tasmā ‘‘mātikā’’ti vuccati. Mātikaṃ hi nissāya dhammasaṅgaṇīādisattappakaraṇavasena vitthāriyamānā anantāparimāṇā dhammā, atthā ca tāya pasutā, pālitā, positā viya ca honti. Tathā hi dhammasaṅgaṇippakaraṇe catasso vibhattiyo cittavibhatti rūpavibhatti nikkheparāsi atthuddhāroti. Tattha nānānayehi ekūnanavuticittavibhāvinī cittavibhatti vitthāriyamānā anantāparimāṇabhāṇavārā hoti, tadanantaraṃ ekavidhādinā rūpavibhāvinī rūpavibhatti vitthāriyamānā anantāparimāṇabhāṇavārā hoti, tadanantaraṃ mūlakhandhadvārādīni nikkhipitvā desito nikkheparāsi vitthāriyamāno anantāparimāṇabhāṇavāro hoti, tadanantaraṃ tepiṭakassa buddhavacanassa aṭṭhakathābhūto atthuddhāro vitthāriyamāno anantāparimāṇabhāṇavāro hoti. Evamidaṃ dhammasaṅgaṇippakaraṇaṃ vācanāmaggato atirekaterasamattabhāṇavārampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā vibhaṅgappakaraṇe khandhavibhaṅgo āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānasammappadhānaiddhipādabojjhaṅgamaggaṅgajhānaappamaññāsikkhāpadapaṭisambhidāñāṇakhuddakavatthudhammahadayavibhaṅgāti aṭṭhārasa vibhaṅgā vibhattā, te suttantabhājanīyaabhidhammabhājanīyādinānānayehi vitthāriyamānā paccekaṃ anantāparimāṇabhāṇavārā honti. Evamidaṃ vibhaṅgappakaraṇaṃ vācanāmaggato pañcatiṃsamattabhāṇavārampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā dhātukathāpakaraṇaṃ ‘‘saṅgaho asaṅgaho’’tiādinā cuddasavidhena vibhattaṃ vācanāmaggato atirekachabhāṇavāramattampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā puggalapaññattippakaraṇaṃ khandhapaññatti āyatanadhātusaccaindriyapuggalapaññattīti chabbidhena vibhattaṃ vācanāmaggato atirekapañcabhāṇavāramattampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā kathāvatthuppakaraṇaṃ sakavāde pañca suttasatāni, paravāde pañca suttasatānīti suttasahassaṃ samodhānetvā vibhattaṃ vācanāmaggato saṅgītiāropitanayena dīghanikāyappamāṇampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā yamakappakaraṇaṃ mūlayamakaṃ khandhāyatanadhātusaccasaṅkhāraanusayacittadhammaindriyayamakanti dasavidhena vibhattaṃ vācanāmaggato vīsabhāṇavārasatampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Paṭṭhānappakaraṇaṃ hetupaccayaārammaṇapaccayādicatuvīsatipaccaye gahetvā tikapaṭṭhānādicatuvīsatividhena vibhattaṃ paccekaṃ katipayabhāṇavārampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti. Evaṃ anantāparimāṇānaṃ dhammānaṃ, atthānañca pasavanato, pālanato, posanato ca ‘‘mātā viyāti mātikā’’ti vuccati. Pālanaposanañcettha sammuṭṭhānaṃ, viraddhānañca pāḷiatthānaṃ mātikānusārena sallakkhetvā samānayanato, rakkhaṇato ca veditabbaṃ. Sā panāyaṃ paricchedato dhammasaṅgaṇīmātikā vibhaṅgamātikā dhātukathāmātikā puggalapaññattimātikā kathāvatthumātikā yamakamātikā paṭṭhānamātikāti sattannaṃ pakaraṇānaṃ ādimhi ṭhapitā sattavidhā hoti.

Tattha dhammasaṅgaṇīmātikā ādi, sāpi tikamātikā dukamātikāti duvidhā. Tattha dvāvīsati tikā tikamātikā nāma. Dvecattālīsasatadukā dukamātikā nāma, sā puna āhaccabhāsitā sāvakabhāsitāti duvidhā. Tattha dvāvīsati tikā ceva, ‘‘hetū dhammā na hetū dhammā…pe… saraṇā dhammā araṇā dhammā’’ti ime ca sataṃ dukāti ayaṃ āhaccabhāsitā sammāsambuddhadesitā sattannaṃ pakaraṇānaṃ mātikā nāma, tadanantarā ‘‘vijjābhāgino dhammā avijjābhāgino dhammā…pe… khayeñāṇaṃ anuppādeñāṇa’’nti ime dvācattālīsa suttantikadukā dhammasenāpatisāriputtattherena ṭhapitattā sāvakabhāsitā nāma. Ime ṭhapento pana thero na sāmukkaṃsikena attano ñāṇena ṭhapesi, ekuttariyaṃ pana ekakanipātadukanipātasaṅgītisuttadasuttarasuttehi samodhānetvā ābhidhammikattherānaṃ suttantaṃ patvā akilamanatthaṃ ṭhapesi.

Sā puna sappadesanippadesavasena dve koṭṭhāsā honti. Ettha hi nava tikā, ekasattati ca dukā sappadesānaṃ sāvasesānaṃ nāmarūpānaṃ pariggahitattā sappadesā nāma, avasesā terasa tikā, ekasattati ca dukā nippadesānaṃ niravasesānaṃ nāmarūpānaṃ gahitattā nippadesā nāma. Tesaṃ vibhāgo tattha tattheva āvi bhavissati. Tathā nāmalābhavasena dvidhā. Sabbeva hi ete tikadukā ādipadavasena, sabbapadavasena cāti dvidhā nāmaṃ labhanti. Tattha ‘‘kusalā dhammā, akusalā dhammā, abyākatā dhammā’’ti ayaṃ tāva ādipadavasena laddhanāmo kusalattiko nāma. ‘‘Sukhāya vedanāya sampayuttā dhammā…pe… dhammā’’ti ayaṃ sabbapadavasena laddhanāmo vedanāttiko nāma. Evaṃ sabbesampi tikadukānaṃ nāmaṃ veditabbaṃ.

Sā panesā pañcadasahi paricchedehi vavatthitā. Tikānaṃ hi eko paricchedo, dukānaṃ cuddasa. ‘‘Hetū dhammā nahetū dhammā’’tiādayo hi cha dukā ganthato ca atthato ca aññamaññasambandhena kaṇṇikā viya, ghaṭā viya ca hutvā ṭhitattā ‘‘hetugocchako’’ti vuccati. Tato apare ‘‘sappaccayā dhammā’’tiādayo satta dukā aññamaññaṃ asambandhā kevalaṃ dukasāmaññena uccinitvā gocchakantare ṭhapitattā, aññehi ca antaradukehi cūḷakattā ‘‘cūḷantaradukā’’ti veditabbā. Tato paraṃ āsavadukādīnaṃ channaṃ dukānaṃ vasena āsavagocchako nāma. Tato saṃyojanadukādīnaṃ channaṃ vasena saṃyojanagocchako nāma. Tathā ganthaoghayoganīvaraṇadukādīnaṃ channaṃ channaṃ vasena ganthaoghayoganīvaraṇagocchakā nāma. Parāmāsadukādīnaṃ pañcannaṃ vasena parāmāsagocchako nāma. Tato paraṃ sārammaṇadukādayo catuddasa dukā mahantaradukā nāma. Tato paraṃ upādānadukādayo cha dukā upādānagocchako nāma. Tato kilesadukādayo aṭṭhadukā kilesagocchako nāma. Tato paraṃ dassanenapahātabbadukādayo aṭṭhārasa dukā abhidhammamātikāya pariyosāne ṭhapitattā piṭṭhidukā nāma. Vijjābhāgiyadukādayo pana dvācattālīsa dukā suttantikadukā nāma. Evametissā pañcadasahi paricchedehi vavatthitāya tāva ayaṃ atthavaṇṇanā bhavissati.

Kusalattikavaṇṇanā

Yasmā panettha tikamātikā ādi, tatthāpi kusalattiko ādi, tasmā kusalattikassa tāva –

Atthato bhūmibhedā ca, paccekaṃ sampayogato;

Uddesato ca dhammānaṃ, lakkhaṇādivibhāgato.

Saṅgahā suññato ceva, visayādippabhedato;

Yathānurūpaṃ sabbattha, veditabbo vinicchayo.

Tattha atthato tāva kusalā dhammāti ettha kusalasaddo ārogyānavajjachekasukhavipākesu dissati. Ayaṃ hi ‘‘kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.246; 2.20.129) ārogye dissati. ‘‘Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo’’tiādīsu (ma. ni. 2.361) anavajje. ‘‘Kusalo tvaṃ rathassa aṅgapaccaṅgāna’’ntiādīsu (ma. ni. 2.87) cheke. ‘‘Kusalassa kammassa katattā upacitattā’’tiādīsu (dha. sa. 431) sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vattati. Yatheva hi rūpakāye nibyādhitāya ārogyaṭṭhena kusalaṃ vuttaṃ, evaṃ arūpadhammepi kilesabyādhino abhāvena ārogyaṭṭhena kusalaṃ veditabbaṃ. Kilesavajjassa pana abhāvā anavajjaṭṭhena kusalaṃ.

Dhamma-saddo panāyaṃ pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayaṃ hi ‘‘dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu (a. ni. 4.102) pariyattiyaṃ dissati. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) hetumhi. ‘‘Na hi dhammo adhammo ca, ubho samavipākino’’tiādīsu (theragā. 304) guṇe. ‘‘Dhammesu dhammānupassī viharatī’’tiādīsu (dī. ni. 2.373) nissattanijjīvatāyaṃ, svāyamidhāpi nissattanijjīvatāyameva vaṭṭati.

Vacanattho panettha – kucchite pāpadhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā ākārena sayantīti kusā, te kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbā parivattetabbāti kusalā. Atha vā kosallaṃ vuccati paññā, tato kosallato sambhūtattā kusalā. Idaṃ pana anantare vuttañcāti nibbacanadvayaṃ kiñcāpi nippariyāyato ñāṇasampayuttānameva yujjati, ruḷhīvasena pana taṃsadisatāya ñāṇavippayuttānampīti gahetabbaṃ. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Attano pana sabhāvaṃ dhārentīti dhammā, dhārīyanti vā paccayehi, dhārīyanti vā yathāsabhāvato ādhārīyantītipi dhammā. Na kusalā akusalā, mittapaṭipakkhā amittā viya kusalapaṭipakkhāti attho. Na byākatāti abyākatā, kusalākusalabhāvena akathitāti attho. Tesu anavajjasukhavipākalakkhaṇā kusalā, sāvajjadukkhavipākalakkhaṇā akusalā, avipākalakkhaṇā abyākatā.

Kiṃ panetāni kusalāti vā dhammāti vātiādīni ekatthāni, udāhu nānatthānīti? Kiñcettha yadi tāva ekatthāni, ‘‘kusalā dhammā’’ti idaṃ ‘‘kusalā kusalā’’ti vuttasadisaṃ hoti. Atha nānatthāni, tikadukānaṃ chakkacatukkabhāvo āpajjati, padānañca asambandho ‘‘kusalā rūpaṃ cakkhumā’’tiādīnaṃ viya. Athāpi yadi etāni ekatthāni, kusalākusalābyākatapadānaṃ tiṇṇampi dhammānaṃ dhammasabhāvena ekattā kusalādīnampi ekattaṃ āpajjati. Atha ‘‘kusalapadato akusalādipadassa aññattaṃ siyā’’ti vadatha, na etāni ekatthāni. Tadā dhammo nāma bhāvo. Bhāvato ca añño abhāvoti. Evaṃ aññoññāpekkhāya abhāvattamāpannehi dhammehi anaññe kusalādayopi abhāvā eva siyunti? Sabbametaṃ akāraṇaṃ, kasmā? Yathānumativohārasiddhito, na hi ‘‘kusalā dhammā’’tiādīni padāni yathā kusalā kusalāti, evaṃ atthavisesābhāvena paṇḍitehi anumatāni, nāpi kusalā rūpaṃ cakkhumā-saddā viya aññamaññaṃ anolokitatthabhāvena, atha kho anavajjaiṭṭhavipākattādisaṅkhātassa atthavisesassa, sabhāvasādhāraṇādiatthasāmaññassa ca jotakattena yathākkamaṃ anumatāni. Kusala-saddo hi dhamma-saddassa purato vuccamāno kusalākusalādisabbasādhāraṇasāmaññatthadīpakaṃ dhamma-saddaṃ akusalādito nivattetvā attano attano atthavisesavisiṭṭhatthadīpakaṃ karoti. Evaṃ paccekaṃ bhinnavisayānampi nesaṃ visesanavisesitabbabhāvena pavattiyaṃ ekatthatāya paṇḍitānumatatāya yathāvuttadosāropane kāraṇaṃ vuttaṃ, sabbametaṃ akāraṇaṃ. Evaṃ tato paresupi sabbattha yathānurūpato ñātabbaṃ. Ayaṃ tāva padatthato vinicchayo.

Kusalapadattho

Bhūmibhedāti tesu kusalākusalābyākatesu dhammesu kusalā tāva dhammā bhūmibhedato catubbidhā honti – kāmāvacarā rūpāvacarā arūpāvacarā lokuttarāti. Ayaṃ bhūmibhedato vinicchayo.

Sampayogatoti evaṃ bhūmibhedato catubbidhānampi nesaṃ paccekaṃ sampayogato vinicchayo veditabbo. Tattha kāmāvacarā tāva sampayogato aṭṭhavidhā honti. Seyyathidaṃ? Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāranti. Tattha iṭṭhārammaṇatā, saddhābāhullatā, visuddhadiṭṭhitā, ānisaṃsadassāvitā ca ekādasa pītisambojjhaṅgakāraṇāni cāti imehi tāva kāraṇehi somanassasahagatabhāvo veditabbo. Ñāṇasampattiṃ pana patthetvā katakammato, brahmādiupapattito, paññādasakavasena indriyaparipākato, vikkhambhanena kilesadūribhāvato ca sattavidhadhammavicayasambojjhaṅgakāraṇato ca ñāṇasampayuttatā veditabbā. Attano vā paresaṃ vā vasena pavatto pubbapayogo saṅkhāro nāma.

Tena uppannaṃ sasaṅkhāraṃ, tadabhāvā asaṅkhārañca veditabbaṃ. Etesu hi yathāvuttasomanassañāṇahetuṃ āgamma pahaṭṭho ‘‘atthi dinna’’nti ādinayappavattaṃ sammādiṭṭhiṃ purakkhatvā asaṃsīdanto, parehi ca anussāhito dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇasampayuttaṃ paṭhamaṃ kusalaṃ uppajjati. Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purakkhatvā amuttacāgitādivasena saṃsīdamāno, attano paṭisaṅkhārena vā parehi vā ussāhito karoti, tadāssa tadeva sasaṅkhāraṃ dutiyaṃ kusalaṃ hoti. Yadā pana ñātijanādipaṭipattidassanena jātaparicayā bāladārakādayo bhikkhuādidassanena somanassajātā sahasā dānavandanādīni karonti, tadā ñāṇavippayuttaṃ tatiyaṃ kusalaṃ uppajjati. Yadā pana ñātiādīhi ussāhitā evaṃ paṭipajjanti, tadā tadeva catutthaṃ sasaṅkhāracittaṃ hoti. Yadā pana somanassahetuno abhāvena visuṃ catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni kusalāni uppajjanti. Evaṃ paccekaṃ sampayogato vinicchayo veditabbo.

Uddesato ca dhammānanti evaṃ sampayogato aṭṭhavidhesu kusalesu paccekaṃ dhammānaṃ uddesatopi vinicchayo veditabbo. Tattha paṭhamakusale tāva pāḷiyā sarūpena āgatā tiṃsa dhammā, yevāpanakā navāti ekūnacattālīsa dhammā honti. Seyyathidaṃ – phasso vedanā saññā cetanā cittaṃ vitakko vicāro pīti vīriyaṃ cittekaggatā jīvitaṃ saddhā sati hirī ottappaṃ alobho adoso amoho kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatāti ime sarūpena āgatā tiṃsadhammā. Chando adhimokkho manasikāro tatramajjhattatā karuṇā muditā kāyaduccaritavirati vacīduccaritavirati micchājīvaviratīti ime yevāpanakā navāti.

Padabhājanīye pana –

‘‘Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… tasmiṃ samaye phasso hoti, vedanā…pe… saññā cetanā cittaṃ vitakko vicāro pīti sukhaṃ cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo hotī’’ti (dha. sa. 1) –

Evaṃ sarūpato uddiṭṭhā chapaññāsa dhammā ‘‘ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā’’ti (dha. sa. 1) evaṃ yevāpanakavasena sāmaññato uddiṭṭhā, aṭṭhakathāyaṃ cassā tesu tesu suttappadesesu āgate gahetvā sarūpato niddiṭṭhā chandādayo navāti pañcasaṭṭhi dhammā āgatā. Yasmā pana tesu sarūpena āgatā jhānaṅgaindriyamaggaṅgabalamūlādīnaṃ vasena ekasseva bahukiccatādassanatthaṃ punappunaṃ gahetvā pariyāyena chapaññāsavidhena desitāpi agahitaggahaṇena yathāvuttā samatiṃseva dhammā honti, te pana savibhattikā avibhattikāti duvidhā. Tattha phassādayo aṭṭhārasa ekakattā avibhattikā. Vedanādayo dvādasa dhammā aṭṭhatiṃsappabhedena yathāyogaṃ vibhattattā savibhattikā, yevāpanakā pana avibhattikā eva. Tasmā te sabbepi nippariyāyena ekūnacattālīsa dhammāva honti. Honti cettha –

Phassādipañcakaṃ pañcajhānaṅgānindriyaṭṭhakaṃ;

Maggaṅgapañcakaṃ sattabalaṃ mūlattikampi ca.

Kammapathattikañceva, lokapāladukaṃ tathā;

Passaddhiādī cha dukā, tīṇi piṭṭhidukāniti.

Sattarasahi rāsīhi, chapaññāseva pāḷiyaṃ;

Vuttā sabhāvato tiṃsa, dhammā agahitaggahe.

Phasso jīvitasaññā ca, cetanā cārapītiyo;

Cha dukā kāyapassaddhi-pamukhāṭṭhārasekakā.

Cittaṃ vitakko saddhā ca, hiriottappiyampi ca;

Alobho ca adoso ca, satta dvidhā vibhāvitā.

Vedanā tividhā vīriyaṃ, sati ca catudhā matā;

Chaddhā ekaggatā paññā, sattadhāva vibhāvitā.

Viratī appamaññāyo, manakkāro chandamajjhattā;

Dhimokkho yevāpanakā, navete paṭhame mane.

Pañcasaṭṭhividheneva, pariyāyena desitā;

Navādhikā ca tettiṃsa, dhammāva paramatthatoti.

Ettha ca sarūpena āgatā tiṃsa dhammā, yevāpanakesu cattāro cāti catuttiṃsa dhammā ekakkhaṇe niyatā labbhanti, sesā pana karuṇādayo pañca karuṇāpubbabhāgamuditāpubbabhāgavasena, kāyaduccaritavacīduccaritamicchājīvehi viramaṇavasena ca cittassa pavattikālesu eva uppajjitvā aññathānuppajjanato aniyatā. Te ca yasmā dukkhitasukhitasattavasena, kāyaduccaritādittayavasena ca paccekaṃ bhinnavisayattā ekato na uppajjanti, tasmā karuṇāpubbabhāgādivasena pavattesu pañcasu cittakkhaṇesu niyatā catuttiṃsa, karuṇādīsu ekanti pañcatiṃsa dhammā uppajjanti, kevalaṃ pana dānādivasena pavattiyaṃ niyatā catuttiṃseva uppajjantīti veditabbaṃ. Ayaṃ dhammuddesato vinicchayo.

Lakkhaṇādivibhāgatoti evaṃ uddiṭṭhānaṃ dhammānaṃ lakkhaṇarasādito vinicchayo veditabbo. Phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno. Ayaṃ hi arūpadhammopi samāno ārammaṇe phusanākārena pavattatīti phusanalakkhaṇo, sā cassa phusanākārappavatti ambilādidassane kheḷuppādādinā ñātabbā. Ekadesena pana anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ cittamārammaṇañca saṅghaṭṭetīti saṅghaṭṭanaraso. Tikasannipātasaṅkhātassa pana attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno, phalaṭṭhena paccupaṭṭhānena panesa vedanāpaccupaṭṭhāno nāma hoti. Tajjāsamannāhārena ceva indriyena ca parikkhate visaye anantarāyena uppajjanato āpāthagatavisayapadaṭṭhānoti vuccati. Vedanādhiṭṭhānabhāvato panesa niccammā gāvī viya daṭṭhabbo. Lakkhaṇādīsu ca tesaṃ tesaṃ dhammānaṃ sabhāvo vā sāmaññaṃ vā lakkhaṇaṃ nāma, kiccaṃ vā sampatti vā raso nāma, upaṭṭhānākāro vā phalaṃ vā paccupaṭṭhānaṃ nāma, āsannakāraṇaṃ padaṭṭhānaṃ nāma. Evaṃ uparipi sabbattha lakkhaṇādīnaṃ nānattaṃ veditabbaṃ.

Vedayatīti vedanā, sā vedayitalakkhaṇā, sabhāvabhedato panesā pañcavidhā hoti – sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhāti. Tattha iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhanarasaṃ, kāyikaassādapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ. Aniṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ dukkhaṃ, sampayuttānaṃ milāpanarasaṃ, kāyikābādhapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ. Iṭṭhārammaṇānubhavanalakkhaṇaṃ somanassaṃ, yathā tathā vā iṭṭhākārasambhogarasaṃ, sampayuttānaṃ upabrūhanarasaṃ vā, cetasikaassādapaccupaṭṭhānaṃ, iṭṭhākāradassanapadaṭṭhānaṃ. Aniṭṭhārammaṇānubhavanalakkhaṇaṃ domanassaṃ, yathā tathā vā aniṭṭhākārasambhogarasaṃ, sampayuttānaṃ milāpanarasaṃ vā, cetasikābādhapaccupaṭṭhānaṃ, ekantena hadayavatthupadaṭṭhānaṃ. Majjhattavedayitalakkhaṇā upekkhā, sampayuttānaṃ nātiupabrūhanamilāpanarasā, santabhāvapaccupaṭṭhānā, nippītikacittapadaṭṭhānā. Ettha ca sukhaṃ, dukkhañca ekantamabyākataṃ, domanassamekantamakusalaṃ, somanassupekkhā pana siyā kusalā, siyā akusalā, siyā abyākatā. Idha pana kusalā somanassavedanā adhippetā.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā, paccābhiññāṇarasā, punasañjānanapaccayanimittakaraṇarasā vā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandhā viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisesu migapotakānaṃ purisāti uppannasaññā viya.

Cetetīti cetanā, saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sā cetanābhāvalakkhaṇā, āyūhanarasā, sā ca kusalākusalesu eva hoti. Itaresu pana taṃsadisatāya saṃvidahanapaccupaṭṭhānā sakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya. Accāyikakammānussaraṇādīsu panāyaṃ sampayuttesu ussāhanabhāvena pavattamānā pākaṭā hoti.

Ārammaṇaṃ cintetīti cittaṃ, viññāṇaṃ. Vitthārato panassa vacanattho cittaduke āvi bhavissati. Tadetaṃ vijānanalakkhaṇaṃ cittaṃ, pubbaṅgamarasaṃ, nirantarappavattito sandhānapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ.

Vitakketi ūheti, vitakkanamattameva vā soti vitakko. Svāyamārammaṇe cittassa abhiropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno.

Ārammaṇe tena cittaṃ vicarati, vicaraṇamattameva vā soti vicāro. Svāyamārammaṇānumajjanalakkhaṇo, tattha sahajātānuyojanaraso, cittassa anuppabandhanapaccupaṭṭhāno. Abhiniropanānumajjanavasena panesaṃ yathākkamaṃ oḷārikasukhumatāya ghaṇṭābhighāto viya cetaso paṭhamābhinipāto vitakko, ghaṇṭānuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko ākāse uppatitukāmapakkhino pakkhavikkhepo viya, santavutti vicāro ākāse uppatitassa pakkhino pakkhapasāraṇaṃ viya. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Ubhopi panete sampayuttadhammapadaṭṭhānā.

Piṇayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā, pharaṇarasā vā, odagyapaccupaṭṭhānā, somanassasahagatacittapadaṭṭhānā.

Vīrānaṃ bhāvo, kammaṃ vā vīriyaṃ, vividhena vā upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Tañca ussāhalakkhaṇaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, ‘‘saṃviggo yoniso padahatī’’ti (a. ni. 4.113) vacanato saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Idaṃ pana kusalapakkhe padaṭṭhānaṃ, akusalādipakkhe pana sādhāraṇavasena yathā tathā vā dukkhavinodanakāmatāpadaṭṭhānaṃ, sampayuttadhammapadaṭṭhānaṃ vā. Taṃ samāraddhaṃ sabbāsaṃ sampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ.

Eko aggo visayo assāti ekaggaṃ, cittaṃ, tassa bhāvo ekaggatā, cittassa ekaggatā cittekaggatā, samādhissetaṃ nāmaṃ. Sā avisāraṇalakkhaṇā, sahajātānaṃ sampiṇḍanarasā nahānīyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhānā, ñāṇapaccupaṭṭhānā vā, sukhapadaṭṭhānā, akusalādisādhāraṇavasena panetthāpi paccupaṭṭhānapadaṭṭhānāni vuttanayena yojetvā ñātabbāni. Nivāte dīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbā.

Ettha ca kiñcāpi ārammaṇaṃ bhinditvā anupavisantā viya kusalapakkhe cattāro dhammā ārammaṇaṃ ogāhanti saddhā sati ekaggatā paññāti, teneva saddhā ‘‘okappanā’’ti vuttā, sati ca ‘‘apilāpanā’’ti, ekaggatā ‘‘avaṭṭhitī’’ti, paññā ‘‘pariyogāhanā’’ti ca vuttā. Akusalapakkhe ca tayo taṇhā diṭṭhi avijjāti. Tena te eva ‘‘oghā’’ti vuttā. Tathāpi nesaṃ lakkhaṇādito nānattampi siddhameva. Akusalapakkhe pana ekaggatā uddhaccasamāgatattā ‘‘ogāhanā’’ti na vuttā. Akusaladhammā hi ekavisaye sampiṇḍanakiccena samādhinā yuttāpi udakasittarajuṭṭhānaṃ viya taṅkhaṇaññeva vikiraṇasabhāvā honti. Teneva hettha upacārappanāppatti na hoti, kusaladhammā pana yasmā udakaṃ āsiñcitvā āsiñcitvā ākoṭanamajjanādīni katvā upalittaṭṭhānaṃ viya sakalampi divasaṃ niccalapavattanasamatthāti upacārappanāppattāpi hoti, tasmā tattha ogāhanāti vuttāti gahetabbaṃ.

Jīvanti tena, jīvanamattaṃ vā tanti jīvitaṃ, taṃ sahajātānupālanalakkhaṇaṃ, tesaṃ pavattanarasaṃ, tesaññeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Attano ṭhitikkhaṇe eva cetaṃ te dhamme anupāleti udakaṃ viya uppalādīni, na bhaṅgakkhaṇe. Sayaṃ bhijjamānattā sayaṃ pavattitadhammasambandheneva pavattati niyāmako viyāti daṭṭhabbaṃ.

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattaṃ vā esāti saddhā. Sā saddahanalakkhaṇā, okappanalakkhaṇā vā, pasādanarasā udakappasādakamaṇi viya, pakkhandanarasā vā oghuttārakavīrapuriso viya, akālusiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā, saddheyyavatthupadaṭṭhānā, saddhammasavanādisotāpattiyaṅgapadaṭṭhānā vā, hatthavittabījāni viya daṭṭhabbā.

Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā apilāpanalakkhaṇā, asammosanarasā, ārakkhapaccupaṭṭhānā, visayābhimukhabhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā. Ārammaṇe daḷhapatiṭṭhitattā pana esikā viya, cakkhudvārādirakkhaṇato dovāriko viya ca daṭṭhabbā.

Kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ. Tattha pāpato jigucchanalakkhaṇā hirī, uttāsalakkhaṇaṃ ottappaṃ. Lajjanākārena pāpakānaṃ akaraṇarasā hirī, uttāsākārena ottappaṃ. Asucimakkhitassa, aggisantattassa ca ayoguḷassa gahetuṃ avisahanaṃ viya etesaṃ yathākkamaṃ jigucchanasantāsākārehi pāpākaraṇaṃ veditabbaṃ. Vuttākāreneva ca pāpato saṃkocanapaccupaṭṭhānāni etāni, attaparagāravapadaṭṭhānāni kulavadhūvesiyā bhāvo viya, lokapālakāni cāti daṭṭhabbāni. Ubhinnampi panesaṃ samuṭṭhānaṃ adhipati sabhāvo lakkhaṇena cāti mātikaṃ ṭhapetvā yathākkamaṃ ajjhattabahiddhāsamuṭṭhānatā, attalokādhipatitā, lajjābhayasabhāvasaṇṭhitatā, sappatissavavajjabhayadassāvitālakkhaṇatā ca aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1 balarāsivaṇṇanā) vitthārato vibhattā, atthikehi taṃ tattheva gahetabbaṃ.

Na lubbhati etena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. Adosāmohesupi eseva nayo. Tesu alobho ārammaṇe cittassa agedhalakkhaṇo, alaggabhāvalakkhaṇo vā kamaladale jalabindu viya, apariggaharaso muttabhikkhu viya, anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya.

Adoso acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya, āghātavinayanaraso, pariḷāhavinayanaraso vā candanaṃ viya, sommabhāvapaccupaṭṭhāno puṇṇacando viya.

Amoho yathāsabhāvappaṭivedhalakkhaṇo, akkhalitappaṭivedhalakkhaṇo vā kusalissāsakkhittausuppaṭivedho viya, visayobhāsanaraso anuddhaṭo padīpo viya, asammohapaccupaṭṭhāno araññagatasudesako viya. Tayopi cete sabbakusalānaṃ mūlabhūtāti daṭṭhabbā.

Apica alobho cettha dānahetu, adoso sīlahetu, amoho bhāvanāhetu. Tīhipi cetehi yathāpaṭipāṭiyā nekkhammasaññā abyāpādasaññā avihiṃsāsaññā honti, tathā adhikaūnaviparītaggahaṇānaṃ abhāvo, tathā piyavippayogaappiyasampayogaicchitālābhadukkhānaṃ, jātijarāmaraṇadukkhānaṃ, petanirayatiracchānagatidukkhānañca abhāvo, tathā bhogamittaattasampattipaccayabhāvo, tathā kāmasukhapariccāgaattakilamathapariccāgamajjhimapaṭipattīnaṃ sambhavo, tathā asubhaappamāṇadhātusaññānaṃ, aniccadukkhaanattasaññānaṃ, dibbabrahmaariyavihārānañca sambhavo hotīti evamādīhi nayehi tesaṃ vitthāro veditabbo.

Ettha ca amoho nāma paññā, sā pajānanalakkhaṇā. Viññāṇaṃ vijānanalakkhaṇaṃ. Saññā sañjānanalakkhaṇā. Kiṃ panetāsaṃ saññāviññāṇapaññānaṃ nānattanti? Sañjānanavijānanapajānanameva. Etāsaṃ hi samānepi jānanabhāve saññāya ‘‘nīlaṃ pīta’’ntiādinā puna saññuppādakamattena ākārena sañjānanamattameva hoti, ajātabuddhidārakassa viya cittavaṭṭādibhāvamattākārena kahāpaṇādidassanaṃ, na tato uddhaṃ. Viññāṇassa pana yathāvuttena ca tato visiṭṭhena ca aniccādinā ākārena jānanaṃ hoti, gāmikapurisassa viya yathāvuttena ceva upabhogārahatādinā ca ākārena kahāpaṇādidassanaṃ, na tato uddhaṃ. Paññāya pana tehi ca yathāvuttehi nānappakārehi ca maggapātubhāvādihetūhi sabbehi ākārehi pajānanaṃ hoti, heraññikassa viya yathāvuttehi ceva chekakūṭaaddhasārādisabbehi ākārehi ca kahāpaṇādidassanaṃ. Paññāya hi ajānitabbaṃ nāma natthi. Evaṃ sañjānanavijānanapajānanākārehi etāsaṃ nānattaṃ veditabbaṃ. Ettha ca cakkhuviññāṇādīni vitakkavīriyādisahajātapaccayavirahato rūpādīsu saññākiccato adhikavijānanakiccaṃ kātuṃ na sakkonti, balapariṇāyakāni viya senaṅgāni paññānuvattakāneva hontīti veditabbāni. Tenāha bhagavā ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’tiādi (vibha. 766).

Kāyapassambhanaṃ kāyapassaddhi. Cittapassambhanaṃ cittapassaddhi. Kāyoti panettha vedanādayo tayo khandhā. Ubhopi panetā kāyacittadarathavūpasamalakkhaṇā, kāyacittadarathanimmaddanarasā, kāyacittānaṃ aparipphandasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānañca avūpasamakarauddhaccādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyalahubhāvo kāyalahutā. Cittalahubhāvo cittalahutā. Evaṃ uparipi padattho daṭṭhabbo. Kāyacittānaṃ garubhāvavūpasamalakkhaṇā kāyalahutā, cittalahutā ca, tesaṃ garubhāvanimmaddanarasā, tesaṃ adandhatāpaccupaṭṭhānā, tesaṃ garubhāvakarathinamiddhādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyacittānaṃ thaddhabhāvavūpasamalakkhaṇā kāyamudutā, cittamudutā ca, tesaṃ thaddhabhāvanimmaddanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā, tesaṃ thaddhabhāvakaradiṭṭhimānādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyacittānaṃ akammaññabhāvavūpasamalakkhaṇā kāyakammaññatā, cittakammaññatā ca, tesaṃ akammaññabhāvanimmaddanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, tesaṃ akammaññabhāvakarāvasesanīvaraṇapaṭipakkhabhūtāti daṭṭhabbā. Pasādanīyavatthūsu pasādāvahā, hitakiriyāsu viniyogakkhamabhāvāvahā suvaṇṇavisuddhi viyāti daṭṭhabbā.

Kāyacittānaṃ agelaññabhāvalakkhaṇā kāyapāguññatā, cittapāguññatā ca, tesaṃ gelaññanimmaddanarasā, nirādīnavapaccupaṭṭhānā, tesaṃ gelaññakaraassaddhiyādikilesapaṭipakkhabhūtāti daṭṭhabbā. Kāyacittānaṃ ajjavalakkhaṇā kāyujukatā, cittujukatā ca, tesaṃ kuṭilabhāvanimmaddanarasā, ajimhatāpaccupaṭṭhānā, tesaṃ kuṭilabhāvakaramāyāsāṭheyyādipaṭipakkhabhūtāti daṭṭhabbā. Sabbepete passaddhiādayo dhammā kāyacittapadaṭṭhānāti veditabbā.

Kiṃ panettha passaddhādayo dhammā uddhaccādiṃ vinodetuṃ na sakkonti, yena ime passaddhādayo dhammā na visuṃ vibhattāti? No na sakkonti, ime pana sahitā eva sakkonti, itarathā tesaṃ uppattiyā eva asambhavato. Yathā vā passaddhādīsu vijjamānesu mohāhirikādīnaṃ ujupaṭipakkhabhāvena amohahiriādayo honti, evametepi uddhaccādiujupaṭipakkhabhāvena icchitabbāti gahetabbā. Yasmā cettha dvīhi dvīhi eva yathāsakaṃ paṭipakkhā haritabbā, tasmā te ete eva dvidhā vibhattā, na amohādayoti ñātabbā.

Yevāpanakesu chandoti kattukāmatāyetaṃ adhivacanaṃ, tasmā so kattukāmatālakkhaṇo, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno, tadevassa padaṭṭhānaṃ. Ārammaṇaggahaṇe cāyaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo. Ayañca yasmā virajjitabbādīsupi nekkhammādinā saha lobhavisadisena kattukāmatākārena pavattati, tasmā asekhānampi uppajjati. Lobho pana subhasukhādivipallāsapubbakena abhisaṅgākāreneva pavattatīti ayametesaṃ viseso. Evaṃ mettākaruṇādīnampi lobhādīhi viseso yathānurūpaṃ ñātabbo.

Adhimuccanaṃ adhimokkho. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno, sanniṭṭhātabbadhammapadaṭṭhāno, ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo. Nanu ca saddhāpi adhimokkhoti vuccati. Tathā hi adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyanti vuccatīti? Saccaṃ, sā ca kho sampasādanabhāvena adhimokkho, ayaṃ pana yathā tathā vā nicchayabhāvenāti na koci virodho.

Kiriyā kāro, manasmiṃ kāro manasikāro, purimamanato visadisaṃ manaṃ karotītipi manasikāro, svāyaṃ ārammaṇapaṭipādako vīthipaṭipādako javanapaṭipādakoti tippakāro, tattha ārammaṇapaṭipādako idha manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇesu payojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, ārammaṇapadaṭṭhāno, saṅkhārakkhandhapariyāpanno. Ārammaṇapaṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo. Vīthipaṭipādakoti pana pañcadvārāvajjanassetaṃ adhivacanaṃ. Javanapaṭipādakoti manodvārāvajjanassa, na te idha adhippetā. Ettha cāyaṃ manasikāro samannāhāramattākārena ārammaṇe sampayuttānaṃ payojako, cetanā cetokiriyābhāvena, vitakko pana saṅkappākārena, upanijjhāyanākārena ca abhiniropako. Teneva hettha padabhājanīye ‘‘takko saṅkappoti ca, jhānaṅga’’nti ca vuccatīti ayametesaṃ viseso.

Tesu tesu dhammesu majjhattatā tatramajjhattatā. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikatānivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā, samappavattasampayuttadhammapadaṭṭhānā. Sampayuttadhammānaṃ ajjhupekkhaṇena samappavattānaṃ ājānīyānaṃ ajjhupekkhakasārathi viya daṭṭhabbā.

Paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kirati vā paradukkhaṃ hiṃsati ca, kirīyati vā dukkhitesu pasārīyatīti karuṇā. Sā paradukkhāpanayanākārappavattilakkhaṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. Sā pamodalakkhaṇā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā.

Kasmā panettha mettupekkhā na vuttāti? Pubbe gahitattā. Adoso eva hi sattesu hitapharaṇavasena pavattiyaṃ mettā. Tatramajjhattatā eva ca iṭṭhāniṭṭhasattesu majjhattākārena pavattiyaṃ upekkhā. Te ca dhammā niyatā, kevalaṃ pana nesaṃ sattesu mettupekkhābhāvena pavatti aniyatāti. Kāyaduccaritato virati kāyaduccaritavirati. Sesapadadvayepi eseva nayo. Lakkhaṇādito panetā tissopi kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, tato saṃkocanarasā, tesaṃ akiriyapaccupaṭṭhānā, saddhāhirottappaappicchatādiguṇapadaṭṭhānā, pāpakiriyato cittassa vimukhabhāvabhūtāti daṭṭhabbā. Evaṃ lakkhaṇādito vinicchayo veditabbo.

Saṅgahāti evaṃ ye ime imasmiṃ kāmāvacarapaṭhamakusale vibhattā ekūnacattālīsa dhammā, sabbete khandhato catubbidhā honti – vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Tattha rāsaṭṭhena somanassavedanā vedanākkhandho, tathā saññā saññākkhandho, cittaṃ viññāṇakkhandho, avasesā phassādayo chattiṃsa dhammā saṅkhārakkhandhoti veditabbā.

Nanu ca yadi rāsaṭṭhena khandho, phassādīnaṃ tāva anekattā saṅkhārakkhandhatā yuttā, kathaṃ pana vedanādīnaṃ tiṇṇaṃ khandhatāti? Upacārato. Paccekaṃ hi atītādibhedabhinnesu vedanāsaññāviññāṇesu niruḷhopi khandha-saddo tadekadesesu ekekavedanādīsupi samudāyopacārena voharīyatīti tadekadesepi tabbohāro, yathā rukkhassa sākhāya chijjamānāya ‘‘rukkho chijjatī’’tiādīsu viyāti. Evaṃ khandhato catubbidhā honti.

Te puna āyatanato duvidhā honti – manāyatanaṃ dhammāyatananti. Sañjātisamosaraṇaṭṭhānaṭṭhena hettha cittaṃ manāyatanaṃ, sesā pana aṭṭhatiṃsa dhammā dhammāyatananti. Evaṃ āyatanato duvidhā honti. Te puna dhātuvasena duvidhā manoviññāṇadhātu dhammadhātūti. Nissattanijjīvaṭṭhena hettha cittaṃ manoviññāṇadhātu, sesā dhammadhātūti. Evaṃ dhātuvasena duvidhā.

Tathā āhārānāhāravasena. Tattha phasso cetanā cittanti ime tayo dhammā visesapaccayattena yathākkamaṃ ‘‘phassāhāro manosañcetanāhāro viññāṇāhāro’’ti vuccanti, avasesā na āhārāti. Kiṃ panete paccayā na honti, ye na āhārāti vucceyyunti? No na honti, visesapaccayā pana na honti, phassādayo pana tesaṃ dhammānaṃ visesapaccayā honti, visesato vedanādayo ca āharanti. Phassāhāro hi tisso vedanāyo āharati, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpaṃ. Nanu ca so vipāko, idaṃ pana kusalaviññāṇanti? Kiñcāpi evaṃ, taṃsarikkhatāya pana viññāṇāhārotveva vuttaṃ. Yasmā vā ime ‘‘arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo’’ti (paṭṭhā. 1.1.15) vacanato kabaḷīkārāhāro viya rūpakāyassa upatthambhakaṭṭhena nāmakāyassa āhārapaccayā honti, tasmā imeva ‘‘āhārā’’ti vuttāti veditabbaṃ. Evaṃ āhārānāhāravasena duvidhā.

Tathā indriyānindriyato. Tattha saddhā vīriyaṃ sati ekaggatā amoho cittaṃ somanassavedanā jīvitanti ime aṭṭha dhammā adhipatiyaṭṭhena yathākkamaṃ ‘‘saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriya’’nti vuccanti, avasesā na ‘‘indriyānī’’ti. Evaṃ indriyānindriyato duvidhā.

Tathā jhānaṅgājhānaṅgavasena. Tattha vitakko vicāro pīti somanassaṃ ekaggatāti ime pañca dhammā upanijjhāyanaṭṭhena ‘‘jhānaṅgānī’’ti vuccanti, itare ‘‘ajhānaṅgānī’’ti. Evaṃ jhānaṅgājhānaṅgavasena duvidhā.

Tathā maggaṅgāmaggaṅgavasena. Tattha amoho vitakko viratittayaṃ vīriyaṃ sati ekaggatāti ime aṭṭha dhammā niyyānaṭṭhena, vimokkhaṭṭhena ca yathākkamaṃ ‘‘sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī’’ti nāmena ‘‘maggaṅgānī’’ti vuccanti, itare ‘‘amaggaṅgānī’’ti. Pāḷiyaṃ pana lokiyacitte viratīnaṃ aniyatattā, yevāpanakattā ca tā vajjetvā ‘‘pañcaṅgiko maggo hotī’’ti (dha. sa. 58, 121) vuccati. Evaṃ maggaṅgāmaggaṅgavasena duvidhā.

Tathā balābalavasena. Tattha saddhāvīriyaṃ sati samādhi paññā hirī ottappanti ime satta dhammā akampiyaṭṭhena balānīti vuccanti, itare abalānīti. Evaṃ balābalavasena duvidhā.

Tathā hetunahetuvasena. Tattha alobho adoso amohoti ime tayo dhammā mūlaṭṭhena hetūti vuccanti, itare nahetūti. Evaṃ hetunahetuvasena duvidhā. Evaṃ phassāphassavedanāvedanā saññāsaññācittācittādivasenapi vuttanayānusārena yathāyogaṃ saṅgahavibhāgo veditabbo. Ayamettha saṅkhepo, vitthāro pana padabhājanīyasaṅgahavāre (dha. sa. 103 ādayo), tadaṭṭhakathāyañca (dha. sa. aṭṭha. 58-120) gahetabbo. Evaṃ saṅgahato vinicchayo veditabbo.

Suññato cevāti evaṃ khandhādīhi saṅgahitesu tesu dhammesu tabbinimutto kārakavedakādisabhāvo attā vā sassato vā bhāvo na upalabbhati. Suññā te dhammā attena vā attaniyena vā, kevalaṃ paṭiccasamuppannā, salakkhaṇadhāraṇato dhammamattā, niccasukhādisāravirahato asārā, pavattakaniyāmakābhāvato apariṇāyakā aniccā, dukkhā, anattā, anattaniyā ca hutvā pavattantīti ayamettha saṅkhepo, vitthāro pana padabhājanīyasuññatavāre, tadaṭṭhakathāyañca gahetabboti. Evaṃ suññato vinicchayo veditabbo.

Niṭṭhitā paṭhamakusalassa atthavaṇṇanā.

Dutiyādīsupi paṭhamakusale vuttanayena dhammuddesādinā sabbo vinicchayo veditabbo. Na kevalañca ettheva, ito paresupi sabbattha heṭṭhā vuttasadisānaṃ padānaṃ, dhammānañca attho, sabbo ca vinicchayo ettha vuttanayeneva veditabbo. Ito paraṃ pana apubbameva vaṇṇayissāma. Dutiyacitte tāva sasaṅkhārabhāvamattameva paṭhamacittato viseso, sesaṃ tādisameva. Dutiyakusalaṃ.

Tatiyepi dhammuddese amohābhāvā indriyamaggaṅgabalamūlasaṅgahesu paññindriyasammādiṭṭhimaggaṅgapaññābalaamohamūlānaṃ parihāniyā saddhindriyādīnaṃ bhāvova viseso, sesaṃ tādisameva. Tathā catutthe sasaṅkhārabhāvamattameva viseso. Tatiyacatutthāni.

Pañcamachaṭṭhasattamaṭṭhamesu pana sukhasomanassaṭṭhānesu upekkhābhāvo, pītiyā ca abhāvo. Teneva jhānaṅgasaṅgahavāre caturaṅgajjhānatāva viseso, sesaṃ paṭhamadutiyatatiyacatutthacittasadisameva. Upekkhāsahagatesu cettha catūsu karuṇāmuditā na uppajjantīti keci vadanti, parikammabhūtānaṃ panettha tāsaṃ uppattiyā mahāaṭṭhakathāyaṃ anuññātattā upacārappattā pana uppajjanti, na itarāti gahetabbaṃ. Pañcamachaṭṭhasattamaṭṭhamāni.

Visayādippabhedatoti evaṃ dhammuddesādinā vibhattāni aṭṭha kāmāvacarakusalāni ārammaṇavibhāgato paccekaṃ chabbidhāni honti rūpārammaṇaṃ…pe… dhammārammaṇanti. Tattha nīlādibhedabhinnā, atītānāgatapaccuppannaajjhattikabāhiraoḷārikasukhumādibhedabhinnā ca vaṇṇadhātu rūpārammaṇaṃ nāma. Evaṃ saddārammaṇādīsupi yathānurūpaṃ bhedo veditabbo.

Ettha ca phoṭṭhabbanti āpodhātuvajjitabhūtattayaṃ, dhammārammaṇanti pañcārammaṇāni vajjetvā avasesā rūpārūpapaññattiyo veditabbā, sesaṃ tādisameva. Keci panettha ‘‘cakkhuviññāṇādīnamāpāthagatāni etānārammaṇāni rūpārammaṇādivohāraṃ labhanti, anāpāthagatāni pana atītānāgatadūrasukhumādibhedabhinnāni dhammārammaṇānevā’’ti vadanti, taṃ na yuttaṃ dibbacakkhādīnaṃ rūpārammaṇatādivacanato.

Anāpāthagatā eva hi tāni dibbacakkhuādīnaṃ ārammaṇaṃ, na ca tāni dhammārammaṇāni. Rūpādayo hi pañca paccekaṃ dvīsu dvīsu dvāresu ekasmiṃ khaṇe āpāthamāgantvā taṃtaṃdvārikajavanānaṃ, tadanantare manodvārikānañca aparabhāge ca diṭṭhasutādivasenānussarantassa suddhamanodvārikānañca ārammaṇāni honti. Tathā hi nānāvaṇṇavicittacetiyādidassanaṃ karontassa, dhammaṃ suṇantassa, bherisaddādīhi vā pūjādiṃ karontassa ca gandhamālādīni ghāyitvā, khādanīyabhojanīyādiñca sāyitvā, sukhasamphassāni attharaṇapāvuraṇādīni ca phusitvā manāpabhāvaṃ ñatvā tehi cetiyapūjaṃ karontassa, tattha tattha akusalaṃ vā uppādentassa, tasmiṃ tasmiṃ khaṇe gayhamānāni rūpādipañcārammaṇāni sākhāya akkamanaṃ, pathaviyaṃ chāyāpharaṇañca ekakkhaṇe kurumānaṃ rukkhagge nilīyamānaṃ pakkhino sarīraṃ viya yathāsakaṃ pasādañca ghaṭṭetvā tasmiṃyeva khaṇe bhavaṅgacalanapaccayabhāvena manodvārepi āpāthamāgantvā tato bhavaṅgaṃ vicchinditvā uppannānaṃ āvajjanādivoṭṭhabbanapariyosānānaṃ, vīthicittānaṃ, tadanantarānañca kusalākusalādijavanānaṃ ārammaṇaṃ hutvā tadanantarāsu manodvāravīthīsu ca aparabhāge tathārūpaṃ paccayaṃ āgamma attanā pūjādikaraṇakālesu, diṭṭhasutaghāyitasāyitaphuṭṭhavasenānussarantassa, paccakkhato anubhuyyamānāni viya manodvāre ca ārammaṇāni honti.

Athāpi pañcahi dvārehi agahitapubbāni buddharūpādīni, dibbarūpādīni ca pañcārammaṇāni savanavasena sallakkhetvā javanakkhaṇe vā aparabhāge sutavaseneva anussaritvā vā pasādaṃ, kammaphalasaddhādiṃ, lobhādiñca uppādentassāpi manodvāre āpāthamāgacchanti. Abhiññānaṃ pana suddhamanodvāre eva, tasmā evaṃ pañcadvāre, manodvāre, suddhamanodvāre ca āpāthagatāni atītādibhedabhinnāni sabbānipi pañcārammaṇāni kadācipi dhammārammaṇaṃ na honti, taditarā nāmarūpapaññattiyo dhammārammaṇanti gahetabbaṃ. Nanu cetāni iṭṭhakantamanāpāni ārammaṇāni lobhassa vatthu, kathamettha kusalaṃ uppajjatīti? Niyamādikāraṇato. Cittaṃ hi ‘‘kusalameva mayā kattabba’’nti pubbe niyamitavasena sabbattha akusalappavattiṃ nivattetvā kusale pariṇāmanavasena ca abhiṇhaṃ āsevitakusalasamudācāravasena ca sappurisūpanissayādiupanissayavasena ca yonisoābhujitavasena cāti imehi kāraṇehi kusalaṃ hutvā uppajjatīti veditabbaṃ. Evamimesu chasu ārammaṇesu uppajjanato paccekaṃ chabbidhāni honti. Ārammaṇavavatthānakathā.

Evaṃ ārammaṇabhedabhinnesu rūpārammaṇaṃ tāva kusalaṃ dasapuññakiriyavatthuvasena dasavidhaṃ hoti. Tattha ekekaṃ pana kāyakammaṃ vacīkammaṃ manokammanti tividhaṃ. Tattha kāyadvāre pavattaṃ kāyakammaṃ, vacīdvāre pavattaṃ vacīkammaṃ, manodvāre pavattaṃ manokammaṃ. Tattha kāyadvāranti kāyaviññatti. Vacīdvāranti vacīviññatti. Tāsaṃ vibhāgo rūpavibhattiyaṃ āvi bhavissati. Manodvāranti sabbaṃ cetanāsampayuttaṃ cittaṃ vuccati, visesato kusalākusalaṃ. Taṃ hi sahajātānaṃ cetanānaṃ, kāyaṅgavācaṅgacopanaṃ asampāpuṇitvā pavattānaṃ suddhamanokammānaṃ pavattiokāsadānato dvāranti vuccati, imesu pana tīsu dvāresu pavattā cetanā kāyakammādayo nāma. Apica pāṇātipātādayo, pāṇātipātāveramaṇiādayo ca kāyakammaṃ nāma, musāvādādayo, musāvādāveramaṇiādayo ca vacīkammaṃ nāma, abhijjhādayo, anabhijjhādayo ca manokammaṃ nāma.

Kusalapakkhe pana dānādidasapuññakiriyavatthūni ca yathārahaṃ kāyavacīmanokammāni honti. Evaṃ yebhuyyavuttito cesa kāyakammādibhāvo vutto pāṇātipātādīnampi vacīdvārādīsu pavattito kesañci purisānaṃ vanacarakādibhāvo viya, dvārānañca kāyakammadvārādibhāvo kesañci gāmānaṃ brāhmaṇagāmādibhāvo viya. Akusale tāva ettha pāṇātipātādikāyakammaṃ kāyadvāre, vacīdvāre ca yathārahaṃ samuṭṭhāti, no manodvāre. Tathā musāvādādivacīkammaṃ. Pāṇātipātādinipphādanatthaṃ hi manodvāre eva cintentassa cetanābyāpādādīsu kammapathappattesu vā kammapathaṃ appattesu vā manokammesu eva pavisanato kāyakammādibhāvaṃ na pāpuṇāti. Nanu vijjāmayenāpi kevalaṃ manokammena pāṇātipātādiṃ karontīti? Na aloṇabhojanadabbhasayanamantaparijappanādikāyavacīpayogaṃ vinā tassāsijjhanato. Abhijjhādimanokammaṃ pana tīsupi dvāresu samuṭṭhāti. Abhijjhāya hi kāyena parabhaṇḍaggāhādīnaṃ, byāpādena daṇḍaparāmasanādīnaṃ, micchādiṭṭhiyā titthiyavandanādīnaṃ karaṇakāle, vācāya parasampattipatthanāya ‘‘haññantu bajjhantū’’ti anatthapatthanāya ca titthiyatthutitadatthadīpanādīnañca yathākkamaṃ pavattikāle ca tassa manokammassa kāyavācāsu pavatti veditabbā.

Kāmāvacarakusalaṃ pana pāṇātipātāveramaṇiādikaṃ kāyavacīmanokammaṃ paccekaṃ dvārattayepi pavattati. Tattha pāṇātipātādīhi samphappalāpapariyosānehi sattahi viramantassa tāva hatthamuddāya, vacībhedena ca samādiyanakāle, manasā viramaṇakāle ca tesaṃ kāyavacīkammānaṃ tīsu dvāresu pavatti veditabbā. Anabhijjhādīhi sahagatena cetasā tajjassa kāyapayogassa, ‘‘paravittupakaraṇaṃ ciraṭṭhitikaṃ hotu, sabbe sattā averā hontu, so bhagavā arahaṃ sammāsambuddho’’tiādinā vacīpayogassa, kevalaṃ manopayogassa ca karaṇakāle manokammassa tīsupi dvāresu pavatti veditabbā. Ettha ca pañcadvāre uppannāni javanāni kāyavacīkammāni na honti, manokammāni eva. Tāni ca na kammapathappattāni, kevalaṃ kusalādīni honti. Manodvāre paṭutarappavattāni eva hi kammapathappattāni manokammāni honti, rūpārūpajavanāni pana ekantaṃ bhāvanāmayaṃ manokammameva manodvāre eva ca pavattanti.

Kiñcāpi abhiññāñāṇāni viññattidvayajanakāni, tathāpi kāyavacīkammavohāraṃ na labhanti, lokuttarakusalaṃ pana kāyavacīdvāresu anuppajjamānampi micchāvācākammantājīvānaṃ samucchedappahānakārīnaṃ viratīnaṃ vasena kāyavacīkammampi hoti, taditaramaggaṅgavasena manokammampīti ekakkhaṇe tīṇipi kammāni honti, tañca bhāvanāmayaṃ, dvāraṃ panassa manodvārameva. Yathā ca pāṇātipātāveramaṇiyādīnaṃ vasena kusalassa dvārattaye pavatti vuttā, evaṃ dasapuññakiriyavatthūnampi vasena vattabbā. Aṭṭhakathāsu pana na vicāritā, tathāpi nayato evaṃ veditabbā.

Tesu dānaṃ kāyakammameva, vacīkammampi vā. Pattānuppadānaṃ, abbhanumodanaṃ, desanā vacīkammameva. Sīlaṃ apacitisahagataṃ, veyyāvaccasahagatañca kāyakammampi atthi, vacīkammampi atthi. Tattha sīlassa kāyavacīkammabhāvo siddho eva. Apacitiyā pana pupphapūjādinā, vandanādinā vā pavattikāle kāyakammabhāvo, thutimayapūjādinā pavattikāle vacīkammabhāvo ca veditabbo. Veyyāvaccassāpi sahatthā karaṇakāle kāyakammabhāvo, gilānādīnaṃ catupaccayasamādāpanādivasena, garūhi āṇattasaddena ārocanapakkosanādivasena vacīkammabhāvo ca veditabbo. Bhāvanā, savanaṃ, diṭṭhijukammañca manokammameva, abbhanumodanampīti keci. Savanampi hi sotadvārānusārena manodvāre eva dhammatthasallakkhaṇavasena pavattikāle manokammameva.

Tattha dānaṃ apaciti veyyāvaccaṃ pattānuppadānaṃ desanāti imāni pañca kāyavacīdvāresu eva pavattanti, na manodvāre. Ettha ca pattānuppadānadesanānaṃ kāyavikārena pattiṃ dentassa, dhammaṃ desentassa ca kāyadvārepi pavatti veditabbā. Sīlaṃ bhāvanā abbhanumodanaṃ savanaṃ diṭṭhijukammanti imāni pana pañca tīsupi dvāresu pavattanti, ‘‘na punevaṃ karissāmī’’ti cettha manasāva duccaritato viramantassa, abbhanumodantassa ca vasena sīlabbhanumodanānaṃ manodvārepi pavatti veditabbā. Yaṃ pana aṭṭhasāliniyaṃ ‘‘dānamayaṃ kāyavacīmanokammavasena tividhaṃ hotī’’tiādi vuttaṃ, taṃ pubbacetanāvasena manodvāre pavattaṃ gahetvā pariyāyato vuttaṃ, nippariyāyato kāyavacīdvārappavattā sanniṭṭhānacetanāva. Teneva hi tattheva vuttaṃ ‘‘vinayapariyāyaṃ patvā hi ‘dassāmi karissāmī’ti vācā bhinnā hotīti. Iminā lakkhaṇena dānaṃ nāma hoti, abhidhammapariyāyaṃ patvā pana vijjamānakavatthuṃ ārabbha manasā cintitakālato paṭṭhāya kusalaṃ hoti. Aparabhāge kāyena vā vācāya vā kattabbaṃ karissatī’’ti (dha. sa. aṭṭha. 1). Itarathā ‘‘dassāmī’’ti cintitamattenāpi dānaṃ nāma bhaveyya, tathā ca tādisaṃ vatthuṃ yathācintitaniyāmena adentassa dhuranikkhepe adinnādānampi siyā. Evaṃ manasā pāṇātipātādayopi siyuṃ, tañca na yuttaṃ, tasmā vuttanayeneva gahetabbaṃ. Atha vā ‘‘sabbaṃ sāpateyyaṃ dinnaññeva haratū’’ti pariccajanasambhavato dānassa manodvārepi pavatti veditabbā.

Ettha ca dānasīlādikāyakammānaṃ kāyadvāre pavattiyaṃ kammaṃ kāyakammameva, dvārampi kāyadvārameva. Vacīdvāre pavattiyaṃ kammaṃ kāyakammameva, dvāraṃ pana vacīdvāraṃ. Manodvāre pavattiyampi kammaṃ kāyakammaṃ, dvāraṃ pana manodvāraṃ. Desanābbhanumodanādīnaṃ vacīkammānaṃ vacīdvāre pavattiyaṃ kammampi vacīkammaṃ, dvārampi vacīdvārameva. Kāyadvāre pavattiyampi kammaṃ vacīkammameva, dvāraṃ pana kāyadvāraṃ. Manodvāre pavattiyampi kammaṃ vacīkammaṃ, dvāraṃ pana manodvāraṃ. Bhāvanādimanokammānaṃ manodvāre pavattiyaṃ kammampi manokammaṃ, dvārampi manodvārameva. Kāyadvāre pavattiyampi kammaṃ manokammameva, dvāraṃ pana kāyadvāraṃ. Vacīdvāre pavattiyampi kammaṃ manokammameva, dvāraṃ pana vacīdvāraṃ. Evaṃ pāṇātipātādīnaṃ, pāṇātipātāveramaṇiādīnañca vuttānusārena kammavavatthānaṃ, dvāravavatthānañca yathānurūpaṃ yojetvā asaṅkarato ñātabbaṃ.

Dvārakammavavatthānakathā niṭṭhitā.

Idāni yasmā dasavidhāni cetāni puññakiriyavatthūni tīsu evaṃ saṅgayhanti dānamaye sīlamaye bhāvanāmayeti. Pattānuppadānaṃ hi dānamaye saṅgayhati, ‘‘abbhanumodanampī’’ti (dha. sa. aṭṭha. 156-159 puññakiriyavatthādikathā) aṭṭhakathāyaṃ. Apacitiveyyāvaccāni sīlamaye. Desanāsavanadiṭṭhijukammāni bhāvanāmaye, tasmā rūpārammaṇassa kusalassa dānasīlabhāvanāvasena dvārattayappavattiṃ yojetvā dassessāma. Tadanusāreneva itaresaṃ vasenāpi sakkā ñātunti. Kusalaṃ hi vaṇṇārammaṇaṃ hutvā uppajjamānaṃ dānasīlabhāvanāvaseneva tīsu dvāresu pavattati. Kathaṃ? Yadā hi nīlapītādivaṇṇavicittaṃ pupphavatthādideyyadhammaṃ labhitvā ‘‘vaṇṇadānaṃ me bhavissatī’’ti vaṇṇavasena ābhujitvā cetiyādīsu sahatthena pūjeti, tadā rūpārammaṇaṃ dānamayaṃ kāyadvāre pavattati, tañca pubbacetanā sanniṭṭhānacetanā aparacetanāti tividhaṃ hoti. Evaṃ uparipi sabbavāresu tividhatā veditabbā. Yadā pana tadeva yathāvuttavatthuṃ vācāya āṇāpetvā puttadārādīhi dāpeti, tadārūpārammaṇaṃ dānamayaṃ vacīdvāre pavattati. Yadā pana tadeva vijjamānakavatthuṃ ‘‘dassāmī’’ti cinteti, paccāsīsati, yathādhippāyaṃ nipphādessati, tadā pubbacetanāvasena pariyāyato dānamayaṃ manodvāre pavattati nāma. Evaṃ rūpārammaṇaṃ dānamayaṃ dvāravasena tividhaṃ hoti.

Yadā pana vuttappakāravaṇṇaṃ deyyadhammaṃ labhitvā ‘‘evaṃ manāpavaṇṇānaṃ pariccajanaṃ nāma mayhaṃ kulavaṃsāgatavattameta’’nti sahatthā pūjeti, tādisavaṇṇavantaṃ vā parapariggahitādibhogasampattiṃ pariccajitvā sīlaṃ rakkhati, tadā rūpārammaṇaṃ sīlaṃ kāyadvāre ca pavattati. Yadā pana vuttappakāravaṇṇaṃ deyyadhammaṃ kulavaṃsādivasena vācāya āṇāpetvā parehi dāpeti, tādisaṃ vā parapariggahitādiṃ vācāya apanetvā sīlaṃ rakkhati, tadā rūpārammaṇaṃ sīlaṃ vacīdvāre pavattati. Yadā pana tādisaṃ vijjamānakavatthuṃ kulavaṃsādivasena ‘‘dassāmī’’ti, tādisaṃ parapariggahitādikaṃ anāmasitvā ‘‘sīlaṃ rakkhissāmī’’ti vā cinteti, tadā rūpārammaṇaṃ sīlaṃ manodvāre pavattati. Evaṃ rūpārammaṇaṃ sīlamayaṃ dvāravasena tividhaṃ hoti.

Yadā pana vuttappakāraṃ vaṇṇavantaṃ datvā tadeva vaṇṇaṃ, sabbaṃ vā rūpāyatanaṃ caṅkamanto aniccādito vipassati, tadā rūpārammaṇaṃ bhāvanāmayaṃ kāyadvāre pavattati. Tadeva vacībhedaṃ katvā sammasantassa rūpārammaṇaṃ bhāvanāmayaṃ vacīdvāre pavattati. Tadeva kāyaṅgavācaṅgaṃ acopetvā sammasantassa rūpārammaṇaṃ bhāvanāmayaṃ manodvāre pavattati. Evaṃ rūpārammaṇaṃ bhāvanāmayaṃ dvāravasena tividhaṃ hoti. Iti rūpārammaṇassa kusalassa tividhapuññakiriyavatthuvasena navasu kammadvāresu pavattivibhāgo veditabbo. Imināva nayena rūpārammaṇassa kusalassa dasapuññakiriyavatthuvasenāpi tiṃsāya kammadvāresu pavattivibhāgo yojetvā ñātabbo. Yathā ca rūpārammaṇassa, evaṃ saddārammaṇādīnampi pañcannaṃ kusalānaṃ puññakiriyavatthudvārehi vibhāgo, yojanānayo ca yathānurūpaṃ ñātabbo.

Apica saddaṃ nāma kandamūlaṃ viya hatthena gahetvā dātuṃ na sakkā. Yadā pana ‘‘saddadānaṃ me’’ti ābhujitvā bheriāditūriye tiṇṇaṃ ratanānaṃ deti, tehi upahāraṃ vā karoti, dhammakathikādīnaṃ sarabhesajjādiṃ deti, dhammassavanaṃ ghoseti, sarabhaññadhammakathādiṃ vā karoti, tadā kusalaṃ saddārammaṇaṃ hoti. Evaṃ gandhādivatthupariccāgepi gandhādiārammaṇaṃ. Dhammārammaṇaṃ pana ojājīvitindriyatadāyattānaṃ vasena ñātabbaṃ. Yadā hi ojavantāni annapānasappinavanītādīni ‘‘ojadānaṃ me bhavissatī’’ti deti, gilānānaṃ bhesajjaṃ vā vejjaṃ vā upanetvā, pāṇoparodhakaṃ āvudhajālakuminādiṃ vināsetvā vā, vajjhappatte pāṇino mocetvā vā ‘‘jīvitadānaṃ me bhavissati jīvitāyattavuttitāya, pañcapasādasoḷasasukhumarūpacittacetasikānaṃ vasena pasādādidānaṃ me bhavissatī’’ti ca manasi karoti, tadā kusalaṃ dhammārammaṇaṃ hoti. Sesaṃ tādisameva.

Ayaṃ nānāvatthūsu ṭhitārammaṇānaṃ yojanā. Ekavatthusmimpi chārammaṇaṃ labbhateva. Piṇḍapātasmiṃ hi manāpo vaṇṇo, khādanakāle murumurāyanasaddo, gandho, raso, phoṭṭhabbaṃ, ojā, tadāyattā vā jīvitapasādādayo, tabbisayāni ca viññāṇādīnīti chārammaṇampi veditabbaṃ. Evaṃ cīvarādīsu ceva vatthādīsu ca yathānurūpaṃ ñātabbaṃ. Etthapi dānasīlabhāvanāmayatā, kāyavacīmanokammabhāvo ca vuttanayeneva veditabbo. Yathā ca kusalānaṃ, evaṃ akusalānampi ārammaṇakammadvāravavatthānaṃ, apuññakiriyavatthūsu yojanānayo ca vuttānusārena yathāyogaṃ ñātabbo.

Evaṃ ārammaṇato, puññakiriyavatthuto, kammato, dvārato ca anekasahassappabhedesu cetesu kusalesu upaḍḍhāni pana ñāṇasampayuttāni catunnaṃ adhipatīnaṃ vasena paccekaṃ catubbidhāni, ñāṇavippayuttāni pana upaḍḍhāni vīmaṃsādhipativajjitādhipatittayavasena paccekaṃ tividhāni, tadubhayāni puna hīnattikavasena paccekaṃ tividhāni, tāni puna aparimāṇesu pana cakkavāḷesu paccekaṃ aparimāṇesu sattesu ekekasmiṃ atītānāgatapaccuppannaoḷārikasukhumatādīhi anantehi pakārehi uppajjanato anantāparimāṇāni honti. Tāni sabbāni sambuddho anantena buddhañāṇena mahātulāya tulayamāno viya, mahātumbe pakkhipitvā minayamāno viya sabbākārato paricchinditvā mahākaruṇāya kāmāvacaraṭṭhena sarikkhatāya ekattaṃ upanetvā, puna somanassupekkhāsahagataṭṭhena, ñāṇasampayuttavippayuttaṭṭhena, asaṅkhārikasasaṅkhārikaṭṭhena ca koṭṭhāse katvā desesi, yathā taṃ lokavidū satthā devamanussānanti. Ayamettha saṅkhepo, vitthāro pana ādito paṭṭhāya dhammasaṅgaṇiyā (dha. sa. 1), tadaṭṭhakathāya ca aṭṭhasāliniyā (dha. sa. aṭṭha. 1) sabbākārato ñātabboti. Evaṃ visayādippabhedato vinicchayo veditabbo.

Kāmāvacarakusaladhammā niṭṭhitā.

Rūpāvacaradhammā pana kusalā jhānaṅgasampayogabhedato pañcavidhā honti. Seyyathidaṃ – vitakkavicārapītisukhekaggatāsampayuttaṃ paṭhamajjhānikaṃ, tato vūpasantaṃ atikkantavitakkaṃ vicārapītisukhekaggatāsampayuttaṃ dutiyajjhānikaṃ, tato vūpasantaṃ atikkantavicāraṃ pītisukhekaggatāsampayuttaṃ tatiyajjhānikaṃ, tato vūpasantaṃ virattapītikaṃ sukhekaggatāsampayuttaṃ catutthajjhānikaṃ, tato vūpasantaṃ atthaṅgatasukhaṃ upekkhekaggatāsampayuttaṃ pañcamajjhānikanti. Evaṃ sampayogabhedato vinicchayo veditabbo.

Dhammuddesādito pana paṭhamajjhāne tāva kāmāvacarapaṭhamakusale vuttesu ṭhapetvā viratittayaṃ sesā chattiṃsa dhammā honti. Tattha chandādayo cattāro, karuṇā, muditā cāti cha yevāpanakā. Sesaṃ suññatavārapariyosānaṃ sabbaṃ kāmāvacarapaṭhamakusale vuttasadisameva. Kevalaṃ hi viratīnaṃ abhāvo, saṅgahavāre pañcamaggaṅgabhāvo, bhūmantaravasena rūpāvacarabhāvo ca viseso, sesaṃ tādisameva. Paṭhamajjhānaṃ.

Tathā dutiyajjhānepi kevalaṃ dhammuddese vitakkābhāvo, saṅgahavāre catukkajjhānaṅgamaggaṅgabhāvo ca viseso, sesaṃ paṭhamasadisameva. Dutiyaṃ.

Tathā tatiyajjhānepi kevalaṃ dhammuddese vicārābhāvo, saṅgahavāre tivaṅgikajjhānatā ca viseso, sesaṃ dutiyasadisameva. Tatiyaṃ.

Tathā catutthe kevalaṃ dhammuddese pītiyā abhāvo, koṭṭhāsavāre duvaṅgikajjhānabhāvo ca viseso, sesaṃ tatiyasadisameva. Catutthaṃ.

Tathā pañcame kevalaṃ dhammuddese karuṇāmuditādīnaṃ abhāvo, somanassaṭṭhāne upekkhābhāvo, koṭṭhāsavāre jhānindriyesu upekkhājhānaṅgabhāvo, upekkhindriyabhāvo ca viseso, sesaṃ catutthasamameva. Pañcamaṃ.

Padabhājanīye pana vitakkavicārānaṃ vūpasamā dutiyaṃ, pītiyā ca virāgā tatiyaṃ, somanassassa ca atthaṅgamā catutthanti catukkanayopi āgato, so tikkhapaññānaṃ ekappahāreneva vitakkavicārasamatikkamasambhavato vutto. Tattha dutiyādīnaṃ sabbaso pañcakanaye tatiyādisamattā tattha vuttanayeneva sabbo vinicchayo veditabbo tattheva antogadhabhāvo cāti. Catukkanayo.

Visayādippabhedato pana vinicchayaṃ pañcakanayeneva vakkhāma, tadanusārato eva catukkanayavasenāpi sakkā ñātunti. Evaṃ upari lokuttarepi. Pañcavidhāpi cete rūpāvacarakusaladhammā kasiṇārammaṇabhedato paccekaṃ aṭṭhavidhā honti pathavīkasiṇaṃ āpotejovāyonīlapītalohitodātakasiṇañcāti, ālokākāsakasiṇehi saddhiṃ dasavidhā honti. Padabhājanīye (dha. sa. 202) pana ālokakasiṇassa odātakasiṇena saṅgahitattā aggahaṇaṃ daṭṭhabbaṃ, ākāsakasiṇassa pana ugghāṭanāsambhavato anāruppajjhānikattā. Taṃ hi punappunaṃ ugghāṭiyamānampi ākāsameva hoti, tasmā tatthuppannaṃ rūpāvacarapañcamajjhānaṃ bhavavisesāya, diṭṭhadhammasukhavihārāya ca saṃvattati, abhiññāya, vipassanāya ca pādakampi hoti, anāruppattā pana nirodhapādakaṃ na hoti. Sesāni pana nava kasiṇāni nirodhapādakānipīti ayametesaṃ viseso. Ānāpānajjhānassāpi panettha vāyokasiṇe saṅgaho daṭṭhabboti. Kasiṇakathā.

Evaṃ kasiṇavasena aṭṭhavidhā cete abhibhāyatanavasena pana paccekaṃ aṭṭhavidhā honti. Bhagavatā hi –

‘‘Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya…pe… appamāṇāni. Tāni abhibhuyya …pe… parittāni suvaṇṇadubbaṇṇāni…pe… appamāṇāni suvaṇṇadubbaṇṇāni suvisuddhaṃ nīlaṃ pītaṃ lohitaṃ odāta’’nti (dha. sa. 211 ādayo) –

Aṭṭha abhibhāyatanāni desitāni, tāni ca kasiṇesveva abhibhavitvā samāpajjanavasena jhānuppattivisesato, anārammaṇavisesato. Tattha hi ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe kasiṇavasena parikammasaññāvirahitova. Bahiddhā rūpāni passatīti bahiddhā aṭṭha kasiṇarūpāni parikammavasena ceva appanāvasena ca passati. Parittānīti khuddakaparimāṇāni, tāni abhibhuyya passanto ca sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kiṃ ettha bhuñjitabbaṃ atthī’’ti saṅkaḍḍhitvā sabbaṃ ekakabaḷameva karoti, evameva ñāṇuttariko ‘‘kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni abhibhavitvā saha nimittuppādeneva appanaṃ nibbatteti, tasmā taṃ jhānaṃ ‘‘abhibhāyatana’’nti vuccati. Appamāṇānīti mahantāni. Tāni abhibhuyyāti mahagghaso ekaṃ bhattapātiṃ labhitvā viya ñāṇuttaro appamāṇaṃ labhitvā ‘‘etaṃ vā hotu aññaṃ vā, kimettha samāpajjitabba’’nti appanaṃ nibbatteti. Suvaṇṇadubbaṇṇānīti parisuddhāparisuddhavaṇṇāni. Parisuddhāni hi nīlādīni, aparisuddhāni ca suvaṇṇadubbaṇṇānīti idha adhippetāni, etānipi ‘‘suvaṇṇāni vā hontu dubbaṇṇāni vā, parittaappamāṇavaseneva abhibhāyatanānī’’ti āgamaṭṭhakathāsu (dī. ni. aṭṭa. 2.173; ma. ni. aṭṭha. 2.249; a. ni. aṭṭha. 3.8.65) vaṇṇitāni. Vaṇṇābhogassa hi atthitāya purimāni abhibhāyatanāni vaṇṇābhogarahitasahitatāya ettha kevalato visesasabbhāvā catudhā vuttāni, nīlādīni pana cattāri suvisuddhavaṇṇavasena sukhārohatāya ñāṇuttariko abhibhavitvā appanaṃ nibbatteti, tasmā ārammaṇavisesābhāvepi jhānuppattivisesato imesaṃ aṭṭhannaṃ abhibhāyatanānaṃ vasena paccekaṃ aṭṭhavidhā hontīti veditabbā. Abhibhāyatanakathā.

Tāni puna yathā ca abhibhāyatanavasena, evaṃ vimokkhavasenāpi paccekaṃ tividhā honti. Bhagavatā hi ‘‘rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, subhantveva adhimutto hotī’’ti (dha. sa. 240 ādayo; dī. ni. 3.339, 358; a. ni. 8.66) tayo vimokkhā desitā. Te ca kasiṇesveva adhimuccanavasena jhānuppattivisesato, bhāvanārammaṇavisesato kimidaṃ adhimuccanaṃ nāma? Paccanīkadhammehi suṭṭhu vimuccanaṃ, ārammaṇesu ca suṭṭhu abhirati, pitu mātu aṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Tattha rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ nāma, tadassa atthīti rūpī. Ajjhattampi hi kesādīsu nīlaṃ, medādīsu pītaṃ, maṃsādīsu lohitaṃ, dantādīsu odātañca vaṇṇakasiṇavasena ābhujitvā parikammaṃ karontassa rūpajjhānāni, kasiṇaṃ ugghāṭetvā ca arūpajjhānāni uppajjanteva. Rūpāni passatīti bahiddhāpi nīlakasiṇādirūpāni jhānacakkhunā passati, iminā ajjhattabahiddhavatthukesu kasiṇesu jhānappaṭilābho dassito. Ajjhattaṃ arūpasaññīti attano kesādīsu anuppāditarūpāvacarajjhāno, iminā bahiddhā paṭiladdhajjhānatā dassitā. Subhantveva adhimutto hotīti iminā suvisuddhesu nīlādivaṇṇakasiṇesu ‘‘subha’’nti adhimuttivasena paṭiladdhajjhānatā dassitā. Evaṃ ārammaṇavisesābhāvepi adhimuttivasena jhānuppattivisesato imesaṃ tiṇṇaṃ vimokkhānaṃ vasena paccekaṃ tividhā hontīti veditabbā. Vimokkhakathā.

Yathā ca vimokkhato, evaṃ paṭipadābhedato paccekaṃ catubbidhā honti dukkhapaṭipadaṃ dandhābhiññaṃ, dukkhapaṭipadaṃ khippābhiññaṃ, sukhapaṭipadaṃ dandhābhiññaṃ, sukhapaṭipadaṃ khippābhiññanti. Tattha paṭhamasamannāhārato paṭṭhāya yāva upacāraṃ uppajjati, tāva pavattā jhānabhāvanā ‘‘paṭipadā’’ti vuccati. Sā ekaccassa dukkhā nīvaraṇādipaccanīkadhammasamudācāragahanatāya asukhasevanā hoti, ekaccassa tadabhāvato sukhā. Upacārato pana paṭṭhāya yāva appanā, tāva pavattā paññā ‘‘abhiññā’’ti vuccati. Sā ekaccassa dandhā asīghappavattinī, ekaccassa khippā. Asappāyasevino dukkhā paṭipadā hoti dandhā ca abhiññā, sappāyasevino sukhā paṭipadā hoti khippā ca abhiññā. Pubbāparakālesu sappāyāsappāyasevanavasena vomissatā ca veditabbā. Tathā palibodhupacchedādikaṃ pubbakiccaṃ asampādentassa paṭipadā dukkhā, sampādentassa sukhā paṭipadā. Appanākosallaṃ asampādentassa dandhābhiññā, sampādentassa khippā. Kilesindriyānaṃ vā tikkhamudutāya paṭhamā, vipariyāyena catutthā, vomissatāya majjhimā dveti veditabbā. Taṇhāvijjābhibhavanānabhibhavanavasena vā samathavipassanāsu katādhikārākatādhikāratāvasena vāpi etāsaṃ pabhedo veditabbo. Paṭhamajjhānādiāgamanavasenāpi dutiyādīnaṃ paṭipadābhiññābhedo hotiyevāti daṭṭhabbaṃ. Evaṃ paṭipadāvasena paccekaṃ catubbidhā hontīti veditabbā. Paṭipadākathā.

Yathā ca paṭipadāhi, evaṃ ārammaṇabhedatopi paccekaṃ catubbidhā honti parittaṃ parittārammaṇaṃ, parittaṃ appamāṇārammaṇaṃ, appamāṇaṃ parittārammaṇaṃ, appamāṇaṃ appamāṇārammaṇanti. Tattha yaṃ appaguṇaṃ, uparijjhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃ. Yaṃ pana avaḍḍhite ārammaṇe pavattaṃ, taṃ parittaṃ ārammaṇaṃ assāti parittārammaṇaṃ. Vipariyāyato appamāṇaṃ appamāṇārammaṇaṃ. Tadubhayavomissatāya majjhe itaradvayaṃ veditabbaṃ. Evaṃ ārammaṇabhedato catubbidhā hontīti veditabbā. Ārammaṇakathā.

Yathā ca paṭipadārammaṇehi, evaṃ adhipatīnaṃ vasena paccekaṃ catubbidhatā, hīnattikavasena puna tividhatā ca yojetvā veditabbā.

Dasakasiṇamūlavibhāgakathā niṭṭhitā.

Yathā kasiṇamūlesu, evaṃ brahmavihāramūlesupi yathāyogaṃ vibhāgo veditabbo – mettākaruṇāmuditāvasena hi ādito cattāri jhānāni paccekaṃ tividhā honti mettāsahagataṃ, karuṇāsahagataṃ, muditāsahagatanti. Pañcamajjhānaṃ pana upekkhābrahmavihāravasena ekavidhaṃ upekkhāsahagatanti. Purimesu hi tīsu pañcamajjhānaṃ nuppajjati. Kasmā? Somanassāvippayogato, somanassasamuṭṭhitānaṃ byāpādavihiṃsāratīnaṃ yathākkamaṃ nissaraṇattā, pacchime ca tikacatukkajjhānaṃ nuppajjati. Kasmā? Upekkhāvedanāsampayogato, tassā ca paṭighānunayanissaraṇato majjhattākārena pavattito, tāni puna paṭipadārammaṇādhipatihīnattikabhedehi pubbe vuttanayena yojetvā veditabbāni. Ettha ca appasattārammaṇavasena parittārammaṇatā, bahusattārammaṇavasena appamāṇārammaṇatā ca ekasmiṃ satte appanaṃ pāpetvā anukkamena ekāvāsaekavīthigāmādigatasattesu pāpanavasena vaḍḍhanā ca veditabbā. Dhammuddese panettha karuṇāsahagate muditāvirahitā pañcatiṃsa dhammā, tesu chandādayo cattāro, karuṇā cāti pañceva yevāpanakā, karuṇā ca niyatāti veditabbā. Evaṃ muditāsahagatepi. Kevalaṃ karuṇāvirahitā muditā niyatā pavattāti ayamettha viseso. Avasesabrahmavihāradvaye, pana kasiṇāsubhādīsu ca sabbattha karuṇāmuditāvirahitā ca catuttiṃsa dhammā, tattha ca chandādayo cattārova yevāpanakā veditabbāti. Brahmavihāramūlavibhāgakathā.

Asubhabhedato pana paṭhamajjhānamevekaṃ dasavidhaṃ hoti uddhumātakasaññāsahagataṃ vinīlakavipubbakavicchiddakavikkhāyitakavikkhittakahatavikkhittakalohitakapuḷavakaaṭṭhikasaññāsahagatanti, dasavidhepi cetasmiṃ asubhe paṭikūlattā, dubbalattā ca vitakkabaleneva jhānaṃ tiṭṭhati, na vinā vitakkena sīghasotāya nadiyā arittabaleneva nāvā viya, tasmā paṭhamajjhānamevettha uppajjati, samathavipassanādiānisaṃsadassāvitāya, panettha nīvaraṇappahānena ca pītisomanassaṃ uppajjati bahuvetanalābhadassanena pupphachaḍḍakassa gūtharāsimhi viya, upasantabyādhidukkhassa ca rogino vamanavirecanappavattiyaṃ viyāti daṭṭhabbaṃ. Taṃ pana dasavidhampi paṭhamajjhānaṃ paṭipadārammaṇādhipatihīnattikavasena paccekaṃ yojetvā veditabbaṃ. Ettha ca asubhārammaṇassa avaḍḍhanīyatāya khuddake uddhumātakādiṭṭhāne uppannaṃ nimittaṃ parittārammaṇaṃ, mahante appamāṇārammaṇaṃ veditabbaṃ. Etesu pana dasasu asubhesu sāmaññato dvattiṃsākāravasena, navasivathikapabbavasena ca pavattā kāyagatāsati saṅgahitā, vaṇṇakasiṇesu ca kesādīnaṃ koṭṭhāsānaṃ nīlādivaṇṇārammaṇā, catukkapañcakajjhānavasena uppannā kāyagatāsati ca saṅgahitā. Padabhājanīye visuṃ na vuttā, tasmā tesaṃ vasenāpi vibhāgo veditabbo. Asubhamūlavibhāgakathā.

Evaṃ ārammaṇādibhedato ca bhinnānaṃ rūpāvacarakusaladhammānaṃ kāladesādibhedena anantatā, bhagavatā ca ekattaṃ upanetvā desitabhāvo, vitthāranayātideso ca kāmāvacarakusale vuttānusārena yathānurūpaṃ ñātabbo. Ito paraṃ arūpāvacarādīsupi visesamattameva vakkhāma. Evaṃ visayādippabhedato vinicchayo veditabbo.

Rūpāvacarakusaladhammā niṭṭhitā.

Arūpāvacarā pana kusaladhammā sampayogato na bhinnā, sabbepi upekkhekaggatāsampayuttāva, dhammuddesāditopi sabbaso rūpāvacarapañcamajjhānasadisā. Arūpāvacarabhāvo eva hettha viseso. Visayādippabhedatoti ettha pana ārammaṇato te catubbidhā honti. Seyyathidaṃ – ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatananti. Tattha hi kasiṇugghāṭimākāse ‘‘ananto ākāso’’ti pavattaṃ paṭhamaṃ, tasmiṃ paṭhamāruppaviññāṇe ‘‘anantaṃ viññāṇa’’nti pavattaṃ dutiyaṃ, tassa paṭhamāruppaviññāṇassa abhāve ‘‘natthi kiñcī’’ti pavattaṃ tatiyaṃ, tasmiṃ tatiye ‘‘santametaṃ paṇītameta’’nti pavattaṃ catutthaṃ. Purimapurimehi pacchimapacchimaṃ santasantatarasantatamanti ca veditabbaṃ.

Nanu rūpāvacaresu vitakkādiaṅgasamatikkamato uparūparijhānānaṃ santatarādibhāvo vutto, aṅgātikkamarahitesu pana āruppesu kathanti? Ārammaṇātikkamato. Etesu hi kasiṇarūpasamatikkamato paṭhamaṃ jhānaṃ rūpāvacarapañcamajjhānato santaṃ, tatopi kasiṇugghāṭimākāsātikkamato dutiyaṃ, tatopi ākāse pavattaviññāṇātikkamato tatiyaṃ, tatopi ākāse pavattaviññāṇassa samatikkamato catutthanti. Evaṃ aṅgasamattepi thūlathūlātikkamena sukhumasukhumārammaṇatāya uparūparijjhānānaṃ santatarādibhāvo veditabbo samāyāmavitthārānampi vatthānaṃ suttasukhumatarādibhāvo viya. Nanu abhāvārammaṇatāya tatiyāruppaṃ santapaṇītato manasi karontassa catutthāruppassa kathaṃ tattha nikantipariyādānaṃ, kathaṃ ca samatikkamo vā hotīti? Asamāpajjitukāmatāya, sā ca attano santapaṇītatāya. Yathā hi rājā dantakārādisippikānaṃ atisukhumamanāpasippaṃ disvā ‘‘chekā vatime ācariyā’’ti tesaṃ chekatāya tussantopi na taṃ sippikabhāvaṃ pattheti, taṃ samatikkamma rājabhāve eva tiṭṭhati, evaṃsampadamidaṃ daṭṭhabbaṃ. Evaṃ ārammaṇabhedato catubbidhānampetesaṃ puna paṭipadārammaṇādhipatihīnattikabhedehi pubbe vuttanayeneva paccekaṃ bhedo veditabbo.

Ettha ca rūpāvacaracatutthajjhānanikanti pariyādānadukkhatāya paṭhamāruppassa, paṭhamāruppādinikantipariyādānadukkhatāya dutiyāruppādīnañca dukkhapaṭipadatā, pariyādiṇṇanikantikassa tadappanāparivāsadandhatāya dandhābhiññatā, vipariyāyena itarā ca veditabbā. Parittakasiṇugghāṭimākāsamūlakānaṃ pana catunnaṃ parittārammaṇatā, vipariyāyānaṃ appamāṇārammaṇatā veditabbā. Rūpārūpāvacarā panettha adhipatisahitāva uppajjanti, na vinā adhipatīhi. Kāmāvacarā tu adhipatirahitāpi uppajjanti, te ca ārammaṇādhipati sahajātādhipatīti dvepi labbhanti. Rūpārūpāvacarā pana sahajātādhipatimeva, netaraṃ. Tattha ca chandādhipatinā sahajātā dhammā chandādhipateyyā, chando pana adhipati eva, na chandādhipateyyo. Itare pana adhipateyyāva, nādhipatayo aññassa attanā sahajātassa chandassa, itaresañca adhipatiyatthassa abhāvā. Ekasmiṃ hi cittuppāde chandādīsu catūsupi vijjamānesu yathāpaccayaṃ sahajātādhipati ekova labbhati. Evaṃ vīriyādhipatiyādīsupi yathānurūpaṃ ñātabbaṃ. Evaṃ visayādippabhedato vinicchayo ñātabbo.

Arūpāvacarakusaladhammā niṭṭhitā.

Lokuttarā pana kusalā maggasampayogabhedato catubbidhā. Seyyathidaṃ – sotāpattimaggasampayuttaṃ sakadāgāmimaggasampayuttaṃ anāgāmimaggasampayuttaṃ arahattamaggasampayuttanti. Nanu catūsupi cetesu maggasampayogo samāno aṭṭhannampi maggaṅgānaṃ sabbattha uppattito kathaṃ tattha bhedoti? Anusayappahānasaṅkhātassa maggakiccassa bhedato. Anusaye mārento gacchatīti hi maggo. Maggā hi yathāsakaṃ anusaye pajahanti eva, nimittā vuṭṭhahanti, pavattañca chindanti nāmāti vuccanti. Nimittanti ca pañcakkhandhā, pavattantipi te eva. Taṃ duvidhaṃ upādinnakaṃ, anupādinnakañca.

Tatthapi sotāpattimaggo diṭṭhānusayaṃ, vicikicchānusayaṃ, tadekaṭṭhe ca kilese, taṃsahajātāni diṭṭhisampayuttāni, vicikicchāsampayuttañcāti pañcākusalacittāni ca uppajjamānova samugghāteti, samugghātento ca apāyabhavato ceva sugatibhavato ca ṭhapetvā satta bhave tadavasesato vuṭṭhāti. Tattha yadetaṃ paṭhamamaggānuppattiyaṃ uppajjamānārahaṃ diṭṭhivicikicchāsampayuttapañcacittasamuṭṭhānaṃ rūpaṃ, taṃ rūpakkhandho, tāni pañca cittāni viññāṇakkhandho, taṃsampayuttā vedanādayo itare tayo khandhā. Ime anupādinnapañcakkhandhā anupādinnanimittaṃ, anupādinnappavattaṃ nāma. Tato paṭhamamaggo vuṭṭhāti, taṃ chindati nāma. Yadetaṃ apāyabhave, sugatiyañca ṭhapetvā satta bhave tadavasese ca paṭhamamaggānuppattiyaṃ āyatiṃ uppajjamānārahaṃ kammajakkhandhapañcakaṃ, taṃ upādinnanimittaṃ, upādinnappavattaṃ nāma. Tato paṭhamamaggo vuṭṭhāti, tañca chindati nāma. Tatova paṭhamamaggo anusayaṃ pajahantova nimittā vuṭṭhahati, pavattañca chindati nāmāti veditabbaṃ. Evaṃ itaramaggesupi upādinnānupādinnanimittappavattaṃ vuṭṭhānaṃ chindanaṃ yathānurūpaṃ ñātabbaṃ.

Sakadāgāmimaggo pana oḷārikakāmarāgānusayaṃ, paṭighānusayaṃ, tadekaṭṭhe ca kilese, taṃsahajātāni ca tathā pavattāni cattāri diṭṭhivippayuttāni, dve ca domanassasahagatānīti cha akusalacittāni ca uppajjamānova samugghāteti, samugghātento ca kāmasugatito ṭhapetvā ekabhavaṃ tadavasesato vuṭṭhāti, patanubhūtāva taṃsamaṅgino kāmarāgabyāpādā adhimattā, te ca kadāci viraḷāva uppajjantīti veditabbā.

Anāgāmimaggopi tāneva tanusahagatakāmarāgappaṭighānusayavasena uppannāni cha cittāni uppajjamānova samugghāteti, samugghātento ca kāmabhavato vuṭṭhāti. Arahattamaggo pana rūparāgaarūparāgamānāvijjānusaye, uddhaccaṃ, tadekaṭṭhe sabbe kilese ca taṃsahajātāni cattāri diṭṭhivippayuttāni, uddhaccasahagatañcāti pañcākusalacittāni ca uppajjamānova samugghāteti, samugghātento ca rūpārūpato, sabbabhavatopi vuṭṭhāti. Sesaṃ paṭhamamagge vuttānusārato veditabbaṃ. Evaṃ anusayappahānasaṅkhātakiccabhedato catunnaṃ maggānaṃ bhedo veditabbo.

Tadevaṃ maggasampayogabhedato catubbidhaṃ, puna jhānaṅgasampayogabhedato paccekaṃ pañcavidhā honti. Kathaṃ? Paṭhamamaggasampayuttaṃ tāva vitakkavicārapītisukhekaggatāsampayuttaṃ paṭhamajjhānikaṃ, vicārapītisukhekaggatāsampayuttaṃ dutiyajjhānikaṃ, pītisukhekaggatāsampayuttaṃ tatiyajjhānikaṃ, sukhekaggatāsampayuttaṃ catutthajjhānikaṃ, upekkhekaggatāsampayuttaṃ pañcamajjhānikañcāti pañcavidhaṃ hoti. Evaṃ dutiyamaggādisampayuttā cāti vīsatividhā honti, ettha ca catukkanayavasena soḷasavidhatāpi yojetabbā. Kiṃ panettha evaṃ jhānaṅgayogabhedassa niyāmakaṃ kāraṇanti? Saṅkhārupekkhāñāṇaṃ. Tasmiṃ hi vuṭṭhānagāminivipassanābhūte somanassasahagate ariyamaggā pañcamajjhānikā na uppajjanti, somanassasahagatā catukkajjhānikāva uppajjanti, upekkhāsahagate ca catukkajjhānikā na uppajjanti, upekkhāsahagatā pañcamajjhānikāva uppajjanti.

Nanu cettha saṅkhārupekkhāñāṇaṃ somanassupekkhāsahagatattā catukkapañcamajjhānikānaṃ somanassupekkhāsahagatabhāvassa niyāmakahetu, vitakkādiaṅgasamatikkamato pana nesaṃ dutiyādijjhānabhāvassa niyāmakena aññena bhavitabbaṃ. Na hi saṅkhārupekkhāñāṇaṃ vitakkādivikalaṃ uppajjati. Yena taṃ niyāmakaṃ bhaveyya, kiṃ taṃ niyāmakakāraṇanti? Pādakajjhānaṃ, sammasitajjhānaṃ vā. Rūpārūpāvacaresu hi yaṃ yaṃ jhānaṃ samāpajjitvā tatuṭṭhāya ye keci pakiṇṇakasaṅkhāre sammasitvā ye magge uppādeti, te sabbe taṃtaṃjhānasadisāva honti. Yaṃ yaṃ vā pana jhānaṃ, taṃsampayutte ca aniccādito vipassitvā ye ye magge uppādeti, te ca taṃtaṃjhānasadisāva honti bhūmivaṇṇasadisavaṇṇā godhā viya. Tattha ca sukkhavipassakassa uppannamaggāpi, samāpattilābhinā jhānaṃ pādakaṃ akatvā asammasitvāva uppāditamaggāpi paṭhamajjhānaṃ pādakaṃ katvā taṃ taṃ vā sammasitvā uppāditamaggāpi sabbe ekasadisā paṭhamajjhānikāva honti. Na hi lokuttaramaggo appanaṃ appatto nāma atthi. Dutiyatatiyacatutthajjhānāni pādakāni katvā vā tattha gate dhamme sammasitvā vā uppāditamaggā yathākkamaṃ caturaṅgikā, tivaṅgikā, duvaṅgikā ca honti. Pañcamajjhānaṃ, pana āruppajjhānāni ca pādakaṃ katvā vā tattha gate dhamme sammasitvā vā uppāditamaggā upekkhekaggatāvasena duvaṅgikāva honti. Etesañca pañcannaṃ jhānikānampi pubbabhāge vipassanā somanassasahagatāpi hoti upekkhāsahagatāpi, vuṭṭhānagāminī pana vipassanā catukkajjhānikānaṃ somanassasahagatā hoti. Pañcamajjhānikānaṃ pana upekkhāsahagatāvāti tadeva pādakajjhānaṃ, sammasitajjhānaṃ vā niyāmakakāraṇanti veditabbaṃ. Evaṃ sampayogato vinicchayo.

Dhammuddesādito pana paṭhamajjhānikesu tāva catūsu kāmāvacarapaṭhamakusale vuttadhammesu ṭhapetvā karuṇāmuditā sattatiṃsa dhammā honti. Viratiyo panettha niyatā, pāḷiyañca (dha. sa. 277) rūpena niddiṭṭhā, chandādayo ca cattāro yevāpanakāti veditabbā.

Saṅgahavāre pana bodhipakkhiyadhammesu pubbe saṅgahitāvasesānaṃ satipaṭṭhānasammappadhānaiddhipādabojjhaṅgānaṃ vasena atirekā cattāro saṅgahā veditabbā. Paṭhamajjhānikamaggasampayuttesu hi dhammesu sati upaṭṭhānaṭṭhena satipaṭṭhānaṃ, sā visayabhedena catubbidhā, itare assatipaṭṭhānāti sabbeva te dvidhā honti. Tathā vīriyaṃ padahanaṭṭhena sammappadhānaṃ, taṃ kiccabhedena catubbidhaṃ, itare asammappadhānāti. Tathā chando vīriyaṃ cittaṃ amohoti cattāro dhammā ijjhanakaṭṭhena yathākkamaṃ ‘‘chandiddhipādo vīriyacittavīmaṃsiddhipādo’’ti nāmena ‘‘iddhipādā’’ti vuccanti, itare ‘‘aniddhipādā’’ti. Tathā sati amoho vīriyaṃ pīti passaddhi samādhi tatramajjhattatāti ime satta dhammā bujjhanaṭṭhena yathākkamaṃ ‘‘satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyapītipassaddhisamādhiupekkhāsambojjhaṅgo’’ti vuccanti, itare abojjhaṅgāti evaṃ cattāro saṅgahā.

Sesaṃ sabbaṃ lakkhaṇādito paṭṭhāya suññatavārapariyosānaṃ kāmāvacarapaṭhamakusale vuttasadisameva, kevalaṃ pana maggaṅgasaṅgahe ‘‘aṭṭhaṅgiko maggo hotī’’ti (dha. sa. 337) padabhājanīye sarūpeneva niddiṭṭhaṃ, indriyasaṅgahe paññindriyaṭṭhāne paṭhamamaggassa anaññātaññassāmītindriyaṃ gahetvā itaramaggānaṃ aññindriyaṃ gahetvāva aṭṭhindriyanti aṭṭhindriyatā, sabbattha lokuttaratā ca viseso, sesaṃ tādisameva. Paṭhamajjhānikā cattāro maggā.

Tathā dutiyajjhānikesupi kevalaṃ dhammuddese vitakkābhāvo, saṅgahavāre caturaṅgajjhānatā, sattaṅgamaggatā ca viseso, sesaṃ paṭhamajjhānikasadisameva. Dutiyajjhānikamaggā.

Tathā tatiyajjhānikesupi kevalaṃ dhammuddese vicārābhāvo, saṅgahavāre tivaṅgikajjhānatā ca viseso, sesaṃ dutiyajjhānikasadisameva. Tatiyajjhānikamaggā.

Tathā catutthajjhānikesupi kevalaṃ dhammuddese pītiyā abhāvo, koṭṭhāsavāre duvaṅgikajjhānatā, chaḷaṅgikabojjhaṅgatā ca viseso, sesaṃ tatiyajjhānikasadisameva. Catutthajjhānikamaggā.

Tathā pañcamajjhānikesupi kevalaṃ sabbattha vedanāparivattanameva viseso, sesaṃ catutthajjhānikasadisameva. Pañcamajjhānikamaggā. Evaṃ dhammuddesādito vinicchayo.

Visayādippabhedato pana sabbepi lokuttarakusalā ārammaṇato nibbānārammaṇāva, tasmā na tato nesaṃ bhedo, paṭipadādibhedato pana pubbe vuttanayena paccekaṃ bhedo veditabbo. Ettha ca yo nāmarūpapariggahato paṭṭhāya kilamanto vipassanaṃ ārabhitvā dukkhena kasirena kilese vikkhambheti, tassa dukkhā paṭipadā hoti. Yo pana vikkhambhitakileso, so vipassanāparivāsaṃ vāsento cirena maggapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā hoti. Iminā nayena itarā tissopi paṭipadābhiññāyo veditabbā. Yathā ca paṭipadādibhedato, evaṃ vimokkhabhedatopi paccekaṃ dvidhā honti – suññatavimokkho appaṇihitavimokkhoti.

Tattha suññatanti, appaṇihitanti ca lokuttaramaggassa nāmaṃ. So hi āgamanato saguṇato ārammaṇatoti tīhi kāraṇehi nāmaṃ labhati. Kathaṃ? Idha bhikkhu vipassanākammaṭṭhāniko ādito paṭṭhāya ‘‘aniccaṃ dukkhamanattā’’ti tividhaṃ anupassanaṃ āropetvā sammasanto vicarati, sacassa vuṭṭhānagāminivipassanā tebhūmake saṅkhāre anattato vipassati, ayaṃ attasuññatādassanaṭṭhena suññatā nāma hoti. Sace dukkhato vipassati, ayaṃ taṇhāpaṇidhirahitaṭṭhena appaṇihitā nāma hoti, tā ubhopi āgamanīyaṭṭhāne ṭhatvā attano attano maggassa yathākkamaṃ suññatamaggo appaṇihitamaggoti nāmaṃ denti. Evaṃ āgamanato nāmalābho veditabbo. Nanu suttantesu sace vuṭṭhānagāminivipassanā aniccato passati, tassā vasena maggo animittavimokkho hotīti katvā tayo vimokkhā kathitāti? Saccaṃ, api ca kho pariyāyato kathitā, nippariyāyato pana sayampi sanimittā attano maggassa animittanāmaṃ dātuṃ asakkuṇeyyatāya dve eva vimokkhā hontīti. Tissopi hi vipassanā niccanimittaṃ, sukhanimittañca ugghāṭanena animittavohāraṃ labhanti, tissopi nimittabhūtesu khandhesu caraṇato sanimittāva, tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nippariyāyato animittanāmaṃ dātuṃ na sakkonti. Yasmā pana maggo sayaṃ rāgādīhi suñño, rāgādinimittapaṇidhirahito ca, tasmā saguṇeneva suññatanāmaṃ, appaṇihitanāmañca labhati. Evamassa saguṇato nāmalābho veditabbo. Yasmā pana nibbānaṃ rāgādīhi, saṅkhārehi ca suññattā, rāgādinimittapaṇidhirahitattā ca ‘‘suññataṃ, animittaṃ, appaṇihita’’nti ca vuccati, tasmā taṃ ārammaṇaṃ katvā uppannamaggopi ‘‘suññato, animitto, appaṇihito’’ti ca nāmaṃ labhati. Evaṃ ārammaṇato nāmalābho veditabbo.

Tesu idha āgamanatova maggo nāmaṃ labhati, na saguṇato, nāpi ārammaṇato, saguṇārammaṇato nāmalābhassa suttantesu pariyāyadesitattā. Teneva hettha maggānaṃ saguṇārammaṇatopi animittavimokkhataṃ aggahetvā suññataappaṇihitavimokkhatāva āgamanato vuttā, tañcāgamanaṃ duvidhaṃ vipassanāgamanaṃ, maggāgamanañca. Tattha vipassanāgamanato maggo ca suññatādināmaṃ labhati, maggāgamanato ca labhateva, idha pana maggassa adhippetattā vipassanāgamanatova veditabbaṃ. Evaṃ vimokkhabhedato paccekaṃ dvidhā honti. Evaṃ visayādippabhedato vinicchayo.

Lokuttarakusaladhammā niṭṭhitā.

Niṭṭhitā ca mohavicchedaniyā nāma

Abhidhammamātikatthasaṃvaṇṇanāya

‘‘Kusalā dhammā’’ti padassa atthavaṇṇanā.

Akusalapadattho

Lobhamūlavaṇṇanā

Akusalā pana dhammā bhūmito ekavidhā kāmāvacarāva, sampayogato pana mūlavasena tividhā honti lobhamūlā dosamūlā mohamūlāti. Tattha lobhamūlā aṭṭhavidhā somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, somanassasahagataṃ diṭṭhigatavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, upekkhāsahagataṃ diṭṭhigatavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāranti.

Tattha iṭṭhārammaṇe lobhabahulatādīhi kāraṇehi somanassasahagatatā, asaddhammasavanaakalyāṇamittatādīhi diṭṭhisampayuttatā ca veditabbā. Yadā hi ‘‘natthi kāmesu ādīnavo’’tiādinā nayena micchādiṭṭhiṃ purakkhatvā haṭṭhatuṭṭho kāme vā paribhuñjati, diṭṭhamaṅgalādīni vā sārato pacceti sabhāvatikkheneva anussāhitena cittena, tadā paṭhamaṃ akusalacittaṃ uppajjati. Yadā mandena samussāhitena, tadā dutiyaṃ. Yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, parasampattiṃ vā abhijjhāyati, parabhaṇḍaṃ vā harati sabhāvatikkhenānussāhitena, tadā tatiyaṃ. Yadā samussāhitena, tadā catutthaṃ. Yadā pana kāmānaṃ vā asampattiṃ āgamma, aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitatā hoti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti ayaṃ sampayogato vinicchayo.

Dhammuddesato pana paṭhamākusale tāva niyatā pāḷiyaṃ sarūpenāgatā soḷasa, yevāpanakavasena cattāroti vīsati dhammā honti. Kathaṃ? Phasso vedanā saññā cetanā cittaṃ vitakko vicāro pīti vīriyaṃ ekaggatā jīvitaṃ ahirikaṃ anottappaṃ lobho moho micchādiṭṭhīti ime sarūpenāgatā soḷasa dhammā, chando adhimokkho manasikāro uddhaccanti ime yevāpanakā cattāroti. Padabhājanīye pana pubbe vuttanayeneva ‘‘phassapañcakaṃ jhānaṅgapañcakaṃ vīriyasamādhimanosomanassajīvitavasena indriyāni pañca, micchādiṭṭhisaṅkappavāyāmasamādhivasena maggaṅgāni cattāri, vīriyasamādhiahirikānottappavasena balāni cattāri, lobho mohoti dve mūlāni, abhijjhā micchādiṭṭhīti dve kammapathāni, ahirikaṃ anottappanti lokanāsadukaṃ, samatho paggāho avikkhepo cāti evaṃ sarūpenāgatānaṃ dvattiṃsadhammānaṃ soḷasasu eva samavarodho, savibhattikāvibhattikabhedo ca kāmāvacarapaṭhamakusale vuttānusārato ñātabbo. Ayaṃ dhammuddesato vinicchayo.

Lakkhaṇādivibhāgato pana na hirīyatīti ahiriko, ahirikassa bhāvo ahirikkaṃ, na ottappaṃ anottappaṃ. Tesu ahirikkaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā, anottappaṃ teheva asārajjanalakkhaṇaṃ, anuttāsalakkhaṇaṃ vā, sesaṃ hiriottappānaṃ vuttappaṭipakkhavasena veditabbaṃ.

Lubbhati tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. So ārammaṇagahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle khittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saññojanīyadhammesu assādadassanapadaṭṭhāno. Taṇhānadibhāvena vaḍḍhamāno sīghasotā nadī viya mahāsamuddaṃ apāyameva gahetvā gacchatīti daṭṭhabbo.

Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. So cittassa andhakāralakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno, andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo.

Micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā, paramaṃ vajjanti daṭṭhabbā.

Uddhatabhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ, anavaṭṭhānarasaṃ, bhantatāpaccupaṭṭhānaṃ, ayonisomanasikārapadaṭṭhānaṃ, cittavikkhepoti daṭṭhabbo. Seso panettha suññatavārapariyosāno sabbopi vinicchayo kusalādhikāre vuttānusārato veditabbo. Kevalaṃ saṅgahavāre pāḷiyaṃ āgatavasena pañcindriyatā, caturaṅgamaggatā, catubbidhabalatā, dvehetutā, sabbattha akusalabhāvo ca viseso, sesaṃ tādisameva. Paṭhamākusalaṃ niṭṭhitaṃ.

Yathā ca paṭhame, evaṃ dutiyepi sasaṅkhāratā, yevāpanakesu thinamiddhānaṃ sambhavo, niyatatā ca viseso. Tattha thinanatā thinaṃ, middhanatā middhaṃ, anussāhanasaṃsīdanatā, sattivighāto cāti attho. Tattha thinaṃ anussāhalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnatāpaccupaṭṭhānaṃ, pacalāyikāniddāpaccupaṭṭhānaṃ vā, ubhayampi aratitandivijambhikādīsu ayonisomanasikārapadaṭṭhānaṃ. Dutiyaṃ.

Tatiye sabbopi vinicchayo paṭhamākusale vuttanayova. Kevalaṃ diṭṭhiyā abhāvo, yevāpanakesu mānassa sambhavo, aniyatatā ca, saṅgahavāre tivaṅgikamaggatā ca viseso, sesaṃ tādisameva. Tattha maññatīti māno. So uṇṇatilakkhaṇo, sampaggaharaso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno, ummādo viya daṭṭhabbo. Tatiyaṃ.

Yathā ca tatiye, evaṃ catutthepi. Thinamiddhañcettha sasaṅkhāratā ca adhikā, sesaṃ tādisameva. Catutthaṃ.

Pañcamachaṭṭhasattamaṭṭhamesu somanassaṭṭhāne upekkhāsambhavo, pītiyā ca abhāvo, tato eva saṅgahavāre caturaṅgajjhānatā ca viseso, sesaṃ sabbaṃ paṭhamadutiyatatiyacatutthacittasadisameva.

Lobhamūlā niṭṭhitā.

Dosamūlavaṇṇanā

Dosamūlā pana dvidhā domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Evaṃ sampayogato. Dhammuddesādito pana paṭhame tāva paṭhamākusale vuttesu pītilobhadiṭṭhiyo vajjetvā dosaṃ, yevāpanakesu aniyatāni issāmacchariyakukkuccāni, somanassaṭṭhāne domanassañca pakkhipitvā ekavīsati dhammā honti. Yevāpanakā cettha satta. Tattha dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno, visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Issāyanā issā. Sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā, saññojananti daṭṭhabbā. Maccherabhāvo macchariyaṃ. Taṃ laddhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaññeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, kaṭukañcukatāpaccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsabyamiva daṭṭhabbaṃ. Saṅgahavāre dukkhena saddhiṃ caturaṅgajjhānatā, domanassena pañcindriyatā, tivaṅgikamaggatā, dosamohavasena dvihetukatā ca veditabbā. Seso pana sabbo vinicchayo paṭhamākusale vuttasadiso eva. Yathā ca paṭhame, evaṃ dutiyepi, sasaṅkhāratā pana thinamiddhehi saddhiṃ navayevāpanakatā ca viseso, sesaṃ tādisameva.

Dosamūlā niṭṭhitā.

Mohamūlavaṇṇanā

Mohamūlāpi dvidhā upekkhāsahagataṃ vicikicchāsampayuttaṃ, tathā uddhaccasampayuttanti. Tattha paṭhame dhammuddesato tāva phassapañcakaṃ vitakko vicāro vīriyaṃ ekaggatā jīvitaṃ ahirikaṃ anottappaṃ moho vicikicchāti sarūpenāgatā cuddasa, uddhaccaṃ manasikāroti yevāpanakā dve cāti soḷasa dhammā honti, ekaggatā cettha cittaṭṭhitimattā, indriyamaggabalabhāvaṃ na sampāpuṇāti. Tato eva saṅgahavāre samādhiṃ vajjetvā upekkhāya saddhiṃ cattāri indriyāni, dve maggaṅgāni, tīṇi balāni honti. Moho panettha ekova hetu. Seso panettha sabbo vinicchayo vuttanayo eva.

Tattha vigatā cikicchā etissāti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, anekaṃsabhāvapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā, paṭipattiantarāyakarāti daṭṭhabbā. Yathā ca vicikicchāsampayutte, evaṃ uddhaccasampayuttepi. Kevalaṃ vicikicchāya abhāvo, adhimokkhassa ca bhāvo, tato eva balavatarasamādhitā, teneva saṅgahavāre samādhinā saddhiṃ pañcindriyatā, tivaṅgikamaggatā, catubbalatā ca hoti. Uddhaccañcettha sarūpeneva niddiṭṭhaṃ, adhimokkhamanasikārā dve yevāpanakavasenāti ayaṃ viseso, sesaṃ tādisameva. Imāni pana dve cittāni nānāvisaye, ekavisaye ca asaṇṭhahanato pavaṭṭanakāni. Uddhaccasahagataṃ hi laddhādhimokkhatāya laddhapatiṭṭhaṃ ekārammaṇeyeva patiṭṭhāya patiṭṭhāya pavaṭṭati caturassamaṇi viya, itaraṃ nānārammaṇesu vaṭṭamaṇi viyāti daṭṭhabbaṃ. Uddhaccasahagatañca ṭhapetvā sesā ekādasa paṭisandhiṃ janentīti veditabbaṃ.

Visayādippabhedato panete dvādasapi vatthārammaṇavasena tāva chabbidhā honti. Tesu lobhamohamūlā pana dasa pañcadvāre hadayavatthuṃ nissāyeva, manodvāre nissāya vā anissāya vā javanakiccaṃ sādhayamānā chabbidhā. Tathā dosamūlā nissāyeva pana pavattanti. Lobhamūlā pana adinnādānakāmamicchācāramusāvādapesuññasamphappalāpābhijjhāsaṅkhātānaṃ channaṃ kammapathānaṃ vasena chabbidhā. Diṭṭhisampayuttā panettha micchādiṭṭhivasenāpīti sattavidhā honti. Dosamūlā pana pāṇābhipātādinnādānamusāvādapesuññapharusasamphappalāpabyāpādavasena sattavidhā honti. Dasannampi panesaṃ dvārakammavasena ceva vīmaṃsāvajjitādhipatittayavasena ca kusale vuttanayena vibhāgo veditabbo. Ekantahīnattā hīnattikabhedo natthi. Ārammaṇādhipati panettha lobhamūlesu eva, na itaresu, mohamūlesu pana sahajātādhipatipi natthi, tathā kammapathabhedopi. Na hi pavaṭṭamānaṃ kañci adhipatiṃ karoti. Doso vā savisayaṃ, vicikicchācittañca paṭipattimantarāyakarattena duccaritahetubhūtampi pāṇātipātādīnaṃ dosalobhamūlacitteheva sanniṭṭhāpaniyato kammapathabhedaṃ na gacchati, pubbabhāge eva pana hetu hoti. Tenevassa apāyahetutā paṭhamamaggavajjhatāti daṭṭhabbaṃ. Atītādibhedato pana dvādasannaṃ paccekamanantatā, seso ca vinicchayo kusalādhikāre vuttanayeneva veditabboti.

Akusalā dhammā niṭṭhitā.

Abyākatapadattho

Ahetukakusalavipākavaṇṇanā

Abyākatā pana dhammā jātito catubbidhā vipākakiriyarūpanibbānavasena. Tattha vipākābyākatā dhammā jātito ca dvidhā honti kusalākusalavipākavasena. Tattha kusalavipākā bhūmito catubbidhā kāmarūpārūpāvacaralokuttaravipākavasena. Tattha kāmāvacaravipākā ahetukā sahetukāti duvidhā. Tattha alobhādisahajātahetuvirahitā ahetukā. Te sampayogavatthārammaṇādibhedato aṭṭhavidhā. Seyyathidaṃ – upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaghānajivhāviññāṇaṃ, sukhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagatā manodhātu, somanassasahagatā manoviññāṇadhātu, tathā upekkhāsahagatā cāti. Cakkhuviññāṇādīni hi cattāri cakkhupasādādīsu catūsu upādāyarūpesu upādāyarūpānaṃ ghaṭṭanānighaṃsassa picupiṇḍe picupiṇḍassevātidubbalatāya upekkhāvedanāsampayuttāneva honti. Kāyaviññāṇaṃ pana kāyindriye phoṭṭhabbabhūtattayaghaṭṭanānighaṃsassa adhikaraṇimatthake ṭhapitapicupiṇḍe kūṭapahārasseva balavatāya pasādanissayesupi bhūtesu paṭighātasambhavato sukhasahagataṃ hoti, manodhātu attano gahaṇadubbalatāya atiiṭṭhepi upekkhāsahagatāva, manoviññāṇadhātu pana atiiṭṭhe somanassasahagatā, iṭṭhamajjhatte upekkhāsahagatāti ayaṃ sampayogato vinicchayo.

Dhammuddesādito pana cakkhuviññāṇe tāva phassapañcakaṃ, ekaggatā, jīvitanti sarūpenāgatā satta, yevāpanakavasena manasikāro eko cāti aṭṭha dhammā honti. Saṅgahato panettha khandhāyatanadhātuāhārindriyavasena pañcevasaṅgahā. Tattha cakkhuviññāṇadhātudhammadhātuvasena dhātusaṅgaho, mano upekkhājīvitindriyavasena indriyasaṅgaho ca veditabbo. Sesaṃ vuttanayameva. Ettha ca vijjamānāpi vedanā jhānaṅgataṃ na gacchati, indriyaṃ pana hoti. Ekaggatā indriyamaggaṅgabalabhāvampi na gacchati atidubbalattā. Vitakkapacchimakaṃ hi jhānaṃ, hetupacchimako maggo, balañca. Yathā cettha, evaṃ sotaghānajivhākāyaviññāṇesupi. Kevalaṃ pana saṅgahavāre sotaviññāṇadhātuādivasena dhātusaṅgaho, kāyaviññāṇe vedanāparivattanañca viseso. Yathā cettha, evaṃ manodhātuyāpi. Kevalaṃ pana vitakkavicārā dve yevāpanakā ca adhimokkhoti tayo dhammā adhikā. Saṅgahavāre manodhātudhammadhātuvasena dhātusaṅgaho, vitakkavicārupekkhekaggatāhi catūhi jhānaṅgasaṅgaho ca viseso. Pāḷiyaṃ panettha kiñcāpi jhānaṅgasaṅgaho na uddhaṭo, tathāpi savitakkesu niyamena jhānaṅgatāsambhavato gahetabbova. Yathā cettha, evaṃ manoviññāṇadhātudvayepi. Somanassasahagatatāya panettha pīti adhikā, saṅgahavāre ca pañcaṅgajjhānatā, vedanāparivattanaṃ, ubhayatthāpi manoviññāṇadhātudhammadhātuvasena dhātusaṅgaho ca viseso, sesaṃ tādisameva.

Visayādippabhedato pana cakkhuviññāṇādīni pañca yathākkamaṃ cakkhādiekekameva vatthuṃ nissāya paccuppanne, iṭṭhe ca rūpādiekekārammaṇe eva kiriyamanodhātuanantaraṃ ālokākāsavāyujalapathavīsahakārīni pasādakādīni dassanasavanaghāyanasāyanaphusanakiccāni sādhayamānāni cakkhudvārādīsu ekekasmiṃ eva vipaccanti. Evametesaṃ vatthudvārārammaṇakiccāni visuṃ niyatāni. Ṭhānaṃ pana tesaṃ pañcannampi ekameva, tena nesaṃ na bhedo. Manodhātu pana hadayavatthuṃ nissāyeva paccuppannesu rūpādīsu pañcasupi ārammaṇesu pañcaviññāṇānantaraṃ sampaṭicchanakiccaṃ sādhayamānā pañcasupi dvāresu pavattati, somanassasahagatā manoviññāṇadhātu pana hadayavatthuṃ nissāyeva atiiṭṭhe paccuppanne pañcārammaṇe vipākamanodhātuanantaraṃ santīraṇakiccaṃ, chasupi dvāresu chasu balavakāmāvacarārammaṇesu atītādīsu javanānantaraṃ tadārammaṇakiccañca sādhayamānā vipaccati. Evametissā dvārārammaṇakiccaṭṭhānāni anibaddhāni, tato tehi bhedo hoti, vatthu pana tattheva nibaddhaṃ, tato na bhedo, evamupekkhāsahagatāyapi. Kevalaṃ panesā dvāravinimuttāpi hutvā sugatiyaṃ jaccandhabadhirajaccummattakādīnaṃ paṭisandhikāle purimacuticittānantaraṃ kammabalenopaṭṭhitaṃ kammakammanimittagatinimittesu aññataraṃ atītādibhedaṃ chabbidhampi kāmāvacarārammaṇamārabbha paṭisandhikiccaṃ, tadanantarato paṭṭhāya yāvatāyukaṃ bhavaṅgakiccaṃ, ante cutikiccañca, vuttanayena santīraṇatadārammaṇakiccāni ca sādhayamānā imesu pañcasu ṭhānesu vipaccatīti ayaṃ viseso, sesaṃ tādisameva.

Ettha ca vadhabandhādivasappavatte aniṭṭhārammaṇe khantipaṭisaṅkhānādivasena kusaluppattito tannibbattānaṃ paṭisandhiādiviññāṇānaṃ kammanimittañce ārammaṇaṃ hoti, aniṭṭheneva tena bhavitabbaṃ. Evaṃ iṭṭhavisaye uppannānaṃ kusalavipākānaṃ aniṭṭhārammaṇesu anuppattito kammagatinimittameva tesaṃ ārammaṇaṃ hotīti viññāyati. Vicāretvā yathā avirodho hoti, tathā gahetabbaṃ. Evaṃ iṭṭhavisaye uppannakusalato nibbattānampi paṭisandhiādiviññāṇānaṃ kammanimittārammaṇatāya avirodho ñātabbo. Atītādibhedato pana aṭṭhannampi paccekamanantaratā heṭṭhā vuttanayena gahetabbā.

Ahetukakusalavipākā niṭṭhitā.

Sahetukakusalavipākavaṇṇanā

Alobhādivipākahetusampayuttā pana sahetukā, te sampayogato kāmāvacarakusalā viya aṭṭhavidhā. Somanassañāṇādisampayogo panettha āgamanādito veditabbo. Tihetukaṃ hi kāmāvacarakusalaṃ tihetukadvihetukapaṭisandhiyo datvā pavatte chasu dvāresu soḷasa vipākāni deti, duhetukaṃ pana kusalaṃ duhetukāhetukapaṭisandhiyo datvā pavatte chasu dvāresu tihetukarahitāni dvādasa vipākāni deti. Asaṅkhārikasasaṅkhārikabhāvo panettha paccayavisesatopi hoti. Balavapaccayenāpi hi uppannaṃ asaṅkhārikaṃ hoti, dubbalenāpi itaraṃ. Keci pana asaṅkhārikena sasaṅkhāravipākānaṃ, sasaṅkhārikena ca asaṅkhārikānaṃ uppattiṃ na icchanti. Yasmā panetāni paṭisandhidāyakato aññenāpi kammena pavatte akusalavipākāni pavattanti, paṭṭhāne ca ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) vuttaṃ, tasmā ahetukapaṭisandhikassa puggalassa sugatiyaṃ pavatte sahetukānipi vipākāni pavattanti. Duggatiyaṃ, pana rūpāvacarabhūmiyañca ahetukāneva pavattanti. Tesupi atiiṭṭhe ārammaṇe somanassasahagatāni, iṭṭhamajjhatte upekkhāsahagatānīti evaṃ āgamanādito sampayogabhedo veditabbo.

Dhammuddesādito pana yāva suññatavārapariyosānā kāmāvacarakusalasadisova sabbo vinicchayo, kevalañcettha yevāpanakesu karuṇāmuditā na santi sattārammaṇattā. Ekantaparittārammaṇā hi kāmāvacaravipākā. Viratiyopettha lokiyesu ekantakusalasabhāvattā na santi. ‘‘Pañcasikkhāpadā kusalā evā’’ti (vibha. 715 ādayo) hi vuttaṃ. Phassādayo cettha vipākattā ādāse mukhanimittaṃ viya nirussāhasantā, kusalā pana mukhaṃ viya saussāhā. Saṅgahavāre ca pañcaṅgiko maggo hoti, ayaṃ viseso. Sesaṃ tādisameva.

Visayādippabhedato pana yvāyaṃ kusalesu kammadvārapuññakiriyādhipatīhi bhedo vutto, so idha natthi aviññattijanakato, avipākadhammato, tathā appavattito ca. Hīnattikabhedo pana atthi hīnamajjhimappaṇītānaṃ kusalānaṃ vipākattā, tathā dvārārammaṇādibhedo. Ete hi hadayavatthuṃ nissāya dvāravinimuttā hutvā devamanussesu dvihetukatihetukānaṃ heṭṭhā vuttanayena paṭisandhibhavaṅgacutikiccāni, chadvāre chasu ārammaṇesu tadārammaṇakiccañca sādhayamānā evaṃ catūsu ṭhānesu vipaccanti. Evametesaṃ dvārārammaṇakiccaṭṭhānāni anibaddhāni, tato tehi bhedo hoti. Vatthu pana tattheva nibaddhaṃ, tato na bhedo. Atītādibhedato panetthāpi anantatā vuttanayā evāti.

Kāmāvacarasahetukakusalavipākā niṭṭhitā.

Rūpāvacaravipākavaṇṇanā

Rūpāvacaravipākāpi sampayogabhedato attano kusalā viya pañcavidhā honti. Sabbo cettha vinicchayabhedo kusale vuttanayo eva. Vipākabhāvato panettha yathā hatthiādīnaṃ chāyā taṃsadisā, evaṃ kusalāgamanato ca jhānaṅgādisampayuttadhammasamāyogo, paṭipadādibhedo ca hoti. Apicettha tividhāya paṭhamajjhānabhūmiyā paṭhamajjhānavipākā, tathā dutiyajjhānabhūmiyā dutiyajjhānavipākā tatiyajjhānavipākā ca, tatiyajjhānabhūmiyā catutthajjhānavipākā, vehapphalapañcasuddhāvāsavasena chabbidhāya catutthajjhānabhūmiyā pañcamajjhānavipākā ca vuttanayena paṭisandhibhavaṅgacutikiccāni sādhayamānā hadayavatthuṃ nissāya dvāravinimuttāva kammanimittasaṅkhātapaññattārammaṇā hutvā vipaccantīti ayaṃ viseso, sesaṃ tādisameva.

Rūpāvacaravipākā niṭṭhitā.

Arūpāvacaravipākavaṇṇanā

Evaṃ arūpāvacaravipākāpi ārammaṇabhedato attano kusalā viya catubbidhā honti. Vinicchayo ca sabbo kusale vuttanayova. Kusalato cettha viseso rūpāvacaravipāke vuttanayena veditabbo. Kevalaṃ panettha kammanimittabhūtapaññattārammaṇo ākāsānañcāyatanavipāko paṭhamāruppabhūmiyaṃ, tathā mahaggatārammaṇo viññāṇañcāyatanavipāko dutiyāruppabhūmiyaṃ, kammanimittabhūtapaññattārammaṇo ākiñcaññāyatanavipāko tatiyāruppabhūkhiyaṃ, mahaggatārammaṇo nevasaññānāsaññāyatanavipāko catutthāruppabhūmiyañca avatthukā vuttanayena paṭisandhibhavaṅgacutikiccāni sādhayamānāva pavattantīti ayameva viseso.

Arūpāvacaravipākā niṭṭhitā.

Lokuttaravipākavaṇṇanā

Tathā lokuttaravipākāpi attano kusalā viya taṃtaṃmaggaphalattā catubbidhā, jhānaṅgayogabhedato paccekaṃ pañca pañca katvā vīsatividhāva honti. Vinicchayo cettha kusale vuttanayova. Kevalaṃ saṅgahavāre sotāpattimaggaphalaṃ sakadāgāmimaggaphalaṃ anāgāmimaggaphalanti imesaṃ tiṇṇaṃ aññindriyaṃ, arahattaphalassa ca aññātāvindriyaṃ paññindriyaṭṭhāne gahetvā aṭṭhindriyatā, bojjhaṅgamaggaṅgādibodhipakkhiyadhammā, paṭipadādibhedo ca maggāgamanavaseneva hotīti veditabbo. Adhipatibhedopettha labbhati. Lokuttarakusalā hi attano phalānaṃ anantaruppattito, javanavuttito ca adhipatiṃ vidhātuṃ sakkonti, lokiyā pana viparītato na sakkonti. Tenāhu porāṇā ‘‘vipāke adhipatī natthi ṭhapetvā lokuttara’’nti (dha. sa. aṭṭha. 505). Vimokkhabhedato panete maggāgamanato tividhā honti suññataanimittaappaṇihitavimokkhavasena. Maggā hi vipassanāgamanato ‘‘suññato appaṇihito’’ti dve nāmāni labhitvā saguṇārammaṇato pariyāyena animittātipi vuccanti, tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano attano anantaraphalānaṃ nippariyāyato tīṇipi nāmāni denti. Aparabhāge pana phalasamāpattibhūtānaṃ na denti. Tattha vipassanāgamanatova magge vuttanayena duvidho nāmalābho veditabbo. Te ca na maggā viya ekacittakkhaṇikā, maggavīthiyaṃ pana dvattikkhattuṃ, phalasamāpattivīthiyaṃ sakalampi divasaṃ appanājavanavaseneva nirantaraṃ mahaggatajavanāni viya pavattantīti ayaṃ viseso.

Lokuttaravipākā niṭṭhitā.

Akusalavipākā pana kāmāvacarāva, lobhādisampayuttahetu abhāvato ahetukā eva ca honti. Te sampayogato upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaghānajivhāviññāṇāni, tathā dukkhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagatā manodhātu, tathā manoviññāṇadhātūti sattavidhā. Vinicchayo panesa sabbattha tādisāhetukakusalavipākesu vuttanayo eva. Kevalaṃ panāniṭṭhārammaṇatā, kāyaviññāṇassa dukkhasahagatatā, upekkhāsahagatamanoviññāṇadhātuyā uddhaccavajjitākusalapaccayā catūsu apāyesu paṭisandhibhavaṅgacutikiccāni, sugatiyañca santīraṇatadārammaṇakiccāni ca sādhanavasena pavatti ca viseso, sesaṃ tādisameva.

Akusalavipākā niṭṭhitā.

Niṭṭhitā ca vipākābyākatā.

Ahetukakiriyāvaṇṇanā

Kiriyābyākatā pana kāmarūpārūpāvacaravasena tividhā. Tattha kāmāvacarakiriyā ahetukā sahetukāti duvidhā. Tattha sahajātahetuvirahitā ahetukā. Tā sampayogādito tividhā upekkhāsahagatā manodhātu, somanassasahagatā manoviññāṇadhātu, tathā upekkhāsahagatāti. Kiriyāti karaṇamattaṃ, kiccamattanti attho. Sabbesuyeva hi kiriyacittesu yaṃ āvajjanakiccadvayaṃ, taṃ ajavanavuttito moghapupphaṃ viya. Yaṃ javanavuttikaṃ, taṃ nirānusayasantānappavattito chinnamūlarukkhapupphaṃ viya aphalaṃ hoti. Taṃtaṃāvajjanajavanakiccasādhanavasena pavattattā pana kiccamattataṃ upādāya ‘‘kiriyā’’ti vuttaṃ. Tattha manodhātuyā vipākamanodhātuyaṃ vuttanayena sabbo vinicchayo veditabbo. Kevalaṃ pana pañcadvāre iṭṭhesu vā aniṭṭhesu vā pañcārammaṇesu pañcapasāde ghaṭṭitesu uppannabhavaṅgupacchedānantaraṃ tameva pañcārammaṇamārabbha hadayavatthuṃ nissāyevāvajjanakiccaṃ sādhayamānā pañcasupi dvāresu pavattatīti ayaṃ viseso.

Manoviññāṇadhātudvayampi yathākkamaṃ kusalavipākāhetukamanoviññāṇadhātudvayasadisaṃ, vīriyaṃ panettha adhikaṃ, vīriyūpatthambhova samādhi balavā hoti. Tato evettha saṅgahavāre vīriyasamādhimanosomanassajīvitindriyānaṃ pañcannaṃ vasena indriyasaṅgaho hoti, idhāpi balasaṅgaho nattheva. Yaṃ panettha padabhājanīye samādhivīriyānaṃ niddese ‘‘samādhibalaṃ vīriyabala’’nti (dha. sa. 570-572) balavevacanaṃ vuttaṃ, taṃ itarāhetukacittasampayuttehi imesaṃ balavataratādassanatthaṃ pariyāyato vuttaṃ. Tato eva hi saṅgahavāre ‘‘dve balāni hontī’’ti na vuttaṃ, tasmā ahetukesu nippariyāyato balaṃ natthi evāti gahetabbaṃ.

Visayādippabhedato panettha somanassasahagatā tāva hadayavatthuññeva nissāya pañcadvāre voṭṭhabbanakiccāya ca, manodvāre anuḷāresu chasu kāmāvacarārammaṇesu āvajjanakiccāya ca manoviññāṇadhātuyā anantaraṃ javanakiccaṃ sādhayamānā khīṇāsavānaññeva hasitaṃ uppādentī pavattati. Hasitaṃ hi somanassasahagatakāmāvacareheva javanehi, tesu asekhānaṃ pañcahi kiriyājavanehi, sekhānaṃ pana kusalehi ceva diṭṭhivippayuttalobhamūlehi cāti chahi, puthujjanānaṃ diṭṭhisampayuttehi cāti aṭṭhahīti terasahi cittehi uppajjati. Upekkhāsahagatā pana pañcadvāre hadayavatthuññeva nissāya santīraṇakiccāya vipākamanoviññāṇadhātuyā anantaraṃ voṭṭhabbanakiccaṃ, manodvāre sabbesu chasupi ārammaṇesu savatthukā, avatthukā vā bhavaṅgacalanānantaraṃ āvajjanakiccaṃ sādhayamānā pavattati. Ayaṃ hi tīsu bhavesu kassaci sacittakapuggalassa na kismiñci visaye na uppajjati, sabbaññutaññāṇasadisaṃ mahāgamanaṃ nāmetaṃ cittanti ayaṃ viseso, sesaṃ tādisameva.

Ahetukakiriyā niṭṭhitā.

Sahetukakāmāvacarakiriyāvaṇṇanā

Alobhādikiriyāhetusampayuttā pana sahetukā, te sampayogato kusalā viya aṭṭhavidhā. Sabbopettha vinicchayo kusalesu vuttanayo eva. Kevalaṃ panettha viratiyo na santi, kusalā ca sekhaputhujjanānaṃ vuttanayena chasu dvāresu vatthuṃ nissāya vā anissāya vā javanakiccaṃ sādhayamānā pavattanti, ime pana asekhānanti ayaṃ viseso. Kāmāvacarakiriyā.

Rūpāvacarakiriyāvaṇṇanā

Rūpāvacarakiriyā ca kusalā viya pañcavidhā. Vinicchayo ca tattha vuttanayo eva. Kevalaṃ hi kusalā sekhaputhujjanānaṃ paññattārammaṇā, abhiññāvasena pavattaṃ pañcamajjhānaṃ sabbārammaṇañca hutvā manodvāre hadayavatthuññeva nissāya javanakiccaṃ sādhayamānā pavattanti, ime pana asekhānanti ayameva viseso. Rūpāvacarakiriyā.

Arūpāvacarakiriyāvaṇṇanā

Arūpāvacarakiriyā ca kusalā viya catubbidhā. Vinicchayo ca tattha vuttanayo eva. Kevalaṃ hi kusalā sekhaputhujjanānaṃ savatthukā, avatthukā vā heṭṭhā vuttanayena yathāyogaṃ paññattimahaggatārammaṇā manodvāre javanakiccaṃ sāyemānā pavattanti, ime pana asekhānanti ayaṃ viseso. Arūpāvacarakiriyā.

Kiriyābyākatā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Ettha ṭhatvā sabbe cittacetasikadhamme jātisaṅgahādito samodhānetvā pakiṇṇakakathā vattabbā. Yathāvuttāni hi cittāni kusalāni ekavīsati, akusalāni dvādasa, vipākāni chattiṃsa, kiriyāni vīsati cāti sabbānipi ekūnanavutividhāni, lokuttarānaṃ jhānaṅgayogabhedato cattālīsavidhattā ekavīsasataṃ vā honti. Tesu kāmāvacarāni catupaññāsa, rūpāvacarāni pannarasa, arūpāvacarāni dvādasa, lokuttarāni aṭṭha, cattālīsaṃ vā. Kāmāvacaresu ca kusalāni aṭṭha, vipākāni tevīsati, kiriyāni ekādasa, ahetukāni aṭṭhārasa. Sesāni pana catubhūmakānipi sahetukāni. Tesu ca jātito cittagaṇanā pubbe vuttāva. Cetasikā pana saddhā sati hirīottappaṃ alobho adoso kāyapassaddhādayo dvādasa, tatramajjhattatā amoho appamaññādvayaṃ, viratittayañca moho ahirikaṃ anottappaṃ uddhaccañca lobho diṭṭhi doso vicikicchā ca māno issā macchariyaṃ kukkuccaṃ thinaṃ middhañca phasso vedanā saññā cetanā ekaggatā jīvitindriyañca manasikāro ca vitakko vicāro pīti vīriyaṃ chando adhimokkho cāti dvepaññāsa honti.

Tattha tatramajjhattatā, appamaññādvayaṃ, mānādīni cha, manasikāro chando adhimokkho cāti dvādasa dhammā yathāṭhāne yevāpanakā eva, viratittayaṃ, uddhaccañca katthaci yevāpanakā. Tesu ca tatramajjhattatā manasikāro chando adhimokkho uddhaccaṃ viratiyoti ime ṭhapetvā sesā aṭṭha yathāṭhāne aniyatā eva, viratiyo pana katthaci aniyatā, ime pana ekādasa ṭhapetvā sesā ekacattālīsa dhammā niyatā eva. Tattha saddhādayo pañcavīsati dhammā kusalābyākatāyeva, mohādayo cuddasa akusalā eva, phassādayo terasa kusalākusalābyākatā tijātikā. Ekantato hi kusalā vā abyākatā vā dhammā natthi, kusalacittasampayuttasamaye pana kusalā, abyākatacittasampayuttasamaye abyākatā ca honti. Mohādayo pana sarūpeneva akusalā, itare ca taṃsampayogena sabbepi cete atthanā sampayuttacittabhedena bhedavantova hontīti veditabbā.

Tesu hi saddhādayo ekūnavīsati sabbesu kusalesu ceva sahetukābyākatesu cāti ekūnasaṭṭhicittesu uppajjanti, tato paccekaṃ ekūnasaṭṭhippabhedā ca honti. Evamaññepi ñātabbā. Amoho tesu ñāṇavippayuttāni dvādasa ṭhapetvā sesesu, appamaññā pana kāmāvacaresu sahetukakiriyakusalesu ceva pañcamajjhānavajjitarūpāvacaresu cāti aṭṭhavīsaticittesu, viratiyo pana kāmāvacarakusalesu, lokuttaresu cāti soḷasasu. Evamete pañcavīsati dhammā kusalābyākatesu uppajjanato kusalābyākatā nāma jātā. Akusalesu pana mohādayo cattāro dvādasasupi akusalacittesu uppajjanti, lobho aṭṭhasu lobhamūlesu, diṭṭhi tattha diṭṭhisampayuttesu, māno diṭṭhivippayuttesu, doso issā macchariyaṃ kukkuccaṃ paṭighasampayuttesu, thinamiddhaṃ pañcasu sasaṅkhārikesu, vicikicchā vicikicchāsampayutte evāti. Evamete cuddasapi sayaṃ akusalattā, akusalesveva uppajjanato ca akusalā nāma.

Itaresu ca phassādayo satta dhammā sabbacittesu, na hi taṃ cittamatthi, yaṃ imesu ekenāpi vinā uppajjati. Sabbatthakā hi ete. Vitakkādayo pana yathāyogikā. Tesu hi vitakko tāva dvipañcaviññāṇavajjitakāmāvacaresu ceva ekādasasu paṭhamajjhānikarūpāvacaralokuttaresu cāti pañcapaññāsacittesu uppajjati. Vicāro pana tesu ceva tathā dutiyajjhānikacittesu cāti chasaṭṭhicittesu. Pīti catutthajjhānikavajjitasomanassasahagatesu. Vīriyaṃ dvipañcaviññāṇamanodhātusantīraṇattikavajjitesu. Chando ahetukamomūhavajjitesu. Adhimokkho dvipañcaviññāṇavicikicchāyuttavajjitesu. Evamete terasa kusalākusalābyākatesu uppajjanato tijātikā nāma jātā. Sampayuttacittabhedena cesaṃ paccekaṃ gaṇanābhedopi veditabbo. Yathā hi cittaṃ salakkhaṇato ekavidhampi sampayogāvatthādibhedeneva bhinnaṃ, tathā cetasikāpi paccekanti ñātabbā, visesaṃ pana nesaṃ vakkhāma.

Vatthusaṅgahe pana nesaṃ cittesu tāva kāmāvacaravipākamanodhātuhasitāni, dosasampayuttapaṭigharūpāvacarapaṭhamamaggāni cāti tecattālīsa cittāni heṭṭhā vuttanayena yathāsakaṃ vatthūni nissāyeva uppajjanti, arūpāvacaravipākāni pana anissāyeva, sesāni dvecattālīsa nissāyapi, āruppesupi uppajjanato anissāyapi. Arūpīnaṃ hi chapi vatthūni na santi, rūpīnaṃ pana ghānādīni tīṇi, sabbattha ca taṃtaṃvatthurahitānaṃ sabbattha niyataviññāṇānipi, asaññīnaṃ pana sabbānipi vatthuviññāṇāni na santi. Tesaṃ hi jīvitanavakameva rūpaṃ paṭisandhi, pavattiyaṃ bhavaṅgaṃ, maraṇakāle cuti ca hutvā pavattati. Yathā cettha cittānaṃ, evaṃ taṃsampayuttacetasikānampi vatthuto saṅgahabhedo veditabbo. Ayaṃ pana viseso – tesu hi doso issā macchariyaṃ kukkuccañca hadayavatthuṃ nissāya kāmaloke eva uppajjati. Karuṇāmuditā pana rūpalokepi, na arūpe. Tattha hi rūpāvacarapubbabhāgānipi na uppajjanti, sesā pana sabbe nissāyapi anissāyapi tīsupi bhavesu uppajjanti. Tattha hi phassādayo satta chapi vatthūni, itare pana hadayamevāti, sesaṃ cittasamaṃ.

Kiccadvārasaṅgahe pana nesaṃ cittaṃ yathā ca cuddasahi kiccehi chadvārikadvāravinimuttabhāvena, evaṃ pavattikkamo veditabbo. Yadā hi kusalākusalabalena tīsu bhūmīsu sattā nibbattanti, tadā tesaṃ maraṇakāle yebhuyyena channaṃ dvārānamaññatarasmiṃ paccupaṭṭhitaṃ kammakammanimittagatinimittānamaññataraṃ gahetvā upekkhāsahagatavipākāhetukamanoviññāṇadhātudvayañceva aṭṭha mahāvipākāni, nava rūpārūpavipākāni ceti ekūnavīsati cittāni heṭṭhā vuttanayena yathāsakabhūmīsu paṭisandhi hutvā uppajjanti, tāneva bhavaṅgacutivasena dvāravinimuttāni nāma honti. Maraṇakāle hi sattānaṃ asaññisattavirahitānaṃ bhavantare paṭisandhijanakaṃ atītaṃ kammaṃ vā taṃkammakaraṇakāle visayopakaraṇādibhūtaṃ rūpādichabbidhampi atītādibhedaṃ kālavinimuttañca kammanimittaṃ vā upapajjamānabhavānurūpaṃ kapparukkhamātukucchinirayaggijālādigatinimittaṃ vā kammabalena yathārahaṃ channaṃ dvārānamaññatarasmiṃ sāyanhe pabbatacchāyā pathaviyaṃ viya cittasantāne allīyamānaṃ upaṭṭhāti. Evaṃ upaṭṭhite ca tasmiṃ ārammaṇe kammabalena nirantaraṃ pavattamānacittasantānassa āyukkhayakammakkhayaubhayakkhayaupacchedakakammānamaññatarena paccāsannamaraṇassa tassa tassa vīthicittabhavaṅgānantaraṃ cuticittaṃ hoti, tadanantaraṃ kammakammanimittādīsu yathāgahitaṃ ārabbha yathārahaṃ tīsu bhavesu yaṃ kiñci paṭisandhicittaṃ bhavantare paṭhamacittaṃ hutvā uppajjati.

Tattha ca duhetukāhetukacutiyānantaraṃ dasa kāmāvacarapaṭisandhiyova honti, na itarā, kāmāvacaratihetukāya cutiyā sabbāpi honti, rūpāvacarāya pana cutiyāpi ahetukapaṭisandhirahitā, arūpāvacarāya cutiyā heṭṭhimavajjitāruppapaṭisandhiyo ceva kāmāvacaratihetukapaṭisandhiyo ca, asaññīnaṃ pana rūpacutito bhavantare gahitapubbaṃ kammādimevārabbha ahetukarahitā kāmāvacarapaṭisandhiyova honti, na itarā. Puthujjanānaṃ, pana sotāpannasakadāgāmīnañca cutiyā suddhāvāsesu paṭisandhi na hoti, sekhānaṃ dvihetukāhetukāsaññipaṭisandhiyo, asekhānaṃ pana sabbāpi paṭisandhiyo na honti. Te hi cutito nirupadhisesanibbānena anupādāparinibbānappattā nāma honti. Evaṃ gahitapaṭisandhinirodhato paraṃ tadeva cittaṃ tasmiññevārammaṇe bhavaṅgaṃ hutvā cutipariyosānaṃ asati vīthicittuppāde supinampi adisvā niddokkamanakālādīsu aparimāṇasaṅkhampi nadīsotaṃ viya nirantaraṃ pavattati. Evaṃ ekūnavīsativiññāṇānaṃ paṭisandhibhavaṅgacutivasena pavattikkamo veditabbo.

Evaṃ pana vattamāne bhavaṅgasantāne yadā indriyaparipākamāgamma sabhāgapaccayantarasahitaṃ atimahantaṃ rūpārammaṇaṃ cakkhudvāre ghaṭṭeti, tadā ghaṭṭanānubhāvena dvikkhattuṃ tattha bhavaṅgacalanaṃ hoti, tadanantaraṃ bhavaṅgaṃ vocchinditvā tasmiṃ rūpārammaṇe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tathā tadanantaraṃ cakkhuviññāṇadvaye yathārahamekaṃ dassanakiccaṃ, tadanantaraṃ vipākamanodhātudvayā aññataraṃ sampaṭicchanakiccaṃ, tadanantaraṃ vipākamanoviññāṇadhātuttayā aññataraṃ santīraṇakiccaṃ, tadanantaraṃ upekkhāsahagatakiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ, tadanantaraṃ ekūnatiṃsakāmāvacarajavanesu yaṃ kiñci yathārahaṃ sattakkhattuṃ, chakkhattuṃ, maraṇakālādīsu pañcakkhattumeva vā javanakiccaṃ sādhayamānaṃ, tadanantaraṃ ekādasasu tadārammaṇakiccesu mahāvipākasantīraṇesu yathārahamekaṃ sakiṃ, dvikkhattuṃ vā tadārammaṇakiccaṃ sādhayamānaṃ uppajjitvā nirujjhati, tadanantaraṃ bhavaṅgasantati eva pavattati. Evaṃ cakkhudvāre sattakiccāni chacattālīsa cittāni sambhavanti.

Yadā pana vuttanayena saddārammaṇādīni sotadvārādīsu ghaṭṭenti, tadāpi cakkhudvāre viya paccekañca chacattālīseva bhavanti. Kevalaṃ hettha āvajjanānantaraṃ cakkhuviññāṇaṭṭhāne sotaviññāṇādidvayāni yathākkamaṃ savanādikiccāni sādhayamānāni uppajjantīti. Evaṃ pañcadvāre atimahante pañcārammaṇe catupaññāsa kāmāvacaracittāneva sambhavanti. Keci panettha ‘‘sasaṅkhārikajavanāni pañcadvāre na uppajjanti pubbappayogāsambhavā, manodvāreyevetāni uppajjantī’’ti vadanti.

Mahante pana tadārammaṇavajjitāni. Visayassa javanasamakālameva atītattā javanāvasāne bhavaṅgaṃ hoti. Paritte pana javanampi natthi. Voṭṭhabbanaṃ hettha javanaṭṭhāne ṭhatvā dvattikkhattuṃ pavattitvā nirujjhati, tato paraṃ bhavaṅgaṃ hoti. Ayaṃ pana vāro ‘‘diṭṭhaṃ viya me, sutaṃ viya me’’tiādikathanakāle labbhati. Atiparitte pana voṭṭhabbanappādā asaṇṭhahanato bhavaṅgacalanamattameva, na āvajjanādīni. Āvajjanena hi bhavaṅge āvaṭṭite voṭṭhabbanaṃ appatvā antarā cakkhuviññāṇānantaraṃ cittaṃ bhavaṅgaṃ otarissatīti netaṃ ṭhānaṃ vijjati, nāpi appavattamāne visaye pañcadvārikavīthicittāni pavattantīti. Ayaṃ pañcadvāre visayappavattibhedena cittappavattiniyamo.

Manodvāre pana chasu ārammaṇesu āpāthagatesu vuttanayena bhavaṅgacalanamanodvārāvajjanānantaraṃ kusalākusalaphalanāvajjanakiriyacittesu pañcapaññāsajavanakiccesu yaṃ kiñci kāmāvacarārammaṇamārabbha pavattati, tato pabhuti kāmāvacarārammaṇe tadārammaṇaṃ hoti. Appanājavane ayaṃ pavattikkamo – samathavipassanākammaṭṭhānikānaṃ hi yathāsakavisaye uppāditapubbabhāgabhāvanānaṃ ‘‘idāni appanā uppajjissatī’’ti bhavaṅgacalanāvajjanāvasāne ñāṇasampayuttakāmāvacarajavanesu aññatarasmiṃ yathārahaṃ parikammopacārānulomagotrabhunāmena catukkhattuṃ, tikkhattumeva vā uppajjitvā niruddhe catutthaṃ, pañcamaṃ vā mahaggatajavanesu yaṃ kiñci paṭhamakappanābhiññābhūtaṃ ekavārameva, jhānasamāpattibhūtaṃ anantavārampi javati. Lokuttarajavanesu pana kusalāni ekasantāne ekavārameva javanti, tadanantaraṃ yathāsakaṃ phalacittañca dvattivāraṃ, phalasamāpattivīthiyaṃ phalameva anantavārampi javati, nirodhasamāpattiyaṃ pana anupubbanirodhavasena paṭhamajjhānato yāvākiñcaññāyatanā yathākkamaṃ āvajjanaparikammādivaseneva samāpajjitvā vuṭṭhitassa gotrabhuto anantaraṃ catutthāruppajavane dvikkhattuṃ javitvā niruddhe yathāparicchinnakālañca cittaṃ na uppajjati, vuṭṭhānakāle ca āvajjanaparikammacittaniyāmena anāgāmiphalaṃ, arahattaphalaṃ vā yathārahamekavārameva uppajjati. Tattha ca kusalagotrabhuto anantaraṃ kusalañceva ādito phalattayañca appeti, kiriyāgotrabhuto kiriyaṃ, arahattaphalañca. Tatthāpi somanassasahagatato somanassasahagatameva, upekkhāsahagatato ca upekkhāsahagatameva appeti. Asekhānameva cettha arahattaphalakiriyājavanāni, yathāsakaṃ sekhānameva sesalokuttarāni, sekhaputhujjanānameva kusalākusalāni, tihetukānameva appanā honti, ayaṃ javananiyamo.

Appanājavanato paraṃ pana tadārammaṇaṃ natthi. Javanārammaṇesu hi kāmāvacarabhūtesveva kāmāvacarapaṭisandhikānameva atimahante, vibhūte ca visaye tadārammaṇamuppajjati. Atiiṭṭhe panārammaṇe santīraṇakiriyājavanatadārammaṇāni somanassasahagatāni, iṭṭhamajjhatte, aniṭṭhe ca upekkhāsahagatāni honti. Yadā pana domanassānantaraṃ somanassassa paṭṭhāne paṭikkhittattā somanassapaṭisandhikassa atiiṭṭhādīsu paṭighe javite tadārammaṇabhavaṅgāni na uppajjanti, tadā aññaṃ paricitapubbaṃ parittārammaṇamārabbha anāvajjanampi nirodhato vuṭṭhahantassa sāmaññaphalaṃ viya antarā upekkhāsahagatasantīraṇaṃ uppajjati, tamanantaritvā bhavaṅgaṃ hotīti ayaṃ tadārammaṇaniyamo.

Evaṃ pana bhavaṅgānantaraṃ chadvāre āvajjanādīni vīthicittāni. Iti yāvatāyukaṃ imināva kamena cittaniyāmato viññāṇāni pavattanti. Vīthicittānantaraṃ, pana bhavaṅgānantaraṃ vā sabbapacchimaṃ taṃ ekūnavīsatividhaṃ bhavaṅgameva tasmiññevārammaṇe cutikiccañca sādhayamānaṃ pavattati, tasmiṃ niruddhe satto cuto nāma hoti. Tatopi cutito puna paṭisandhibhavaṅgavīthicutiyoti evaṃ punappunaṃ cittasantānaṃ yantayuttagoṇo viya bhavādīsu yāvānupādāya āsavehi na vimuccati, tāvāvicchinnaṃ pavattati eva. Evaṃ pavattamāne ca cittasantāne ‘‘tvaṃ bhavaṅgaṃ nāma hoti, tvaṃ tadanantaraṃ āvajjanaṃ…pe… tvaṃ tadanantaraṃ tadārammaṇaṃ nāma hoti, tvaṃ pana bhavaṅga’’ntiādinā niyāmako kattā nāma natthi, cittaniyāmenevetaṃ pavattati.

Pañcavidho hi niyāmo – bījaniyāmo utuniyāmo kammaniyāmo dhammaniyāmo cittaniyāmoti, tattha aṅkurapaṇṇadaṇḍapupphaphalādikkamena tesaṃ tesaṃ bījānaṃ aññoññavisadisarukkhatiṇagacchalatādisantāne attanā sadisaphaladānaṃ bījaniyāmo nāma. Tasmiṃ tasmiṃ samaye tesaṃ tesaṃ rukkhānaṃ ekappahārena pupphaphalapallavānaṃ gahaṇaṃ utuniyāmo nāma. Tassa tassa vā kusalākusalakammassa taṃtaṃsadisāsadisarūpārūpavipākadānaṃ, kammasarikkhakavipākadānañca kammaniyāmo nāma. Bodhisattānaṃ paṭisandhiggahaṇe, mātukucchito abhinikkhamane, abhisambodhidhammacakkappavattanādīsu ca dvattiṃsa pubbanimittāni dhammaniyāmo nāma. Yathāvuttena bhavaṅgāvajjanādikiccakkameneva cittappavatti cittaniyāmo nāma. Iminā pana cittaniyāmena yathākkamaṃ kiccavantesu cetesu cittesu dvipañcaviññāṇamanodhātujavanāni yathāsambhavaṃ ekakiccaṭṭhānāni, sesāni pana dviticatupañcakiccaṭṭhānāni, tāni ca pubbe vuttāni, suviññeyyāni ca. Evaṃ ekadvārikādīni ca. Yathā ca cittānaṃ, evaṃ taṃsampayuttacetasikānampi kiccadvāravasena saṅgaho veditabbo. Ayaṃ pana viseso – kiccato hi sabbatthakā tāva satta cittaṃ viya cuddasa kiccāni karonti. Vitakkavicārādhimokkhā pana tayo dassanādipañcakiccāni vajjetvā nava, vīriyaṃ tato sampaṭicchanasantīraṇāni vajjetvā satta, pīti voṭṭhabbanāvajjanānipi vajjetvā santīraṇena saddhiṃ cha, viratiappamaññāvajjitā pana vīsati kusalābyākatā ceva chando ca santīraṇampi vajjetvā pañca, tato appamaññā tadārammaṇampi vajjetvā cattāri, viratiyo pana kusalā javanakiccameva karonti. Dvārato ca viratiyo manodvārikā eva, tathā karuṇāmuditā, dvāravinimuttā ca pana honti. Manodvāre eva hi duccaritaviramaṇaṃ sattapaññattiggahaṇañca hoti. Akusalā pana chadvārikā, tatthāpi mānaissāmacchariyakukkuccāni manodvārikānevāti keci. Avasesā chadvārikā ceva dvāravinimuttā ca. Sesaṃ cittasadisameva. Ārammaṇasaṅgaho pana nesaṃ parittārammaṇattike āvi bhavissatīti. Ayaṃ pakiṇṇakakathā.

Cittuppādakaṇḍavaṇṇanā niṭṭhitā.

Abyākatapadaṃ pana neva tāva niṭṭhitaṃ. Abyākatesu hi vipākābyākataṃ, kiriyābyākatañca vibhattaṃ, rūpābyākataṃ, pana nibbānābyākatañca avasiṭṭhaṃ. Tattha rūpābyākataṃ tāva bhūmito kāmāvacarameva, na bhinnaṃ, tathā sampayogatopi asambhavo eva. Sārammaṇadhammānameva, hi aññamaññasampayogo, na itaresanti. Dhammuddesato panetaṃ aṭṭhavīsatividhaṃ hoti. Seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātu cakkhu sotaṃ ghānaṃ jivhā kāyo rūpaṃ saddo gandho raso itthindriyaṃ purisindriyaṃ jīvitindriyaṃ hadayavatthu kāyaviññatti vacīviññatti ākāso rūpassa lahutā mudutā kammaññatā rūpassa upacayo santati jaratā aniccatā kabaḷīkāro āhāroti. Padabhājanīye panettha kiñcāpi hadayavatthu na āgataṃ, upari pana paṭṭhānapāḷiyaṃ ‘‘yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattantī’’tiādinā (paṭṭhā. 1.1.8) sarūpeneva āgamissatīti taṃ idha gahitaṃ. Keci pana middharūpaṃ balarūpaṃ sambhavarūpaṃ jātirūpaṃ rogarūpanti imānipi pañca gahetvā ‘‘tettiṃsa rūpāni hontī’’ti vadanti, te tesaṃ abhāvaṃ, antogadhabhāvañca vatvā paṭikkhipitabbā. Imesu hi middhaṃ rūpameva na hoti arūpadhammattā nīvaraṇānaṃ. Middheneva hi pacalāyikākārena rūpappavatti hoti, balarūpaṃ pana vāyodhātuyā antogadhaṃ taṃsabhāvattā, sambhavarūpaṃ āpodhātuyā, jātirūpaṃ upacayasantatīsu, rogarūpañca jaratāaniccatāsu pavisati sappaccayasamuṭṭhitarūpavikārabhedesu rogabyapadesatoti sabbaṃ rūpaṃ aṭṭhavīsatividhameva hoti. Ayaṃ dhammuddesato vinicchayo.

Lakkhaṇādito panettha kakkhaḷattalakkhaṇā pathavīdhātu, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā. Paggharaṇalakkhaṇā āpodhātu, brūhanarasā, saṅgahapaccupaṭṭhānā. Uṇhattalakkhaṇā tejodhātu, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vitthambhanalakkhaṇā vāyodhātu, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Catassopi cetā sesabhūtattayapadaṭṭhānā. Rūpābhighātārahabhūtappasādalakkhaṇaṃ, daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ. Idaṃ pana yadetaṃ akkhikūpake patiṭṭhitaṃ nahārusuttakena matthaluṅgena ābaddhamaṃsayuttaṃ, yattha setampi atthi kaṇhampi lohitampi cattāripi mahābhūtāni, yañca semhussadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, pathavussadattā patthiṇṇaṃ hoti, āpussadattā paggharati, tejussadattā paridayhati, vāyussadattā paribbhamati, yañca loke nīlapakhumasamākiṇṇaṃ kaṇhasukkamaṇḍalavicittaṃ nīluppaladalasannibhaṃ dīghaṃ puthulaṃ cakkhūti vuccati, tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidese sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya satta akkhipaṭalāni byāpetvā dhāraṇanahāpanamaṇḍanabījanakiccāhi catūhi dhātīhi khattiyakumāro viya sandhāraṇābandhanaparipācanasamudīraṇakiccāhi catūhi dhātūhi katūpakāraṃ āyunā anupāliyamānaṃ vaṇṇagandharasādīhi parivutaṃ utucittāhārehi upatthambhiyamānaṃ pamāṇato ūkāsiramattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Vuttampi cetaṃ dhammasenāpatinā –

‘‘Yena cakkhupasādena, rūpāni manupassati;

Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama’’nti.

Saddābhighātārahabhūtappasādalakkhaṇaṃ, sotukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ. Idaṃ pana sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese vuttappakārāhi dhātuādīhi katūpakārānupālanaparivāropatthambhaṃ sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Gandhābhighātārahabhūtappasādalakkhaṇaṃ, ghāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ. Idañca sasambhāraghānabilassa anto ajapadasaṇṭhāne padese vuttappakāropakārānupālanaparivāropatthambhaṃ ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Rasābhighātārahabhūtappasādalakkhaṇā, sāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā jivhā, rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā. Esā ca sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese vuttappakāropakārānupālanaparivāropatthambhā jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati.

Phoṭṭhabbābhighātārahabhūtappasādalakkhaṇo, phusitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇo vā kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno. Ayaṃ pana imasmiṃ kāye yāvatā upādinnā pathavīāpokoṭṭhāsā honti, tattha sabbattha kappāsapaṭale sneho viya anugato vuttappakāropakārānupālanaparivāropatthambho kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Keci (dha. sa. aṭṭha. 600) pana ‘‘tejādhikānaṃ bhūtānaṃ pasādo cakkhu, vivaravāyuāpapathaviadhikānaṃ sotaghānajivhākāyā’’ti vadanti. Apare (dha. sa. a. 600) ‘‘tejosabhāvaṃ cakkhu, ākāsapathaviāpavāyusabhāvā sotaghānajivhākāyā’’ti vadanti. ‘‘Tejādisahakārittā, tejādiguṇarūpādivisayattā cā’’ti kāraṇañca yathākkamaṃ vadanti. Te ca vattabbā – ko panevamāha ‘‘sahakārisabhāveheva indriyehi bhavitabba’’nti, ‘‘rūpādayo vā tejādīnaṃ guṇā’’ti. Avinibbhogesu hi bhūtesu ‘‘ayaṃ imassa guṇo, ayaṃ imassa guṇo’’ti na labbhā vattunti. Athāpi vadeyyuṃ ‘‘tejādiadhikesu sambhāresu rūpādīnaṃ adhikabhāvadassanato icchitabbametaṃ ‘rūpādayo tejādīnaṃ guṇā’’’ti, te vattabbā iccheyyāma, yadi āpādhikassa āsavassa gandhato pathaviadhike kappāse gandho adhikataro siyā, tejādhikassa ca uṇhodakassa vaṇṇatopi sītūdakassa vaṇṇo parihāyetha. Yasmā panetaṃ ubhayampi natthi, tasmā pahāyetha tametesaṃ nissayabhūtānaṃ visesakappanaṃ. Yathā avisesepi ekakalāpe bhūtānaṃ rūparasādayo aññamaññaṃ visadisā honti, evaṃ cakkhupasādādayopīti gahetabbametaṃ. Kiṃ panesaṃ visesakāraṇaṃ natthīti? No natthi. Kiṃ pana tanti? Kammameva nesaṃ asādhāraṇaṃ kāraṇaṃ janakataṇhājanitānaṃ bhūtānaṃ visesato. Bhūtavisese hi sati pasādova nuppajjati. Samānānaṃ hi bhūtānaṃ pasādo, na visamānānanti porāṇā. Evaṃ kammavisesato visesavantesu cetesu cakkhusotāni asampattavisayaggāhakāni attano nissayaṃ anallīnanissayeva visaye viññāṇahetuttā. Ghānajivhākāyā pana sampattavisayaggāhakā nissayavasena ceva sayañca attano nissayaṃ allīne eva visaye viññāṇahetuttā.

Keci pana ‘‘cakkhusotānipi sampattavisayaggāhakāneva, dūre ṭhitesupi candarūpādīsu sīghayāyinayanaraṃsisaññogena, saddānañca paramparāyāgantvā sotabile ghaṭṭanena viññāṇuppattito. Teneva hi kuṭṭādiantaritesu, vicchiddapabbataleṇādigatesu ca rūpasaddesu viññāṇaṃ na uppajjatī’’ti vadanti. Tesampi hi cakkhuno dūrāsannesu candarukkhādīsu anupalakkhitakālabhedena raṃsisamāyojanasāmatthiyaṃ, saddānampi dūrāsannānaṃ aviditatābhedaṃ āgantvā sotabilaghaṭṭanasāmatthiyaṃ viññāṇuppattihetubhūtaṃ upagantabbaṃ. Tato paraṃ tattheva ṭhitānaññeva viññāṇuppādanasāmatthiyopagamanaṃ. Kuṭṭaleṇādiantaritānañca rūpasaddānaṃ sahakāripaccayavirahato anāpāthagamanaṃ. Itarathā tesampi tādisesu indriyasaññogaṃ na dhāvitabbaṃ. Gamananivāraṇampi uppattinivāraṇameva, tatheva sahakāripaccayavirahato yādiseva tesaṃ indriyasaññogo hoti, tādise viññāṇuppatti hotīti gahetabbaṃ.

Cakkhu tāva dūre ṭhitānaṃ candādīnampi gahaṇato asampattaggāhakaṃ hotu, sotaṃ pana dūre rukkhaṃ chindantānaṃ, vatthaṃ dhovantānañca dūratova paññāyamānakāyavikārādinā saddhiṃ saddaṃ gahetuṃ asamatthatāya kathaṃ saṇikaṃ vavatthāpayamānaṃ taṃ asampattaggāhakaṃ hotīti? Tatthāpi ca kuṭhārivatthādīnaṃ paṭhamanipātasaddānaṃ mandatāya yathā hatthachijjamānasākhāpalāsacalanādisamuṭṭhitamandasaddānaṃ paramparāyāgamanaṃ natthi, tathā anāpāthagamanampi, pacchā pana ghaṭṭanānighaṃsassa balavatāya uppannamahāsaddānaṃ āgamanaṃ viya tattheva ṭhitānaññeva āpāthagamanaṃ hoti, itarathā dūrāsannādivavatthānāni na siyuṃ gandhādīnaṃ viya, tasmā asampattagocarānevetāni, ghānādīni ca sampattagocarānīti veditabbāni.

Ahisuṃsumārapakkhikukkurasiṅgālasadisāni cetāni. Yathā hi ahi nāma bahisittasammaṭṭhaṭṭhāne nābhiramati, taṃ vihāya tiṇapaṇṇagahanavammikādivisamajjhāsayova hoti, evaṃ cakkhupi sammaṭṭhabhittiādiṃ vihāya itthipurisapupphalatācittādivisamajjhāsayaṃ hoti. Yathā ca suṃsumāropi bahi caraṇaṃ vihāya udake bilajjhāsayo hoti, evaṃ sotampi vātapānacchiddādibilajjhāsayaṃ hoti. Yathā hi gijjhādipakkhīpi bhūmirukkhādiṃ vihāya ākāse pakkhandanajjhāsayo hoti, evaṃ ghānampi uddhaggaṃ hutvā gandhapavesakavātākaḍḍhanatthaṃ ākāsajjhāsayaṃ hoti. Yathā kukkuro bahigāmacāraṃ vihāya āmisagavesī gāmajjhāsayo mahānasādininnacitto hoti, evaṃ jivhāpi āpajjhāsayā hoti. Yathā ca siṅgālo bahisusānacāraṃ vihāya maṃsagavesī susānajjhāsayo hoti, evaṃ kāyopi anupādinnaṃ sukhasamphassasayanādiṃ labhitvāpi upādinnajjhāsayo hoti. Aññaṃ hi upādinnakaṃ alabhamānā sattā attano jaṇṇukāni urantaraṃ pavesetvā hatthatale sīsaṃ katvāpi nipajjanti. Ālokavivaravāyujalapathavipaccayāni cetāni viññāṇuppādakāni. Evametesaṃ pañcannaṃ pasādānaṃ lakkhaṇarasapaccupaṭṭhānapadesanissayagocarajjhāsayappaccayabhedena vavatthānaṃ veditabbaṃ.

Cakkhupaṭihananalakkhaṇaṃ rūpaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarabhāvapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ, yathā cetassa, evaṃ sabbesampi upādārūpānaṃ padaṭṭhānaṃ veditabbaṃ, visesaṃ pana vakkhāma. Tayidaṃ rūpaṃ nīlapītalohitodātakāḷamañjiṭṭhasāmachāyātapaālokandhakārādivasena anekavidhaṃ. Keci pana ‘‘andhakāro nāma ālokābhāvamatto eva, tato eva tattha gatarūpāni na dissantī’’ti vadanti, taṃ na yuttaṃ. Yathā hi nīlameghamaṇiādīnaṃ chāyā ālokavisadisā vaṇṇāyatanabhūtā hoti, evaṃ bhitticchadanabhūmipabbatādicchāyā ca ghanībhūtā ghaṭarūpādicchādanato ālokavisadiso andhakāroti daṭṭhabbo, sotapaṭihananalakkhaṇo saddo, sotaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So gītabherisaddādivasena anekavidho. Ghānapaṭihananalakkhaṇo gandho, ghānaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So mūlagandhasāragandhādivasena anekavidho. Jivhāpaṭihananalakkhaṇo raso, jivhāviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So mūlarasatacarasādīnaṃ vasena anekavidho.

Itthibhāvalakkhaṇaṃ itthindriyaṃ, itthīti pakāsanarasaṃ, itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Purisabhāvalakkhaṇaṃ purisindriyaṃ, purisoti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Ubhinnampesaṃ itthipurisaliṅgādīnaṃ kāraṇabhāvo na sarasato atthi kenaci paccayena nesaṃ paccayabhāvassa paṭṭhāne anāgatattā, attano pana janakapaccayabhūtaāgamanatova. Itthipurisānaṃ paṭiniyataliṅganimittakuttākappabhāvānuguṇarūpānampi niyamena uppajjanato, liṅganimittādivohārānañca tappadhānato paccayabhāvo, indriyabhāvo ca pariyāyato vutto. Teneva hi itthiubhatobyañjanakassa purisindriyābhāvepi purisaliṅganimittādibyañjanaṃ, purisaubhatobyañjanakassa itthindriyābhāvepi itthiliṅganimittādibyañjanañca purimakammato eva uppajjati. Yadi hi nesaṃ taṃtaṃindriyeneva paṭiniyatabyañjanāni uppajjeyyuṃ, dutiyabyañjanassa abhāvo āpajjati. Na hi tesaṃ bhāvadvayaṃ atthi. Yadi siyā, sabbadāpi byañjanadvayassa bhāvappasaṅgo siyā. Itthiubhatobyañjanakassa hi itthindriyameva vijjati, na itaraṃ. Tassa pana yadā itthiyaṃ rāgacittaṃ uppajjati, tadā purisabyañjanaṃ pātubhavati, itthibyañjanaṃ paṭicchannaṃ hoti. Tathā itarassa itaraṃ. Yasmā panesaṃ ekameva indriyaṃ niyataṃ, tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gaṇhāpeti, sayaṃ pana na gaṇhāti. Yathā tesaṃ ubhatobyañjanakānaṃ kammasahāyaṃ rāgacittameva byañjanakāraṇaṃ, na bhāvo, evaṃ pakatitthipurisānampi bhāvadvayajanakakammādipaccayo eva taṃtaṃliṅganimittādikāraṇanti gahetabbaṃ. Ubhayampi cetaṃ paṭhamakappikānaṃ pavatte samuṭṭhāti, tato aparabhāge paṭisandhiyameva, sabbesaṃ pana pavatte eva parivattati. Imesu ca purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ, tasmā purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalākusalena antaradhāyati, itaraṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi sugatiyaṃ akusaleneva antaradhāyati, kusaleneva patiṭṭhāti. Kāyappasādo viya ca sakalasarīrabyāpakameva, na ca kāyappasādādīnaṃ ṭhitokāse tiṭṭhati.

Yadi evaṃ na sabbattha kāyabhāvindriyānīti? Nevaṃ paramatthato sabbattha, vinibbhujitvā panesaṃ okāsabhedaṃ paññāpetuṃ na sakkā rūparasādīnaṃ viya. Na hi paramatthato rūpe raso atthi. Yadi siyā, rūpaggahaṇeneva gahaṇaṃ gaccheyya. Evaṃ kāyabhāvindriyāni paramatthato na sabbattha, na ca sabbattha natthi vivecetuṃ asakkuṇeyyatāya heṭṭhā vuttalakkhaṇādivavatthānatopi cesaṃ asammissatā desato na vivekābhāvepi. Na kevalañca imāneva, sabbānipi rūpāni asammissāneva honti. Yathā hi pañcavaṇṇena kappāsena vaṭṭiṃ katvā dīpe jalite kiñcāpi jālā ekābaddhā viya honti, tassa tassa pana aṃsuno pāṭiyekkaṃ jālā aññamaññaṃ asammissāva. Evaṃ kāyabhāvindriyādīni ekasmiṃ ṭhāne samosaṭānipi bhinnaṭṭhānesu heṭṭhupariyādivasena natthi, tānipi asammissāneva honti.

Sahajarūpānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Atthikkhaṇe eva cetaṃ sahajarūpāni anupāleti udakaṃ viya uppalādīni, na bhaṅgakkhaṇe sayaṃ bhijjamānattā, yathāsakaṃ paccayuppannepi ca dhamme pāleti dhātī viya kumāraṃ, sayaṃpavattitadhammasambandheneva ca pavattati niyāmako viyāti daṭṭhabbaṃ.

Manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu, tāsaññeva dhātūnaṃ dhāraṇarasaṃ, ubbahanapaccupaṭṭhānaṃ. Idaṃ pana hadayavatthu yadetaṃ antosarīre dvinnaṃ thanānaṃ majjhe bāhirapattāni apanetvā adhomukhaṭṭhapitarattapadumamakulasaṇṭhānaṃ bahi maṭṭhaṃ, anto kosātakīphalassa abbhantarasadisaṃ, paññavantānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ makuḷitaṃ, hadayamaṃsayamakaṃ parikkhipitvā vakkayakanakilomakapihakādayo tiṭṭhanti. Tassa sasambhārahadayamaṃsassa anto punnāgaṭṭhipatiṭṭhānamatte āvāṭake saṇṭhitaṃ addhapasatamattalohitaṃ saṇṭhāti. Tañca rāgacaritassa rattaṃ, dosacaritassa kāḷakaṃ, mohacaritassa maṃsadhovanaudakasadisaṃ, vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇikārapupphavaṇṇaṃ, buddhicaritassa acchaṃ vippasannaṃ anāvilaṃ paṇḍaraṃ parisuddhaṃ niddhotajātimaṇi viya jutimantaṃ hoti, byāpetvā sandhāraṇādikiccehi bhūtehi katūpakāraṃ āyunā anupāliyamānaṃ vaṇṇādiparivutaṃ utucittāhārehi upatthambhiyamānaṃ manodhātumanoviññāṇadhātūnañceva taṃsampayuttānañca vatthubhāvaṃ sādhayamānaṃ tiṭṭhati.

Abhikkamādippavattakacittasamuṭṭhānavāyodhātuyā sahajarūpakāyasanthambhanasandhāraṇacalanassa paccayākāravikāralakkhaṇā kāyaviññatti, adhippāyappakāsanarasā, kāyavipphandanahetubhāvapaccupaṭṭhānā, cittasamuṭṭhānavāyodhātupadaṭṭhānā. Vacībhedappavattakacittasamuṭṭhānapathavīdhātuyā upādinnaghaṭṭanassa paccayākāravikāralakkhaṇā vacīviññatti, adhippāyappakāsanarasā, vacīghosassa hetubhāvapaccupaṭṭhānā, cittasamuṭṭhānapathavīdhātupadaṭṭhānā. Ubhopetā kāyavipphandanavacīghosehi sayaṃ viññeyyattā, adhippāyaviññāpanato ca ‘‘kāyavacīviññattiyo’’ti vuccanti. Cakkhusotapathasmiṃ hi ṭhatvā kenaci hatthavikārasīsukkhipanādikāyavikāre, sadde vā kate tathāpavattarūpasaddāyatanāni cakkhusotaviññeyyāni, na tāni viññattiyo, cittasamuṭṭhitakalāpagatāya pana vāyodhātuyā sahajātarūpakāyasandhāraṇacalanādīnaṃ paccayabhūto vikāro kāyaviññatti, tathā cittasamuṭṭhitapathavīdhātuyā upādinnaghaṭṭanassa paccayabhūto ākāravikāro vacīviññatti. Na ca tā cakkhusotaviññeyyā, tā pana manodvārikajavanehi tālapaṇṇādisaññāya udapānādīni viya yathāgahitakāyavikāravacīghosānusārena tiracchānānampi viññeyyā, tadanusāreneva ‘‘idañcidañca esa kāreti, vadati cā’’ti adhippāyo ca viññeyyo hoti, tasmā sayaṃ viññeyyato, adhippāyaviññāpanato ca ‘‘viññattiyo’’ti vuccanti.

Tattha ca manodvārikajavanavīthiyaṃ sattasu kāmāvacarajavanesu kāyaviññattijanakesu purimehi chahi javanehi samuṭṭhitavāyodhātuyo upatthambhanasandhāraṇakiccameva kātuṃ sakkonti, abhikkamādiṃ pana nipphādetuṃ na sakkonti. Sattamajavanasamuṭṭhitā pana heṭṭhā chahi javanehi samuṭṭhitavāyodhātuyopatthambhaṃ labhitvā sattahi yugehi ākaḍḍhitabbabhāraṃ sakaṭaṃ sattamayugayuttagoṇo viya itarachayugayuttagoṇopatthambhaṃ labhitvā rūpakāyassa abhikkamapaṭikkamādiṃ kāretuṃ sakkoti, evaṃ vacīviññattijanakepi sattamajavanehi samuṭṭhitāya pathavīdhātuyāpi upādinnaghaṭṭanassa paccayabhāvo veditabbo. Idha pana purimajavanasamuṭṭhitāya upatthambhakattaṃ, sattamajavanasamuṭṭhitāya calanapaccayattañca natthi tesaṃ vāyodhātukiccattā, purimasahagatā pana pacchimā pathavīdhātu upādinnaghaṭṭanasamatthā hoti, sesaṃ tādisameva. Cittasamuṭṭhitakāye pana vāyodhātuyā calante tadupatthambhitatesamuṭṭhānikānampi calanato sakalakāyassa abhikkamādayo honti udake gacchante tattha patitatiṇapaṇṇāni viyāti daṭṭhabbaṃ.

Rūpaparicchedalakkhaṇā ākāsadhātu, rūpapariyantappakāsanarasā, rūpamariyādapaccupaṭṭhānā, asamphuṭṭhabhāvapaccupaṭṭhānā, chiddavivarabhāvapaccupaṭṭhānā vā, paricchinnarūpapadaṭṭhānā, yāya paricchinnesu rūpesu ‘‘idamito uddhaṃ, adho, tiriya’’nti ca hoti.

Adandhatālakkhaṇā rūpassalahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā. Athaddhatālakkhaṇā rūpassamudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā. Sarīrakiriyānukūlakammaññabhāvalakkhaṇā rūpassakammaññatā, akammaññatāvinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññatārūpapadaṭṭhānā. Etā pana tissopi aññamaññaṃ na vijahanti, garuthaddhaakammaññarūpapaṭipakkhabhāvena ca samuṭṭhitānaṃ utucittāhārajānaṃ lahumudukammaññabhūtānaṃ rūpānaṃ vikāratāya ca pariyāyato garuthaddhākammaññabhāvavinodanakiccā vuttā, na pana sabhāvato sayaṃ avijjamānattā.

Ācayalakkhaṇo rūpassaupacayo, pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno, paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno. Pavattilakkhaṇā rūpassasantati, anuppabandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandhakarūpapadaṭṭhānā. Ubhayampetaṃ jātirūpassevādhivacanaṃ. Sampiṇḍitānaṃ hi catusamuṭṭhānikarūpānaṃ paṭhamuppatti upacayo nāma, uparūparuppatti santati nāma. Teneva tāsaṃ padabhājanīye ‘‘yo rūpassa upacayo, sā rūpassa santatī’’ti (dha. sa. 642) vuttaṃ, ākāranānattato pana visuṃ uddiṭṭhā.

Rūpaparipākalakkhaṇā rūpassajaratā, upanayanarasā, sabhāvānapagamepi navabhāvāpagamapaccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpapadaṭṭhānā. Khaṇe khaṇe bhijjamānāpi cesā upādinnesu khaṇḍadantādito, anupādinnesu rukkhalatādīsu vaṇṇavikārādito ca antarantarā ca suviññeyyavikārattā ‘‘pākaṭajarā, savīcijarā’’ti ca vuccati, maṇikanakacandasūriyādīsu duviññeyyattā, nirantarattā ca ‘‘apākaṭajarā, avīcijarā’’ti vuccati. Īdisesu hi kappavināsādikāle vikārato jarā paññāyeyya. Sabbadāpi pana apaññāyamānavikārattā arūpadhammesu jarā paṭicchannajarā nāma. Na ca tattha vaṇṇavikārādayo jarā tesaṃ cakkhuviññeyyato. Na hi jarā cakkhuviññeyyā, manoviññeyyā pana hoti. Yathā oghena paribhinnabhūmiādidassanena adiṭṭhopi ogho suviññeyyo hoti, evaṃ vikāradassanena jarāti gahetabbaṃ.

Paribhedalakkhaṇā rūpassaaniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānā. Na kevalañcetāni upacayādicatūhi gahitāni jātijarāmaraṇāni rūpadhammānameva, arūpadhammānampi hontiyeva. Etāni ca imesaṃ sattānaṃ araññappavesakapaviṭṭhaparipātakapatitaghātakacorehi yathākkamaṃ sadisānīti daṭṭhabbāni.

Ojālakkhaṇo kabaḷīkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā āharitabbavatthupadaṭṭhāno. Ayaṃ lakkhaṇādito vinicchayo.

Saṅgahato pana sabbampetaṃ rūpaṃ khandhato ekavidhaṃ rūpakkhandhova hoti, tathā ahetukaṃ sappaccayaṃ saṅkhataṃ lokiyaṃ sāsavaṃ saññojanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ parāmaṭṭhaṃ saṃkilesikaṃ anārammaṇaṃ appahātabbantiādinā ca ekavidhaṃ, taṃ puna bhūtopādāyavasena duvidhaṃ, tathā nipphannānipphannādivasena ca. Tattha pathavīādīni cattāri mahābhūtāni bhūtarūpaṃ nāma, sesaṃ upādārūpaṃ nāma. Pathavīādayo sattarasa, kabaḷīkāro āhāro ceti aṭṭhārasavidhampi paramatthato vijjamānattā nipphannarūpaṃ nāma, itaraṃ anipphannarūpaṃ nāma. Cakkhādayo pañca pasādā, bhāvadvayaṃ, jīvitindriyanti aṭṭhavidhampi indriyarūpaṃ nāma, itaraṃ anindriyaṃ. Tāni indriyāni ceva hadayañcāti navavidhampi upādinnaṃ, itaraṃ anupādinnaṃ, pañca pasādā, cattāro rūpasaddagandharasā, āpodhātuvivajjitabhūtattayañcāti dvādasavidhampi oḷārikarūpaṃ, santikerūpaṃ, sappaṭigharūpañca, sesaṃ sukhumarūpaṃ, dūrerūpaṃ, appaṭigharūpañca. Pasādā, hadayañca vatthurūpaṃ, itaraṃ avatthurūpaṃ. Pasādā, viññattidvayañca dvārarūpaṃ, itaraṃ advāraṃ. Pasādā ajjhattikarūpaṃ, gocaraggāhikarūpañca, itaraṃ bāhiraṃ, agocaraggāhikarūpañca. Cattāri bhūtarūpāni, rūpagandharasaojā cāti idaṃ suddhaṭṭhakaṃ avinibbhogarūpaṃ nāma, itaraṃ vinibbhogarūpaṃ.

Cakkhu nacakkhūti evamādivasena ca duvidhaṃ hoti. Puna taṃ sanidassanattikavasena tividhaṃ hoti. Tattha rūpāyatanaṃ sanidassanasappaṭighaṃ, sesamoḷārikarūpaṃ anidassanasappaṭighaṃ, sabbampi sukhumarūpaṃ anidassanaappaṭighaṃ. Tathā kammajādittikavasena. Tattha navavidhaṃ upādinnarūpaṃ, suddhaṭṭhakaṃ, ākāso ca kammajaṃ nāma, viññattidvayaṃ, lahutādittayañca saddo ca akammajaṃ nāma, upacayādicatubbidhaṃ lakkhaṇarūpaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, viññattidvayaṃ, lahutādittayaṃ, saddo ca cittajaṃ nāma, tadavasesaṃ lakkhaṇarūpavirahitaṃ acittajaṃ nāma, lakkhaṇarūpaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, lahutādittayañca āhārajaṃ nāma, sesaṃ lakkhaṇavajjitaṃ anāhārajaṃ nāma, lakkhaṇaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, lahutādittayaṃ, saddo ca utujaṃ nāma, sesaṃ lakkhaṇavirahitaṃ anutujaṃ nāma, lakkhaṇaṃ ajaṃ nāma. Lakkhaṇāni hi jāyamānajīyamānaparibhijjamānadhammānaṃ sabhāvatāya kutoci jātivohāraṃ na labhanti bhesampi jātiādippasaṅgato. Na hi ‘‘jāti jāyati, jarā jīrati, maraṇaṃ mīyatī’’ti voharituṃ yuttaṃ anavaṭṭhānato. Tadavasesānaṃ pana ākāsaviññattādianipphannānaṃ yadipi paramatthato avijjamānatāya na kutoci uppatti atthi, tathāpi tathā tathā pavattarūpaṃ upādāya nesaṃ vijjamānavohārasseva hetusamuppannavohārassāpi virodhābhāvato sahetukatā vuttā. Yaṃ pana pāḷiyaṃ ‘‘rūpāyatanaṃ…pe… rūpassa upacayo rūpassa santati kabaḷīkāro āhāro. Ime dhammā cittasamuṭṭhānā’’tiādīsu (dha. sa. 1202) jātiyāpi kutoci jātattaṃ vuttaṃ, taṃ rūpajanakapaccayānaṃ kiccānubhāvalakkhaṇe diṭṭhattā rūpuppattikkhaṇe vijjamānataṃ sandhāya vuttaṃ, jarāmaraṇānaṃ pana rūpuppattikkhaṇe abhāvato na vuttaṃ. ‘‘Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna’’nti (saṃ. ni. 2.20) idaṃ pana jarāmaraṇasīsena tathāpavattaviññāṇanāmarūpādīnameva gahitattā vuttanti veditabbaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādā, yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādā, atthi no upādāti evamādinā nayenāpi tividhaṃ hoti.

Puna taṃ sabbaṃ diṭṭhasutamutaviññātavasena catubbidhaṃ hoti. Tattha rūpāyatanaṃ diṭṭhaṃ nāma, saddo sutaṃ nāma, gandharasaphoṭṭhabbāni patvāva gahetabbato mutaṃ nāma, sesaṃ manasā viññātabbato viññātaṃ nāma. Tathā rūparūpacatukkādivasena catubbidhaṃ, tattha aṭṭhārasavidhaṃ nipphannaṃ rūparūpaṃ nāma, ākāso paricchedarūpaṃ nāma, viññattidvayaṃ, lahutādittayañca vikārarūpaṃ nāma, upacayādicatubbidhaṃ lakkhaṇarūpaṃ nāma. Tathā hadayavatthu vatthu, na dvāraṃ nāma, viññattidvayaṃ dvāraṃ, na vatthu nāma, cakkhādayo pañca pasādā vatthu ceva dvārañca nāma, sesaṃ neva vatthu na dvāraṃ nāmāti evamādinā nayena catubbidhaṃ.

Taṃ puna ekajādivasena pañcavidhaṃ. Navavidhaṃ hi upādinnarūpaṃ kammeneva, viññattidvayañca citteneva uppajjanato ekajaṃ nāma, saddo utucittehi uppajjanato dvijaṃ nāma, lahutādittayaṃ utucittāhārehi uppajjanato tijaṃ nāma, suddhaṭṭhakaṃ, ākāso ca catūhipi uppajjanato catujjaṃ nāma, lakkhaṇāni ajaṃ nāma. Evamādinā pañcavidhaṃ hoti.

Taṃ puna cakkhusotaghānajivhākāyamanaindriyaviññeyyavasena chabbidhaṃ. Sattaviññāṇadhātuviññeyyavasena sattavidhaṃ. Tadeva manoviññāṇadhātuviññeyyaṃ bhūtopādāyavasena dvidhā katvā aṭṭhavidhaṃ hoti. Tattha hi āpodhātu manoviññāṇeneva viññeyyaṃ bhūtarūpaṃ nāma, itaraṃ pasādasahitasukhumarūpaṃ manoviññāṇaviññeyyopādāyarūpaṃ nāma. Tadeva puna manoviññāṇaviññeyyopādāyarūpaṃ indriyānindriyavasena dvidhā katvā navavidhaṃ hoti. Taṃ puna pasādavisayaāpodhātubhāvahadayajīvitaparicchedavikāralakkhaṇaāhāravasena dasavidhaṃ hoti.

Tadeva puna cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatananti evaṃ āyatanato ekādasavidhaṃ hoti, tathā dhātuvasena. Tattha āpodhātuvivajjitabhūtattayaṃ phoṭṭhabbāyatanaṃ phoṭṭhabbadhātu ‘‘kāyaviññeyyaṃ, kāyaviññāṇaviññeyya’’nti ca vuccati, sukhumarūpaṃ dhammāyatanaṃ dhammadhātūti, tadeva pasādasahitaṃ ‘‘manoviññeyyaṃ, manoviññāṇaviññeyya’’nti ca vuttaṃ. Sesaṃ suviññeyyameva.

Kasmā panettha āpodhātuvivajjitānaññeva bhūtānaṃ phoṭṭhabbatā vuttā, nanu āpodhātupi sītavasena phusitvā veditabbāti? Na sītassāpi tejodhātuttā. Uṇhameva hi sītanti byapadissati. Kaṭhinākaṭhinataṃ upādāya rukkhādiviraḷacchāyā viya, taṃ vā upādāya sandacchāyādi, aññathā kassetaṃ sītattaṃ sabhāvaṃ siyā. ‘‘Āpodhātuyā’’ iti ce. Yadi evaṃ uṇhodakādīsu āpattaṃ na siyā āpotejānañca sahapavattānaṃ viruddhalakkhaṇattā, na ca sā tejosannidhāne sītattaṃ vihāya tiṭṭhati. Na hi sabhāvā kenaci sahabhāvena taṃsabhāvaṃ jahanti abhāvāpattito, nāpissā sītabhāvaṃ muñcitvā aparasabhāvo atthi, yena sahabhāvo yujjeyya. Yadi siyā ‘‘āpo sītatta’’nti, bhāvadvayaṃ siyā aññoññavilakkhaṇasabhāvattā bhāvassa, athāpi na sītattaṃ, āpodhātuyā sarūpaṃ sītaguṇo, so ca uṇhasannidhāne vigacchati, guṇīrūpameva tiṭṭhatīti ce? Tadā tahiṃ sayaṃ aphoṭṭhabbāva āpodhātu, na niyataphassavatīti ca siyā, yo ca sītaphasso guṇoti suvutto, so amhehi tejodhātuvisesoti.

Ayameva visesoti ce, nanu sītattaṃ, uṇhattañca aññoññaviruddhaṃ, kathaṃ tejodhātuyā sabhāvaṃ siyāti? Nāyaṃ doso ekakalāpe tesaṃ sambhavābhāvato, bhinnakalāpesu pana pavattiyaṃ ālokandhakāranīlapītādīnaṃ vaṇṇāyatanatā viya tejodhātuttaṃ na virujjhatīti. Yadi āpodhātuyā na sītattaṃ sarūpaṃ, kiṃ panassā sarūpanti? Dravatā. Yadi evaṃ dravatāpi phusitvā ñātabbato phoṭṭhabbaṃ siyāti? Na sītādiṃ phusitvā manasāva vaṇṇaṃ disvā ñātabbato. Andhakāre sayantā hi atisītalatāya pattādiṃ phusitvā ‘‘udakaṃ etthā’’ti āsaṅkitā honti, udakaṃ vā phusitvā sappādisaññino, tasmā aphoṭṭhabbameva āpodhātu, itarabhūtattayameva phoṭṭhabbanti gahetabbaṃ.

Kiṃ panetaṃ bhūtattayaṃ ekato ārammaṇaṃ katvā kāyaviññāṇaṃ uppajjituṃ sakkoti, na sakkotīti? Na sakkoti. Kasmā? Ābhujitavasena vā ussadavasena vā tesu ekamevārammaṇaṃ katvā uppajjanato. Ābhujitavasena hi odanathāliyaṃ sitthaṃ gahetvā thaddhamudubhāvaṃ vīmaṃsantassa, uṇhodakabhājane vā hatthaṃ otāretvā uṇhabhāvaṃ vīmaṃsantassa, uṇhasamaye vā vātapānaṃ vivaritvā vātena sarīraṃ paharāpentassa ca tattha tattha kiñcāpi itaraṃ bhūtattayampi atthi, yathābhujitaṃ pana taṃtaṃpathavītejovāyodhātumeva yathākkamaṃ ārabbha kāyaviññāṇaṃ uppajjati. Evaṃ ābhujitavasena ārammaṇaṃ karoti nāma. Ussadavasena pana bhuñjanasamaye sakkharaṃ ḍaṃsantassa, magge vā aggiṃ akkamantassa, balavavātena vā kaṇṇasakkhaliyampi paharantassa ca tattha tattha kiñcāpi itarabhūtattayampi atthi, yathāussadaṃ pana taṃtaṃpathavītejovāyodhātumevārabbha yathākkamaṃ kāyaviññāṇaṃ uppajjati. Aggimhi vā nimuggasakalasarīrassa yadipi ekappahārena agginā kāyo ghaṭṭīyati, yasmiṃ yasmiṃ pana ṭhāne kāyappasādo ussanno hoti, yattha yattha vā pana visayaghaṭṭanānighaṃso balavā hoti, tattha tattheva paṭhamaṃ kāyaviññāṇaṃ uppajjati, pacchā itaraṭṭhānesu. Khaṇaparittatāya pana sahasā parivattitvā uppajjanavasena ekappahārena sakalasarīraṃ ḍayhamānaṃ viya khāyati. Na hi ekasmiṃ khaṇe bahūni viññāṇāni uppajjanti, byāpetvā vā ekaṃ. Ekekasmiṃ pana avinibbhoge kāyadasake ekameva kāyaviññāṇaṃ ussadavasena uppajjati, evaṃ itaravatthūsupi viññāṇānaṃ avinibbhoge padese ekekānameva uppatti veditabbā. Evaṃ ussadavasena ārammaṇaṃ karoti nāma.

Kena pana cittassa ārammaṇasaṅkanti hotīti? Ajjhāsayato, visayādhimattato vā. Nānāṭhānesu hi cittapaṭimādīni passitukāmassa paṭhamaṃ ekaṭṭhāne disvā tato itaraṭṭhānesu ca rūpāni passituṃ sarasenāvajjanaṃ uppajjati. Evaṃ ajjhāsayato saṅkanti hoti. Rūpārammaṇaṃ pana mahantampi passantassa sabbatūriyanigghose uṭṭhite taṃ vā suṇantassa manuññāmanuññe adhimattagandharasaphoṭṭhabbe indriyesu ghaṭṭite itaritare cittaṃ saṅkamati, evaṃ visayādhimattato saṅkanti hotīti ayamettha saṅgahato vinicchayo. Suññato, pana atītādivasena paccekaṃ anantappabhedato ca vinicchayo cittavibhattiyaṃ vuttanayānusārena yathānurūpaṃ veditabbo.

Samuṭṭhānato, panettha bhavayonīsu pavattikkamato ca pakiṇṇakakathā veditabbā – catusamuṭṭhānikāni hi rūpāni uppajjamānāni dvīsu bhavesu catūsu yonīsu dasakādikalāpavaseneva paṭisandhippavattīsu yathāsambhavaṃ samuppajjanti. Tattha kammajesu tāva vīsatiyā kāmāvacarakusalākusalehi kāmalokeyeva saṃsedajānaṃ, opapātikānañca cha vatthūni, bhāvadvaye aññataraṃ, jīvitañcāti aṭṭha rūpāni yathāsambhavaṃ paṭisandhito paṭṭhāya pātubhavanti. Tāni ca suddhaṭṭhakaṃ, jīvitañca jīvitanavakaṃ, tadeva navakaṃ cakkhunā saha cakkhudasakaṃ, sotena sotadasakaṃ, ghānena ghānadasakaṃ, jivhāya jivhādasakaṃ, kāyena kāyadasakaṃ, hadayavatthunā vatthudasakaṃ, bhāvaññatarena bhāvadasakañcāti nava kalāpā hutvā uppajjanti. Napuṃsakānaṃ panettha bhāvadasakaṃ natthi, tathā jaccandhādīnaṃ cakkhusotaghānadasakāni. Evaṃ aṇḍajajalābujānampi, tesaṃ pana paṭisandhicittena saha kāyavatthubhāvadasakāneva uppajjanti, tato pavattikāle jīvitanavakacakkhudasakādīni yathānurūpaṃ uppajjanti. Rūpabhave pana ghānadasakādittayaṃ, bhāvadasakadvayaṃ, udaragginavakañca natthi, sesāni pañcahi rūpāvacarakusalakammehi paṭisandhito pabhuti uppajjanti. Aññaññīnaṃ pana pañcamajjhānakusalena jīvitanavakameva. Evaṃ kāmarūpāvacarakammasamuṭṭhitā nava rūpakalāpā dvīsu bhavesu catūsu yonīsu yathāsambhavaṃ paṭisandhito paṭṭhāya yāva cuticittoparisattarasamacittassa ṭhiti, tāva cittassa uppādaṭhitibhaṅgasaṅkhātesu tīsu khaṇesu nirantaraṃ ajjhattasantāne eva uppajjanti, tato pabhuti anuppajjitvā cuticittena saha nirujjhanti.

Cittajāni pana pañcavokārabhave dvipañcaviññāṇaāruppavipākavajjitapañcasattaticittehi attano attano uppattikkhaṇe eva samuṭṭhāpitāni paṭhamabhavaṅgamupādāya cuticittapariyosānaṃ ajjhattasantāne eva suddhaṭṭhakaṃ, tadeva kāyaviññattiyā saha kāyaviññattinavakaṃ, vacīviññattisaddehi vacīviññattidasakaṃ, lahutādittayena lahutādekādasakaṃ, kāyaviññattilahutādīhi dvādasakaṃ, vacīviññattisaddalahutādīhi terasakañcāti cha kalāpā hutvā yathāyogaṃ pavattanti. Rūpajanakacittesu cettha somanassasahagatakāmāvacarajavanāni iriyāpathaviññattihasanasahitaṃ sabbaṃ cittajarūpaṃ samuṭṭhāpenti, sesakāmāvacarajavanābhiññāvoṭṭhabbanāni hasanavajjaṃ, appanājavanāni ca iriyāpathādivirahitameva, yathāpavattaṃ pana iriyāpathaṃ avinassamānaṃ upatthambhenti. Sesāni pana rūpāvacaravipākamanodhātutadārammaṇāni ekūnavīsati tampi na karonti, suddhaṭṭhakaṃ, saddanavakaṃ, lahutādekādasakaṃ, saddalahutādidvādasakañcāti cattāro kalāpe uppādenti, tatthāpi sabbesampi paṭisandhicittāni, arahantānaṃ cuticittāni, arūpabhavūpapannāni ca na kiñci rūpaṃ samuṭṭhāpenti, āruppavipākadvipañcaviññāṇāni sabbathā na uppādentīti.

Āhārajāni pana kāmabhave eva ajjhohaṭāhāre ṭhitena ṭhitippattena ojāsaṅkhātena āhārena samuṭṭhitāni ajjhattasantāne eva suddhaṭṭhakaṃ, lahutādekādasakañcāti dve kalāpā hutvā yāvatāyukaṃ pavattanti, na rūpabhūmiyaṃ. Utujāni ajjhattikabāhirena tejodhātusaṅkhātena ṭhitippattena utunā ajjhattasantāne samuṭṭhitāni suddhaṭṭhakaṃ, saddanavakaṃ, lahutādekādasakaṃ, saddalahutādekādasakaṃ, saddalahutādidvādasakañcāti cattāro kalāpā hutvā yāvatāyukaṃ, bahiddhā pana pathavīpabbatadevabrahmavimānādīsu suddhaṭṭhakaṃ, samuddaghosādisaddanavakañcāti dve kalāpāva hutvā pavattanti. Ākāsalakkhaṇāni cettha sabbakalāpesu vijjamānānipi kalāpasaṅgahe vohārābhāvā na gaṇīyanti. Paṭisandhikkhaṇe cettha utucittāhārajāni na honti, na sabbatthāpi uppattikkhaṇe jarāmaraṇānīti evaṃ catusamuṭṭhānikarūpassa bhavayonīsu, paṭisandhippavattīsu ca pavattikkamo veditabbo.

Apica dvācattālīsāya koṭṭhāsānaṃ vasenāpi cettha tassa ajjhattaṃ, mahābhūtādivasena bahiddhā ca pavatti evaṃ veditabbā – ajjhattikā hi kesā lomā…pe… karīsaṃ matthaluṅganti ime vīsati pathavādhikakoṭṭhāsā, pittaṃ…pe… muttanti ime dvādasa āpādhikakoṭṭhāsā, yena ca santappati, yena ca jīrati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchatīti ime cattāro tejādhikakoṭṭhāsā, uddhaṃgamo adhogamo kucchisayo koṭṭhāsayo aṅgamaṅgānusārī assāsapassāso cāti ime cha vāyuadhikakoṭṭhāsāti dvecattālīsa koṭṭhāsā honti. Tesu udariyaṃ karīsaṃ pubbo muttanti ime cattāro koṭṭhāsā utujā. Evametesu ekekaṃ utujaṭṭhakameva hoti, sedo assu kheḷo siṅghāṇikāti ime cattāro utucittajā, tesu ekekasmiṃ dve dve aṭṭhakā honti. Asitādiparipācako tejo kammajova, tattha jīvitanavakameva. Assāsapassāso pana cittajova, tattha cittajasaddanavakameva. Ime dasa koṭṭhāse ṭhapetvā sesā dvattiṃsa catujā.

Tattha aṭṭhasu tejovāyokoṭṭhāsesu ekekasmiṃ jīvitanavakañceva tīṇi ca utucittāhārajaṭṭhakāni honti, vāyokoṭṭhāsesu cettha utucittajasaddanavakampi hoti, sesesu catuvīsatiyā koṭṭhāsesu kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānaṃ ṭhapetvā sabbattha dve kāyabhāvadasakāni, tīṇi ca aṭṭhakāni, maṃsamuttesu pana kesādīsu utujaṭṭhakameva hoti. Tāni ca yathāvuttadasakanavakaṭṭhakāni sakalasarīrabyāpīsu tacamaṃsaruhirādīsu, abyāpīsu ca kesādīsu koṭṭhāsesu avinibbhoge ekasmiṃ aṇupadese hontīti paccekaṃ anantāparimāṇā, anantadhātupaccayattā tesaṃ sarīrasmiṃ hi paramāṇubhedasañcuṇṇāni anantāni cattāri mahābhūtāni ceva saupādārūpāni ca aññoññapaccayabhūtāni ajjhattaṃ dvācattālīsakoṭṭhāsasarīrārohapariṇāhasaṇṭhānādinā, bahiddhā ca pathavīpabbatādinā ca ākārena yathāpaccayaṃ samuppannāni. Māyākārādayo viya na bālajanappabodhakāni honti.

Pathavīdhātu cettha sukhumasañcuṇṇā rajabhūtā eva āpodhātuyā saṅgahitā, tejodhātuyā anupālitā, vāyodhātuyā vitthambhitā, vaṇṇādīhi parivāritā na vikiriyamānā ajjhattaṃ itthipurisamigapakkhidevabrahmādisarīrabhāvaṃ, bahiddhā ca pathavīpabbatarukkhadevabrahmalokacandasūriyanakkhattamaṇikanakādibhāvañca upagacchati, yūsagatā bandhanabhūtā panettha āpodhātu pathavīpatiṭṭhitā. Avasesānupālanavitthambhanaparipācanaparivāritā na paggharati, apaggharamānā pīṇitabhāvaṃ dasseti, usumattagatā tejodhātu sesadhātupatiṭṭhānasaṅgahavitthambhanaparivāritā imaṃ kāyaṃ paripāceti, vaṇṇasampattiñcassa apūtibhāvañca sādheti, vāyodhātu vitthambhanasamudīraṇasabhāvā sesadhātupatiṭṭhānasaṅgahānupālanaparivāritā vitthambheti cāleti, sarīravimānādīnaṃ gamanādipadavītiharaṇādīnaṃ ṭhitiñca sampādeti. Catassopi cetā sambhūya pathavīadhikatāya kesādibhāvaṃ, pathavīpabbatādibhāvañca, āpādhikatāya pittādibhāvaṃ, samuddajalādibhāvañca, vāyuadhikatāya uddhaṅgamavātādibhāvaṃ, pathavīsandhārakavātādibhāvañca, tejādhikatāya paripācakaggiādibhāvaṃ, narakaggiādibhāvañca sādhenti, yāsaṃ pakopena rogajarāmaraṇañceva kappavināsādayo ca honti. Evametāsaṃ cuṇṇavicuṇṇānaṃ dhātūnaṃ sañcayattā paccekaṃ anantāparimāṇā kalāpā eva ajjhattikakoṭṭhāsā honti, tathā bāhirāni rūpāni. Tāni ca tena tena paccayena tathātathākārena samuditāva uppajjanti ceva uppajjissanti ca.

Yadi paṭhamaṃ dhātuyo aṇurūpena ṭhatvā pacchā saṃyujjanti, tathā ṭhāne viniyogābhāvato aparenāpi pariyāyena cettha kammajaṃ kammapaccayaṃ kammapaccayautusamuṭṭhānaṃ, āhārajaṃ āhārapaccayaṃ āhārapaccayautusamuṭṭhānaṃ, utujaṃ utupaccayaṃ utupaccayautusamuṭṭhānaṃ, cittajaṃ cittapaccayaṃ cittapaccayautusamuṭṭhānanti evaṃ samuṭṭhānabhedo veditabbo. Tattha upādinnarūpaṃ kammajaṃ nāma, maṃsamuttakesalomadantasiṅghāṇikādi kammapaccayaṃ nāma, sampattikaramahāmeghapathavīpabbatādi, cakkaratanadevavimānādi ca kammapaccayautusamuṭṭhānaṃ nāma. Āhārato samuṭṭhitaṃ suddhaṭṭhakaṃ āhārajaṃ nāma, kabaḷīkāro āhāro āhārajassa janako hutvā kammajassa anupālako hotīti tadanupālitaṃ kammajarūpaṃ āhārapaccayaṃ nāma, visabhāgāhāraṃ sevitvā ātape gacchantassa kāḷakuṭṭhādīni uppajjanti, idaṃ āhārapaccayautusamuṭṭhānaṃ nāma. Kammajaututo samuṭṭhitaṃ suddhaṭṭhakaṃ utujaṃ nāma, tasmiṃ utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayaṃ nāma, tasmimpi utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayautusamuṭṭhānaṃ nāma. Evaṃ upādinnake tisso eva santatiyo ghaṭṭetuṃ sakkonti, anupādinnake pana valāhako utujaṃ nāma, vuṭṭhidhārā utupaccayaṃ nāma, deve pana vuṭṭhe pathavī gandhaṃ muñcati, bījāni viruhantīti evaṃ yaṃ anantaṃ santativasena pavattaṃ, etaṃ utupaccayautusamuṭṭhānaṃ nāma. Cittato samuṭṭhitaṃ suddhaṭṭhakādi cittajaṃ nāma, cittena pacchājātapaccayabhāvena upatthambhito kāyo cittapaccayaṃ nāma, abhiññācittena bahiddhā samuṭṭhāpitahatthiassādikaṃ cittapaccayautusamuṭṭhānaṃ nāma. Pakiṇṇakakathā.

Rūpābyākataṃ niṭṭhitaṃ.

Nibbānābyākatavaṇṇanā

Nibbānābyākataṃ pana bhūmito lokuttarameva, dhammatopi ca ekameva, bhedo natthi, lakkhaṇādito pana santilakkhaṇaṃ nibbānaṃ, nivattilakkhaṇaṃ, asaṅkhatalakkhaṇaṃ vā, accutirasaṃ, animittapaccupaṭṭhānaṃ, asaṅkhatatāya panassa kārakahetuvirahato padaṭṭhānaṃ natthi, pāpakahetuvasena panetaṃ ‘‘dukkhanirodhagāminipaṭipadā’’tiādivacanato (vibha. 206) ‘‘ariyamaggapadaṭṭhāna’’nti vattuṃ vaṭṭati. Saṅgahato pana bhedābhāvā khandhesu saṅgahaṃ na gacchati, āyatanādīsu dhammāyatanadhammadhātūsu saṅgahaṃ gacchati. Suññato pana attasuññaṃ, salakkhaṇadhāraṇato anattakaṃ dhammamattaṃ, asaṅkhatatāya vā accantattā ca aniccatāsuññaṃ, dukkhatāsuññaṃ, rāgādisuññaṃ, nimittasuññanti pavattaṃ suññanti gahetabbaṃ.

Bhedato pana santilakkhaṇādisabhāvato ekavidhampi kāraṇapariyāyato saupādisesanibbānadhātu, anupādisesanibbānadhātu ceti duvidhaṃ hoti. Sarasavasena pana parikappitākārabhedato suññataṃ animittaṃ appaṇihitanti tividhaṃ hoti. Saṅkhatadhammabhedamupādāya paṭikkhipitabbākārato na cittaṃ, na cetasikaṃ, na rūpaṃ, na atītaṃ, na anāgataṃ, na paccuppannaṃ, na maggo, na phalantiādinā anantappakāraṃ hoti.

Nibbānābyākataṃ niṭṭhitaṃ.

Evaṃ imasmiṃ kusalattike avutto sabhāvadhammo nāma natthi. Asabhāvadhammesu panettha kiñcāpi rūpadhammānaṃ paricchedākāsalakkhaṇāni eva vuttāni, kasiṇādipaṭibhāganimittāni pana kasiṇugghāṭimākāso, viññāṇābhāvo, nirodhasamāpatti, tisso nāmapuggalaupādāpaññattiyo, arūpadhammānaṃ aniccatādilakkhaṇādayo ca na vuttā, tathāpi tesampi sabhāvadhammabyatirekābhāvato gahaṇaṃ hoti, tasmā ayaṃ tiko nippadesattikoti veditabbo. Yathā cettha, evaṃ ito paresupi tikadukesu paññattiggahaṇābhāvepi niravasesaparamatthaggahaṇeneva nippadesatā, vipariyāyato sappadesatā ca veditabbā. Yattha pana sammutiggahaṇaṃ atthi, tattha vakkhāma.

Rūpanibbānakaṇḍo niṭṭhito.

Iti mohavicchedaniyā

Abhidhammamātikatthasaṃvaṇṇanāya

Kusalattikasaṃvaṇṇanā niṭṭhitā.

Vedanāttikādivaṇṇanā

Idāni kusalattikānantaraṃ vedanāttikādīnaṃ atthavaṇṇanā anuppattā, yasmā pana yvāyaṃ kusalattikassa –

‘‘Atthato bhūmibhedā ca, paccekaṃ sampayogato;

Uddesato ca dhammānaṃ, lakkhaṇādivibhāgato’’ti. –

Ādinā mātikaṃ nikkhipitvā ‘‘kusalā tāva dhammā bhūmito catubbidhā honti kāmāvacarā…pe… lokuttarā’’tievamādinā vinicchayanayo vutto, so eva sesattikadukānampi yathāyogaṃ hoti. Yathā hi ettha, evaṃ ‘‘sukhāya vedanāya sampayuttā tāva dhammā bhūmito tividhā honti kāmāvacarā rūpāvacarā lokuttarā’’tiādinā anukkamena sabbattikadukānampi paṇḍitehi sakkā vinicchayanayaṃ sallakkhetuṃ, tasmā taṃ vitthāranayaṃ vajjetvā nikkhepakaṇḍe, atthuddhārakaṇḍe ca vuttānusārato nātisaṅkhepavitthāranayena vedanāttikādīnaṃ tikadukānaṃ –

Padatthā taṃsarūpā ca, navattabbavibhāgato;

Vinicchayo vijānīyo, tattha tattha yathārahaṃ.

Tattha vedanāttike padatthato tāva ‘‘sukhāya vedanāyā’’tiādīsu sukha-saddo sukhavedanāsukhamūlasukhārammaṇasukhahetusukhapaccayaṭṭhānaabyābajjhanibbānādīsu dissati. Ayaṃ hi ‘‘sukhassa ca pahānā’’tiādīsu (dī. ni. 1.232; dha. sa. 165; vibha. 594) sukhavedanāya dissati. ‘‘Sukho buddhānamuppādo’’tiādīsu (dha. pa. 194) sukhamūle. ‘‘Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. ‘‘Sukhassetaṃ, bhikkhave, adhivacanaṃ, yadidaṃ puññānī’’tiādīsu (a. ni. 7.62; itivu. 22) sukhahetumhi. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ, yāva sukhā saggā (ma. ni. 3.255). Na te sukhaṃ pajānanti, ye na passanti nandana’’nti (saṃ. ni. 1.11) ādīsu sukhapaccayaṭṭhāne. ‘‘Diṭṭhadhammasukhavihārā ete dhammā’’tiādīsu (ma. ni. 1.82) abyābajjhe. ‘‘Nibbānaṃ paramaṃ sukha’’ntiādīsu (dha. pa. 203-204; ma. ni. 215, 217) nibbāne. Idha panāyaṃ sukhavedanāyameva daṭṭhabbo.

Vedanā-saddo ‘‘viditā vedanā uppajjantī’’tiādīsu (ma. ni. 3.208) vedayitasmiṃ yeva vattati. Dukkha-saddo dukkhavedanādukkhavatthudukkhārammaṇadukkhapaccayadukkhapaccayaṭṭhānādīsu dissati. Ayaṃ hi ‘‘dukkhassa ca pahānā’’tiādīsu (dī. ni. 1.232; dha. sa. 165; vibha. 594) dukkhavedanāyaṃ dissati. ‘‘Jātipi dukkhā’’tiādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ. ‘‘Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. ‘‘Dukkho pāpassa uccayo’’tiādīsu (dha. pa. 117) dukkhapaccaye. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ, yāva dukkhā nirayā’’tiādīsu (ma. ni. 3.250) dukkhapaccayaṭṭhāne. Idha panāyaṃ dukkhavedanāyameva daṭṭhabbo.

Vacanattho panettha – sukhayati sattaṃ, suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhā, kāyikacetasikānaṃ sukhasomanassānametaṃ adhivacanaṃ. Dukkhayatīti dukkhā, kāyikacetasikānaṃ dukkhadomanassānametaṃ adhivacanaṃ. Na dukkhā na sukhāti adukkhamasukhā, upekkhāyetaṃ adhivacanaṃ. Ma-kāro padasandhikaro. Evaṃ tīhi padehi pañcavidhāpi vedanā gahitā. Sabbāpi ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Yo panāyaṃ tīsupi padesu sampayutta-saddo, tassattho – samaṃ pakārehi yuttāti sampayuttā, katarehi pakārehīti? ‘‘Atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā’’ti (kathā. 473) evaṃ vuttehi imehi ekuppādatādīhi catūhi pakārehi. Ukkaṭṭhaniddeso cesa. Āruppe hi vināpi ekavatthukabhāvaṃ sampayogo labbhatīti. Sesaṃ vuttatthameva. Ayaṃ tāvettha padatthato vinicchayo.

Taṃsarūpāti tassa padatthassa sarūpamattadassanato. Tattha sukhasahagataṃ kāyaviññāṇaṃ, somanassasahagatāni aṭṭhārasa kāmāvacaracittāni, paṭhamadutiyatatiyacatutthajjhānikāni catucattālīsa rūpāvacaralokuttaracittāni cāti tesaṭṭhi cittāni sukhāya vedanāya sampayuttā nāma. Tathā dukkhasahagataṃ kāyaviññāṇaṃ, dve domanassasahagatāni cāti tīṇi cittāni dukkhāya vedanāya sampayuttā nāma. Sesāni upekkhāsahagatāni pañcapaññāsa cittāni adukkhamasukhāya vedanāya sampayuttā nāma. Yathā ca cittānaṃ sukhādisampayogo, evaṃ taṃcittasampayuttānaṃ cetasikānampi. Na kevalañca ettheva, ito paresupi tikadukesu cittavaseneva taṃsampayuttacetasikānampi saṅgaho veditabbo. Yattha pana viseso hoti, tattha vakkhāma. Idha pana cetasikesu sappītikāni vedanāvajjitāni cha cetasikāni eva pañcahipi vedanāhi sampayuttāni, itarāni pana kāyikasukhadukkhavajjitāhi tīheva. Tesu ca pītivajjitā pañca yathāyogikā ceva moho ahirikaṃ anottappaṃ uddhaccaṃ thinaṃ middhañcāti ime ekādasa yathāyogaṃ tīhipi. Tatthāpi vitakkavicārā mahaggatalokuttarabhūtāya sukhāya eva, pīti pana sabbattha sukhāya eva, dosaissāmaccherakukkuccāni dukkhāya eva, vicikicchā upekkhāya eva, sesāni aṭṭhavīsatisomanassupekkhāhi eva vedanāhi sampayuttāni, tatthāpi karuṇāmuditā mahaggatabhūtāya sukhāya evāti ayaṃ viseso. Sesaṃ cittasampayogasadisaṃ. Ayaṃ sarūpato vinicchayo.

Navattabbavibhāgatoti imasmiṃ tike sabbā vedanā sabbaṃ rūpaṃ nibbānaṃ sammutiyoti ime dhammā ‘‘sukhāya vedanāya sampayuttā’’ti vā ‘‘dukkhāya vedanāya sampayuttā’’ti vā ‘‘adukkhamasukhāya vedanāya sampayuttā’’ti vā na vattabbā. Na hi vedanā vedanāya sampayuttā hoti rūpādayo vā, tasmā ime imasmiṃ tike na labbhanti. Ayañca sappadesattiko hoti. Yathā cettha, evaṃ ito paresupi tikadukesu navattabbayojanā. Yaṃ yasmiñca na vuttaṃ atthi, tassa sappadesatā veditabbā. Ito paraṃ pana yattha asaṅgahitā dhammā honti, tattha tesaṃ vibhāgaṃ dassetvā ‘‘ime navattabbā’’ti ettakameva vakkhāma, tenassa sappadesatāpi ñātabbā. Yattha pana asaṅgahitā natthi, taṃ nippadesanti vakkhāma. Tena tattha navattabbābhāvopi viññātabbo. Sabbattha pana mātikaṃ anuddharitvāva padatthaṃ, taṃsarūpavibhāgañca vakkhāma. Ayaṃ navattabbavibhāgato vinicchayo.

Vedanāttikaṃ niṭṭhitaṃ.

Vipākattike aññamaññavisiṭṭhānaṃ kusalākusalānaṃ pākāti vipākā, vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacanaṃ. Kiñcāpi arūpadhammā viya rūpadhammāpi kammasamuṭṭhānā atthi, anārammaṇattā pana te kammasarikkhakā na hontīti sārammaṇā arūpadhammāva kammasarikkhattā vipākāti vuttā bījasarikkhakaṃ phalaṃ viya. Yathā hi sālibījato nikkhantasīsameva sāliphalanti vuccati, na aṅkurādīni, tāni pana ‘‘sālijātāni, sālinibbattāni cā’’ti vuccanti, evaṃ kammasadisā arūpadhammāva ‘‘vipākā’’ti vuccanti, rūpadhammā pana kammajā ‘‘upādinnā’’ti vuccanti. Vipākadhammadhammāti vipākasabhāvā dhammā. Yathā hi jātijarāsabhāvā sattā ‘‘jātidhammā jarādhammā’’ti vuccanti, evaṃ vipākajanakaṭṭhena vipākasabhāvā vipākapakatikā dhammāti attho. Tatiyapadaṃ ubhayasabhāvapaṭikkhepavasena vuttaṃ, ayaṃ padattho.

Tattha catūsu bhūmīsu chattiṃsa vipākacittāni vipākā nāma, tathā ekavīsati kusalāni, dvādasa akusalāni cāti tettiṃsa vipākadhammadhammā nāma, tīsu bhūmīsu vīsati kiriyacittāni, sabbañca rūpaṃ, nibbānañcāti ime nevavipākanavipākadhammadhammā nāma. Cetasikesu pana cuddasa akusalā vipākadhammadhammā eva, viratiyo siyā vipākā, siyā vipākadhammadhammā, tadavasesā pana siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammāti cittaṃ viya tividhā hontīti ayaṃ viseso, sesaṃ cittasamaṃ, idañca nippadesattikanti veditabbaṃ.

Vipākattikaṃ niṭṭhitaṃ.

Ārammaṇakaraṇavasena taṇhādiṭṭhīhi upetena kammunā ādinnā phalabhāvena gahitāti upādinnā, ārammaṇabhāvaṃ upagantvā upādānasambandhena upādānānaṃ hitāti upādāniyā, upādānassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Upādinnā ca te upādāniyā cāti upādinnupādāniyā, sāsavakammanibbattānaṃ rūpārūpadhammānametaṃ adhivacanaṃ. Iminā nayena sesapadadvayepi paṭisedhasahito attho veditabbo.

Tattha dvattiṃsa lokiyavipākacittāni, nava kammajakalāpā ca upādinnupādāniyā nāma. Avasesalokiyacittāni ceva akammajarūpakalāpā ca anupādinnupādāniyā nāma. Lokuttaracittanibbānāni anupādinnaanupādāniyā nāma. Kiñcāpi khīṇāsavānaṃ upādānakkhandhā ‘‘amhākaṃ mātulatthero’’tiādinā vadantānaṃ paresaṃ upādānassa ārammaṇapaccayā honti, maggaphalanibbānāni pana divasaṃ santattaayoguḷo viya makkhikāhi tejussadattā upādānehi anupādinnāneva. Asaṃkiliṭṭhaasaṃkilesikesupi eseva nayo. Cetasikesu pana kusalā anupādinnupādāniyā eva, karuṇāmuditā siyā upādinnupādāniyā, siyā anupādinnupādāniyā viratiyo pana siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā, sesā cittaṃ viya tividhā honti, idañca nippadesattikanti veditabbaṃ. Upādinnupādāniyattikaṃ.

Saṃkilesetīti saṃkileso, vibādhati upatāpetīti attho. Saṃkilesena sampayuttā saṃkiliṭṭhā, saṃkilesasahagatāti attho. Attānaṃ ārammaṇaṃ katvā pavattanena saṃkilesaṃ arahanti, saṃkilese vā niyuttā tassa ārammaṇabhāvaṃ anatikkamanatoti saṃkilesikā, saṃkilesassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Saṃkiliṭṭhā ca te saṃkilesikā cāti saṃkiliṭṭhasaṃkilesikā. Sesapadadvayaṃ purimattike vuttanayeneva veditabbaṃ.

Tattha dvādasa akusalacittuppādā saṃkiliṭṭhasaṃkilesikā nāma. Sesalokiyacittāni ceva sabbaṃ rūpañca asaṃkiliṭṭhasaṃkilesikā nāma. Lokuttaracittāni, nibbānañca asaṃkiliṭṭhaasaṃkilesikā nāma. Cetasikesu pana akusalā saṃkiliṭṭhasaṃkilesikāva, karuṇāmuditā asaṃkiliṭṭhaasaṃkilesikāva, sesakusalābyākatā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikāti tidhāpi honti, idañca nippadesattikaṃ. Saṃkiliṭṭhasaṃkilesikattikaṃ.

Sampayogavasena vattamānena saha vitakkena savitakkā, tathā saha vicārena savicārā, savitakkā ca te savicārā cāti savitakkasavicārā. Ubhayarahitā avitakkaavicārā. Vitakkavicāresu vicārova mattā pamāṇametesanti vicāramattā, vicārato uttariṃ vitakkena saddhiṃ sampayogaṃ na gacchantīti attho. Avitakkā ca te vicāramattā cāti avitakkavicāramattā.

Tattha dvipañcaviññāṇavajjitakāmāvacaracittāni ceva ekādasa mahaggatalokuttarapaṭhamajjhānikacittāni ca taṃsampayuttesu vitakkavicāre ṭhapetvā sesā ca savitakkasavicārā nāma. Tesu vitakko ekādasa dutiyajjhānikamahaggatalokuttarāni ca taṃsampayuttesu vicāraṃ ṭhapetvā sesā ca avitakkavicāramattā nāma. Dutiyajjhānikesu vicāro, sesā pañcacattālīsa mahaggatalokuttaracittāni, dvipañcaviññāṇāni, taṃsampayuttā ca sabbañca rūpaṃ, nibbānañca avitakkaavicārā nāma. Apica kusalacetasikā savitakkasavicārāva, vitakko avitakkavicāramattova, vicāro pana dutiyajjhānikesu siyā avitakkaavicāro, savitakkacittesu siyā na vattabbo, avasesā pana sabbe cetasikā dhammā tidhāpi honti. Imasmiṃ pana tike vitakkasahajāto vicārova na vattabbo. Vitakkattikaṃ.

Pītiyā saha ekuppādādibhāvaṃ gatāti pītisahagatā, pītisampayuttāti attho. Sesapadadvayepi eseva nayo. Upekkhāti cettha adukkhamasukhā vedanā vuttā. Sā hi sukhadukkhākārappavattiṃ upekkhati majjhattākārasaṇṭhitattā tenākārena pavattatīti upekkhā. Iti vedanāttikato padadvayameva gahetvā nippītikasukhassa sappītikasukhato visesadassanavasena ayaṃ tiko vutto.

Tattha pīti pañcavidhā khuddikā khaṇikā okkantikā ubbegā pharaṇāti. Tattha khuddikā pīti sarīre lomahaṃsanamattameva kātuṃ sakkoti. Khaṇikā pīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikā pīti samuddatīraṃ vīci viya kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegā pīti balavatī hoti kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇappattā. Pharaṇāya pītiyā pana uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya, mahatā udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Tattha pharaṇā rūpāvacaralokuttarāva, sesā kāmāvacarāva.

Sukhaṃ pana kāyikaṃ, cetasikañceti duvidhaṃ hoti. Satipi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ. Yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti, vanacchāyāpavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ.

Tattha sukhasahagatā, upekkhāsahagatā ca vedanāttike vuttāva, sukhasahagataṃ pana kāyaviññāṇaṃ, mahaggatalokuttaracatutthajjhānikacitte ca vajjetvā sesā pītisahagatā nāma, tattha pīti na pītisahagatā, sukhasahagatāva hoti, sukhaṃ pana pītisahagataṃ nāma siyā na pītisukhasahagatā. Imasmiṃ tike dve domanassasahagatacittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ, rūpaṃ, nibbānañca navattabbā. Cetasikesu pana pīti sukhasahagatāva, vicikicchā upekkhāsahagatāva, lobhadiṭṭhimānā, pañcavīsati kusalābyākatā ca tidhāpi honti, cetasikasukhaṃ siyā pītisahagataṃ, paṭhamadutiyatatiyajjhānikesu catutthajjhānikesu siyā navattabbaṃ, kāyikaṃ pana sukhaṃ dukkhaṃ domanassaṃ sabbā ca upekkhā doso issā macchariyaṃ kukkuccañca navattabbāva, sesā sattarasa dhammā siyā tidhāpi honti navattabbāpi. Sesaṃ suviññeyyameva. Pītittikaṃ.

Dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vutto. Gotrabhu pana kiñcāpi paṭhamataraṃ passati, yathā pana rañño santikaṃ kenacideva karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi ‘‘diṭṭho te rājā’’ti puṭṭho disvāpi kātabbakiccassa akatattā ‘‘na passāmī’’ti vadati, evameva nibbānaṃ disvā kattabbassa kilesappahānassa abhāvā ‘‘dassana’’nti na vuccati. Taṃ hi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāyāti sesamaggattayena. Sesamaggattayaṃ hi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, adiṭṭhapubbaṃ kañci na passati, tasmā ‘‘bhāvanā’’ti vuccati. Tatiyapadaṃ ubhayapaṭikkhepavasena vuttaṃ.

Tattha cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cāti pañca dassanena pahātabbāva, uddhaccasahagato bhāvanāya eva pahātabbo, avasesā cha akusalacittuppādā apāyahetubhāvena pavattito, appavattito ca siyā dassanenapahātabbā, siyā bhāvanāyapahātabbā, akusalavajjitā pana sabbe cittuppādā, rūpaṃ, nibbānañca nevadassanenanabhāvanāyapahātabbā. Cetasikesu pana diṭṭhi vicikicchā issā macchariyaṃ kukkuccaṃ dassanenapahātabbāva, sesā akusalā siyā dassanenapahātabbā, siyā bhāvanāyapahātabbāti tijātikā terasavidhā honti, vuttāvasesā nevadassanenanabhāvanāyapahātabbāva. Yaṃ pana ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī’’tiādinā (cūḷani. ajitamāṇavapucchāniddesa 6) nayena kusalābyākatānampi pahānaṃ anuññātaṃ, taṃ tesaṃ maggānaṃ abhāvitattā ye uppajjeyyuṃ, te upanissayapaccayānaṃ kilesānaṃ pahīnattā pahīnāti imaṃ pariyāyaṃ sandhāya vuttaṃ, idañca nippadesattikaṃ. Dassanenapahātabbattikaṃ.

Dassanena pahātabbo hetu etesanti dassanenapahātabbahetukā. Dutiyapadepi eseva nayo. Tatiyapade pana nevadassanenanabhāvanāyapahātabbo hetu etesanti evamatthaṃ aggahetvā nevadassanenanabhāvanāya pahātabbo hetu etesaṃ atthīti evamattho gahetabbo. Itarathā hi ahetukānaṃ aggahaṇaṃ bhaveyya. Hetu eva hi tesaṃ natthi, yo dassanabhāvanāhi pahātabbo siyā. Sahetukesupi hetuvajjānaṃ pahānaṃ āpajjati, na hetūnaṃ. Hetuyeva hi etesaṃ nevadassanenanabhāvanāyapahātabboti vutto, na te dhammā. Ubhayampi cetaṃ anadhippetaṃ, tasmā vuttanayena attho gahetabbo. Ito paraṃ sabbo vinicchayo anantarattikasadisova. Kevalaṃ cetasikesu vicikicchuddhaccasampayutto moho dassanabhāvanāhi pahātabbahetukesu na pavisati sahajātassa aññassa hetuno abhāvā, nevadassanenanabhāvanāyapahātabbahetukesu pana pavisati. Lobhadosamūlacittesu pana hetūsu moho lobhena ceva dosena ca sahetuko, lobhadosā ca mohenevāti ime pahātabbahetukapade paviṭṭhāti ayaṃ viseso, sesaṃ tādisamevāti. Dassanenapahātabbahetukattikaṃ.

Kammakilesehi ācīyatīti ācayo, paṭisandhicutigatipavattisaṅkhātānaṃ upādinnakkhandhānametaṃ adhivacanaṃ. Tassa kāraṇaṃ hutvā nipphādanabhāvena taṃ ācayaṃ gacchanti, yassa vā pavattanti, taṃ puggalaṃ yathāvuttameva ācayaṃ gamentīti ācayagāmino. Tato eva ācayasaṅkhātā cayā apetattā nibbānaṃ apetaṃ cayāti apacayo, taṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti apacayagāmino. Apica pākāraṃ iṭṭhakavaḍḍhakī viya pavattaṃ ācinantā gacchantīti ācayagāmino. Teneva vaḍḍhakinā citaṃ citaṃ viddhaṃsayamāno puriso viya tadeva pavattaṃ apacinantā gacchantīti apacayagāmino. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.

Tattha lokiyakusalākusalāni ācayagāmino nāma, cattāri maggāni apacayagāmino nāma, sabbāni vipākaphalakiriyāni, rūpaṃ, nibbānañca nevaācayagāmino na apacayagāmino nāma. Cetasikesu pana akusalā ācayagāmino eva, karuṇā muditā siyā ācayagāmino, siyā nevācayagāmino na apacayagāmino nāma, sesā tidhāpi honti, idañca nippadesattikaṃ. Ācayagāmittikaṃ.

Tīsu sikkhāsu jātā, sattannaṃ vā sekhānaṃ etetipi sekhā, apariyositasikkhattā sayameva sikkhantītipi sekhā. Upari sikkhitabbābhāvato na sekhāti asekhā, vuddhippattā vā sekhātipi asekhā. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.

Tattha cattāri lokuttarakusalāni, heṭṭhimāni ca tīṇi sāmaññaphalānīti satta sekhā nāma, arahattaphalaṃ asekhā nāma, lokiyacittāni, rūpaṃ, nibbānañca nevasekhā nāsekhā nāma. Cetasikesu pana akusalā ca appamaññā ca nevasekhā nāsekhā eva, sesā tidhāpi honti, idañca nippadesattikaṃ. Sekhattikaṃ.

Samantato khaṇḍitattā appamattakaṃ parittanti vuccati ‘‘parittaṃ gomayapiṇḍa’’nti (saṃ. ni. 3.96) ādīsu viya. Kāmāvacaradhammā hi appānubhāvatāya parittā viyāti parittā. Kilesavikkhambhanasamatthatāya, mahantavipulaphalatāya, dīghasantānatāya ca mahantabhāvaṃ gatā, mahantehi vā uḷāracchandavīriyacittapaññehi gatā paṭipannātipi mahaggatā. Pamāṇakarā dhammā rāgādayo pamāṇaṃ nāma, ārammaṇato vā sampayogato vā natthi etesaṃ pamāṇaṃ, pamāṇassa ca paṭipakkhāti appamāṇā.

Tattha catupaññāsa kāmāvacaracittāni, rūpañca parittā nāma, sattavīsati rūpārūpāvacaracittāni mahaggatā nāma, lokuttaracittāni, nibbānañca appamāṇā nāma. Cetasikesu pana akusalā parittā eva, appamaññā parittamahaggatā eva, viratiyo parittaappamāṇā eva, sesā tidhāpi honti, idañca nippadesattikaṃ. Parittattikaṃ.

Parittaṃ ārammaṇaṃ etesanti parittārammaṇā. Sesapadadvayepi eseva nayo. Sayaṃ parittā vā hontu mahaggatā vā, parittādidhamme ārabbha pavattā tadārammaṇāti vuccanti.

Tattha tevīsati kāmāvacaravipākā, kiriyāmanodhātuahetukajavanañca parittārammaṇāva, viññāṇañcāyatananevasaññānāsaññāyatanakusalavipākakiriyāni mahaggatārammaṇāva, aṭṭha lokuttaracittāni appamāṇārammaṇāva, akusalacittāni ca aṭṭha ñāṇavippayuttajavanāni ca siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā navattabbārammaṇatāya na vattabbā, na kadāci appamāṇārammaṇā, aṭṭha ñāṇasampayuttakāmāvacarajavanāni, abhiññā, manodvārāvajjanañcāti ekādasa tidhāpi honti navattabbāpi. Tesu ca kusalāni pañca arahattamaggaphalavajjitasabbārammaṇāni. Tatthāpi taṃtaṃsekhānameva yathāsakaṃ maggaphalāni ārammaṇāni honti, kiriyāni cha sabbathāpi sabbārammaṇāni, abhiññāvajjitarūpāvacarāni ceva cha ākāsānañcāyatanaākiñcaññāyatanacittāni ca niyamena paññattārammaṇatāya, rūpanibbānānañca anārammaṇatāya sabbathā navattabbāti. Cetasikesu pana akusalā akusalacittasadisāva, viratiyo siyā parittārammaṇā, siyā appamāṇārammaṇā, karuṇāmuditā navattabbāva, sesā tidhāpi honti siyā navattabbāti. Sesaṃ suviññeyyameva. Parittārammaṇattikaṃ.

Hīnāti lāmakā, akusalā dhammā. Hīnapaṇītānaṃ majjhe bhavāti majjhimā, avasesā tebhūmakā rūpārūpadhammāva. Uttamaṭṭhena, atappakaṭṭhena ca paṇītā, lokuttaracittanibbānāni. Cetasikesu pana akusalā hīnāva, karuṇāmuditā majjhimāva, sesakusalābyākatā majjhimapaṇītāva, sesā tidhāpi honti, idañca nippadesattikaṃ. Sesaṃ suviññeyyameva. Hīnattikaṃ.

‘‘Hitasukhāvahā me bhavissantī’’ti evaṃ āsīsitāpi tathā abhāvato, asubhādīsuyeva subhantiādiviparītappavattito ca micchā sabhāvāti micchattā, vipākadāne sati khandhabhedānantarameva vipākadānato niyatā, micchattā ca te niyatā cāti micchattaniyatā. Vuttaviparītena atthena sammā sabhāvāti sammattā, sammattā ca te niyatā cāti sammattaniyatā. Ubhayathāpi na niyatāti aniyatā.

Ānantarikabhāvena pavattiyaṃ siyā micchattaniyatā, aññathā pavattiyaṃ siyā aniyatā. Ahetukaakiriyanatthikadiṭṭhīsu hi aññatarā diṭṭhi yassa niyatā, taṃ buddhasatampi vibodhetuṃ na sakkoti. Yena ca anantare eva attabhāve phaladānato ānantarikesu mātughātakapitughātakaarahantaghātakasaṅghabhedakalohituppādakasaṅkhātesu pañcasu kammesu ekampi kammaṃ paṭighacittena kataṃ hoti, so sineruppamāṇepi suvaṇṇathūpe katvā sakalacakkavāḷaṃ pūretvā nisinnasambuddhappamukhaṃ saṅghaṃ yāvajīvaṃ catūhi paccayehi upaṭṭhahitvāpi tena kusalena ānantarikassa vipākaṃ paṭibāhituṃ na sakkoti, ānantarikena pana adhikena ānantarikaṃ paṭibāhati, tasmā niyatamicchādiṭṭhi ānantarikā ca maggaphalānaṃ, mahaggatānañca paṭibāhakatāya anantarameva niraye vipākadānato micchattaniyatā ca jātā, cattāro pana maggā sammattaniyatā nāma, sesacittarūpanibbānāni aniyatā nāma. Cetasikesu pana moho ahirikaṃ anottappaṃ uddhaccaṃ lobho diṭṭhi doso thinaṃ middhanti ime nava siyā micchattaniyatā, siyā aniyatā, sesaakusalā, karuṇā, muditā ca aniyatā eva, sesakusalābyākatā siyā sammattaniyatā, siyā aniyatā, tijātikā pana tidhāpi honti, idañca nippadesattikanti. Micchattattikaṃ.

Nibbānaṃ maggati, kilese vā mārento gacchatīti maggo, ariyamaggo, so ārammaṇametesanti maggārammaṇā. Lokiyo aṭṭhaṅgikopi maggo paccayaṭṭhena etesaṃ hetūti maggahetukā, maggasampayuttā dhammā. Magge vā hetūti maggahetū, alobhādayo. Te etesaṃ hetūti maggahetukā. Sammādiṭṭhi sayaṃ maggo ceva hetu ca, iti maggabhūto hetu etesanti maggahetukā, lokuttarāva. Abhibhavitvā pavattanaṭṭhena maggo adhipati ārammaṇabhūto, sahajāto vā etesanti maggādhipatino, tadubhayaṃ.

Tattha rūpāvacaracatutthajjhānakusalakiriyā ca abhiññābhūtā, manodvārāvajjanañca siyā maggārammaṇā, siyā navattabbā, ariyānaṃ hi cetopariyaanāgataṃsañāṇāni paresaññeva maggacittassa jānanakāle maggārammaṇāni, pubbenivāsañāṇamanodvārāvajjanāni pana attano, paresañcāpi tadaññārammaṇakāle pana navattabbāni, cetopariyañāṇassa pana niyamena paracittavisayattā tena attanā adhigatamaggaṃ ariyā ālambituṃ na sakkonti, anāgataṃsañāṇena pana attano anāgate uppajjanakassa uparimaggassa avisayattā na sakkonti. Ariyā hi yathāsakaṃ, heṭṭhimañca maggaphalaṃ jānituṃ sakkonti, na uparimaṃ. Tāni pana abhiññājavanāni maggena asahajātattā na maggahetukāni. Maggaṃ garuṃkatvā appavattanato na maggādhipatīni. Na hi tāni kiñci ārammaṇaṃ adhipatiṃ karonti, antamaso lokuttaramapi. Kasmā? Attano mahaggatatāya rājānaṃ disvā tassa mātāpitaro viya, manodvārāvajjanaṃ pana attano ahetukatāya rājānaṃ disvā khujjaceṭakādayo viya. Cattāri maggaṭṭhacittāni sabbadā maggahetukā eva, tāneva ca vīmaṃsāvīriyānaṃ adhipatibhāvena pavattiyaṃ siyā maggādhipatino, itaresaṃ chandacittānaṃ adhipatibhāvena pavattiyaṃ siyā navattabbā, aṭṭha ñāṇasampayuttakāmāvacarajavanāni siyā maggārammaṇā, siyā maggādhipatino, siyā navattabbā. Tāni hi attanā, parehi ca paṭividdhamaggapaccavekkhaṇakāle maggārammaṇā, attano maggaṃ garuṃkatvā paccavekkhaṇakāle maggādhipatino ca tathāappavattiyaṃ navattabbā ca honti. Ariyā hi paresaṃ maggaphalāni paccavekkhantā garuṃ karontāpi attano maggaphalāni viya garuṃ na karonti, api sammāsambuddhānaṃ. Tesu sotāpanno sotāpannānameva maggaphalāni jānituṃ sakkoti, nāññesaṃ, sakadāgāmī pana sakadāgāmīnampi, na anāgāmiarahantānaṃ, anāgāmī pana anāgāmīnampi, na arahantānaṃ, arahā pana sabbesampi maggaphalāni jānāti, sobhanalokiyacittarūpanibbānāni navattabbāneva. Cetasikesu pana viratiyo lokuttarakusale maggasadisāva, aññattha navattabbā, karuṇā, muditā, akusalā ca navattabbā, sesā tidhāpi honti navattabbā ca. Sesaṃ suviññeyyamevāti. Maggārammaṇattikaṃ.

Uppannāti ettha vattamānabhūtāpagataokāsakatabhūmiladdhavasena uppannā anekappabhedā honti. Tattha sabbampi uppādajarābhaṅgasamaṅgīsaṅkhātaṃ saṅkhataṃ vattamānuppannaṃ nāma, ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalañca uppādādittayaṃ anuppatvā niruddhaṃ bhūtāpagatasaṅkhātaṃ, sesasaṅkhatañca bhūtāpagatuppannaṃ nāma, ‘‘yānissa tāni pubbekatāni kammānī’’ti evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathākatokāsañca vipākaṃ anuppannampi ekaṃsena uppajjanakato okāsakatuppannaṃ nāma, tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma. Ettha ca vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā bhūmi nāma, tesu khandhesu uppattārahakilesajātā bhūmiladdhaṃ nāma, tehi kilesehi sā bhūmi laddhā hotīti evametesu uppannesu idha vattamānuppannā adhippetā.

Tatrāyaṃ vacanattho – pubbantato uppādato paṭṭhāya yāva bhaṅgā pannā gatā pavattāti uppannā, paccuppannāti attho. Na uppannāti anuppannā. Pariniṭṭhitakāraṇekadesattā avassaṃ uppajjissantīti uppādino, ubhayenāpi anāgatāva dassitā. Ayaṃ hi tiko dvinnaṃ addhānaṃ vasena pūretvā dassito. Laddhokāsassa hi kammassa vipāko uppādī nāma. Yadi pana āyūhitakusalākusalaṃ kammaṃ sabbaṃ vipākaṃ dadeyya, assa okāso na bhaveyya. Taṃ pana duvidhaṃ hoti dhuvavipākaṃ, addhuvavipākañca. Tattha pañcānantarikaaṭṭhasamāpatticatutthamaggādi dhuvavipākaṃ nāma. Taṃ pana kammaṃ khaṇappattampi atthi appattampi. Tattha khaṇappattaṃ uppannaṃ nāma, appattaṃ anuppannaṃ nāma. Tassa duvidhassa ca vipāko duvidho hoti khaṇappatto ca appatto ca. Tattha khaṇappatto uppanno nāma, appatto cittānantare vā uppajjatu, kappasatasahassātikkame vā dhuvapaccayaṭṭhena uppādī nāma hoti. Metteyyassa bodhisattassa maggo anuppanno nāma hoti, phalaṃ uppādī nāma. Tattha catūsu bhūmīsu vipāko, kammajarūpañca vattamānuppannā nāma, uppajjanārahā uppādino nāma, na pana vattabbā ‘‘anuppannā’’ti. Kusalākusalakiriyā, kammajarūpañca siyā uppannā, siyā anuppannā, na pana vattabbā ‘‘uppādino’’ti. Cetasikesu pana akusalā akusalacittasadisāva, sesā duvidhāpi honti, atītā, panettha nibbānañca navattabbā. Sesaṃ suviññeyyamevāti. Uppannattikaṃ.

Attano sabhāvaṃ, uppādādikkhaṇaṃ vā patvā taṃ atikkamitvā itā gatā pattāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā, sabbe saṅkhatā nāmarūpadhammā. Na saṅkhatadhammesu tekālikabhāvaṃ appatto nāma atthi, sabbepi te tidhā honti. Nibbānaṃ panettha navattabbanti. Atītattikaṃ.

Atītaṃ ārammaṇaṃ etesanti atītārammaṇā. Sesapadadvayepi eseva nayo.

Tattha kusalavipākakiriyāvasena chabbidhāni viññāṇañcāyatananevasaññānāsaññāyatanāni heṭṭhā atītasamāpattiṃ ārabbha pavattito atītārammaṇāni, dvipañcaviññāṇamanodhātuyo paccuppannārammaṇāva, sesā ekādasa kāmāvacaravipākā, ahetukahasanacittañca tidhāpi honti, sesakāmāvacarakiriyakusalākusalā ca abhiññābhūtarūpāvacaracatutthajjhānakusalakiriyā ca tidhāpi honti navattabbā ca. Tesu kāmāvacarānaṃ atītādīsu chasu ārammaṇesu pavattivibhāgo heṭṭhā vuttova. Navattabbatā pana tesu ñāṇavippayuttajavanakusalānaṃ paññattārammaṇavaseneva, na nibbānārammaṇavasena, tesupi tihetukajavanāvajjanānaṃ maggaphalarūpārūpajjhānānaṃ, purecārikabhāvenāpi nibbānacatukkajjhānavisayānañca paccavekkhaṇabhāvenāpi navattabbatā veditabbā, abhiññānaṃ pana iddhividhañāṇassa tāva kāyavasena cittaṃ pariṇāmetvā kāyasannissitaṃ katvā dissamānena kāyena gacchantassa atītaṃ pādakajjhānacittaṃ ārabbha pavattanato atītārammaṇaṃ, ‘‘anāgatesu rūpāni evaṃ hontū’’ti adhiṭṭhahantassa anāgatārammaṇaṃ, kāyaṃ pana cittasannissitaṃ katvā adissamānena kāyena gamanakāle, ajjhattaṃ kumāravaṇṇādīnaṃ, bahiddhāpāsādakūṭāgārādīnañca paccuppannānaṃ nimmānakāle ca paccuppannārammaṇañca tāva hotīti evaṃ iddhividhassa chabbidhampi ajjhattikaṃ, bāhirañca tekālikaṃ ārammaṇaṃ hotīti veditabbaṃ.

Dibbasotassa kucchigataṃ ajjhattikaṃ, bāhirañca paccuppannaṃ saddāyatanamevārammaṇaṃ. Cetopariyañāṇassa atīte sattadivasabbhantare, anāgate sattadivasabbhantare ca paresaññeva cittaṃ atītañca anāgatañcārammaṇaṃ hoti. Sattadivasātikkame panetaṃ paracittaṃ jānituṃ na sakkoti. Atītaṃsaanāgataṃsañāṇānaṃ hi esa visayo, na etassa. Paccuppannacittajānanakāle panassa paccuppannamārammaṇaṃ hoti.

Paccuppannañca nāmetaṃ tividhaṃ khaṇapaccuppannaṃ santatipaccuppannaṃ addhāpaccuppannañcāti. Tattha uppādaṭṭhitibhaṅgappattaṃ khaṇapaccuppannaṃ nāma. Santatipaccuppannaṃ pana duvidhaṃ rūpārūpavasena. Tattha ātapaṭṭhānā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe vā vasitvā divā ātapaṭṭhānaṃ olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasammati, ayaṃ rūpasantati nāma. Dve tayo javanavārā arūpasantati nāma, tadubhayaṃ santatipaccuppannanti veditabbaṃ. Ekabhavaparicchinnaṃ addhāpaccuppannaṃ nāma. Imasmiṃ pana cetopariyañāṇavisaye katipayajavanavārā addhāpaccuppannaṃ nāma. Tattha khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ na hoti āvajjanena saddhiṃ nirujjhanato. Na hi āvajjanajavanānaṃ ettha bhinnārammaṇatā yuttā. Rūpasantatipaccuppannaṃ pana katipayajavanavāraparicchinnaṃ addhāpaccuppannaṃ assa ārammaṇaṃ hoti. Iddhimā hi parassa cittaṃ jānitukāmo āvajjeti, taṃ āvajjitakkhaṇe paccuppannacittamārammaṇaṃ katvā teneva saha nirujjhati. Tato tadeva niruddhaṃ cittamālambitvā cattāri, pañca vā javanāni uppajjanti, tesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarajavanāni. Tesañca ekārammaṇattepi iddhicittameva parassa cittaṃ jānāti, na itarāni. Yathā cakkhudvāravīthiyaṃ cakkhuviññāṇameva rūpaṃ passati, na itarāni, tesu ca āvajjanameva nippariyāyato paccuppannārammaṇaṃ, itarāni pana addhāsantativasena pariyāyatoti gahetabbaṃ, evametassa atītānāgatapaccuppannaṃ cittamevārammaṇaṃ hoti, tañca kho parasseva, na attano.

Pubbenivāsañāṇaṃ pana nāmagottakasiṇapaññattādianussaraṇe, nibbānānussaraṇe ca navattabbārammaṇaṃ, saṅkhatadhammānussaraṇe atītārammaṇameva. Tassa hi atītesu sāsavānāsavesu, ajjhattikabāhiresu ca dhammesu anārammaṇaṃ nāma natthi, buddhānaṃ sabbaññutaññāṇasamagatikaṃ hoti. Yathākammūpagañāṇassa ajjhattikaṃ, bāhirañca atītaṃ kusalākusalacetanāmattameva. ‘‘Cetopariyañāṇassa cittamevārammaṇaṃ hoti, na taṃsampayuttadhammā’’ti aṭṭhakathāsu vuttaṃ, paṭṭhāne pana ‘‘kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.404) vuttattā cetopariyañāṇayathākammūpagañāṇānaṃ cittasampayuttāpi cetanāsampayuttāpi cattāro khandhā ārammaṇaṃ honti evāti daṭṭhabbaṃ.

Dibbacakkhuñāṇassa pana ajjhattikaṃ, bāhirañca paccuppannaṃ vaṇṇāyatanamevārammaṇaṃ. Anāgataṃsañāṇassa chabbidhampi anāgatameva ajjhattañca bāhirañcārammaṇaṃ, idampi pubbenivāsañāṇaṃ viya anāgate sabbaññutaññāṇasadisanti. Evaṃ abhiññānaṃ atītānāgatapaccuppannesu, navattabbesu ca ajjhattikabāhiresu chasu ārammaṇesu yathāyogaṃ pavatti veditabbā. Sesāni pannarasa rūpāvacaracittāni, ākāsānañcāyatanaākiñcaññāyatanakusalavipākakiriyāni, aṭṭha lokuttaracittāni, rūpanibbānāni ca navattabbāni. Cetasikesu pana appamaññā navattabbāva. Sesaṃ suviññeyyameva. Atītārammaṇattikaṃ.

‘‘Evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā’’ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. Ajjhatta-saddo panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu dissati. ‘‘Ajjhattarato samāhito’’tiādīsu (dha. pa. 362) hi ayaṃ gocarajjhatte dissati. ‘‘Ajjhattaṃ vā dhammesu dhammānupassī viharatī’’tiādīsu (dī. ni. 2.373) niyakajjhatte. ‘‘Cha ajjhattikāni āyatanānī’’tiādīsu (ma. ni. 3.304) ajjhattajjhatte. ‘‘Ajjhattaṃ suññataṃ upasampajja viharatī’’tiādīsu (ma. ni. 3.187) visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha panāyaṃ niyakajjhatte vattati, tasmā attano santāne pavattā pāṭipuggalikā rūpārūpadhammā idha ajjhattāti veditabbā. Tato bahibhūtā indriyabaddhā vā anindriyabaddhā vā rūpārūpapaññattiyo bahiddhā nāma, tatiyapadaṃ tadubhayavasena vuttaṃ.

Tattha sabbāni cittacetasikāni indriyabaddharūpaṃ tidhā honti, anindriyabaddharūpaṃ, nibbānapaññattiyo ca bahiddhāva. Imasmiṃ hi tike kusalattike alabbhamānā paññattiyopi labbhanti ṭhapetvā ākiñcaññāyatanārammaṇaṃ, tadeva idha navattabbaṃ. Teneva hi bhagavatā anantarattike ‘‘kasiṇādipaññattārammaṇāni kāmarūpāvacarādicittāni bahiddhārammaṇāni, ākiñcaññāyatanañca navattabba’’nti vuttaṃ, idañca nippadesattikaṃ. Ajjhattattikaṃ.

Yathāvutte ajjhattādike ārammaṇaṃ katvā pavattānaṃ vasena ayaṃ tiko vutto. Tattha chabbidhāni viññāṇañcāyatananevasaññānāsaññāyatanacittāni ajjhattārammaṇāneva, ākāsānañcāyatanattayaṃ, rūpāvacaralokuttaracittāni ca bahiddhārammaṇāneva, voṭṭhabbanavajjitā ahetukamahāvipākā tidhāpi honti, avasesā pana ākiñcaññāyatanavajjitāni āvajjanajavanāni, abhiññā ca siyā tidhāpi honti, ākiñcaññāyatanārammaṇassa āvajjanaparikammapaccavekkhaṇādibhāvappavattiyaṃ siyā navattabbāti. Tesaṃ ajjhattādiārammaṇatā anantarattike, heṭṭhā ca vuttanayānusārena ñātabbā, ākiñcaññāyatanattayaṃ, pana rūpanibbānāni ca navattabbāva. Cetasikesu pana appamaññāviratī bahiddhārammaṇāva, sesā tidhāpi honti navattabbā ca. Sesaṃ suviññeyyameva. Ajjhattārammaṇattikaṃ.

Daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā, paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā, sanidassanā ca te sappaṭighā cāti sanidassanasappaṭighā, rūpāyatanameva. Nīlādibhedamupādāya pana bahuvacananiddeso. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā, anidassanā ca te vuttanayena sappaṭighā cāti anidassanasappaṭighā, sesāni oḷārikarūpāni. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ, sukhumarūpacittacetasikanibbānāni anidassanaappaṭighā nāma, idañca nippadesattikanti veditabbaṃ. Sanidassanattikaṃ.

Tikamātikatthavaṇṇanā niṭṭhitā.

Abhidhammadukamātikatthavaṇṇanā

Dukamātikāya pana heṭṭhā anāgatapadatthavaṇṇanaṃyeva karissāma. Hetugocchake tāva hetū dhammāti ettha hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidhā hetū. Tattha alobhādayo cha dhammā hetuhetū nāma, upādārūpādīnaṃ mahābhūtādayo paccayahetū nāma, vipākuppattiyaṃ kusalākusalaṃ, iṭṭhāniṭṭhārammaṇañca uttamahetū nāma, saṅkhārādīnaṃ avijjādayo sādhāraṇahetū nāma. Idha pana hetuhetu adhippeto. Hetū dhammāti mūlaṭṭhena hetusaṅkhātā dhammā, ‘‘hetudhammā’’tipi pāṭho, soyevattho. Na hetūti tesaññeva paṭikkhepavacanaṃ.

Tattha alobho adoso amohoti kusalābyākatā tayo, lobho doso mohoti akusalā tayo cāti ime cha dhammā hetū nāma. Ime ṭhapetvā avasesā cetasikā, sabbāni ca cittāni, rūpanibbānāni cāti ime dhammā na hetū nāma, idañca nippadesadukanti veditabbaṃ. Hetudukaṃ paṭhamaṃ.

Sampayogato pavattena saha hetunāti sahetukā. Tatheva pavatto natthi etesaṃ hetūti ahetukā.

Tattha ahetukacittavajjitāni ekasattati cittāni sahetukā nāma. Tesu dve mohamūlāni moheneva sahetukāni, aṭṭha lobhamūlāni lobhamohehi dvīhi, dve dosamūlāni dosamohehi, dvādasa ñāṇavippayuttakusalābyākatāni alobhādosehi, sesāni sattacattālīsa alobhādīhi tīhipi sahetukānīti, mohamūlesu pana moho, dvipañcaviññāṇaṃ, manodhātu, santīraṇattayaṃ, voṭṭhabbanaṃ, hasituppādakāni aṭṭhārasa cittāni, rūpanibbānāni cāti ime dhammā ahetukā nāma. Cetasikesu pana lobhadosā, vicikicchā ca moheneva sahetukā, diṭṭhimāno lobhamohehi dvīhi, issāmacchariyakukkuccāni dosamohehi, moho pana siyā lobhena, siyā dosenāti dvīhi sahetukopi mohamūlesu ahetukopi, thinamiddhāni siyā lobhamohehi, siyā dosamohehīti tīhipi sahetukāni, ahirikānottappauddhaccāni tathā ca kevalamohena ca, amoho pana alobhādoseheva dvīhi, alobho siyā adosāmohehi, siyā adosenāti dvīhi, adoso siyā alobhāmohehi, siyā alobhenāti dvīhi, sesā pana dvāvīsati kusalābyākatā siyā tīhi, siyā dvīhipi hetūhi sahetukā, chando pana yathāyogaṃ tīhi, pītidosavajjitehi pañcahi siyā sahetukāpi ahetukāpi, sesā ekādasa tijātikā chahi hetūhi sahetukāpi ahetukāpi, vedanā cettha domanassabhūtā dvihetukāva, somanassaupekkhā yathāyogaṃ dosavajjitehi pañcahi sahetukāpi ahetukāpi, sukhadukkhabhūtā ahetukāva, idañca nippadesadukanti. Dutiyaṃ.

Ekuppādāditāya hetunā sampayuttāti hetusampayuttā. Hetunā vippayuttāti hetuvippayuttā. Ayaṃ hetusampayuttaduko anantare vuttasahetukadukena atthato ninnānākaraṇo. Sahetukaduko eva hi bhagavatā desanāvilāsena, tathā bujjhanakapuggalānaṃ vā ajjhāsayavasena hetusampayuttadukabhāvenāpi vutto. Evaṃ uparipi samānatthadukānaṃ vacane kāraṇaṃ veditabbaṃ. Tatiyaṃ.

Catutthādayo pana yasmā paṭhamadukadutiyatatiyadukesu paṭhamapadena yojetvā dve dukā, paṭhamaduke ca pacchimapadaṃ dutiyadukena yojetvā ekaṃ dukanti tayo dukā desitā, tasmā tesaṃ padattho vuttanayova.

Tattha ca yatheva ‘‘hetū ceva dhammā sahetukā ca, sahetukā ceva dhammā na ca hetū’’ti ayaṃ duko sambhavati, tathā ‘‘hetū ceva dhammā ahetukā ca, ahetukā ceva dhammā na ca hetū’’ti ayampi sambhavati. Iminā nayena hetusampayuttadukena yojanāyapi eko labbhati. Yathā ca ‘‘na hetū kho pana dhammā sahetukāpi, ahetukāpī’’ti ayaṃ labbhati, tathā ‘‘hetū kho pana dhammā sahetukāpi, ahetukāpī’’ti ayampi. Yathā cettha sahetukaduke dve dukā, evaṃ hetusampayuttadukepi ‘‘na hetū kho pana dhammā hetusampayuttāpi, hetuvippayuttāpī’’ti ca ‘‘hetū kho pana dhammā hetusampayuttāpi, hetuvippayuttāpī’’ti ca dve dukā labbhantīti aparepi pañca dukā hetugocchake yojetuṃ sakkā. Te pana bhagavatā vuttānusāreneva sakkā ñātunti chasu eva saṅgahitāti veditabbā. Tattha ye tāva ekasmiṃ citte dve tayo hetū ekato uppajjanti, te hetū ceva aññoññāpekkhāya sahetukā ca nāma. Sahetukacittesu pana hetuṃ ṭhapetvā sesā cittacetasikā dhammā sahetukā ceva na ca hetū nāma. Imasmiṃ duke sabbe ahetukadhammā na vattabbā. Cetasikesu pana hetuvajjitā akusalā ceva kusalābyākatā ca, chando ca sahetuko ceva na hetu eva, sesā tijātikā, tathā navattabbā ca, moho pana hetu ceva sahetuko ca navattabbo ca. Catutthaṃ.

Anantaradukopi iminā dukena sabbathāpi sadisovāti. Pañcamaṃ.

Sahetukacittesu hetuvajjitā cittacetasikā dhammā nahetū sahetū nāma, ahetukacittarūpanibbānāni nahetū ahetukā nāma. Imasmiṃ pana duke cha hetū na vattabbā. Sesaṃ suviññeyyamevāti. Chaṭṭhaṃ.

Hetugocchakaṃ niṭṭhitaṃ.

Sattasu cūḷantaradukesu attano nipphādakena saha paccayenāti sappaccayā, cittacetasikarūpāni. Natthi etesaṃ uppāde vā ṭhitiyaṃ vā paccayo ahutvā bhavanassevābhāvāti appaccayā, nibbānameva. Desanāya panettha paramatāya sotapatitavasena bahuvacananiddeso kato. Evaṃ sanidassanādīsupi. Idañca ito parāni cha ca nippadesadukānīti veditabbāni. Tato parañca yattha ‘‘ime na vattabbā’’ti na vakkhāma, taṃ nippadesanti gahetabbaṃ. Sappaccayadukaṃ.

Paccayehi samāgantvā katāti saṅkhatā. Na saṅkhatāti asaṅkhatā. Idañca sabbathā sappaccayadukasadisameva. Sappaccayasaṅkhataubhayadukaṃ sabbathā sadisameva. Saṅkhatadukaṃ.

Rūpāyatanaṃ sanidassanaṃ nāma. Sesarūpacittacetasikanibbānāni anidassanā nāma. Sanidassanadukaṃ.

Pasādavisayarūpāni dvādasa sappaṭighā nāma. Sesarūpacittacetasikanibbānāni appaṭighā nāma. Sappaṭighadukaṃ.

Avinibbhogavasena rūpaṃ etesaṃ atthīti rūpino, ruppanalakkhaṇaṃ vā rūpaṃ, taṃ etesaṃ atthīti rūpino, bhūtopādāyarūpameva. Na rūpino arūpino, cittacetasikanibbānāni. Rūpidukaṃ.

Loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā, pañcupādānakkhandhā. Tato lokato tattha apariyāpannabhāvena uttiṇṇāti lokuttarā, ariyamaggaphalanibbānāni. Cetasikesu panettha yaṃ vattabbaṃ, taṃ asekhattike vuttanayena veditabbaṃ. Lokiyadukaṃ.

Kenaci viññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇādinā vā vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇādinā vā na kenaci vijānitabbāni. Evaṃ hi sati dvinnampi padānaṃ atthanānattato duko hoti. Padabhājanīyasmimpi ‘‘ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā’’ti (dha. sa. 1101) ettakaṃ ekadukanti aggahetvā ‘‘ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā, ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā’’ti (dha. sa. 1101) ayameko dukoti veditabbo. Tassa pana rūpaṃ cakkhuviññeyyaṃ, saddo na cakkhuviññeyyoti ayamattho. Evaṃ sesesupi dukaparicchedo ñātabbo. Tattha rūpāyatanaṃ cakkhunā vā cakkhuviññāṇena vā viññeyyaṃ nāma. Sesarūpārūpadhammā teneva cakkhunā vā cakkhuviññāṇena vā kenaci naviññeyyā. Evaṃ sotaghānajivhākāyatabbiññāṇamūlikāsupi catūsu yojanāsu vibhāgo yathānurūpaṃ ñātabbo. Rūpādayo pana pañcavisayā manodhātuttayena kenaci viññeyyā. Sesarūpārūpadhammā teneva manodhātuttayena kenaci naviññeyyā. Kiñcāpi sāmaññato manoviññāṇena aviññeyyassa abhāvato pāḷiyaṃ manoviññāṇaviññeyyavasena duko na vutto, tathāpi visesato vattabbova. Tathā hi chabbidhāpi kāmāvacaradhammā kāmāvacaravipākādinā manoviññāṇena kenaci viññeyyā, rūpārūpāvacaralokuttarapaññattiyo teneva kenaci naviññeyyā. Tathā kāmarūpārūpāvacarapaññattiyo akusalādinā kenaci viññeyyā, lokuttarā teneva kenaci naviññeyyā. Tathā nibbānaṃ lokuttarena kenaci viññeyyaṃ, sesalokiyalokuttarā teneva kenaci naviññeyyāti iminā nayena rūpārūpāvacarādibhedena manoviññāṇena kenaci viññeyyāviññeyyadhammā yathāyogaṃ yojetabbā. Evaṃ sabbe dhammā kenaci viññeyyā, kenaci na viññeyyā nāma. Imasmiñca duke paññattiyopi labbhantīti veditabbāti. Kenaciviññeyyadukaṃ.

Cūḷantaradukā niṭṭhitā.

Āsavagocchake āsamantato savantīti āsavā, cakkhutopi…pe… manatopi savanti, pavattantīti vuttaṃ hoti. Dhammato yāvagotrabhuṃ, okāsato yāvabhavaggā savantīti vā āsavā, ete dhamme, etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ā-kāro. Cirapārivāsiyaṭṭhena madirādiāsavā viyātipi āsavā. Yadi ca cirapārivāsiyaṭṭhena āsavā, ete eva bhavituṃ arahanti. Anādittā āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Tato aññe no āsavā nāma.

Tattha kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavoti ime cattāro āsavā nāma. Tattha aṭṭhasu lobhasahagatacittesu uppanno sabbopi lobho kāmāsavo nāma. Aṭṭhasāliniyaṃ pana ‘‘pañcakāmaguṇiko rāgo kāmāsavo’’ti (dha. sa. aṭṭha. 1102) ca, ‘‘diṭṭhisahajāto rāgo kāmāsavo na hoti, diṭṭhirāgo nāma hotī’’ti (dha. sa. aṭṭha. 1105) ca, ‘‘yo brahmānaṃ vimānakapparukkhābharaṇesu chandarāgo uppajjati, so kāmāsavo na hoti pañcakāmaguṇikassa rāgassa idheva pahīnattā’’ti ca vuttaṃ. Pāḷiyaṃ pana ‘‘kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī’’ti (dha. sa. 1465) ca, ‘‘kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo’’ti (paṭṭhā. 3.3.1) ca vuttattā bhavāsavaṃ ṭhapetvā avaseso sabbopi lobho kāmāsavoti paññāyati diṭṭhisampayuttarāgassa, brahmānaṃ vatthābharaṇādīsu rāgassa ca bhavāsavattābhāvā. Diṭṭhivippayuttarāgo eva hi rūpārūpabhavapatthanāvasena pavattiyaṃ bhavāsavo hoti ‘‘rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī’’tiādivacanato (yama. 2.anusayayamaka.2), na ca kāmāsavabhavāsavavinimutto lobho atthi. Yadi siyā, ‘‘lobho siyā āsavo, siyā no āsavo’’ti pāḷiyaṃ vattabbo bhaveyya, ‘‘diṭṭhivippayuttalobhena sampayutto avijjāsavo siyā āsavasampayutto, siyā āsavavippayutto’’ti ca vattabbo siyā. Padabhājanīye ca kāmāsavaniddese āgatassa ‘‘kāmesu kāmacchando’’ti (dha. sa. 1103) imassa padassa aṭṭhasāliniyaṃ ‘‘pañcakāmaguṇesu kāmacchando’’ti (dha. sa. a. 1103) attho vutto, tassa pana padassa vatthukāmesu kilesakāmotipi atthayojanā sakkā kātuṃ tebhumakassa dhammassa vatthukāmattā, tattha sabbattha rāgassa ca kilesakāmattā. Vuttaṃ hetaṃ dhammasenāpatinā mahāniddese

‘‘Katame vatthukāmā? Manāpikā rūpā…pe… sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā…pe… ime vuccanti vatthukāmā.

‘‘Katame kilesakāmā? Chando kāmo rāgo kāmo…pe… yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ…pe… ime vuccanti kilesakāmā’’ti (mahāni. 1).

Apicettha ‘‘kāmogho kāmayogo’’tiādinā kilesakāmassa kāmoghādibhāvaṃ vadatā dhammasenāpatinā vatthukāmattavisayassa rāgassa āsavādibhāvo anuññāto, na pañcakaāmaguṇikasseva rāgassa. Na ca oghāsavesu koci viseso atthi. Aṭṭhasāliniyampi hi upādānagocchakassa padabhājanīye ‘‘kāmesu kāmacchando’’ti (dha. sa. 1220) imassa ‘‘vatthukāmesu kāmacchando’’ti (dha. sa. a. 1220) ayamevattho vutto. Tato aññesu hetuganthakilesagocchakesu lobhasseva anavasesapariyādānaṃ vuttaṃ, na itaragocchakesu. Tesu ca lobhassa pāḷianusārato olokiyamāne kilesakāmamattako. Anavasesalobhapariyādānaṃ paññāyati. Vīmaṃsitvā gahetabbaṃ.

Catūsu pana diṭṭhigatavippayuttacittesu uppanno rūpārūpabhavesu chandarāgabhāvena, kāmajjhosānanikantibhāvena ca pavatto lobho bhavāsavo nāma. Aṭṭhasāliniyaṃ pana ‘‘sassatadiṭṭhisahajāto rāgo bhavāsavo’’ti (dha. sa. aṭṭha. 1102) vuttaṃ. Pāḷiyaṃ pana ‘‘bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatesū’’ti (dha. sa. 1465) niyamitattā na sakkā gahetuṃ, adhippāyo pana gavesitabbo. Dvāsaṭṭhipabhedā sabbāpi diṭṭhi diṭṭhāsavo nāma. Aṭṭhavatthuko sabbopi moho avijjāsavo nāma. Tesu diṭṭhāsavo paṭhamena maggena pahīyati, kāmāsavo catūhipīti vattuṃ yuttaṃ, ‘‘tatiyenā’’ti pana vuttaṃ. Bhavāsavo, avijjāsavo ca catutthena pahīyati. Imesañca kāmāsavabhavāsavānaṃ lobhasabhāvattā sabhāvato tayo dhammā vibhāgato cattāro āsavā nāma jātā. Ime ṭhapetvā sesā lokiyalokuttarā sabbe dhammā no āsavā nāma. Āsavadukaṃ paṭhamaṃ.

Attānaṃ ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavā, sabbe lokiyadhammā. Evaṃ pavattamānā natthi etesaṃ āsavāti anāsavā, nava lokuttaradhammāva. Cetasikā panettha lokiyaduke vuttasadisāva. Sāsavadukaṃ dutiyaṃ.

Tatiyādīnaṃ catunnaṃ dukānaṃ padattho vuttanayova. Sesamettha hetugocchake vuttanayena veditabbaṃ. Ayaṃ pana viseso – yathā tattha ‘‘na hetū kho pana dhammā sahetukāpi, ahetukāpī’’ti ayaṃ osānaduko paṭhamaduke dutiyapadaṃ dutiyadukena yojetvā vutto, evamidha ‘‘no āsavā kho pana dhammā sāsavāpi, anāsavāpī’’ti na vutto. Ayañca tattha tattha vuttanayena iha saṅgahitoti veditabbo. Yathā cettha, evaṃ saññojanagocchakādīsupi yathānurūpaṃ ñātabbaṃ.

Tattha dvādasa akusalacittuppādā āsavasampayuttā nāma. Dosamohamūlacittesu moho, kusalābyākatacittarūpanibbānāni ca āsavavippayuttā nāma. Cetasikesu pana mohaṃ ṭhapetvā sesā akusalā āsavasampayuttāva, moho pana tijātiko ca dvidhāpi hoti, sesā āsavavippayuttā evāti. Tatiyaṃ.

Cattāro āsavā āsavā ceva sāsavā ca nāma. Tadavasesā lokiyadhammā sāsavā ceva no ca āsavā nāma. Idha pana lokuttarā na vattabbā. Cetasikesu pana āsavāti vuttehi sesā akusalā, karuṇāmuditā ca sāsavā ceva no ca āsavā eva, sesā tathā ca na vattabbā ca. Catutthaṃ.

Ye pana lobhamūlesu lobhamohā, lobhadiṭṭhimoho cāti dve tayo ekato katvā uppajjanti, te āsavā ceva āsavasampayuttā ca nāma. Dvādasa akusalacittāni ceva āsavavajjitā taṃsampayuttā ca āsavasampayuttā ceva no ca āsavā nāma. Idha pana āsavavippayuttā na vattabbā. Cetasikesu pana āsavavajjitā akusalā āsavasampayuttā ceva no ca āsavā eva, moho siyā āsavo ceva āsavasampayutto ca, siyā na vattabbo, tijātikā siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā, kusalābyākatā na vattabbāva. Sesaṃ suviññeyyameva. Pañcamaṃ.

Lokuttaravajjitā āsavavippayuttā sāsavā nāma. Lokuttarā āsavavippayuttā anāsavā nāma. Idha pana āsavasampayuttā na vattabbāva. Cetasikesu pana karuṇāmuditā āsavavippayuttā sāsavā eva, moho tathā ca na vattabbo ca, sesakusalābyākatā dvidhāpi honti, tijātikā dvidhāpi na vattabbāva, mohavajjitā pana akusalā na vattabbāva. Chaṭṭhaṃ.

Āsavagocchakaṃ niṭṭhitaṃ.

Saṃyojanagocchake yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanā. Tato aññe no saṃyojanā.

Tattha kāmarāgasaṃyojanaṃ bhavarāgapaṭighamānadiṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyaavijjāsaṃyojananti ime dasa dhammā saṃyojanā nāma. Tesu kāmabhavadiṭṭhiavijjāsaṃyojanāni āsavagocchake vuttanayāneva. ‘‘Anatthaṃ me acari, carati, carissati, piyassa me anatthaṃ acari, carati, carissati, appiyassa me atthaṃ acari, carati, carissatī’’ti (dha. sa. 1066) evaṃ vuttehi navahi ākārehi sattesu, aṭṭhānakopavasena saṅkhāresu ca uppajjamāno sabbopi doso paṭighasaṃyojanaṃ nāma.

‘‘Seyyohamasmi, sadisohamasmi, hīnohamasmī’’ti evaṃ tīhi ākārehi pavatto sabbo māno mānasaṃyojanaṃ nāma. Tattha seyyasseva sato puggalassa ‘‘seyyohamasmi, sadiso, hīno’’ti ca tidhā māno uppajjati, tathā sadisahīnānampi. Tattha seyyassa seyyamānova yāthāvamāno. Tathā sadisassa sadisamāno, hīnassa hīnamāno ca. Tiṇṇampi itare dve dve mānā ayāthāvamānāti ñātabbā.

Satthudhammasaṅghasikkhāsu, pubbantāparantatadubhayapaṭiccasamuppannesu ca kaṅkhatāvasena pavattā sabbāpi vicikicchā vicikicchāsaṃyojanaṃ nāma.

Gosīlagovatādīhi suddhīti gahaṇākārappavattā diṭṭhi eva sīlabbataparāmāsasaṃyojanaṃ nāma.

Tadavasesā diṭṭhi diṭṭhisaṃyojananti gahetabbaṃ.

Paralābhasakkāragarukāramānanavandanapūjanādīsu asahanākārena pavattā issā issāsaṃyojanaṃ nāma. Āvāsamacchariyaṃ kulalābhavaṇṇadhammamacchariyanti pañcavidhaṃ macchariyaṃ macchariyasaṃyojanaṃ nāma. Sakalārāmepi hi pariveṇovarakādīsu vā vasanto tattha aññassa vattasampannassa pesalassa bhikkhuno āgamanaṃ na icchati, āgatassāpi khippaṃ gamanaññeva icchati, idaṃ āvāsamacchariyaṃ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti.

Attano pana upaṭṭhākakule vā ñātikule vā aññassa pesalassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti, pāpapuggalassa anicchato pana na hoti. So hi tesaṃ pasādabhedāya paṭipajjatīti.

Attanā labhanaṭṭhāne catupaccayaṃ labhante sīlavante disvā ‘‘mā labhantū’’ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, pūtibhāvampi gacchantaṃ aññassa na deti, taṃ labhantaṃ disvā ‘‘sace imaṃ añño sīlavā labheyya, paribhogaṃ gaccheyyā’’ti cintentassa macchariyaṃ nāma natthi.

Vaṇṇo nāma attanā sadiso sarīravaṇṇopi guṇavaṇṇopi. Tattha ‘‘rūpavā pāsādiko’’ti parassa sarīravaṇṇaṃ, ‘‘sīlavā, dhutavā’’tiādinā guṇavaṇṇañca attano vaṇṇabhaṇanaṭṭhāne vuccamānaṃ asahantassa duvidhaṃ vaṇṇamacchariyaṃ nāma hoti, apesalaṃ pana vipannaṃ pasaṃsitvā parisāsu upatthambhentaṃ disvā pāpagarahitāya asahantassa na hoti.

Dhammoti pariyattiyeva, na paṭivedho ariyānaṃ tattha macchariyābhāvā. Pariyattiṃ pana guḷhaganthaṃ aññesaṃ akathetukāmassa dhammamacchariyaṃ nāma hoti, dhammānuggahena pana lolassa, kālena samaṇo, kālena nigaṇṭhādi ca hutvā vicarantassa paveṇiāgataṃ tantiṃ ‘‘saṇhasukhumaṃ dhammantaraṃ bhinditvā āluḷissati, amhākaṃ samayaṃ bhindissatī’’ti ca na dentassa, puggalānuggahena vā pakatiyā saṭhassa māyāvino ‘‘saṇhasukhumadhammaṃ uggaṇhitvā aññaṃ byākaritvā nassissatī’’ti na dentassa ca dhammamacchariyaṃ na hoti. Yathā ca bhikkhūnaṃ, evaṃ gahaṭṭhānampi pañcavidhaṃ macchariyaṃ yathānurūpaṃ ñātabbaṃ. Saṅkhepato pana gahaṭṭhapabbajitānaṃ attasampattinigūhanalakkhaṇaṃ macchariyaṃ nāmāti gahetabbaṃ.

Imesu ca saṃyojanesu diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyāni sotāpattimaggena pahīyanti, paṭigho anāgāmimaggena, kāmarāgo catūhipīti vattabbaṃ, ‘‘tatiyenā’’ti pana vuttaṃ. Mānabhavarāgaavijjā arahattamaggena. Tattha ca ayāthāvamāno paṭhamamaggena pahīyatīti daṭṭhabbo, imesaṃ kāmarāgabhavarāgānaṃ lobhasabhāvattā diṭṭhisīlabbataparāmāsānaṃ micchādiṭṭhisabhāvattā sabhāvato aṭṭheva dhammā dasa saṃyojanā nāma jātā. Ime dasa ṭhapetvā sesā lokiyalokuttaradhammā no saṃyojanā nāma. Sesaṃ āsavadukasadisaṃ. Saṃyojanadukaṃ paṭhamaṃ.

Ārammaṇabhāvaṃ upagantvā saṃyojanasaṃvaḍḍhanena saṃyojanānaṃ hitāti saṃyojaniyā, sāsavadhammā eva. Tathā nīvaraṇiyāti etthāpi. Na saṃyojaniyā asaṃyojaniyā, anāsavā. Sesaṃ sāsavadukasadisameva. Dutiyaṃ.

Tatiyādayopi āsavagocchake tatiyādisadisā eva, visesamattamevettha vakkhāma. Tattha hi dvādasākusalacittāni saṃyojanasampayuttā nāma, uddhaccasahagato moho, sesacittarūpanibbānāni saṃyojanavippayuttā nāma. Sesaṃ samameva. Tatiyaṃ.

Dasa saṃyojanāni saṃyojanā ceva saṃyojaniyā ca nāma. Tadavasesalokiyadhammā saṃyojaniyā ceva no ca saṃyojanā nāma. Sesaṃ suviññeyyameva. Catutthaṃ.

Ye pana uddhaccavirahitesu ekādasasu akusalacittesu vicikicchāmohā dosamohā dosaissāmohā dosamacchariyamohā lobhamānamohā lobhadiṭṭhimohā cāti dve tayo ekato uppajjanti, te saṃyojanā ceva saṃyojanasampayuttā ca nāma. Dvādasākusalacittāni ceva saṃyojanavajjitataṃsampayuttā ca saṃyojanasampayuttā ceva no ca saṃyojanā nāma. Sesamidha anantaradukañca āsavagocchake pañcamachaṭṭhadukasadisameva. Kevalaṃ āsavapadaṭṭhāne saṃyojanapadameva viseso. Pañcamachaṭṭhadukāni.

Saṃyojanagocchakaṃ niṭṭhitaṃ.

Ganthagocchake yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Tato aññe no ganthā.

Tattha abhijjhākāyagantho, byāpādo, sīlabbataparāmāso, idaṃsaccābhiniveso kāyaganthoti ime cattāro dhammā ganthā nāma. Tattha abhijjhā eva nāmakāyaṃ vuttanayena ganthetīti abhijjhākāyagantho. Evaṃ sesesupi. Sabbaññubhāsitampi paṭikkhipitvā ‘‘sassato loko, idameva saccaṃ, moghamañña’’nti iminā ākārena abhinivisanato sīlabbataparāmāsavirahitā sabbāpi diṭṭhi idaṃsaccābhiniveso nāma. Sesā vuttatthāva. Imesu ca pacchimā dve ganthā paṭhamena maggena pahīyanti, byāpādo tatiyena, abhijjhā catūhipi. Ime ca sabhāvato tayo dhammā cattāro ganthā nāma jātā. Ime pana ṭhapetvā sesā sabbe dhammā no ganthā nāma. Ganthadukaṃ paṭhamaṃ.

Ārammaṇakaraṇavasena ganthehi ganthitabbāti ganthaniyā. Na ganthaniyā aganthaniyā. Sesaṃ sāsavadukasadisameva. Dutiyaṃ.

Mohamūlavajjitāni dasa akusalacittāni, diṭṭhivippayuttacittesu lobhaṃ, dosamūlesu ca dosaṃ ṭhapetvā taṃsampayuttā ca ganthasampayuttā nāma. Yathāvutto lobho, doso, mohamūlāni, kusalābyākatāni cittāni, rūpanibbānāni ca ganthavippayuttā nāma. Cetasikesu pana diṭṭhimānaissāmacchariyakukkuccathinamiddhāni ganthasampayuttā eva. Dosavicikicchā, kusalābyākatā ca ganthavippayuttā eva, sesā dvidhāpi honti. Tatiyaṃ.

Cattāro ganthā ganthā ceva ganthaniyā ca nāma. Tadavasesā lokiyā ganthaniyā ceva no ca ganthā nāma. Tathā cetasikesu ganthavajjitā akusalā, appamaññā ca, sesā cetasikā pana tathā ca na vattabbā ca, idha pana lokuttarā na vattabbā. Catutthaṃ.

Diṭṭhi ganthāceva ganthasampayuttā ca nāma. Lobho tathā ca na vattabbo ca, ganthasampayuttesu ganthe ṭhapetvā sesā ganthasampayuttā ceva no ca ganthā nāma. Idha pana ganthavippayuttā na vattabbā. Cetasikesu pana mānaissāmacchariyakukkuccathinamiddhāni ganthasampayuttā ceva no ca ganthā eva, mohāhirikānottappauddhaccāni tijātikā ca siyā, tathā navattabbā ca, sesā na vattabbā. Sesaṃ suviññeyyameva. Pañcamaṃ.

Lokuttaravajjitā ganthavippayuttā ganthaniyā nāma. Lokuttarā pana ganthavippayuttā aganthaniyā nāma. Idha pana ganthasampayuttā na vattabbā. Cetasikesu pana doso vicikicchā karuṇā muditā ganthavippayuttā ganthaniyā eva, mohāhirikānottappauddhaccalobhā tathā na vattabbā ca, sesā kusalābyākatā dvidhāpi honti, tijātikā pana dvidhāpi na vattabbā ca, sesā akusalāpi na vattabbā ca. Chaṭṭhaṃ.

Ganthagocchakaṃ niṭṭhitaṃ.

Oghayogagocchakāni sabbathā āsavagocchakasadisāni. Padatthamattameva, hettha nāmamattañca viseso. Tattha yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā. Ārammaṇaṃ katvā atikkamanīyato oghehi atikkamitabbāti oghaniyā. Tathā yoganiyāti etthāpi. Vaṭṭasmiṃ yojentīti yogā. Sesaṃ tādisameva.

Oghayogagocchakāni niṭṭhitāni.

Nīvaraṇagocchake cittaṃ nīvaranti pariyonandhantīti nīvaraṇā. Tattha kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ avijjānīvaraṇanti ime cha nīvaraṇā nāma. Tattha thinanti sappipiṇḍo viya avipphārikatāya cittassa ghanabhāvo, thaddhatāti attho. Medhatīti middhaṃ, akammaññabhāvo, pacalāyikabhāvakaroti attho. Idañca sekhaputhujjanānaṃ niddāya pubbabhāge, aparabhāge ca pacalāyanahetukaṃ uppajjati, na niddokkamanakāle. Khīṇāsavānampi hi karajakāyassa dubbalabhāvena asammissabhavaṅgasantativasena niddokkamanaṃ hoti, taṃ pana tesaṃ thinamiddhahetukaṃ na hoti, itaresameva hoti.

Keci pana rūpameva ‘‘middha’’nti vadanti, taṃ na yuttaṃ, ‘‘thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā’’ti arūpadhammehi sampayogavacanato arūpameva. Akusalañca ‘‘thinamiddhanīvaraṇassa pahīnattā’’tiādipahānavacanato. Akusalā eva hi pahātabbā, tasmā āruppepi cetaṃ uppajjati. ‘‘Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā’’ti (paṭṭhā. 3.8.8) etassa vibhaṅge ‘‘āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhauddhaccaavijjānīvaraṇa’’nti (paṭṭhā. 3.8.8) sabbaṃ vitthāretabbaṃ. ‘‘Soppaṃ pacalāyikā’’ti (dha. sa. 1163) padabhājanīye panassa phalūpacārena vuttanti veditabbaṃ. Thinaṃ middhañcāti idaṃ dvayaṃ nīvaraṇaṭṭhāne ekanīvaraṇaṃ vuttaṃ, tathā uddhaccakukkuccañcāti idaṃ dvayaṃ. Tattha kukkuccanti ‘‘akataṃ vata me kalyāṇaṃ, kataṃ pāpa’’ntiādinā uppajjamāno vippaṭisāro. Tenevassa padabhājanīye ‘‘cetaso vippaṭisāro manovilekho’’ti ca vuttaṃ. ‘‘Akappiye kappiyasaññitā’’tiādi pana kukkuccamūladassanatthaṃ. Evaṃsaññitāya hi kate vītikkame pacchā ‘‘duṭṭhu mayā kata’’nti sudinnādīnaṃ viya vippaṭisāro uppajjati. Yaṃ pana vinaye ‘‘atha kho āyasmā sāriputto…pe… kukkuccāyanto na paṭiggahesī’’ti (pāci. 204) kukkuccaṃ āgataṃ, taṃ nīvaraṇakukkuccaṃ. Na hi arahato nīvaraṇaṃ atthi, nīvaraṇavatirūpakaṃ pana ‘‘kappati, na kappatī’’ti vīmaṃsanasaṅkhātaṃ vinayakukkuccaṃ nāmetanti veditabbaṃ. Sesanīvaraṇāni vuttatthāni eva. Imesu ca kukkuccavicikicchā paṭhamena maggena pahīyanti, byāpādo tatiyena, thinamiddhuddhaccāvijjā catutthena, kāmacchando catūhipīti vattabbaṃ, ‘‘tatiyenā’’ti pana vuttaṃ. Ime ca sabhāvato aṭṭha dhammā cha nīvaraṇā nāma jātā, ime pana ṭhapetvā sesā no nīvaraṇā nāma. Nīvaraṇadukaṃ paṭhamaṃ.

Dutiyaṃ sāsavadukasadisameva. Dvādasa akusalacittāni nīvaraṇasampayuttā nāma. Sesacittarūpanibbānāni nīvaraṇavippayuttā nāma. Cetasikesu akusalā nīvaraṇasampayuttāva, kusalābyākatā nīvaraṇavippayuttāva, sesā dvidhāpi honti. Tatiyaṃ.

Cha nīvaraṇā nīvaraṇā ceva nīvaraṇiyā ca nāma. Sesā lokiyā nīvaraṇiyā ceva no ca nīvaraṇā nāma. Lokuttarā na vattabbā. Sesaṃ āsavagocchake catutthasadisameva. Catutthaṃ.

Cha nīvaraṇā nīvaraṇā ceva nīvaraṇasampayuttā ca nāma. Tadaññe nīvaraṇasampayuttā pana nīvaraṇasampayuttā ceva no ca nīvaraṇā nāma. Tathā cetasikesu nīvaraṇavirahitā akusalā, tijātikā pana tathā ca na vattabbā ca, kusalābyākatā na vattabbāva. Idha pana nīvaraṇavippayuttā sabbe na vattabbā. Pañcamaṃ.

Lokuttaravajjitā nīvaraṇavippayuttā nīvaraṇiyā nāma. Lokuttarā nīvaraṇavippayuttā anīvaraṇiyā nāma. Idha pana nīvaraṇasampayuttā na vattabbā. Cetasikesu pana karuṇāmuditā nīvaraṇavippayuttā nīvaraṇiyāva, kusalābyākatā dvidhāpi honti, tijātikā tathā ca na vattabbā ca, akusalā pana na vattabbāva. Chaṭṭhaṃ.

Nīvaraṇagocchakaṃ niṭṭhitaṃ.

Parāmāsagocchake dhammānaṃ yathābhūtaṃ aniccādiākāraṃ atikkamitvā ‘‘nicca’’ntiādivasena pavattamānā parato āmasantīti parāmāsā. Micchādiṭṭhi. Bahuvacananiddese kāraṇaṃ vuttameva. Tadaññe sabbe dhammā no parāmāsā nāma. Parāmāsadukaṃ paṭhamaṃ.

Parāmāsehi ārammaṇakaraṇavasena parāmaṭṭhattā parāmaṭṭhā. Sesaṃ āsavadukasadisameva. Dutiyaṃ.

Diṭṭhisampayuttacittesu diṭṭhivirahitā dhammā parāmāsasampayuttā nāma. Sesacittarūpanibbānāni parāmāsavippayuttā nāma. Idha pana diṭṭhi na vattabbā, sesacetasikesu pana mānadosaissāmacchariyakukkuccavicikicchā, kusalābyākatā ca parāmāsavippayuttā eva, sesā dvidhāpi honti. Tatiyaṃ.

Diṭṭhi eva parāmāsā ceva parāmaṭṭhā ca nāma. Sesalokiyā parāmaṭṭhā ceva no ca parāmāsā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ suviññeyyameva. Catutthaṃ.

Imasmiṃ pana gocchake ‘‘parāmāsā ceva dhammā parāmāsasampayuttā cā’’ti ayaṃ duko na labbhati. Na hi diṭṭhi diṭṭhiyā sampayujjati. Pacchimaduke lokuttaravajjitā parāmāsavippayuttā parāmaṭṭhā nāma. Lokuttarā parāmāsavippayuttā aparāmaṭṭhā nāma. Idha pana parāmāso, taṃsampayuttā ca na vattabbā. Sesaṃ vuttanayameva.

Parāmāsagocchakaṃ niṭṭhitaṃ.

Mahantaradukesu ārammaṇaṃ aggahetvā appavattito saha ārammaṇenāti sārammaṇā, cittacetasikā. Natthi ārammaṇametesanti anārammaṇā, rūpanibbānāni. Sārammaṇadukaṃ.

Cintanaṭṭhena cittaṃ, cittatāya vā cittaṃ. Taṃ hi vatthudvārārammaṇakiccādibhedato, atītādibhedato ca attano vicittatāya cittanti vuccati cittakaraṇatāya vā. Lokasmiṃ hi cittakammato uttaritaraṃ cittaṃ nāma natthi, tasmimpi caraṇaṃ nāma cittaṃ aticittaṃ hoti. Yaṃ vā panaññampi loke sippajātaṃ, sabbaṃ taṃ citteneva karīyati. Evaṃ tassa tassa cittassa nipphādakaṃ cittampi tatheva cittaṃ hoti. Yathā cintitassa vā anavasesassa anipphajjanato tatopi cittameva cittataraṃ, tathā yadetaṃ devamanussanirayatiracchānabhedāsu gatīsu kusalākusalakammanānattaṃ, tena tāsu gatīsu apadadvipadādiuccattanīcattādinānattaṃ, tasmiṃ tasmiṃ attabhāve dīgharassathūlāthūlasuvaṇṇadubbaṇṇādilābhālābhādi cāti evamādi ajjhattaṃ cittaṃ, bahiddhā ca pathavīpabbatatiṇarukkhalatādidevabrahmavimānakapparukkhādibhūtaṃ kammapaccayaṃ cittaṃ, tampi citteneva kataṃ, tato cittameva cittataraṃ cintitaniyāmena sabbākārassa asambhavato. Evaṃ cintanaṭṭhena, cittavicittaṭṭhena, cittakaraṇaṭṭhena ca ‘‘citta’’nti viññāṇaṃ veditabbaṃ, tadeva viññāṇaṃ cittaṃ nāma. Cetasikarūpanibbānāni no cittā nāma. Cittadukaṃ.

Avippayogavasena cetasi niyuttā cetasikā, phassādayo dvipaññāsa dhammā. Cittarūpanibbānāni acetasikā nāma. Cetasikadukaṃ.

Cetasikā eva cittasampayuttā nāma. Rūpanibbānāni cittavippayuttā nāma, idha pana cittaṃ na vattabbaṃ. Cittasampayuttadukaṃ.

Nirantarabhāvūpagamanatāya uppādato yāva bhaṅgācittena saṃsaṭṭhāti cittasaṃsaṭṭhā. Ekato vattamānāpi nirantarabhāvaṃ anupagamanatāya cittena visaṃsaṭṭhāti cittavisaṃsaṭṭhā. Sesaṃ anantaradukasadisameva. Cittasaṃsaṭṭhadukaṃ.

Samuṭṭhahanti etenāti samuṭṭhānaṃ, cittaṃ samuṭṭhānaṃ etesanti cittasamuṭṭhānā, cetasikāni ceva cittajarūpakalāpā ca. Cittaṃ, pana acittajarūpakalāpā, nibbānañca no cittasamuṭṭhānā nāma. Cittasamuṭṭhānadukaṃ.

Saha bhavantīti sahabhuno, cittena sahabhuno cittasahabhuno, cetasikāni ceva kāyavacīviññattiyo ca. Cittaṃ, pana viññattivajjitarūpanibbānāni ca no cittasahabhuno nāma. Cittasahabhudukaṃ.

Anuparivattantīti anuparivattino, kiṃ anuparivattanti? Cittaṃ, cittassa anuparivattino cittānuparivattino. Sesaṃ anantaradukasadisameva. Cittānuparivattidukaṃ.

Ito pare pana tayo dukā cetasikadukasadisāva, kevalaṃ padatthamattameva viseso. Tattha cittasaṃsaṭṭhā ca te cittasamuṭṭhānā eva cāti cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittasahabhuno eva cāti cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittānuparivattino eva cāti cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Sesaṃ suviññeyyameva.

Tadanantare pana ajjhattikaduke ajjhattajjhattaṃ ajjhattattike vuttavasena ajjhattāva ajjhattikā. Pasādarūpacittasaṅkhātāni cha ajjhattikāni āyatanāni. Tato bahibhūtā bāhirā. Sesarūpacetasikanibbānapaññattisaṅkhātāni cha bāhirāyatanāni, idha pana paññattiyopi labbhanti. Ajjhattikadukaṃ.

Upādiyanteva bhūtāni, na bhūtā viya upādiyantīti upādā, catuvīsati upādārūpāni eva. Na upādiyantīti no upādā, catumahābhūtacittacetasikanibbānāni. Upādādukaṃ.

Dvattiṃsa lokiyavipākacittāni, kammajarūpañca upādinnā nāma. Sesalokiyalokuttarāni, nibbānañca anupādinnā nāma. Sesaṃ upādinnupādāniyattike vuttānusārena ñātabbaṃ. Upādinnadukaṃ.

Mahantaradukā niṭṭhitā.

Upādānagocchakebhusaṃ ādiyantīti upādānā, daḷhaggāhaṃ gaṇhantīti attho. Daḷhattho hi ettha upa-saddo ‘‘upāyāso’’tiādīsu viya. Tato aññe no upādānā. Tattha kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti ime upādānā nāma. Tattha vatthukāmesu uppanno kilesakāmova vuttanayena upādānanti kāmupādānaṃ. Evaṃ sesesupi. Tattha vīsativatthukā sakkāyadiṭṭhi attavādupādānaṃ nāma. Sesāni pubbe vuttāneva. Pacchimāni panettha tīṇi upādānāni tathāpavattadiṭṭhi eva. Tāni ca paṭhamena maggena pahīyanti, kāmupādānaṃ catūhipi. Ime ca sabhāvato dve dhammā vibhāgato caturupādānā nāma jātā. Ime pana ṭhapetvā sesā sabbe dhammā no upādānā nāma. Upādānadukaṃ paṭhamaṃ.

Upādāniyaduko saṃyojaniyadukasadisova. Dutiyaṃ.

Aṭṭhalobhasahagatacittāni, taṃsampayuttesu diṭṭhivippayuttalobhaṃ ṭhapetvā sesā ca upādānasampayuttā nāma. Diṭṭhivippayuttalobhadosamohamūlāni, kusalābyākatāni ca cittāni, rūpanibbānāni ca upādānavippayuttā nāma. Cetasikesu pana diṭṭhimānā upādānasampayuttāva, dosaissāmacchariyakukkuccavicikicchā, kusalābyākatā ca upādānavippayuttā eva. Sesā duvidhāpi honti. Tatiyaṃ.

Cattāri upādānāni upādānā ceva upādāniyā ca nāma. Tadavasesā lokiyā upādāniyā ceva no ca upādānā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ vuttanayameva. Catutthaṃ.

Pañcamachaṭṭhadukā pāṭhato ganthagocchake pañcamachaṭṭhadukasadisāva, kevalaṃ pañcamaduke ‘‘cetasikesu māno upādānasampayutto ceva no ca upādāno eva, mohāhirikānottappauddhaccathinamiddhāni tijātikāni tathā ca na vattabbā cā’’ti idañca, chaṭṭhaduke ‘‘cetasikesu dosaissāmacchariyakukkuccavicikicchā appamaññā upādānavippayuttā upādāniyā eva, mohāhirikānottappauddhaccalobhathinamiddhāni tathā ca na vattabbāni cā’’ti ettakameva pāṭhato viseso, atthato pana nāmamattakova viseso. Seso suviññeyyova. Pañcamachaṭṭhāni.

Upādānagocchakaṃ niṭṭhitaṃ.

Kilesagocchake saṃkiliṭṭhattike vuttanayena padattho veditabbo. Lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime dasa dhammā kilesā nāma. Ime ca vuttatthā eva, idha pana lobho, hetuganthanīvaraṇaupādānagocchakesu lobho ca nippadesato catumaggavajjhopi ekeneva koṭṭhāsena ṭhito, sesagocchakesu so sabbopi lobho ‘‘kāmāsavo bhavāsavo’’tiādinā dve dve koṭṭhāsā hutvā ṭhito, iminā pana aṭṭhakathāvacanenāpi bhavāsavādibyatiritto sabbo catumaggavajjhopi rāgo kāmāsavādīsu saṅgahito. Kāmacchandanīvaraṇaṃ pana bhavarāgopi na pañcakāmaguṇikarāgamattovāti paññāyati, ‘‘āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇa’’ntiādipāḷito (paṭṭhā. 3.8.8) cetaṃ daṭṭhabbaṃ pañcakāmaguṇikarāgassa rūpārūpabhūmīsu anuppajjanato. Imesu ca kilesesu diṭṭhivicikicchā paṭhamena maggena pahīyanti, doso tatiyena, lobhādayo catūhipi. Ime pana dasa dhamme ṭhapetvā sesā no kilesā nāma. Kilesadukaṃ paṭhamaṃ.

Saṃkilesikaduko sāsavadukasadisova. Dutiyaṃ.

Saṃkiliṭṭhaduko, kilesasampayuttaduko cāti dvepi samānatthāva. Te ca nīvaraṇagocchake tatiyadukasadisāva. Tatiyacatutthāni.

Dasa kilesā kilesā ceva saṃkilesikā ca nāma. Sesā lokiyadhammā saṃkilesikā ceva no ca kilesā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ nīvaraṇagocchake catutthadukasadisameva. Pañcamaṃ.

Chaṭṭhasattamadukānipi aññamaññaṃ samānatthāneva. Tāni chaṭṭhasattamāni nīvaraṇagocchake yathākkamaṃ pāṭhato pañcamachaṭṭhadukasadisāni, atthato pana nāmamattakova viseso. Seso suviññeyyo. Chaṭṭhasattamaaṭṭhamāni.

Kilesagocchakaṃ niṭṭhitaṃ.

Piṭṭhidukesu ādito cattāro dukā dassanenapahātabbattike, dassanenapahātabbahetuke ca vuttanayena veditabbā. Kevalaṃ pana tattha paṭhamattike vuttesu dassanenapahātabbe dhamme ṭhapetvā sesā idha paṭhamadukassa dutiyapade dassanenapahātabbesu pavisanti, bhāvanāyapahātabbe ṭhapetvā sesā idha dutiyaduke nabhāvanāyapahātabbesu pavisanti. Tattha ca dutiyattike vuttesu dassanenapahātabbahetuke ṭhapetvā sesā idha tatiyaduke nadassanenapahātabbahetuke, bhāvanāyapahātabbahetuke ca ṭhapetvā sesā idha catutthaduke nabhāvanāyapahātabbahetukesu pavisanti.

Padattho ca dassanena pahātabbo hetu etesaṃ atthīti dassanenapahātabbahetukā. Evaṃ bhāvanāyapahātabbahetukāti etthāpi attho veditabbo. Evaṃ hi sati ahetukānaṃ aggahaṇaṃ siyāti ettakameva viseso. Tikadvayameva hi bhagavā desanāvilāsena cattāro duke katvā desesi. Sesaṃ tādisameva. Cattāro dukā niṭṭhitā.

Pañcapaññāsasavitakkacittesu vitakkavirahitā cittacetasikā dhammā savitakkā nāma. Vitakko, pana sesacittarūpanibbānāni ca avitakkā nāma. Pañcamaṃ.

Chasaṭṭhiyā savicāracittesu vicāravirahitā dhammā savicārā nāma. Vicāro, pana sesacittarūpanibbānāni ca avicārā nāma. Sesaṃ idha, anantare vuttaduke ca vitakkattike vuttānusārena ñātabbaṃ. Chaṭṭhaṃ.

Ito paresu sappītikaduko, pītisahagataduko ca samānatthāva, te ca sukhasahagataupekkhāsahagatadukā cāti cattāropi dukā pītittike vuttanayāva. Kevalaṃ panetesaṃ dukānaṃ paṭhamaṃ padaṃ tattha pavisati, pītittike itarītarapadadvayasaṅgahitā, asaṅgahitā ca sabbe atthā heṭṭhā vuttanayenettha dukānaṃ dutiyapadesu atthato saṅgahitā, ime ca nippadesadukāti ayameva viseso. Sattamaaṭṭhamanavamadasamā.

Tadanantaresu kāmāvacarāti ettha ‘‘heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve anto karitvā yaṃ tasmiṃ antare etthāvacarā ettha pariyāpannā’’ti evaṃ (dha. sa. 1287) pāḷiyaṃ paricchinnānaṃ catunnaṃ apāyānaṃ, manussānaṃ, channaṃ devalokānañca vasena okāsato ekādasavidho kāmabhavo ‘‘kāmo’’ti vuccati uttarapadalopena yathā ‘‘rūpūpapattiyā’’tiādīsu rūpabhavo ‘‘rūpa’’nti. Tasmiṃ kāme avacaranti pavattantīti kāmāvacarā. Yebhuyyato cetaṃ vuttaṃ rūpārūpesu cetesañca idha pavattito ‘‘thalacarā’’tiādīsu viya. Kāmabhavasaṅkhāte vā kāme paṭisandhiṃ avacārentītipi kāmāvacarā, kusalākusalāni. Uddhaccasahagatacittaṃ pana abyākatacittasadisaṃ. Tadāyattatāya, ārammaṇakaraṇavasena vā kilesakāmo ettha avacaratītipi kāmāvacaraṃ. Kāmañcesa rūpārūpāvacaradhammesupi avacarati, ruḷhito pana ‘‘vadatīti vaccho’’tiādīsu viya ime eva ‘‘kāmāvacarā’’ti vuccanti. Apica kāmataṇhā rūpataṇhā arūpataṇhāti ettha vuttakāmataṇhāsaṅkhāto kāmo ettha avacaratītipi kāmāvacarā. Evaṃ brahmānaṃ vimānābharaṇādīsu chandarāgassāpi kāmataṇhābhāvo siddho, rūpataṇhāvisayānampi ca brahmānaṃ kammajarūpādīnaṃ kāmataṇhāyapi visayatāya kāmāvacaratā siddhā hoti. Na rūpārūpāvacarānaṃ tadabhāvato tadaññe na kāmāvacarā. Iminā nayena rūpāvacarādidukānampi padattho yathārahaṃ ñātabbo. Tattha catupaññāsa kāmāvacaracittāni, sabbañca rūpaṃ kāmāvacarā nāma. Sesacittanibbānāni na kāmāvacarā nāma. Cetasikesu vattabbaṃ pariyāpannaduke eva āvi bhavissati. Ekādasamaṃ.

Pannarasa rūpāvacaracittāni rūpāvacarā nāma. Sesacittarūpanibbānāni na rūpāvacarā nāma. Dvādasamaṃ.

Dvādasa arūpāvacaracittāni arūpāvacarā nāma. Sesacittarūpanibbānāni na arūpāvacarā nāma. Terasamaṃ.

Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, lokiyadhammāva. Tattha na pariyāpannāti apariyāpannā, lokuttarā. Cetasikesu pana kāmāvacarādidukānaṃ catunnampi sādhāraṇo vinicchayo evaṃ veditabbo – akusalacetasikā kāmāvacarāva, appamaññā kāmarūpāvacarā, viratiyo pana kāmāvacarapariyāpannā, vitakkavicārapītiyo pana kāmarūpāvacarapariyāpannā, sesā catubhūmakāti. Cuddasamaṃ.

Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato nīyantīti niyyānikā, cattāri lokuttaramaggacittāni. Iminā lakkhaṇena na niyyantīti aniyyānikā, sesacittarūpanibbānāni. Sesaṃ suviññeyyameva. Pañcadasamaṃ.

Cutiyā vā attano vā pavattiyā anantaraṃ phaladāne niyatattā niyatā, micchattaniyatā, sammattaniyatā ca. Tathā aniyatattā aniyatā, sesadhammā. Sesaṃ vuttanayameva. Soḷasamaṃ.

Aññe dhamme uttaranti atikkamantīti uttarā, attānaṃ uttarituṃ samatthehi saha uttarehīti sauttarā, lokiyāva. Natthi etesaṃ uttarāti anuttarā, lokuttarā. Sattarasamaṃ.

Raṇanti kandanti etehīti raṇā, yehi abhibhūtā sattā nānappakārato paridevanti, tesaṃ akusalamūlānaṃ etaṃ adhivacanaṃ, tehi sampayogavasena, pahānekaṭṭhatāvasena ca saha raṇehīti saraṇā. Etenākārena natthi etesaṃ raṇāti araṇā.

Tattha dvādasa akusalacittāni saraṇā nāma. Saraṇadhammesu cettha lobhadosamohā raṇā ceva saraṇā ca, tesu lobhadosā moheneva sampayogato saraṇā, tathā vicikicchuddhaccasahagatacittaṃ, taṃsampayuttā ca. Moho pana tesu sampayogato saraṇo, diṭṭhisampayuttarāgena, pana bhavarāgena ca raṇabhūtena pahānekaṭṭhatāvaseneva saraṇo. Lobhadosamohamūlasampayuttesu pana moho lobhena ceva dosena ca, sesā lobhamohena ceva dosamohena ca sampayogato saraṇāti veditabbā. Sabbāni kusalābyākatacittāni, rūpanibbānāni ca araṇā nāma. Cetasikesu pana akusalā saraṇāva, kusalābyākatā araṇāva, tijātikā pana dvidhāpi hontīti. Aṭṭhārasamaṃ.

Piṭṭhidukā niṭṭhitā.

Abhidhammadukamātikatthavaṇṇanā niṭṭhitā.

Suttantikadukamātikatthavaṇṇanā

Suttantikadukesu vedeti, vividhena vā ākārena jānātīti vijjā, vipassanāñāṇamanomayiddhichaabhiññāvasappavattā paññā, tasmiṃ vijjābhāge vijjākoṭṭhāse vijjāsabhāve vattantīti vijjābhāgino. Tā eva vijjā, taṃ vā vijjaṃ sampayogavasena bhajantītipi vijjābhāgino, aṭṭhavidhavijjāsampayuttadhammā. Tāsu yā kāci ekā vijjā vijjā, sesā vijjābhāginoti evaṃ vijjāpi vijjāsampayuttadhammāpi vijjābhāginotveva veditabbā, idha pana vijjāsampayuttā dhammāva adhippetā. Na vijānātīti avijjā, catusaccacchādakavasena catubbidho moho, tasmiṃ avijjābhāge avijjākoṭṭhāse avijjāsabhāve vattantīti avijjābhāgino. Tā eva avijjā, taṃ vā avijjaṃ sampayogavasena bhajantītipi avijjābhāgino, avijjāsampayuttadhammā. Evaṃ avijjāpi avijjāsampayuttadhammāpi avijjābhāginotveva veditabbā, idha pana avijjāsampayuttadhammāva adhippetā.

Tattha arahattamaggacittaṃ, paññāvirahitataṃsampayuttā ca vijjābhāgino ca ñāṇasampayuttakāmāvacarajavanāni, ñāṇavirahitataṃsampayuttā ca vipassanābhāvena pavattiyaṃ vijjābhāgino, aññadā na vattabbā. Rūpāvacaracatutthajjhānikajavanacittāni, paññāvirahitataṃsampayuttā ca manomayiddhibhāvena ca pañcābhiññābhāvena ca pavattiyaṃ vijjābhāgino, aññadā na vattabbā. Tattha dvādasākusalacittāni, avijjāvirahitataṃsampayuttā ca avijjābhāginova, idha pana avijjā, sesacittarūpanibbānāni ca na vattabbāva. Cetasikesu pana mohaappamaññā na vattabbāva, sesā kusalābyākatā siyā vijjābhāgino, siyā na vattabbā, tijātikā dvidhāpi na vattabbā ca. Sesaṃ suviññeyyameva. Paṭhamaṃ.

Puna anajjhottharaṇavasena kilesandhakāraṃ viddhaṃsetuṃ asamatthatāya vijju upamā etesanti vijjūpamā, ādito tīsu maggesu ñāṇaṃva. Nissesaṃ viddhaṃsanasamatthatāya vajiraṃ upamā etesanti vajirūpamā, arahattamagge ñāṇaṃ. Yathā hi meghandhakāre maggapaṭipannassa paṭicchādanaandhakāraṃ vidhamitvā vijjuyā uppannakkhaṇe cātudisā maggā pākaṭā honti, vijjuyā niruddhāya puna andhakāro ottharitvā maggaṃ paṭicchādeti, evaṃ vipassanāyānikassa yathāsakaṃ saccacchādakakilesandhakāraṃ vidhamitvā tīsu maggesu yathākkamaṃ uppannesu cattāri saccāni pākaṭāni honti, tesu niruddhesu puna avasiṭṭhakilesandhakāro catusaccaṃ paṭicchādeti, tasmā tīsu maggesu paññā vijjūpamā vuttā. Yathā pana vajirassa abhejjo pāsāṇo nāma natthi, tañca nissesato vajiraṃ khepeti, vajirena ca gatamagge pāsāṇassa puna pākatikabhāvo natthi, evaṃ arahattamaggañāṇassa avajjhakileso nāma natthi, tañca nissesato arahattamaggañāṇaṃ khepeti, tena ca khepite kilese avasiṭṭhakilesābhāvato tassa puna paccudāvattanaṃ nāma natthi, tasmā catutthamagge paññā vajirūpamā vuttā. Paññā eva hettha siyā vijjūpamā, siyā na vattabbā ca hoti. Sesacetasikacittarūpanibbānāni pana sabbāni na vattabbāneva. Dutiyaṃ.

Bālesu ṭhitattā, yattha ṭhitā tadupacārena bālā, bālakarattā vā bālā, dvādasākusalacittāni. Idha pana ahirikañca anottappañca bālā nāma. Paṇḍitesu ṭhitattā paṇḍitā, paṇḍitakarattā vā paṇḍitā, ekavīsati kusalacittāni. Idha pana hirī ca ottappañca paṇḍitā nāma. Sesacittarūpanibbānāni na vattabbāni. Sesaṃ suviññeyyameva. Tatiyaṃ.

Kaṇhāti kāḷakā, cittassa apabhassarabhāvakaraṇā. Sukkāti odātā, pabhassarabhāvakaraṇā. Sesaṃ sabbaṃ bāladukasadisameva. Catutthaṃ.

Idha ceva samparāye ca tapentīti tapanīyā. Na tapanīyā atapanīyā. Sesaṃ bāladukasadisameva. Pañcamaṃ.

‘‘Sirivaḍḍhako dhanavaḍḍhako’’tiādayo viya vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma. Nāmadheyyanti tesaṃ tesaṃ dhammānaṃ nāmāni. Tāni catubbidhāni sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātikanāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā ‘‘mahāsammato’’ti rañño nāmanti evarūpaṃ sāmaññanāmaṃ nāma. ‘‘Dhammakathiko paṃsukūliko kāḷo rasso’’ti evarūpaṃ guṇato āgataṃ, ‘‘bhagavā arahaṃ sammāsambuddho’’tiādīnipi tathāgatassa anekāni nāmasatāni guṇanāmaṃ nāma. Yaṃ pana jātassa kumārassa ñātakā kappetvā pakappetvā ‘‘ayaṃ asuko nāmā’’ti nāmaṃ karonti, idaṃ kittimanāmaṃ nāma. Yā pana purimapaññatti aparapaññattiyaṃ nipatati, seyyathidaṃ – purimakappepi cando cando eva, etarahipi anāgatepi cando eva. Tathā ‘‘sūriyo samuddo pathavī rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ nibbāna’’ntievamādi opapātikanāmaṃ nāma. Tāni puna vijjamānapaññatti avijjamānapaññatti vijjamānenaavijjamānapaññatti avijjamānenavijjamānapaññatti vijjamānenavijjamānapaññatti avijjamānenaavijjamānapaññattīti evaṃ nāmapaññattivasena chabbidhāni honti.

Tattha paramatthato upalabbhamānā yathāvuttadvāsattatividhā nāmarūpadhammā vijjamānā nāma, tesaṃ pakārehi ñāpanato paññatti vijjamānapaññatti nāma, ‘‘cittaṃ phasso pathavī rūpaṃ nibbāna’’ntiādayo paramatthavācakā saddā. Upādinnanāmarūpadhamme pana upādāya paññattā sattapuggalaitthipurisadevamanussatiracchānādibhedā, anupādinnarūpadhamme upādāya paññattā bhūmipabbatarukkhasakaṭacandasūriyanakkhattadisākālakasiṇādibhedā ca paramatthato anupalabbhamānā avijjamānā nāma, tesaṃ paññatti avijjamānapaññatti nāma. Tathā ‘‘attā bhūmī’’tiādayo atthapaññattivācakā saddā ca cittasantativaṇṇupagantiādi vijjamānatthavācakā saddā vijjamānenaavijjamānapaññatti nāma. ‘‘Purisassa cittaṃ, meghavaṇṇo’’tiādīsu avijjamānenavijjamānapaññatti nāma. ‘‘Cittalahutā pathavīgandho’’tiādi vijjamānenavijjamānapaññatti nāma. ‘‘Manussasarīraṃ rukkhasākhā’’tiādi avijjamānenaavijjamānapaññatti nāma. Evaṃ chabbidhāpi cetā adhippāyaṃ viññāpetukāmatācittasamuṭṭhāpitasaviññattisaddānusārena ñātasaṅketassa sotaviññāṇavīthianantaraṃ uppannehi manodvārikaviññāṇehi ‘‘imassedaṃ nāma’’nti anekasaddesu ekattamāropetvā vavatthāpitā atthābhimukhaṃ namanato pakārehi atthassa ñāpanato ‘‘nāmapaññattī’’ti vuccanti, tesaṃ adhivacanānaṃ pathā atthā adhivacanapathā, sammutiparamatthabhedā sabbe dhammā saddavacanīyasabhāvā. Chaṭṭhaṃ.

Ito paraṃ dve dukā adhivacanadukasadisāva, kevalaṃ padatthamattameva viseso. Tattha abhisaṅkharontīti saṅkhārāti evaṃ niddhāretvā sahetukaṃ katvā vuccamānā nirutti nāma, ‘‘takko vitakko saṅkappo’’ti evaṃ tena tena pakārena ñāpanato paññatti nāma, yathāvuttanāmapaññattiyova. Na hi adhivacananiruttipaññattīsu atthato kocipi bhedo atthi, nibbattinimittabhedadassanatthaṃ pana nesaṃ vibhāgena padattho dassito. Imesu ca tīsu dukesu paññattisahitā sabbe dhammā labbhanti, anantare nāmarūpaduke paññattirahitāti ime cattāro dukā imesu suttantikadukesu nippadesā, sesā pana aṭṭhatiṃsāpi sappadesāti veditabbā. Sattamaṭṭhamāni.

Nāmakaraṇaṭṭhena, namanaṭṭhena, nāmanaṭṭhena ca nāmaṃ, arūpakkhandhanibbānāni. Tāni hi sabbadāpi vedanā saññā saṅkhārā viññāṇaṃ nibbānanti opapātikanāmavasena attano nāmaṃ karontāva pavattanti candasūriyādayo viya. Na hi tesaṃ sāmaññaguṇakittimavasena nāmakaraṇakiccaṃ atthīti. Evaṃ nāmakaraṇaṭṭhena nāmaṃ veditabbaṃ. Ārammaṇābhimukhaṃ pana namanaṭṭhena, aññamaññaṃ tattha nāmanaṭṭhena ca cattāro arūpakkhandhāva nāmaṃ. Nibbānaṃ pana ārammaṇādhipatipaccayatāya attani anavajjadhammānaṃ nāmanaṭṭheneva nāmaṃ veditabbaṃ. Ruppanaṭṭhena rūpaṃ, rūpakkhandho. Navamaṃ.

Avijjāti dukkhādipaṭicchādako sabbo moho. Bhavataṇhāti bhavapatthanāvasena pavatto lobho. Tathā appavatto panettha lobho, sesacetasikacittarūpanibbānāni ca na vattabbāni. Ito paraṃ pana evaṃ navattabbavibhāgaṃ adassetvā padatthasarūpamattameva dassayissāma, dassitāvasesā na vattabbāti gahetabbā. Dasamaṃ.

Bhavo vuccati sassataṃ. ‘‘Bhavissati attā ca loko cā’’ti sassatavasena uppajjanakadiṭṭhi bhavadiṭṭhi nāma. Vibhavo vuccati ucchedo. ‘‘Na bhavissati attā ca loko cā’’ti ucchedavasena uppajjanakadiṭṭhi vibhavadiṭṭhi nāma. Ubhayenāpi micchādiṭṭhi gahitā. Tathā anantaresupi tīsu dukesu. Ekādasamaṃ.

Khandhapañcakaṃ ‘‘attā ca loko cā’’ti gahetvā ‘‘sassato attā ca loko cā’’ti pavattā diṭṭhi sassatadiṭṭhi nāma. Tathā ‘‘ucchijjissatī’’ti pavattā diṭṭhi ucchedadiṭṭhi nāma. ‘‘Antavā’’ti pavattā antavādiṭṭhi nāma. ‘‘Anantavā’’ti pavattā anantavādiṭṭhi nāma. Pubbantaṃ anugatā brahmajāle vuttanayena atītakoṭṭhāsaṃ ārammaṇaṃ katvā pavattā aṭṭhārasavidhā pubbantānudiṭṭhi nāma. Aparantaṃ anugatā tattheva āgatanayena anāgatakoṭṭhāsaṃ ārammaṇaṃ katvā pavattā catucattālīsavidhā aparantānudiṭṭhi nāma. Ayamettha saṅkhepo, vitthāro pana brahmajāle (dī. ni. 1.28), tadaṭṭhakathāya (dī. ni. aṭṭha. 1.28) ca veditabbo. Dvādasamaterasamacuddasamāni.

Ahirikadukaṃ, hiridukañca suviññeyyameva. Pañcadasamasoḷasamāni.

Dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, sahadhammikaṃ dassetvā ovadiyamāne anādarakārako puggalo, tassa kammaṃ dovacassaṃ, tassa bhāvo dovacassatā, anādaravasena pavattā dve paṭighacittā, taṃsampayuttā ca. Pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā, pāpapuggalesu daḷhabhattivasena, kāyacittehi taṃsevanātanninnatāvasena ca pavattāni aṭṭha lobhacittāni. Sattarasamaṃ.

Sovacassatā, kalyāṇamittatā ca vuttapaṭipakkhavasena veditabbā. Atthato pana tathāpavattāni sahetukakāmāvacarakusalakiriyacittāni. Aṭṭhārasamaṃ.

Pañcasu, sattasu vā āpattīsu kusalabhāvo āpattikusalatā, saha vatthunā tāsaṃ āpattīnaṃ āpajjanaparicchedajānanavasena pavattā kāmāvacarajavanapaññā. Āpattīhi vuṭṭhāne kusalabhāvo āpattivuṭṭhānakusalatā, vuṭṭhānavidhānena saddhiṃ āpattivuṭṭhānaparicchedajānanavasena pavattā yathāvuttacittasampayuttapaññāva. Ekūnavīsatimaṃ.

Samāpajjitabbato samāpatti, tāsu lokiyalokuttarāsu savitakkasavicārādīsu samāpattīsu kusalatā samāpattikusalatā, saha parikammena appanāparicchedajānanavasena pavattā paññā. Samāpattīhi vuṭṭhāne kusalabhāvo samāpattivuṭṭhānakusalatā, yathāparicchinnakāleyeva tāhi vuṭṭhānakapaññā kāmāvacarajavanapaññāva. Vīsatimaṃ.

Aṭṭhārasasu dhātūsu kusalabhāvo dhātukusalatā, savanadhāraṇapaṭivedhapaccavekkhaṇapaññā. Tāsaññeva dhātūnaṃ manasikāre kusalabhāvo manasikārakusalatā, tāsaṃ sammasanapaṭivedhapaccavekkhaṇapaññā. Esa nayo āyatanakusalatāyapi. Tattha hi savanadhāraṇapaccavekkhaṇā kāmāvacarāva, paṭivedho lokuttarova, sammasanaṃ kāmāvacaralokuttaraṃ. Aññamaññaṃ paṭicca sahitaṃ phalaṃ uppādetīti paṭiccasamuppādo, avijjādīhi niddiṭṭho paccayasamūho, tasmiṃ dvādasaṅge anulomapaṭiccasamuppāde kusalabhāvo paṭiccasamuppādakusalatā, ‘‘iminā paccayena idaṃ hotī’’ti jānanavasena pavattā lokiyajavanapaññāva. Ekavīsatimadvāvīsatimāni.

Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, kāraṇaṃ, tasmiṃ ṭhāne kusalatā ṭhānakusalatā. Na ṭhāne kusalatā aṭṭhānakusalatā. Tevīsatimaṃ.

Ujubhāvo ajjavo. Mudubhāvo maddavo. Kāyacittujukatāmudukatādvayaṃ. Catuvīsatimaṃ.

Adhivāsanasaṅkhātā khamanaṃ khanti, tathāpavattakāmāvacarajavanāni. Pāpato suṭṭhu orato viratoti sorato, tassa bhāvo soraccaṃ. Kāyavacīmanosaṃvarasīlasaṅkhātāni lokiyalokuttarajavanāni. Pañcavīsatimaṃ.

Sammodakapiyavāditāsaṅkhāto sakhilabhāvo sākhalyaṃ, yathā parehi saddhiṃ attano chiddaṃ vivaraṃ na hoti, evaṃ dhammāmisehi paṭisantharaṇaṃ paṭicchādanaṃ paṭisanthāro. Āgantukassa hi paccuggamanapattacīvarapaṭiggahaṇaāsanadānabījanapādadhovanamakkhanādinā, pānīyena āpucchanena, kāle āgatassa yāguādīnaṃ, vikāle pānakādīnañca dānena, punadivase piṇḍāya caraṇaṭṭhānadassanapavesananikkhamanakālārocanādinā ca pabbajitā, gahaṭṭhānañca vinaye āgatanayena yathānurūpaṃ āmisapaṭisanthāro kātabbo. Āgantukaṃ pana upasaṅkamitvā ‘‘tumhe katarabhāṇakā’’ti apucchitvā ‘‘ācariyupajjhāyā vo kataraṃ ganthaṃ vaḷañjentī’’ti pucchitvā tassa visaye pañhapucchanena sace na sakkoti, sayaṃ kathetvā dānena, dhammakathanapañhavissajjanakammaṭṭhānakathanakukkuccadiṭṭhivinodanādinā, parivāsādivinayakammakaraṇena, pabbājanaupasampadādinā ca dhammapaṭisanthāro kātabbo. Ayamettha saṅkhepo, vitthārato panāyaṃ saddhiṃ ānisaṃsadīpakavatthūhi aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1351) ñātabbo. Etasmiṃ duvidhe paṭisanthāre kusalabhāvo paṭisanthārakusalatā, tathāpavattakāmāvacarajavanāni eva. Chabbīsatimaṃ.

Indriyesu manacchaṭṭhesu āpāthagatarūpādīsu ārammaṇesu nimittagahaṇādinā indriyasaṃvarabhedasaṅkhāto aguttadvārabhāvo indriyesu aguttadvāratā. Paṭiggahaṇaparibhogavasena bhojane mattaṃ ajānanabhāvo bhojane amattaññutā, tathāpavattaakusalacittāni. Sattavīsatimaṃ.

Anantaradukepi vuttapaṭipakkhavasena kāmāvacarasahetukakusalakiriyacittāni veditabbāni. Aṭṭhavīsatimaṃ.

Sativippavāsasaṅkhāto muṭṭhasatibhāvo muṭṭhassaccaṃ, sabbe akusalā dhammā, asampajānanabhāvo asampajaññaṃ, moho. Ekūnatiṃsatimaṃ.

Anantaraduke catubhūmikā satipaññāva vuttā. Tiṃsatimaṃ.

Appaṭisaṅkhāne appaṭivānasaṅkhāte akampiyaṭṭhena yonisodassanasaṅkhātaṃ paṭisaṅkhānameva balanti paṭisaṅkhānabalaṃ, kāmāvacarapaññāva. Sattabojjhaṅgādibhāvanāvasena pavattā catubhūmakadhammā bhāvanābalaṃ. Ekatiṃsatimaṃ.

Paccanīkadhamme sametīti samatho, so tividho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha ca pubbabhāgāsu aṭṭhasamāpattīsu ekaggatā cittasamatho nāma, sammukhāvinayādi sattavidho adhikaraṇasamatho nāma, nibbānaṃ sabbasaṅkhārasamatho nāma. Idha pana catubhūmako samādhi adhippeto. Aniccādivasena vividhenākārena passatīti vipassanā, lokiyalokuttarā vipassanāpaññāva. Bāttiṃsatimaṃ.

Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittanti samathanimittaṃ. Paggāhanimittepi eseva nayo. Catubhūmakasamādhivīriyāni eva. Tettiṃsatimaṃ.

Anantaradukepi vīriyasamādhī eva vuttā. Catuttiṃsatimaṃ.

Sīlavināsikā asaṃvarasaṅkhātā sīlassa vipattīti sīlavipatti, tathāpavattā akusaladhammā. Sammādiṭṭhiyā vipatti diṭṭhivipatti, micchādiṭṭhi eva. Pañcatiṃsatimaṃ.

Soraccameva sīlassa sampādanato sīlaparipūraṇato sīlassa sampadāti sīlasampadā. Diṭṭhipāripūribhūtaṃ ñāṇameva diṭṭhiyā sampadāti diṭṭhisampadā. Catubhūmakā sīlapaññāva. Tathā anantaradukepi. Chattiṃsatimaṃ.

Visuddhibhāvaṃ sampattā sīlasaṅkhātā sīlassa visuddhi sīlavisuddhi. Nibbānasaṅkhātaṃ visuddhiṃ pāpetuṃ samatthā dassanasaṅkhātā diṭṭhiyā visuddhi diṭṭhivisuddhi. Sattattiṃsatimaṃ.

Kammassakatāsaccānulomikamaggaphalasampayuttapaññā diṭṭhi visuddhi nāma. Yathādiṭṭhissa tadanurūpaṃ padhānaṃ yathādiṭṭhissa ca padhānaṃ nāma. Aṭṭhatiṃsatimaṃ.

Saṃvegajanakāni jātijarābyādhimaraṇasaṅkhātāni kāraṇāni saṃvejanīyaṭṭhānāni nāma, tesu jātiādipaṭiccasamuppannabhayasaṅkhātaṃ saṃvijanaṃ saṃvego nāma, tathāpavattakusalādi eva. Evaṃ saṃvegajātassa yoniso upāyena padhānaṃ saṃviggassa yoniso padhānaṃ, lokiyalokuttaravīriyameva. Ekūnacattālīsatimaṃ.

Kusaladhammapūraṇe asantuṭṭhibhāvo asantuṭṭhitā. Yo pana dānaṃ datvā tato tena asantuṭṭho hutvā saraṇagamanaṃ ākaṅkhati, tato pañcasīlādiṃ, pabbajjaṃ, buddhavacanānaṃ uggaṇhanaṃ, samathavipassanaṃ, tato tenāpi asantuṭṭho anukkamena arahattaṃ gaṇhāti, ayaṃ asantuṭṭhitā kusalesu dhammesu. Adhikusaladhammānaṃ bhāvanāya ukkaṇṭhamāno padhānaṃ paṭivāpeti nivattāpetīti paṭivāni, na paṭivāni appaṭivāni, tassa bhavo appaṭivānitā. Arahattaṃ appatvā padhānasmiṃ anivattanatā anosakkanatā, tathāpavattalokiyalokuttarakusalā dhammā. Cattālīsatimaṃ.

Vijānanato vijjā, pubbenivāsacutūpapātaāsavakkhayañāṇāni. Vimuccanato vimutti, aṭṭha samāpattiyo, nibbānañca. Aṭṭha samāpattiyo hi ārammaṇe adhimuccanato, sayaṃ vikkhambhitakilesehi vimuccanaṭṭhena ca vimuttīti vuttā, nibbānaṃ pana sabbakilesehi accantavimuccanaṭṭhena. Ekacattālīsatimaṃ.

Kilesakkhayakaresu catūsu ariyamaggesu ñāṇaṃ khaye ñāṇaṃ nāma. Paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppannaariyaphale ñāṇaṃ anuppāde ñāṇaṃ nāma. Sesaṃ sabbattha suviññeyyameva. Dvācattālīsatimaṃ.

Suttantikadukamātikatthavaṇṇanā niṭṭhitā.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Dhammasaṅgaṇīmātikatthavaṇṇanā niṭṭhitā.

2. Vibhaṅgamātikā

Idāni dhammasaṅgaṇīmātikānantaraṃ vibhaṅgamātikāya atthavaṇṇanā anuppattā. Tassā pana –

Atthato dhammabhedena, vibhaṅganayadassanā;

Pāḷimuttanayā cāpi, hoti saṃvaṇṇanānayo.

Sā panesā aṭṭhārasannaṃ vibhaṅgānaṃ ādimhi ṭhapitā aṭṭhārasavidhā hoti – khandhavibhaṅgamātikā-āyatana-dhātu-sacca-indriya-paccayākāra-satipaṭṭhāna-sammappadhāna-iddhipādabojjhaṅga-maggaṅgajhāna-appamaññā-sikkhāpada-paṭisambhidā-ñāṇa-khuddakavatthu-dhammahadayavibhaṅgamāti

Khandhavibhaṅgamātikatthavaṇṇanā

Tattha ādibhūtāya khandhavibhaṅgamātikāya atthato tāva – pañcakkhandhāti ettha pañcāti gaṇanaparicchedo, tena na tato heṭṭhā, na uddhanti dasseti. Khandhāti paricchinnadhammanidassanaṃ. Tatrāyaṃ khandha-saddo sambahulesu ṭhānesu nipatati rāsimhi guṇe paṇṇattiyaṃ ruḷhiyanti. Tattha ‘‘mahāudakakkhandho’’tiādīsu (saṃ. ni. 5.1037; a. ni. 4.51; 5.45; 6.37) hi rāsito khandho nāma. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu (dī. ni. 3.355) guṇato. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandha’’ntiādīsu (saṃ. ni. 4.241) paṇṇattito. ‘‘Viññāṇaṃ viññāṇakkhandho’’tiādīsu (dha. sa. 63) ekampi cittaṃ ruḷhito khandho nāma, svāyamidha rāsito adhippeto. Rāsaṭṭho hi khandha-saddo, koṭṭhāsaṭṭhotipi vattuṃ vaṭṭati. Lokasmiṃ hi iṇaṃ gahetvā codiyamānā ‘‘dvīhi khandhehi dassāma, tīhi khandhehi dassāmā’’ti vadanti, tasmā khandhoti koṭṭhāsoti vuttaṃ hoti. Rūpakkhandhoti ettha ruppatīti rūpaṃ, sītuṇhādīhi pasiddhākārena ruppati ghaṭṭīyati, pīḷiyatīti attho. Vuttaṃ hetaṃ bhagavatā –

‘‘Ruppatīti kho, bhikkhave, tasmā rūpanti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppatī’’tiādi (saṃ. ni. 3.79).

Rūpañca taṃ khandho cāti rūpakkhandho, rūparāsi rūpakoṭṭhāsoti attho. Vedanākkhandhādīsupi eseva nayoti ayaṃ tāvettha atthato saṃvaṇṇanānayo.

Dhammabhedato panettha heṭṭhā kusalattike vibhattā atītādibhedabhinnā sabbe rūpadhammā rūpakkhandho nāma. Tathā catubhūmakā vedanāsaññāyo vedanākkhandho nāma, saññākkhandho nāma. Vedanāsaññā pana ṭhapetvā sesā phassādayo paññāsa cetasikā saṅkhārakkhandho nāma. Pañcasu khandhesu nibbānameva asaṅgahitaṃ, upādānakkhandhesu pana sabbe lokuttaradhammā. Ayameva hi khandhehi upādānakkhandhānaṃ viseso. Khandhā avisesato vuttā, upādānakkhandhā sāsavopādāniyabhāvena visesetvā. Idha pana avisesena vuttattā nibbānaṃ ṭhapetvā avasesā sabbe dhammā saṅgahaṃ gacchantīti ayaṃ dhammabhedato saṃvaṇṇanānayo.

Vibhaṅganayadassanāti vibhaṅgapāḷiyā āgataatthanayadassanato. Vibhaṅgapāḷiyaṃ hi suttantabhājanīyaṃ abhidhammabhājanīyaṃ pañhāpucchakanti tīhi nayehi khandhavibhaṅgo vibhatto. Tathā āyatanavibhaṅgādayo. Kevalaṃ hi indriyavibhaṅge, sikkhāpadavibhaṅge ca suttantabhājanīyaṃ natthi. Paccayākāravibhaṅge pañhāpucchakaṃ natthi. Ñāṇavibhaṅgādīsu pana tīsu tayopi nayā na santi. Tesu hi ñāṇavibhaṅgo ekavidhato paṭṭhāya yāva dasavidhā vibhatto, khuddakavatthuvibhaṅgo ekavidhato paṭṭhāya yāva dvāsaṭṭhipabhedā vibhatto, dhammahadayavibhaṅgo pana sabbasaṅgahādīhi dasahi vārehi vibhatto, tasmā tesaṃ tesaṃ nayānaṃ mukhamattadassanavasena tattha tattha saṃvaṇṇanā bhavissanti. Tatridaṃ khandhavibhaṅge tiṇṇaṃ nayānaṃ mukhamattadassanaṃ. Seyyathidaṃ – suttantabhājanīye tāva rūpakkhandho –

‘‘Tattha katamo rūpakkhandho? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho’’ti (vibha. 2) –

Evaṃ uddisitvā vitthārato vibhatto, tathā vedanākkhandhādayopi. Tattha niyakajjhattaṃ nāma ajjhattarūpaṃ ajjhattaṃ nāma, tato aññaṃ parapuggalagataṃ, aviññāṇañca bahiddhā nāma, tathā vedanādayopi. Pasādavisayarūpaṃ pana oḷārikaṃ nāma, sesaṃ sukhumaṃ nāma. Aniṭṭharūpaṃ hīnaṃ nāma, iṭṭharūpaṃ paṇītaṃ nāma.

Nanu iṭṭhāniṭṭhaṃ nāma pāṭekkaṃ paṭivibhattaṃ nāma natthi, ekaṃ ekaccassa iṭṭhaṃ hoti manāpaṃ, tadeva aññassa ca aniṭṭhaṃ hoti. Vatthādīni hi sūkarādīnaṃ nappiyāni honti, na manussādīnaṃ, tesañca vatthābharaṇādīni piyāni, na sūkarādīnanti, tasmā rucivaseneva iṭṭhāniṭṭhatā gahetabbā? Na, iṭṭhāniṭṭhānaṃ pāṭekkaṃ vibhattattā. Kusalakammajaṃ hi kusalavipākavisayova iṭṭhaṃ nāma, akusalakammajaṃ akusalavipākavisayova aniṭṭhaṃ nāma, saññāvipallāsena pana koci iṭṭhameva buddharūpādiṃ javanakkhaṇe aniṭṭhato manasi karoti, aniṭṭhañca nirayaggisatthavisādiṃ iṭṭhato manasi karoti. Javanehi eva vipallāsabhāvo, na vipākehīti vipākavasena iṭṭhāniṭṭhaṃ niyataṃ veditabbaṃ.

Sammohavinodaniyā pana vibhaṅgaṭṭhakathāya –

‘‘Sukhasamphassaṃ hi gūthakalalaṃ cakkhudvāraghānadvāresu aniṭṭhaṃ, kāyadvāre iṭṭhaṃ hoti. Cakkavattino maṇiratanena pothiyamānassa, suvaṇṇasūle uttāsiyamānassa ca maṇiratanasuvaṇṇasūlāni cakkhudvāre iṭṭhāni honti, kāyadvāre aniṭṭhānī’’ti (vibha. aṭṭha. 6) –

Evaṃ dvāravasena ekasseva vatthuno iṭṭhatā, aniṭṭhatā ca vuttā. Sā ca ekakkhaṇe na yuttā ekakalāpagatabhūtopādāyarūpānaṃ ekasāmaggiyamuppattito. Na hi bhūtesu akusalavasena aniṭṭhesu uppajjantesu tadupādāyarūpādikusalena iṭṭhāni uppajjanti, bhinnakkhaṇe pana iṭṭhāni maṇiratanādīni tehi pothiyamānassa akusalapaccayena utunā aniṭṭhāni vipariṇamanti, kusalapaccayena aniṭṭhāni gūthakalalādīni iṭṭhānīti, ayaṃ no attanomati. Evaṃ vibhattesu ca iṭṭhāniṭṭhesu taṃ taṃ rūpaṃ upādāyupādāya hīnaṃ, paṇītañca daṭṭhabbaṃ. Sukhumaṃ pana rūpaṃ dūrerūpaṃ nāma, oḷārikaṃ santikerūpaṃ nāma. Taṃ taṃ vā pana rūpaṃ upādāyupādāya rūpaṃ dūre santike daṭṭhabbaṃ. Sesaṃ vuttanayameva.

Vedanādīsu pana akusalā vedanā oḷārikā, itarā sukhumā. Kusalākusalā oḷārikā, abyākatā sukhumā. Dukkhā vedanā oḷārikā, itarā sukhumā. Sukhadukkhā vā oḷārikā, itarā sukhumā. Asamāpannassa vā vedanā oḷārikā, samāpannassa sukhumā. Sāsavā oḷārikā, anāsavā sukhumā. Taṃ taṃ vā pana vedanaṃ upādāyupādāya oḷārikasukhumatā daṭṭhabbā. Akusalā vedanā kusalābyākatāhi dūre, tā ca tāya dūreti evaṃ jātisabhāvapuggalabhūmibhedato vuttanayena dūrevedanā daṭṭhabbā, kusalā vedanā kusalāya santiketi evaṃ jātiādisāmaññato santikevedanā daṭṭhabbā. Taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā dūresantike daṭṭhabbā. Evaṃ saññākkhandhādīsupi yathānurūpaṃ oḷārikasukhumatādayo veditabbāti. Ayamettha saṅkhepo, vitthāro pana vibhaṅgapāḷiaṭṭhakathāsu (vibha. 8 ādayo; vibha. aṭṭha. 8 ādayo) gahetabboti ayaṃ suttantabhājanīyanayo.

Abhidhammabhājanīyanaye rūpakkhandhassa tāva ekavidhādito yāva ekādasavidhā rūpakaṇḍe vuttanayena veditabbā. Vedanākkhandho pana ekavidho phassasampayutto, duvidho sahetukadukavasena, tividho kusalattikavasena, catubbidho catubhūmakavasena, pañcavidho sabhāvabhedena, chabbidho chadvārikavasena, sattavidho sattaviññāṇasampayogavasena, aṭṭhavidho tesu kāyaviññāṇasampayuttaṃ sukhadukkhavasena dvidhā bhinditvā, navavidho tesu manoviññāṇasampayuttaṃ kusalattikavasena tidhā bhinditvā, dasavidho tesu kāyaviññāṇasampayuttaṃ duvidhā, manoviññāṇasampayuttañca tidhā bhinditvāti evaṃ sahetukadukamūlaṃ paṭhamavāraṃ vatvā puna kusalattikaṭṭhāne vedanāttikapītittikasanidassanattikavajjite sabbattike yojetvā yāva dasavidhā, aparepi aṭṭhārasa vārā vuttā. Yathā cettha sahetukadukamūlikā sabbattikayojanā, evaṃ hetusampayuttadukādīsu anurūpadukamūlikāpi saraṇadukapariyosānā paccekaṃ sabbattikayojanāpi veditabbāti ayaṃ dukamūlako yojanānayo. Yathā ca ekekadukena sabbattikayojanāvasena dukamūlako nayo vutto, evaṃ ekekattikena yathānurūpaṃ sabbadukayojanāvasena tikamūlako, tadubhayamissakavasena ubhatovaḍḍhanako ca nayo veditabbo. Yathā cettha vedanākkhandhe, evaṃ saññākkhandhādīsupi yathārahaṃ dukamūlakādinayā veditabbāti ayaṃ abhidhammabhājanīyanayo.

Pañhāpucchakanaye pana pañcannaṃ khandhānaṃ kati kusalā, kati akusalā, kati abyākatā, kati sukhāya vedanāya sampayuttā…pe… kati saraṇā, kati araṇāti? Rūpakkhandho abyākato, cattāro khandhā siyā kusalā, siyā akusalā, siyā abyākatā, rūpaṃ, vedanā ca vedanāttike na vattabbā, sesā tidhāpi honti, rūpaṃ nevavipākanavipākadhammadhammaṃ, siyā upādinnupādāniyaṃ, siyā anupādinnupādāniyaṃ, asaṃkiliṭṭhasaṃkilesikaṃ, sesā cattāro khandhā tīhi tikehi tidhāpi honti. Rūpaṃ avitakkaavicāraṃ, tayo khandhā tidhāpi honti, saṅkhārakkhandho tidhā ca na vattabbo ca. Rūpaṃ na vattabbaṃ, vedanā siyā pītisahagatā, na vattabbā, tayo tidhā ca na vattabbā ca. Rūpaṃ nevadassanenanabhāvanāyapahātabbaṃ, nadassanenanabhāvanāyapahātabbahetukaṃ, nevācayagāminaapacayagāmi, nevasekhaṃnāsekhaṃ, parittaṃ, sesā tidhāpi honti. Parittārammaṇattike rūpaṃ anārammaṇaṃ, sesā tidhā ca na vattabbā ca. Rūpaṃ majjhimaṃ, aniyataṃ, sesā tidhāpi. Maggārammaṇattike ca rūpaṃ anārammaṇaṃ, sesā tidhāpi vā na vattabbā. Uppannātītattikesu pañcapi tidhā honti. Atītārammaṇattike rūpaṃ anārammaṇaṃ, sesā tidhā ca na vattabbā ca. Ajjhattattike pañcapi tidhā honti. Ajjhattārammaṇattike rūpaṃ anārammaṇaṃ, sesā tidhāpi na vattabbā ca. Cattāro khandhā anidassanaappaṭighā, rūpakkhandho tidhāpi hoti.

Cattāro khandhā nahetū, saṅkhārakkhandho siyā hetu, siyā na hetu. Rūpaṃ ahetukaṃ, hetuvippayuttaṃ, sesā dvidhāpi. Tayo khandhā siyā sahetukā ceva na ca hetū, siyā na vattabbā ca, saṅkhārakkhandho dvidhā ca na vattabbo ca, rūpaṃ na vattabbameva. Tathā anantaradukepi. Rūpaṃ nahetuahetukaṃ, tayo dvidhāpi, saṅkhārakkhandho dvidhā ca na vattabbo ca. Pañcapi sappaccayā, saṅkhatā, cattāro anidassanā, appaṭighā, rūpaṃ dvidhāpi. Rūpaṃ rūpī, sesā arūpino. Rūpaṃ lokiyaṃ, sesā dvidhāpi. Pañcapi kenaci viññeyyā, na ca kenaci viññeyyā ca. Cattāro no āsavā, saṅkhārā dvidhāpi, na vattabbā ca. Rūpaṃ sāsavo, āsavavippayutto, sesā dvidhāpi. Rūpaṃ sāsavā ceva no ca āsavā, tayo tathā ca na vattabbā ca. Saṅkhāro dvidhā ca na vattabbo ca. Rūpaṃ na vattabbameva, tayo siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā, saṅkhāro dvidhā ca na vattabbo ca. Rūpaṃ āsavavippayuttaṃ sāsavañca, sesā dvidhā ca na vattabbā ca. Iminā nayena saṃyojanagocchakādīsupi yojanā veditabbā. Kevalaṃ hi parāmāsasampayuttaduke rūpaṃ parāmāsavippayuttaṃ, tayo dvidhāpi, saṅkhāro dvidhāpi, diṭṭhivasena na vattabbo ca. Tatiye ettakameva viseso. Rūpaṃ anārammaṇaṃ, sesā sārammaṇā. Viññāṇaṃ cittaṃ, sesā no cittā. Tayo cetasikā, dve acetasikā. Tayo cittasampayuttā, rūpaṃ cittavippayuttaṃ. Viññāṇaṃ na vattabbaṃ. Tathā cittasaṃsaṭṭhadukepi. Tayo cittasamuṭṭhānā, viññāṇaṃ no cittasamuṭṭhānaṃ. Rūpaṃ dvidhāpi. Tathā anantaradukadvayepi. Tayo cittasaṃsaṭṭhasamuṭṭhānā, dve no cittasaṃsaṭṭhasamuṭṭhānā. Tathā anantaradukadvayepi. Viññāṇaṃ ajjhattikaṃ, tayo bāhirā, rūpaṃ dvidhāpi. Cattāro no upādā. Rūpaṃ dvidhāpi. Pañcapi siyā upādinnā, siyā anupādinnā, no upādānā.

Kilesagocchako vuttanayova. Rūpaṃ nevadassanenanabhāvanāya pahātabbaṃ, sesā dvidhāpi. Evaṃ yāvapītidukā yojanā veditabbā.

Rūpaṃ na vedanā, na sukhā, na sukhasahagatā, sesā dvidhāpi. Tathā anantaradukepi. Rūpaṃ kāmāvacaraṃ, sesā dvidhāpi. Evaṃ yāva saraṇadukā yojanā veditabbā. Ayaṃ pañhāpucchakanayo.

Ime pana nayā vitthārato pāḷiaṭṭhakathāhi ñātabbā. Atthavinicchayo ca nesaṃ dhammasaṅgaṇīmātikatthasaṃvaṇṇanāya vuttānusārena ñātabbo. Ito paraṃ atirekaṃ avatvā apubbameva vaṇṇayissāmāti ayaṃ vibhaṅganayadassanato saṃvaṇṇanānayo.

Idāni panettha –

Kamatonūnādhikato, daṭṭhabbasamabhedato;

Pāḷimuttanayo ñeyyo, khandhakosallamicchatā.

Tattha kamatoti ettha uppattikkamo pahānakkamo paṭipattikkamo bhūmikkamo desanākkamoti bahuvidhesu kamesu khandhānaṃ desanākkamova yujjati, na itare, asambhavā. Abhedena hi pañcasu khandhesu attaggāhapatitaṃ veneyyajanaṃ samūhaghanavinibbhogadassanena attaggāhato mocetukāmo bhagavā hitakāmo tassa tassa janassa sukhaggahaṇatthaṃ cakkhuādīnaṃ visayabhūtaṃ oḷārikaṃ paṭhamaṃ rūpakkhandhaṃ desesi, tato iṭṭhāniṭṭhavisayasaṃvedakaṃ oḷārikaṃ vedanaṃ, yaṃ vedeti, taṃ sañjānātīti evaṃ vedanāvisayassa ākāraggāhikaṃ saññaṃ, saññāvasenābhisaṅkhārake saṅkhāre, tesaṃ vedanādīnaṃ nissayādhipatibhūtaṃ viññāṇanti ayaṃ tāvettha kamo.

Anūnādhikatoti kasmā pana bhagavatā pañceva khandhā vuttā anūnā anadhikāti? Sabbasaṅkhatasabhāgekasaṅgahato, attattaniyaggāhavatthussa etapparamato, aññesañca tadavarodhato. Anekappabhedesu hi saṅkhatadhammesu sabhāgavasena saṅgayhamānesu rūpaṃ rūpasabhāgekasaṅgahavasena eko khandho hoti, vedanā vedanāsabhāgekasaṅgahavasena eko khandho hoti. Esa nayo saññādīsupi, tasmā sabbasaṅkhatasabhāgekasaṅgahato pañceva vuttā. Etaparamañcetaṃ attattaniyaggāhavatthu, yadidaṃ rūpādayo pañca, tasmā attattaniyaggāhavatthussa etaparamatopi pañceva vuttā. Yepi caññe sīlādayo pañca dhammakkhandhā vuttā, tepi saṅkhārakkhandhapariyāpannattā ettheva avarodhaṃ gacchanti, tasmā aññesaṃ tadavarodhatopi pañceva vuttāti ayaṃ anūnādhikato.

Daṭṭhabbasamabhedatoti daṭṭhabbabhedato, upamābhedato ca. Tattha daṭṭhabbabhedato tāva pañcupādānakkhandhā sāmaññato ukkhittāsikapaccatthikato, bhārato, khādakato, aniccadukkhaanattasaṅkhātavadhakato ca daṭṭhabbā. Visesato pana pheṇapiṇḍaṃ viya rūpaṃ daṭṭhabbaṃ, udakabubbuḷamarīcikakadalikkhandhamāyā viya yathākkamaṃ vedanādayo daṭṭhabbā. Yathā hi pheṇapiṇḍo vimaddāsaho, so ca pattathālakādiatthaṃ gahitopi tamatthaṃ na sādheti, bhijjati, evaṃ rūpampi vimaddāsahaṃ, tañca subhādivasena gahitampi na tathā tiṭṭhati, asubhādiyeva hoti.

Yathā vā pheṇapiṇḍo anekasandhighaṭito bahunnaṃ udakasappādipāṇakānaṃ āvāso, ādito cesa badarapakkamatto hutvā anupubbavaḍḍhanako uṭṭhitamattopi cesa bhijjati, thokaṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati, evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ asītikimikulavokiṇṇaṃ, ādito cetaṃ kalalamattaṃ hutvā anupubbavaḍḍhanakaṃ, kalalamattepi cetaṃ bhijjati, abbudādibhāvepi āyukkhayaṃ patvā avassameva bhijjati. Evaṃ pheṇapiṇḍasadisaṃ daṭṭhabbaṃ.

Yathā pana bubbuḷo muhuttaramaṇīyo agayhupago na ciraṭṭhitikova, evaṃ vedanāpi. Yathā ca bubbuḷo udakatalaṃ, udakabinduṃ, udakajallakaṃ saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati, evaṃ vedanāpi vatthuṃ, ārammaṇaṃ, kilesajallaṃ, phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjatīti sā bubbuḷasadisā daṭṭhabbā.

Yathā pana marīcikā jalāsayādibhāvena vippalambhikā, evaṃ saññāpi niccādibhāvenāti marīcisadisā daṭṭhabbā. Yathā pana kadalikkhandho agayhupago bahuvaṭṭisamodhāno, evaṃ saṅkhārakkhandhopi agayhupagoniccādisāravirahito, phassādibahudhammasamodhāno ca hotīti so kadalikkhandhasadiso daṭṭhabbo. Yathā pana māyā asuvaṇṇarajatādirūpānipi tathā gāhāpetvā mahājanaṃ vañceti, evaṃ viññāṇampi aniccādirūpaṃ teneva cittena āgacchantaṃ viya niccādito ca gāhāpetvā vañcetīti taṃ māyāsadisaṃ daṭṭhabbaṃ. Vuttañca –

‘‘Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā bubbuḷūpamā;

Marīcikūpamā saññā, saṅkhārā kadalūpamā;

Māyūpamañca viññāṇaṃ, desitādiccabandhunā’’ti. (saṃ. ni. 3.95);

Ayamettha daṭṭhabbabhedo.

Upamābhedato ca pana gilānasālūpamo rūpupādānakkhandho, gelaññūpamo vedanupādānakkhandho, gelaññasamuṭṭhānūpamo saññupādānakkhandho, asappāyasevanūpamo saṅkhārupādānakkhandho, gilānūpamo viññāṇupādānakkhandho. Apica cārakakāraṇaaparādhakāraṇakārakaaparādhikūpamā ete bhājanabhojanabyañjanaparivesakabhuñjakūpamā cāti ayamettha upamābhedo. Evaṃ pāḷimuttakavinicchayanayo ñeyyo.

Khandhavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Āyatanavibhaṅgamātikatthavaṇṇanā

Āyatanavibhaṅgamātikāya pana atthato tāva – dvādasāyatanānīti ettha āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanāni. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti upaṭṭhahanti ghaṭenti vāyamanti, te ca pana āyabhūte dhamme etāni tanonti vitthārenti, idañca atīva āyataṃ saṃsāradukkhaṃ nayanteva, pavattayantīti vuttaṃ hoti, tasmā ‘‘āyatanānī’’ti vuccanti.

Apica nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjābhidesaṭṭhena, kāraṇaṭṭhena ca sāsane, loke ca ‘‘āyatana’’nti vuccanti. Cakkhuādīsu hi te te cittacetasikā dhammā tadāyattavuttitāya nivasanti, tesu ca ākarabhūtesu ākiṇṇā vatthārammaṇavasena ca samosaranti, cakkhādayova nesaṃ sañjātideso, kāraṇañca, tasmā nivāsaṭṭhānādinā atthena cakkhādīni āyatanānīti veditabbāni.

Cakkhāyatanantiādīsu cakkhatīti cakkhu, rūpaṃ assādeti, vibhāveti cāti attho. Rūpayatīti rūpaṃ. Vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Suṇātīti sotaṃ. Sappatīti saddo, udāharīyatīti attho. Ghāyatīti ghānaṃ. Gandhayatīti gandho, attano vatthuṃ sūcayatīti attho. Jīvitaṃ avhāyatīti jivhā. Rasanti taṃ sattāti raso, assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo, uppattideso. Phusīyatīti phoṭṭhabbaṃ. Manatīti mano. Attano lakkhaṇaṃ dhārentīti dhammā. Cakkhu ca taṃ yathāvuttenatthena āyatanañcāti cakkhāyatanaṃ…pe… dhammā ca te āyatanañcāti dhammāyatananti ayaṃ tāvettha padattho.

Dhammabhedato panettha sabbampi viññāṇaṃ manāyatanaṃ nāma. Cetasikasukhumarūpanibbānāni dhammāyatanaṃ nāma. Sesāni suviññeyyāni. Imesu ca āyatanesu atītādibhedabhinnā, kālavinimuttā ca lokiyalokuttarā sabbe nāmarūpadhammā, paññattiyo ca saṅgahitāti veditabbā. ‘‘Jāti dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā’’tiādivacanato (dhātu. 71) hi rūpārūpalakkhaṇānaṃ jātijarābhaṅgānaṃ saṅkhārakkhandhadhammāyatanadhammadhātūsu saṅgahitattā itarāsampi paññattīnaṃ yathārahaṃ tattha saṅgahitabhāvo veditabboti ayamettha dhammabhedo.

Vibhaṅganayato panettha suttantabhājanīye tāva ‘‘cakkhuṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ. Rūpā aniccā dukkhā anattā vipariṇāmadhammā…pe… dhammā aniccā dukkhā anattā vipariṇāmadhammā’’ti (vibha. 154) evaṃ visayivisayāyatanavasena āyatanāni vuttānīti ayaṃ suttantabhājanīyanayo.

Abhidhammabhājanīye pana pasādavisayāyatanāni tāva ‘‘tattha katamaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’tiādinā (vibha. 156) rūpakaṇḍe (dha. sa. 597) vuttanayena vibhattāni. Manāyatanaṃ pana ekavidhato paṭṭhāya yāvadasavidhā vedanākkhandhe vuttanayena vibhattaṃ. Dhammāyatanaṃ pana ‘‘tattha katamaṃ dhammāyatanaṃ? Vedanākkhandho saññākkhandho saṅkhārakkhandho, yañca rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātū’’ti (vibha. 167) uddisitvā ‘‘tattha katamo vedanākkhandho’’tiādinā (vibha. 167) vedanākkhandhādīsu vuttanayena vibhattaṃ. Sukhumarūpanibbānāni rūpakaṇḍe vuttanayānevāti ayaṃ abhidhammabhājanīyanayo.

Pañhāpucchakanayaṃ pana ito paraṃ vitthārato adassetvā tikadukānaṃ ādiantehi ceva visesatthadīpakehi ca tikadukehi yojetvā dassayissāma, sesehipi tikadukehi yojanānayo khandhe vuttanayena sakkā ñātunti. Kathaṃ dvādasannaṃ āyatanānaṃ kati kusalā…pe… kati araṇāti? Dasāyatanā abyākatā, dvāyatanā siyā kusalā, siyā akusalā, siyā abyākatā. Vedanāttike dasāyatanāni na vattabbāni, manāyatanaṃ tidhāpi, dhammāyatanaṃ tidhā na vattabbañca…pe… rūpāyatanaṃ sanidassanasappaṭighaṃ, navāyatanāni anidassanasappaṭighāni, manāyatanadhammāyatanāni anidassanaappaṭighāni, ekādasāyatanāni na hetū, dhammāyatanaṃ siyā hetu, siyā na hetu…pe… ekādasāyatanāni sappaccayāni, dhammāyatanaṃ siyā sappaccayaṃ, siyā appaccayaṃ…pe… dasāyatanāni rūpaṃ, manāyatanaṃ arūpaṃ, dhammāyatanaṃ dvidhāpi…pe… dasāyatanāni araṇāni, dvāyatanāni siyā saraṇāni, siyā araṇānīti ayaṃ pañhāpucchakanayo.

Idāni pana –

Kamato tāvattato ca, tesaṃ daṭṭhabbabhedato;

Pāḷimuttanayenettha, viññātabbo vinicchayo.

Tattha kamatoti idhāpi desanākkamova yujjati. Ajjhattikesu hi āyatanesu sanidassanasappaṭighavisayattā cakkhāyatanaṃ pākaṭanti paṭhamaṃ desitaṃ, tato anidassanasappaṭighavisayāni sotāyatanādīni. Atha vā dassanānuttariyasavanānuttariyahetubhāvato bahūpakārattā cakkhusotāyatanāni paṭhamaṃ desitāni, tato ghānāyatanādīni tīṇi, pañcannampi pana gocaravisayattā ante manāyatanaṃ, cakkhāyatanādīnaṃ gocarattā tesaṃ anantaraṃ rūpāyatanādīni. Apica viññāṇuppattikāraṇavavatthānatopi ayametesaṃ kamo veditabbo. Vuttaṃ hetaṃ ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇa’’nti (ma. ni. 3.421; saṃ. ni. 4.60, 113; mahāni. 107) ayaṃ tāvettha kamo.

Tāvattatoti tāvabhāvato. Idaṃ vuttaṃ hoti – cakkhādayopi hi dhammā eva, evaṃ sati dhammāyatanamicceva avatvā kasmā dvādasāyatanāni vuttānīti ce? Chaviññāṇakāyuppattiyā dvārārammaṇavavatthānato ayametesaṃ bhedo hotīti dvādasa vuttāni. Cakkhuviññāṇavīthipariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanamevārammaṇaṃ. Tathā itarāni itaresaṃ. Chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadesova uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇanti. Iti channaṃ viññāṇakāyānaṃ uppattidvārārammaṇavavatthānato dvādasa vuttānīti ayamettha tāvattatā.

Daṭṭhabbabhedatoti ettha pana sabbāni cetāni āyatanāni anāgamanato, aniggamanato ca daṭṭhabbāni. Na hi tāni pubbe udayā kutoci āgacchanti, napi uddhaṃ vayā kuhiñci gacchanti, atha kho pubbe udayā appaṭiladdhasabhāvāni uddhaṃ vayā paribhinnasabhāvāni, pubbantāparantavemajjhe paccayāyattavuttitāya avasāni pavattanti, tasmā anāgamanato, aniggamanato ca daṭṭhabbāni. Tathā nirīhato, abyāpārato ca. Na hi cakkhurūpādīnaṃ evaṃ hoti ‘‘aho vata amhākaṃ sāmaggiyaṃ viññāṇaṃ nāma uppajjeyyā’’ti, na ca tāni viññāṇuppādanatthaṃ dvārabhāvena, vatthubhāvena, ārammaṇabhāvena vā byāpāramāpajjanti, atha kho dhammatāvesā yaṃ cakkhurūpādisāmaggiyaṃ cakkhuviññāṇādīni sambhavanti, tasmā nirīhato, abyāpārato ca daṭṭhabbāni. Apica ajjhattikāni suñño gāmo viya daṭṭhabbāni dhuvasubhasukhattabhāvavirahitattā, bāhirāni gāmaghātakacorā viya. Tathā ajjhattikāni chapāṇakā viya daṭṭhabbāni, bāhirāni tesaṃ gocarā viyāti ayamettha daṭṭhabbabhedo. Evaṃ pāḷimuttanayenettha viññātabbo vinicchayo.

Āyatanavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Dhātuvibhaṅgamātikatthavaṇṇanā

Dhātuvibhaṅgamātikāya pana atthato tāva – aṭṭhārasa dhātuyoti ettha vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā. Anekappakāraṃ saṃsāradukkhaṃ vidahanti nipphādenti, sattehi ca dhīyante dhārīyanti, dukkhavidhānamattameva cetā, etāhi ca kāraṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati, yathāvihitañca dukkhaṃ etāsveva dhīyati ṭhapīyatīti etehi atthehi yathāsambhavaṃ ‘‘dhātuyo’’ti vuccanti.

Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññaṃ visabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa cakkhādīsu dhātusamaññā veditabbā. Lokiyalokuttarasādhāraṇatthavasena pana attano sabhāvaṃ dhārentīti dhātuyo. Nijjīvamattānametaṃ adhivacanaṃ, tasmā yathāvuttenatthena cakkhu ca taṃ dhātu cāti cakkhudhātu. Evaṃ sesesupīti ayaṃ tāvettha padattho.

Dhammabhedato panettha āyatanesu vuttanayena veditabbo. Apica pañcadvārāvajjanasampaṭicchanadvayaviññāṇaṃ manodhātu nāma. Pañcaviññāṇamanodhātuvajjitaṃ pana sabbampi viññāṇaṃ manoviññāṇadhātu nāma. Sesaṃ suviññeyyameva.

Vibhaṅganayato panettha suttantabhājanīye tāva – ‘‘pathavīdhātu āpo tejo vāyo ākāsaviññāṇadhātū’’ti cha dhātuyo uddisitvā ādito pañca ajjhattikabāhiravasena, pacchimā ca cha viññāṇavasena vibhattā, aparāpi ‘‘sukhadhātu dukkhasomanassadomanassupekkhāavijjādhātū’’ti cha dhātuyo uddisitvā tathā tathā vibhattā, puna aparāpi ‘‘kāmadhātu byāpādavihiṃsānekkhammaabyāpādaavihiṃsādhātū’’ti cha dhātuyo uddisitvā, evaṃ tīhi chakkehi paccekaṃ tebhūmakā aṭṭhārasa dhātuyo sarūpato, lakkhaṇāhārato, nissayavisayapayogavinābhāvādito ca vuttāti veditabbāti ayaṃ suttantabhājanīyanayo.

Abhidhammabhājanīye pana sarūpeneva aṭṭhārasa dhātuyo uddisitvā pasādavisayadhātuyo āyatane vuttanayena vibhattā, satta viññāṇadhātuyo pana –

‘‘Tattha katamā cakkhuviññāṇadhātu? Cakkhuñca paṭicca rūpe ca uppajjati cittaṃ…pe… cakkhuviññāṇadhātu. Ayaṃ vuccati cakkhuviññāṇadhātu…pe… kāyaviññāṇadhātu.

‘‘Tattha katamā manodhātu? Cakkhuviññāṇadhātuyā…pe… kāyaviññāṇadhātuyā…pe… niruddhasamanantarā uppajjati cittaṃ…pe… sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ…pe… ayaṃ vuccati manodhātu.

‘‘Tattha katamā dhammadhātu? Vedanākkhandho saññākkhandho saṅkhārakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu…pe… ayaṃ vuccati dhammadhātu.

‘‘Tattha katamā manoviññāṇadhātu…pe… manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ…pe… manañca paṭicca dhamme ca uppajjati cittaṃ…pe… ayaṃ vuccati manoviññāṇadhātū’’ti (vibha. 184) –

Evaṃ vibhattā. Tattha sabbadhammesu vā pana paṭhamasamannāhāroti ettha pañcaviññāṇavisayesu sabbadhammesūti evaṃ attho gahetabbo. Manodhātuyāpi uppajjitvā niruddhasamanantarāti ettha pana pi-kāro sampiṇḍanattho, tasmā manodhātuyāpi santīraṇavoṭṭhabbanādimanoviññāṇadhātuyāpīti evamattho gahetabbo. Manañca paṭiccātiādīsu manodvāre bhavaṅgamanañceva catubhūmakadhammārammaṇañca paṭicca sahāvajjanakajavanaṃ nibbattatīti attho. Ayaṃ abhidhammabhājanīyanayo.

Pañhāpucchakanaye pana aṭṭhārasannaṃ dhātūnaṃ kati kusalā…pe… kati araṇāti? Soḷasa dhātuyo abyākatā, dve dhātuyo tidhāpi honti…pe… dasa dhātuyo nevavipākanavipākadhammadhammā, pañca dhātuyo vipākā, manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā, dve dhātuyo tidhāpi honti. Dasa dhātuyo upādinnupādāniyā, saddadhātuyo anupādinnupādāniyā, pañca dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, dve dhātuyo tidhāpi…pe… dasa dhātuyo siyā uppannā, siyā uppādino, saddadhātu siyā uppannā, siyā anuppannā, siyā na vattabbā uppādinoti, cha dhātuyo tidhāpi. Dhammadhātu tidhāva…pe… rūpadhātu sanidassanasappaṭighā, nava dhātuyo anidassanasappaṭighā, aṭṭha dhātuyo anidassanaappaṭighā. Sattarasa dhātuyo na hetū, dhammadhātu dvidhāva…pe… soḷasa dhātuyo araṇā, dve dhātuyo dvidhāpīti ayaṃ pañhāpucchakanayo.

Idāni panetāsaṃ –

Kamatāvattato daṭṭhabbā, paccayānaṃ vibhāgato;

Dhātūnamidha viññeyyo, pāḷimuttavinicchayo.

Tattha kamato tāva idhāpi desanākkamova yujjati. So ca panāyaṃ hetuphalānupubbavavatthānavasena vutto. Cakkhudhātu rūpadhātūti idaṃ hi dvayaṃ hetu, cakkhuviññāṇadhātūti idaṃ phalaṃ. Evaṃ sabbattha. Ayaṃ tāvettha kamo.

Tāvattato pana yā idha suttantabhājanīye tīhi chakkehi vuttā dhātuyo ceva, tesu tesu suttābhidhammapadesesu ‘‘ābhādhātu…pe… anekadhātunānādhātuloko’’tiādinā āgatā cāti aññāpi bahudhātuyo dissanti, tāsampi vasena paricchedaṃ avatvā kasmā aṭṭhāraseva vuttāti? Tāsampi tadantogadhattā.

Apica vijānanasabhāve viññāṇe jīvasaññīnaṃ tassā cakkhuviññāṇādibhedena anekataṃ, cakkhurūpādipaccayāyattavuttitāya aniccatañca pakāsetvā tasmiṃ dīgharattānusayitajīvasaññāsamūhananatthañca aṭṭhāraseva vuttā. Kiñca bhiyyo – veneyyajjhāsayavasena ca. Veneyyā hi arūpamūḷho rūpamūḷho ubhayamūḷhoti tividhā honti. Tesaṃ tiṇṇampi yathākkamaṃ nātisaṅkhepavitthārato arūpabhedavibhāvinī khandhadesanā, rūpabhedavibhāvinī āyatanadesanā, tadubhayabhedavibhāvinī dhātudesanā sappāyāti veneyyajjhāsayavasena aṭṭhāraseva vuttāti. Vuttañca –

‘‘Saṅkhepavitthāranayena tathā tathā hi,

Dhammaṃ pakāsayati esa yathā yathāssa;

Saddhammatejavihataṃ vilayaṃ khaṇena,

Veneyyasattahadayesu tamo payātī’’ti. (vibha. aṭṭha. 183);

Ayamettha tāvattatā.

Daṭṭhabbato panetā sabbāpi saṅkhatā dhātuyo pubbantāparantavivittato, dhuvasubhasukhattabhāvasuññato, paccayāyattavuttito ca daṭṭhabbā. Visesato panettha bheritalaṃ viya cakkhudhātu daṭṭhabbā, daṇḍo viya rūpadhātu, saddo viya cakkhuviññāṇadhātu. Tathā tissopi cetā yathākkamaṃ ādāsatalamukhamukhanimittāni viya. Tathā tilayantacakkatelāni viya, adharāraṇīuttarāraṇīaggī viya ca daṭṭhabbā. Esa nayo sotadhātuādīsupi. Manodhātu pana yathāsambhavato cakkhuviññāṇadhātuādīnaṃ purecarānucarā viya daṭṭhabbā. Dhammadhātuyaṃ pana vedanā sallasūlamiva, saññā rittamuṭṭhi viya, saṅkhārā visarukkhamiva, sukhumarūpaṃ khuracakkaṃ viya, asaṅkhatā dhātu khemantabhūmi viya ca daṭṭhabbā, manoviññāṇadhātu pana makkaṭo viya, assakhaḷuṅko viya, yatthakāmanipātito vehāsakkhittadaṇḍo viya, raṅganaṭo viya ca daṭṭhabbā. Ayamettha daṭṭhabbatā.

Paccayānaṃ vibhāgato panettha cakkhuviññāṇadhātuyā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, kiriyāmanodhātu anantarapaccayo, tayo arūpino khandhā sahajātapaccayo. Evaṃ sotaviññāṇādīsupi. Manoviññāṇadhātuyā pana manodhātu anantarapaccayo, dhammadhātu ārammaṇapaccayo, sampayuttanissayasahajātādipaccayoti ayaṃ paccayavibhāgo. Evaṃ viññeyyo pāḷimuttavinicchayo.

Dhātuvibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Saccavibhaṅgamātikatthavaṇṇanā

Saccavibhaṅgamātikāya pana atthato tāva – cattāri ariyasaccānīti etthāyaṃ sacca-saddo anekesu atthesu dissati. Seyyathidaṃ – ‘‘saccaṃ bhaṇe na kujjheyyā’’tiādīsu (dha. pa. 224) vācāsacce. ‘‘Sacce ṭhitā samaṇabrāhmaṇā’’tiādīsu (jā. 2.21.433) viratisacce. ‘‘Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā’’tiādīsu (su. ni. 891) diṭṭhisacce. ‘‘Ekaṃ hi saccaṃ, na dutiyamatthī’’tiādīsu (su. ni. 890) paramatthasacce, nibbāne ceva magge ca. ‘‘Catunnaṃ ariyasaccānaṃ kati kusalā’’tiādīsu (vibha. 216) ariyasacce. Svāyamidhāpi ariyasacce vattati. Kenaṭṭhena saccāni? Tathaṭṭhena. Koyaṃ tathaṭṭho nāma? Yo paññācakkhunā upaparikkhamānānaṃ māyāva viparīto, marīcīva visaṃvādako, titthiyānaṃ atthā viya anupalabbhamānasabhāvo ca na hoti, atha kho bādhanappabhavasantiniyyānabhūtena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hoti. Ayaṃ tathaṭṭho saccaṭṭhoti veditabbo. Vuttañca –

‘‘Iti tacchāvipallāsabhūtabhāvaṃ catūsupi;

Dukkhādīsvavisesena, saccaṭṭhaṃ āhu paṇḍitā’’ti (vibha. aṭṭha. 189; sārattha. ṭī. mahāvagga 3.14).

Ariyāni ca tāni saccāni cāti ariyasaccāni. Ariyānīti uttamāni, avisaṃvādakānīti attho. Ariyehi buddhādīhi paṭivijjhitabbāni saccāni, ariyassa vā sammāsambuddhassa santakāni saccāni tena uppāditattā, pakāsitattā ca, ariyabhāvakarāni vā saccāni tesaṃ abhisambuddhattā ariyabhāvasiddhitoti ariyasaccāni. ‘‘Dukkhaṃ ariyasacca’’ntiādīsu pana du-iti ayaṃ saddo kucchite dissati. Kucchitaṃ hi puttaṃ ‘‘duputto’’ti vadanti. Khaṃ-saddo pana tucche. Tucchaṃ hi ākāsaṃ ‘‘kha’’nti vuccati. Idañca paṭhamasaccaṃ kucchitaṃ anekopaddavādhiṭṭhānato, tucchaṃ bālajanaparikappitadhuvasubhasukhattabhāvavirahitato, tasmā kucchitattā, tucchattā ca ‘‘dukkha’’nti vuccati. Saṃ-iti ca ayaṃ saddo ‘‘samāgamo, sameta’’ntiādīsu saṃyogaṃ dīpeti. U-iti ayaṃ saddo ‘‘uppannaṃ udita’’ntiādīsu uppattiṃ. Aya-saddo pana kāraṇaṃ dīpeti. Idañca dutiyasaccaṃ avasesapaccayasamāyoge sati dukkhassuppattikāraṇanti ‘‘dukkhasamudayo’’ti vuccati.

Tatiyasaccaṃ pana yasmā ni-saddo abhāvaṃ, rodha-saddo cārakaṃ dīpeti, tasmā abhāvo ettha, etasmiṃ vā adhigate saṃsāracārakasaṅkhātassa dukkhanirodhassa sabbagatisuññattā, tappaṭipakkhattā cāti ‘‘dukkhanirodha’’nti vuccati, dukkhassa vā anuppādanirodhapaccayattā. Catutthaṃ pana yasmā etaṃ dukkhanirodhaṃ gacchati, sattaṃ vā taṃ gamayati ārammaṇavasena tadabhimukhattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā ‘‘dukkhanirodhagāminī paṭipadā’’ti vuccati.

Apica dukkhādīnaṃ cattāro cattāro atthā vibhattā tathā avitathā anaññathā, ye dukkhādīni abhisamentehi abhisametabbā. Yathāha –

‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho palibodhaṭṭho …pe… nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho…pe… maggassa niyyānaṭṭho hetvaṭṭho dassanaṭṭho ādhipateyyaṭṭho…pe… anaññathā’’ti (paṭi. ma. 2.8).

Evaṃ vibhattānaṃ catunnaṃ catunnaṃ atthānaṃ vasena dukkhādīni veditabbāni. Ayaṃ tāvettha padattho.

Dhammabhedato pana taṇhāvajjitā sabbalokiyadhammā, saṃkilesikavajjitā vā dukkhasaccaṃ nāma, taṇhā pana sabbā akusalā vā lokiyakusalā vā dhammā samudayasaccaṃ nāma, nibbānaṃ nirodhasaccaṃ nāma, lokuttarakusalacittasampayuttāni aṭṭhamaggaṅgāni dukkhanirodhagāminī paṭipadā ariyasaccaṃ nāma. Imehi pana maggaṅgehi sampayuttā cittacetasikā dhammā ceva sāmaññaphalāni cettha asaṅgahitānīti veditabbāni. Tāni hi ‘‘yadaniccaṃ taṃ dukkha’’nti (saṃ. ni. 3.15) vacanato saṅkhāradukkhasaṅgahitānipi. Yāya pariññāya bhagavati brahmacariyaṃ vussati tathattena na honti, dukkhaṃ ariyasaccanti na vuccanti, tāni ṭhapetvā sabbe lokiyalokuttaradhammā saṅgahitāti daṭṭhabbā. Ayaṃ dhammabhedo.

Vibhaṅganayato panettha suttantabhājanīye dukkhasaccaṃ tāva –

‘‘Tattha katamaṃ dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati, tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā dukkhā’’ti (vibha. 190) –

Uddisitvā vibhattaṃ. Tattha dukkhaṃ tividhaṃ hoti dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhanti. Tattha dukkhadukkhaṃ duvidhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti. Tattha kāyikacetasikadukkhadomanassavedanā nippariyāyadukkhaṃ nāma, tadavasesā pana dukkhadukkhassa vatthubhūtā pañcupādānakkhandhā pariyāyadukkhaṃ nāma. Sukhasomanassavedanā vipariṇāmadukkhaṃ nāma. Sabbe pana pañcupādānakkhandhā, sabbasaṅkhatā vā saṅkhāradukkhaṃ nāma. Imesaṃ tiṇṇaṃ dukkhānaṃ vasena yathāyogaṃ tīsu bhavesu jātiādīnaṃ dukkhadukkhatā veditabbā. Kāmabhavasmiṃ hi jāti tāva sayaṃ na dukkhā, apāyagatimanussagatiādīsu pana nirayaggisantāpādimūlakaṃ, gabbhokkantikādimūlakaṃ, jighacchāpipāsādimūlakañca dukkhaṃ tassa sabbassa kāyikacetasikadukkhassa vatthubhāvena pariyāyato dukkhanti. Tathā jarāmaraṇādayopi. Kevalaṃ jarā kāyadubbalatāmūlassa, puttadārādiparibhavamūlassa ca, maraṇaṃ pana māraṇantikavedanābhūtassa, nirayādigatinimittadassanamūlassa ca dukkhassa vatthubhāvato, sokādayo sokādimūlassa kāyikacetasikadukkhassa vatthubhāvattā ceva sayaṃ dukkhattā ca dukkhāti veditabbā. Vipariṇāmadukkhasaṅkhāradukkhatā cesaṃ pasiddhāyeva. Evaṃ kāmabhave jātiādīnaṃ tīhipi dukkhehi dukkhatā veditabbā. Rūpārūpabhavesu pana yasmā sokaparidevadukkhadomanassupāyāsā na santi, tasmā tattha jātiādīnaṃ vipariṇāmadukkhasaṅkhāradukkhavasena ca dukkhatā veditabbā, na dukkhadukkhavasenāti ayaṃ dukkhasacce nayo.

Samudayasaccaṃ pana ‘‘kāmataṇhā bhavataṇhā vibhavataṇhā’’ti (vibha. 203) tattakameva uddisitvā ‘‘sā kho panesā taṇhā kattha uppajjamānā uppajjatī’’ti (vibha. 203) pucchitvā channaṃ channaṃ indriyavisayaviññāṇaphassavedanāsaññācetanātaṇhāvitakkavicārānaṃ visayabhūtānaṃ vasena taṇhāya ‘‘etthesā taṇhā uppajjamānā uppajjatī’’ti evaṃ uppattiṃ pakāsetvā vitthārato vibhattaṃ.

Nirodhasaccaṃ pana ‘‘tassā eva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo’’ti (vibha. 204) vatvā puna ‘‘sā kho panesā taṇhā kattha nirujjhamānā nirujjhatī’’ti (vibha. 204) pucchitvā samudayasacce vuttaindriyādīnaṃ vasena paṭilomato taṇhāya nirodhaṃ pakāsetvā vitthārato vibhattaṃ. Tattha asesavirāganirodhotiādīni padāni nibbānavevacanāni. Nibbānaṃ hi āgamma taṇhā asesā virajjati, nirujjhati, cajīyati, paṭinissajjīyati, muccati, na allīyati, tasmā ‘‘asesavirāganirodho cāgo paṭinissaggo mutti anālayo’’ti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ nāmapaṭipakkhavasena anekāni honti.

Nanu pāṭekkaṃ nibbānaṃ nāma natthi, kilesakkhayamattameva nibbānaṃ, teneva ca tāsu tāsu suttābhidhammadesanāsu ‘‘rāgakkhayo dosakkhayo’’tiādinā (saṃ. ni. 4.314) vuttanti ce? Na, arahattanibbānānaṃ ekatāpajjanato. Arahattampi hi ‘‘yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati arahatta’’nti (saṃ. ni. 4.314) rāgādīnaṃ parikkhayante uppannattā upacārena arahattaṃ rāgakkhayādibhāvena vuccati, tathā rāgādīnaṃ khayahetuttā nibbānampi rāgakkhayādibhāvena vuttanti gahetabbaṃ. Itarathā nibbānassa bahuttaṃ āpajjati rāgādīnaṃ bahunnaṃ khayassāpi bahuttā. Sabbakilesānampi khayassa ekattena paṭhamamaggena diṭṭhiādīnaṃ khaye sabbakilesakkhayo āpajjati, oḷārikattañcassa siyā tiracchānānampi uppannarāgakkhayassa pākaṭattena nibbānappattito, gotrabhūkkhaṇepi ca rāgādikkhayo hoti gotrabhuno nibbānavisayattā, maggassa pana nibbānārammaṇatāappasaṅgo. Na hi attanā khepiyamānakilesakkhayamārabbha maggo uppajjati, abhāvo cassa āpajjati rāgādikkhayabhūtassa pana abhāvassa pakkhavasena tuccharūpattā, tassāpi bhāvattābhāvāva vivekalakkhaṇaṃ na siyā, saṅkhatatā cassa siyā. Na hi kadāci upalabbhamānaṃ asaṅkhataṃ bhavitumarahati sabbesampi ahetukattāpattito, saṅkhatattepi cassa na nibbānattaṃ uppattijarābhaṅgasamaṅgitāya dukkhattā, tathā ca abhāvassāpi abhāvo, anavaṭṭhānañca khīṇānampi rāgādīnaṃ puna uppajjanaṃ yesaṃ tesameva abhāvo abhāvassa vinaṭṭhattā.

Apica kāraṇantarena vā bhāve uppanne rāgādīnaṃ na kāci hāni hoti. Na hi aññassuppattiyaṃ aññaṃ vigacchati. Abhāvo bhāvassa virodhi, virodhisannidhāne ca itaraṃ vigacchatīti ce? Kimidaṃ vigamanaṃ nāma. Yadi tampi bhāvarūpaṃ, samānadosatā cassa siyā anavaṭṭhānañca, na ca atthasiddhi. Yadi tuccharūpaṃ, kiṃ paṭhamamevassa tuccharūpatāya upagatāya dūrampi gantvā upagantabbāti siddhā, rāgādikkhayabhūtassa nibbānassa tuccharūpatāya abhāvo, na ca abhāvo eva nibbānaṃ. Atītānāgatadosānamabhāve nibbānappattiyā abhāvato vattamānānañca abhāvo nāma. Abhāvo nāma na kilesavigamamatto, api tu anuppattibhāvena. Accantavigamo nibbānenāpi sampādīyatīti ce? Na, tassa kāraṇabhāvā. Vipassanā kāraṇamiti ce? Na, attādivikappajanakasaṅkhatadhammadassanena vinā anattādivikappabhūtāya vipassanāya anuppattito. Yadi hi uppajjeyya, tāya sabbepi sattā vimuttā eva siyuṃ, no ca kadāci na puccheyya viruddhadhammadassanābhāvā. Na hi dassanaṃ vinā vikappo sambhavati, na ca attāti vikappajanakarūpādidassanameva tabbiruddhavikappajanakaṃ hoti. Buddhānañca paramparopadesena rūpādīsu vipassanāvikappo uppajjatīti ce? Na, tesampi viruddhadassanābhāvena vipassanāvikappānuppattito. Na hi yādisāya kāraṇasāmaggiyā yādisaṃ kāriyaṃ uppajjati, tādisāya eva tabbiruddhaṃ uppajjati ahetukattappasaṅgato. Na ca viruddhadassanābhāvena ekassa vipassanāvikappajanakasāmatthiyābhāvato tādisānaṃ paramparāyapi tabbhāvo, tadupadeso ca sambhavati. Tilakkhaṇūpadesanānantarikatāya pana buddhānaṃ nibbānasacchikiriyā siddhi, tenevassa kilesānamaccantappahānassa, vipassanopadesasāmatthiyassa ca siddhīti nibbānameva tadubhayakāraṇaṃ, nāññanti gahetabbaṃ.

Kasmā pana nibbānadassanena rāgādīnaṃ accantappahānaṃ, tilakkhaṇañca hoti. Na hi aññassa dassanena itararāgappahānaṃ, tilakkhaṇañāṇañca yuttanti? Na, asaṅkhatadassanena saṅkhatassa vā dosassa vā pākaṭattā. Diṭṭhaaccantasukhānaṃ hi vaṭṭasukhe, tannissayārammaṇādīsu ca sukhābhimāno, vaṭṭābhirati ca pahīyati diṭṭhaparatīrassa nāvikassa nāvāyekadese sukhābhimānābhiratiyo viya. Apica saṅkhatadhammesu allinā rāgādayo asaṅkhatadhamme saṇṭhātuṃ na sakkonti aggikkhandhe viya makkhikā, thale viya ca jalacarā, nibbānadassanena pahīnadosassa cittassa yāthāvato tesu saṅkhatesu tilakkhaṇadassanaṃ sambhavati bhesajjālepena vihatakācatimirādidosassa cakkhuno ghaṭādirūpadassanaṃ viya, diṭṭhadosesu cassa saṅkhāresu na puna rāgādīnamuppatti ñātā sucibhāve viya vaccakūpeti veditabbaṃ.

Kasmā pana kesañci sattānaṃ eva nibbānasacchikiriyāsambhavo, na sabbesanti? Anādibuddhaparamparopadesasāpekkhattā, tesañca upadesakānaṃ sabbattha sabbadā abhāvato, sotūnañca khaṇasampattiyā accantadullabhattā, cakkavāḷānañca anantattā, tasmā keci eva buddhuppādakāle tilakkhaṇopadesalābhena nibbānaṃ sacchikaronti, na sabbeti gahetabbaṃ.

Kathaṃ panettha rāgādīnaṃ accantavigamo nibbānena sādhīyatīti? Na tāva so, atītānāgatānaṃ tesamidāni abhāvā, pubbe ca tassa vijjamānattā, vattamānānaṃ sarasanirodhato. Kathañcassa tuccharūpassa nibbānassa hetutte yathāvuttadosānamavasaroti ce? Na, tassa bhāvarūpattā. Pubbabhāgapaṭipattiyā hi nibbānamārabbha anusayājananabhāvena uppannamaggā eva kilesānamanuppādanirodho taduppattiyā āyatiṃ uppajjanārahānaṃ anuppattito aggisannidhāne aṅkurājanakabhāvena uppannasālikkhandhassa bījatābhāvarūpatā viya. Na hi abhāvo nāma koci paramatthato atthi, yo kāraṇena janīyati tabbiruddhakkhaṇuppādanabhāvovuppādanaṃ anekakkhaṇuppādanena khandhakārābhāvuppādanaṃ viya, tasmā kilesānaṃ anuppattinirodhasaṅkhātassa ariyamaggassa upanissayattā upanissayopacārena nibbānaṃ ‘‘asesavirāganirodho’’tiādinā vuttaṃ. Sarūpeneva kasmā na vuttanti ce? Abhisukhumattā, anupaladdhapubbattā ca, sukhumatā cassa bhagavato appossukkatāvacanato, ariyena cakkhunā passitabbato ca veditabbā.

Ettha pana paravādī āha – ‘‘nattheva nibbānaṃ anupalabbhanīyato’’ti. Na anupalabbhanīyaṃ tassa siddhattā. Upalabbhati hi taṃ tadanurūpapaṭipattiyā ariyehi. Apica nibbānaṃ natthīti na vattabbaṃ sabbasattānaṃ viruddhadhammānaṃ bhāvena apavaggābhāvappasaṅgato. Na ca taṃ yuttaṃ uṇhādipaṭipakkhassa sītādino viya bhavapaṭipakkhassa nibbānassapi avassaṃbhāvā. Vuttañca –

‘‘Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbaka’’nti. (bu. vaṃ. 2.11) –

Ādi. Accantanirodhahetuno vipassanopadesassa dassanato ca attheva nibbānaṃ taṃ vinā tassāsambhavatoti vuttovāyamattho. Tadetaṃ purimāya koṭiyā abhāvato appabhavaṃ, tatova ajarāmaraṇaṃ, niccañca hotīti aṇuādīnampi niccabhāvapatti nibbānasseva niccattāti ce? Na, bhinnādhikaraṇattena hetulakkhaṇassānupapattito. Aṇuādīnampi asaṅkhatatā iti ce? Na, asaṅkhatatāsiddhito asaṅkhatānañcānekattānupapattito. Yadi hi asaṅkhataṃ nāma bhaveyya, ekeneva bhavitabbaṃ desakālasabhāvabhedassa kāraṇabhedakattā, bhinnasabhāvānampi ahetukatte atippasaṅgato.

Saṅkhatehi sabhāvabhinnassa nibbānassa kathaṃ ahetukatāti ce? Asaṅkhatasabhāvena saṅkhatasabhāvehi bhinnassa kāraṇānapekkhattā. Asaṅkhatatte hi samāne bhavasabhāvabhedo kāraṇabhedaṃ sūcayati, tasmā ekameva niccaṃ bhavitumarahati, tañca yathāvuttayuttito, sabbaññuvacanato ca paramatthato vijjamānaṃ nibbānameva. Vuttaṃ hetaṃ bhagavatā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti (itivu. 43). Ayaṃ dukkhanirodhasacce nayo.

Itaraṃ pana ‘‘sammādiṭṭhi…pe… sammāsamādhī’’ti uddisitvā vitthārato vibhattaṃ. Vinicchayo panettha maggaṅgavibhaṅge āvi bhavissatīti ayaṃ suttantabhājanīyanayo.

Abhidhammabhājanīye pana –

‘‘Cattāri saccāni dukkhaṃ dukkhasamudayo dukkhanirodho dukkhanirodhagāminī paṭipadā. Tattha taṇhā dukkhasamudayo. Avasesā sāsavadhammā…pe… dukkhaṃ. Taṇhāya pahānaṃ dukkhanirodho. Aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā’’ti (vibha. 206) –

Vatvā aṭṭha maggaṅgāni vitthārato niddisitvā ‘‘avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā’’ti (vibha. 206 ādayo) evaṃ paṭhamavāre cattāri saccāni vibhattāni. Tāni puna aparehipi ‘‘taṇhā, avasesā ca kilesā samudayo, tathā taṇhā, avasesā ca kilesā, avasesā ca akusalā samudayo, tathā taṇhā, avasesā ca kilesā, avasesā ca akusalā, tīṇi ca kusalamūlāni, sāsavāni samudayo, tathā taṇhā, avasesā ca kilesā, avasesā ca akusalā, tīṇi ca kusalamūlāni, sāsavāni, avasesā ca sāsavakusaladhammā samudayo. Avasesā sāsavadhammā dukkhaṃ, tassa tassa samudayassa pahānaṃ nirodho, aṭṭhaṅgiko maggo paṭipadā’’ti imehi vārehi vibhattāni. Tattha ‘‘ariyasaccānī’’ti avatvā nippadesato paccayasaṅkhātaṃ samudayaṃ dassetuṃ ‘‘saccānī’’ti vuttaṃ. Ariyasaccesu hi taṇhāva samudayo, na itare. Na ca kevalaṃ taṇhāva dukkhaṃ samudāneti, avasesā kusalākusalāpi paccayaṃ samudānentiyevāti tepi samudayato dassetuṃ ‘‘saccāni’’tveva vuttaṃ. Tato paraṃ yasmā aṭṭhaṅgiko maggova paṭipadāti. Sampayuttā pana phassādayo sabbepi dhammā paṭipadā eva, tasmā taṃ nayaṃ dassetuṃ sabbasaṅgāhikavārepi sabbāni vibhattāni. Ettha hi ariyadhanāneva saṅgahitāni. Sesaṃ sadisamevāti ayaṃ abhidhammabhājanīyanayo.

Pañhāpucchakanaye pana catunnaṃ ariyasaccānaṃ kati kusalā…pe… kati araṇā? Samudayasaccaṃ akusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ tidhāpi. Samudayo savitakkasavicāro, nirodho avitakkaavicāro, maggo tidhāpi, dukkhaṃ tidhāpi, na vattabbaṃ ca. Tīṇi saccāni anidassanaappaṭighāni, dukkhaṃ tidhāpi. Samudayo hetu, nirodho na hetu, sesā dvidhāpi. Dve saccāni lokiyāni, magganirodhā lokuttarā. Samudayasaccaṃ saraṇaṃ, dve saccāni araṇāni, dukkhaṃ duvidhāpi. Ayaṃ pañhāpucchakanayo. Idāni panettha –

Kamatonūnādhikato, lakkhaṇādīhi suññato;

Ñāṇakiccopamā ñeyyo, pāḷimuttavinicchayo.

Tattha kamato tāva idhāpi desanākkamova yujjati. Ettha oḷārikattā, sabbasattasādhāraṇattā ca suviññeyyanti dukkhasaccaṃ paṭhamaṃ vuttaṃ, tato tasseva hetudassanatthaṃ samudayasaccaṃ, tato ‘‘hetunirodhā bhavanirodho’’ti ñāpanatthaṃ nirodhasaccaṃ, tadadhigamupāyadassanatthaṃ ante maggasaccaṃ. Bhavasukhassādagadhitānaṃ saṃvegajananatthaṃ paṭhamaṃ dukkhamāha, tato ‘‘bhavaṃ neva ahetukaṃ āgacchati, na issaranimmānādinā hoti, ito pana hotī’’ti ñāpanatthaṃ samudayasaccaṃ, tato sahetukena dukkhena abhibhūtattā saṃviggamānasānaṃ tannissaraṇadassanena assāsajananatthaṃ nirodhaṃ, tato nirodhasampāpakaṃ magganti ayamettha kamo.

Anūnādhikato pana kasmā cattāri eva saccānīti ce? Tato aññassa asambhavato, aññatarassa ca anapaneyyato. Apica pavattimācikkhanto bhagavā sahetukaṃ ācikkhati, nivattiñca saupāyaṃ. Iti pavattinivattitadubhayahetūnaṃ etaparamato cattāri eva vuttānīti ayametthānūnādhikato.

Lakkhaṇādīhi panettha lakkhaṇato bādhanalakkhaṇaṃ dukkhasaccaṃ, santāpanarasaṃ, pavattipaccupaṭṭhānaṃ. Pabhavalakkhaṇaṃ samudayasaccaṃ, anupacchedakaraṇarasaṃ, palibodhapaccupaṭṭhānaṃ. Santilakkhaṇaṃ nirodhasaccaṃ, accutirasaṃ, animittapaccupaṭṭhānaṃ. Niyyānalakkhaṇaṃ maggasaccaṃ, kilesapahānakaraṇarasaṃ, vuṭṭhānapaccupaṭṭhānaṃ. Apica pavattipavattakanivattinivattakalakkhaṇāni paṭipāṭiyā, tathā saṅkhatataṇhāasaṅkhatadassanalakkhaṇāni cāti imānettha lakkhaṇāni.

Suññato panetāni yathākkamaṃ vedakakārakanibbutagamakābhāvato suññāni. Vuttañca –

‘‘Dukkhameva hi, na koci dukkhito,

Kārako na, kiriyāva vijjati;

Atthi nibbuti, na nibbuto pumā,

Maggamatthi, gamako na vijjatī’’ti. (vibha. aṭṭha. 189);

Atha vā –

Dhuvasubhasukhattasuññaṃ,

Purimadvayamattasuññamamatapadaṃ;

Dhuvasubhasukhaattavirahito,

Maggo iti suññato tesu. (vibha. aṭṭha. 189);

Nirodhasuññāni vā tīṇi. Nirodho ca sesattayasuñño. Phalasuñño vā hettha hetu samudayamaggesu dukkhanirodhānaṃ abhāvā pakativādīnaṃ pakati viya. Hetusuññañca phalaṃ dukkhasamudayānaṃ, nirodhamaggānañca asamavāyā, na hetusamavetaṃ hetuphalaṃ. Hetuphalasamavāyavādīnaṃ dviaṇukādīni viyāti ayamettha suññatā.

Ñāṇakiccatoti ettha duvidhaṃ saccañāṇaṃ anubodhañāṇaṃ, paṭivedhañāṇañca. Tattha anubodhañāṇaṃ lokiyaṃ, taṃ anussavādivasena nirodhe, magge ca pavattati. Paṭivedhañāṇaṃ lokuttaraṃ, taṃ saccāvabodhapaṭipakkhakilese khepentaṃ nirodhamārammaṇaṃ katvā kiccato cattāripi saccāni paṭivijjhati. Yaṃ panetaṃ lokiyaṃ, tattha dukkhañāṇaṃ pariyuṭṭhānābhibhavanavasena pavattamānaṃ sakkāyadiṭṭhiṃ nivatteti, samudayañāṇaṃ ucchedadiṭṭhiṃ, nirodhañāṇaṃ sassatadiṭṭhiṃ, maggañāṇaṃ akiriyadiṭṭhiṃ. Dukkhañāṇaṃ vā tesu dhuvasubhasukhattabhāvarahitesu khandhesu dhuvasubhasukhattabhāvasaññāsaṅkhātaṃ phale vippaṭipattiṃ, samudayañāṇaṃ ‘‘issarapadhānakālasabhāvādīhi loko pavattatī’’ti akāraṇe kāraṇābhimānappavattaṃ hetumhi vippaṭipattiṃ, nirodhañāṇaṃ arūpalokādīsu apavaggaggāhabhūtaṃ nirodhe vippaṭipattiṃ, maggañāṇaṃ kāmasukhallikaattakilamathānuyogappabhede avisuddhimagge visuddhimaggaggāhavasena pavattaṃ upāye vippaṭipattiṃ nivatteti. Idamettha ñāṇakiccaṃ.

Upamāto panettha bhāro viya hi dukkhasaccaṃ daṭṭhabbaṃ, bhārādānamiva samudayasaccaṃ, bhāranikkhepanamiva nirodhasaccaṃ, bhāranikkhepanupāyo viya maggasaccaṃ. Apica rogatannidānatadupasamabhesajjehi, orimatīramahoghapārimatīrataṃsampāpakopāyehi cāti evamādīhi yathākkamaṃ yojetvāpi etāni upamāto veditabbāni. Ayamettha upamā. Evaṃ ñeyyo pāḷimuttavinicchayo.

Saccavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Indriyavibhaṅgamātikatthavaṇṇanā

Indriyavibhaṅgamātikāya pana atthato tāva – dvāvīsati indriyānīti ettha indriyaṭṭhasambhavato indriyāni. Ko panesa indriyaṭṭho nāmāti? Indaliṅgaṭṭho, indadesitaṭṭho, indadiṭṭhaṭṭho, indasiṭṭhaṭṭho, indajuṭṭhaṭṭho ca, so sabbopi idha yathāyogaṃ yujjati. Kusalākusalaṃ kammaṃ indo nāma kammesu kassaci issariyābhāvato, tenevettha kammasañjanitāni tāva indriyāni attano janakakammaṃ ulliṅgenti, tena ca siṭṭhānīti indaliṅgaṭṭhena, indasiṭṭhaṭṭhena ca indriyāni. Sammāsambuddho pana paramissariyabhāvato indo, tato sabbānipetāni indriyāni bhagavatā yathābhūtato pakāsitāni, abhisambuddhāni cāti indadesitaṭṭhena, indadiṭṭhaṭṭhena ca indriyāni. Teneva bhagavatā kānici gocarāsevanāya, kānici bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenapi indriyāni. Apica ādhipaccasaṅkhātena issariyaṭṭhenāpi etāni indriyāni.

Cakkhundriyantiādīsu cakkhādīnaṃ padattho heṭṭhā pakāsito. Pacchimesu pana tīsu pubbabhāge anaññātaṃ amataṃ padaṃ, catusaccadhammaṃ vā jānissāmīti evaṃ paṭipannassa uppajjanato, indriyaṭṭhasambhavato ca anaññātaññassāmītindriyaṃ. Ājānanato aññā eva indriyanti aññindriyaṃ. Aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa khīṇāsavassa indriyanti aññātāvindriyaṃ. Tattha ca pasādindriyānantaraṃ cakkhuviññāṇādivīthicittappavattiyaṃ rūpādīnaṃ niyatabhāvassa, attano tikkhamandatānuvidhānassa ca āpādanato ādhipaccaṃ veditabbaṃ. Manindriyādīnaṃ pana attano attano vijānanādilakkhaṇe ādhipaccaṃ veditabbaṃ. Sesaṃ suviññeyyameva. Ayaṃ tāvettha padattho.

Dhammabhedato panettha jīvitindriyaṃ rūpārūpavasena dvidhā. Sukhindriyādīni pañca vedanābhāvato ekadhammo, tathā paññindriyādīni cattāri amohabhāvato. Sesāni pana indriyāni ekekadhammā evāti evaṃ paramatthato soḷasa dhammāva dvāvīsatindriyabhāvena desitāni. Sesāni panettha cetasikarūpanibbānāni asaṅgahitānīti ayaṃ dhammabhedo.

Vibhaṅganayato panettha suttantabhājanīyaṃ nāma na gahitaṃ. Kasmā? Suttante imāya paṭipāṭiyā dvāvīsatiyā indriyānaṃ anāgatattā. Suttantasmiṃ hi katthaci dve indriyāni kathitāni, katthaci tīṇi, katthaci pañca, evaṃ pana nirantaraṃ dvāvīsati āgatāni nāma natthi. Abhidhammabhājanīyepi viseso natthi.

Pañhāpucchakanaye pana dvāvīsatiyā indriyānaṃ kati kusalā…pe… kati araṇāti? Anaññātaññassāmītindriyaṃ kusalaṃ, domanassindriyaṃ akusalaṃ, saddhāsatipaññāaññindriyāni cattāri kusalābyākatāni, manajīvitasomanassaupekkhāvīriyasamādhindriyāni cha tidhāpi, sesāni dasa abyākatāni. Cha indriyāni siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttāti, tīṇi tidhāpi, jīvitaṃ tidhā ca na vattabbañca, dvādasindriyāni na vattabbāni eva. Tīṇi vipākāni, dve vipākadhammadhammāni, rūpindriyāni satta nevavipākanavipākadhammadhammāni, aññindriyaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, navindriyāni tidhāpi. Navindriyāni upādinnupādāniyāni, domanassindriyaṃ anupādinnupādāniyaṃ, tīṇi anupādinnaanupādāniyāni, nava tidhāpi. Domanassindriyaṃ savitakkasavicāraṃ, upekkhindriyaṃ tathā ca avitakkaavicārañca, nava avitakkaavicārāni, ekādasa tidhāpi. Satta rūpindriyāni ceva sukhadukkhadomanassindriyāni cāti dasa parittāni, pacchimāni tīṇi appamāṇāni, sesāni nava tidhāva. Tattha ca somanassindriyaṃ rūpāvacaravaseneva mahaggataṃ, tadavasesāni arūpāvacaravasenāpīti veditabbaṃ. Pañcindriyāni anidassanasappaṭighāni, sattarasa anidassanaappaṭighāneva.

Paññindriyādīni cattāri hetū, sesā na hetū…pe… domanassindriyaṃ saraṇaṃ, manajīvitasomanassaupekkhāvīriyasamādhindriyāni dvidhāpi, sesāni pannarasa araṇānevāti ayaṃ pañhāpucchakanayo.

Indriyesu panetesu, pāḷimuttavinicchayo;

Kamato dāni viññeyyo, tattha kosallamicchatā.

Kamatoti ayampi desanākkamova. Tattha ajjhattadhamme pariññāya ariyabhūmipaṭilābho hotīti attabhāvapariyāpannāni cakkhundriyādīni paṭhamaṃ desitāni. So manussattabhāvo yaṃ dhammaṃ upādāya ‘‘itthī’’ti vā ‘‘puriso’’ti vā saṅkhaṃ gacchati, ‘‘ayaṃ so’’ti nidassanatthaṃ tato itthindriyaṃ, purisindriyañca. So duvidhopi jīvitindriyapaṭibaddhavuttīti ñāpanatthaṃ tato jīvitindriyaṃ. Yāva tassa pavatti, tāva etesaṃ vedayitānaṃ anivatti. Yañca kiñci vedayitaṃ, sabbaṃ taṃ sukhaṃ dukkhanti ñāpanatthaṃ tato sukhindriyādīni. Tannirodhatthaṃ pana ete dhammā bhāvetabbāti paṭipattidassanatthaṃ tato saddhādīni. ‘‘Imāya paṭipattiyā esa dhammo paṭhamaṃ attani pātubhavatī’’ti paṭipattiyā amoghabhāvadassanatthaṃ tato anaññātaññassāmītindriyaṃ. Tasseva phalattā, tato anantaraṃ bhāvetabbattā ca tato aññindriyaṃ. Ito paraṃ bhāvanāya imassa adhigamo, adhigate ca pana imasmiṃ natthi kiñci uttari karaṇīyanti ñāpanatthaṃ ante paramassāsabhūtaṃ aññātāvindriyaṃ desitanti evaṃ kamato pāḷimuttavinicchayanayo viññeyyo.

Indriyavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Paccayākāravibhaṅgamātikatthavaṇṇanā

Paccayākāravibhaṅgamātikāya pana atthato tāva – avijjāpaccayātiādīsu avindiyaṃ kāyaduccaritādiṃ vindati paṭilabhati, vindiyaṃ vā kāyasucaritādiṃ na vindati, dhammānaṃ vā yathāsabhāvaṃ aviditaṃ karoti, antavirahite vā saṃsāre satte javāpeti, avijjamānesu vā javati, vijjamānesu vā na javatīti avijjā. Paṭicca phalameti etasmāti paccayo, dhammānaṃ uppattiyā, ṭhitiyā ca upakārako dhammo. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkhatamabhisaṅkharontīti saṅkhārā.

Ito paraṃ saṅkhārapaccayā viññāṇantiādīsu vuttaṃ vuttanayeneva veditabbaṃ. Avuttesu pana vijānātīti viññāṇaṃ. Namatīti nāmaṃ, ruppatīti rūpaṃ, nāmañca rūpañca nāmarūpañca nāmarūpanti ekadesasarūpekasesanayena veditabbaṃ. Āye tanoti, āyatañca nayatīti āyatanaṃ, chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti ekasesanayena veditabbaṃ. Phusatīti phasso. Vedayatīti vedanā. Paritassatīti taṇhā. Upādiyatīti upādānaṃ. Bhavati, bhāvayati cāti bhavo. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti etenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayati, uppādaṭṭhitivasena dvidhā khaṇatītipi dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Na kevalañca sokādīheva, atha kho avijjāpaccayā saṅkhārā sambhavantītiādinā sabbapadehipi sambhavanti-saddassa yojanā kātabbā. Evaṃ hi paccayapaccayuppannavavatthānaṃ kataṃ hoti.

Evanti niddiṭṭhanayanidassanaṃ, tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa, sakalassa vā, dukkhakkhandhassāti dukkhasamūhassa, na sattassa, na sukhasubhādīnaṃ. Samudayoti nibbatti, hotīti sambhavati. Ayaṃ tāvettha padattho.

Dhammabhedato panettha avijjāti suttantapariyāyena dukkhādīsu catūsu, abhidhammapariyāyena pubbantādīhi saddhiṃ aṭṭhasu vā ṭhānesu aññāṇaṃ. Saṅkhārā pana puññāpuññāneñjābhisaṅkhārā tayo, kāyavacīcittasaṅkhārā tayo cāti chabbidhā. Tattha aṭṭha kāmāvacarakusalacetanā, pañca rūpāvacarakusalacetanā ceti terasa cetanā puññābhisaṅkhāro nāma. Dvādasa akusalacetanā apuññābhisaṅkhāro nāma. Catasso arūpāvacarakusalacetanā āneñjābhisaṅkhāro nāma. Imesaṃ pana tiṇṇaṃ saṅkhārānaṃ eva dvārato pavattidassanatthaṃ ayaṃ saṅkhārādittiko vutto.

Aṭṭha kāmāvacarakusalacetanā ceva dvādasākusalacetanā ca kāyadvāre pavattiyaṃ kāyasaṅkhāro, vacīdvāre pavattiyaṃ vacīsaṅkhāro, etā ceva manodvāre pavattiyaṃ, manodvāre eva pavattanakā rūpārūpakusalacetanā ca cittasaṅkhāroti vuccanti. Abhiññācetanā, panettha uddhaccacetanā ca parato paṭisandhiviññāṇapaccayabhāve apanetabbāpi avijjāpaccayā sambhavato idha gahetabbāvāti ayaṃ tiko purimattikameva pavisatīti atthato lokiyakusalākusalacetanāva avijjāpaccayā saṅkhārāti veditabbaṃ. Idañca suttantabhājanīyanayena, abhidhammabhājanīyanayena pana lokiyalokuttare ekekacittakkhaṇe dvādasaṅgassa paṭiccasamuppādassa gahaṇato sabbāpi cetanā saṅkhārāti veditabbaṃ. Evaṃ viññāṇanāmarūpādīsupi sabbacittasampayuttavasena ca dhammabhedo veditabbo. Suttantabhājanīyanayeneva pana dassayissāma.

Saṅkhārapaccayā viññāṇañca cakkhuviññāṇādichabbidhaṃ bāttiṃsalokiyavipākaviññāṇameva hoti, lokuttarāni pana vaṭṭakathāya na yujjantīti na gahitāni. Viññāṇapaccayā nāmarūpaṃ pana sabbalokiyaviññāṇasampayuttā tayo arūpino khandhā. Rūpaṃ sabbāni bhūtupādāyarūpāni. Saḷāyatanaṃ manacchaṭṭhāni indriyāni. Phasso cakkhusamphassādiko chavipākaphasso, tathā vedanāpi. Taṇhā rūpataṇhādibhedato chabbidho lobho. Upādānaṃ kāmupādānādito catubbidhā lobhadiṭṭhiyova. Bhavo pana duvidho kammabhavo, upapattibhavoti. Tattha kammabhavo tebhūmakakusalākusalacetanā ca taṃsampayuttā abhijjhādayo ca. Upapattibhavo pana kammābhinibbattā pañcapi khandhā. So pabhedato kāmarūpārūpabhavā tayo, saññā asaññā nevasaññānāsaññā bhavā tayo, ekacatupañcavokārabhavā tayoti navavidho niddiṭṭho. Jātiādīni pubbe vuttāni. Tesu jātiggahaṇena viññāṇanāmarūpasaḷāyatanaphassavedanāva gahitā tadavinābhāvato. Tathā jarāmaraṇaggahaṇenāpi tesaññeva pākabhedattā. Sokādayo pana jarāmaraṇena dvādasamena aṅgena ekasaṅkhepaṃ katvā vuttā, na visuṃ aṅgabhāvena. Kimatthanti ce? Bhavacakkassa avicchedadassanatthaṃ. Sokādito hi avijjā siddhā hoti avijjāvippayogato, avijjāsamuppattito ca. Jarāmaraṇabbhāhatassa hi bālasseva te sambhavanti, tehi ca avijjāya siddhāya puna avijjāpaccayā saṅkhārāti evaṃ hetuphalaparamparāya bhavacakkaṃ avicchinnaṃ, anādikaṃ, apariyantaṃ, apariyosānañca hoti.

Yadi evaṃ, kasmā avijjā ādito vuttāti? Padhānadassanatthaṃ pana ādito vuttā. Tiṇṇaṃ hi vaṭṭānaṃ avijjā padhāno hetu tassā bhāve bhāvato, nirodhena ca nirujjhanato. Evaṃ avijjādīhi dvādasahi aṅgehi suttantabhājanīyanayena sabbe lokiyadhammāva paccayapaccayuppannabhāvena vuttāti veditabbā. Abhidhammapariyāyena pana lokuttarāpīti ayamettha dhammabhedo.

Vibhaṅganayato panettha pañhāpucchakanayo natthi, suttantabhājanīyanayāpi dhammabhede vuttanayeneva vitthārato vibhattāti veditabbo. Abhidhammabhājanīye pana –

‘‘Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

‘‘Avijjāpaccayā saṅkhāro…pe… viññāṇapaccayā nāmaṃ, nāmapaccayā phasso…pe… samudayo hoti.

‘‘Avijjāpaccayā…pe… viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso…pe… samudayo hoti.

‘‘Avijjāpaccayā …pe… viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso…pe… samudayo hotī’’ti (vibha. 243) –

Evaṃ paccayacatukkaṃ, puna ‘‘avijjāpaccayā saṅkhāro avijjāhetuko’’tiādinā (vibha. 244) vuttanayeneva hetucatukkaṃ, puna ‘‘avijjāpaccayā saṅkhāro avijjāsampayutto’’tiādinā (vibha. 245) sampayuttacatukkaṃ, puna ‘‘avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā’’tiādinā (vibha. 246) aññamaññapaccayacatukkanti evaṃ avijjāmūlakāni cattāri catukkāni vuttāni. Evaṃ ‘‘saṅkhārapaccayā avijjā’’tiādinā saṅkhārādimūlakādiupādānamūlakapariyosānāni aṭṭhasu padesu cattāri cattāri catukkānīti bāttiṃsa catukkāni mātikaṃ katvā nikkhipitvā puna akusalakusalavipākakiriyacittesu lokiyalokuttaresu ekekasmiṃ citte yathānikkhittehi chattiṃsabāttiṃsamātikācatukkehi vitthārato yathānurūpaṃ paccayākāro vibhatto. Idañca yasmā na kevalaṃ ayaṃ paccayākāro nānācittesu eva hoti, ekacittepi hotiyeva. Nāpi vaṭṭacitte eva hoti, taṇhābhāvato vivaṭṭacittepi, tasmā taṃ nippadesato ekacittakkhaṇikaṃ paccayākāraṃ dassetuṃ vuttaṃ. Teneva hettha ‘‘avijjāpaccayā saṅkhārā’’ti avatvā ‘‘avijjāpaccayā saṅkhāro’’ti ekavacanena vuttaṃ ekacittakkhaṇe bahucetanābhāvā. Tattha yadetaṃ paṭhamacatukkaṃ, tattha paṭhamavāro nāmarūpaṭṭhāne nāmaṃ, saḷāyatanaṭṭhāne chaṭṭhāyatanañca gahetvā rūpārūpādisabbabhavasādhāraṇavasena, ekacittakkhaṇapariyāpannadhammaggahaṇavasena ca rūpaṃ chaḍḍetvā vutto rūpassa sabbabhavāsādhāraṇattā, bahucittakkhaṇikattā ca. Dutiyo nāmarūpaṭṭhāne nāmaṃ, ‘‘nāmapaccayā phasso’’ti saḷāyatanaṭṭhāne phassameva gahetvā phassassa saḷāyatanaṃ vināpi paccayavisesasambhavadassanavasena ceva mahānidānasuttanayadassanavasena (dī. ni. 2.95 ādayo) ca vutto. Tatiyo saḷāyatanaṭṭhāne chaṭṭhāyatanameva gahetvā gabbhaseyyakānaṃ aparipuṇṇāyatanānaṃ, rūpabhavikādīnañca vasena vutto. Catuttho ‘‘nāmapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso’’ti evaṃ itarāyatanehipi saḷāyatanassa visesato phassapaccayataṃva dassetvā opapātikānaṃ, paripuṇṇāyatanānaṃ kāmabhavikānañca vasena vutto. Evaṃ dutiyacatukkādīsupi.

Sabbatthāpi cettha yasmā sokādayo sabbe ekacittakkhaṇe na sambhavanti, sabbasmiñca citte, bhave ca nappavattanti, tasmā na gahitā. Jātijarāmaraṇāni panettha arūpadhammānaṃ lakkhaṇamattāni, tāni ca acittakkhaṇamattānipi samānāni cittakkhaṇe antogadhattā pariyāyato paccayuppanne katvā aṅgaparipūraṇatthaṃ gahitāni. Bhavoti cettha upādānādipaccayavirahitā cattāro arūpino khandhā, taṇhāpaccayā upādānanti ettha kāmupādānaṃ vajjetvā tīṇi upādānāni eva gahetabbāni. Dvinnampi ekalakkhaṇānaṃ dhammānaṃ ekakkhaṇe asambhavā lobhamūlavirahitesu dosamohamūlesu ceva kusalābyākatesu ca cittesu vedanāpaccayā paṭighaṃ vicikicchā uddhaccanti evaṃ taṇhāṭhāne yathāyogaṃ paṭighādayo tayo. Tesu vicikicchāvajjitesu ceva diṭṭhivippayuttesu ca upādānaṭṭhāne adhimokkho gahito. Vicikicchāya pana saddhiṃ adhimokkhassāpi asambhavā vicikicchāpaccayā bhavoti ca gahito. Upādānaṭṭhāne ca adhimokkho ca gahito. Lokiyānañcettha kusalābyākatānaṃ upanissayavasena avijjāpaccayatā vuttā. Lokuttarānaṃ pana yasmā appahīnāvijjo avijjāya pahānatthaṃ, paṭippassambhanatthañca lokuttaraṃ bhāveti, tasmā samatikkamanavasena avijjāpaccayatā vuttā, na sahajātavasena. Teneva tesaṃ niddesavāresu ‘‘tattha katamā avijjā’’ti avibhajitvā ‘‘tattha katamo avijjāpaccayā saṅkhāro’’ti (vibha. 240) vibhattaṃ. Kiriyadhammānaṃ pana kenaci pariyāyena avijjāmūlakattaṃ natthīti ‘‘saṅkhārapaccayā viññāṇa’’ntiādinā saṅkhāramūlakādiko nayo vutto, na avijjāmūlako. Apica lokiyakusalādīsu tesaṃ dhammānaṃ dukkhasaccapariyāpannattā ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti (vibha. 225) evaṃ appanā katā, lokuttarakusalādīsu ‘‘evametesaṃ dhammāna’’nti. Ayaṃ lokiyato lokuttarānaṃ desanāya visesoti ayaṃ abhidhammabhājanīye nayo.

Idāni paccayanayā, kārakādīhi suññato;

Mūladdhasandhisaṅkhepākāravaṭṭavibhāgato.

Vāraṇopamatopettha, gambhīranayabhedato;

Yathārahaṃ vijānīyo, pāḷimuttavinicchayo.

Tattha paccayanayo sāmaññato, visesato cāti duvidho hoti. Tattha tabbhāvabhāvimattatāpakāsako sāmaññato paccayanayo. Visesato pana paṭṭhāne āgatesu hetupaccayādicatuvīsatiyā paccayesu yathānurūpaṃ paccayavisesuppannamattatāpakāsako. Sā ca nesaṃ catuvīsatiyā paccayānaṃ vibhāgatā paṭṭhānamātikatthasaṃvaṇṇanāya āvi bhavissati. Tattha sāmaññato saṅkhārādayo avijjādipaccayabhāve eva bhāvinoti veditabbā. Yassa hi catūsu saccesu, pubbantādīsu ca avijjā appahīnā hoti, so dukkhe tāva pubbantādīsu ca aññāṇena tīsu bhavesu jātijarārogamaraṇādianekādīnavavokiṇṇaṃ puññaphalasaṅkhātaṃ saṅkhāravipariṇāmadukkhaṃ dukkhato ajānanto sukhasaññāya patthetvā tīhi dvārehi puññāneñjābhisaṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūtesupi taṇhāparikkhāresu dukkhahetukaṃ āpāyikādidukkhaṃ, dukkhahetubhūtesu kāmūpasevanādīsu ca ādīnavaṃ apassanto sukhahetusaññāya ceva kilesābhibhūtatāya ca tividhepi saṅkhāre ārabhati. Nirodhe, pana magge ca aññāṇena anirodhabhūte gativisese nirodhasaññī, nirodhassa ca vā amaggabhūtesupi yaññāmaratapādīsupi nirodhamaggasaññī hutvā tividhepi saṅkhāre ārabhati. Idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇena ‘‘ahetū appaccayā sattā uppajjanti, na honti paraṃ maraṇā’’ti vā ‘‘attāva jānāti vā na jānāti vā, sova saṅkhāre saṅkharoti, sova paṭisandhiyaṃ uppajjati, tassa aṇuissarādayo kalalādibhāvena sarīraṃ saṇṭhāpentā indriyāni sampādenti, sova indriyasampanno phusati, vedayati, taṇhiyati, upādānādīni ca karotī’’ti vā ‘‘sabbe sattā niyatisaṅgatibhavapariṇatā’’ti vā vikappeti. So evaṃ avijjāya andhīkato –

‘‘Yathāpi nāma jaccandho, naro apariṇāyako;

Ekadā yāti maggena, ummaggenāpi ekadā.

‘‘Saṃsāre saṃsaraṃ bālo, tathā apariṇāyako;

Karoti ekadā puññaṃ, apuññamapi ekadā’’ti. (vibha. aṭṭha. 226 saṅgārapadaniddesa) –

Vuttanayena tividhe saṅkhāre abhisaṅkharotīti. Kiṃ panettha ekāva avijjā saṅkhārānaṃ paccayo hoti, nanu ekasmā kāraṇā ekaṃva kāriyaṃ uppajjati, anekaṃ kāriyaṃ na uppajjati, anekasmā vā ekanti, anekasmā kāraṇā anekaṃ kāriyaṃ uppajjatīti? Saccaṃ, padhānattapākaṭattaasādhāraṇattadīpanatthaṃ panettha anekesu kāraṇesupi ekā avijjā eva paccayabhāvena niddiṭṭhā ‘‘phassapaccayā vedanā (udā. 3), semhasamuṭṭhānā ābādhā’’tiādīsu (a. ni. 10.60; mahāni. 5; cūḷani. khaggavisāṇasuttaniddesa 128) viya. Avijjā hi padhāno hetu, saṅkhārānaṃ pākaṭo, asādhāraṇo ca taṇhādihetūnampi hetuttā, na vatthārammaṇādīni khīṇāsavassa tesaṃ sambhavepi saṅkhārānaṃ abhāvāti. Evaṃ tāvettha vaṭṭasaṅkhārānaṃ avijjāya eva bhāve bhāvo veditabbo. Tathā viññāṇassāpi upacitakammābhāve abhāvato, sabbattha sabbesañca sabbavipākaviññāṇuppattippasaṅgato ca saṅkhārānaṃ eva bhāve bhāvo veditabbo. Yathā cettha, evaṃ uparipi nāmarūpādīnaṃ viññāṇādibhāve bhāvo yathānurūpaṃ anubhavayuttīhi ñātabboti ayaṃ sāmaññato paccayanayo.

Visesato pana avijjā puññābhisaṅkhārānaṃ tāva ārammaṇapaccayena, upanissayapaccayena cāti dvidhā paccayo hoti. Sā hi avijjaṃ ārabbha sammasanādivasena uppattiyaṃ kāmāvacarānaṃ, abhiññācittena samohacittassa jānanakāle rūpāvacarānañca puññābhisaṅkhārānaṃ tāva ārammaṇapaccayena paccayo hoti, avijjāsamatikkamanatthāya pana avijjāsammūḷhatāya kāmarūpabhavasampattiyo patthetvāva kāmarūpāvacarapuññāni karontassa upanissayapaccayena paccayo hoti. Apuññābhisaṅkhārānaṃ panesā avijjaṃ ārabbha rāgādīnaṃ uppajjanakāle ārammaṇādipaccayena avijjāsammūḷhatāya pāṇātipātādīni karontassa nissayapaccayena, dutiyajavanādīnaṃ anantarūpanissayāsevananatthivigatapaccayehi yaṃ kiñci akusalaṃ karontassa hetusahajātaaññamaññanissayasampayuttaatthiavigatapaccayehīti evaṃ anekadhā paccayo hoti, āneñjābhisaṅkhārānaṃ pana ekena upanissayapaccayeneva paccayo hoti.

Saṅkhārapaccayā viññāṇapade pana tayopi saṅkhārā viññāṇassa yathārahaṃ tīsu bhavesu paṭisandhipavattīsu kammapaccayena ceva upanissayapaccayena cāti dvidhā paccayā honti. Abhidhammabhājanīyanayena sahajātassa viññāṇassa sahajātaaññamaññanissayasampayuttakammatthiavigatādipaccayehi paccayā honti.

Viññāṇapaccayā nāmarūpapade pana viññāṇaṃ vipākabhūtaṃ, avipākabhūtañca nāmassa kevalassa vā rūpamissakassa vā paṭisandhipavattīsu sahajātaaññamaññanissayasampayuttavipākaāhāraindriyaatthiavigatapaccayehi yathārahaṃ navadhā, aṭṭhadhā vā paccayo hoti. Paṭisandhiyaṃ vipākaviññāṇaṃ vatthurūpassa sahajātaaññamaññanissayavipākaāhāraindriyavippayuttaatthi avigatapaccayehi navadhā paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa teheva aññamaññapaccayarahitehi aṭṭhahi paccayo hoti. Abhisaṅkhāraviññāṇaṃ pana ekavokārapañcavokārabhavesu kammajarūpassa suttantikapariyāyena upanissayavasena paccayo hoti. Pavattiyaṃ pana sabbampi viññāṇaṃ tassa tassa nāmarūpassa yathārahaṃ paccayo hoti. Tattha arūpabhave viññāṇaṃ nāmasseva, asaññibhave rūpasseva, pañcavokārabhave nāmarūpassa paccayo hotīti veditabbaṃ. Teneva nāmañca rūpañca nāmarūpañca nāmarūpanti nibbacanaṃ katanti.

Nāmarūpapaccayā saḷāyatanapade pana nāmaṃ vipākabhūtaṃ, avipākabhūtañca arūpabhave chaṭṭhāyatanassa avakaṃsato sahajātaaññamaññanissayasampayuttavipākaatthiavigatavasena yathārahaṃ sattadhā paccayo hoti. Itaresaṃ panetaṃ pañcannaṃ cakkhāyatanādīnaṃ pañcavokārabhave paṭisandhiyaṃ catumahābhūtasahāyaṃ hutvā sahajātanissayavipākavippayuttaatthiavigatavasena chadhā paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayena cāti tesaṃ vasena sabbavāresu ukkaṃsāvakaṃso veditabbo. Pavatte pana cakkhādīnaṃ pañcannaṃ vipākamavipākampi nāmaṃ pacchājātavippayuttaatthiavigatavasena catudhā paccayo hotīti. Evaṃ tāva nāmameva saḷāyatanassa paccayo hotīti veditabbaṃ.

Rūpaṃ pana vatthubhūtaṃ paṭisandhiyaṃ chaṭṭhāyatanassa sahajātaaññamaññanissayavippayuttaatthiavigatavasena chadhā paccayo hoti. Catumahābhūtarūpaṃ cakkhādīnaṃ pañcannaṃ paṭisandhiyaṃ, pavatte ca sahajātanissayaatthiavigatapaccayehi catudhā paccayo hoti. Rūpajīvitindriyaṃ pana indriyaatthiavigatavasena tividhā. Tathā āhāro āhāratthiavigatavasena. So ca āhārūpajīvīnaṃ pavatteyeva, no paṭisandhiyaṃ. Tāni pana pañca cakkhāyatanādīni pañcaviññāṇasaṅkhātassa chaṭṭhassa manāyatanassa nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā paccayā honti pavatteyeva, no paṭisandhiyaṃ. Tathā pañcaviññāṇavirahitamanāyatanassa vatthurūpaṃ nissayapurejātavippayuttaatthiavigatavasena pañcadhā paccayo hotīti. Evaṃ rūpameva chaṭṭhāyatanassa, saḷāyatanassa ca paccayo hotīti veditabbaṃ. Khandhattayavatthurūpasaṅkhātaṃ pana nāmarūpaṃ chaṭṭhāyatanassa paṭisandhiyaṃ sahajātaaññamaññanissayasampayuttavippayuttavipākaatthiavigatādivasena yathārahaṃ paccayo hotīti. Evaṃ nāmañca rūpañca nāmarūpañca yathārahaṃ chaṭṭhāyatanassa, saḷāyatanassa ca paccayo hotīti veditabbaṃ.

Saḷāyatanapaccayā phassapade pana chaṭṭhāyatanaṃ vipākaṃ, avipākañca sabbattha sampayuttaphassassa sahajātādivasena navadhā, aṭṭhadhā vā paccayo hoti. Cakkhāyatanādīni pañca yathākkamaṃ pavatte cakkhusamphassādīnaṃ pañcannaṃ nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā, rūpāyatanādīni pañca tesaṃ ārammaṇapurejātaatthiavigatavasena tidhā. Manosamphassassa pana tāni, dhammārammaṇañca tathā ca ārammaṇādhipatimattena cāti bahudhā paccayā honti. Evaṃ chaṭṭhāyatanañca saḷāyatanañca chabbidhassāpi phassassa paccayo hotīti veditabbaṃ.

Phassapaccayā vedanāpade sabbopi phasso sahajātānaṃ vedanānaṃ sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā, sattadhā vā paccayo hoti, asahajātānaṃ upanissayavasenevāti.

Vedanāpaccayā taṇhāpade vipākavedanā anusayapatitāya taṇhāya upanissayavasena, sahajātādivasena ca paccayo hoti. Yasmā pana –

Dukkhī sukhaṃ patthayati, sukhī bhiyyopi icchati;

Upekkhā pana santattā, sukhamicceva bhāsitā;

Taṇhāya paccayā tasmā, honti tissopi vedanāti. (visuddhi. 2.644);

Taṇhāpaccayā upādānapade taṇhā asahajātā catunnampi upādānānaṃ upanissayavasena ceva anantarādivasena ca, sahajātā pana kāmupādānavajjitānaṃ tiṇṇaṃ hetusahajāta aññamaññanissayasampayuttaatthiavigatavasena sattadhā paccayo hoti.

Upādānapaccayā bhavapade catubbidhampi upādānaṃ asahajātassa sabbakammabhavassa ceva upapattibhavassa ca upanissayavaseneva paccayo hoti, sahajātassa pana kammabhavassa hetusahajātādivasena paccayo hoti.

Bhavapaccayā jātipade bhavoti kammabhavova adhippeto, so ca jātiyā kammapaccayaupanissayapaccayavasena dvidhā paccayo hoti.

Jātipaccayā jarāmaraṇādipade jāti pana jarāmaraṇānaṃ, sokādīnañca tabbhāvabhāvībhāvamattato suttantikanayena upanissayakoṭiyāva paccayo hotīti ayaṃ tāvettha paccayanayo.

Kārakādīhi suññato panete avijjādayo dvādasa dhammā yasmā evaṃ paccayapaccayuppannabhāvena aññamaññaṃ paṭibaddhā aññanirapekkhā hutvā avicchinnā anādikā pavattanti, tasmā tato aññena brahmādinā kārakena, pakatiaṇukālādihetunā vā kārakavedakarūpena paraparikappitena attanā vā rahitā. Na cete attā, na attani, na attavanto, suññā ete attena vā attaniyena vā dhuvabhāvena vā subhabhāvena vā sukhabhāvena vāti ayaṃ kārakādīhi suññatā.

Mūladdhasandhisaṅkhepākāravaṭṭavibhāgatoti ettha mūlato tāva avijjā, taṇhā cāti dve dhammā mūlanti veditabbā. Addhato panettha avijjā, saṅkhārāti dve aṅgāni atīto addhā, viññāṇādīni bhavāvasānāni aṭṭha paccuppanno addhā, jāti ceva jarāmaraṇañcāti dve anāgato addhāti tayo addhā veditabbā. Sandhito pana saṅkhārānaṃ, paṭisandhiviññāṇassa ca antarā eko hetuphalasandhi, vedanāya ca taṇhāya ca antarā eko phalahetusandhi, bhavassa ca jātiyā ca antarā eko hetuphalasandhi cāti tayo sandhī veditabbā. Saṅkhepato pana sandhīnaṃ ādipariyosānavavatthitā cattāro saṅkhepā honti. Seyyathidaṃ – avijjāsaṅkhārā eko saṅkhepo, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo, jātijarāmaraṇāni catutthoti evaṃ cattāro saṅkhepā veditabbā.

Ākārato panettha –

Atīte hetuyo pañca, idāni phalapañcakaṃ;

Idāni hetuyo pañca, āyatiṃ phalapañcakanti. –

Evaṃ vīsati ākārā honti.

Ettha hi sarūpato vuttā avijjāsaṅkhārā, tesaṃ gahaṇena tadavinābhāvato gahitā taṇhupādānabhavāti ime pañca dhammā atīte hetuyo nāma, sarūpato vuttā viññāṇādayo pañca dhammā idāni phalapañcakaṃ nāma, sarūpato pana vuttā taṇhupādānabhavā, tesaṃ gahaṇena tadavinābhāvato gahitā avijjāsaṅkhārāti ime pañca idāni hetuyo nāma. Jātiādiapadesena vuttā viññāṇādayo pañca dhammā āyatiṃ phalapañcakaṃ nāmāti evaṃ vīsati ākārā veditabbā. Vaṭṭato panettha saṅkhārabhavā kammavaṭṭaṃ, avijjātaṇhupādānā kilesavaṭṭaṃ, sesāni vipākavaṭṭanti tīṇi vaṭṭāni honti. Yāva ca tesu kilesavaṭṭaṃ ariyamaggena na upacchijjati, tāva idaṃ bhavacakkaṃ anupacchinnaṃ pavattatīti ayamettha mūladdhasandhisaṅkhepākāravaṭṭavibhāgo.

Vāraṇopamatoti ettha vāraṇato tāva – ‘‘avijjāpaccayā saṅkhārā’’ti idamahetukavisamahetukadassananivāraṇaṃ, ‘‘saṅkhārapaccayā viññāṇa’’nti ucchedaattasaṅkantidassananivāraṇaṃ, ‘‘viññāṇapaccayā nāmarūpa’’nti attāti parikappitavatthubhedadassanato ghanasaññānivāraṇaṃ, ‘‘nāmarūpapaccayā saḷāyatana’’ntiādi attā passati…pe… vijānāti phusati, vedayati, taṇhiyati, upādiyati, bhavati, jāyati, jīyati, mīyatīti evamādidassananivāraṇanti idamettha micchādassananivāraṇaṃ.

Upamāto panettha andho viya avijjā, tassa upakkhalanaṃ viya saṅkhārā, patanaṃ viya viññāṇaṃ, tena gaṇḍapātubhāvo viya nāmarūpaṃ, tassa gaṇḍabhedapīḷakā viya saḷāyatanaṃ, tassa saṅghaṭṭanaṃ viya phasso, tajjanitadukkhaṃ viya vedanā, dukkhassa paṭikārābhilāso viya taṇhā, asappāyaggahaṇaṃ viya upādānaṃ, asappāyālepanaṃ viya bhavo, tena gaṇḍavikārapātubhāvo viya jāti, tabbikārabhedo viya jarāmaraṇaṃ. Yathāsabhāvadassananivāraṇādito vā ete avijjādayo akkhipaṭalādi upamāhipi veditabbāti ayamettha upamā.

Gambhīranayabhedatoti ettha gambhīrabhedo tāva imesaṃ avijjādīnaṃ paccekaṃ dhammatthadesanāpaṭivedhagambhīratā veditabbā. Ime hi avijjādayo dhammā yenākārena yadavatthā ca saṅkhārādīnaṃ phalānaṃ paccayā honti, so nesaṃ paccayaṭṭho duravabodhato gambhīroti ayamettha dhammagambhīratā. Dhammoti hetu ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 720) vacanato. Jarāmaraṇādīnaṃ phalānaṃ jātiādīhi paccayehi sambhūtasamudāgataṭṭho duravabodhato gambhīroti ayaṃ atthagambhīratā. Atthoti phalaṃ ‘‘hetuphale ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 720) vacanato. Tesaṃ pana hetūnaṃ, phalānañca tena tenākārena aviparītato desanāpi sabbaññutaññāṇasseva gocarato gambhīrāti ayaṃ desanāgambhīratā. Yo panesaṃ avijjāsaṅkhārādīnaṃ adassanāyūhanādisabhāvo, so mandapaññehi duppariyogāhattā gambhīroti ayaṃ paṭivedhagambhīratāti ayamettha gambhīrabhedo.

Nayabhedo panettha ekattanayo nānattanayo abyāpāranayo evaṃdhammatānayoti imesaṃ catunnaṃ atthanayānaṃ vasena veditabbo. Tattha hi ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa’’nti evaṃ bījassa aṅkurādibhāvena rukkhabhāvappatti viya santānānupacchedo ekattanayo nāma. Yaṃ sammā passanto hetuphalasambandhena santānānupacchedāvabodhato ucchedadiṭṭhiṃ pajahati, micchā passanto hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇato sassatadiṭṭhiṃ upādiyati.

Avijjādīnaṃ pana yathāsakaṃ lakkhaṇavavatthānaṃ nānattanayo nāma. Yaṃ sammā passanto navanavānaṃ uppādadassanato sassatadiṭṭhiṃ pajahati, micchā passanto ekasantānapatitassa bhinnasantānasseva nānattaggahaṇato ucchedadiṭṭhiṃ upādiyati.

Avijjāya pana ‘‘saṅkhārā mayā uppādetabbā, saṅkhārānaṃ vā viññāṇaṃ amhehī’’ti evamādibyāpārābhāvo abyāpāranayo nāma. Yaṃ sammā passantokārakassa abhāvāvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asatipi byāpāre avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo, tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati.

Avijjādīhi pana kāraṇehi saṅkhārādīnaṃyeva sambhavo khīrādīhi dadhiādīnaṃ viya, na aññesanti ayaṃ evaṃdhammatānayo nāma. Yaṃ sammā passanto paccayānurūpato phalāvabodhato ahetukadiṭṭhiṃ, akiriyadiṭṭhiñca pajahati, micchā passanto paccayānurūpaṃ phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiṃ ceva niyatavādañca upādiyatīti ayamettha nayabhedoti evaṃ vijānīyo pāḷimuttavinicchayo.

Paccayākāravibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Satipaṭṭhānavibhaṅgamātikatthavaṇṇanā

Satipaṭṭhānavibhaṅgamātikāya pana atthato tāva – cattāroti gaṇanaparicchedo, tena na tato heṭṭhā, na uddhanti dīpeti. Satipaṭṭhānāti ettha dve satipaṭṭhānā satigocaropi satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī’’tiādīsu (saṃ. ni. 5.408) hi satigocaro ‘‘satipaṭṭhāna’’nti vuccati, tassattho patiṭṭhāti tasminti paṭṭhānaṃ, kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṃ ṭhānanti vā paṭṭhānaṃ, satiyā paṭṭhānaṃ satipaṭṭhānaṃ. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (ma. ni. 3.147) pana sati. Tassattho patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānatthena satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, sā ca upaṭṭhānaṭṭhena paṭṭhānanti satipaṭṭhānaṃ, idamidha adhippetaṃ. Yadi evaṃ, kasmā satipaṭṭhānāti bahuvacanaṃ kataṃ? Satiyā bahuttā. Ārammaṇabhedena hi bahukā tā satiyo.

Idhāti imasmiṃ sāsane, tena ajjhattādivasena sabbappakāracatucattālīsavidhasatipaṭṭhānanibbattakassa puggalassa nissayabhūtaṃ sāsanameva, nāññaṃ sāsananti dīpeti. Vuttaṃ hetaṃ ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇehi aññehī’’ti (dī. ni. 2.214; ma. ni. 1.139; a. ni. 4.241).

Bhikkhūti saṃsāre bhayaṃ ikkhanako. Tena kiñcāpi bhagavato devaloke nisīditvā satipaṭṭhānaṃ desentassa santike devagaṇaṃ muñcitvā ekabhikkhupi nisinno nāma natthi, tathāpi devo vā hotu manusso vā gahaṭṭho vā pabbajito vā, saṃsāre bhayanti sammā ikkhamāno yathānusiṭṭhaṃ paṭipajjamānova bhikkhu nāma hoti, nāññoti dasseti. Yathāha ‘‘alaṅkato cepī’’ti (dha. pa. 142).

Ajjhattanti niyakajjhattaṃ. Kāyeti ettha āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo, iti kucchitānaṃ āyoti kāyo. Atha vā aṅgapaccaṅgānaṃ, kesādīnañca samūhaṭṭhenapi kāyo, rūpakāyo, tasmiṃ attano kāyeti attho. Kāyānupassīti kāyaṃ anupassanasīlo. ‘‘Kāye’’ti ca vatvā puna ‘‘kāyānupassī’’ti dutiyakāya-ggahaṇaṃ ‘‘evaṃ na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī, na ca bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhāranagarāvayavakadalikkhandhavibhāgānupassako viya yathākkamaṃ aṅgapaccaṅgakesādibhūtupādāyasamūhānupassī evā’’ti dassanatthaṃ kataṃ. Tathā hettha yathāvuttadhammasamūhavinimutto itthipurisādiko, añño vā koci dhammo na dissati, yathāvuttadhammasamūhamatteyeva pana bālā tathā tathā subhādito ca micchābhinivesaṃ karonti, ayaṃ pana yogī tattha kāyānupassī eva aniccadukkhaanattāsubhānupassī evāti vuttaṃ hoti. Atha vā yvāyaṃ mahāsatipaṭṭhāne assāsapassāsādiko cuddasavidho kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato ‘‘kāye kāyānupassī’’ti evamādināpi attho daṭṭhabbo.

Viharatīti iriyati, catūsu iriyāpathesu ekenāgataṃ sarīrabādhanaṃ aññena iriyāpathena vicchinditvā apatamānaṃ attabhāvaṃ harati, pavattetīti attho. Bahiddhā kāyeti parassa kāye. Ajjhattabahiddhā kāyeti kālena attano, kālena parassa kāye. Kālena hi ajjhattabahiddhākāyesupi ekasmiṃ khaṇe kāyānupassanā uppajjati, paguṇakammaṭṭhānassa pana aparāparaṃ sañcaraṇakālo ettha kathito. Ātāpīti kāyapariggāhakavīriyena vīriyavā. So hi yasmā kilesānaṃ ātāpanato ātāpo vuccati vīriyaṃ, so cassa atthi, tasmā ātāpīti vuccati. Sampajānoti kāyapariggāhakena sampajaññena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, vīriyena ca antarā vosānaṃ nāpajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ satipaṭṭhānaṃ sampajjati, tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimā’’ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ, sampayogaṅgañca dassetvā idāni pahānaṅgaṃ dassetuṃ ‘‘vineyya loke abhijjhādomanassa’’nti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi yvāyaṃ ajjhattādibhedo kāyo vutto, sveva idha lujjanapalujjanaṭṭhena loko nāma. Vibhaṅge pana yasmā rūpakāye pahīnaabhijjhādayo vedanādīsupi pahīyanti eva, tasmā pañcapi upādānakkhandhā ‘‘loko’’ti vuttaṃ. Tasmiṃ loke abhijjhādomanassasaṅkhātaṃ kāmacchandabyāpādaṃ vineyyāti sambandho. Imassa ca nīvaraṇesu balavadhammadvayassa pahānadassanena sesanīvaraṇānampi pahānaṃ vuttaṃyevāti veditabbaṃ. Visesena cettha abhijjhādomanassavinayena yathākkamaṃ kāyasampattivipattimūlānaṃ anurodhavirodhānaṃ, attaabhiratitadasubhākārādibhāvanānabhiratīnaṃ, abhūtaguṇapakkhepabhūtadosāpanayanānañca pahānaṃ vuttaṃ, tena yogāvacarassa yogānubhāvanibbattaphalaṃ, yogasamatthatā ca dīpitā hoti.

Ajjhattaṃ vedanāsūtiādīsupi ajjhattādīni vuttanayena veditabbāni. Ettha pana vedanāti tisso vedanā lokiyā, tathā cittaṃ, dhammā ca, tesaṃ vibhāgo vibhaṅganaye āvi bhavissati. Kevalaṃ panettha yathā vedanādayo anupassanto vedanādianupassī nāma hoti, so nayo dassetabbo. Seyyathidaṃ – vedanāsu tāva sukhā vedanā dukkhato, dukkhā sallato, itarā ca aniccato anupassitabbā. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato’’ti (saṃ. ni. 4.253; itivu. 53).

Sabbā eva etā dukkhato anupassitabbā ‘‘yaṃ kiñci vedayitaṃ, taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259) vacanato. Evaṃ anupassanto pana aniccādisattānupassanāvasena vā anupassantopi ‘‘imaṃ vedanaṃ ko vedayati, kassāyaṃ vedanā, kiṃ kāraṇāyaṃ vedanā’’ti upaparikkhitvā ‘‘na koci sattādiko vedayati, na kesañci sattādīnaṃ vedanā, vatthārammaṇādikāraṇā panāyaṃ vedanā uppajjatī’’ti anupassantopi vedanānupassī nāma hoti. Atha vā sukhādīnaṃ uppattikkhaṇe dukkhādīnaṃ asambhavā aniccā addhuvā vipariṇāmadhammāti evaṃ vā anupassanto vedanānupassī nāma hoti. Imināva nayena pāḷinayānusārena sesacittadhammānampi anupassanākāro veditabbo. Visesato panettha cittesu aniccatāvasena, dhammesu anattatāvasena ca anupassanto cittānupassī, dhammānupassī ca nāma hotīti veditabbaṃ. Sesaṃ suviññeyyameva. Ayaṃ tāvettha padattho.

Dhammabhedo panettha natthi, saraṇavasena ca ekāva sati ārammaṇavasena ‘‘cattāro satipaṭṭhānā’’ti vuttāti.

Vibhaṅganayato panettha suttantabhājanīye tāva ajjhattabahiddhātadubhayakāye kesādikoṭṭhāsabhāvanāvasena paṭhamaṃ satipaṭṭhānaṃ vitthāritaṃ. Tathā ajjhattādīsu paccekaṃ sāmisanirāmisavasena duvidhānaṃ sukhadukkhaadukkhamasukhavedanānaṃ vasena dutiyaṃ, sarāgavītarāgasadosavītadosasamohavītamohasaṃkhittavikkhittamahaggataamahaggatasauttarānuttarasamāhitāsamāhitavimuttāvimuttabhedato soḷasavidhehi cittapajānanavasena tatiyaṃ, pañcanīvaraṇānaṃ, sattabojjhaṅgānañca sambhavāsambhavauppādapahānapahīnānuppattibhāvanāpāripūrihetujjhānavasena catutthaṃ satipaṭṭhānaṃ vitthāritaṃ. Ayaṃ suttantabhājanīyanayo.

Abhidhammabhājanīye pana tāva ‘‘cattāro satipaṭṭhānā. Idha bhikkhu kāye kāyānupassī viharati vedanāsu…pe… dhammesu dhammānupassī viharatī’’ti (vibha. 380) evaṃ mātikaṃ ṭhapetvā dhammasaṅgaṇiyaṃ vuttanayassa vitthāresu aṭṭhasu lokuttaracittesu sampayuttasativaseneva vitthārato vibhattā.

Pañhāpucchakanayepi catunnaṃ satipaṭṭhānānaṃ kati kusalā…pe… kati araṇā? Siyā kusalā, siyā abyākatā…pe… anupādinnaanupādāniyāva, asaṃkiliṭṭhaasaṃkilesikāva…pe… anidassanaappaṭighāva. Na hetū ahetukāva…pe… anuttarā araṇāvāti lokuttaravaseneva vibhattā. Sammāsambuddhena hi suttantabhājanīyasmiññeva lokiyalokuttaramissakā satipaṭṭhānā kathitā, abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyeva. Tesu ca lokiyā nānācittesu eva labbhanti. Aññeneva hi cittena kāyaṃ paggaṇhanti, aññena vedanādayoti. Lokuttarā pana cattāropi maggakkhaṇe ekacitteyeva labbhanti. Ekasmiñhi maggacittakkhaṇe ārammaṇato nibbānārammaṇā ekāva sati kāyādīsu subhasukhaniccaattavipallāsasamucchedakatāya catukiccasādhanaṭṭhena cattāripi nāmāni labhatīti ayamettha vibhaṅganayo.

Kamato satipaṭṭhāne, anūnādhikatopi ca;

Pāḷimuttanayo ñeyyo, tattha kosallamicchatā.

Tattha kamato tāva ayampi desanākkamova, sopi pākaṭāpākaṭavasena vutto. Imāsu hi rūpakammaṭṭhānaṃ pākaṭanti paṭhamaṃ kāyānupassanā vuttā. Tato arūpakammaṭṭhānaṃ. Tatthāpi ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭāti anantarā vedanānupassanā, tato ārammaṇaṃ vijānantaṃ viññāṇaṃ pākaṭanti cittānupassanā, citte pākaṭe tannissitā sukhumāpi dhammā pākaṭā hontīti ante dhammānupassanā vuttā. Ayaṃ tāvettha kamo.

Anūnādhikatoti ettha pana kasmā bhagavatā cattārova satipaṭṭhānā vuttā, anūnā anadhikāti? Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikānaṃ mandatikkhavasena dvidhā pavattānaṃ visuddhimaggavasena. Mandassa hi taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ, diṭṭhicaritassāpi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ visuddhimaggo. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa dutiyaṃ, vipassanāyānikassāpi mandassa tatiyaṃ, tikkhassa catutthaṃ visuddhimaggoti veneyyajjhāsayato cattāro vuttā. Subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā caturoghayogāsavaganthaupādānaagatippahānatthampi catubbidhāhārapariññatthañca cattārova vuttā, anūnā anadhikāti ayamettha anūnādhikatā. Evaṃ pāḷimuttanayo ñeyyo.

Satipaṭṭhānavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Sammappadhānavibhaṅgamātikatthavaṇṇanā

Sammappadhānavibhaṅgamātikāya pana atthato tāva – sammappadhānāti kāraṇappadhānā upāyappadhānā. Yoniso padahanato paramaṃ dhānaṃ padhānaṃ, padhānavīriyānīti attho. Idha bhikkhūti imasmiṃ sāsane paṭipannako bhikkhu. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ janeti uppādeti. Vāyamatīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Paṭipāṭiyā panetāni cattāripi padāni vīriyasseva āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

Uppannānanti anuppannāti avattabbataṃ āpannānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunaṃ bhavanāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya. Sesaṃ padato uttānameva.

Atthato panettha ‘‘anuppannānaṃ pāpakāna’’ntiādīsu asamudācāravasena vā ananubhūtārammaṇavasena vā kilesānaṃ anuppatti veditabbā. Aññathā hi anamatagge saṃsāre anuppannā akusaladhammā nāma natthi. Kusaladhammesu pana ratanattayappasādavipassanādivivaṭṭūpanissayakusalādivasena anuppannāpi atthi. Tesampi uppannapubbatte sati sabbasattānaṃ ito pubbe ca āsavakkhayappasaṅgato. Ekantappavattasādhakā tesaṃ. Tattha ekaccassa vattaganthadhutaṅgasamādhivipassanānavakammesu aññatarasmiṃ niccappayuttassa, ghaṭato, vāyamato ca brahmalokā āgatattā bhavavasena kilesesu aladdhāsevanassa sattassa kilesā na samudācaranti, aparabhāge panassa vattādīni vissajjetvā kusītassa carato ceva akalyāṇamittādito kilesesu laddhāsevanassa ca ayonisomanasikāraṃ, sativossaggañca āgamma uppajjanti. Evaṃ tāva asamudācāravasena kilesānaṃ anuppatti veditabbā.

Ekaccassa pana tasmiṃ attabhāve ananubhūtapubbaṃ dibbādibhedaṃ manāpiyaṃ ārammaṇaṃ labhitvā tattha ayonisomanasikārasativossagge āgamma kilesā uppajjanti, alabhitvā evaṃ ananubhūtārammaṇavasena kilesānaṃ anuppatti veditabbā.

‘‘Uppannānaṃ pāpakāna’’nti ettha pana catubbidhaṃ uppannaṃ vattamānabhūtāpagataokāsakatabhūmiladdhavasena, tesaṃ vibhāgo uppannattike vuttova. Aparampi catubbidhaṃ uppannaṃ samudācāraārammaṇādhiggahitaavikkhambhitaasamugghātitavasena. Tattha sampati vattamānaṃyeva samudācāruppannaṃ nāma. Sesaṃ pākaṭameva. Yasmā panettha imesu uppannesu vattamānabhūtāpagataokāsakatasamudācārasaṅkhātaṃ catubbidhaṃ uppannaṃ na maggādivajjhaṃ, tasmā bhūmiladdhaārammaṇādhiggahitaasamugghātitasaṅkhātaṃ catubbidhaṃ uppannaṃ sandhāyettha ‘‘uppannānaṃ pāpakānaṃ pahānāyā’’ti vuttaṃ.

Kathaṃ pana maggakkhaṇe anuppannānaṃ kusalānaṃ uppādāya vāyāmo hoti, kathañca uppannānaṃ ṭhitiyāti? Maggappavattiyā eva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Yā cassa pavatti, ayameva ṭhiti nāmāti ayaṃ tāvettha padattho.

Dhammabhedo panetthāpi ekasseva vīriyassa kiccabhedato catudhā vuttāti ayamettha pāḷimuttavinicchayo.

Vibhaṅganayato pana suttantabhājanīye tāva cattāro sammappadhānā lokiyalokuttarakusalacittasampayuttavīriyavasena akusalādipadehi saddhiṃ vitthārato vibhattā. Abhidhammabhājanīyapañhāpucchakesu panete lokuttarakusalacittasampayuttavaseneva vibhattā, phalacittasampayuttā pana na gahitā. Teneva pañhāpucchake ‘‘kusalā eva, vipākadhammadhammā eva, apacayagāminova, sekhāvā’’tiādinā vuttā. Seso panettha vinicchayo satipaṭṭhāne vuttanayānusārena veditabbo.

Sammappadhānavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Iddhipādavibhaṅgamātikatthavaṇṇanā

Iddhipādavibhaṅgamātikāya pana cattāro iddhipādāti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho, iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontītipi iddhi, pajjanti etenāti pādo, patiṭṭhā adhigamūpāyoti attho, iddhiyā pādo iddhipādo. Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko, chandādhiko vā samādhi chandasamādhi, kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Samannāgatanti tena chandasamādhinā, padhānasaṅkhārena ca upetaṃ. Iddhipādanti yathāvuttatthena ‘‘iddhī’’ti saṅkhyaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtasesacittacetasikarāsiṃ. Bhāvetīti vaḍḍheti, attano santāne punappunaṃ janetīti attho. Iminā nayena sesesupi attho veditabbo. Tattha vīmaṃsāti paññā. Sesaṃ padato suviññeyyameva.

Atthato panettha tena kiṃ kathitaṃ? Catunnaṃ bhikkhūnaṃ matthakappattaṃ kammaṭṭhānaṃ kathitaṃ. Yathā hi catūsu amaccaputtesu ṭhānantaraṃ patthetvā vicarantesu eko upaṭṭhānena, eko sūrabhāvena, eko jātisampattiyā, eko mantabalenāti evaṃ te paccekakāraṇena rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇanti, evaṃ bhikkhūpi chandavīriyacittavīmaṃsāsu ekekaṃ jeṭṭhaṃ dhuraṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattakā honti. Ettha ca chando samādhi padhānasaṅkhāroti tayo dhammā iddhīpi honti iddhipādāpi, sesā pana sampayuttā cattāro khandhā iddhipādā eva. Evaṃ sesādhipatiyuttacittesupi iddhipādāti veditabbā.

Apica jhānavipassanāsu pubbabhāgo iddhipādo. Yo paṭilābho, sā iddhi. Paṭhamajjhānādīnaṃ hi pubbabhāgaparikammāni iddhipādo nāma, paṭhamajjhānādayo iddhi nāma. Paṭhamamaggādīnaṃ pubbabhāgavipassanā iddhipādo nāma, paṭhamamaggādayo iddhi nāma. Paṭilābhavasenāpi dīpetuṃ vaṭṭati. Paṭhamajjhānādayo hi paṭhamamaggādayo ca iddhipādo nāma, dutiyajjhānādayo, dutiyamaggādayo ca iddhi nāmāti ayaṃ tāvettha padattho.

Dhammabhedo panettha vibhaṅganayeneva pākaṭo bhavissati. Tattha hi suttantabhājanīye tāva chandādīnaṃ padānaṃ vibhaṅgaṃ vatvā ante ‘‘iddhipādoti tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho. Iddhipādaṃ bhāvetīti te dhamme āsevati bhāveti bahulīkaroti, tena vuccati iddhipādaṃ bhāvetī’’ti (vibha. 434) evaṃ sabbe lokiyalokuttaradhammā iddhipādoti vuttā.

Abhidhammabhājanīye pana chandādīni padāni vibhajitvā ante ‘‘iddhipādoti tathābhūtassa phasso…pe… paggāho avikkhepo’’ti (vibha. 447) evaṃ sabbe lokuttarakusaladhammā iddhipādāti vatvā puna ‘‘chandiddhipādo vīriyiddhipādo cittiddhipādo vīmaṃsiddhipādo’’ti (vibha. 457) mātikaṃ ṭhapetvā ‘‘tattha katamo chandiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… yo tasmiṃ samaye chando chandikatā…pe… ayaṃ vuccati chandiddhipādo’’tiādinā lokuttarakusalacittasampayuttachandavīriyacittavīmaṃsā eva iddhipādāti vuttā. Tathā pañhāpucchakepi kusalā eva, anidassanaappaṭighā eva, vīmaṃsiddhipādo hetu, sesā na hetū…pe… cittiddhipādo na vattabbo, sesā cittasampayuttā…pe… anuttarāva, araṇāvāti. Sesamettha satipaṭṭhāne vuttasadisameva. Pāḷimuttakanayo panetthāpi na uddhaṭoti.

Iddhipādavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Bojjhaṅgavibhaṅgamātikatthavaṇṇanā

Bojjhaṅgavibhaṅgamātikāya pana atthato tāva – satta bojjhaṅgāti ettha bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti – yāya eva dhammasāmaggiyā maggakkhaṇe uppajjamānāya līnuddhaccādianekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayādisattavidhāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya uṭṭhahati, saccāni vā paṭivijjhati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgāni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa aṅgāti bojjhaṅgā senaṅgarathaṅgādayo viya. Apica ‘‘bodhāya saṃvattantīti bojjhaṅgā’’tiādinā paṭisambhidānayenāpi bojjhaṅgattho veditabbo. Pasattho, sundaro vā bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Evaṃ sesesupi. Tattha dhamme vicināti aniccādito parivīmaṃsati jānāti, dhamme vā etena sattā vicinantīti dhammavicayo, paññā. Upekkhati samarasānaṃ dhammānaṃ hāpanavaḍḍhane avāvaṭatāya paṭisaṅkhānākārena majjhattā hotīti upekkhā, tatramajjhattatā. Paṭisaṅkhānalakkhaṇo hi upekkhāsambojjhaṅgoti. Sesaṃ suviññeyyameva. Ayaṃ tāvettha padattho. Dhammabhedopettha suviññeyyova.

Vibhaṅganayato panettha suttantabhājanīye tāva lokiyalokuttaravasena sesesu lokuttarakusalavipākavasena vibhattā. Pañhāpucchake pana siyā kusalā, siyā abyākatā, pītisambojjhaṅgo sukhāya vedanāya sampayuttova, sesā dvīhi…pe… pītisambojjhaṅgo sukhasahagatova, sesā tidhāpi, anidassanaappaṭighā, dhammavicayasambojjhaṅgo hetu, sesā na hetū…pe… rūpāvacarāva, araṇāvāti. Sesaṃ satipaṭṭhāne vuttanayameva. Ayamettha vibhaṅganayo.

Idāni pana –

Kamato tāvattato ca, hetubhūmivibhāgato;

Vivekato ca viññeyyo, pāḷimuttavinicchayo.

Tattha kamato tāva ayampi desanākkamova. Sabbesaṃ hi bojjhaṅgānaṃ upakārattā satisambojjhaṅgo paṭhamaṃ vutto, tato yasmā upaṭṭhitasatiko dhamme paññāya pavicināti, pavicitadhammo vīriyaṃ ārabhati, āraddhavīriyassa pīti uppajjati, pītimanassa kāyopi cittampi passambhati, passaddhakāyassa sukhino cittaṃ samādhiyati, samāhitacitto taṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, tasmā dhammavicayasambojjhaṅgādayo yathākkamaṃ vuttāti ayaṃ tāvettha kamo.

Tāvattato pana kasmā te satteva vuttā, anūnā anadhikāti? Līnuddhaccapaṭipakkhato, sabbattikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha – ‘‘yasmiṃ ca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriya…pe… pītisambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Tayo uddhaccassa paṭipakkhā. Yathāha – ‘‘yasmiṃ ca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhi…pe… upekkhāsambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Eko panettha loṇadhūpanaṃ viya sabbabyañjanesu sabbabojjhaṅgesu icchitabbo. Yathāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Evaṃ līnuddhaccapaṭipakkhato ca sabbatthikato ca satteva vuttāti ayaṃ tāvattato.

Hetubhūmivibhāgatoti ettha hetuvibhāgato tāva – cattāro satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Tathā satta dhammā dutiyassa paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇatā tadadhimuttatāti. Tattha ajjhattikabāhirānaṃ sarīraparikkhārabhūtānaṃ vatthūnaṃ visadabhāvakaraṇaṃ vatthuvisadakiriyā nāma. Tathā ekādasa dhammā tatiyassa apāyabhayagamanavīthidāyajjamahattasatthumahattajātimahattasabrahmacārimahattānaṃ paccavekkhaṇatā ānisaṃsadassāvitā piṇḍapātāpacāyanatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti. Tattha ‘‘buddhādīhi gatamaggo mayā gantabbo’’ti paccavekkhaṇā vīthipaccavekkhaṇā nāma. ‘‘Dāyakehi dinnapiṇḍapātassa mahapphalataṃ sampādessāmī’’ti attānaṃ damanaṃ piṇḍapātāpacāyanaṃ nāma. Tathā ekādasa dhammā catutthassa buddhadhammasaṅghasīlacāgadevatopasamānussatiyo satta, lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti. Tathā satta dhammā pañcamassa paṇītabhojanasevanatā, utusukhairiyāpathasukhasevanatā dve majjhattappayogatā sāraddhakāyapuggalaparivajjanatā santakāyapuggalasevanatā tadadhimuttatāti. Ekādasa dhammā chaṭṭhassa vatthuvisadakiriyā indriyasamattapaṭipādanā nimittakusalatā samaye cittassa paggahaniggahasampahaṃsanajjhupekkhanā catasso, asamāhitasamāhitapuggalānaṃ parivajjanasevanatā dve, jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tattha kasiṇādinimittānaṃ uggahaṇakusalatā nimittakusalatā nāma. Pañca dhammā sattamassa sattasaṅkhārakelāyanamajjhattapuggalānaṃ parivajjanasevanatā dve dve, tadadhimuttatāti. Ayamettha saṅkhepo, vitthāro pana sammohavinodaniyā vibhaṅgaṭṭhakathāya gahetabboti ayamettha hetuvibhāgo.

Bhūmivibhāgato panete kāmāvacarā, lokuttarā vā honti, kāmāvacaresu balavavipassanādīsu eva bojjhaṅgā labbhanti, na itaresu. Lokuttaresu pana sabbattha labbhanti, rūpāvacarārūpāvacaracittesu sabbathā na labbhanti abodhipakkhikattā. Keci pana therā vipassanāpādakesu kasiṇāsubhabrahmavihārajjhānesupi bojjhaṅge uddharanti, na ca te paṭisiddhā aṭṭhakathācariyehi, tasmā tesaṃ matena rūpāvacarāpi honti, na kenaci pariyāyena arūpāvacarāti ayamettha bhūmivibhāgo.

Vivekatoti ettha vivekoti vivittatā, svāyaṃ pañcavidho tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇavivekavasena. Tadaṅgavivekoti vipassanā, vikkhambhanavivekoti aṭṭha samāpattiyo, samucchedavivekoti maggo, paṭipassaddhivivekoti phalaṃ, nissaraṇavivekoti sabbanimittanissaṭaṃ nibbānaṃ. Tatrime tadaṅgasamucchedapaṭipassaddhinissaraṇavivekanissitā honti. Tathā hete vipassanākkhaṇe kiccato tadaṅgavivekanissitā, ajjhāsayato nissaraṇavivekanissitā. Maggakāle pana kiccato samucchedavivekanissitā, ārammaṇato nissaraṇavivekanissitā, phalakkhaṇe kiccato paṭipassaddhivivekanissitā. Ārammaṇato nissaraṇavivekanissitā ca honti. Kesañci therānaṃ mate vipassanāpādakarūpāvacarajjhānakkhaṇe vikkhambhanavivekanissitāvāti pañcavivekanissitāpi hontīti ayamettha viveko. Evaṃ viññeyyo pāḷimuttavinicchayo.

Bojjhaṅgavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Maggaṅgavibhaṅgamātikatthavaṇṇanā

Maggaṅgavibhaṅgamātikāya pana atthato tāva – ariyoti taṃtaṃmaggavajjhakilesehi ārakattā, ariyabhāvakarattā ca ariyo, aṭṭha aṅgāni assāti aṭṭhaṅgiko, nibbānatthikehi maggīyati, nibbānaṃ vā maggati, kilese vā mārento gacchatīti maggo. Seyyathidanti so katamoti ce, idāni svāyaṃ maggo caturaṅginī viya senā aṅgamattameva hoti, aṅgavinimutto natthīti dassento ‘‘sammādiṭṭhi…pe… sammāsamādhī’’ti āha. Tattha sammā passatīti sammādiṭṭhi, paññā. Sammā saṅkappeti takketīti sammāsaṅkappo, vitakko. Sesaṃ suviññeyyameva. Tato dhammabhedopi vibhaṅganayopi bojjhaṅgesu vuttasadiso.

Abhidhammabhājanīye pana viratittayavajjito pañcaṅgikopi maggo vibhatto, tañca pañcannaṃ aṅgānaṃ kiccādhikataṃ, viratīnañca avuttasiddhataṃ sandhāya, virativajjitassa pana lokuttaramaggassa abhāvā sopi aṭṭhaṅgikovāti veditabbo.

Pañhāpucchakepi sammāsaṅkappo sukhāya vedanāya sampayuttova, sesā dvīhi. Sammāsaṅkappo avitakkavicāramatto, pītisahagato sukhasahagatova, na upekkhāsahagato, sesā tidhāpi. Sammādiṭṭhi hetu, sesā nahetūti ayaṃ viseso. Sesaṃ samameva. Idāni pana –

Kamato kiccabhedato, bhūmibhedavivekato;

Maggaṅgesu vijānīyo, pāḷimuttavinicchayo.

Tattha kamato tāva ayampi desanākkamova. Bhagavatā hi nibbānādhigamāya paṭipannassa paññāpajjotapaññāsatthatāya avijjandhakāravidhamanato bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā. Tato heraññikassa kahāpaṇaparivattakahattho viya yathāsabhāvadassanassa sammādiṭṭhiyā bahūpakārattā sammāsaṅkappo. Svāyaṃ yathā sammādiṭṭhiyā, evaṃ sammāvācāyapi upakārako. Yathāha ‘‘pubbe kho, gahapati, takketvā vicāretvā pacchā vācaṃ bhindatī’’ti (ma. ni. 1.463), tasmā tadanantaraṃ sammāvācā. Yasmā pana vācāya saṃvidahitvā loke kammante payojenti, tasmā tadanantaraṃ sammākammanto. Kāyavacīduccaritaṃ pahāya ubhayasucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakaṃ sīlaṃ pūrati, na itarassa, tasmā tadubhayānantaraṃ sammāājīvo vutto. Evaṃ ‘‘visuddhadiṭṭhisīlenāpi ettāvatā paritosaṃ akatvā idaṃ vīriyaṃ ārabhitabba’’nti dassetuṃ tadanantaraṃ sammāvāyāmo. Āraddhavīriyenāpi kāyādīsu sati sūpaṭṭhitā kātabbāti dassanatthaṃ tadanantaraṃ sammāsati. Sūpaṭṭhitāya satiyā ekattārammaṇe cittaṃ samādhātuṃ sakkāti tadanantaraṃ sammāsamādhi vuttoti ayaṃ tāvettha kamo.

Kiccato panesaṃ ekekassa tīṇi tīṇi kiccāni, seyyathidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, ārammaṇato nirodhasaccaṃ sacchikaroti, asammohato sesasaccāni paṭivijjhati. Evaṃ sammāsaṅkappādīnaṃ micchāsaṅkappapajahanādivasena yathānurūpanti kiccatā veditabbā. Visesato panettha sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā pariggaṇhāti, sammākammanto samuṭṭhāpeti, sammāājīvo vodāpeti, sammāvāyāmo paggaṇhāti, sammāsati upaṭṭhāpeti, sammāsamādhi samādahatīti idamettha kiccaṃ.

Bhedato pana pubbabhāge sammādiṭṭhi ‘‘dukkhe ñāṇa’’ntiādinā catūsu saccesu ñāṇavasena nānakkhaṇā nānārammaṇā nānānāmā hoti, dutiyo pana nekkhammaabyāpādaavihiṃsāsaṅkappavasena, viratiyo catubbidhavacīduccaritatividhakāyaduccaritamicchājīvaviramaṇasaṅkhātacetanāvasenapi virativasenapi, chaṭṭhasattamā catubbidhasammappadhānasatipaṭṭhānavasena nānakkhaṇā nānārammaṇā nānānāmā honti. Maggakāle panete sammādiṭṭhiādayo ekakkhaṇā ekārammaṇā. Kiccato pana tāni pubbabhāge nānānāmāni labhanti, sammāsamādhi pana pubbabhāgepi maggakkhaṇepi catukkapañcakajjhānavasena nānakkhaṇo nānānāmo, maggakkhaṇe pana ekārammaṇo hoti. Ekassa hi paṭhamamaggo pādakajjhānādiniyamato paṭhamajjhānādiko vā dutiyajjhānādīsu aññatarajjhāniko vā, dutiyamaggādayopissa paṭhamamaggasadisajjhānikā vā visadisajjhānikā vāti so maggakālepi nānakkhaṇo nānānāmo vāti ayamettha bhedo.

Bhūmito ca vivekato ca vinicchayo bojjhaṅgesu vuttānusārena veditabboti evaṃ vijānīyo pāḷimuttavinicchayo.

Maggaṅgavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Jhānavibhaṅgamātikatthavaṇṇanā

Jhānavibhaṅgamātikāya pana atthato tāva – pātimokkhasaṃvarasaṃvutotiādīsu pātimokkhanti sikkhāpadasīlaṃ. Taṃ hi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehi, tasmā ‘‘pātimokkha’’nti vuccati. Saṃvaraṇaṃ, saṃvaranti vā tenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro, kammavācāpariyosāne ijjhanakassa atthato cetanādirūpassa pātimokkhasaṃvarasīlassevetaṃ adhivacanaṃ. Tena saṃvuto pihitakāyavacīpayogoti pātimokkhasaṃvarasaṃvuto. Viharatīti iriyati pavatteti. Ācāragocarasampannoti ettha ācaritabbato ācāro, gāvo caranti etthāti gocaro, gunnaṃ caraṇaṭṭhānaṃ. Taṃsadisatāya pana sabbopi pavattivisayo gocaroti veditabbo. Tesaṃ vibhāgo niddese vuttanayeneva veditabbo.

Niddese hi –

‘‘Ācāragocarasampannoti atthi ācāro, atthi anācāro. Tattha katamo anācāro? Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo, ayaṃ vuccati anācāro, sabbampi dussīlyaṃ anācāro, idhekacco veḷudānena vā patta…pe… pupphaphalasinānadantakaṭṭhadānena vā cāṭukamyatāya vā muggasupyatāya vā pāribhaṭutāya vā jaṅghapesanikena vā aññataraññatarena vā buddhapatikuṭṭhena micchāājīvena jīvikaṃ kappeti, ayaṃ vuccati anācāro.

‘‘Tattha katamo ācāro? Kāyiko avītikkamo’’tiādinā (vibha. 513) –

Vuttavipariyāyena ācāro niddiṭṭho.

‘‘Gocaroti atthi gocaro, atthi agocaro. Tattha katamo agocaro? Idhekacco vesiyāgocaro vā hoti, vidhavā…pe… thullakumārīpaṇḍakabhikkhunīpānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena, yāni vā pana tāni kulāni assaddhāni appasannāni…pe… tathārūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati agocaro.

‘‘Tattha katamo gocaro? Idhekacco na vesiyāgocaro hotī’’tiādinā (vibha. 514) –

Vuttavipariyāyena gocaro niddiṭṭho.

Apicettha therānaṃ bhikkhūnaṃ purato gamananisīdanacaṅkamanaghaṭṭanābhibhavanādikāyikācittīkārakiriyānañceva there bhikkhū anāpucchā dhammakathanakhuṃsanādivācasikācittīkārakiriyānañca anācārānaṃ paṭipakkhavasena kāyikavācasiko ācāro veditabbo. Apica bhikkhu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantādinā okkhittacakkhu iriyāpathasampanno ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācāro. Gocaro pana tividho upanissayagocaro ārakkhagocaro upanibandhagocaroti. Tattha dasakathāvatthuguṇasamannāgato kalyāṇamitto upanissayagocaro nāma. Antaragharādīsu okkhittacakkhutādīhi disā vidisā anoloketvā gamanaṃ ārakkhagocaro nāma. Cattāro pana satipaṭṭhānā upanibandhagocaro nāma. Yattha cittaṃ upanibandhati, ayaṃ tividhopettha gocaroti veditabbo. Imināti iminā ācārena, gocarena ca samannāgato ācāragocarasampanno nāma.

Aṇumattesu vajjesūti aṇuppamāṇesu dosesu. Bhayadassāvīti bhayadassanasīlo, aṇumattaṃ reṇuṃ sinerusadisaṃ passanto viya sabbalahukampi dukkaṭadubbhāsitamattaṃ pārājikasadisaṃ katvā vajjato bhayato dassanasīloti attho. Samādāya sikkhati sikkhāpadesūti yaṃ kiñci sikkhāpadesu sikkhitabbaṃ, taṃ suṭṭhu ādāya gahetvā sikkhati.

Indriyesu guttadvāroti manacchaṭṭhesu indriyesu rūpādiārammaṇanimittādīnaṃ aggahaṇasaṅkhātasatisaṃvarena pihitadvāro. Bhojane mattaññūti piṇḍapāte paṭiggahaṇaparibhogesu paccavekkhaṇañāṇavasena ceva appicchatādīhi ca mattajānanako, piṇḍapātavasena cettha catunnaṃ paccayānaṃ gahaṇaṃ veditabbaṃ. Atha vā bhuñjitabbato bhojananti catunnaṃ paccayānaṃ gahaṇaṃ veditabbaṃ. Pubbarattāpararattanti ettha aḍḍharattisaṅkhātāya rattiyā pubbe pubbarattaṃ, iminā paṭhamayāmañceva pacchābhattañca gaṇhāti. Rattiyā pacchā apararattaṃ, iminā pacchimayāmañceva purebhattañca gaṇhāti. Pacchimayāmo panassa bhikkhuno niddākilamathavinodanokāsoti na gahito.

Jāgariyānuyogamanuyuttoti asubhabhāvanāsaṅkhātassa bhāvanārāmassa anuyogasaṅkhātaṃ āsevanabhāvanaṃ anuyutto caṅkamananisajjāhi yonisomanasikārena āvaraṇīyehi dhammehi cittaparisodhane yuttappayuttoti attho. Sātaccaṃ nepakkanti satataṃ pavattayitabbato sātaccasaṅkhātaṃ vīriyaṃ, paripākagatattā nepakkasaṅkhātañca paññaṃ anuyuttoti sambandho. Iminā vīriyapaññāhi yuttasseva jāgariyānuyogasiddhīti dasseti.

Idāni taṃ jāgariyānuyogaṃ sarūpato dassento ‘‘bodhipakkhikānaṃ dhammāna’’ntiādimāha. Bodhipakkhikānaṃ dhammānanti catusaccāvabodhasaṅkhātassa maggañāṇassa pakkhe bhavānaṃ catusaccasatipaṭṭhānādisattatiṃsadhammānaṃ. Niddese panassa lokiyabhāvanāya visesabodhipakkhiyadhamme ekārammaṇe pavattanasamatthatāya satta bojjhaṅgā eva niddiṭṭhā. Tesaṃ gahaṇena pana sesānampi tattha gahaṇaṃ veditabbaṃ. So abhikkante paṭikkantetiādīsu abhikkantaṃ vuccati purato gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayañca ṭhānanisajjāsayanesupi purato, pacchato ca kāyassa abhigamanaapagamanavasena labbhati. Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā kārī, sampajañña-ggahaṇena cettha avippayogato satipi gahitāva hoti. Tenevassa niddese ‘‘sato sampajāno abhikkamatī’’tiādi vuttaṃ.

Ālokitetiādīsu ālokitaṃ nāma purato pekkhanaṃ. Vilokitaṃ nāma anudisāpekkhanaṃ. Imesaṃ pana dvinnaṃ gahaṇena heṭṭhā upari pacchato pekkhanasaṅkhātāni olokitullokitāpalokitānipi gahitānīti veditabbāni.

Samiñjite pasāriteti pabbānaṃ samiñjane, pasāraṇe ca. Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena, pattassa bhikkhāpaṭiggahaṇādivasena ca paribhogo dhāraṇaṃ nāma. Asiteti piṇḍapātādibhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjādikhādane. Sāyiteti madhuphāṇitādisāyite. Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Ettha ca bhikkhācāragamanādivasena ‘‘abhikkante’’ti vuttaṃ. Vihāre pana caṅkamanādiiriyāpathavaseneva ‘‘gate’’tiādi vuttanti veditabbaṃ. Bhāsiteti kathane. Tuṇhībhāveti akathane.

Sabbesu pana tesu abhikkantādīsu paccekaṃ sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ veditabbaṃ. Tattha abhikkamitukāmatādicitte uppanne cittavaseneva gamanādiṃ akatvā ‘‘kiṃ nu me tattha gatena attho’’ti pariggaṇhitvā cetiyadassanādino tassa tassa atthassa pariggaṇhanaṃ sātthakasampajaññaṃ nāma. Sātthakesu panetesu gamanādīsu jīvitabrahmacariyantarāyānañceva sallekhapaṭipattivighātakarānaṃ kāyikacetasikaparikkilesānañca sabbesānaṃ sabbhāvābhāvaṃ pariggahetvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma. Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu, vipassanāya vā attano abhirucitaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ avissajjetvāva abhikkamādīnaṃ karaṇaṃ gocarasampajaññaṃ nāma. Abhikkamādīsu pana andhabālaputhujjanā ‘‘attā abhikkamādīni karoti, ahaṃ karomī’’ti vā sammuyhanti, tathā asammuyhitvā ‘‘abhikkamitukāmatādicittakiriyavāyodhātu vipphārādikāraṇasāmaggiyā ayaṃ kāyasaṅkhāto aṭṭhisaṅghāṭo abhikkamādīni karoti, tato añño abbhantare attā vā satto vā abhikkamanto vā paṭikkamanto vā…pe… tuṇhī bhavanto vā natthī’’ti evamādinā yāthāvato jānanavasena paññāya pavattanaṃ asammohasampajaññaṃ nāma. Ayamettha saṅkhepo, vitthāro pana sammohavinodaniyaṃ (vibha. aṭṭha. 508) gahetabbo.

Idāni yasmā yassa abbhantare yathāvuttā ettakā guṇā natthi, tassa araññavāso pana makkaṭādīnaṃ viya anucchaviko na hoti, upacāramattampissa jhānaṃ na uppajjati. Yassa pana santi, tassa araññavāso anucchaviko hoti. So hi tattha sabbappakārajjhānaṃ nibbattetuṃ sakkoti, araññavāsañceva āraññake ca upasobheti, sakalañca sāsanaṃ pasādeti, tasmā evarūpassa bhikkhuno upāsanaṭṭhānayogapathaṃ sappāyasenāsanaṃ dassento ‘‘so vivittaṃ senāsanaṃ bhajatī’’tiādimāha. Tattha vivittanti suññaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcādi, vihārādi ca. Tenevassa niddese ‘‘mañco pīṭha’’ntiādi vuttaṃ.

Idāni aññampissa pabhedaṃ dassetuṃ ‘‘arañña’’ntiādi vuttaṃ. Tattha araññanti vinayapariyāyena tāva ṭhapetvā gāmañca gāmūpacārañca avasesaṃ, suttantapariyāyena ca āraññakaṃ bhikkhuṃ sandhāya pañcadhanusatikaṃ pacchimaṃ araññanti vuttaṃ, abhidhammapariyāyena pana gāmadvārassa indakhīlato bahi sabbaṃ ‘‘arañña’’nti gahetabbaṃ. ‘‘Nikkhamitvā bahi indakhīlā’’ti (vibha. 529) hi vuttaṃ. Kandaranti kaṃ vuccati udakaṃ, tena daritaṃ udakena bhinnaṃ pabbatapadesaṃ, yaṃ ‘‘nitumba’’ntipi ‘‘nadīkuñja’’ntipi vadanti. Tattha hi rajatapaṭṭasadisavālikāpuline maṇivitānasadise sandacchāye vanagahane nisīditvā maṇikkhandhasadise udake sandamāne sītena vātena bījiyamānassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānamantaraṃ, ekasmiññeva vā umaṅgasadisaṃ mahāvivaraṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevassa niddese ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādi vuttaṃ.

Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisīdanti, taṃ sandhāyetaṃ vuttaṃ. Appasaddantiādīsu vacanasaddena virahitattā appasaddaṃ. Nagaranigghosasaddena ceva migapakkhinigghosena ca rahitattā appanigghosaṃ. Vijanavātanti anusañcarakajanassa sarīravātena virahitattā vijanavātaṃ, ‘‘vijanavāda’’ntipi pāṭho. Senāsanassa anto janavādasaddena rahitanti attho. Manussānaṃ rahassa kiriyārahattā manussarāhasseyyakaṃ, tato tato paṭinivattitvā sammadeva kammaṭṭhāne cittassa līyanato paṭisallānasaṅkhātassa vivekassa bhāvanārāmassa anurūpattā paṭisallānasāruppaṃ. Bhajatīti sambandho. Araññagatotiādīsu araññaṃ, rukkhamūlañca ṭhapetvā avasesaṃ sabbampi senāsanaṃ suññāgārena saṅgahitaṃ.

Pallaṅkaṃ ābhujitvāti samantato ūrubaddhāsanaṃ bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimakāyaṃ ujuṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evaṃ nisinnassa hi cammamaṃsanahārūni na paṇamanti, athassa tesaṃ apaṇamanapaccayā khaṇe khaṇe vedanā na uppajjanti, tato cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ vuddhiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ paṭṭhapetvā, mukhasamīpe vā katvā. Tenevassa niddese ‘‘ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā, nāsikagge vā mukhanimitte vā’’ti (vibha. 537) vuttaṃ. Mukhanimittanti cettha uttaroṭṭhassa vemajjhapadeso, yattha nāsikāvāto paṭihaññati. Atha vā ‘‘parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ sati’’nti (paṭi. ma. 1.164) vaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepattho ‘‘pariggahitaniyyānaṃ satiṃ katvā’’ti.

Abhijjhaṃ loketiādīsu abhimukhaṃ jhāyati cintetīti abhijjhā, rāgo. Lujjanapalujjanaṭṭhena loko, pañcupādānakkhandhā. Tesu kāmacchandaṃ vikkhambhetvāti attho. Vikkhambhanavaseneva vigatābhijjhena, na cakkhuviññāṇādisadisenāti attho. Cetasāti cittena, itthambhūto viharatīti attho. Abhijjhāyāti abhijjhāto. Cittaṃ parisodhetīti yathā naṃ sā muñcitvā na puna gaṇhāti, evaṃ parimocetīti attho. Byāpajjati iminā cittaṃ pūtikummāsādayo viya pakatiṃ jahātīti byāpādo. Vikārappattiyā padussati, paraṃ vā padūseti vināsetīti padoso, ubhayampetaṃ kodhassevādhivacanaṃ. Yasmā cetaṃ sabbakammaṭṭhānasādhāraṇavasena desīyati, tasmā ‘‘sabbapāṇabhūtahitānukampī’’ti evaṃ mettāvasena avatvā ‘‘abyāpannacitto’’ti ettakameva vuttaṃ.

Thinaṃ cittassa gelaññaṃ, middhaṃ cetasikānaṃ. Ālokasaññīti rattiyampi divāpi diṭṭhaālokasañjānanasaññāya samannāgato, tāya pana ālokasaññāya thinamiddhavinodanassa visesato satisampajaññaṃ icchitabbanti āha ‘‘sato sampajāno’’ti.

Anuddhatoti avikkhitto tathā eva ajjhattaṃ vūpasantacitto. Tiṇṇavicikicchoti vicikicchaṃ atikkamitvā ṭhito. Akathaṃkathī kusalesu dhammesūti anavajjadhammesu ‘‘kathaṃ ime, kathaṃ ime’’ti evaṃ pavattanato kathaṃkathīsaṅkhātāya vicikicchāya virahito. Evaṃ pañcanīvaraṇappahānaṃ dassetvā idāni yasmā appahīnanīvaraṇassa jhānaṃ na uppajjati, na hi kāmacchandādīhi nānāvisayavikkhittacittaṃ ekattārammaṇe samādhiyati, na kāmadhātusamatikkamanāya vā paṭipajjati, tasmā ‘‘so ime pañca nīvaraṇe pahāyā’’tiādi vuttaṃ. Tattha soti yo yathāvuttasīlādiguṇe patiṭṭhāya araññādianurūpasenāsanagato attano cariyānukulakammaṭṭhāne līnuddhaccarahitāya sātaccakiriyāya uppāditupacārajjhānena pahīnapañcanīvaraṇo paṭhamajjhānādhigamāya vāyamati, soti attho.

Cetaso upakkileseti cittassa appabhassarabhāvakaraṇe. Paññāya dubbalīkaraṇeti yasmā ime nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāya pana lokiyaaṭṭhasamāpattiyā, abhiññābhūtāya vā mūlaṃ upacchinditvā pātenti, tasmā ‘‘paññāya dubbalīkaraṇā’’ti vuccanti. Vivicceva kāmehītiādīsu kāmehīti vatthukāmakilesakāmehi. Viviccevāti viviccitvā vinā hutvā, apakkamitvāti attho. Niyamatthena panettha eva-kārena jhānapaṭipakkhabhūtānaṃ kāmānaṃ pariccāgeneva paṭhamajjhānādhigamo, andhakārapariccāgeneva dīpappavatti viyāti dasseti. Uttarapadepi cesa eva-kāro ānetvā ‘‘vivicceva akusalehi dhammehī’’ti sambandhitabbo. Na hi sakkā kāmato aññehi nīvaraṇasaṅkhātehi akusaladhammehi aviviccāpi jhānaṃ upasampajja viharituṃ. Padadvayepi pana ‘‘viviccā’’ti iminā kāyavivekādīsu, tadaṅgavivekādīsu ca tadaṅganissaraṇavivekavajjitā sabbepi vivekā idha adhippetā. Vatthukāmavivekavacanato hi kāyaviveko vutto, kilesakāmehi pana sesākusalehi ca vivekavacanato cittaupadhivivekā, vikkhambhanādivivekā ca vuttā. Lokuttarajjhānampi saṅgahitattā daṭṭhabbaṃ. Evametena padadvayena yathākkamaṃ kāmacchandanīvaraṇasesanīvaraṇavikkhambhanādiko vutto. Evaṃ oghādīsupi yathārahaṃ yojetabbaṃ.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ ‘‘savitakkaṃ savicāra’’ntiādi vuttaṃ. Tattha vitakkena ca vicārena ca saha vattati rukkho viya pupphena, phalena cāti idaṃ jhānaṃ ‘‘savitakkaṃ savicāra’’nti vuccati. Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho, tasmā vivekato, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha pītīti appanāppattā pharaṇāpīti, sukhañca taṃsampayuttaṃ, iti ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā atthīti idaṃ jhānaṃ ‘‘pītisukha’’nti vuccati. Atha vā pīti ca sukhañca pītisukhaṃ, vivekajaṃ pītisukhaṃ assa, asmiṃ vāti vivekajaṃ pītisukhaṃ, evaṃ ekapadavasena ‘‘vivekajapītisukha’’nti vattabbe niggahītāgamaṃ katvā ‘‘vivekajaṃ pītisukha’’ntipi vattuṃ yujjati. Yatheva hi jhānaṃ, evaṃ pītisukhampi vivekajameva hotīti. Paṭhamaṃ jhānanti gaṇanānupubbato paṭhamaṃ, paṭhamaṃ uppattitopi paṭhamaṃ. Ārammaṇūpanijjhānato, paccanīkajhāpanato vā jhānaṃ, iminā nayena upari ‘‘dutiyaṃ jhāna’’ntiādīsu attho veditabbo. Upasampajja viharatīti evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamaṃ jhānaṃ adhigantvā tadanurūpena iriyāpathavihārena pavattatīti attho. Ettha ca cittekaggatā kiñcāpi ‘‘savitakkasavicāra’’nti imasmiṃ pāṭhe na niddiṭṭhā, tathāpi vibhaṅge ‘‘jhānanti vitakko vicāro pīti sukhaṃ cittassekaggatā’’ti (vibha. 569) vuttattā aṅgameva.

Evaṃ paṭhamajjhānādhigamaṃ dassetvā idāni tadanantaraṃ adhigatapaṭhamajjhānassa taṃ āvajjanasamāpajjanavuṭṭhānādhiṭṭhānapaccavekkhaṇasaṅkhātāhi pañcahi vasīhi vasībhūtaṃ katvā tato vuṭṭhāya tattha āsannanīvaraṇapaccatthikatāya ceva oḷārikavitakkavicārakkhobhasamaṅgitāya ca dosaṃ disvā nikantiṃ pariyādāya vitakkādibhedoḷārikaṅgappahānāya, pītiādisantaṅgapaṭilābhāya ca tadeva kammaṭṭhānaṃ punappunaṃ manasikaroto dutiyaṃ jhānaṃ uppajjati, tappādakañca lokuttarajjhānaṃ puggalādhiṭṭhānena dassetuṃ ‘‘vitakkavicārānaṃ vūpasamā’’tiādimāha. Tattha vūpasamāti samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Ajjhattanti attani jātaṃ, attasantāne nibbattanti attho. Sampasādananti saddhāsaṅkhātasampasādanayogato jhānampi sampasādanaṃ nīlavaṇṇayogato nīlavatthaṃ viya. Ekodibhāvanti ettha vitakkavicārehi anajjhāruḷhattā eko aggo seṭṭho udetīti ekodi, samādhi. Taṃ bhāveti vaḍḍhetīti dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa, na jīvassa, tasmā etaṃ ‘‘cetaso ekodibhāva’’nti vuttaṃ.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva evaṃ vuttanti? Vuccate – imasmiñhi jhāne vitakkavicārakkhobhābhāvena balavatī saddhā, samādhi ca, tasmā idameva evaṃ vuttanti. Avitakkaṃ avicāranti bhāvanāya pahīnattā natthi etasmiṃ, etassa vā vitakko vicāro, na tatiyajjhānādi viya, cakkhuviññāṇādi viya ca abhāvappattito, tasmā imassa ‘‘vitakkavicārānaṃ vūpasamā’’ti idaṃ kāraṇavacananti daṭṭhabbaṃ. Samādhijanti paṭhamajjhānasamādhito, sampayuttasamādhito vā jātaṃ, vitakkādikkhobhābhāvena cetassa vaṇṇabhaṇanatthaṃ idameva ‘‘samādhija’’nti vuttaṃ. Upasampajja viharatīti evaṃ duvaṅgavippahīnaṃ tivaṅgasamannāgataṃ tividhakalyāṇādiyuttaṃ dutiyaṃ jhānaṃ adhigantvā vuttanayena vattatīti attho.

Evaṃ dutiyajjhānādhigamaṃ dassetvā idāni tadanantaraṃ adhigatadutiyajjhānassa taṃ vuttanayeneva vasībhūtaṃ katvā tattha āsannavitakkavicārapaccatthikatāya ceva oḷārikapītaṅgasamaṅgitāya ca dosaṃ disvā nikantiṃ pariyādāya tadoḷārikaṅgappahānāya sesasantaṅgapaṭilābhāya tadevārammaṇaṃ punappunaṃ manasikaroto tatiyaṃ jhānaṃ uppajjati, tappādakañca lokuttaraṃ, taṃ dassetuṃ ‘‘pītiyā ca virāgā’’tiādimāha. Tattha virajjanaṃ virāgo, samatikkamo, tasmā virāgā. Ca-kārena vitakkavicārānaṃ vūpasamaṃ sampiṇḍeti ‘‘pītiyā ca virāgā, vitakkavicārānañca vūpasamā’’ti. Idañcetassa āgamanamaggaparidīpanatthaṃ, vaṇṇabhaṇanatthañca vuttaṃ. Upekkhako viharatīti ettha upapattito ikkhati apakkhapatitā hutvā passatīti upekkhā, tatramajjhattatā. Tāya visadāya pītivirāgapadaṭṭhānāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī ‘‘upekkhako’’ti vuccati, vitakkādikkhobhābhāvena panesā ettheva paribyattakiccā jātā, na paṭhamajjhānādīsūti. Sato ca sampajānoti puggalādhiṭṭhānena sati ca sampajaññañca vuttaṃ, idañca satisampajaññabaleneva ṭhitaṃ taṃpītisahacaritaṃ sukhaṃ, tato apanītaṃ vaccho viya bandhanabalena dhenuṃ pītiṃ na upagacchati, imasmiñca sati atimadhure sukhe yogino na sārajjanti, no aññathāti imampi atthavisesaṃ dassetuṃ idheva vuttanti veditabbaṃ. Sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ atipaṇītaṃ sukhaṃ, taṃsamuṭṭhitena tassa atipaṇītena rūpena rūpakāyo phuṭṭho, yassa phuṭṭhattā jhānā vuṭṭhitopi kāyikasukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento ‘‘sukhañca kāyena paṭisaṃvedetī’’ti āha. Yaṃ tantiādīsu yanti yasmā, yaṃ jhānahetūti attho. Tanti taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti pasaṃsanti. Kinti? ‘‘Upekkhako satimā sukhavihārī’’ti. Evaṃ ekaṅgavippahīnaṃ duvaṅgasamannāgataṃ tividhakalyāṇādiyuttaṃ tatiyaṃ jhānaṃ adhigantvā pavattatīti attho. Yaṃ pana jhānaṃ vibhaṅge ‘‘jhānanti upekkhā sati sampajaññaṃ sukhaṃ cittassekaggatā’’ti (vibha. 591) vuttaṃ, taṃ saparikkhāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ. Upanijjhānalakkhaṇānaṃ pana sukhacittekaggatānaṃ vasena duvaṅgikamevetaṃ veditabbaṃ. Yathāha – ‘‘duvaṅgikaṃ jhānaṃ hotī’’tiādi (vibha. 624).

Evaṃ tatiyajjhānādhigamaṃ dassetvā idāni tadanantaraṃ adhigatatatiyajjhānassa taṃ vasībhūtaṃ katvā tato vuṭṭhāya tattha vuttanayena dosaṃ disvā nikantiṃ pariyādāya oḷārikasukhaṅgappahānāya, upekkhekaggatāsaṅkhātasesasantaṅgapaṭilābhāya ca tadeva nimittaṃ manasikaroto catutthaṃ jhānaṃ uppajjati, tappādakañca lokuttaraṃ, taṃ puggalādhiṭṭhānena dassetuṃ ‘‘sukhassa ca pahānā’’tiādimāha. Tattha sukhassa ca pahānā dukkhassa ca pahānāti kāyikassa sukhassa, dukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇeti attho. Somanassadomanassānaṃ atthaṅgamāti cetasikassa sukhassa, dukkhassa ca pubbeva pahānā. Kadā pana tesaṃ pahānaṃ hotīti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Dukkhadomanassasukhasomanassāni hi yathākkamaṃ paṭhamādicatunnaṃ jhānānaṃ upacārakkhaṇe eva pahīyanti. Yadi evaṃ, kasmā panesa ‘‘vivicceva…pe… paṭhamaṃ jhānaṃ upasampajja viharati, etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati…pe… catutthaṃ jhānaṃ upasampajja viharati, etthuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī’’ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti? Atisayanirodhassa vuttattā. Upacārakkhaṇesu hi yo nirodho, so nirodho eva, nātisayanirodho, so pana jhānakkhaṇesu eva. Tato eva hi tattha tattha aparisesaggahaṇaṃ katanti, tattha tattha pana pahīnāpi etā vedanā ettha duviññeyyalakkhaṇāya adukkhamasukhāya vedanāya dukkhādibyatirekena sukhaggahaṇatthaṃ, vaṇṇabhaṇanatthañcassa jhānassa samāhaṭā, paccayadassanatthañcassa. Yathāha – ‘‘cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā, idhāvuso, bhikkhu sukhassa ca pahānā’’tiādi (ma. ni. 1.458).

Upekkhāsatipārisuddhinti tatramajjhattatāsaṅkhātāya upekkhāya janitasatiyā pārisuddhi. Nirupaklesatāya hi taṃ parisuddhattaṃ. Na kevalañcettha upekkhāya sati eva parisuddhā, apica kho sabbepi sampayuttadhammā, satisīsena panāyaṃ desanā katāti. Upasampajja viharatīti evaṃ ekaṅgavippahīnaṃ duvaṅgasamannāgataṃ tividhakalyāṇādiyuttaṃ catutthaṃ jhānaṃ adhigantvā tadanurūpena iriyāpathavihārena pavattatīti attho.

Evaṃ rūpāvacaralokuttaracatukkajjhānaṃ dassetvā idāni arūpāvacarajjhānaṃ dassento yaṃ tattha paṭhamaṃ, evaṃ adhigatarūpāvacaracatutthajjhānassa karajarūpe daṇḍādānādīnañceva cakkhurogādiābādhānañca vasena diṭṭhādīnavassa karajarūpassa samatikkamāya ākāsakasiṇavirahitesu navasu kasiṇesu aññatarasmiṃ catutthaṃ jhānaṃ uppādetvā tassārammaṇabhūtaṃ kasiṇapaṭibhāgarūpampi karajarūpapaṭibhāgatāya, araññe sappānubandhassa bhayena palāyato rajjutālapaṇṇādiṃ sappapaṭibhāgatāya viya samatikkamitukāmassa pañcahākārehi taṃ jhānaṃ vasībhūtaṃ katvā tato vuṭṭhāya tattha nibbejanīyarūpapaṭibhāgārammaṇatāya, āsannasomanassapaccatthikatāya ca dosaṃ disvā nikantiṃ pariyādāya aṅgesu samatikkamitabbābhāvena ārammaṇasamatikkamabhūtaṃ ākāsānañcāyatanaṃ santato manasikaritvā cakkavāḷapariyantaṃ vā yattakaṃ vā icchati, tattakaṃ kasiṇaṃ pattharitvā vā kasiṇaṃ amanasikaritvā tena phuṭṭhokāsaṃ ‘‘ākāso ākāso’’ti vā ‘‘ananto ākāso’’ti vā manasikārena kasiṇaṃ ugghāṭetvā vā taṃ kasiṇugghāṭimākāsanimittaṃ ‘‘ākāso’’ti punappunaṃ manasikaroto ākāsānañcāyatanaṃ uppajjati, taṃ tāva dassetuṃ ‘‘sabbaso rūpasaññānaṃ samatikkamā’’tiādimāha.

Tattha sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttānaṃ kusalavipākakiriyavasena pañcadasarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpajjhānampi hi ‘‘rūpe saññā rūpasaññā’’ti evaṃ saññāsīsena vuccati, tadārammaṇakasiṇampi rūpanti saññā nāmamassāti ‘‘rūpasañña’’nti vuccati. Samatikkamāti virāgā, nirodhā ca. Vibhaṅge pana saññāsu samatikkantāsu ārammaṇaṃ samatikkantameva hotīti ‘‘samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā’’tiādinā (vibha. 602) saññānameva samatikkamo vutto, ārammaṇe avirattassa saññāsamatikkamo natthevāti taṃ samatikkamavasenāpi atthavaṇṇanā kātabbāva.

Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ, rūpādīnañca ārammaṇānaṃ paṭighātena samuppannā dvipañcaviññāṇasaññā paṭighasaññā, tāsaṃ atthaṅgamā. Kiñcāpi tā rūpāvacarajjhānasamāpannassāpi na santi, atha kho na pahīnattā na santi. Na hi rūpavirāgāya rūpāvacarabhāvanā saṃvattati, rūpāyattāva etāsaṃ pavatti, ayaṃ pana bhāvanā rūpavirāgāya saṃvattati, tasmā tā ettha pahīnāti vattuṃ vaṭṭati. Nānattasaññānaṃ amanasikārāti nānatte gocare pavattānaṃ, nānattānaṃ vā manoviññāṇadhātuvasena pavattānañca catucattālīsakāmāvacarasaññānaṃ amanasikārā anāvajjanā. Ettha ca rūpapaṭighasaññānaṃ iminā jhānena nibbattabhavepi anuppattito ‘‘samatikkamā atthaṅgamā’’ti evaṃ abhāvo eva vutto. ‘‘Nānattasaññānaṃ amanasikārā’’ti aṭṭhakāmāvacarakusalānaṃ navakiriyānaṃ dasākusalānaṃ vasena sattavīsatisaññānaṃ arūpabhavepi manasikārena uppattisambhavato tāsaṃ amanasikārā icceva vuttanti veditabbaṃ.

Ananto ākāsoti ettha nāssa uppādanto vā vayanto vā paññāyatīti ananto. Ākāsoti kasiṇugghāṭimākāso vuccati, manasikāravasenapettha anantatā veditabbā. Teneva vibhaṅge vuttaṃ ‘‘tasmiṃ ākāse cittaṃ ṭhapeti…pe… anantaṃ pharati, tena vuccati ananto ākāso’’ti (vibha. 605). Idaṃ panassa bhāvanākāradassanaṃ. Ākāsānañcāyatananti ettha nāssa antoti anantaṃ ākāsameva anantaṃ ākāsānantaṃ, ākāsānantameva ākāsānañcaṃ, tadeva ākāsānañcaṃ adhiṭṭhānaṭṭhena, sañjātisamosaraṇaṭṭhena ca āyatanaṃ, taṃ ārammaṇamassa sasampayuttadhammassa jhānassāti ākāsānañcāyatanaṃ. Taṃ upasampajja vuttanayena viharatīti attho.

Evaṃ ākāsānañcāyatanādhigamaṃ dassetvā idāni yaṃ tadanantaraṃ adhigatapaṭhamāruppassa taṃ vasībhūtaṃ katvā tattha āsannarūpajjhānapaccatthikatāya, rūpapaṭibhāgākāsārammaṇatāya ca dosaṃ disvā nikantiṃ pariyādāya taṃ samatikkamāya ākāsaṃ pharitvā pavattaṃ viññāṇaṃ ‘‘anantaṃ viññāṇa’’nti punappunaṃ manasikaroto viññāṇañcāyatanaṃ uppajjati, taṃ dassetuṃ ‘‘sabbaso ākāsānañcāyatanaṃ samatikkammā’’tiādi vuttaṃ. Tattha pubbe vuttanayena jhānampi ākāsānañcāyatanaṃ ārammaṇampi. Ārammaṇampi hi purimanayena ākāsānañcañca taṃ paṭhamāruppassa ārammaṇattā vuttanayena āyatanañcāti ‘‘ākāsānañcāyatana’’nti vuccati. Iti ubhayassāpi appavattikaraṇena, amanasikaraṇena ca ekajjhaṃ katvā ‘‘ākāsānañcāyatanaṃ samatikkammā’’ti idaṃ vuttanti veditabbaṃ.

Anantaṃ viññāṇanti taññeva paṭhamāruppaviññāṇaṃ ākāsaṃ anantato pharitvā pavattaṃ ‘‘anantaṃ viññāṇa’’nti evaṃ manasikarototi vuttaṃ hoti, manasikāravasena vā anantaṃ. Vibhaṅgepi hi ‘‘anantaṃ pharatī’’ti (vibha. 610) vuttaṃ. Viññāṇañcāyatananti ettha vuttanayena anantameva ānañcaṃ, viññāṇañca taṃ ānañcañcāti viññāṇānantanti vattabbe ruḷhito ‘‘viññāṇañca’’nti vuttaṃ, tadeva āyatanamārammaṇamassāti viññāṇañcāyatanaṃ. Sesaṃ vuttanayameva.

Evaṃ viññāṇañcāyatanaṃ dassetvā idāni yaṃ tadanantaraṃ adhigatadutiyāruppassa taṃ vasībhūtaṃ katvā tattha āsannākāsānañcāyatanapaccatthikatāya, tadārammaṇatāya ca dosaṃ disvā nikantiṃ pariyādāya taṃ samatikkamāya paṭhamāruppaviññāṇābhāvaṃ ‘‘natthi natthī’’ti vā ‘‘suññaṃ suñña’’nti vā ‘‘vivittaṃ vivitta’’nti vā punappunaṃ manasikaroto ākiñcaññāyatanaṃ uppajjati, taṃ dassetuṃ ‘‘sabbaso’’tiādimāha. Idhāpi vuttanayena jhānassa, tadārammaṇassa ca viññāṇañcāyatanassa samatikkamova veditabbo. Natthi kiñcīti ‘‘natthi natthi, suññaṃ suññaṃ, vivittaṃ vivitta’’nti evaṃ manasikarototi attho.

Ākiñcaññāyatananti ettha nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampissa avasiṭṭhaṃ natthīti vuttaṃ hoti, akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ, ākiñcaññaṃ āyatanamārammaṇamassāti ākiñcaññāyatanaṃ. Sesaṃ suviññeyyameva.

Evaṃ ākiñcaññāyatanādhigamaṃ dassetvā idāni yaṃ tadanantaraṃ adhigatatatiyāruppassa taṃ vasībhūtaṃ katvā tattha āsannaviññāṇañcāyatanapaccatthikatāya dosaṃ disvā nikantiṃ pariyādāya taṃ samatikkamāya tadeva ākiñcaññāyatanaṃ ‘‘santaṃ santa’’nti punappunaṃ manasikaroto nevasaññānāsaññāyatanaṃ uppajjati, taṃ dassetuṃ ‘‘sabbaso’’tiādimāha. Tattha nevasaññānāsaññāyatananti oḷārikāya saññāya abhāvato, sukhumāya ca bhāvato nevassa sasampayuttadhammassa jhānassa saññā nāsaññāti nevasaññānāsaññaṃ, tadeva dhammāyatanamanāyatanapariyāpannattā āyatananti nevasaññānāsaññāyatanaṃ.

Atha vā yāyamettha saññā, sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā, nevasaññānāsaññā ca sā sampayuttadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ. Na kevalañcettha saññāva edisī, api tu phassopi nevaphasso nāphasso, cittampi nevacittaṃ nācittaṃ, evaṃ sesasampayuttadhammāpi, saññāsīsena panāyaṃ desanā katāti veditabbā. Tattha saṅkhārāvasesasukhumabhāvenāti accantasukhumabhāvappattasaṅkhārabhāvena. Sesaṃ vuttanayameva.

Ayaṃ panettha ādito paṭṭhāya piṇḍatthappakāsanā – ‘‘idha bhikkhu pātimokkhasaṃvarasaṃvuto’’tiādinā sāsane lokiyalokuttarajjhānanibbattakapuggalassa patiṭṭhābhūtasīlesu pātimokkhasaṃvarasīlavisuddhiṃ upadisati. ‘‘Viharatī’’ti iminā tadanurūpavihārasamaṅgibhāvaṃ. ‘‘Ācāragocarasampanno’’ti iminā ājīvapārisuddhisīlaṃ, tadupakārake ca dhamme. ‘‘Aṇumattesū’’tiādinā yathāvuttasīlehi acavanaṃ, tesañca anavasesato samādānaṃ. ‘‘Indriyesu guttadvāro’’ti iminā indriyasaṃvarasīlaṃ. ‘‘Bhojane mattaññū’’ti iminā paccayasannissitasīlaṃ, santosādiguṇañca. ‘‘Pubbarattāpararatta’’ntiādinā sīladhutaṅgesu patiṭṭhitassa bhāvanārāmassa tadupakārake dhamme. ‘‘Bodhipakkhikāna’’ntiādinā paṭipattiyā nibbedhabhāgiyataṃ. ‘‘So abhikkante’’tiādinā yathāvuttaguṇānaṃ aparihānāya, vakkhamānānañca paṭilābhāya satisampayogaṃ. ‘‘So vivitta’’ntiādinā bhāvanānurūpasenāsanapariggahaṃ. ‘‘So araññagato’’tiādinā jhānabhāvanārambhappakāraṃ. ‘‘So abhijjha’’ntiādinā jhānabhāvanābhiyogena pahīnapañcanīvaraṇassa upacārajjhānuppattiṃ. ‘‘So ime pañca nīvaraṇe’’tiādinā tassa uparūpari vāyamato rūpārūpajjhānuppattikkamaṃ upadisati. Ayaṃ tāvettha padattho.

Dhammabhedo panettha vibhaṅganaye pākaṭo bhavissati. Tīsu hi nayesu mahaggatalokuttarā kusalavipākakiriyacittasampayuttā vitakkavicārapītisukhaupekkhāekaggatāsaṅkhātā jhānadhammā nānānayehi vibhattā, jhānasampayuttā pana sesakāmāvacaradhammāva idha saṅgahitā. Kiñcāpi panettha pātimokkhasaṃvarasīlādayopi vuttā, tathāpi te jhānānaṃ pubbabhāgappaṭipattidassanavasena ceva jhānasampayuttadhammavasena ca vuttā, idha pana na saṅgahitāti veditabbā.

Pañhāpucchake pana siyā kusalā, siyā abyākatā, tīṇi jhānāni sukhāya vedanāya sampayuttā, catutthaṃ adukkhamasukhāya vedanāya sampayuttaṃ, upekkhā panettha vedanā na vattabbā, siyā vipākā, siyā vipākadhammadhammā, paṭhamajjhānaṃ vitakkavicāravajjitaṃ savitakkasavicāraṃ, vitakko panettha avitakkavicāramatto, vicāro na vattabbo, tīṇi jhānāni avitakkaavicārā, dve jhānāni pītivajjitāni pītisahagatāni, tīṇi sukhavajjitāni sukhasahagatāni, catutthaṃ upekkhāvajjitaṃ upekkhāsahagataṃ, tatiyajjhāne sukhaṃ, upekkhā ca idha na vattabbaṃ…pe… siyā mahaggatā, siyā appamāṇā, tīṇi siyā appamāṇārammaṇā, siyā na vattabbā, catutthaṃ tidhāpi na vattabbañca, tīṇi siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā, catutthaṃ tidhāpi na vattabbañca…pe… pīti bahiddhārammaṇāni, catutthaṃ tidhāpi na vattabbañca…pe… anidassanaappaṭighā na hetū…pe… nocittacetasikā araṇāti. Sesaṃ suviññeyyameva. Pāḷimuttanayo panettha natthi, ito paraṃ pana ettakampi avatvā vijjamānaṭṭhāne eva vakkhāma.

Jhānavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Appamaññāvibhaṅgamātikatthavaṇṇanā

Appamaññāvibhaṅgamātikāya pana atthato tāva – catasso appamaññāyotiādīsu pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena appamāṇe vā satte pharanti, ekasattamhi vā anavasesapharaṇavasena appamāṇato pharantīti evaṃ pharaṇaappamāṇavasena ‘‘appamaññāyo’’ti vuccanti, satta appamāṇavasenāpi vattuṃ vaṭṭati. Mettāsahagatenāti mettāya samannāgatena. Ekaṃ disanti puratthimādīsu catūsu disāsu yaṃ kiñci ekaṃ disaṃ, taṃdisāpariyāpannasattapharaṇavasena cetaṃ vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ katvā. Viharatīti pavatteti. Tathā dutiyantiādīsu. Yathā ekaṃ disaṃ pharitvā, tatheva tadanantaraṃ dutiyaṃ, tatiyaṃ, catutthañcāti attho. Iti uddhamadho tiriyanti eteneva nayena uparimaṃ disaṃ, heṭṭhimaṃ disaṃ, anudisañca anukkamena mettāsahagatena cetasā pharitvā viharatīti attho. Ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇataṃ dassitaṃ.

Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimukkaṭṭhamittasapattamajjhattādippabhedesu attatāya, tesu vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti. Atha vā sabbattatāyāti sabbena cittabhāvena, īsakampi bahi avikkhepamānoti attho. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ. Puna ‘‘mettāsahagatenā’’ti idaṃ ‘‘vipulenā’’tiādīhi visesanehi sambandhadassanavasena vā vuttaṃ, nigamanavasena vā. Tattha pharaṇavasena vipulatā veditabbā. Bhūmivasena pana mahaggatatā. Paguṇavasena, appamāṇasattārammaṇavasena ca appamāṇatā. Byāpādapaccatthikappahānena averatā. Domanassappahānena niddukkhatā, saṅkhatatā, abyāpajjatā ca daṭṭhabbā. Evaṃ karuṇāsahagatenātiādīsupi attho veditabboti ayaṃ tāvettha padattho.

Dhammabhedo panettha suviññeyyova. Vibhaṅganayena pana tīsu rūpāvacarakusalavipākakiriyācittesu sampayuttā sattesu mettādibrahmavihārabhūtā adoso karuṇā muditā tatramajjhattatāti cattāro dhammā nānānayehi vibhattā, taṃsampayuttā pana kāmāvacarabhūtā ca etā idha na gahitā. Arūpāvacaralokuttaresu panetā appamaññā natthevāti. Pañhāpucchake panetā tāva siyā kusalā, siyā abyākatā. Tisso sukhāya, catutthā adukkhamasukhāya vedanāya sampayuttā. Vipākattike tidhāpi, upekkhā avitakkaavicārā, sesā tidhāpi, mahaggatāva, parittārammaṇaatītārammaṇattikesu na vattabbāva, bahiddhārammaṇāva, anidassanaappaṭighāva, mettā hetu, sesā na hetū, no cittā, cetasikā, rūpāvacarā, sauttarāva. Sesaṃ suviññeyyamevāti.

Appamaññāvibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Sikkhāpadavibhaṅgamātikatthavaṇṇanā

Sikkhāpadavibhaṅgamātikāya pana atthato tāva – sikkhāpadānīti sikkhitabbapadāni, sikkhākoṭṭhāsāti attho. Apica sabbepi kusalā dhammā sikkhitabbato sikkhā, tāsaṃ patiṭṭhānaṭṭhena padaṃ, pañcasu pana sīlaṅgesu yaṃ kiñci aṅgaṃ. Pāṇātipātādīsu pāṇassa atīva pāto pāṇātipāto, pāṇavadhoti attho. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ, tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto, tasmā pāṇātipātā. Veramaṇīti virati, sā eva vuttanayena sikkhāpadanti veramaṇisikkhāpadaṃ. Adinnanti na dinnaṃ, parapariggahitaṃ, parapariggahitassa adinnassa ādānaṃ adinnādānaṃ. Parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Atthato pana parapariggahite tathāsaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Kāmesūti vatthukāmesu. Micchācārāti kilesakāmavasena lāmakācārā, purisassa māturakkhitādisaṅkhātāsu, itthiyā attano niyamitapurisato parapurisasaṅkhātesu ca agamanīyaṭṭhānesu vītikkamācārāti vuttaṃ hoti. Atthato pana agamanīyavatthūsu maggenamaggappaṭipādanopakkamasamuṭṭhāpikā, adhivāsanākārappavattā vā methunacetanā kāmesumicchācāro. Musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa abhūtataṃ ñatvāva bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ ñatvā tathato paraṃ viññāpetukāmassa atthabhañjakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo guḷāsavo madhvāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ, yāya cetanāya taṃ majjaṃ pivati, sā pamādakāraṇattā pamādaṭṭhānaṃ, tasmā surāmerayamajjapamādaṭṭhānā. Sesaṃ suviññeyyamevāti ayaṃ tāvettha padattho.

Dhammabhedo pana vibhaṅganaye pākaṭo bhavissati. Evaṃ uparipi. Vibhaṅganayesu cettha suttantabhājanīyaṃ natthi, abhidhammabhājanīye panetāni pañca sikkhāpadāni kāmāvacarakusalacittasampayuttānaṃ viratīnaṃ vasena nānappakārato paṭhamavāre vibhattāni, tathā dutiyavāre cetanāvasena, viraticetanāsampayuttā panettha dhammā na sikkhāpadāni, sikkhāpadasampayuttā pana honti, tathā tatiyanaye phassādīnaṃ sabbesaṃ dhammānaṃ vasena nānappakārato vibhattāti.

Pañhāpucchake pana cetanāya, phassādīnañca pariyāyasikkhāpadattā nippariyāyasikkhāpadabhūtānaṃ viratīnaṃ vaseneva vibhattāni. Tattha hi pañca sikkhāpadāni kusalā eva, siyā sukhāya, siyā adukkhamasukhāya sampayuttā…pe… parittārammaṇāva, paccuppannārammaṇāva, bahiddhārammaṇāva, anidassanaappaṭighāva, na hetū, sahetukā, no cittā, cetasikā, kāmāvacarā, sauttarāva, araṇāvāti. Ettha ca yāni sikkhāpadāni sattārammaṇāni vuttāni, tāni ca viratisabhāvattā yasmā ‘‘satto’’ti saṅkhaṃ gate parittadhamme eva paccuppanne eva dhamme ārammaṇaṃ karonti, tasmā parittārammaṇāti ca vuttāti veditabbā. Idāni viramitabbapāṇātipātādīnaṃ –

Dhammakammapathālamba-vedanāmūlakammato;

Sāvajjaṅgādito ñeyyo, pāḷimuttavinicchayo.

Tattha dhammato tāva – pañcapete pāṇātipātādayo cetanāsabhāvāva honti. Kammapathato pañca kammapathāva. Ārammaṇato pana pāṇātipāto jīvitindriyārammaṇo, adinnādānaṃ sattārammaṇaṃ, saṅkhārārammaṇaṃ vā, tathā musāvādo, micchācāro itthipurisārammaṇo, surāpānaṃ saṅkhārārammaṇaṃ. Vedanāto pana pāṇātipāto dukkhavedano, adinnādānaṃ tivedanaṃ, tathā musāvādo, micchācāro pana sukhamajjhattavasena dvivedano, tathā surāpānaṃ. Mūlato pana paṭhamo dosamohamūlo, dutiyaṃ siyā lobhamohamūlaṃ, siyā dosamohamūlaṃ, tathā musāvādo, micchācāro pana lobhamohamūlova, tathā surāpānaṃ. Kammato panettha musāvādo vacīkammaṃ, sesā kāyakammameva.

Sāvajjato pana pāṇātipāto tāva amanussake pāṇe appasāvajjo, manussake mahāsāvajjo. Tesu ca khuddakasarīre appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi appaguṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ samabhāve sati kilesānaṃ, upakkamānañca mudutibbatāya appamahāsāvajjo hoti, khīṇāsave pana mahāsāvajjataroti. Adinnādānaṃ vatthuno hīnappaṇītatāya ceva guṇavirahitatabbantasantakatāya ca. Tatthāpi taṃ taṃ upādāyupādāya ca appamahāsāvajjaṃ, khīṇāsavasantake mahāsāvajjataranti veditabbaṃ. Micchācāro dussīlasīlavantavatthuvītikkamanena. Tatthāpi taṃ taṃ upādāyupādāya ca appamahāsāvajjo, khīṇāsavavatthuvītikkamane mahāsāvajjataroti ca veditabbo. Musāvādo yamatthaṃ bhañjati, tassa appamahantataṃ, vatthusāmino guṇavirahitataṃ, tabbantatañca upādāyupādāya appamahāsāvajjo hoti. Apica attano santakaṃ adātukāmatāya, hasādhippāyena vā ‘‘nattheta’’ntiādinayappavatto appasāvajjo, adiṭṭhaṃ ‘‘diṭṭha’’ntiādinā kūṭasakkhiādibhāvena vā pavatto mahāsāvajjo, musā vatvā pana saṅghabhedane mahāsāvajjataro. Surāpānaṃ bindumattato paṭṭhāya taṃ taṃ upādāyupādāya appasāvajjaṃ, bahuke mahāsāvajjaṃ, kāyavikārajananapahonakapāne pana mahāsāvajjatarameva.

Aṅgādito pana pāṇātipātassa pāṇo pāṇasaññitā vadhakacittaṃ upakkamo tena maraṇanti pañca aṅgāni. Sāhatthiko āṇattiko nissaggiko thāvaro vijjāmayo iddhimayoti cha payogā. Adinnādānassa parapariggahitatā tathāsaññitā theyyacittaṃ upakkamo tena haraṇanti pañca aṅgāni. Sāhatthikādayo cha eva payogā. Te ca kho yathānurūpaṃ theyyāvahārādīnaṃ vasena pavattā. Micchācārassa agamanīyavatthutā sevanacittaṃ maggena maggappaṭipattīti tīṇi aṅgāni. Sāhatthiko ekova payogo. Evaṃ sesānampi payogo veditabbo. Musāvādassa atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti cattāri aṅgāni. Surāpānassa surādīnaṃ aññataratā ajjhoharaṇanti dve aṅgānīti.

Evaṃ pāṇātipātādīnaṃ dhammādito vinicchayaṃ ñatvā idāni pāṇātipātāveramaṇiādīnaṃ pañcannampi –

Dhammakammapathālamba-samādānapayogato;

Khaṇḍato ca vijānīyo, pāḷimuttavinicchayo.

Tattha dhammakammapathato vinicchayo vuttanayova. Ārammaṇato panetāni jīvitindriyāditaṃtaṃvītikkamitabbavatthārammaṇāni. Samādānato ekassa santike vā sayameva vā ‘‘pañca sīlāni adhiṭṭhahāmī’’ti ekato vā pāṭiekkaṃ vā samādiyantena etāni samādinnāneva honti. Payogato pana sabbānipi sāhatthikapayogāneva. Khaṇḍato gahaṭṭhā yaṃ yaṃ vītikkamanti, taṃ tadeva khaṇḍaṃ hoti, netare. Gahaṭṭhā anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva gopenti. Sāmaṇerānaṃ pana ekasmiṃ vītikkamite sabbānipi bhijjantīti evaṃ vijānīyo pāḷimuttavinicchayo.

Sikkhāpadavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Paṭisambhidāvibhaṅgamātikatthavaṇṇanā

Paṭisambhidāvibhaṅgamātikāya atthato tāva – catasso paṭisambhidāti cattāro pabhedā. Niddese pana ‘‘atthe ñāṇaṃ atthappaṭisambhidā’’tiādinā (vibha. 718) ñāṇavasena niddiṭṭhattā ñāṇasseva, na aññassa kassacīti veditabbaṃ. Atthapaṭisambhidāti atthavisayañāṇappabhedā, atthappabhedasallakkhaṇavibhāvanavavatthānakaraṇasamatthatāvasena atthe pabhedagataṃ ñāṇanti attho. Sesapadesupi eseva nayo. Ettha ca atthoti hetuphalaṃ. So hi hetuvasena araṇīyato gantabbato, uppādetabbato ca ‘‘attho’’ti vuccati. Pabhedato panesopi pañcavidho hoti yaṃ kiñci paccayuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti.

Dhammoti paccayo, so hi phalaṃ vidahati pavatteti uppādeti ceva pāpeti cāti ‘‘dhammo’’ti vuccati. Pabhedato panesopi pañcavidho hoti yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti.

Niruttīti yathāvuttānaṃ dhammānaṃ, atthānañca vācako sabhāvaniruttisaṅkhāto saddo. Imā dhammatthaniruttiyo ārammaṇaṃ katvā paccavekkhantassa tattha tattha pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā nāma.

Ettha ca niruttipaṭisambhidā saddārammaṇā, na paññattārammaṇā, paṭisambhidāpatto hi ‘‘phasso vedanā’’tiādikaṃ saddaṃ sutvā ‘‘ayaṃ sabhāvaniruttī’’ti jānāti, ‘‘phassā vedano’’tiādikaṃ pana ‘‘na sabhāvaniruttī’’ti jānāti. Sabhāvaniruttīti (vibha. aṭṭha. 718) ca māgadhikā bhāsā, yāya sammāsambuddhā tepiṭakaṃ buddhavacanaṃ tantiṃ āropenti, brahmāno ca agāmake araññe kiñci vacanaṃ asutvā vaḍḍhitadārakā ca attano dhammatāya bhāsanti, yā ca apāyesu manusse devaloke ceva māgadhabhāsā ussannā, pacchā ca tato andhakayonakadamiḷādidesabhāsā ceva sakkatādiaṭṭhārasamahābhāsā ca nibbattā, sā hi yasmā itarāsu bhāsāsu parivattantāsupi na parivattati, sabbakālaṃ attano sabhāve eva tiṭṭhati, tasmā ‘‘sabhāvaniruttī’’ti vuccati. Yā brahmavohāro, ariyavohāroti ca vuccati, tāya pana māgadhabhāsāya tantiṃ āruḷhassa buddhavacanassa paṭisambhidāpattānaṃ sotapathāgamanameva papañco. Sote pana saṅghaṭṭitamatte eva nayasatena nayasahassena attho upaṭṭhāti. Aññāya pana bhāsāya tantiṃ āruḷhaṃ taṃ tesaṃ cittaṃ sahasā nārohati, kicchena uggahetabbaṃ hoti, puthujjanānañca sakalaṃ buddhavacanaṃ uggahetvāpi paṭisambhidāpatti nāma natthi, ariyasāvako no paṭisambhidāpatto nāma natthi, paṭisambhidāpatto aññaṃ saddaṃ nāmākhyātopasagganipātabhedato jānāti, na jānātīti? Yadaggena saddaṃ sutvā ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti jānāti, tadaggena etampi jānissati, na cetaṃ paṭisambhidākiccanti veditabbaṃ.

Paṭibhānanti dhammatthādivisayaṃ sabbatthakañāṇaṃ, taṃ ñāṇaṃ ārammaṇaṃ katvā paccavekkhantassa pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā nāma, imā catassopi paṭisambhidā adhigamena pariyattiuggahaṇena sakkaccadhammassavanena atthaparipucchāya pubbayogenāti pañcahi kāraṇehi visadā honti, sekhabhūmiyaṃ, asekhabhūmiyañcāti dvīsu ṭhānesu pabhedaṃ gacchantīti veditabbā. Ayaṃ tāvettha padattho.

Dhammabhedo panetthāpi vibhaṅganaye pākaṭo bhavissati. Vibhaṅganayesu hi tīsupi dhammaniruttipaṭibhānapaṭisambhidā tissopi kāmāvacarajavanasampayuttañāṇānaṃ vasena tabbisayappabhedena saddhiṃ nānappakārato vibhattā. Atthapaṭisambhidā pana tesaṃ ñāṇānañceva aṭṭhalokuttaracittasampayuttānañca vasena tabbisayappabhedena saddhiṃ. Lokuttarañāṇānipi hi maggappattabbatāya atthabhūtanibbānārammaṇattā ‘‘atthapaṭisambhidā’’ti vuccati.

Pañhāpucchake pana siyā kusalā, siyā abyākatā, tisso paṭisambhidā siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā, atthapaṭisambhidā tidhāpi, tisso paṭisambhidā parittā, atthapaṭisambhidā siyā parittā, siyā appamāṇā, niruttipaṭisambhidā parittārammaṇā, bahiddhārammaṇā ca, sesā tidhāpi, niruttipaṭisambhidā paccuppannārammaṇāva, atthapaṭisambhidā tidhāpi na vattabbā ca, anidassanaappaṭighā, hetū, sahetukā, tisso paṭisambhidā sauttarā, atthapaṭisambhidā dvidhāpi, araṇā cāti. Sesaṃ suviññeyyameva.

Paṭisambhidāvibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Ñāṇavibhaṅgamātikatthavaṇṇanā

Ñāṇavibhaṅgamātikāya pana atthato tāva – ekavidhenāti ekappakārena, ekakoṭṭhāsena vā. Ñāṇavatthūti ettha pana ñāṇañca taṃ vatthu ca nānappakārānaṃ sampattīnanti ñāṇavatthu. Pañca viññāṇāti cakkhuviññāṇādīni pañca. Na hetū ahetukātiādīsu heṭṭhā hetudukādīsu vuttanayānusārena sabbattha attho veditabbo. Apica hetudukādīsu pañca viññāṇā hetū dhammāti vā sahetukā dhammāti vā na vattabbā, ekantena pana na hetū eva, ahetukā evāti. Evaṃ ‘‘yāthāvakavatthuvibhāvanā paññā’’ti iminā upari ekavidhaparicchedāvasāne vakkhamānena sambandhoti. Iminā nayena sabbattha yathānurūpaṃ attho veditabbo. Tattha ca acetasikāti cittāni eva pañcaviññāṇasampayuttānaṃ idha aparāmaṭṭhattā.

Uppannavatthukā uppannārammaṇāti khaṇapaccuppannavasena anāgatapaṭikkhepo. Na hi tāni anāgatesu pañcasu vatthārammaṇesu uppajjanti. Purejātavatthukā purejātārammaṇāti sahuppattipaṭikkhepo. Na hi tāni sahuppannaṃ vatthārammaṇaṃ paṭicca uppajjanti. Ajjhattikavatthukāti ajjhattajjhattabhūte pañca pasāde vatthuṃ katvā uppajjanakā. Ettha ca pañca viññāṇā sayampi ajjhattikā, ajjhattikavatthukā ca, manoviññāṇaṃ hadayanissitaṃ ajjhattikaṃ, bāhiravatthukaṃ, pañcaviññāṇasampayuttā tayo khandhā bāhirā, ajjhattikavatthukā, manoviññāṇasampayuttā tayo khandhā bāhirā, bāhiravatthukāti evaṃ catukkaṃ veditabbaṃ.

Asambhinnavatthukā asambhinnārammaṇāti aniruddhavatthārammaṇā. Na hi tāni niruddhavatthārammaṇaṃ paṭicca uppajjanti. Nānāvatthukā nānārammaṇāti tāni yathākkamaṃ cakkhurūpādiniyatekekavatthārammaṇatāya aññamaññaṃ bhinnavatthukā, bhinnārammaṇā ca. Na hi cakkhuviññāṇaṃ cakkhuṃ muñcitvā sotādīsu aññataraṃ vatthuṃ katvā rūpaṃ muñcitvā saddādīsu aññatarārammaṇaṃ paṭicca uppajjati, na itarāni cetarāni. Na aññamaññassa gocaravisayaṃ paccanubhontīti iminā ca nesaṃ nānārammaṇataṃyeva vibhāveti. Na asamannāhārā uppajjantīti anāvajjane na uppajjanti, pañcadvārāvajjanena anāvajjite visaye na uppajjantīti attho. Na amanasikārāti tamevettha pariyāyantarena vibhāveti. Na abbokiṇṇāti aññamaññaṃ nirantarā hutvā na uppajjanti. Na apubbaṃ acarimanti ekakkhaṇepi saha na uppajjanti. Na kevalañca etāni, aññānipi viññāṇāni dve vā taduttariṃ vā ekato na uppajjanti, ekekameva pana viññāṇaṃ uppajjatīti veditabbaṃ. Yathāha – ‘‘aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhatī’’tiādi (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.109; saṃ. ni. aṭṭha. 3.5.368; vibha. aṭṭha. 523). Na aññamaññassa samanantarāti iminā anabbokiṇṇatāya eva vibhāvanā.

Anābhogāti anāvajjanabhūtā āvajjanaṭṭhāne ṭhatvā āvajjanakiccaṃ kātuṃ na samatthāti attho. Na kañci dhammaṃ paṭivijānātīti ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalākusalaṃ dhammaṃ kocipi puggalo na paṭivijānāti, tehi viññāṇehi na sādhetīti attho. Aññatra abhinipātamattāti ṭhapetvā rūpādiārammaṇānaṃ abhinipātamattaṃ āpāthagamanamattaṃ, byattataropi puggalo pañcaviññāṇehi āpāthagatārammaṇapaṭivijānanamattato aññaṃ kusalākusalapaṭivijānanaṃ kātuṃ na sakkotīti attho.

Pañcannaṃ viññāṇānaṃ samanantarāpīti manodhātuyāpi. Api-saddo cettha sampiṇḍanattho, tena na kevalaṃ manodhātuyāva, tato parehipi pañcadvārikaviññāṇehi tadārammaṇapariyosānehi na kiñci kusalākusalaṃ dhammaṃ paṭivijānātīti ayamattho dassitoti gahetabbo. Kiñcāpi pañcadvāre kusalākusalādīni javanāni uppajjanti, tathāpi tāni moghapupphāni viya abbohārikānīti daṭṭhabbāni. Na kañci iriyāpathaṃ kappetītiādīsupi eseva nayo. Na hi pañcadvārikaviññāṇehi gamanādīsu kañci iriyāpathaṃ kappeti, na kāyavacīkammaṃ paṭṭhapeti, na viññattiṃ vā samuṭṭhāpeti, na kusalākusalaṃ dhammaṃ samādiyati, na lokiyalokuttaraṃ samādhiṃ samāpajjati, na tato vuṭṭhāti, na bhavato cavati, na bhavantare uppajjati, sabbampetaṃ kiccaṃ manodvārikacitteneva hoti. Yathā cetesaṃ etāni kiccāni natthi, evaṃ niyāmokkamanādīnipi. Na hi koci pañcadvārikajavanehi micchattaniyāmaṃ, sammattaniyāmaṃ vā okkamati, na cetāni nāmagottaṃ vā kasiṇādipaññattiṃ vā tilakkhaṇādiṃ vā ārabbha bhavanti. Na supatītiādīsu sabbehi pañcadvārikacittehi na niddaṃ okkamati, na kiñci supinaṃ passati. Niddāyantassa hi indriyesu mahāpadīpaturiyasaddādioḷārikehipi rūpādipañcārammaṇehi ghaṭṭitesu paṭhamaṃ pañcadvārikāni āvajjanāni bhavaṅgaṃ āvaṭṭetuṃ na sakkonti, manodvārikameva āvajjanaṃ sakkoti, tasmiñca uppanne manodvārikajavanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre pana pañcadvārikaāvajjanesu yaṃ kiñci yathārahaṃ bhavaṅgaṃ āvaṭṭeti, tato tadārammaṇapariyosānāni taṃtaṃdvārikavīthicittāni yathākkamaṃ pavattitvā bhavaṅgaṃ otaranti. Tatiyavāre pana manodvārikāvajjanajavanāni pavattanti, tasmiṃ khaṇe rūpādipañcārammaṇavavatthānaṃ hoti, satto ca niddāya paṭibuddhoti, evaṃ manodvārikacitteneva paṭibujjhati.

Supinampi hi teneva passati, na pañcadvārikena, tañca panetaṃ supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vā. Imesaṃ pana saṃsaggasannipātatopi bahudhā papañcenti. Tattha yaṃ vātapittādidhātukkhobhato, anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā viparītampi katvā dassenti. Yaṃ pubbanimittato passati, taṃ ekantasaccameva bodhisattakosalarājādīnaṃ pañcasoḷasamahāsupināni viya. Tañca panetaṃ catubbidhaṃ supinaṃ sekhaputhujjanāva passanti, na asekhā pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati paṭibuddho vā? Kiñcettha, yadi sutto passati, supinassa kusalādisabhāvato, bhavaṅgassa ca tadabhāvā abhidhammavirodho āpajjati. Atha paṭibuddho, supinaṃ passantena katassa abbohārikassāpi vītikkamassa sabbohārikasseva ekantasāvajjattā anāpatti na siyāti vinayavirodho āpajjati. Pakārantaro ca natthi, yena supinaṃ passeyyāti supinassa abhāvova āpajjatīti? Nāpajjati. Kasmā? Yasmā kapimiddhapareto passati ‘‘kapimiddhapareto kho, mahārāja, supinaṃ passatī’’ti (mi. pa. 5.3.5) vacanato, yā pana niddā makkaṭaniddā viya punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, taṃ kapimiddhaṃ, tena sutto supinaṃ passati, tasmā supino kusalopi hoti akusalopi, āvajjanatadārammaṇavasena abyākatopi, supine ca kataṃ kusalākusaladubbalatāya paṭisandhiṃ ākaḍḍhituṃ na sakkoti, pavatte vedanīyaṃ pana hoti. ‘‘Yāthāvakavatthuvibhāvanā paññā’’ti ettha yo pañcannaṃ viññāṇānaṃ yathāvutto na hetukaṭṭho, ahetukaṭṭho…pe… na supinaṃ passanaṭṭho, so yāthāvaṭṭho, taṃtaṃyāthāvatthuṃ vibhāvetīti yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthūti evaṃ vuttena ekena pakārena ekena ākārena, ekakoṭṭhāsena ñāṇavatthu hotīti.

Ekakaṃ niṭṭhitaṃ.

Dukesu atthajāpikāti ettha atthapaṭisambhidāvibhaṅge vuttesu pañcasu atthesu yathānurūpaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā, catubhūmakakusalacittesu ceva asekhānaṃ abhiññāsamāpattīnaṃ parikammādibhūtakāmāvacarakiriyācittesu ca sampayuttā paññā. Tāsu hi yasmā kusalasampayuttāva paññā attano attano bhūmipariyāpannaṃ vipākasaṅkhātaṃ atthaṃ jāpeti janeti. Kāmāvacarakiriyāsampayuttā pana parikammādibhūtā abhiññāsamāpattikiriyā arahattaphalasaṅkhātaṃ atthaṃ jāpeti janeti, tasmā etā atthajāpikāti vuttā. Aṭṭhakathāsu pana pāḷiyaṃ avuttāpi tīsu bhūmīsu kiriyajavanapaññā anantarādipaccayavasena attano anantaraṃ kiriyatthaṃ jāpetīti ‘‘atthajāpikā’’tveva vuttā. Jāpitatthā paññāti sahajātaṃ vipākatthaṃ jāpetvā ṭhitā, attano vā kāraṇehi jāpitā janitā pavattitā sayampi atthabhūtāti jāpitatthā. Catubhūmakavipākesu ca kiriyābhiññāsamāpattīsu ca sampayuttā paññā. Aṭṭhakathāsu pana pāḷiyaṃ avuttā sesakiriyāsampayuttāpi paññā yathāsakaṃ kāraṇehi jāpitā, sayañca atthabhūtāti ‘‘jāpitatthā’’tveva vuttā. Sesaṃ suviññeyyameva.

Dukaṃ niṭṭhitaṃ.

Tikesu pana cintāmayattike parato adisvā asutvāva attano dhammatāya ‘‘evaṃ sati evaṃ bhavissatī’’ti evaṃ cintāmayaanubuddhiyā uppāditā anavajjakammāyatanasippāyatanavijjāṭṭhānesu paññā ceva kammassakatañāṇaṃ, saccānulomikañāṇañca cintāmayā nāma paññā. Tattha vaḍḍhakikammapupphachaḍḍakakammādi hīnañceva kasivāṇijjādi ukkaṭṭhañca kammameva kammāyatanaṃ. Naḷakārapesakārasippādi hīnañceva muddāgaṇanālekhādi ukkaṭṭhañca sippameva sippāyatanaṃ. Nāgamaṇḍalaparittādi dhammikavijjāva vijjāṭṭhānaṃ. Tesu cintābaleneva uppannā paññā. Bodhisattādayo hi sattahitāya adiṭṭhaṃ asutaṃ taṃtaṃanavajjakammasippatadupakaraṇakaraṇappakārañca ñāṇabalena cintetvā nipphādenti. Nāgamaṇḍalaparittādivijjampi uppādenti, evaṃ katānipi tāni pubbe uggaṇhitvā karontehi katasippasadisāneva honti. Kammassakatañāṇaṃ nāma kusalakammaṃ sattānaṃ sakaṃ, akusalaṃ no sakanti evaṃ jānanapaññā. Atha vā kusalakammameva sattānaṃ sakaṃ tadāyatthavuttitāya, nāññanti evaṃ jānanapaññāpi. Saccānulomikaṃ ñāṇanti vipassanāñāṇaṃ. Taṃ hi maggasaccassa paramatthasaccassa anulomanato ‘‘saccānulomika’’nti vuccati. Idampi hi ñāṇadvayaṃ parato asutvā cintābalena uppāditaṃ cintāmayañāṇameva hoti. Idañca na yesaṃ kesañci sattānaṃ uppajjati, abhiññātānaṃ pana puññavantānaṃ mahāsattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ pacchimabhavikānaṃ dvinnaññeva bodhisattānaṃ uppajjatīti veditabbaṃ. Sutamayā paññāti parato sutvā sutavasena uppāditā yathāvuttakammāyatanādipaññāva. Parato asutvā pana kammāyatanādi parena kayiramānaṃ, kataṃ vā disvā uggahetvā vā paṭiladdhāpi paññā ‘‘sutamayā’’tveva vuccati. Tadubhayāpi cintāmayā, sutamayā ca kāmāvacarāva. Bhāvanāmayā pana paññā cintāmayavasena, sutamayavasena vā pavattitakāmāvacarapubbabhāgabhāvanānipphattiyā samuppannā mahaggatalokuttarajavanapaññā.

Dānamayattike deyyadhammapariccāgavasena pavattā dānamayā, sīlapūraṇavasena pavattā sīlamayā, tadubhayāpi kāmāvacarāva. Bhāvanāmayā panettha samathavipassanāvasena pavattā catubhūmakapaññā. Niddese panassa kiñcāpi ‘‘samāpannassa paññā’’ti (vibha. 768) evaṃ mahaggatalokuttarapaññāva vuttā, tathāpi taṃ ukkaṭṭhavasena vuttaṃ. Kāmāvacarānaṃ pana pubbabhāgabhāvanānaṃ, anussatiupacārabhāvanānañca bhāvanāmaye saṅgahoti daṭṭhabbaṃ. Purimattike panetāsaṃ cintāmaye saṅgahitattā bhāvanāmaye asaṅgaho, tatthāpi bhāvanābalanipphannānameva saṅgaho daṭṭhabbo.

Adhisīlattike pātimokkhasaṃvarasīlaṃ vipassanāhetuttā sesasīlato adhikaṃ sīlanti adhisīlaṃ, tasmiṃ sampayuttā paññā adhisīle paññā. Vipassanāpādikā pana aṭṭha samāpattiyo sesacittehi adhikattā adhicittaṃ, tasmiṃ paññā adhicitte paññā, cittasīsena cettha samādhi niddiṭṭho. Savipassanā pana maggaphalapaññā sesāhi adhikattā adhipaññā nāma. Sā ca adhipaññāya paññāti desanāya samarasatāya vuttā. Sīlādayo ‘‘sīlaṃ cittaṃ paññā, adhisīlaṃ adhicittaṃ adhipaññā’’ti paccekaṃ duvidhā honti. Tesu purimā pañcasīladasasīlāni, vaṭṭapādikaaṭṭhasamāpattiyo, nibbedhabhāgiyakammassakatapaññā ca yathākkamaṃ honti. Te ca dhammā anuppannepi tathāgate bodhisattānaṃ, tāpasaparibbājakānaṃ, cakkavattirājādīnañca kāle pavattanti, pacchimā pana vuttāvasesā uppanne eva tathāgate vitthārikā honti, no anuppanneti veditabbo. Ettha ca ratanattaye dānāpacāyanādivasena, saraṇagamanasaddhammasavanādivasena ca pavattā vivaṭṭūpanissayabhūtā kusaladhammāpi adhisīlaadhipaññāsu gahitā evāti gahetabbā.

Āyakosallattike āyoti vaḍḍhi, sā akusalādianatthahānito, kusalādiatthuppattito ca duvidhā. Apāyoti avaḍḍhi, sāpi kusalādiatthahānito, akusalādianatthuppattito ca duvidhā. Tesu kosallaṃ, kusalasabhāvā paññā. Apāyakosallaṃ paññavato eva ‘‘evaṃ manasikārādippavattiyaṃ avaḍḍhi uppajjati, vaḍḍhi parihāyatī’’ti ñatvā tadubhayapaṭipattisambhavato. Upāyakosallanti atra upāyo accāyikakiccādīsu ṭhānuppattikaupāyajānanapaññā, tividhāpi cetā kāmāvacarapaññāti veditabbā. Sesaṃ suviññeyyameva.

Tikaṃ niṭṭhitaṃ.

Catukkesu pana paṭhame kammassakatañāṇaṃ saccānulomikaṃ ñāṇañca vuttameva, idha pana ṭhapetvā saccānulomikañāṇaṃ sabbāpi sāsavā kusalā paññā kammassakatañāṇanti veditabbaṃ. Catūsu maggesu, phalesu ca paññāva maggasamaṅgissa ñāṇaṃ, phalasamaṅgissa ñāṇañcāti.

Saccacatukke ariyamaggaphalapaññāva catūsu saccesu ekapaṭivedhavasena ‘‘dukkhe ñāṇa’’ntiādinā catūsu ṭhānesu gahitā. Kiñcāpi hi kāmāvacarañāṇampi catūsu saccesu ārammaṇavasena pavattati, paṭivedhakiccavasena pana idhādhippetattā pāḷiyaṃ taṃ na gahitanti veditabbaṃ.

Dhammacatukke maggaphalesu paññā dhamme ñāṇaṃ nāma. Tesu hi maggañāṇaṃ tāva catusaccadhammānaṃ ekapaṭivedhavasena jānanato ‘‘dhamme ñāṇa’’nti vuccati. Phalañāṇaṃ pana nirodhasaccavasena dhamme ñāṇanti veditabbaṃ. Maggānubhāvanibbattaṃ pana atītānāgatesu saccapaṭivedhanayasaṅgahaṇavasena pavattaṃ paccavekkhaṇañāṇaṃ anvaye ñāṇaṃ nāma. Tassa ca yehi nayehi ariyā atītamaddhānaṃ catusaccadhammaṃ jāniṃsu, tepi imaññeva catusaccaṃ evameva jāniṃsu, anāgatamaddhānampi jānissantīti evaṃ jānanavasena pavatti ākāro veditabbo. Sarāgādivasena paracittaparicchedañāṇaṃ pariye ñāṇaṃ nāma. Dhammanvayapariyañāṇāni pana ṭhapetvā sabbalokiyapaññāñāṇanti sammatattā sammutimhi ñāṇanti sammutiñāṇaṃ nāma.

Ācayacatukke kāmāvacarakusale paññā ācayāya no apacayāya. Sā hi cutipaṭisandhiṃ ācinoti eva, no apacinoti. Maggapaññā pana apacayāya no ācayāya. Rūpārūpakusalapaññā ācayāya ceva apacayāya ca. Sā hi vikkhambhanavasena kilese ca tammūlake ca vipākadhamme apacinoti. Sesā abyākatā paññā nevācayāya no apacayāya.

Nibbidācatukke rūpāvacarapaṭhamajjhānapaññā nibbidāya no paṭivedhāya. Sā hi kāmavivekena pattabbattā kilesanibbidāya pavattati, abhiññāpādakabhāvaṃ pana appattatāya nevābhiññāpaṭivedhāya saṃvattati. Catutthajjhānapaññā paṭivedhāya no nibbidāya. Sā hi abhiññāpādakabhāvenāpi abhiññābhāvappattiyāpi paṭivedhāya saṃvattati. Paṭhamajjhānakkhaṇe eva nīvaraṇanibbindanattā no nibbidāya. Dutiyatatiyajjhānapaññā pana somanassasahagatatāya paṭhamajjhānasannissitā vā avitakkatāya catutthajjhānasannissitā vā kātabbā. Maggapaññā pana nibbidāya ceva paṭivedhāya ca. Ettha hi catusaccapaṭivedhavasena nibbidāya cevetāsaṃ chaḷabhiññāppattiyā paṭivedhāya ca saṃvattanaṃ veditabbaṃ. Sesā lokiyalokuttarā paññā neva nibbidāya no paṭivedhāya.

Hānabhāgiyacatukke hānaṃ bhajatīti hānabhāginī, evaṃ sesesupi. Nibbedhoti cettha ariyamaggo tannibbattakavipassanāpādakattā. Nibbedhabhāginīti catūsupi ṭhānesu rūpārūpakusalapaññāva vuttā. Tāni hi attano sabhāvā parihāyitvā heṭṭhā orohaṇapaccayabhūtā hānabhāginī. Upanijjhānapaccayabhūtā visesabhāginī, taṃ pana jhānanikantiyā balavatāya visesaṃ, hāniṃ vā anussukkitvā ṭhitikoṭṭhāsikā ṭhitibhāginī, ariyamaggapadaṭṭhānavipassanāpādakabhūtāva nibbedhabhāginī ca hontīti veditabbā.

Catasso paṭisambhidāti atthadhammaniruttipaṭibhānapaṭisambhidāva. Catasso paṭipadāti dukkhāpaṭipadādandhābhiññādayo heṭṭhā vuttāva. Cattāri ārammaṇānīti parittā, parittārammaṇātiādikā heṭṭhā vuttanayāva. Jarāmaraṇādicatukkesupi maggañāṇavaseneva catasso yojanā vuttā. Sesaṃ suviññeyyameva.

Catukkaṃ niṭṭhitaṃ.

Pañcakesu pana pañcaṅgiko sammāsamādhīti pītipharaṇatā sukhapharaṇatā cetopharaṇatā ālokapharaṇatā paccavekkhaṇanimittanti evaṃ pāḷiyaṃ vuttehi pañcahi ñāṇaṅgehi samannāgato samādhi. Tattha pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma, sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ cetopharamānā uppajjatīti cetopariyañāṇaṃ cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhuñāṇaṃ ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Ettha ca pītipharaṇatā, sukhapharaṇatā ca dve pādā viya, cetopharaṇatā, ālokapharaṇatā ca dve hatthā viya, paccavekkhaṇanimittaṃ sīsaṃ viya, abhiññāpādakajjhānaṃ majjhimakāyo viya. Iti bhagavā pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya katvā dasseti. Iminā ca samādhinā aṅgāni pañca ñāṇaṅgāni vuttānīti veditabbāni.

Pañcañāṇiko sammāsamādhīti –

‘‘‘Ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’ti paccattaññeva ñāṇaṃ uppajjati, ‘ayaṃ samādhi ariyo nirāmiso’ti…pe… ‘mahāpurisasevito’ti…pe… ‘santo paṇīto paṭipassaddhiladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritagato’ti…pe… ‘so kho panāhaṃ imaṃ samādhiṃ satova samāpajjāmi, sato vuṭṭhahāmī’ti paccattaññeva ñāṇaṃ uppajjatī’’ti (vibha. 804) –

Evaṃ pāḷiyaṃ vuttehi pañcahi paccavekkhaṇañāṇehi yutto arahattaphalasaṅkhāto samāpattiphalasamādhi. So evaṃ hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo pacchimassa pacchimassa samādhisukhassa ceva attanā samuṭṭhāpitampi paṇītarūpena phuṭṭhasakalakāyatāya phalasamāpattito vuṭṭhitakāle atipaṇītaṃ kāyaviññāṇasukhassa paccayattā āyatiṃ sukhavipāko uppajjati, imināpi pariyāyena āyatiṃ sukhavipākoti ekaṃ aṅgaṃ, kilesehi ārakattā ariyo kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmisoti ekaṃ, buddhādīhi mahāpurisehi sevitattā akāpurisasevisoti ekaṃ, aṅgārammaṇe santatāya, sabbakilesadarathasantatāya ca santo atappanīyaṭṭhena paṇīto kilesapaṭipassaddhibhāvassa laddhattā paṭipassaddhaladdho ekodibhāvena ca adhigato appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Puggalassāyaṃ samādhīti evaṃ khīṇāsavassa sativepullappattiyā yathāparicchinnakālavasena imaṃ samādhiṃ satova samāpajjati, uṭṭhahati cāti ekamaṅganti imehi pañcahi aṅgehi sabbākārato yuttattā ‘‘pañcañāṇiko sammāsamādhī’’ti vuccati.

Pañcakaṃ niṭṭhitaṃ.

Chakke chasu abhiññāsu paññāti iddhividhe ñāṇaṃ, dibbasotadhātuyā ñāṇaṃ, cetopariye ñāṇaṃ, pubbenivāsānussatiyaṃ ñāṇaṃ, cutūpapāte ñāṇaṃ, āsavānaṃ khaye ñāṇanti evaṃ vuttāni chaḷabhiññācittasampayuttāni ñāṇāni. Tesu pacchimaṃ lokuttaraṃ, sesāni rūpāvacarapañcamajjhānikānīti.

Chakkaṃ niṭṭhitaṃ.

Sattake sattasattati ñāṇavatthūnīti ‘‘avijjāpaccayā saṅkhārā’’ti paccavekkhaṇañāṇaṃ ekaṃ, ‘‘asati avijjāya natthi saṅkhārā’’ti ekanti dve ñāṇāni, evaṃ atītepi dve, anāgatepi dveti cha, taṃ chabbidhampi ñāṇaṃ ‘‘khayadhamma’’ntiādinā paccavekkhaṇañāṇena saddhiṃ satta ñāṇāni. Evaṃ sesesupi jātipariyosānesu cāti evaṃ ekādasasu paṭiccasamuppādaṅgesu paccekaṃ kālattayepi anvayabyatirekañāṇaṃ tesaṃ vayadassanañāṇassa ca vasena satta satta katvā sattasattati ñāṇāni.

Sattakaṃ niṭṭhitaṃ.

Aṭṭhakaṃ suviññeyyameva.

Navake navasu anupubbavihārasamāpattīsu paññāti nirodhasamāpattiṃ samāpajjantassa anupaṭipāṭiyā vihātabbato uppādetabbato anupubbavihārasaṅkhātāsu rūpārūpasamāpattīsu sampayuttā aṭṭha paññā ceva tadanantaraṃ nirodhaṃ phusitvā vuṭṭhitassa nirodhaṃ santato paccavekkhaṇañāṇañcāti nava.

Navakaṃ niṭṭhitaṃ.

Dasake tathāgatassāti yathā vipassīādayo pubbakā isayo āgatā, tathā āgatassa sammāsambuddhassa. Tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni, yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatāni balānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalaṃ, ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttaṃ hetaṃ porāṇehi –

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti. (vibha. aṭṭha. 760; ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. 10.21; udā. aṭṭha. 75; bu. vaṃ. aṭṭha. 1.39; paṭi. ma. aṭṭha. 2.2.44; cūḷani. aṭṭha. 81);

Imāni hi dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ, yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakahatthino balaṃ, yaṃ tesaṃ dasannaṃ balaṃ, taṃ ekassa gaṅgeyyassa, tesaṃ dasannaṃ paṇḍarassa, tesaṃ dasannaṃ tambassa, tesaṃ dasannaṃ piṅgalassa, tesaṃ dasannaṃ gandhahatthino, tesaṃ dasannaṃ maṅgalassa, tesaṃ dasannaṃ hemassa, tesaṃ dasannaṃ uposathassa, tesaṃ dasannaṃ balaṃ chaddantassa, yaṃ dasannaṃ chaddantānaṃ balaṃ, taṃ tathāgatassa nārāyaṇabalanti vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ. Yāni pana dasabalacatuvesārajjādīni anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena, upatthambhanaṭṭhena ca balanti vuttaṃ.

Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto. Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho nisabho, seto pāsādiko mahābhāravaho sabbaparissayasaho asanisatasaddehipi akampanīyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti tassa nisabhabalasamannāgatassa catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ, idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi hi dasabalasamannāgato catuvesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci appadhaṃsiyo acalena ṭhānena tiṭṭhati, tañcesa paṭijānāti upagacchati na paccakkhāti attani āropeti, tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti (vibha. 760).

Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ca hananato ca ‘‘sīho’’ti vuccati, evaṃ tathāgatopi lokadhammānaṃ sahanato, parappavādānañca hananato ‘‘sīho’’ti vuccati, tassa nādaṃ nadati.

Brahmacakkantiādīsu brahmanti uttamaṃ visuddhaṃ. Cakka-saddo panāyaṃ ‘‘cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) sampattiyaṃ dissati. ‘‘Pādatalesu cakkāni jātānī’’tiādīsu (dī. ni. 2.35; 3.204; ma. ni. 2.386) lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti (dha. pa. 1) ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) ettha iriyāpathe. ‘‘Cakkaṃ pavattaya sabbapāṇina’’nti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti (dī. ni. 3.85) ettha ratanacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti (jā. 1.1.104; 1.5.103) ettha uracakke. ‘‘Khurapariyantena cepi cakkenā’’ti (dī. ni. 1.166) ettha paharaṇacakke. ‘‘Asanicakka’’nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562) ettha dhammacakke. Idha pana dhammacakke pavattati.

Dhammacakkañca duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ lokuttaraṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ kāmāvacaraṃ desanāñāṇaṃ, ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaññeva orasañāṇaṃ, taṃ pavatteti uppādeti vibhāveti vitthārikaṃ karotīti attho.

Idāni yāni dasa ñāṇāni ādito ‘‘tathāgatabalānī’’ti nikkhittāni, tāni vitthāretuṃ ‘‘katamāni dasa? Idha tathāgato’’tiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇaṃ hi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Aṭṭhānañca aṭṭhānatoti akāraṇañca akāraṇato. Yampīti yena ñāṇena yathābhūtaṃ pajānāti, idampi ṭhānāṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ uparipi sabbattha yojanā veditabbā. Kathaṃ panettha bhagavā ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātīti? Aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya…pe… kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ…pe… arahantaṃ jīvitā voropeyya, paduṭṭhacittena tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, aṭṭhamaṃ bhavaṃ nibbatteyya, netaṃ ṭhānaṃ vijjati, puthujjano panetaṃ sabbaṃ kareyyāti ṭhānametaṃ vijjatīti pajānāti, tathā yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, tathā dve rājāno cakkavattī uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati, eko pana uppajjati, ṭhānametaṃ vijjatīti pajānāti, tathā yaṃ kāyaduccaritādīnaṃ tiṇṇaṃ duccaritānaṃ iṭṭho vipāko, sucaritānañca aniṭṭho vipāko nibbatteyyāti netaṃ ṭhānaṃ vijjati, tabbiparīto pana nesaṃ vipāko nibbatteyyāti ṭhānametaṃ vijjatīti, ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ, itare aṭṭhānanti yathābhūtaṃ pajānāti, ettha panāyaṃ saṅkhepato aṭṭhakathāvinicchayo. ‘‘Sukhato upagaccheyyā’’ti idaṃ ‘‘ekantasukhī attā’’tiādinā (ma. ni. 3.27) diṭṭhivipallāsavasena sukhato gāhaṃ sandhāya vuttaṃ, saññācittavipallāsavasena pana ariyasāvakopi kilesapariḷāhābhibhūto mattahatthiparitāsito viya, sucikāmo gūthakūpaṃ viya kañci saṅkhāraṃ sukhato upagacchati, attato upagamanavāre kasiṇādipaṇṇattiyā, nibbānassa ca saṅgaṇhanatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘kañci dhamma’’nti vuttaṃ.

Mātarantiādīsu kiñcāpi ariyasāvako sīsacchedaṃ pāpuṇantopi kunthakipillikaṃ upādāya pāṇātipātaṃ, adinnādānādīsu vā yaṃkiñci duccaritaṃ apāyahetubhūtaṃ kātuṃ bhavantarepi na sakkoti, puthujjanabhāvassa pana mahāsāvajjatādassanatthamettha pañcānantariyāneva uddhaṭāni. Sāvajjo hi puthujjanabhāvo, yatra hi nāma ānantariyānipi karissatīti. Ettha ca manussabhūtasseva manussabhūtaṃ janikaṃ mātaraṃ, pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti. Tiracchānabhūtaṃ pana mātaraṃ, pitaraṃ vā sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtaṃ vā jīvitā voropento ānantariyaṃ na phusati, kammaṃ pana bhāriyaṃ, ānantariyaṃ āhacceva tiṭṭhati. Arahantampi manussabhūtameva ghātento ānantariyaṃ phusati. Tassa ca puthujjanakāle pahāraṃ datvā arahattaṃ patvā tasmiṃ teneva rogena matepi arahantaghātako hoti, na yakkhabhūtaṃ arahantaṃ, sesaariyapuggale vā manussabhūtepi ghātento, kammaṃ pana ānantariyasadisaṃ hoti. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti, sesaariyapuggale mārentassa ānantariyaṃ natthi, kammaṃ pana garukaṃ hoti. Ettha ca eḷakādicatukkaṃ veditabbaṃ – ‘‘eḷakaṃ māremī’’ti hi abhisandhinā eḷakaṭṭhāne nipannaṃ mātaraṃ, pitaraṃ, arahantaṃ vā mārento ānantariyaṃ phusati, eḷakābhisandhinā vā mātādiabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati, mātādiabhisandhinā te eva mārento phusateva. Esa nayo coracatukkādīsupi.

Lohituppāde tathāgatassa abhejjakāyatāya kuddhacittassa parassa upakkamena cammacchedo, lohitapaggharaṇaṃ vā natthi, devadattena pana paviddhasilāto bhijjitvā gatasakkhalikappahārena viya sarīrassa antoyeva ekasmiṃ ṭhāne yathā khuddikamakkhikāpivanamattampi lohitaṃ visamaṃ samosarati, tathā karontassa ānantariyaṃ hoti, na pana jīvakasseva muducittena duṭṭhalohitaṃ nīharitvā phāsukaṃ karontassa, puññameva panassa hoti, parinibbute bhagavati cetiyaṃ bhindantassa, bodhiṃ chindantassa, dhātūsu upakkamantassa ca ānantariyaṃ na hoti, kammaṃ pana ānantariyasadisaṃ hoti. Bodhirukkhassa pana thūpaṃ vā sadhātukaṃ paṭimaṃ vā bādhayamānaṃ sākhaṃ, cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlañca chinditvā harituṃ vaṭṭati. Sacepi sākhāya nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭati. Paribhogacetiyato hi sarīracetiyameva mahantataraṃ. Dhātunidhānarahitaṃ paṭimāgharaṃ vā bodhigharaṃ vā bādhentaṃ sākhaṃ chindituṃ na vaṭṭati, ojoharaṇasākhaṃ, panassa pūtiṭṭhānaṃ vā chindituṃ vaṭṭati, sarīrapaṭijaggane viya puññameva hoti.

Saṅghabhede samānasaṃvāsasīmāya samānasaṃvāsake saṅghe ekato ṭhite visuṃ vaggasaṅghaṃ gahetvā pañcahi kāraṇehi saṅghaṃ bhindantassa saṅghabhedo hoti ānantariyakammañca. Vuttaṃ hetaṃ ‘‘pañcahi, upāli, ākārehi saṅgho bhijjati. Katamehi pañcahi? Kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458). Tattha kammenāti apalokanādīsu catūsu aññatarena kammena. Uddesenāti pātimokkhuddesena. Voharanto kathayanto tāhi tāhi upapattīhi ‘‘adhammaṃ dhammo’’tiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti ‘‘nanu tumhe jānātha mayhaṃ bahussutādibhāvaṃ, kathaṃ hi nāma mādiso uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyya, kimahaṃ apāyato na bhāyāmī’’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ vohārānussāvanehi tesaṃ cittaṃ upatthambhetvā anivattidhammaṃ katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Tesu nipphannesupi abhinnova hoti saṅgho. Yadā pana vohārānussāvanehi cattāro vā atireke vā bhikkhū salākaṃ gāhetvā vaggaṃ saṅghaṃ gahetvā visuṃ kammaṃ vā uddesaṃ vā karoti, tadā saṅgho bhinno nāma hoti. Abhedapurekkhārassa pana samaggasaññāya vaṭṭati. Samaggasaññāya hi karontassa neva bhedo hoti, na ānantariyaṃ, tathā tato ūnaparisāya karontassa. Vuttaṃ hetaṃ ‘‘ekato, upāli, cattāro honti ekato cattāro, navamo anussāvetī’’tiādi (cūḷava. 351).

Imesu pana pañcasu ānantariyesu saṅghabhedo vacīkammaṃ, sesāni kāyakammāni, sabbāneva kho tāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Saṅghabhedopi hi hatthamuddāya bhedaṃ karontassa kāyadvāratopi samuṭṭhāti, saṅghabhedo cettha kappaṭṭhitiyo. Kappavināse eva hi saṅghabhedato muccati, sesānaṃ pana tathā niyamo natthi. Yena ca pañcapetāni kammāni katāni honti, tassa saṅghabhedova niraye vipaccati, sesāni ‘‘ahosi kammaṃ nāhosi kammavipāko’’ti evamādīsu saṅkhyaṃ gacchanti. Saṅghabhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve mātughāto, pitughāto vā, tasmimpi sīlasampannatare. Purimāni cettha cattāri sabbesaṃ gahaṭṭhapabbajitānaṃ sādhāraṇāni, saṅghabhedo pana pakatattassa bhikkhunova, asādhāraṇo aññesaṃ, bhikkhunīpi hi saṅghaṃ na bhindati, pageva itare. Pañcapi cetāni dukkhavedanāsampayuttāni, dosamūlāni cāti veditabbāni.

Aṭṭhamaṃ bhavaṃ nibbatteyyāti ettha ariyasāvakassa aṭṭhamabhavāgahaṇaṃ kena niyāmitanti? Vipassanāya. Yassa hi sā tikkhā, so ekaṃ eva bhavaṃ nibbattitvā arahattaṃ patvā ekabījī nāma hoti. Yassa mandā, so dutiye…pe… chaṭṭhe vā bhave arahattaṃ patvā kolaṃkolo nāma hoti. Yassa pana atimandā, so sattamaṃ bhavaṃ nātikkamati, tattha niyamena arahattaṃ pāpuṇitvā sattakkhattuparamo nāma hoti. Sacepi hissa sattame bhave niddaṃ okkantassa matthake asani vā pabbatakūṭo vā pateyya, tasmimpi kāle arahattaṃ patvāva parinibbāti. Uttamakoṭiyā hi sattamabhavānatikkamanaññeva sandhāyeva ‘‘niyato sambodhiparāyaṇo’’ti (ma. ni. 1.66; 2.169; saṃ. ni. 5.998) vuttoti.

Ekissā lokadhātuyā dve arahanto sammāsambuddhātiādīsu dasasahassacakkavāḷasaṅkhātaṃ jātikhettaṃ ekā lokadhātu nāma āṇāvisayakhettesu buddhuppattisaṅkāya evābhāvato. Tattha dvinnaṃ buddhānaṃ uppattipaṭisedhaṃ akatvā jātikhette eva kato. Ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā na uppajjanti buddhattahetūnaṃ anādibuddhaparamparādīnaṃ tathābhāvā. Tato eva hi sattā niravasesato nibbutiṃ na pāpuṇanti. Yadi hi sabbacakkavāḷesu buddhā uppajjeyyuṃ, sabbe sattā ito pubbe niravasesato nibbutiṃ pāpuṇeyyuṃ, na ca taṃ atthi, tasmā anādibuddhaparamparāya vivaṭṭūpanissayasampannānaṃ nivāsabhūte imasmiṃ cakkavāḷe eva uppajjantīti veditabbā. Te cetthāpi dullabhā, tesaṃ dullabhattā evettha kappānaṃ asaṅkhyeyyampi buddhuppādarahitaṃ hoti. Yadi ca te sulabhā bhaveyyuṃ, ekasmiṃ vivaṭṭaṭṭhāyiasaṅkhyeyye catusaṭṭhibuddhānampi uppajjituṃ sakkā bhaveyya antarakappassa buddhantarattā. Bhaddakappesu cettha pañca buddhā eva uppajjanti. Kathaṃ panetthāpi dullabhatarā cakkavāḷantaresu uppajjeyyuṃ, buddhānañca dullabhatā kāraṇadullabhatāya, tasmā imasmiññeva cakkavāḷe buddhā uppajjanti? Etthāpi na devabrahmalokesu, manussaloke eva pana uppajjanti ettheva sabbaso tividhasaddhammādhārassa saṅgharatanassa pātubhāvato, itaralokesu niravasesato pakārāsambhavato ca.

Yadi hi buddhā devalokādīsu uppajjeyyuṃ, manussā bhayena upasaṅkamitumeva na sakkonti, pageva dhammasavanapabbajjādiṃ kātuṃ, teneva amhākaṃ bodhisatto attano rūpakāyānubhāvādisampattiyā uppannaamanussasaṅkākutūhalaṃ janaṃ nijjhāpetuṃ uttānaseyyakādiniyāmena vaḍḍhitvā dārapariggahādiṃ akāsi, evaṃ katvā pabbajitampi naṃ rājagahe piṇḍāya pavisitvā paṇḍavapabbatapasse nisīditvā piṇḍapātaṃ paribhuñjantaṃ bimbisāro nānappakārato manussabhāvaṃ vicinitvāva upasaṅkamituṃ visahi, no aññathā. Lokanitthāraṇatthāya hi buddhā uppajjanti, na attano sakkārādiatthāya, tasmā manussesu eva uppajjantīti veditabbo. Tatthāpi imasmiṃ jambudīpe eva, tatthāpi imasmiṃ majjhimapadese eva. Na kevalañca buddhāva, paccekabuddhā, aggasāvakamahāsāvakā ca cakkavattiādayo ca aññepi puññavantasattā ettheva uppajjanti.

Apubbaṃ acarimanti ettha mātukucchismiṃ paṭisandhiggahaṇato pure pubbaṃ nāma, dhātuantaradhānato pacchā carimaṃ nāma, ubhinnamantarā apubbaṃ acarimaṃ nāma. Etthantare aññassa buddhassa uppatti nivāritā, dhātuantaradhāne pana jāte aññassa uppatti na nivāritā. Kiñcāpi na nivāritā, antarakappaṃ pana khepetvāva uppajjantīti veditabbaṃ.

Pañca hi antaradhānāni nāma adhigamaantaradhānaṃ paṭipattiantaradhānaṃ pariyattiantaradhānaṃ liṅgaantaradhānaṃ dhātuantaradhānanti. Tattha adhigamoti maggaphalābhiññāpaṭisambhidāyo, so parihāyamāno paṭisambhidāto paṭṭhāya parihāyati. Parinibbānato hi vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ abhiññā, tāpi nibbattetuṃ asakkontā sukkhavipassakakhīṇāsavā honti, tato anāgāmino, tato sakadāgāmino, sotāpannā ca honti, tesu dharantesupi adhigamo anantarahitova hoti, pacchimakassa pana sotāpannassa jīvitakkhayena adhigamo antarahito nāma hoti. Idaṃ adhigamaantaradhānaṃ.

Tato maggaphalāni nibbattetuṃ asakkontā ‘‘natthi dāni no ariyadhammapaṭivedho’’ti jhānavipassanāsu vosānaṃ āpajjitvā kosajjabahulā catupārisuddhisīlamattaṃ rakkhanto aññamaññaṃ na codenti, na sārenti, akukkuccakā honti, tato paṭṭhāya khuddānukhuddakāni maddanti, tato garukāpattiṃ āpajjanti, pārājikamattameva rakkhanti, tesu dharantesupi paṭipatti anantarahitāva hoti, pacchimakassa pana bhikkhuno sīlabhedena vā jīvitakkhayena vā paṭipatti antarahitā nāma hoti. Idaṃ paṭipattiantaradhānaṃ nāma.

Pariyattīti sāṭṭhakathaṃ tepiṭakaṃ buddhavacanaṃ, gacchante gacchante kāle adhammikehi kaliyugarājādīhi vipannasassādisampattitāya paccayadāyakā duggatā honti, bhikkhū ca paccayehi kilamantā antevāsike gahetuṃ na sakkonti. Tato aṭṭhakathā parihāyati, pāḷivaseneva pariyattiṃ dhārenti, tato pāḷiṃ sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati, tañcassa parihāyanaṃ matthakato paṭhāya. Paṭhamameva hi mahāpakaraṇaṃ parihāyati, tato yamakaṃ kathāvatthu puggalapaññatti dhātukathā vibhaṅgo dhammasaṅgaho ca anukkamena parihāyanti, tato matthakato paṭṭhāya suttantapiṭakaṃ parihāyati, paṭhamaṃ hi aṅguttaranikāyo ekādasakanipātato paṭṭhāya yāvaekakanipātā parihāyati, tato matthakato paṭṭhāya saṃyuttanikāyo, paṭhamaṃ hi mahāvaggo parihāyati, tato saḷāyatanavaggo khandhakavaggo nidānavaggo sagāthāvaggoti, evaṃ majjhimanikāyadīghanikāyādayo ca matthakato paṭṭhāya parihāyanti, tato vinayapiṭakameva tiṭṭhati, tampi parivārato paṭṭhāya yāva mahāvibhaṅgā parihāyati, tato uposathakkhandhakato mātikāmattameva dhārenti, tadāpi yāva catuppadikāpi gāthā manussesu pavattati, tāva pariyatti anantarahitāva hoti, tāya antarahitāya pariyatti antarahitā nāma hoti. Idaṃ pariyattiantaradhānaṃ nāma.

Gacchante gacchante kāle pattacīvaraggahaṇādiākappaṃ na pāsādikaṃ hoti, nigaṇṭhādayo viya alābupattādiṃ aggabāhāya pakkhipitvāpi olambitvāpi sikkāya olaggetvāpi vicaranti, cīvararajanampi na sāruppaṃ, oṭṭhaṭṭhikavaṇṇaṃ katvā dhārenti, tato rajanampi ovaṭṭikavijjhanampi na hoti, dasā chetvā paribbājakā viya kāsāvamattameva dhārenti, tato parikkhīṇe kāle khuddakakāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhitvā kasikammādīni katvā dārabharaṇādiṃ karonti, tadā dakkhiṇaṃ dento jano saṅghaṃ uddissa etesaṃ deti, idaṃ sandhāya bhagavatā vuttaṃ ‘‘bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpahaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380). Tato ‘‘papañco esa, kiṃ iminā amhāka’’nti taṃ kāsāvakhaṇḍaṃ chinditvā araññe khipanti, etasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti. Idaṃ liṅgaantaradhānaṃ nāma.

Tato tattha tattha sakkārasammānaṃ alabhamānā dhātuyo buddhānaṃ adhiṭṭhānabalena sakkārasammānalabbhamānakaṭṭhānaṃ gamissanti, tato sabbattha alabhamānā sabbadhātuyo mahābodhimaṇḍameva gamissanti. Sāsapamattāpi hi dhātu na antarā nassissati, tā pana bodhimaṇḍe pallaṅkena nisinnabuddhasarīrasiriṃ, yamakapāṭihāriyañca dassessanti, tato dhātusarīrato tejo samuṭṭhāya taṃ sarīraṃ apaṇṇattikabhāvaṃ gameti, tadā dasasahassacakkavāḷe devatā parinibbānadivase viya paridevitvā pūjāsakkāraṃ katvā pakkamanti. Idaṃ dhātuantaradhānaṃ nāma.

Imassa pañcavidhassa antaradhānassa pariyattiantaradhānameva mūlaṃ. Pariyattiyaṃ hi sati paṭivedhādayopi naṭṭhā nāma na honti, asati naṭṭhāti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe upanibaddhaakkharesu dharantesu nidhikumbhi naṭṭhā nāma na hoti, akkharesu pana naṭṭhesu naṭṭhā, evaṃsampadamidaṃ veditabbaṃ. Yathāha –

‘‘Yāva tiṭṭhanti suttantā,

Vinayo yāva dippati;

Tāva dakkhanti ālokaṃ,

Sūriye abbhuṭṭhite yathā.

‘‘Suttantesu asantesu,

Pamuṭṭhe vinayamhi ca;

Tamo bhavissati loke,

Sūriye atthaṅgate yathā.

‘‘Suttante rakkhite sante,

Paṭipatti hoti rakkhitā;

Paṭipattiyaṃ ṭhito dhīro,

Yogakkhemā na dhaṃsatī’’ti; (A. ni. aṭṭha. 1.1.130; sārattha. ṭī. pācittiya 3.438);

Evamimesu pañcasu antaradhānesu dhātuantaradhānato pacchā carimaṃ nāmāti veditabbaṃ.

Kasmā pana dve sammāsambuddhā apubbaṃ acarimaṃ na uppajjantīti? Niratthakatova. Ekova hi sammāsambuddho anantesu cakkavāḷesu sabbasattānampi yadi upanissayo bhaveyya, ekakkhaṇe sapāṭihāriyaṃ sabbānukūlaṃ dhammaṃ desetvā te vinetuṃ sakkoti, kimaṅgaṃ pana nānakkhaṇesu, tasmā ekasmiṃ kāle anekesaṃ sammāsambuddhānaṃ uppatti niratthikāva. Anatthakatā pana anacchariyaagāravavivādādidosato ceva mahāpathaviyā dvinnaṃ buddhānaṃ dhāraṇe asamatthatāya vikiraṇādidosato ca veditabbā. Cakkavattino pana ekasmiṃ cakkavāḷe dve ekato na uppajjanti, ekova uppajjati. Nānācakkavāḷesu pana bahūpi ekato uppajjantīti veditabbā. Ettha hi ‘‘ekissā lokadhātuyā’’ti etassa ekasmiṃ cakkavāḷeti attho gahetabbo. Apubbaṃ acarimañcettha cakkaratanapātubhāvaantaradhānānaṃ vemajjhaṃ veditabbaṃ. Antaradhānañcassa cakkavattino kālakiriyato, pabbajjāto vā sattame divase hoti, tassa ca ānubhāvena dvinnaṃ ekattha sahaanuppatti ca veditabbā. Sesaṃ suviññeyyameva. Ṭhānāṭhānañāṇabalaṃ paṭhamaṃ.

Dutiye kammasamādānānanti samādiyitvā katānaṃ kusalākusalānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetusaṅkhātakāraṇato ca. Tattha gatiupadhikālapayogā vipākassa paccayā, kammaṃ hetu. Tadubhayato kammavipākaṃ yathābhūtaṃ pajānāti. Kathaṃ? Bhagavā hi ‘‘ekaccassa bahūni pāpakammāni gatiupadhikālapayogānaṃ sampattiyā paṭibāhitāni na vipaccanti, tesaṃ vipattiṃ āgamma vipaccanti, ekaccassa bahūni kalyāṇakammāni tesaṃ vipattiyā paṭibāhitāni na vipaccanti, tesaṃ sampattiṃ āgamma vipaccantī’’ti pajānāti.

Tattha gativipattīti cattāro apāyā. Gatisampattīti manussadevagatiyo. Upadhīti attabhāvo. Tassa samiddhi sampatti nāma, asamiddhi vipatti nāma. Kālasampattīti surājasumanussakālasaṅkhāto sampannakālo, tappaṭipakkho kālavipatti nāma. Tassa tassa pana kammassa sammāpayogo payogasampatti, micchāpayogo payogavipatti nāma. Tattha hi ekaccassa kusalakammena devagatiādīsu gatiyaṃ nibbattassa taṃ gatisampattiṃ āgamma kusalāni eva vipaccanti. Tāya pana gatisampattiyā paṭibāhitāni akusalāni tattha vipaccituṃ na sakkonti. Tāni puna nirayādīsu apāyesu nibbattassa taṃ gativipattiṃ āgamma yathāsukhaṃ vipaccanti. Tāya pana gativipattiyā paṭibāhitāni kusalāni tattha vipaccituṃ na sakkonti. Ekaccassa dassanīyenābhirūpena kāyena samannāgatassa yadipi so dāso vā hoti hīnajacco vā, taṃ upadhisampattiṃ āgamma kusalāni evassa vipaccanti. Tādisaṃ hi surūpaṃ ‘‘ayaṃ kiliṭṭhakammassa nānucchaviko’’ti uccesu amaccādiṭṭhānesu ṭhapenti, caṇḍālimpi surūpaṃ aggamahesiādiṭṭhānesu ṭhapenti. Tāya pana upadhisampattiyā paṭibāhitāni akusalānassa vipaccituṃ na sakkonti. Tāni pana upadhivipattiyaṃ ca ṭhitassa yathāsukhaṃ vipaccanti. Rājakulādīsu hi uppannampi durūpaṃ hīnesu ṭhapenti. Ekaccassa pana paṭhamakappikānaṃ vā cakkavattirañño vā buddhānaṃ vā surājasumanussānaṃ sampanne kāle nibbattassa taṃ kālasampattiṃ āgamma kusalāni eva vipaccanti, na akusalāni. Tāni puna durājadumanussānaṃ vipanne kāle taṃ kālavipattiṃ āgamma vipaccanti, na pana kusalāni tāya kālavipattiyā paṭibāhitattā. Ekaccassa pana sīlasaṃyamādianavajjapayogena ceva sāvajjena vā anavajjena vā desakālānusārena āyudhasippādipayogasāmatthiyena ca samannāgatassa taṃ payogasampattiṃ āgamma kusalāni eva vipaccanti, na akusalāni. Tāni puna yathāvuttaviparītapayogavipattiṃ āgamma vipaccanti, na pana kusalāni tāya paṭibāhitattā. Yuddhādīsu hi pāṇātipātādiakusalaṃ karontāpi taṃtaṃāyudhasippādipayogasampattiṃ nissāyeva senāpatiṭṭhānādimahāsampattiṃ labhanti, na pana taṃ akusalaṃ nissāya. Yathā dānaveyyāvaccādīsu kusalaṃ karontāpi adhimattavāyāmādipayogavipattiṃ nissāya anayabyasanampi pāpuṇanti, na pana taṃ kusalaṃ nissāya. Evametāhi catūhi sampattīhi, vipattīhi ca kusalākusalānaṃ vipaccanāvipaccanavibhāgaṃ bhagavā yathābhūtaṃ pajānāti. Ayaṃ tāvettha vibhaṅganayena dutiyabalassa vibhāvanā.

Aparena cassa –

‘‘Ahosi kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko, ahosi kammaṃ natthi kammavipāko, ahosi kammaṃ bhavissati kammavipāko, ahosi kammaṃ na bhavissati kammavipāko, atthi kammaṃ natthi kammavipāko, atthi kammaṃ natthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ na bhavissati kammavipāko, bhavissati kammaṃ bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko’’ti (paṭi. ma. 1.234) –

Iminā paṭisambhidāyaṃ vuttenāpi nayena vibhāvanā veditabbā. Tattha yaṃ atītattabhāve āyūhitaṃ kammaṃ vuttaṃ, hetupaccayaṃ āgamma tattheva vipākaṃ adāsi. Idaṃ sandhāya ‘‘ahosi kammaṃ ahosi kammavipāko’’ti paṭhamaṃ padaṃ vuttaṃ. Yaṃ atītesu pana diṭṭhadhammavedanīyādīsu bahūsu ekaṃ diṭṭhadhammavedanīyaṃ laddhapaccayaṃ vipākaṃ deti, sesāni avipākāni. Ekaṃ upapajjavedanīyaṃ pana paṭisandhiṃ ākaḍḍhati, ekaṃ ānantariyaṃ nirayapaṭisandhiṃ deti, sesāni avipākāni. Aṭṭhasu samāpattīsu ekāya brahmaloke nibbattati, sesā avipākā. Idaṃ sandhāya ‘‘ahosi kammaṃ nāhosi kammavipāko’’ti dutiyaṃ padaṃ vuttaṃ. Yaṃ atītaṃ kammaṃ etarahi vipākaṃ deti, idaṃ sandhāya tatiyaṃ. Yaṃ purimanayena na vipaccati, idaṃ sandhāya catutthaṃ. Yaṃ anāgate vipākaṃ dassati, idaṃ sandhāya pañcamaṃ. Yaṃ na vipaccati, idaṃ sandhāya chaṭṭhaṃ. Yaṃ etarahi āyūhitaṃ kammaṃ etaraheva vipākaṃ deti, idaṃ sandhāya sattamaṃ. Yaṃ na vipaccati, idaṃ sandhāya aṭṭhamaṃ. Iminā nayena sesapadānampi attho daṭṭhabbo. Idaṃ tathāgatassāti idaṃ sabbehi etehi pakārehi atītānāgatapaccuppannānaṃ kammantaravipākantarānaṃ yathābhūtato jānanañāṇanti attho. Dutiyabalaṃ.

Tatiye sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu pāṇātipātādīsu ekameva akusalaṃ ekato karontesu imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī, imassa pettivisayagāminī, nirayādīsupi panesā evarūpe evarūpe ṭhāne evañcevañca vipākaṃ dassati, imassa paṭisandhiṃ ākaḍḍhituṃ na sakkoti, aññena kammena dinnapaṭisandhikassa dubbalaṃ upadhivepakkaṃ bhavissati. Bahūsu vā ekato dānādikusalaṃ, vipassanaṃ vā paṭṭhapentesu imassa cetanā manussagatigāminī bhavissati, imassa devagatigāminī, tatthāpi evañcevañca vipākaṃ dassati, imassa vā vipassanā ekaṃ maggaṃ dve vā tayo vā cattāro vā paṭisambhidādisahite vā rahite vā nipphādessati, imassa na kañci paṭivedhaṃ sādhessatītiādinā anantehi ākārehi ekavatthusmimpi uppannaṃ kusalākusalasaṅkhātaṃ sabbatthagāminipaṭipadaṃ aviparītato pajānātīti. Tatiyabalaṃ.

Catutthe anekadhātunti cakkhudhātuādīhi, kāmadhātuādīhi vā bahudhātuṃ. Nānādhātunti tāsaññeva dhātūnaṃ vilakkhaṇattā nānappakāraṃ dhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ khandhāyatanadhātuvibhaṅgādīsu vuttanayena anantappabhedaṃ nānattaṃ aviparītato pajānāti. Na kevalañca tathāgato upādinnakasaṅkhāralokasseva nānattaṃ pajānāti, atha kho anupādinnakasaṅkhāralokassāpi paccekabuddhādīhi paṭivijjhituṃ asakkuṇeyyaṃ nānattaṃ pajānātiyeva. Tehi upādinnakalokassāpi nānattaṃ ekadesatova jānanti, anupādinnassa pana neva jānanti, sabbaññubuddhassevetaṃ visayo. Evaṃ hi imāya nāma dhātuyā ussannāya imesaṃ rukkhagacchalatādīnaṃ, khandhadaṇḍavallitacapattapupphaphalādino saṇṭhānavaṇṇagandharasaojāhi, desakālehi ca anantappabhedaṃ nānattaṃ, pathavīpabbatādīnañca nānattaṃ hotīti anantehi ākārehi jānituṃ sakkoti, nāññeti. Catutthabalaṃ.

Pañcame nānādhimuttikanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Yathābhūtaṃ pajānātīti tīsupi kālesu hīnādhimuttikā hīnādhimuttike eva sevanti, paṇītādhimuttikā ca paṇītādhimuttike. Tatthāpi assaddhā assaddhe, dussīlā dussīle, micchādiṭṭhikā micchādiṭṭhike, saddhā saddhe, sīlasutacāgapaññādisampannā ca te te eva sevantīti nānappakārato jānāti. Saddhāsīlādisampannā hi tabbirahite attano ācariyupajjhāyepi na sevanti, tepi itare, attanā attanā pana sadise eva sevantīti. Pañcamabalaṃ.

Chaṭṭhe parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ veneyyavasena dvidhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho. Yathābhūtanti sabbesaṃ sattānaṃ āsayānusayacaritādhimuttiādīhi saddhādi tikkhindriyamudindriyataṃ sabbākārato jānāti. Tattha āsayoti nivāsaṭṭhānaṃ, yattha sattānaṃ cittasantānaṃ niccaṃ nivasati. So duvidho vaṭṭāsayo vivaṭṭāsayo ca. Tattha sassatucchedavasena pavattaṃ sabbaṃ diṭṭhigataṃ vaṭṭāsayo nāma. Sappaccayanāmarūpapariggahato paṭṭhāya sabbaṃ vipassanāñāṇaṃ, maggañāṇañca vivaṭṭāsayo nāma. Maggañāṇampi hi ‘‘dasayime, bhikkhave, ariyāvāsā, yadariyā āvasiṃsū’’tiādivacanato (a. ni. 10.19) āsayova. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto ubhinnaṃ diṭṭhiñāṇānaṃ appavattikkhaṇepi jānāti eva. Kāmarāgādikilesādhimuttaññeva hi puggalaṃ bhagavā tatheva jānāti. ‘‘Ayaṃ nekkhammādiabhirato vivaṭṭāsayo’’ti nekkhammādiṃ sevantaññeva jānāti, ‘‘ayaṃ kāmādiabhirato vaṭṭāsayo’’ti anusayacaritādijānanepi eseva nayo. Tattha anusayo kāmarāgānusayādito sattavidho. Caritanti tīhi dvārehi abhisaṅkhatalokiyakusalākusalaṃ. Adhimuttīti ajjhāsayo. Evamettha āsayānusayañāṇaṃ, indriyaparopariyattañāṇañcāti dve ñāṇāni ekato hutvā ekaṃ balañāṇaṃ nāma jātanti. Chaṭṭhabalaṃ.

Sattame jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnaṃ navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyaṃ dhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi vuṭṭhahanti, taṃ kāraṇaṃ. Taṃ pana duvidhaṃ vodānampi bhavaṅgampi. Heṭṭhimaṃ hi paguṇaṃ jhānaṃ attano vodānavasena uparimassa jhānassa padaṭṭhānato ‘‘vuṭṭhāna’’nti vuccati, tamhā tamhā pana samādhimhā bhavaṅgavaseneva vuṭṭhānato bhavaṅgampi. Nirodhato pana phalasamāpattiyāva vuṭṭhahanti. Idaṃ pāḷimuttakavuṭṭhānaṃ nāma, taṃ sabbaṃ bhagavā yathābhūtaṃ sabbākārena pajānāti. Sattamabalaṃ.

Aṭṭhame pubbenivāsānussatīti pubbenivutthakkhandhānussaraṇaṃ, taṃ nāmagottavaṇṇāhārasukhadukkhādīhi tattha tattha bhave vijjamānehi anantehi ākārehi yathābhūtaṃ pajānātīti. Aṭṭhamabalaṃ.

Navame cutūpapātanti cutiñca upapātañca, taṃ cavamānaupapajjamānahīnapaṇītasuvaṇṇadubbaṇṇādito anantapabhede yathākammūpage satte dibbacakkhuñāṇena vaṇṇāyatanaggahaṇamukhena disvā sabbākārato pajānātīti. Navamabalaṃ.

Dasame āsavānaṃ khayanti āsavanirodhaṃ nibbānaṃ, taṃ arahattamaggañāṇena catusaccapaṭivedhato pajānātīti. Dasamabalaṃ.

Imānīti yāni heṭṭhā ‘‘tathāgatassa dasa tathāgatabalānī’’ti avoca, imāni tānīti appanaṃ karoti. Yasmā cetopariyañāṇādīni sāvakādīnampi yathārahaṃ vijjamānānipi savisayaṃ kiñcideva jānanti, na ca sabbākārato. Buddhānaṃ pana sabbaññutaññāṇaṃ viya sabbadhammesu yathāsakaṃ visaye sabbattha sabbākārato ekakkhaṇe appaṭihataṃ pavattati, tasmā ‘‘tathāgatabalānī’’ti vuccanti. Yadi evaṃ sabbaññutaññāṇassevāyaṃ pabhedo hoti, kasmā pana ‘‘dasabalañāṇānī’’ti visuṃ vibhattānīti? Visayakiccabhūmibhedato nesaṃ aññattā. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva jānāti, tatiyaṃ kammaparicchedameva, catutthaṃ nānattakāraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva, nāññaṃ.

Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca sabbaṃ atītādibhedaṃ ekakkhaṇe sabbākārato jānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Taṃ hi jhānaṃ hutvā appetuṃ, iddhi hutvā vikubbituṃ, maggo hutvā kilese khepetuṃ na sakkoti. Dasabalañāṇāni pana taṃ sabbaṃ yathārahaṃ kātuṃ sakkonti. Tesu ca paṭipāṭiyā satta ñāṇāni kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaraṃ. Sabbaññutaññāṇaṃ pana kāmāvacaramevāti evaṃ visayakiccabhūmibhedato aññameva dasabalañāṇaṃ. Aññaṃ sabbaññutaññāṇanti. Ayaṃ tāva padatthānusārato vinicchayo. Dhammabhedādito pana sabbopi vinicchayo ekavidhakoṭṭhāsato paṭṭhāya ettha vuttānusāratova ñātabbo, suttantabhājanīyādayo hi vibhaṅganayabhedā ettha, ito paresu ca vibhaṅgesu natthīti.

Ñāṇavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Khuddakavatthuvibhaṅgamātikatthavaṇṇanā

Khuddakavatthuvibhaṅgamātikāya panāyaṃ nikkhepaparicchedena saddhiṃ atthato vinicchayo. Mātikāya hi ādito tāva – jātimadotiādayo tesattati ekakā nikkhittā, tato kodho ca upanāho cātiādayo aṭṭhārasa dukā, akusalamūlādayo pañcatiṃsa tikā, āsavacatukkādayo cuddasa catukkā, orambhāgiyasaṃyojanādayo pannarasa pañcakā, vivādamūlādayo cuddasa chakkā, anusayādayo satta sattakā, kilesavatthuādayo aṭṭha aṭṭhakā, āghātavatthuādayo nava navakā, kilesavatthuādayo satta dasakā, channaṃ aṭṭhārasakānaṃ vasena aṭṭhasatataṇhāvicaritāni ca yathākkamaṃ nikkhipitvā ante dvāsaṭṭhi diṭṭhigatāni brahmajālasutte atidassitānīti sabbānipi tesaṭṭhiadhikāni aṭṭhakilesasatāni nikkhittānīti veditabbāni. Ayaṃ tāva nikkhepaparicchedo.

Atthato pana ‘‘jātimado’’tiādīsu jātiuccākulīnataṃ nissāya ‘‘khattiyādīnaṃ catunnampi vaṇṇānaṃ ahaṃ uttamajātiko, ime na uttamajātikā’’ti evaṃ attukkaṃsanaparavambhanavasena uppanno majjanākārappavatto māno jātimado nāma. Sesapadesupi eseva nayo. Tattha ādiccagottakassapagottādiuttamagottaṃ nissāya gottamado. Nirābādhataṃ, yobbaññaṃ, ‘‘ciraṃ sukhaṃ jīviṃ jīvāmi jīvissāmī’’ti evaṃ jīvitaṃ, bahulābhañca nissāya yathākkamaṃ ārogyamadādayo vuttā. Sukatapaṇītapaccayalābhaṃ, mānanavandanādigarukāraṃ maññeva pamukhaṃ katvā pañhaṃ pucchanti, parivāretvā gacchantīti evaṃ purekkhāraṃ, mahāparivāraṃ, suciparivārañca nissāya yathākkamaṃ sakkāramadādayo ca veditabbā. Bhogo pana kiñcāpi lābhaggahaṇeneva gahito, nihitadhanavasena panettha lābho veditabbo, ‘‘annapānavatthābharaṇamālāgandhādiupabhogasamiddhivasenāpi vattuṃ vaṭṭatī’’tipi vadanti. Sarīravaṇṇaṃ, guṇavaṇṇañca nissāya vaṇṇamado. Bāhusaccaṃ, paṭibhānaṃ, ‘‘vaṇṇaṃ buddhavaṃsaṃ rājavaṃsaṃ janapadavaṃsaṃ gāmavaṃsaṃ rattindivaparicchedaṃ nakkhattamuhuttayogaṃ jānāmī’’ti evaṃ rattaññutaṃ vā nissāya yathākkamaṃ sutamadādayo ca veditabbā. Jātipiṇḍapātikataṃ, anavaññātataṃ, iriyāpathapāsādikataṃ, mahiddhikatañca nissāya yathākkamaṃ piṇḍapātikamadādayo. Kiñcāpi parivāra-ggahaṇena yaso gahito. Parivārassa pana savasavattakabhāvena patthaṭataṃ kittiyasaññeva vā nissāya yasamado. Parisuddhasīlaṃ, upacārappanājhānaṃ, sippakosallaṃ, sarīrassa ārohasampadaṃ, pariṇāhasampadaṃ, anūnaniddosaaṅgapaccaṅgatāya sarīrapāripūriñca nissāya sīlamadādayo veditabbā.

Iminā ettakena ṭhānena savatthukaṃ mānaṃ dassetvā idāni avatthukameva sāmaññato mānaṃ dassento ‘‘mado’’ti āha. Pamādotiādīsu pañcakāmaguṇesu cittavossaggasaṅkhāto sucaritāsevanāya, duccaritasevanāya ca hetubhūto pamajjanākārappavatto akusalacittuppādo pamādo nāma, svāyaṃ sativossaggalakkhaṇo. Vātabharitabhattā viya mātāpitūsupi anoṇatabhāvasaṅkhāto kakkhaḷamāno thambho nāma, svāyaṃ cittassa uddhumātabhāvalakkhaṇo. Aññesaṃ gehādiupakaraṇasampadaṃ, vijjāsampadaṃ vā disvā taddiguṇasamārambhanavasappavatto akusalacittuppādo sārambho nāma. Ganthopi hi sārambhavasena uggahetuṃ na vaṭṭati, akusalameva hoti. Svāyaṃ karaṇuttariyalakkhaṇo.

Atra atra visaye icchā assāti atriccho, puggalo, tassa bhāvo atricchatā. Evaṃ mahicchatādīsupi attho veditabbo. Tattha yaṃ yaṃ laddhaṃ, tena tena asantussitvā aparassa aparassa patthanāvasena pavatto lobho atricchatā. Yāya attanā laddhaṃ paṇītampi lāmakaṃ viya khāyati, parena laddhaṃ lāmakampi paṇītaṃ viya khāyati. Sāyaṃ aparāparalābhapatthanālakkhaṇā. Santaguṇavibhāvanāvasappavatto ceva taduppannehi atimahantehipi vatthūhi asantussanākārappavatto ca lobho mahicchatā. Yāya samannāgato puggalo paccayehi duppūro aggi viya upādānena, samuddo viya ca udakena. Yā cāyaṃ santaguṇasambhāvanatā, paṭiggahaṇe ca paribhoge ca amattaññutā, etaṃ mahicchatālakkhaṇaṃ.

Asantānaṃ pana saddhāsīlānaṃ, maggaphalādīnañca lokiyalokuttarānaṃ guṇānaṃ vibhāvanāvasappavatto ceva taduppannehi atimahantehipi paccayehi asantussanākārappavatto ca lobho pāpicchatā. Yā cāyaṃ asantaguṇasambhāvanatā, paṭiggahaṇe ca paribhoge ca amattaññutā etaṃ pāpicchatālakkhaṇaṃ.

Siṅganti vijjhanaṭṭhena siṅgaṃ, nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ adhivacanaṃ, taṃ atthato siṅgārakaraṇavasappavatto lobhova. Tintiṇanti khīyanaṃ, taṃ atthato nivāsaṭṭhāne sunakhānaṃ viya aññamaññaṃ sattānaṃ ‘‘tava santakaṃ, mama santaka’’nti khiyyanākārappavatto dosova. Cāpalyanti capalatā, taṃ pattacīvarādiparikkhārānaṃ, attabhāvassa ca maṇḍanavibhūsanakeḷāyanavasappavatto rāgova, yena samannāgato jiṇṇopi daharo viya hoti. Asabhāgavuttīti visabhāgavutti visabhāgakiriyā, sā garuṭṭhāniyesupi anādaravasena vipaccanīkaggāhitāvasappavatto dosova, yāya samannāgato gilānepi mātāpituācariyupajjhāyādike na oloketi, tehi saddhiṃ lābhasakkārakāraṇā kalahaṃ karoti, tesu hirottappaṃ, cetiyādīsu cittīkārañca na paccupaṭṭhapeti. Aratīti pantesu senāsanesu, samathavipassanāsu ca anabhiramaṇā ukkaṇṭhitatā, sā tathāpavatto akusalacittuppādo. Tandīti ālasyaṃ. Vijambhitāti kāyassa ānamanādiākārena phandanā vijambhanā. Bhattasammadoti bhattamucchāya kāyassa akammaññatā. Cetaso ca līnattanti cittasaṅkoco. Atthato panetāni sabbānipi thinamiddhavasena cittassa gilānākārova.

Kuhanātiādīsu lābhasakkārasilokasannissitassa pāpicchassa tena tena upāyena vimhāpanā kuhanā nāma. Sā tividhā paccayapaṭisevanasāmantajappanairiyāpathasaṇṭhāpanavasena. Tattha cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhipanena, te ca gahapatike attani suppatiṭṭhitasaddhe ñatvā puna tesaṃ ‘‘aho ayyo appiccho na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakaṃ kiñci paṭiggaṇheyyā’’ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanāmentānaṃ tadanuggahakāmataññeva āvikatvā paṭiggahaṇena ca tato pabhuti api sakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātā kuhanā nāma. Pāpicchasseva pana sato ‘‘yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkho’’tiādinā uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātā kuhanā nāma. Pāpicchasseva pana sato samāhitasseva sambhāvanādhippāyakatena paṇidhāya saṇṭhapitena gamanādiiriyāpathena vimhāpanaṃ iriyāpathasaṇṭhapanasaṅkhātā kuhanā nāma.

Ālapanātiādinā pana vuttapaccayapaṭisaṃyuttā vācāyeva dassitā. Anuppiyabhāṇitā, cāṭukamyatā, muggasūpyatā, pāribhaṭayatā ca ālapanā nāma. Tattha ālapanātiāditova lapanā. Anuppiyabhāṇitāti saccānurūpaṃ, dhammānurūpaṃ vā anapaloketvā punappunaṃ piyabhaṇanaṃ. Cāṭukamyatāti nīcavuttitā, attānaṃ heṭṭhato ṭhapetvā pavattanaṃ. Muggasūpyatāti muggasūpasadisatā, apakkamuggasadisena appasaccena samannāgatavacanatā. Pāribhaṭayatāti kuladārakānaṃ aṅkena pariharaṇādikaṃ paribhaṭassa kiccaṃ. Evamayaṃ sabbopi kiriyābhedo ‘‘lapanā’’tveva vuccati. Paresaṃ pana paccayadānasaññājanakaṃ kāyavacīkammaṃ nemittikatā nāma, yā ‘‘parikathobhāsanimittakamma’’nti vuccati. Akkosanavambhanagarahaṇādīhi yathā dāyako avaṇṇaṃ bhāyati, evaṃ taṃ nippīḷanaṃ nippesikatā nāma. Ayaṃ hi yasmā veḷupesikāya viya abbhaṅgaṃ imāya parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ pisitvā gandhamagganā viya paraguṇe nippisitvā vicuṇṇetvā esā lābhamagganā hoti, tasmā ‘‘nippesikatā’’ti vuccati. Ekasmiṃ pana kule laddhāmisaṃ aññattha dānavasena lābhena lābhassa patthanā lābhena lābhaṃ nijigīsanā nāma. Ime ca kuhanādayo pañcapi tathā tathā pavattā lobhādiakusalacittuppādāti veditabbā. ‘‘Seyyohamasmī’’tiādayo dvādasa mānā heṭṭhā saṃyojanagocchake vuttānusārena suviññeyyāva. Tattha ca ādito tayo mānā puggalaṃ anissāya jātigottarūpabhogasippasutādimānavatthuvaseneva kathitā, tato paraṃ pana nava mānā seyyasadisahīnapuggale nissāya kathitā.

Evametehi dvādasahi padehi savatthuke māne kathetvā idāni avatthukaṃ dassetuṃ ‘‘māno’’tiādi vuttaṃ. Tato paraṃ atimānotiādīsu ‘‘jātiādīhi mayā sadiso natthī’’ti atikkamitvā maññanāvasena pavatto māno atimāno nāma. ‘‘Ime mayā pubbe sadisā, idāni ahaṃ seṭṭho, ime hīnatarā’’ti uppanno māno bhārātibhāro viya mānātimāno nāma. Attānaṃ pana avamaññanāvasena pavatto māno omāno nāma, so ‘‘hīnohamasmī’’ti pavattahīnamānasadisova. Anadhigatesu ariyadhammesu ‘‘adhigatā mayā’’ti uppanno māno adhikamānattā adhimāno nāma, ayaṃ pana sotāpannādiariyasāvakānaṃ ‘‘ahaṃ sakadāgāmī’’tiādinā na uppajjati tesaṃ maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena ariyaguṇapaṭivedhe nikkaṅkhattā. Dussīlassa pana na uppajjateva, sīlavatopi pariccattakammaṭṭhānassa na uppajjati, parisuddhasīlasseva pana suddhasamathalābhino, suddhavipassanālābhino, tadubhayalābhino vā uppajjati. Tesu tadubhayalābhī arahatte eva adhimaññitvā patiṭṭhāti suvikkhambhitakilesattā, parimadditasaṅkhārattā ca, itare sotāpannādīsupīti veditabbā. Pañcasu pana khandhesu ‘‘ahamasmī’’tiādinā pavatto māno asmimāno nāma. Pāpakena pana parūpaghātakena kammāyatanasippāyatanavijjāṭṭhānādinā attānaṃ seyyādito jappanavasena pavatto māno micchāmāno nāma.

Ñātivitakkotiādīsu ‘‘mayhaṃ ñātakā sukhajīvino sampattiyuttā’’ti evaṃ gehasitapemena ñātake uddissa uppanno vitakko ñātivitakko nāma, ‘‘ñātakā khayaṃ gatā vayaṃ gatā saddhā pasannā’’tiādinā pana nekkhammasito ñātivitakko nāma na hoti. Evaṃ janapadavitakkepi, tassa pana ‘‘amhākaṃ janapado subhikkho sundaro’’tiādinā pavattiākāro veditabbo. Amaratthāya vitakko, amaro vā vitakkoti amaravitakko. Tattha yo ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī amaro hotīti evaṃ pavatto, so amaratthāya vitakko nāma. Yo pana diṭṭhigatikassa ekasmiṃ pakkhe asaṇṭhahitvā ‘‘evampi me no, tathāpi me no, aññathāpi me no’’tiādinā amaramaccho viya gahetuṃ asakkuṇeyyatāya pavatto, so amaro vitakko nāma. Taṃ duvidhampi ekato katvā idha ‘‘amaravitakko’’ti vutto.

Anuddayatā patirūpakena pana gihīhi sahasokisahananditādivasena gehasitapemena yutto parānuddayatāpaṭisaṃyutto vitakko nāma. Lābhena ceva sakkārena ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena yutto gehasito vitakko lābhasakkārasilokapaṭisaṃyutto vitakko nāma, tassa pana ‘‘aho vata me lābhādayo uppajjeyyu’’ntiādinā pavattiākāro veditabbo. ‘‘Aho vata maṃ pare na avajāneyyu’’nti uppanno gehasito vitakko anavaññattipaṭisaṃyutto vitakko nāma. Ekakaṃ.

Dukādīsu kodhādayo heṭṭhā vuttatthe vajjetvā avasesānaññeva vaṇṇanā hoti. Tattha dukesu tāva upanāhotiādīsu pubbabhāge kodho ‘‘akkocchima’’ntiādinā āsevanena aparakāle veracitte daḷhataraṃ ābaddho upanāho nāma, yena samannāgato veraṃ nissajjituṃ na sakkoti vasātelamakkhitapilotikā viya, sodhiyamānampissa cittaṃ na parisujjhati, svāyaṃ verupanibandhanalakkhaṇo.

Paraguṇaṃ pana vināsetvā tattha dosamakkhanavasena pavatto kodho makkho nāma. Ayaṃ hi paṭhamataraṃ attano cittaṃ gūtho viya gūthaggāhakaṃ hatthaṃ makkheti, pacchā paranti ‘‘makkho’’ti vutto, svāyaṃ paraguṇamakkhanalakkhaṇo. Paḷāsetīti paḷāso, parassa guṇe dassetvā attano guṇehi same karotīti attho. Tathāpavatto lobho, svāyaṃ yugaggāhalakkhaṇo.

Dvārattayepi vijjamānasseva dosassa paṭicchādanato cakkhumohanamāyā viyāti māyā, sā katadosapaṭicchādanalakkhaṇā. Saṭhassa bhāvo, kammaṃ vā sāṭheyyaṃ, kerāṭiyaṃ, taṃ avijjamānaguṇappakāsanalakkhaṇaṃ.

Anajjavādayo heṭṭhā vuttaajjavādipaṭipakkhaakusalavasena veditabbā. Ajjhattasaṃyojanantiādīsu ajjhattanti kāmabhavo, tattha satte bandhanavasena pavattāni pañcorambhāgiyasaṃyojanāni ajjhattasaṃyojanaṃ nāma. Bahiddhāti rūpārūpabhavo. Tattha bandhanavasena pavattāni pañca uddhambhāgiyasaṃyojanāni bahiddhāsaṃyojanaṃ nāma. Kāmabhave hi sattānaṃ ālayo bahuko, na itaresu, tasmā so ajjhattaṃ itare ca bahiddhāti veditabbā. Dukaṃ.

Tikesu pana lobhādīni tīṇi akusalamūlāni nāma. Kāmabyāpādavihiṃsāsampayuttā vitakkā tayo akusalavitakkā nāma. Te eva saññāsīsena tisso akusalasaññā. Sabhāvaṭṭhena tisso akusaladhātuyoti ca vuccanti. Kāyavacīmanoduccaritāni tīṇi duccaritāni nāma, tāni dvārattayappavattānaṃ pāṇātipātādīnaṃ, sabbākusalānaṃ vā vasena yojetabbāni. Suttantapariyāyena pana diṭṭhāsavavajjitā kāmāsavādayo tayo āsavā nāma. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā tīṇi saṃyojanāni nāma.

Kāmataṇhā bhavataṇhā vibhavataṇhā ca tisso taṇhā nāma. Tattha sassatadiṭṭhisahagato rāgo bhavataṇhā, ucchedadiṭṭhisahagato rāgo vibhavataṇhā, avasesā pana sabbāpi taṇhā kāmataṇhā. Kāmadhātupaṭisaṃyutto vā rāgo kāmataṇhā, rūpārūpadhātupaṭisaṃyutto bhavataṇhā, ucchedadiṭṭhisahagato vibhavataṇhāti veditabbā. Kāmataṇhā rūpataṇhā arūpataṇhā ca aparāpi tisso taṇhā nāma. Rūpataṇhā arūpataṇhā nirodhataṇhā ca puna aparāpi tisso taṇhā nāma. Tattha nirodhataṇhāti ucchedadiṭṭhisahagato. Kāmesanā bhavesanā brahmacariyesanā ca tisso esanā nāma. Tattha brahmacariyesanāti sassatucchedadiṭṭhisaṅkhātabrahmacariyassa gavesanā. ‘‘Seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā’’ti evaṃ vuttamānavidhā tisso vidhā nāma. Māno hi seyyādivasena vidahanato maññanato ‘‘vidhā’’ti vuccati. Jātijarāmaraṇāni paṭicca uppannāni bhayāni tīṇi bhayāni nāma. ‘‘Atītaṃ vā addhānaṃ ārabbhā’’tiādinā vuttāni tīṇi, buddhādīsu kaṅkhanavicikicchanavasena pavattā tisso avijjā tīṇi tamāni nāma. Vicikicchāsīsena tassa vibhaṅge taṃsampayuttā avijjāva vuttā, tassā eva paṭicchādakattenapi tamabhāvatoti daṭṭhabbaṃ.

Yaṃ kiñci pana sattassa sukhādikaṃ uppajjati, taṃ sabbaṃ pubbekatahetūti ekaṃ titthāyatanaṃ, issaranimmānahetūti dutiyaṃ, ahetuappaccayāti tatiyanti imāni tīṇi titthāyatanāni nāma. Tattha paṭhamavādī kusalākusalakiriyautucittāhārādikaṃ, gatiupadhiādikaṃ, sappurisūpanissayasaddhammassavanādikañca sabbaṃ paccayapaccayuppannaṃ paṭikkhipitvā ekaṃ kammavipākameva sampaṭicchati, itare pana dvepi sabbaṃ hetuṃ paṭikkhipitvā issarahetukaṃ, ahetukañca sampaṭicchanti, tesaṃ tiṇṇaṃ vādānaṃ vaseneva payojanābhāvādito yathānurūpaṃ doso ñātabbo. Ganthavitthārabhayena panettha na vitthārayimha.

Rāgadosamohā pana tayo palibodhaṭṭhena kiñcanā nāma. Te eva hi kilesaṭṭhena aṅgaṇāni, malīnabhāvakaraṇaṭṭhena malāni, pakkhalanapātahetuto visamāni ca honti. Pāṇātipātādīni kāyavacīmanovisamāni aparānipi tīṇi visamāni nāma. Rāgadosamohā anudahanaṭṭhena tayo aggī, kasaṭanirojaṭṭhena kasāvā ca honti. Pāṇātipātādīni kāyakasāvādayo pana aparepi tayo kasāvā nāma. Assādadiṭṭhittike kāmaparibhoge ‘‘natthi kāmesu doso’’ti evaṃ pavattā sassatadiṭṭhi assādadiṭṭhi nāma. Vīsativatthukā pana attadiṭṭhi attānaṃ anugatattā attānudiṭṭhi nāma. Tassā pana ‘‘rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ samanupassatī’’ti evaṃ rūpakkhandhe catasso diṭṭhiyo. Evaṃ sesakkhandhesupīti vīsativatthukatā veditabbā.

Tattha ca rūpaṃ attatodiādinā pañcakkhandhe attato gahaṇavasena pavattā pañca ucchedadiṭṭhiyo, sesā pana sassatadiṭṭhiyoti veditabbā. ‘‘Natthi dinna’’ntiādinayappavattā pana natthikadiṭṭhi micchādiṭṭhi nāma, lāmakadiṭṭhīti attho. Aratittike pāṇileḍḍudaṇḍādīhi sattānaṃ vihiṃsanā vihesā nāma. Dvārattayappavattaakusaladhammassa cariyā adhammacariyā nāma. Dovacassatātike sāva kāmabyāpādavihiṃsāsaññā nānārammaṇesu pavattito, nānābhūtattā ca nānattasaññā nāma. Uddhaccattike kusītassa bhāvo kosajjaṃ, pamādova. Anādariyattike ovādassa anādiyanavasappavatto kodho anādariyaṃ nāma. Assaddhiyattike ratanattayakammaphalānaṃ asaddahanavasappavattā akusaladhammā assaddhiyaṃ nāma. Pañcavidhamacchariyavasena ‘‘dehī’’ti vacanassa ajānanā avadaññutā nāma.

Uddhaccattike manacchaṭṭhesu indriyesu aguttadvāratā asaṃvaro nāma. Kāyikavācasikavītikkamo dussīlyaṃ nāma. Ariyattike buddhapaccekabuddhasāvakānaṃ dassanopāsanādīsu anicchā ariyānaṃ adassanakamyatā nāma. Bodhipakkhikasaddhammassa savanadhāraṇādīsu anicchā saddhammaṃ asotukamyatā nāma. Parassa dosāropane randhagavesitāsaṅkhāto upārambhova upārambhacittatā nāma. Muṭṭhassaccattike uddhaccaṃ cetaso vikkhepo nāma. Ayonisomanasikārattike ‘‘anicce nicca’’ntiādinā, saccapaṭipakkhavasena vā anupāyamanasikārasaṅkhātaṃ āvajjanacittaṃ ayonisomanasikāro nāma. Micchādiṭṭhimicchāsaṅkappādayo aṭṭha micchāmaggā kummaggo nāma, micchāmaggassa āsevanā kummaggasevanā nāma. Thinamiddhaṃ cetaso ca līnattaṃ nāma. Tikaṃ.

Catukkesu cīvarādīsu catūsu paccayesu ‘‘kattha manāpaṃ labhissāmī’’ti taṇhāya uppādo cattāro taṇhuppādā nāma. Na gacchanti etāhi ariyāti agatiyo, chandadosamohabhayā. Tā hi agantabbamaggagamanāni akattabbakaraṇāni cattāri agatigamanāni nāma. Tattha chandoti pakkhapātarāgo. Bhayanti tathāpavatto doso. Aniccādīsu ‘‘niccaṃ sukhaṃ attā subha’’nti evaṃ pavattā cattāro vipariyāsā viparītato dhamme esanato. Tesu vā āsanato pavisanato cattāro vipariyāsā nāma. Te saññācittadiṭṭhivipariyāsavasena paccekaṃ tayo tayo hutvā dvādasa honti. Tesu anicce niccaṃ, anattani attāti saññācittadiṭṭhivipariyāsā cha, dukkhe sukhaṃ, asubhe subhanti diṭṭhivipariyāsā dve cāti aṭṭha sotāpattimaggena pahīyanti, asubhe subhanti saññācittavipariyāsā dve anāgāmimaggena, dukkhe sukhanti saññācittavipariyāsā dve arahattamaggenāti veditabbā.

Adiṭṭhe diṭṭhaṃ, asute sutaṃ, amute mutaṃ, aviññāte viññātanti evaṃ pavattā cattāro anariyavohārā nāma. Diṭṭhādīsu pana adiṭṭhaṃ asutaṃ amutaṃ aviññātanti evaṃ pavattā aparepi cattāro anariyavohārā nāma. Ime ca purimehi saddhiṃ aṭṭha anariyavohārātipi vuccanti. Pāṇātipātaadinnādānakāmesumicchācāramusāvādā cattāri duccaritāni nāma. Musāvādādivacīduccaritāni aparānipi cattāri vacīduccaritāni nāma. Jātijarābyādhimaraṇabhayāni cattāri bhayāni nāma. Rājacoraaggiudakabhayāni cattāri, samuddaṃ orohantassa pana uppajjanakāni ūmikumbhīlaāvaṭṭasusukābhayāni ca cattāri, attānuvādaparānuvādadaṇḍaduggatibhayāni cattāri cāti imāni vā aparāni tīṇi catukkāni cattāri bhayāni nāma. Tattha susukāti caṇḍamacchā. Sabbānipi cetāni bhayāni paṭighacittānīti veditabbāni. Sabbaṃ sukhadukkhādikaṃ sayaṃkataṃ paraṃkataṃ ubhayakataṃ adhiccasamuppannanti evaṃ uppajjamānā imā catasso diṭṭhiyo nāma. Catukkaṃ.

Pañcakesu pañcorambhāgiyātiādīsu oraṃ vuccati kāmadhātu heṭṭhābhāvato, tattha upapattinipphādanato taṃ oraṃ bhajantīti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāgapaṭighā pañca orambhāgiyasaṃyojanāni nāma. Uddhanti rūpārūpadhātu uparibhāvato, taṃ vuttanayena bhajantīti rūparāgaarūparāgamānauddhaccaavijjā pañca uddhambhāgiyasaṃyojanāni nāma. Rāgadosamohamānadiṭṭhiyo pañca lagganaṭṭhena saṅgā nāma. Te eva pañca anupavisanaṭṭhena, tudanaṭṭhena ca pañca sallā nāma. Satthudhammasaṅghasikkhāsu kaṅkhanāni cattāri, sabrahmacārīsu kupitacittatā cāti ime pañca cittassa thaddhakacavarakhāṇukabhāvakaraṇattā cetokhilā nāma. Kāmesu avītarāgo. Kāye…pe… rūpe…pe… yāvadatthaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratīti evaṃ pavattā pañca dhammā cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gahaṇato cetasovinibandhā nāma. Tattha kāyeti ajjhattike kāye, rūpeti bahiddhārūpe. Saññī attā, asaññī attā, nevasaññīnāsaññī attā, saṃvijjamāno pana attā ucchijjati, diṭṭhadhammanibbānaṃ vā pāpuṇātīti evaṃ pavattā pañca diṭṭhiyo nāma.

Pāṇātipātādimajjapānapariyosānā pañca verakaraṇaṭṭhena verā nāma. Ñātibhogarogasīladiṭṭhibyasanāni pañca byasanā nāma. Tattha byasanāti vināsasahajātā, tato uppannā akusalā. Bahujanassa appiyatā, verabahulatā, vajjabahulatā, sammūḷhamaraṇaṃ, apāyagamananti ime pañca akkhantiyā ādīnavā, anadhivāsanāya dosāti attho. Ājīvakabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ maraṇabhayaṃ duggatibhayanti imāni pañca bhayāni nāma. Yāvadatthaṃ pañcakāmaguṇaparibhogena ceva paṭhamajjhānādīhi catūhi jhānehi cāti pañcahi kāraṇehi attā paramadiṭṭhadhammanibbānappatto hotīti pavattā vādā pañca diṭṭhadhammanibbānavādā nāma. Pañcakaṃ.

Chakkesu pana kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitāti imāni cha vivādamūlāni. Manāpiyesu rūpādīsu chasu ārammaṇesu chandarāgoti ime cha chandarāgā gehasitā dhammā nāma. Amanāpiyesu chasu ārammaṇesu paṭigho cha virodhavatthūni nāma. Virodho eva vatthu virodhavatthu. Chasu ārammaṇesu taṇhāva cha taṇhākāyā nāma. Satthudhammasaṅghasikkhāsu, appamāde, paṭisanthāre ca agāravā cha agāravā nāma. Kammārāmatā, bhassaniddāsaṅgaṇikasaṃsaggapapañcārāmatā ca cha parihāniyā dhammā nāma, parihānikarāti attho. Tattha savanadassanasamullapanaparibhogakāyasaṃsaggesu pañcasu yuttapayuttatā saṃsaggārāmatā. Taṇhāmānadiṭṭhipapañcesu yuttapayuttatā papañcārāmatāti veditabbaṃ. Kammabhassaniddāsaṅgaṇikārāmatā cattāro, dovacassatā, pāpamittatā dve cāti ime aparepi cha parihāniyā dhammā nāma.

Somanassaṭṭhāniyesu rūpādīsu chasu ārammaṇesu uppannā gehasitasomanassasampayuttā vicārā somanassupavicārā nāma, vitakkādayo dhammā, taṃsampayuttā cāti gahetabbā. Esa nayo itaradvayepi. Aññāṇasahitā panettha vedanupekkhā upekkhāti veditabbā, yā ‘‘aññāṇupekkhā’’tipi vuccati. Iṭṭhāniṭṭhamajjhattesu chasu ārammaṇesu yathākkamaṃ uppannā vedanā ‘‘cha gehasitāni somanassānī’’tiādinā chakkattayena vuttā. ‘‘Atthi me attā’’ti vā, ‘‘natthi me attā’’ti vā, ‘‘attanā vā attānaṃ sañjānāmī’’ti vā, ‘‘attanā vā anattānaṃ sañjānāmī’’ti vā, ‘‘attanā vā attānaṃ sañjānāmī’’ti vā, ‘‘so me ayaṃ attā kārako vedako nicco dhuvo’’ti evaṃ uppajjamānā imā cha diṭṭhiyo nāma. Tattha atthīti sassatadiṭṭhi. Natthīti ucchedadiṭṭhi. Pañcapi khandhe ‘‘attā’’ti gahetvā saññākkhandhena sesānaṃ jānanavasena attanā vā attānaṃ sañjānāmīti diṭṭhi, saññākkhandhaṃ pana ‘‘attā’’ti, itare ca ‘‘anattā’’ti gahetvā attanā vā anattānaṃ sañjānāmīti diṭṭhi, saññākkhandhaṃ pana ‘‘anattā’’ti, itare ca ‘‘attā’’ti gahetvā anattanā vā attānaṃ sañjānāmīti diṭṭhi ca veditabbā. Chakkaṃ.

Sattakesu pana kāmarāgapaṭighamānadiṭṭhivicikicchābhavarāgaavijjā satta thāmagataṭṭhena, appahīnaṭṭhena ca cittasantāne anu anu sayanato anusayā nāma. Te eva satte vaṭṭasmiṃ saṃyojanato saṃyojanāni. Samudācāravasena pariyuṭṭhānato pariyuṭṭhānāti veditabbā. Assaddhiyaṃ ahirikaṃ anottappaṃ appassutatā kosajjaṃ muṭṭhassaccaṃ duppaññatāti ime satta asataṃ asappurisānaṃ, asantā vā lāmakā dhammāti asaddhammā nāma. Pāṇātipātādayo kāyavacīduccaritāni satta duccaritāni nāma. Māno atimāno mānātimāno omāno adhimāno asmimāno micchāmānoti ime satta mānā nāma. ‘‘Manussaloke mātāpettikasambhavo attā ucchijjati, tathā chasu devalokesu dibbo kabaḷīkārabhakkho attā, rūpaloke rūpī manomayo attā, catūsu arūpabhavesu catubbidho arūpī attā tattha tattha ucchijjati vinassati na hoti paraṃ maraṇā’’ti evaṃ pavattā satta ucchedadiṭṭhiyo satta diṭṭhiyo nāma. Ettha ca ādito tisso diṭṭhiyo rūpakkhandhaṃ attato gahetvā pavattā ucchedadiṭṭhiyo, sesā catasso arūpakkhandheti ñātabbā. Sattakaṃ.

Aṭṭhakesu pana lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccañcāti aṭṭha kilesavatthūni nāma. ‘‘Yaṃ kiñci kammaṃ kattabbaṃ me’’ti ekaṃ, tathā ‘‘kataṃ me’’ti, ‘‘maggo me gantabbo’’ti, ‘‘gato’’ti, ‘‘appakaṃ me bhutta’’nti, ‘‘subhutta’’nti, ‘‘ābādho me uppanno’’ti, ‘‘aciravuṭṭhito gelaññā’’ti ekanti imāni aṭṭha kusītavatthūni nāma, kusītassa kosajjakāraṇānīti attho. Lābhe alābhe ca yase ayase ca pasaṃsāya nindāya ca sukhe dukkhe ca yathākkamaṃ rāgadosehi cittassa paṭihananaṃ aṭṭhasu lokadhammesu cittassa paṭighāto nāma. Heṭṭhā dvīhi catukkehi vuttā aṭṭha anariyavohārā nāma. Micchādiṭṭhimicchāsaṅkappādayo aṭṭha micchattā nāma. Bhikkhūhi vijjamānāya āpattiyā codiyamānassa ‘‘na sarāmī’’ti nibbeṭhanaṃ ekaṃ, ‘‘tvaṃ bālo’’tiādinā codakapaṭippharaṇaṃ ekaṃ, tathā ‘‘tuvaṃ cetamāpanno’’ti codakassa paccāropanaṃ, aññenaññaṃ paṭicaraṇaṃ, saṅghe bāhāvikkhepabhaṇanaṃ, tuṇhībhāvena viheṭhanaṃ, saṅghaṃ, codakañca anādiyitvā pakkamanaṃ, codanābhayā sikkhāpaccakkhānanti ime aṭṭha purisadosā nāma. Asaññī attā rūpī, arūpī, rūpī ca arūpī ca, nevarūpīnārūpī, antavā, anantavā, antavā ca anantavā ca, nevantavānānantavāti evaṃ pavattā aṭṭha asaññīvādā nāma. Nevasaññīnāsaññī attā rūpī arūpītiādinā pavattā aṭṭha nevasaññīnāsaññīvādā nāma. Aṭṭhakaṃ.

Navakesu pana ‘‘anatthaṃ me acari, carati, carissati, piyassa me anatthaṃ acari, carati, carissati, appiyassa me atthaṃ acari, carati, carissatī’’ti evaṃ pavattā nava āghātā eva āghātavatthūni nāma. Kodho makkho issā macchariyaṃ māyā sāṭheyyaṃ musāvādo pāpicchatā micchādiṭṭhīti imāni nava purisamalāni nāma. ‘‘Seyyassa seyyohamasmī’’tiādayo navavidhā mānā nāma. ‘‘Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, taṃ paṭicca vinicchayo, taṃ paṭicca chandarāgo, taṃ paṭicca ajjhosānaṃ, tathā pariggaho, macchariyaṃ, ārakkho, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādādianeke pāpakā dhammā’’ti evaṃ vuttā ime nava taṇhāmūlakā dhammā nāma. Tattha vinicchayoti ñāṇataṇhādiṭṭhivitakkavasena catūsu vinicchayesu vitakkavinicchayo idha adhippeto. Lābhaṃ hi labhitvā ‘‘idaṃ rūpārammaṇatthāya, idaṃ saddārammaṇādiatthāyā’’ti evaṃ vitakkeneva vinicchayo. Chandarāgo dubbalarāgo, ajjhosānanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇanti veditabbaṃ. ‘‘Asmī’’ti, ‘‘ahamasmī’’ti, ‘‘ayamahamasmī’’ti, ‘‘bhavissa’’nti, ‘‘rūpī bhavissa’’nti, ‘‘arūpī bhavissa’’nti, ‘‘saññī bhavissa’’nti, ‘‘asaññī bhavissa’’nti, ‘‘nevasaññīnāsaññī bhavissa’’nti evaṃ vuttāni imāni nava calanaṭṭhena iñjitāni nāma. Imāneva maññanaṭṭhena maññitāni, vipphandanato vipphanditāni, papañcanato papañcitāni, tāneva tehi tehi kāraṇehi saṅkhatattā saṅkhatāni ca nāma honti. Sabbehi tehi pañcahi navakehi māno eva kathito. Sopi hi ‘‘asmī’’tiādīhi saññīhi ca ākārehi diṭṭhi viya pavattatīti. Navakaṃ.

Dasakesu pana lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime dasa kilesā eva kilesavatthūni nāma. ‘‘Anatthaṃ me acarī’’tiādayo nava khāṇukaṇṭakādīsu aṭṭhānaāghātena saddhiṃ dasa āghātavatthūni nāma. Pāṇātipātādayo dasa akusalakammapathā nāma. Kāmarāgasaṃyojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyaavijjāsaṃyojananti imāni dasa saṃyojanāni nāma. Micchādiṭṭhimicchāsaṅkappādayo aṭṭha, micchāñāṇamicchāvimuttīhi saddhiṃ dasa micchattā nāma. Tattha micchāñāṇanti pāpakiriyāsu upāyacintāvasena ceva pāpakaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇavasena ca pavatto moho. Micchāvimuttīti avimuttasseva sato vimuttasaññitā. ‘‘Natthi dinnaṃ, natthi yiṭṭha’’ntiādīhi dasahi ākārehi pavattaṃ natthikadassanaṃ dasavatthukā micchādiṭṭhi nāma. ‘‘Sassato loko, tathā asassato, antavā, anantavā, taṃ jīvaṃ taṃ sarīra’’nti vā, ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti vā, ‘‘hoti tathāgato paraṃ maraṇā’’ti vā, ‘‘na hoti…pe… hoti ca na hoti ca, neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vā evaṃ pavattā dasavatthukā antaggāhikā diṭṭhi nāma. Tattha lokoti khandhādayo, ‘‘antavā’’ti idaṃ parittaṃ kasiṇajjhānaṃ sandhāya vuttaṃ. ‘‘Anantavā’’ti idaṃ vipulanti gahetabbaṃ. Tathāgatoti satto. Dasakaṃ.

Aṭṭhārasakesu taṇhāvicaritānīti taṇhāsamudācārā taṇhāpavattiyo. Ajjhattikassupādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idaṃ hi upayogatthe sāmivacanaṃ. Tattha ‘‘asmīti hoti, itthasmīti hoti, evasmīti hoti, aññathāsmīti hoti, tathā bhavissanti, itthaṃ bhavissanti, evaṃ bhavissanti, aññathā bhavissanti hoti, tathā asmīti, sātasmīti hoti, tathā siyanti, itthaṃ siyanti, evaṃ siyanti, aññathā siyanti hoti, tathā apāhaṃ siyanti, apāhaṃ itthaṃ siyanti, apāhaṃ evaṃ siyanti, apāhaṃ aññatā siyanti hotī’’ti evaṃ vuttāni imāni ajjhattikassupādāya aṭṭhārasa taṇhāvicaritāni nāma.

Tattha asmīti hotīti ajjhattikesu khandhapañcakesu samūhato ‘‘ahamasmī’’ti gahaṇe satīti attho. Evaṃ pana gahaṇe sati tato paraṃ anupanidhāya, upanidhāya vāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti aññaṃ ākāraṃ anupanidhāya anupagamma sakabhāvamevārammaṇaṃ katvā itthasmīti hoti. Tassa ‘‘khattiyādīsu idaṃpakāro aha’’nti taṇhāmānadiṭṭhivasena gahaṇaṃ hotīti attho. Upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca. Tattha samato gahaṇaṃ evasmīti idaṃ, tassa yathā ayaṃ khattiyo, brāhmaṇādayo vā devamanussarūpīarūpiādayo vā, evamahamasmīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, tassa yathā ime khattiyādayo, tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni, bhavissantiādīni pana cattāri anāgatavasena vuttāni. Tesaṃ purimacatukke vuttanayavasena attho veditabbo. Tattha asmītiādidvayaṃ sassatucchedaggāhavasena vuttaṃ. Tattha hi asmīti sassataṃ, sīdatīti sātaṃ, asassataṃ, ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni. Apāhaṃ siyantiādīni cattāri ‘‘api nāmāhaṃ bhaveyya’’nti evaṃ pavattapatthanākappanavasena vuttānīti daṭṭhabbaṃ. Aṭṭhārasakaṃ paṭhamaṃ.

Dutiye bāhirassupādāyāti bāhiraṃ khandhapañcakaṃ upādāya. Tattha ‘‘iminā asmīti hoti, iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathāsmīti hotī’’tiādinā anantare vuttanayena bāhirassupādāya aṭṭhārasa taṇhāvicaritānīti veditabbāni. ‘‘Iminā’’ti padamattameva hettha purimehi viseso. Tattha imināti iminā bāhirena rūpena vā…pe… viññāṇena vāti attho. Tattha ca chattakhaggabījaniannapānadhanadhaññādiupakaraṇavasena bāhiraṃ rūpaṃ veditabbaṃ. Dāsadāsiñātiparijanahatthiassādiupakaraṇavasena vedanādayo veditabbā. Imehi bāhirehi rūpādīhi ‘‘itthasmīti evasmī’’tiādinā sabbattha yojanā veditabbā. Aṭṭhārasakaṃ dutiyaṃ.

Itaresu pana tadekajjhaṃ abhisaṃyūhitvātiādīsu tadubhayaṃ aṭṭhārasakaṃ ekato yojetvā chattiṃsataṇhāvicaritāni honti, evaṃ ekekassa puggalassa atītakāle dvinnaṃ aṭṭhārasakānaṃ vasena chattiṃsa, tathā anāgate chattiṃsa honti. Paccuppanne pana ekassa yathālābhavasena tānipi labbhanti, sabbasattānaṃ vasena paccuppannepi chattiṃsa labbhanti. Iti evaṃ vuttena pakārena taṃ sabbaṃ ekato katvā sabbasattānaṃ kālattayepi channaṃ aṭṭhārasakānaṃ vasena aṭṭhasataṃ taṇhāvicaritāni hontīti attho. Aṭṭhataṇhāvicaritasataṃ hotīti etthāpi evameva attho daṭṭhabbo.

Taṇhāvicaritāni niṭṭhitāni.

Yāni cātiādīsu yāni cettha dvāsaṭṭhi diṭṭhigatāni vattabbāni, tāni brahmajālanāmake dīghanikāyassa paṭhamasuttante (dī. ni. 1.29 ādayo) satthārā sayaṃ āhacca bhāsitānīti attho. Brahmajāle hi cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti imāni dvāsaṭṭhi diṭṭhigatāni sanidānāni nānānayato vuttāni, tattha vuttanayeneva nesaṃ vibhāgo veditabbo. Ayaṃ tāvettha padatthānusārato vinicchayo, sesopettha vinicchayo padatthe vuttānusāratova suviññeyyoti.

Khuddakavatthuvibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Dhammahadayavibhaṅgamātikatthavaṇṇanā

Dhammahadayavibhaṅgamātikāya pana padatthādito vinicchayo pubbe vuttova. Yasmā pana bhagavatā heṭṭhā nānānayato vibhattānaññeva khandhāyatanādīnaṃ dvādasannaṃ dhammakoṭṭhāsānaṃ puna sabbasaṅgāhikacatubhūmuppattitappariyāpannatādīhi dasahi vārehi apubbanayasahassavibhāvakehi sabbadhammādhippāyasaṅkhātehi dhammahadayehi vibhāgadassanatthamevāyaṃ vibhaṅgo vutto, tasmā vibhaṅganayato cettha vinicchayo hoti. Vibhaṅge hi paṭhamaṃ ‘‘kati khandhā’’tiādinā sapucchakaṃ dvādasapadikaṃ mātikaṃ nikkhipitvā heṭṭhā vuttānusāreneva catubhūmakasāmaññato sabbasaṅgāhikavāro nāma vibhatto, tattha satta phassādayo sattannaṃ viññāṇadhātūnaṃ vasena veditabbā.

Dutiyo pana vāro tesaṃ catūsu bhūmīsu catūhi koṭṭhāsehi uppattānuppattidassanavasena pavatto. Tattha paṭhamakoṭṭhāse tāva –

‘‘Kāmadhātuyā kati khandhā…pe… kati cittāni? Kāmadhātuyā pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, tīṇi saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, vedanā, saññā, cetanā, cittānī’’ti –

Mātikaṃ nikkhipitvā vibhattā. Tattha yasmā catubhūmakāpi dhammā yebhuyyena kāmāvacarasattānaṃ uppajjanti, na kāmāvacarāva. Tenettha ‘‘pañcakkhandhā’’tiādinā catubhūmakāpi vuttā. Tatthuppajjanakadhammā hettha adhippetā, na taṃbhūmipariyāpannāva. Rūpadhātuādīsupi eseva nayo.

Ettha ca tīṇi saccānīti idaṃ nirodhasaccassa desavinimuttatāya katthaci dese aniddisitabbato taṃ vajjetvā vuttaṃ. Kāraṇasāpekkhā hi dhammā attano nissayakāraṇabhūtaṃ desaṃ samāvasanti akāraṇassa anissayattā, yathā vā kadāci upalabbhamānā dhammā kālaniyatatāya attano saṅkhatattaṃva sūcenti. Aññathā itarakālesupi bhāvassa ca pasaṅgato, etarahipi vā abhāvassa, evaṃ kvaci dese upalabbhamānāpīti gahetabbaṃ. Sabbadesaabyāpitā pana asaṅkhatassa, saṅkhatassa vā asambhavato eva nopapajjati, tasmā desakālavinimuttameva asaṅkhatanti gahetabbaṃ.

Dutiyakoṭṭhāse pana –

‘‘Rūpadhātuyā pañcakkhandhā, cha āyatanāni, nava dhātuyo, tīṇi saccāni, cuddasindriyāni, aṭṭha hetū, tayo āhārā, cattāro phassā…pe… cattāri cittānī’’ti –

Mātikaṃ nikkhipitvā vibhattā. Yasmā pana rūpīnaṃ ghānādīnaṃ abhāvena vijjamānānipi gandhāyatanādīni āyatanādikiccaṃ na karonti, tasmā te vajjetvā ‘‘cha āyatanāni, nava dhātuyo’’tiādi vuttaṃ na tesaṃ abhāvā. Keci pana ‘‘rūpaloke gandharasā kabaḷīkāro āhāro ca mahābhūtānañca phoṭṭhabbakiccatā natthi, teneva pāḷiyaṃ na uddhaṭā’’ti vatvā taṃ sādhetuṃ bahuṃ hetupaṭirūpakaṃ vatvā papañcenti, taṃ tesaṃ matimattamevāti na gahetabbaṃ. Gandhādīnaṃ avinibbhogattā, phoṭṭhabbattā, dhātusabhāvattā ca ghānādittayabhāvadvayasukhadukkhadomanassindriyāni, pana domanassahetukabaḷīkārāhāraghānādittayasamphassādīni ca vajjetvā cuddasindriyādibhāvo veditabbo.

Tatiyakoṭṭhāse pana –

‘‘Arūpadhātuyā cattāro khandhā, dve āyatanāni, dve dhātuyo, tīṇi saccāni, ekādasindriyāni, aṭṭha hetū, tayo āhārā, eko phasso…pe… ekaṃ citta’’nti –

Mātikaṃ nikkhipitvā vibhattā. Ettha ca cakkhusotaanaññātaññassāmītindriyānampi abhāvā ekādasindriyāni veditabbāni.

Catutthakoṭṭhāse pana –

‘‘Apariyāpanne cattāro khandhā, dve āyatanāni, dve dhātuyo, dve saccāni, dvādasindriyāni, cha hetū, tayo āhārā, eko phasso…pe… ekaṃ citta’’nti –

Mātikaṃ nikkhipitvā vibhattā. Yasmā ca okāsavasena vā sattuppattivasena vā apariyāpannadhātu nāma natthi, tasmā ‘‘apariyāpannadhātuyā’’ti avatvā nibbattitalokuttarameva dassetuṃ ‘‘apariyāpanne cattāro khandhā’’tiādi vuttaṃ. Evaṃ catūhi koṭṭhāsehi dutiyo vāro veditabbo.

Tatiyo pana vāro –

‘‘Rūpakkhandho kāmadhātupariyāpanno, cattāro khandhā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā’’tiādinā –

Catūsu bhūmīsu catūhi koṭṭhāsehi taṃtaṃbhūmipariyāpannadhammadassanavasena pavatto, so ca heṭṭhā vuttānusārena sakkā ñātunti na vitthārito. Tattha ca kāmadhātupariyāpannoti kāmāvacarabhāvena tattha antogadho kāmāvacaroti attho. Sesesupi eseva nayo.

Catuttho pana vāro tīsu bhūmīsu catūhi koṭṭhāsehi paṭisandhikkhaṇe uppajjanakānuppajjanakadhammadassanavasena pavatto. Tattha paṭhamakoṭṭhāse tāva –

‘‘Kāmadhātuyā upapattikkhaṇe sabbesaṃ pañcakkhandhā pātubhavanti, kassaci ekādasāyatanāni pātubhavanti, kassaci dasāyatanāni pātubhavanti, kassaci aparāni dasa, kassaci nava, kassaci satta, kassaci ekādasa dhātuyo…pe… satta dhātuyo. Sabbesaṃ ekaṃ saccaṃ pātubhavati. Kassaci cuddasindriyāni, kassaci terasa, kassaci aparāni terasa, kassaci dvādasa, kassaci dasa, kassaci nava, kassaci aparāni nava, kassaci aṭṭha, kassaci aparāni aṭṭha, kassaci satta, kassaci pañca, kassaci cattārindriyāni pātubhavanti, kassaci tayo hetū pātubhavanti, kassaci dve, kassaci ahetukā pātubhavanti. Sabbesaṃ cattāro āhārā, eko phasso…pe… ekaṃ cittaṃ pātubhavatī’’ti –

Mātikaṃ nikkhipitvā vibhattā. Tattha paṭisandhikkhaṇe kāmāvacarānaṃ opapātikānaṃ, āpāyikānaṃ, devamanussānaṃ paripuṇṇāyatanānaṃ saddāyatanavajjitāni ekādasāyatanāni pātubhavanti, tāneva ekādasa dhātuyo honti. Saddo hi ekantena paṭisandhiyaṃ na uppajjati, tesaññeva pana jaccandhānaṃ dasa, jaccabadhirānaṃ aparāni dasa, jaccandhabadhirānaṃ nava, gabbhaseyyakānaṃ rūpagandharasakāyaphoṭṭhabbamanodhammavasena satta āyatanadhātuyo pātubhavanti. Opapātikānaṃ tihetukānaṃ manacchaṭṭhāni indriyāni, bhāvadvaye ekaṃ, jīvitindriyaṃ, somanassupekkhindriyesu ekaṃ, saddhādīni pañcāti cuddasindriyāni, tesaṃ dvihetukānaṃ paññindriyaṃ vajjetvā terasa, paṭhamakappikānaṃ manussānaṃ tihetukānaṃ bhāvindriyaṃ vajjetvā aparānipi terasa, tesaññeva duhetukānaṃ dvādasa, gabbhaseyyakānaṃ pana tihetukānaṃ purimesu cuddasasu cakkhādīni cattāri vajjetvā dasa, tesaṃ duhetukānaṃ nava, opapātikānaṃ ahetukānaṃ paripuṇṇāyatanānaṃ purimesu cuddasasu saddādīni vajjetvā aparāni nava, tesaññeva jaccandhānaṃ aṭṭha, tathā badhirānaṃ, andhabadhirānaṃ pana satta, gabbhaseyyakānaṃ pana ahetukānaṃ kāyamanobhāvajīvitaupekkhindriyāni pañca, tesaññeva napuṃsakānaṃ cattāri pātubhavanti. Ahetukacittesu hi vijjamānāpi ekaggatā samādhindriyataṃ na gacchati, manoviññāṇadhātuvasena pana ‘‘eko phasso’’tiādayo veditabbā.

Dutiyakoṭṭhāse pana –

‘‘Rūpadhātuyā upapattikkhaṇe ṭhapetvā asaññasattānaṃ devānaṃ pañcakkhandhā pātubhavanti. Pañcāyatanāni, pañca dhātuyo, ekaṃ saccaṃ, dasindriyāni, tayo hetū, tayo āhārā, eko phasso…pe… ekaṃ citta’’nti –

Mātikaṃ nikkhipitvā vibhattā. Tattha cakkhurūpasotamanodhammānaṃ vasena pañcāyatanadhātuyo veditabbā. Etthāpi gandharasaphoṭṭhabbānaṃ aggahaṇe kāraṇaṃ pubbe vuttameva. Cakkhusotamanojīvitindriyāni, somanassupekkhānaṃ aññataraṃ, saddhādīni pañcāti dasindriyāni veditabbāni.

Tatiyakoṭṭhāse pana –

‘‘Asaññasattānaṃ devānaṃ upapattikkhaṇe eko khandho pātubhavati rūpakkhandho, dve āyatanāni rūpāyatanaṃ dhammāyatanaṃ, dve dhātuyo rūpadhātu dhammadhātu, ekaṃ dukkhasaccaṃ, ekaṃ rūpajīvitindriyaṃ, asaññasattā devā ahetukā, anāhārā, aphassakā…pe… acittakā’’ti –

Saniddesamātikā nikkhittā. Ettha ca rūpampi kiñcāpi tesaṃ āyatanādikiccaṃ na karoti, saviññāṇakarūpīsu pana gahitattā idhāpi gahitaṃ. Gandhādayo pana tattha na gahitattā idhāpi na gahitā, no avijjamānatāya. Ekatalavāsikānaṃ vā sesabrahmānaṃ cakkhuvisayattā idhāpi rūpāyatanaṃ uddhaṭaṃ, asaññīnaṃ pana pañcāyatanāni, eko āhāro uppajjatīti veditabbaṃ.

Catutthakoṭṭhāse –

‘‘Arūpadhātuyā upapattikkhaṇe cattāro khandhā, dve āyatanāni, dve dhātuyo, ekaṃ saccaṃ, aṭṭhindriyāni, tayo hetū, tayo āhārā, eko phasso…pe… ekaṃ citta’’nti –

Mātikāpadāni nikkhipitvā vibhattā. Ettha ca manojīvitaupekkhindriyāni, saddhādīni pañcāti aṭṭhindriyāni veditabbāni. Sesaṃ suviññeyyameva. Evaṃ catūhi koṭṭhāsehi catuttho vāro veditabbo.

Pañcamo pana vāro tesaṃ dhammānaṃ bhūmantaravasena ‘‘kāmāvacaradhammā, na kāmāvacarā…pe… pariyāpannā’’ti cattāro duke mātikāvasena nikkhipitvā vibhajanavasena pavatto, so heṭṭhā vuttatthova.

Chaṭṭho pana vāro sammutidevaupapattidevavisuddhideve niddisitvā manussadevagatīsu uppādakakammaāyuppamāṇadassanavasena vutto. Tatthāyaṃ saṅkhepattho – sattā hi dānasīlādikāmāvacarakusalaṃ katvā manussaloke khattiyamahāsālādikulesu ceva cātumahārājikatāvatiṃsayāmatusitanimmānaratiparanimmitavasavattisaṅkhātesu chasu devalokesu ca uppajjanti, tattha sinerupabbatavemajjhaparibhaṇḍapabbatato paṭṭhāya heṭṭhā yāva bhūmi tiriyaṃ cakkavāḷapabbataṃ āhacca etthantare pabbataākāsarukkhapathavinissitā cātumahārājacandasūriyā sabbe cātumahārājikā. Tato uddhaṃ cakkavāḷapariyantaṃ tāvatiṃsādayo yathākkamaṃ uparūpari ṭhitāti veditabbā. Devalokopi paramparacakkavāḷapabbataṃ appatto nāma natthi.

Paṭhamajjhānaṃ pana parittaṃ bhāvetvā brahmapārisajjesu uppajjanti, majjhimaṃ bhāvetvā brahmapurohitesu, paṇītaṃ bhāvetvā mahābrahmesu, ime tayopi janā paṭhamajjhānabhūmiyaṃ ekatale vasanti. Āyuābhādibhedena panesaṃ bhedo, evaṃ uparipi.

Catukkanaye pana dutiyajjhānaṃ, pañcakanaye dutiyatatiyajjhānañca parittaṃ, majjhimaṃ, paṇītañca bhāvetvā parittābhāappamāṇābhāābhassaresu uppajjanti. Tatiyajjhānaṃ parittādivasena bhāvetvā parittasubhaappamāṇasubhasubhakiṇhesu. Catutthajjhānaṃ pana bhāvetvā ārammaṇamanasikārachandādhimuttiādinānattato keci asaññīsu, keci vehapphalesu, keci avihesu, atappesu, sudassesu, sudassīsu, keci akaniṭṭhesu, ākāsānañcāyatanādīsu catūsu ca yathākkamaṃ uppajjanti. Tattha hi ekacce titthiyā ‘‘cittaṃ nissāya rajjanadussanādayo, tannidānāni ca dukkhāni samuppajjantī’’ti citte dosaṃ disvā ‘‘diṭṭhadhammanibbānameta’’nti saññāvirāgaṃ janetvā tatrūpapattiyā jhānaṃ bhāvetvā rūpakāyamattā ṭhitā vā nisinnā vā nipannā vā hutvā nibbattitvā tattheva pañcakappasatāni tiṭṭhantīti veditabbā.

Aṭṭhasamāpattilābhīnaṃ kataraṃ jhānaṃ vipaccatīti? Paguṇaṃ, sabbesu paguṇesu yassa vipākabhūmiṃ pattheti, taṃpatthanāya ca asati yaṃ maraṇasamaye samāpajjati, taṃ, tasmimpi asati uttamavasena nevasaññānāsaññāyatanaṃ vipaccati. Suddhāvāsesu ca avihādīsu anāgāmivajjitā sattā na uppajjanti, anāgāmino pana asaññīvajjitabrahmalokesu sabbattha uppajjituṃ labhanti. Sabbesampi ca ariyānaṃ tatrūpapattito uparūpapattipi, na heṭṭhūpapatti. Te hi paṭhamajjhānabhūmiyaṃ nibbattā anāgāmino nava brahmaloke sodhetvā matthake vehapphalesu ṭhitā parinibbanti, na nivattanti ariyānaṃ heṭṭhūpapattiabhāvā. Vehapphalaakaniṭṭhanevasaññānāsaññāyatanabhavā tayopi seṭṭhabhavā nāma. Imesu tīsu ṭhānesu nibbattā anāgāmino neva uddhaṃ gacchanti, na adho. Tattheva parinibbāyanti. Manussaloke ca sekhā gihibhāve yāvajīvaṃ tiṭṭhanti, na asekhā. Te hi arahattaṃ pattadivase pabbajanti vā, parinibbanti vā. Bhummadevesu pana khīṇāsavāpi yāvajīvaṃ tiṭṭhanti. Chasu kāmāvacaradevesu sotāpannasakadāgāminova tiṭṭhanti, anāgāmino pana tadaheva rūpabhavaṃ gantuṃ vaṭṭati khīṇāsavena parinibbātunti gahetabbaṃ. Evaṃ imāsu sattavīsatiyā bhūmīsu pariyāpannamanussadevabrahmalokesu nibbattasattesu manussānaṃ tāva imasmiṃ buddhuppādeva vassasataṃ āyuppamāṇaṃ, appaṃ vā bhiyyo. Āpāyikānaṃ, bhummadevānañca kadāci āyuparicchedo natthi, kammameva pamāṇaṃ. Te hi sattāhenapi maranti, kappampi tiṭṭhantīti.

Cātumahārājikānaṃ pana mānusakāni paññāsa vassāni ekaṃ rattindivaṃ, tāya rattiyā tiṃsa rattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni pañcavassasatāni āyuppamāṇaṃ. Tāni manussagaṇanāya navutivassasatasahassāni honti. Tāvatiṃsānaṃ mānusakaṃ vassasataṃ ekaṃ rattindivaṃ katvā evamāgataṃ dibbaṃ vassasahassaṃ. Evaṃ yāmādīnaṃ vassagaṇanañca diguṇaṃ katvā heṭṭhimato diguṇacatugguṇaṃ āyuppamāṇaṃ veditabbaṃ.

Brahmesu pana brahmapārisajjānaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ, brahmapurohitānaṃ upaḍḍhakappo, mahābrahmānaṃ eko kappo, parittābhānaṃ dve kappāti evaṃ uparūpari diguṇaṃ katvā yāva subhakiṇhā yojetabbaṃ. Subhakiṇhānaṃ hi catusaṭṭhikappaṃ āyuppamāṇaṃ, asaññīnaṃ, vehapphalānañca pañcakappasatāni, avihānaṃ kappasahassanti uparūpari diguṇavasena yāva akaniṭṭhā yojetabbaṃ. Akaniṭṭhānaṃ hi soḷasakappasahassāni, arūpānaṃ catunnaṃ yathākkamaṃ vīsati, cattāri, saṭṭhi, caturāsīti kappasahassāni āyuppamāṇanti.

Ukkhittā puññatejena, kāmarūpagatiṃ gatā;

Bhavaggatampi sampattā, punāgacchanti duggatiṃ.

Tāva dīghāyukā sattā, cavanti āyusaṅkhayā;

Natthi koci bhavo nicco, iti vuttaṃ mahesinā.

Tasmā hi dhīrā nipakā, nipuṇā atthacintakā;

Jarāmaraṇamokkhāya, bhāventi maggamuttamaṃ.

Bhāvayitvā suciṃ maggaṃ, nibbānogadhagāminaṃ;

Sabbāsave pariññāya, parinibbanti anāsavāti. (vibha. 1029);

Ayaṃ chaṭṭhavāre nayo.

Sattamo pana vāro tesaṃ khandhādīnaṃ abhiññeyyādibhāvavibhāvanavasena pavatto. Tattha hi –

‘‘Rūpakkhandho abhiññeyyo, pariññeyyo, na pahātabbo, na bhāvetabbo, na sacchikātabbo. Cattāro khandhā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā’’tiādinā –

Dvādasapi koṭṭhāsā vitthārato vibhattā. Tattha lakkhaṇapariggāhikāya paññāya khandhādayo sabbe dhammā abhiññeyyā. Ñātatīraṇapahānapariññāsu yathāyogaṃ yāya kāyaci pariññāya vasena sabbepi dhammā pariññeyyā. Lokuttaradhammāpi ñātapariññeyyāva. Akusalā pana pahātabbā. Maggo bhāvetabbo, phalaṃ, nibbānañca sacchikātabbaṃ. Tattha rūpakkhandho ñātatīraṇavasena pariññeyyo. Vipassanāvisaye hi sabbaṃ tīraṇapariññāya pariññeyyanti. Iminā nayena sabbattha abhiññeyyādibhāvo veditabbo.

Aṭṭhamo pana vāro tesaṃ sārammaṇatāvibhāvanavasena pavatto, navamo panesaṃ diṭṭhasutamutaviññātesu saṅgahadassanavasena. Dasamo kusalattikādīhi saraṇadukapariyosānehi tikadukehi vibhāgadassanavasena pavatto, tepi heṭṭhā vuttanayāvāti ayamettha saṅkhepo, vitthāro panettha heṭṭhā vuttoyeva. Ādito paṭṭhāya sabbattha vibhaṅgapāḷiaṭṭhakathāsu (vibha. 978 ādayo; vibha. aṭṭha. 978 ādayo) gahetabboti.

Dhammahadayavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Vibhaṅgamātikatthavaṇṇanā niṭṭhitā.

3. Dhātukathāmātikā

Idāni vibhaṅgamātikānantaraṃ –

Ayaṃ dhātukathādīnaṃ, sampattā atthavaṇṇanā;

Mātikānaṃ yato tasmā, pañcannampi yathārahaṃ.

Anuttānatthato ceva, saṅkhepenatthanicchayā;

Vibhaṅganayato ceva, hoti saṃvaṇṇanānayo.

Tattha dhātukathāmātikāya tāva saṃvaṇṇanā hoti. Sā panesā nikkhepato pañcadhā ṭhitā – nayamātikā abbhantaramātikā nayamukhamātikā lakkhaṇamātikā bāhiramātikāti. Tattha ‘‘saṅgaho, asaṅgaho…pe… vippayuttena saṅgahitaṃ asaṅgahita’’nti ayaṃ cuddasahi padehi nikkhittā saṅgahādikena nayena dhātukathāya dhammā vibhattāti dassetuṃ ṭhapitattā nayamātikā nāma, yā ‘‘mūlamātikā’’tipi vuccati.

‘‘Pañcakkhandhā…pe… manasikāro’’ti ayaṃ pañcavīsādhikena padasatena nikkhittā saṅgahādinayena vibhajitabbabhāvena dhātukathāya abbhantare eva ṭhapitattā abbhantaramātikā nāma, yā ‘‘dhātukathāmātikā’’tipi vuccati.

‘‘Tīhi saṅgaho, tīhi asaṅgaho, catūhi sampayogo, catūhi vippayogo’’ti ayaṃ catūhi padehi nikkhittā khandhādīsu ca kusalattikādīsu ca mātikādhammesu tīhi khandhāyatanadhātupadeheva saṅgaho asaṅgaho ca, tathā catūhi arūpakkhandhehi sampayogo, vippayogo cāti imesaṃ saṅgahāsaṅgahādīnaṃ nayānaṃ mukhānīti dassetuṃ ṭhapitattā nayamukhamātikā nāma.

‘‘Sabhāgo visabhāgo’’ti ayaṃ dvīhi padehi nikkhittā sabhāgavisabhāgalakkhaṇavaseneva saṅgahāsaṅgahanayā ceva sampayogavippayoganayā ca hontīti dassetuṃ ṭhapitattā lakkhaṇamātikā nāma. Sabbāpi dhammasaṅgaṇī dhātukathāya mātikāti ayaṃ chasaṭṭhi tikapadāni, dve ca dukapadasatāni saṅkhipitvā nikkhittā dhātukathā mātikāto bahi ṭhapitattā bāhiramātikā nāma. Evametissā pañcavidhāya mātikāya ayamanuttānatthavaṇṇanā.

Saṅgahotiādīsu hi saṅgaho tāva jātisañjātikiriyāgaṇanavasena catubbidho. Tattha ‘‘sabbe khattiyā āgacchantu, yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ jātisaṅgaho nāma. ‘‘Sabbe kosalakā āgacchantu, yo cāvuso visākha, sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ sañjātisaṅgaho nāma, ekaṭṭhāne jātisambandhabhāvena saṅgahoti attho. ‘‘Sabbe hatthārohā āgacchantu, yā cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ kiriyāsaṅgaho nāma. ‘‘Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe ‘cakkhāyatanaṃ rūpakkhandhena saṅgahita’’’nti (kathā. 471) ayaṃ gaṇanasaṅgaho nāma, ayamidha adhippeto. Tappaṭipakkhena asaṅgaho veditabbo. Tesaṃ vikappato saṅgahitena asaṅgahitādīni, ekuppādekanirodhaekavatthukaekārammaṇatāvasena sampayogo, tappaṭipakkhato vippayogo, tesaṃ vikappato sampayuttena vippayuttādīni, tadubhayasaṃsaggavikappato saṅgahitena sampayuttaṃ vippayuttantiādīni ca veditabbāni. Sesaṃ vuttatthameva. Ayaṃ tāvettha anuttānapadattho.

Saṅgahāsaṅgahapadatthavaṇṇanā

Atthavinicchayato pana yasmā abbhantaramātikāya rūpakkhandhādīni, bāhiramātikāya kusalādīni ca ‘‘saṅgaho asaṅgaho’’tiādikehi nayamātikāpadehi ‘‘tīhi saṅgaho, tīhi asaṅgaho’’tiādinayamukhamātikāvasena yathārahaṃ niddesatthāya bhagavatā ṭhapitāni, tasmā khandhādīnaṃ saṅgahādīnaṃ pāḷiyaṃ vuttānusāreneva saṅkhepato atthavinicchayo hoti. Iminā nayena vibhaṅganayo sakkā ñātunti taṃ visuṃ na vakkhāma.

Tattha saṅgahāsaṅgahavāre khandhānaṃ tāva ayaṃ niddese nayo – rūpakkhandho ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṅgahito. Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahito. Tattha ekādasahīti manāyatanavajjehi. Dhammāyatanenāpi hi keci rūpadhammā saṅgahitā. Ekādasahīti sattaviññāṇadhātuvajjāhi. Sesaṃ suviññeyyameva.

Vedanādayo tayo khandhā yathāsakaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā, catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṅgahitā, tathā viññāṇakkhandhopi. Kevalaṃ panettha sattahi viññāṇadhātūhi saṅgahito, ekādasahi dhātūhi asaṅgahitoti ettakameva viseso. Tattha hi vedanādīnaṃ tiṇṇaṃ khandhānaṃ ekena dhammāyatanena ca ekāya dhammadhātuyā ca saṅgahitatā veditabbā. Pāḷiyaṃ panettha khandhapadaniddese, upari āyatanādiniddesesu ca ‘‘rūpakkhandho ca vedanākkhandho ca dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā’’tiādinā (dhātu. 15) dvimūlakādinayenāpi vitthāranayo vibhatto, sopi iminā ekamūlanayānusārena sabbattha suviññeyyoti na vitthārayimhā. Ayaṃ khandhapadaniddesanayo.

Āyatanadhātupadānampi khandhapade vuttānusāreneva tīhi saṅgaho, tīhi asaṅgaho ca yathāyogaṃ yojetvā ñātabbo. Kevalaṃ panettha dhammāyatanadhammadhātūsu asaṅkhatassa khandhasaṅgahābhāvā taṃ ṭhapetvā sesānaṃ khandhesu saṅgaho veditabbo.

Saccesu dukkhasaccaṃ sabbehi khandhāyatanadhātūhi. Samudayamaggasaccāni saṅkhārakkhandhena, dhammāyatanadhammadhātūhi ca saṅgahitāni. Nirodhasaccaṃ khandhena asaṅgahitaṃ, dhammāyatanadhammadhātūhi eva saṅgahitaṃ.

Indriyesu jīvitindriyaṃ dvīhi rūpakkhandhasaṅkhārakkhandhehi. Sukhindriyādīni pañca vedanākkhandhena, saddhādīni saṅkhārakkhandhena, sabbāni cetāni jīvitindriyādīni, itthindriyapurisindriyādīnipi dhammāyatanadhammadhātūhi saṅgahitāni. Sesindriyāni suviññeyyāni.

Paṭiccasamuppādesu nāmarūpaṃ viññāṇavajjitehi catūhi khandhehi, ekādasahi āyatanadhātūhi ca saṅgahitaṃ. Ettha hi pavattiyaṃ nāmarūpassāpi gahitattā saddāyatanampi gahitanti veditabbaṃ. Saḷāyatanaṃ dvīhi khandhehi, pasādaviññāṇabhūtehi chahi āyatanehi, dvādasahi dhātūhi saṅgahitaṃ. Upapattibhavo pana kāmabhavabhūto pañcahi khandhehi, saddāyatanavajjitehi ekādasahi āyatanehi, sattarasahi dhātūhi. Rūpabhavo pañcahi khandhehi, saddādicatukkaghānādittayatabbiññāṇavajjehi pañcahāyatanehi, aṭṭhahi dhātūhi saṅgahito. Asaññībhavo ekena rūpakkhandhena, rūpadhammavasena dvīhi āyatanadhātūhi saṅgahito. Ghānādittayaṃ panettha āyatanādikiccākaraṇato āyatanadhātūhi asaṅgahitampi rūpakkhandhena saṅgahitanti daṭṭhabbaṃ. Bhavassa ca ekantamupādinnattā pavattivipākānaṃ cakkhuviññāṇādīnaṃ gahaṇepi anupādinnasaddāyatanassa idha aggahaṇaṃ daṭṭhabbaṃ. Arūpabhavo catūhi khandhehi dvīhi āyatanadhātūhi. Jātijarāmaraṇāni nāmarūpadhammānaṃ lakkhaṇattā dvīhi rūpakkhandhasaṅkhārakkhandhehi. Sokadukkhadomanassāni vedanākkhandhena. Upāyāso saṅkhārakkhandhena, dhammāyatanadhammadhātūhi ca saṅgahito. Paridevo rūpakkhandhasaddāyatanasaddadhātūhi. Sesāni panettha paṭiccasamuppādaṅgāni, satipaṭṭhānasammappadhānā ca suviññeyyāva.

Iddhipādā dvīhi khandhehi, āyatanehi, dhātūhi saṅgahitā. Ettha ca cittiddhipādassa dhammadhātumanoviññāṇadhātuniyamato soḷasahi dhātūhi asaṅgaho veditabbo. Jhānāni dvīhi vedanāsaṅkhārakkhandhehi, ekenāyatanena, ekāya dhātuyā ca saṅgahitāni. Appamaññā ekena khandhena, ekena āyatanena, ekāya dhātuyā saṅgahitā. Evaṃ pañcindriyādīnipi. Kevalaṃ pana cittaṃ sattahi viññāṇadhātūhi saṅgahitanti ettakameva viseso. Sabbesampi cesa vuttāvasesehi khandhāyatanadhātūhi asaṅgahitabhāvo veditabbo.

Iminā nayena bāhiramātikāyapi ‘‘kusalā dhammā, akusalā dhammā catūhi khandhehi, dvīhi āyatanehi, dhātūhi saṅgahitā. Abyākatā pana asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṅgahitā’’tiādinā yojetvā saṅgahāsaṅgaho ñātabboti ayamettha saṅkhepo, vitthāro pana dhātukathāpāḷiaṭṭhakathāsu (dhātu. 77 ādayo; dhātu. aṭṭha. 77) gahetabboti.

Niṭṭhito ‘‘saṅgaho asaṅgaho’’ti padassa

Atthavinicchayo.

Saṅgahitenaasaṅgahitapadatthavaṇṇanā

Saṅgahitenaasaṅgahitapade sabbesaṃ rūpakkhandhādipadānaṃ niddeso na sambhavati. Yāni panettha padāni rūpekadesaṃ, arūpena asammissaṃ viññāṇekadesañca aññena asammissaṃ dīpenti, tesamidha niddeso. Tāni pana manāyatanadhammāyatanavajjitānaṃ dasāyatanānaṃ, dhammadhātuvajjitānaṃ sattarasannaṃ dhātūnaṃ, sattarūpindriyānañca vasena veditabbāni, na rūpakkhandhādīnaṃ. Teneva pāḷiyaṃ

‘‘Dasāyatanā sattarasa dhātuyo,

Sattindriyā asaññābhavo ekavokārabhavo;

Paridevo sanidassanasappaṭighaṃ,

Anidassanaṃ punadeva sappaṭighaṃ upādā’’ti. (dhātu. 178) –

Evaṃ uddānagāthā vuttā. Rūpakkhandhena hi rūpakkhandhova saṅgahito, evaṃ vedanākkhandhādīhi ca vedanākkhandhādayova. Tepi ca yehi kehici āyatanadhātūhi asaṅgahitā nāma natthīti tesaṃ saṅgahitena asaṅgahitattābhāvā yathāvuttāyatanānaṃ vasenevettha atthavinicchayo hoti. Idaṃ hettha lakkhaṇaṃ – yaṃ khandhapadena saṅgahitaṃ hutvā āyatanadhātupadehi asaṅgahitaṃ, khandhāyatanapadehi vā saṅgahitaṃ hutvā dhātupadena asaṅgahitaṃ, tassa khandhāyatanadhātūhi asaṅgaho vuccati. Kathaṃ? Cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena, dhātusaṅgahena ca asaṅgahitā, te dhammā katihi khandhehi, āyatanehi, dhātūhi asaṅgahitā? Te dhammā catūhi khandhehi dvīhi āyatanehi aṭṭhahi dhātūhi asaṅgahitā. Evaṃ rūpāyatanādīsupi pasādavisayabhūtesu dhātūsu, rūpindriyādīsu ca yojanakkamo veditabbo.

Tatrāyaṃ nayo – cakkhāyatanena ye rūpadhammā khandhasaṅgahena rūpakkhandhoti saṅgahitā, āyatanadhātusaṅgahena cakkhāyatanena asaṅgahitā, cakkhudhātuyā asaṅgahitā, cakkhāyatanacakkhudhātūhi ekassevetassa cakkhussa visuṃ āyatanadhātūsu saṅgahitattā te cakkhāyatanavirahitā sabbe rūpadhammā catūhi arūpakkhandhehi cakkhāyatanaṃ manāyatananti dvīhi āyatanehi cakkhudhātu sattaviññāṇadhātūti aṭṭhahi dhātūhi asaṅgahitā. Upari rūpāyatanādīsupi eseva nayo. Imasmiṃ hi vāre cakkhāyatanassa attano tīhipi khandhāyatanadhātusaṅgahehi saṅgahitatāya asaṅgahitattābhāvā khandhasaṅgahena saṅgahitaṃ, āyatanasaṅgahena asaṅgahitaṃ, dhātusaṅgahena asaṅgahitanti evaṃ tīhipi saṅgahitāsaṅgahitavisesanehi visiṭṭhasseva ‘‘katihi khandhehī’’tiādinā khandhādīhi asaṅgahassa vuccamānattā ca arūpakkhandhehi saha bahibhūtatā veditabbā. Yathā cettha cakkhāyatanena upalakkhitānaṃ rūpadhammānaṃyeva saṅgahitena asaṅgahitatā, na cakkhāyatanassa, evaṃ upari rūpāyatanādīhi upalakkhitavārepi yathārahaṃ ñātabbā.

Sesesu pana cakkhuviññāṇadhātuyā ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena asaṅgahitā, te dhammā catūhi khandhehi ekādasahi āyatanehi dvādasahi dhātūhi asaṅgahitā. Evaṃ sesaviññāṇadhātūsupi. Paṭiccasamuppādaṅgesu asaññībhavena ye dhammā…pe… te dhammā catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā. Upādādhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitāti ime cattāro vārā apubbavisesā samāyeva. Tattha cakkhuviññāṇavāre dvādasahīti cha viññāṇadhātuyo vajjetvā avasesāhi dhātūhi sesā cha viññāṇadhātuyova khandhāyatanasaṅgahehi saṅgahitā, dhātusaṅgaheneva asaṅgahitā. Avasesāhi dvādasahi dhātūhi asaṅgahitāti. Esa nayo sesaviññāṇadhātūsupi.

Dutiye tīhāyatanehīti rūpāyatanadhammāyatanamanāyatanehi. Asaññibrahmaloke hi rūpāyatanadhammāyatanavasena dve āyatanāni upapattibhavabhāvena pāḷiyaṃ āgatāni, te pana khandhehi saṅgahitāni, āyatanadhātūsu asaṅgahitāni. Tadavasesāni nava rūpāyatanāni, tāni teheva ca dvīhi manāyatanadhammāyatanehi ca asaṅgahitāni nāma honti. Navahi dhātūhīti rūpadhātudhammadhātūhi saddhiṃ sattahi viññāṇadhātūhi.

Tatiye dasahīti rūpāyatanadhammāyatanavajjehi. Soḷasahīti rūpadhātudhammadhātuvajjāhi. Anidassanasappaṭighāni nāma nava oḷārikāyatanāni, tāni tehi khandhasaṅgahena saṅgahitāni, āyatanadhātusaṅgahehi ca asaṅgahitāni, rūpāyatanadhammāyatanāni dvepi sesehi āyatanadhātūhi asaṅgahitāni nāma honti.

Catutthe ekādasahīti phoṭṭhabbāyatanavajjehi phoṭṭhabbāyatanassa upādādhammehi āyatanādīsu asaṅgahitattā. Sesaṃ suviññeyyameva. Ayaṃ saṅgahitenaasaṅgahitapade nayo.

Asaṅgahitenasaṅgahitapadatthavaṇṇanā

Asaṅgahitenasaṅgahitapade pana yāni padāni viññāṇena vā oḷārikarūpena vā asammissaṃ dhammāyatanekadesaṃ dīpenti, tāneva niddisīyanti, tāni pana vedanādīnaṃ tiṇṇaṃ khandhānaṃ, dukkhasaccavajjitānaṃ tiṇṇaṃ saccānaṃ, pasādamanovajjitānaṃ soḷasannaṃ indriyānaṃ, avijjāsaṅkhāraphassavedanātaṇhupādānakammabhavajātijarāmaraṇasokadukkhadomanassupāyāsavasena cuddasapaccayākārapadānañca vasena veditabbāni, na rūpakkhandhādīnaṃ. Teneva aṭṭhakathāyaṃ

‘‘Tayo khandhā tathā saccā, indriyāni ca soḷasa;

Padāni paccayākāre, cuddasūpari cuddasa.

‘‘Samatiṃsa padā honti, gocchakesu dasasvatha;

Duve cūḷantaradukā, aṭṭha honti mahantarā’’ti. (dhātu. aṭṭha. 179) –

Evaṃ uddānagāthā vuttā. Idaṃ hettha lakkhaṇaṃ – yaṃ khandhapadena asaṅgahitaṃ, āyatanadhātupadehi saṅgahitaṃ, tasseva tīhi visesanehi visiṭṭhassa khandhādīhi saṅgaho vuccati. Kathaṃ? Vedanākkhandhena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahehi saṅgahitā, te dhammā katihi khandhehi, āyatanehi, dhātūhi saṅgahitā? Te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitāti.

Tatrāyaṃ nayo – vedanākkhandhena hi nibbānaṃ, sukhumarūpaṃ, saññāsaṅkhārā ca khandhasaṅgahena asaṅgahitā hutvā dhammāyatanadhammadhātusaṅgahena saṅgahitā. Tesu nibbānaṃ khandhasaṅgahaṃ na gacchati, sesā tīhi rūpasaññāsaṅkhārakkhandhehi saṅgahaṃ gacchanti, āyatanadhātuyo panettha dhammāyatanadhammadhātūnaṃ vaseneva sabbattha veditabbā itarāsaṃ asambhavā, imesu ca nibbānampi saṅgahaṃ gacchati. Teneva hi ‘‘asaṅkhataṃ khandhato ṭhapetvā’’ti vuttaṃ. Tassāyamattho – khandhasaṅgahe eva asaṅkhataṃ ṭhapetvā, na itarasaṅgahesūti evaṃ saññākkhandhādīsupi yojanā veditabbā. Ayaṃ pana viseso – jīvitindriyena ye dhammā…pe… te dhammā dvīhi vedanāsaññākkhandhehi saṅgahitā, rūpārūpajīvitindriyehi nibbānavedanāsaññāviññāṇakkhandhā khandhasaṅgahena asaṅgahitā, tesu ca nibbānavedanāsaññāva āyatanadhātusaṅgahena saṅgahitāti. Sesaṃ suviññeyyameva. Ayaṃ asaṅgahitenasaṅgahitapade nayo.

Saṅgahitenasaṅgahitapadatthavaṇṇanā

Saṅgahitenasaṅgahitapade pana yāni padāni saṅkhārekadesaṃ aññena asammissaṃ dīpenti vedanekadesaṃ vā sukhumarūpaṃ vā saddekadesaṃ vā, tāneva niddisīyanti. Khandhāyatanadhātūsu ekampi koṭṭhāsaṃ sakalena gahetvā ṭhitapadāni na yujjanti. Tāni pana dvinnaṃ samudayamaggasaccānaṃ, pannarasindriyānaṃ, ekādasapaṭiccapadādīnañca vasena veditabbāni. Idaṃ hettha lakkhaṇaṃ – yaṃ attanā khandhādivasena saṅgahitehi khandhādito saṅgahitaṃ, tasseva paṭhamaṃ uddhaṭapadassa puna khandhādīhi saṅgaho vuccati.

Tatrāyaṃ ādipade nayo – samudayasaccena ye dhammā khandhādīhi tīhi saṅgahehipi saṅgahitā, tehi dhammehi ye dhammā khandhādīhi tīhipi saṅgahitā, te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitāti. Samudayasaccena hi taṇhāvajjā sesā saṅkhārā khandhādīhi saṅgahehi saṅgahitā, puna tehi ca taṇhāva saṅgahitā, sā ca puna saṅkhārakkhandhadhammāyatanadhammadhātūhi saṅgahitā. Sesesupi eseva nayo. Ayaṃ saṅgahitenasaṅgahitapade nayo.

Asaṅgahitenaasaṅgahitapadatthavaṇṇanā

Asaṅgahitenaasaṅgahitapade pana yāni padāni pañcakkhandhagāhakehi dukkhasaccādīhi, viññāṇena saddhiṃ sukhumarūpagāhakehi acetasikādīhi ca padehi vivajjitāni rūpakkhandhādīni, tāneva niddisīyanti. Idaṃ hettha lakkhaṇaṃ – yaṃ paṭhamaṃ uddhaṭena rūpakkhandhādipadena khandhādito asaṅgahitaṃ, yaṃ tehi asaṅgahitaṃ, tasseva puna khandhādīhi asaṅgaho vuccati.

Tatrāyaṃ ekapadayojanā – rūpakkhandhena ye dhammā khandhādīhi tīhipi asaṅgahehi asaṅgahitā, tehi dhammehi ye dhammā khandhādīhi tīhi asaṅgahitā, te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā. Rūpakkhandhena hi cattāro khandhā, nibbānañca khandhasaṅgahena asaṅgahitā, āyatanādīhi pana viññāṇameva ṭhapetvā vedanādayo dhammāyatanena rūpakkhandhekadesena saṅgahitāti viññāṇameva tīhipi khandhasaṅgahādīhi rūpakkhandhena asaṅgahitaṃ nāma. Tena puna viññāṇena saddhiṃ sanibbānā cattāro khandhā khandhādīhi asaṅgahitā, te sabbepi puna viññāṇabhūtena ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitāti. Ayaṃ asaṅgahitenaasaṅgahitapade nayo.

Sampayogavippayogapadatthavaṇṇanā

Sampayogavippayogapade pana yāni padāni nibbānena, rūpena vā missesu sattasu viññāṇadhātūsu ekāyapi avippayutte arūpadhamme pakāsenti, tesaṃ dhammāyatanadukkhasaccādīnaṃ niddeso na sambhavati. Kāhici pana viññāṇadhātūhi vippayuttānaṃ rūpamissārūpadhammānaṃ, kevalānārammaṇānaṃ vā sakalarūpakkhandhānaṃ vā pakāsakānaṃ rūpabhavarūpakkhandhakusalādipadānaṃ sampayogapade eva niddeso na sambhavati, vippayogapade pana sambhavati. Arūpakkhandhānaṃ pana paccekaṃ, dvinnaṃ, tiṇṇaṃ, tadekadesānaṃ vā tadubhayepi sambhavati. ‘‘Catūhi sampayogo, catūhi vippayogo, sabhāgo visabhāgo’’ti hi vacanato catūhi arūpakkhandheheva sabhāgānaṃ ekasantāne ekakkhaṇeva uppannānaṃ arūpakkhandhānaṃ eva aññamaññaṃ sampayogo labbhati. Rūpadhammānaṃ pana rūpena, nibbānena vā, nibbānassa ca rūpena saddhiṃ sampayogo nāma natthi, tathā rūpanibbānānaṃ arūpakkhandhehi. Visabhāgā hi te tesaṃ yathā arūpakkhandhānaṃ rūpanibbānehi, evaṃ bhinnasantānikehi nānakkhaṇikehi arūpadhammehipi saddhiṃ natthiyeva. Tepi hi tesaṃ santānakkhaṇavisabhāgatāya visabhāgā eva. Ayaṃ pana visabhāgatā idha sāmaññato na gahitā tesaṃ avisesena sampayogassāpi sambhavā. Yattha pana visesetvā cakkhuviññāṇataṃsampayuttādayo nikkhittā, tatthāyampi visabhāgatā gahitā. Yattha pana ye aniddhāritavisesanā, tatthāpi sabbathā sampayogalakkhaṇaṃ na sambhavati. So ca tassa ekantena visabhāgoti idha gayhati.

Tatrāyaṃ nayo – rūpakkhandho kenaci sampayuttoti? Natthi. Katihi vippayutto? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayutto, ekenāyatanena ekāya dhātuyā kehici vippayutto. Esa nayo cakkhāyatanādianārammaṇesupi. Sārammaṇesu pana vedanākkhandho tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto, ekenāyatanena ekāya dhātuyā kehici sampayutto. Ekena khandhena dasahi āyatanehi dasahi dhātūhi vippayutto, ekenāyatanena ekāya dhātuyā kehici vippayutto. Esa nayo saññākkhandhādīsupi.

Tattha ekenāti manāyatanena. Sattahīti viññāṇadhātūhi. Kehicīti dhammāyatanadhammadhātupariyāpannehi vedanāsaññāsaṅkhārehi. Dutiyanaye tīhīti attānaṃ ṭhapetvā sesehi arūpakkhandhehi. Kehici vippayuttoti dhammāyatanadhammadhātūsu saññāsaṅkhārehi. Kehici vippayuttoti rūpanibbānehi. Evaṃ uparipi sabbattha yathānurūpaṃ ñātabbaṃ. Sesaṃ vuttanayameva. Ayaṃ pana viseso ‘‘samudayamaggasaccādayo ekāya manoviññāṇadhātuyā sampayuttā, adhimokkho pana manodhātumanoviññāṇadhātūhi dvīhevā’’ti. Ayaṃ sampayogavippayogapade nayo.

Sampayuttenavippayuttapadatthavaṇṇanā

Sampayuttenavippayuttapade pana sampayogārahapadesu yāni padāni dhammadhātuyā sampayutte dhamme, viññāṇañca aññena asammissaṃ dīpenti, tesameva niddeso. Tāni pana catunnaṃ arūpakkhandhapadānaṃ, manāyatanassa, sattannaṃ viññāṇadhātūnaṃ, manopekkhāvasena dvinnaṃ indriyānaṃ, viññāṇaphassavedanānaṃ tiṇṇaṃ paṭiccasamuppādapadānaṃ, phassasattakassa, adukkhamasukhasavitakkasavicāraupekkhāsahagatānaṃ vasena tiṇṇaṃ tikapadānaṃ, sattamahantaradukapadādīnañca vasena veditabbāni, na itaresaṃ asambhavā. Teneva aṭṭhakathāyaṃ

‘‘Cattāro khandhāyatanañca ekaṃ,

Dve indriyā dhātupadāni satta;

Tayo paṭiccā atha phassasattakaṃ,

Tike tayo satta mahantare ca;

Ekaṃ savitakkaṃ savicāramekaṃ,

Yuttaṃ upekkhāya ca ekamevā’’ti. (dhātu. aṭṭha. 306) –

Uddānagāthā vuttā. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena sampayuttā, tehi ye dhammā vippayuttā, tesaṃ khandhādīhi vippayogo vuccati.

Tatrāyaṃ nayo – vedanākkhandhena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā. Cakkhuviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā na kehici khandhāyatanehi vippayuttā, ekāya pana dhātuyā vippayuttāti evaṃ sabbattha yojanā veditabbā.

Tattha te dhammāti rūpanibbānadhammā, te vedanāya sampayuttehi vippayuttā. Ekenāti manāyatanena. Dutiyanaye te dhammāti sappītikā te dhammā. Na kehicīti paṭhamaṃ uddhaṭaṃ cakkhuviññāṇadhātuṃ ṭhapetvā sesā chaviññāṇadhātū, taṃsampayuttā, rūpaṃ, nibbānañca. Tehi sabbesaṃ khandhāyatanānaṃ saṅgahitattā na kehici khandhehi, āyatanehi vā vippayuttā. Na hi sayaṃ attanā vippayujjati, sampayujjati vāti. Ekāyāti cakkhuviññāṇadhātuyā. Sesaṃ suviññeyyameva. Ayaṃ sampayuttenavippayuttapade nayo.

Vippayuttenasampayuttapadatthavaṇṇanā

Vippayuttenasampayuttapade pana vippayuttena sampayutto nāma dhammo natthi, desanāsampadamattāya pana moghampetaṃ padaṃ uddhaṭaṃ, teneva pāḷiyaṃ sabbavāresupi ‘‘natthi natthi’’ icceva vuttaṃ. Rūpakkhandhādianārammaṇadhammehi vippayuttā cattāro khandhā, tesañca aññehi sampayogo natthi. Vedanādīhipi rūpanibbānādīni vippayuttāni, tesañca kenaci sampayogova natthīti. Ayaṃ vippayuttenasampayuttapade nayo.

Sampayuttenasampayuttapadatthavaṇṇanā

Sampayuttenasampayuttapade pana yāni padāni rūpena asammissaṃ arūpakkhandhekadesameva dīpenti, tesameva niddeso, na rūpārūpasammissānaṃ, sabbarūpakkhandhadīpakānaṃ tesaṃ sampayuttatāyogābhāvā. Sabbārūpakkhandhenāpi hi kusalādinā añño sampayutto nāma natthi. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭā, attanā sampayuttena puna sampayuttā, tesaññeva khandhādīhi sampayogo vuccati.

Tatrāyaṃ nayo – vedanākkhandhena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekenāyatanena…pe… kehici sampayuttā. Samudayasaccena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā tīhi khandhehi ekenāyatanena ekāya manoviññāṇadhātuyā sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttāti. Sesaṃ suviññeyyameva. Ayaṃ sampayuttenasampayuttapade nayo.

Vippayuttenavippayuttapadatthavaṇṇanā

Vippayuttenavippayuttapade pana sampayogapade vuttapadāneva niddisīyanti. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena vippayuttehi puna vippayuttā, tesaṃ khandhādīhi vippayogo vuccati.

Tatrāyaṃ nayo – rūpakkhandhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena…pe… kehici vippayuttā. Vedanākkhandhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekena…pe… kehici vippayuttāti. Sesaṃ suviññeyyameva. Ayaṃ vippayuttenavippayuttapade nayo.

Saṅgahitenasampayuttavippayuttapadatthavaṇṇanā

Saṅgahitenasampayuttavippayuttapade pana saṅgahitenasaṅgahitapade niddiṭṭhāni samudayasaccādipadāneva niddisīyanti. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena khandhādīhi tīhipi saṅgahitā, tesaṃ khandhādīhi sampayogo, vippayogo ca vuccati.

Tatrāyaṃ nayo – samudayasaccena ye dhammā khandhādīhi tīhipi saṅgahehi saṅgahitā, te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Ekena khandhena dasahāyatanadhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā. Itthindriyena ye dhammā khandhādīhi tīhipi saṅgahitā, te dhammā na kehici sampayuttā, catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekena…pe… kehici vippayuttāti.

Tattha ekenāti manāyatanena. Ekena khandhenāti saṅkhārakkhandhena. Kehicīti saṅkhārakkhandhe taṇhāya dhammāyatanadhammadhātūsu taṇhāvedanāsaññāhi. Sesaṃ suviññeyyameva. Ayaṃ saṅgahitenasampayuttavippayuttapade nayo.

Sampayuttenasaṅgahitāsaṅgahitapadatthavaṇṇanā

Sampayuttenasaṅgahitāsaṅgahitapade pana sampayuttenasampayuttapade niddiṭṭhāni vedanākkhandhādipadāneva niddisīyanti. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena sampayuttā, tesaṃ khandhādīhi saṅgaho, asaṅgaho ca vuccati.

Tatrāyaṃ nayo – vedanākkhandhena ye dhammā sampayuttā, te dhammā tīhi khandhehi dvīhi āyatanehi aṭṭhahi dhātūhi saṅgahitā, sesehi asaṅgahitā. Viññāṇakkhandhena ye dhammā sampayuttā, te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā, sesehi asaṅgahitāti.

Tattha tīhīti saññākkhandhādīhi tīhi. Tehi vedanāya sampayuttā. Dvīhīti dhammāyatanamanāyatanehi. Sesaṃ suviññeyyameva. Ayaṃ sampayuttenasaṅgahitāsaṅgahitapade nayo.

Asaṅgahitenasampayuttavippayuttapadatthavaṇṇanā

Asaṅgahitenasampayuttavippayuttapade pana yāni padāni sukhumarūpaṃ aviññāṇaṃ, arūpaṃ saviññāṇaṃ vā, kevalaṃ arūpaṃ vā thūlarūpassapi kevalaṃ vā, sukhumarūpaṃ dīpenti, tesameva niddeso. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭadhammehi khandhādīhi tīhipi asaṅgahitā, tesaṃ khandhādīhi sampayogo, vippayogo ca vuccati.

Tatrāyaṃ nayo – rūpakkhandhena ye dhammā khandhādīhi asaṅgahitā, te dhammā tīhi khandhehi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā, ekena khandhena dasahi āyatanadhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā. Evaṃ dhammāyatanaitthindriyādīsupi yojanā.

Arūpabhavena ye dhammā khandhādīhi asaṅgahitā, te sampayuttāti natthi. Te catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā. Evaṃ iddhipādakusalādipadesupi yojanā.

Tattha rūpakkhandhena viññāṇasseva tīhipi asaṅgahitattā tassa tīhi vedanādīhi sampayogo, itarehi ca vippayogo ñātabbo. Sesaṃ suviññeyyameva. Ayaṃ asaṅgahitenasampayuttavippayuttapade nayo.

Vippayuttenasaṅgahitāsaṅgahitapadatthavaṇṇanā

Vippayuttenasaṅgahitāsaṅgahitapade pana yāni padāni kevalānaṃ sārammaṇānaṃ, anārammaṇānaṃ vā dhammānaṃ pakāsakāni ca sabhāvajātibhūmikālasantānavasena bhinnatāya kehici arūpakkhandhehi vippayuttānaṃ anārammaṇadhammamissārūpakkhandhānaṃ pakāsakāni dukkhasaccaabyākataparittaatītaajjhattādipadāni, tesameva niddeso itaresaṃ dhammāyatanajīvitindriyanāmarūpasaḷāyatanajātijarāmaraṇaajjhattabahiddhāanidassanaappaṭighanahetuādīnaṃ tesaṃ kenaci vippayogāsambhavā. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena vippayuttā, tesaṃ khandhādīhi saṅgaho, asaṅgaho ca vuccati.

Tatrāyaṃ nayo – rūpakkhandhena ye dhammā vippayuttā, te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā, ekena khandhena dasahi āyatanadhātūhi asaṅgahitā. Dukkhasaccena ye dhammā vippayuttā, te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Tattha dukkhasaccena vippayuttā nāma lokuttaracittacetasikāni, te ca dhammā vedanākkhandhādicatukkhandhehi manoviññāṇadhammadhātuvasena dvīhi dhātūhi saṅgahitāti. Sesaṃ suviññeyyameva. Ayaṃ vippayuttenasaṅgahitāsaṅgahitapade nayo. Ayamettha saṅkhepato vibhaṅganayena saddhiṃ atthanicchayo, vitthāro pana dhātukathāpāḷiaṭṭhakathāsu (dhātu. 12; dhātu. aṭṭha. 1-2) gahetabboti.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Dhātukathāmātikatthavaṇṇanā niṭṭhitā.

4. Puggalapaññattimātikā

Ekakamātikatthavaṇṇanā

Idāni puggalapaññattimātikāsaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva cha paññattiyoti ettha ‘‘ācikkhati deseti paññapeti paṭṭhapetī’’ti (saṃ. ni. 2.20) āgataṭṭhāne sandassanā pakāsanā paññatti nāma. ‘‘Supaññattaṃ mañcapīṭha’’nti (pārā. 269) āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma, idha ubhayampi vaṭṭati. Cha paññattiyoti hi cha paññāpanā cha sandassanā pakāsanātipi, cha ṭhapanā nikkhipanātipi vuttaṃ hoti. Nāmapaññattiyeva hi te te vijjamānāvijjamāne dhamme sandassetītipi. Tena tena koṭṭhāsena ṭhapetītipi. Khandhapaññattītiādi pana saṅkhepato tāsaṃ paññattīnaṃ sarūpadassanaṃ. Tattha khandhānaṃ ‘‘khandhā’’ti paññāpanā sandassanā pakāsanā ca ṭhapanā nikkhipanā ca khandhapaññatti nāma…pe… puggalānaṃ ‘‘puggalā’’ti paññāpanā sandassanā pakāsanā ca ṭhapanā nikkhipanā ca puggalapaññatti nāma. Imā eva cha paññattiyo vijjanti. Aññāsampi sammutiparamatthakathānaṃ paññattīnaṃ anantattā, upalakkhaṇavasena pana padhānabhāvato ca etāva vuttā. Pāḷimuttakanayena pana sabbasaṅgāhikā vijjamānapaññattiādayo cha nāmapaññattiyo aṭṭhakathāsu (pu. pa. aṭṭha. mātikāvaṇṇanā 1) āgatā, tā ca heṭṭhā vuttāti idha na vuttā. Tāsu idha puggalapaññattipadena avijjamānapaññatti, sesehi vijjamānapaññatti cāti dve eva labbhanti.

Aṭṭhakathāmuttakena pana ācariyanayena aparāpi cha paññattiyo – upādāpaññatti upanidhāpaññatti samodhānapaññatti upanikkhittapaññatti tajjāpaññatti santatipaññattīti, yā ‘‘atthapaññattī’’ti vuccati. Tattha yā khandhapañcakaṃ upādāya nissāya sammatā sattādikā, aṅgāni upādāya rathādikā, candādiparivattādayo upādāya kāladisādikā, taṃtaṃbhūtanimittaṃ, bhāvanāvisesañca upādāya kasiṇādiuggahapaṭibhāganimittādikāti ayaṃ evarūpā sabhāvadhammehi ekattena vā sacchikaṭṭhaparamatthena anupalabbhasabhāvā upādāpaññatti nāma. Paññāpetabbaṭṭhena cesā paññatti vuttā, na pana paññāpanaṭṭhena. Yā tassa tassatthassa paññāpanā, sā avijjamānapaññattiyeva.

Yā pana aññaṃ paṭhamādiṃ upanidhāya apekkhitvā dutiyaṃ rassaṃ dīghaṃ dūraṃ santikantiādikā tadaññāpekkhūpanidhā, chattapāṇītiādikā hatthagatūpanidhā, kuṇḍalītiādikā sampayuttūpanidhā, dhaññasakaṭanti ādikā samāropitūpanidhā, indasālaguhātiādikā avidūragatūpanidhā, suvaṇṇavaṇṇotiādikā paṭibhāgūpanidhā, brāhmaṇagāmotiādikā tabbahulūpanidhā, maṇikaṭakantiādikā tabbisiṭṭhūpanidhāti evamādi anekappakārā paññāpanā, ayaṃ upanidhāpaññatti nāma.

Dhaññarāsītiādikā pana samodhānapaññatti nāma. Purimassa purimassa upanikkhipitvā dve tīṇītiādikā upanikkhittapaññatti nāma. Taṃtaṃsabhāvanissitā pathavīādikā tajjāpaññatti nāma. Āsītikotiādikā pana santatipaññatti nāma.

Aṭṭhakathāmuttakeneva ācariyanayena aparāpi dhammakathikādikā kiccapaññatti, kisathūlādikā saṇṭhānapaññatti, itthipurisādikā liṅgapaññatti, kāmāvacarādikā, kosalakādikā ca bhūmipaññatti, tisso nāgotiādikā paccattapaññatti, nirodhādikā asaṅkhatapaññatti cāti cha paññattiyo.

Etāsu pana dvādasasu tajjāpaññatti, ekaccā bhūmipaññatti, asaṅkhatapaññatti ca vijjamānapaññattisaṅkhātā nāmapaññatti, tadaññā paramatthāvasesā, pana atthapaññattīti dīpitā avijjamānādipaññattiyo cāti. Ayaṃ tāvettha anuttānatthato saṃvaṇṇanā.

Atthanicchayo panetthāpi pāḷinayeneva saddhiṃ hoti, na vinā pāḷiṃ tassa vattumasakkuṇeyyattā. Pāḷiyañca yasmā ādito pañca paññattiyo, tadatthabhūtā khandhādayo ca heṭṭhā vibhaṅgappakaraṇe nippadesato kathitāti tā idha ‘‘kittāvatā khandhānaṃ khandhapaññatti, yāvatā pañcakkhandhā rūpakkhandho’’tiādinā saṅkhepeneva niddiṭṭhā, tā cetthāpi vuttatthā. Puggalapaññatti pana heṭṭhā na vuttāti ‘‘kittāvatā puggalānaṃ puggalapaññatti? Samayavimutto, asamayavimutto’’tiādinā ekakādibhedena yāva dasakā dasadhā mātikaṃ ṭhapetvā vitthāreneva vibhattā, sā ca ñātabbapabhedato avuccamānā dubbiññeyyā, tasmā puggalapaññattiyā eva cettha pāḷinayānusārena saṅkhepato atthanicchayo hoti, so cettha mātikāyaṃ vutte sabbapuggale anuddharitvā ñātabbānaṃ dubbiññeyyānaṃ puggalānaṃ ekakādibhedatova mātikaṃ uddharitvā vibhajanavasena saṅkhepatova hoti. Kathaṃ? ‘‘Samayavimutto asamayavimutto, kuppadhammo akuppadhammo, cetanābhabbo anurakkhaṇābhabbo, bhayūparato abhayūparato, bhabbāgamano abhabbāgamano, niyato aniyato, paṭipannako phale ṭhito, samasīsī ṭhitakappī, sotāpanno sattakkhattuparamo kolaṃkolo ekabījī, sakadāgāmī, anāgāmī antarāparinibbāyī upahaccaparinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī, arahā’’ti ekakamātikā.

Tattha yo appanaṃ nibbattetuṃ yuttapattakāle rūpārūpasamāpattisaṅkhātehi aṭṭhahi vimokkhehi paccanīkadhammato vimuccitvā tīsu maggesu yena kenaci yathāsakaṃ āsave khepetvā vuṭṭhito, ayaṃ samayavimutto nāma. ‘‘Ekacce āsavā parikkhīṇā’’tiādivacanato (pu. pa. 1) hi aṭṭhasamāpattilābhī puthujjano vā khīṇāsavo vā idha na gahito, samāpattilābhino pana phalaṭṭhasekhāva gahitāti veditabbā. Sukkhavipassakakhīṇāsavo, sabbepi ca ariyā maggavimokkhaṃ sandhāya asamayavimuttā nāma. Bāhirānañhi aṭṭhannaṃ samāpattīnaṃ samāpajjantassa pavivekaṭṭhānalābhādisamayopi atthi, vattakaraṇakālādiasamayopi atthi. Maggavimokkhena vimuccanassa pana tādiso samayo vā asamayo vā natthi, yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa vā bhuñjantassa vā maggaphalapaṭivedho nāma na hotīti natthi, tasmā sabbe ariyā ariyavimokkhe asamayavimuttāti veditabbā. Purimapadepi lokiyasamāpattiññeva sandhāya sekhā samayavimuttā nāma jātā.

Avasibhāvā aṭṭhasamāpattilābhī pana puthujjano, sotāpannasakadāgāmino dve sekhā aṭṭhasamāpattiṃ sandhāya kuppadhammo nāma. Parihānadhammotipi duvidhā eva. Anāgāmiādayo suppahīnasamādhipāripanthikattā vasibhāvā samāpattilābhī puthujjano, ariyā ca lokuttaradhammepi sandhāya akuppadhammo nāma. Aparihānadhammoti te eva. Cetanābhabboti cetanāsaṅkhātena jhānasamāpattivaḷañjanena aparihāniṃ āpajjituṃ bhabbo. Yo hi rūpārūpajjhānesu āciṇṇavasitāya cetanāsaṅkhātāya jhānasamāpattiyā nirantaraṃ vaḷañjamāno tehi na parihāyati, avaḷañjamāno ca parihāyati, ayaṃ vaḷañjamāno cetanābhabbo nāma. Anurakkhaṇābhabboti jhānassa upakārānupakāradhamme jānitvā anurakkhaṇāya avaḷañjamānopi aparihāniṃ āpajjituṃ bhabbo, eso ca purimato balavataro, āciṇṇavasino paññāsampadāya upakārānupakāradhamme jānitvā tadanurūpaṃ paṭipajjanatoti veditabbo.

Bhayūparatoti bhayena pāpato uparato virato sekho, kalyāṇaputhujjano ca. Tesu pacchimo duggativaṭṭakilesaupavādasaṅkhātehi catūhi bhayehi pāpato oramati, sekho duggativajjehi, apāyehi muttattā. Khīṇāsavo pana abhayūparato nāma samucchinnabhayattā, upavādato pana oramitabbo.

Abhabbāgamanoti sammattaniyāmāgamanassa abhabbo, ye ānantariyasaṅkhātena kammāvaraṇena, niyatamicchādiṭṭhisaṅkhātena kilesāvaraṇena, ahetukaduhetukapaṭisandhisaṅkhātena vipākāvaraṇena ca samannāgatā, buddhādīsu ca saddhārahitā, maggabhāvanāya ca uttarakurukādayo viya acchandikā, pubbūpanissayarahitā ca, sabbete abhabbāgamanā nāma. Viparītā bhabbāgamanā nāma. Pañcānantariyaniyatamicchādiṭṭhikā nirayagamane, aṭṭha ariyapuggalā anupādāparinibbānādīsu niyatā nāma. Avasesapuggalā anibaddhagatikatāya aniyatā nāma, uttarakurukā pana sugatiniyatāpi micchattasammattaniyāmasseva idhādhippetattā ‘‘niyatā’’ti na vuttā. Maggasamaṅgī puggalo maggakkhaṇe phalatthāya paṭipannako nāma, phalasamaṅgī phalānuppattiyampi phale ṭhito nāma.

Yassa pana apubbācarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca, ayaṃ samasīsī nāma. So ca tividho hoti iriyāpathasamasīsī rogasamasīsī jīvitasamasīsīti. Tattha yo catūsu iriyāpathesu ekasmiṃ vipassanaṃ paṭṭhapetvā arahattaṃ patvā tasmiññeva iriyāpathe parinibbāti, ayaṃ iriyāpathasamasīsī nāma. Yo pana ekaṃ rogaṃ patvā antoroge eva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāti, ayaṃ rogasamasīsī nāma. Yassa pana kilesasīsasaṅkhātā avijjā, arahattamaggena pavattasīsasaṅkhātaṃ jīvitindriyañca cuticittena samaṃ pariyādānaṃ gacchati, ayaṃ jīvitasamasīsī nāma. Kathamidaṃ samaṃ hotīti? Vārasamatāya. Yasmiṃ hi vāre maggena kilese khepite paccavekkhaṇañāṇāni pavattanti, tassānantarameva parinibbāyato imāya vārasamatāya idaṃ ubhayasīsapariyādānampi samaṃ hoti nāma, ayameva jīvitasamasīsī idhādhippeto.

Ṭhitakappīti ṭhito kappo ṭhitakappo, svāssa atthīti ṭhitakappī, kappamhi vinassamānamhi kappaṃ ṭhapetuṃ samatthoti attho.

Sace hi yesaṃ maggasamaṅgikkhaṇe kappavināso bhaveyya, neva tāva kappo vinasseyya, yāvāyaṃ yathāsakaṃ phalaṃ na sacchikarotīti te vinassamānampi kappaṃ ṭhapentīti ṭhitakappino nāma jātāti. Kiñcāpi kappavināsanakāle sāsanaṃ natthi, gatakoṭike hi kāle kappavināso hoti, evaṃ santepi maggānantaraphalassa anantarāyaṃ dīpetuṃ idaṃ abhūtampi kāraṇaṃ āhaṭaṃ.

Sotāpannoti nibbānasamuddaninnatāya sotasaṅkhātassa maggassa paṭhamasamaṅgī vuccati, idha pana phalaṭṭho adhippeto. Tasseva ca pabhedadassanatthaṃ ‘‘sattakkhattuparamo’’tiādi vuttaṃ. Sattavārā paramā assa bhavūpapattīti sattakkhattuparamo, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti attho. Sotāpanno hi yo sattakkhattuṃ devesu, manussesu ca paṭisandhiṃ gahetvā sattame bhave dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo nāma. Kulato kulaṃ bhavato bhavaṃ gacchatīti kolaṃkolo. So hi devamanussavasena dve gatiyo bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo nāma. Kammapaṭisandhiyā ekaṃ kammaṃ kilesabījaṃ assāti ekabījī. So hi ekasmiññeva bhave khīṇāsavo hoti. Kiṃ panassa bhedassa niyāmakanti? Vipassanābhiññābhedā. Sotāpannesu hi yo vipassanāya pamatto, so sattakkhattuparamo hoti. Yo kiñci appamatto, so kolaṃkolo. Yo pana vipassanāya ativiya appamatto, so ekabījī hoti. Ye pana abhiviya pamattā vaṭṭajjhāsayā anāthapiṇḍikavisākhāsakkādayo, te punappunaṃ vaṭṭasmiṃyeva vicarantā ādito paṭṭhāya cha devaloke osāpetvā brahmalokesupi yathākkamaṃ nibbattitvā akaniṭṭhe ṭhatvā parinibbanti, na te idha gahitā. Te hi manussagatiṃ punappunaṃ ādiyanti. Ye pana manussagatiyampi bhavaṃ ādiyanti, tesaṃ vasena sattakkhattuparamo kolaṃkolo mānusikabhavanibbattako eva ekabījī gahito. Te pana saddhādhurena āgatā tayo, paññādhurena āgatā tayoti sotāpanno chabbidho hotīti veditabbo.

Paṭisandhivasena pana sakiṃ imaṃ manussagatiṃ āgacchatīti sakadāgāmī, dutiyamaggaphalasamaṅgī. Iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi sakadāgāmiphale ṭhatvā puna dutiyabhave idheva parinibbāti, ekacco idha patvā devaloke parinibbāti, ekacco devaloke patvā dutiyabhave tattheva parinibbāti, ekacco devaloke patvā idhūpapajjitvā parinibbāti, ime cattāropi idha na gahitā. Yo pana idha patvā devaloke nibbattitvā puna idhūpapajjitvā parinibbāti, ayamekova idha gahito. Imassa ca dve paṭisandhiyo, ekabījissa pana ekāvāti idaṃ tesaṃ nānākaraṇanti veditabbaṃ.

Paṭisandhivasena kāmabhavaṃ nāgacchatīti anāgāmī, tatiyamaggaphalasamaṅgī. Tasseva pana pabhedadassanatthaṃ ‘‘antarāparinibbāyī’’tiādi vuttaṃ. Tattha antarāparinibbāyīti āyuvemajjhassa antarā eva arahattamaggaṃ uppādetvā kilesaparinibbānena parinibbāyanasīlo eko anāgāmī. So ca uppannasamanantaraṃ parinibbāyī, āyuvemajjhaṃ appatvā parinibbāyī, āyuvemajjhaṃ patvā parinibbāyīti tividho hoti. Upahaccaparinibbāyīti āyuvemajjhaṃ upahacca atikkamitvā, maraṇasamayaṃ vā upahacca upagantvā parinibbāyī, āyuvemajjhaṃ atikkamitvā yāva maraṇasamayā parinibbāyīti attho. Asaṅkhāraparinibbāyīti asaṅkhārena appadukkhena adhimattappayogaṃ akatvā parinibbāyanasīlo. Sasaṅkhāraparinibbāyīti sasaṅkhārena dukkhena kasirena adhimattappayogena parinibbāyanasīlo. Uddhaṃsototi uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotañca, uddhaṃ vā gantvā paṭilabhitabbato uddhaṃ maggasotamassātipi uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Imesaṃ pana anāgāmīnaṃ pabhedadassanatthampettha uddhaṃsoto akaniṭṭhagāmītiādi catukkaṃ veditabbaṃ.

Tattha yo avihato paṭṭhāya catūsu yathākkamaṃ uppajjitvā yāvatāyukaṃ ṭhatvā cuto akaniṭṭhe uppajjitvā parinibbāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana akaniṭṭhaṃ appatvā antarā parinibbāti, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo manussaloko akaniṭṭhameva gantvā parinibbāti, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu suddhāvāsesu aññatarasmiṃ uppajjitvā tattheva parinibbāti, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāma. Evamete anāgāmino aṭṭhacattālīsavidhā honti. Kathaṃ? Avihesu tāva tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsototi pañca, te asaṅkhāraparinibbāyisasaṅkhāraparinibbāyivasena dasa honti, evaṃ atappasudassasudassīsūti cattālīsaṃ, akaniṭṭhe pana uddhaṃsoto natthi, tasmā tattha taṃ sasaṅkhārāsaṅkhāravasena duvidhaṃ uddhaṃsotaṃ vajjetvā aṭṭha cāti aṭṭhacattālīsa honti.

Arahāti kilesārīnaṃ hatattādinā khīṇāsavo arahā nāma. So suññatādivimokkhattayavasena tividho hutvā puna paccekaṃ paṭipadācatukkavasena dvādasavidhā honti. Yathā ca arahā dvādasavidho, evaṃ dvādaseva sakadāgāmino, catuvīsati sotāpannā aṭṭhacattālīsa anāgāminova paccekanti veditabbaṃ. Ime ca sabbe ariyā imasmiṃ sāsane eva uppajjanti, no bahiddhāti. Ekakanayo.

Dukādimātikatthavaṇṇanā

Dukādīsu ‘‘dve puggalā – kodhano ca upanāhī ca makkhī ca paḷāsī cā’’tiādinā dukañca, ‘‘tayo puggalā – nirāso āsaṃso vigatāso’’tiādinā tikañca, ‘‘cattāro puggalā – asappuriso, asappurisenaasappurisataro, sappuriso, sappurisenasappurisataro’’tiādinā catukkañca, ‘‘pañca puggalā – atthekacco puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, atthekacco puggalo ārabhati na vippaṭisārī ca hoti…pe… aparisesā nirujjhanti, atthekacco puggalo nārabhati vippaṭisārī ca hoti…pe… aparisesā nirujjhanti. Atthekacco puggalo nārabhati na vippaṭisārī hoti…pe… aparisesā nirujjhantī’’tiādinā pañcakañca vitthārato mātikaṃ nikkhipitvā sabbepi te puggalā niddiṭṭhā, idha pana te ganthavitthārabhayena sabbe na uddiṭṭhā, pāḷiyā eva ñātabbāti.

Tattha tike nirāsoti arahattāsāya virahito dussīlo. Tassa hi attano abhabbatāya bhabbasahāyakassa sīlavato arahattappattiṃ sutvā, caṇḍālaputtassa viya kassaci rājaputtassa rajjābhisekaṃ sutvā abhisekappattiyaṃ, ‘‘kudāssu nāmāhampi arahattaṃ pāpuṇeyya’’nti arahattappattiyaṃ patthanāpi na uppajjati. Āsaṃsoti arahattaṃ āsīsamāno patthayamāno sīlavā. Tassa hi arahattapatthanāya sīlasampattiyā ṭhitattā kassaci arahattappattiṃ sutvā, ubhatosujātassa rājakumārassa viya tādisassa kassaci rajjābhisekaṃ sutvā abhisekappattiyaṃ, arahattappattiyaṃ patthanā uppajjati. Vigatāsoti arahā. So hi pattaarahattatāya tattha vigatāso hoti pattābhiseko viya khattiyo abhisekappattiyanti veditabbaṃ.

Catukke pana pāṇātipātādiakusalakammapathasamannāgato asappuriso nāma. Yo pana sayampi pāṇātipātādīni katvā parañca tattha samādapeti, ayaṃ asappurisenaasappurisataro, asappurisatopi asappurisataroti attho. Vuttapaṭipakkhakusalavasena sappuriso, sappurisenasappurisataro ca veditabbo.

Pañcake ārabhati ca vippaṭisārī ca hotīti ettha ārambha-saddo āpattivītikkame vattati, tasmā āpattivītikkamavasena ārabhati ceva tappaccayā ca vippaṭisārī hotīti attho. Cetovimuttinti phalasampayuttasamādhiṃ. Paññāvimuttinti phalasampayuttañāṇaṃ. Yathābhūtaṃ nappajānātīti anadhigatattā yathāsabhāvato nappajānāti. Yatthassāti yasmiṃ arahattaphalasaṅkhāte jhāne adhigate assa puggalassa sabbe pāpakā akusalā dhammā niravasesā nirujjhanti, te nappajānātīti sambandho. Kiñcāpi te maggakkhaṇe eva nirujjhanti nāma, phalakkhaṇe pana niruddhā nāma honti, idha pana maggakiccavasena ‘‘phalakkhaṇe nirujjhantī’’ti vuttāti veditabbā.

Ārabhati na vippaṭisārī ca hotīti āpattiṃ āpajjati, taṃ pana desetuṃ sabhāgapuggalaṃ pariyesati, vuṭṭhāpeti vā, tasmā na vippaṭisārī hoti. Nārabhati vippaṭisārī ca hotīti āpattiṃ nāpajjati, vinayapaññattiyaṃ pana akovidattā anāpattiyā āpattisaññitāya vuṭṭhitāyapi taṃ āpattiyā vippaṭisāraṃ vinodetuṃ asakkuṇeyyatāya vippaṭisārī hoti. Nārabhati na vippaṭisārī hotīti nārabhati neva āpattiṃ āpajjati, na vippaṭisārī hoti. Arahattañca na pāpuṇāti. Kataro panesa puggaloti? Sīlavā ossaṭṭhavīriyo puggalo. So hi ‘‘kiṃ me imasmiṃ buddhakāle parinibbānena, anāgate metteyyasammāsambuddhakāle parinibbāyissāmī’’ti visuddhasīlopi paṭipattiṃ na pūreti. Ime cattāropi puggalā tathā tathā ovaditvā āsavakkhaye patiṭṭhāpetabbā. Evaṃ hi tepi yvāyaṃ pañcamo puggalo nārabhati na vippaṭisārī āraddhavīriyo arahattaṃ pāpuṇāti, tena samasamāva bhavissantīti.

Chakkādīsu –

‘‘Cha puggalā – atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, tattha ca sabbaññutaṃ pāpuṇāti balesu ca vasībhāvaṃ. Atthekacco puggalo…pe… abhisambujjhati, na ca tattha sabbaññutaṃ pāpuṇāti, na ca balesu vasibhāvaṃ. Atthekacco puggalo…pe… anabhisambujjhati, diṭṭheva dhamme dukkhassantakaro hoti, sāvakapāramiñca pāpuṇāti. Atthekacco puggalo…pe… dukkhassantakaro hoti, na ca sāvakapāramiṃ pāpuṇāti. Atthekacco puggalo…pe… anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, anāgāmī hoti anāgantā itthattaṃ. Atthekacco puggalo…pe… anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, āgāmī hoti āgantā itthatta’’nti –

Chakkaṃ, ‘‘satta puggalā – satta udakūpamā puggalā sakiṃ nimuggo nimuggova hoti, ummujjitvā nimujjati, ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā paṭigādhappatto hoti, ummujjitvā tiṇṇo hoti pāraṅgato, thale tiṭṭhati brāhmaṇo’’tiādinā sattakaṃ, ‘‘aṭṭha puggalā – cattāro maggasamaṅgino, cattāro phalasamaṅgino puggalā’’ti aṭṭhakaṃ, ‘‘nava puggalā – sammāsambuddho paccekasambuddho ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī’’ti navakaṃ, ‘‘dasa puggalā – pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā’’ti dasakañca mātikaṃ nikkhipitvā pāḷiyaṃ niddeso kato. Tattha chakke paṭhamena padena sammāsambuddho daṭṭhabbo. So hi anācariyako attanā uppāditena sabbaññutaññāṇapadaṭṭhānena arahattamaggañāṇena sabbākārato saccāni abhisambujjhitvā sabbaññutaṃ pāpuṇi, dasañāṇabalesu ca vasibhāvanti. Dutiyena pana paccekasambuddho daṭṭhabbo. Tatiyena aggasāvako, catutthena avasesā arahanto, pañcamena anāgāmī, chaṭṭhena sotāpannasakadāgāmino daṭṭhabbā. Te hi ‘‘āgantā itthatta’’nti vuttāti.

Sattake paṭhamena padena sāsane aniviṭṭhasaddho niyatamicchādiṭṭhidhammehi ekantakāḷakehi samannāgato gahito. So hi samudde udakabhīrukapuriso viya saṃsāre apāye nimuggo nimuggova hoti, na puna bhavato vuṭṭhāti, anantampi kālaṃ bhave eva vicarati sāsanasamāyogābhāvā. Dutiyena padena sāsane paṭiladdhasaddhopi devadattādayo viya saddhādiparihāniyaṃ ṭhito dussīlo gahito. So hi samudde kenaci kāraṇena ummujjitvā puna nimuggo viya sāsanasaddhāya ummujjitvāpi apāye nimujjati eva, ayaṃ pana cirakālātikkamena buddhādīhi, attanā eva vā paccekabodhiñāṇena bhavato uddharaṇīyo hoti sāsane sakiṃ uppannāyapi saddhāya mokkhabhāvena niyamena nibbānāvahattā. Ayameva hissa purimapuggalato viseso, itarathā tassa visuṃ gahaṇe payojanameva na siyāti gahetabbaṃ. Tatiyena sāsane uppannasaddho ṭhitibhāgiyehi sīlādiguṇehi samannāgato gahito. So hi ummujjitvā tīraṃ adisvāva samuddamajjhe nāvādiāgamanaṃ olokento puna animujjitvā uṇṇatappadese ṭhito viya sāsanasaddhāya ummujjitvā nibbānaṃ adisvāva buddhādiṃ olokayamāno sagge, sīlādimhi ṭhito hoti. Catutthena pana sotāpanno gahito. So hi ummujjitvā ṭhito tīraṃ disvā uttaraṇūpāyaṃ vilokayamāno viya lokuttarasaddhāya ummujjitvā nibbānatīraṃ disvā uttaraṇopāyaṃ viloketi. Pañcamena sakadāgāmī gahito. So hi samudde tīraṃ disvā tadabhimukhaṃ pataramāno viya paṭhamamaggena nibbānatīraṃ disvā tadabhimukhaṃ dutiyamaggena patarati nāma. Chaṭṭhena anāgāmī gahito. So hi pataritvā tīraṃ upaggamma kaṭippamāṇe udake ṭhito viya arahattasamīpe satikavāṭapatitthe anāvattidhammatāya tatiyamaggena tiṭṭhati. Sattamena pana arahā gahito, so hi taritvā pāraṃ patvā ṭhitapuriso viya cattāro oghe taritvā nibbānatthale ṭhito khīṇāsavabrāhmaṇo nāma hotīti.

Navake ubhatobhāgavimuttoti rūpārūpasamāpattiyā vikkhambhanavimokkhena, ariyamaggena samucchedavimokkhena kilesato vimutto, arūpasamāpattiyā vā rūpakāyato, maggena ca nāmakāyatoti imehi ubhatobhāgehi vimuttotipi ubhatobhāgavimutto, so catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattappattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattappattaanāgāmino ca vasena pañcavidho, tesu pacchimova nippariyāyato ubhatobhāgavimutto nāma, sesā pariyāyena. Ettha ca rūpāvacaracatutthajjhānaṃ kilesakāyato vimuttampi rūpakāyato avimuttaṃ, arūpāvacaraṃ pana tadabhayatopi vimuttaṃ, tasmā tadeva pādakaṃ katvā arahattappattova ubhatobhāgavimutto hoti, na rūpāvacaranti veditabbaṃ. Paññāvimuttoti arahattamaggapaññāya āsavehi vimutto. So hi sukkhavipassako, catūhi rūpāvacarajjhānehi vuṭṭhāya arahattappattā cattāro cāti pañcavidho. Arūpāvacarajjhānesu hi ekasmimpi sati ubhatobhāgavimuttova nāma hoti.

Kāyasakkhīti rūpārūpajjhānalābhī ariyo. So hi sotāpattimaggaṭṭhavajjitānaṃ channaṃ sekhānaṃ vasena chabbidho. Teneva hissa ‘‘ekacce āsavā parikkhīṇā’’ti niddese vuttaṃ. Sotāpattimaggaṭṭhassa ca na kecipi āsavā parikkhīṇāti vattabbā, parikkhīyissantīti pana vattabbā, arahato pana sabbepi āsavā parikkhīṇā, na ekacceti. So hi phuṭṭhantaṃ sacchikarotīti kāyasakkhī, phuṭṭhānaṃ paṭiladdhānaṃ jhānānaṃ anantaraṃ nāmakāyena nirodhaṃ sacchikarotītipi kāyasakkhī, kāyenāti cettha ‘‘nāmakāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca ativijjha passatī’’ti vacanato arahattaphalaṃ ṭhapetvā sesamaggaphalānametaṃ adhivacanaṃ, tena kāyena paṭhamajjhānānantaraṃ nibbānassa sacchikaraṇatopi kāyasakkhīti keci. Diṭṭhippattoti sukkhavipassako, rūpajjhānalābhī ca yathāvutto chabbidho sekho ca, ayaṃ diṭṭhantappattoti diṭṭhippatto. Dassanaṃ diṭṭhi, paṭhamamaggo, tassa anantaraṃ nirodhappattoti attho. Diṭṭhappattotipi pāṭho, tassa paṭhamamaggena diṭṭhaṃ nibbānaṃ puna pattoti attho.

Saddhāvimuttoti sukkhavipassako, rūpajjhānalābhī ca yathāvutto chabbidho sekho ca. Ayaṃ hi saddahanto vimuttoti saddhāvimutto. Kathaṃ panetassa diṭṭhippattato nānattanti? Āgamanīyapaṭipadāya. Diṭṭhippatto hi paññāsampadāya pubbabhāge vipassanāya kilese appadukkhena vikkhambhento āgato, saddhāvimutto pana saddhābahulatāya kilese dukkhena vikkhambhento āgato. Etameva hi bhedaṃ sandhāya niddese ‘‘ekacce āsavā parikkhīṇā honti, no ca kho yathādiṭṭhippattassā’’ti vuttaṃ.

Dhammānusārīti yassa sotāpattimaggakkhaṇe paññindriyaṃ adhimattaṃ hoti, ayaṃ paññāsaṅkhātena dhammena sarati anussaratīti dhammānusārī, sotāpattimaggaṭṭhassetaṃ nāmaṃ. Phale pana patte diṭṭhippatto nāma hoti. Saddhānusārīti yassa sotāpattimaggakkhaṇe saddhindriyaṃ adhimattaṃ hoti, ayaṃ saddhāya sarati anussaratīti saddhānusārī, sotāpattimaggaṭṭhassetaṃ nāmaṃ. Phale pana patte saddhāvimutto nāma hoti.

Lokuttaradhammaṃ hi nibbattentānaṃ dve dhurāni nāma, dve abhinivesā nāma, dve sīsāni nāma. Tattha saddhādhuraṃ paññādhuranti dve dhurāni nāma. Eko pana samathābhiniveso, eko vipassanābhinivesoti dve abhinivesā. Eko ca arahattaṃ matthakaṃ pāpuṇanto ubhatobhāgavimutto hoti, eko paññāvimuttoti imāni dve sīsāni nāma. Ye hi keci lokuttaraṃ dhammaṃ nibbattenti, sabbe te dve ime dhamme dhuraṃ katvā imesu dvīsu ṭhānesu abhinivisitvā imehi dvīhi ṭhānehi vimuccanti. Tesu yo bhikkhu aṭṭhasamāpattilābhī paññaṃ dhuraṃ katvā samathavasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, ayaṃ sotāpattimaggakkhaṇe dhammānusārī nāma. Parato pana chasu ṭhānesu kāyasakkhī nāma. Arahattaphalaṃ patte ubhatobhāgavimutto nāma.

Aparo paññameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi sotāpattimaggakkhaṇe dhammānusārī nāma. Parato pana chasu ṭhānesu diṭṭhippatto nāma, arahattaṃ patte paññāvimutto nāma.

Aparo pana aṭṭhasamāpattilābhī saddhaṃ dhuraṃ katvā samādhivasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, ayaṃ sotāpattimaggakkhaṇe saddhānusārī nāma, parato chasu ṭhānesu kāyasakkhīyeva nāma. Arahattaṃ patte ubhatobhāgavimuttoyeva nāma. Aparo saddhameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi sotāpattimaggakkhaṇe saddhānusārī nāma, parato chasu ṭhānesu saddhāvimutto nāma. Arahattappatte paññāvimutto nāma. Ime satta puggalā sammāsambuddhapaccekasambuddhehi saddhiṃ nava loke aggadakkhiṇeyyā nāmāti.

Dasake pañcannaṃ idha niṭṭhāti sattakkhattuparamo, kolaṃkolo, ekabījī, sakadāgāmī kāmāvacarapaṭisandhiko, arahā cāti imesaṃ pañcannaṃ idha kāmāvacarabhūmiyaññeva anupādisesanibbānasaṅkhātā niṭṭhāti attho. Kāmāvacarattabhāve eva hi ete parinibbāyanti, nāññasmiṃ. Pañcannaṃ idha vihāya niṭṭhāti antarāparinibbāyī upahaccaparinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī cāti imesaṃ pañcannaṃ idha kāmāvacare attabhāvaṃ vihāya vijahitvā brahmattabhāve ṭhitānaññeva niṭṭhāti attho. Sesamettha uttānatthamevāti. Ayamettha saṅkhepato pāḷinayena saddhiṃ atthanicchayo, vitthāro pana puggalapaññattipāḷiaṭṭhakathāsu (pu. pa. mātikā 1 ādayo; pu. pa. aṭṭha. mātikāvaṇṇanā 1) gahetabboti.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Puggalapaññattimātikatthavaṇṇanā niṭṭhitā.

5. Kathāvatthumātikā

Puggalakathāvaṇṇanā

Idāni kathāvatthumātikāya atthasaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti ayaṃ pucchā, ‘‘āmantā’’ti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti? ‘‘Asukassā’’ti na vattabbā. Na hi bhagavā paravādīhi saddhiṃ viggāhikakathaṃ kathento imaṃ mātikaṃ ṭhapesi, puggalapaññattidesanādiṃ pana nissāya ‘‘paramatthato attā nāma atthī’’tiādinā anāgate vipallāsagāhibhikkhūnaṃ, paravādīnañca nānappakāradiṭṭhiṭṭhānavisodhanatthaṃ moggaliputtatissattherassa vādanayadassanavasena puggalavādametaṃ ārabbha tantivasena mātikaṃ ṭhapento sakavādiparavādīnaṃ pucchāvisajjanadosāropananiggahapāpanādivacanapaṭivacanavaseneva ṭhapesi, tasmā tadatthassa sukhāvadhāraṇatthaṃ sakavādīpucchā paravādīpucchā sakavādīpaṭiññā paravādīpaṭiññāti evaṃ vibhāgaṃ dassetvā atthavaṇṇanaṃ karissāma.

‘‘Puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti ayaṃ sakavādīpucchā, tāya ca ‘‘ye ‘atthi puggalo’ti evaṃladdhikā puggalavādino, te evaṃ pucchitabbā’’ti dīpeti. Ke pana te puggalavādinoti? Sāsane vajjiputtakā ceva sammitiyā ca bahiddhā bahū aññatitthiyā ca. Kadā panete sāsane uppannāti? Parinibbānato dutiye vassasate. Bhagavati kira parinibbute mahākassapattherena samussāhitehi tappamukhehi vasigaṇehi subhaddavuḍḍhapabbajitādīnaṃ pāpabhikkhūnaṃ pavesokāsanisedhanatthaṃ ajātasatturājānaṃ sahāyaṃ labhitvā dhammavinayasarīraṃ saṅgahaṃ āropetvā sāsane acale pavattāpite tato vassasatassa accayena vesāliyaṃ vajjiputtakehi dīpitāni dasa vatthūni madditvā te ca bhikkhū niggahetvā yasattherasamussāhitehi vasigaṇehi puna dhammavinayasaṅgahe kate tehi niggahitā dasasahassā vajjiputtakā kañci dubbalarājānaṃ balaṃ labhitvā mūlasaṅgahaṃ bhinditvā attano anācārānukūlavacanaṃ pakkhipitvā buddhavacanañca chaḍḍetvā mahāsaṅgītīhi visuṃ dhammavinayasaṅgahaṃ katvā mahāsaṅghikācariyakulaṃ nāma akaṃsu. Parisuddhasāsanaṃ pana therehi paripālitattā ‘‘theravādo’’ti paññāyi, imesu pana dvīsu vādesu mahāsaṅghikato bhijjitvā ekabyohārikā, gokulikā ca, tato paṇṇattivādā, bahuliyā, cetiyavādā cāti pañca vādā, mahāsaṅghikehi pana saddhiṃ cha ācariyakulāni nāma jātāni. Tathā theravādato bhijjitvā mahisāsakā, vajjiputtakā ca, tato dhammuttariyā, bhadrayānikā, channāgārikā, sammitiyā ca, mahisāsakato dhammaguttikā, sabbatthikā ca, tato kassapikā, tato saṅkantikā, tato suttavādā cāti ime ekādasa vādā jātā. Te purimehi chahi saddhiṃ sattarasa bhinnavādā dutiye vassasate uppannā, theravādo pana ekova asambhinnako, tena saddhiṃ sāsane aṭṭhārasa nikāyā jātāti veditabbā, ye ‘‘aṭṭhārasācariyakulānī’’ti pavuccanti. Imesaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena āyatiṃ sāsanassa āluḷanaṃ ñatvā sammāsambuddho dvinnaṃ vassasatānaṃ accayena sāsane paṭiladdhasaddhena asokena dhammaraññā bāhirake anoloketvā sāsane eva lābhasakkāre pavattante lābhasakkāratthāya sāsanavesaṃ gahetvā sakāni sakāni diṭṭhigatāni tathato dīpentesu dvāsaṭṭhidiṭṭhigatikesu yathāvuttasattarasācariyakulesu ca samayakusalatāya vicinitvā setakāni datvā uppabbājitesu parisuddhe mahābhikkhusaṅghe nisīditvā moggaliputtatissattherassa yāni tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbānipi tāni attano satthārā dinnamātikāmukhamattena paṭibāhitvā suttasahassapaṭimaṇḍitaṃ parappavādamathanaṃ āyatilakkhaṇaṃ kathāvatthuppakaraṇaṃ mātikāvibhajanavasena bhāsitvā taṃ tatiyasaṅgītiyaṃ saṅgahaṃ āropetvā āluḷitaṃ sāsanaṃ paggahetuṃ samatthabhāvaṃ bhikkhusaṅghe pakāsanatthaṃ āyativādappaṭibāhananayadassanavasena imaṃ kathāvatthumātikaṃ vatvā therassa okāsaṃ ṭhapento tassā vibhaṅgaṃ na avocāti veditabbaṃ.

Tattha puggaloti attā jīvo satto. Upalabbhatīti paññāya upagantvā labbhati, ñāyatīti attho. Saccikaṭṭhaparamatthenāti ettha saccikaṭṭhoti māyāmarīciādayo viya abhūtākārena aggahetabbo bhūtaṭṭho. Paramatthoti anussavādivasena aggahetabbo uttamattho. Ubhayenāpi yathā rūpavedanādayo dhammā bhūtena sabhāvena upalabbhanti, evaṃ tāva ‘‘puggalo upalabbhatī’’ti pucchati. Paravādī ‘‘āmantā’’ti paṭijānāti. Paṭijānanañhi katthaci ‘‘āma bhante’’ti āgacchati, katthaci ‘‘āmo’’ti āgacchati, idha pana ‘‘āmantā’’ti āgataṃ. Tatrāyaṃ adhippāyo – paravādī hi yasmā bhagavatā ‘‘atthi puggalo attahitāya paṭipanno’’tiādinā (a. ni. 4.95-96) puggalo pakāsito, bhagavā ca avitathavādī, tasmā so ‘‘saccikaṭṭhaparamattheneva atthī’’ti laddhiṃ gahetvā ‘‘āmantā’’ti paṭijānāti.

Athassa tādisassa lesavacanassa chalavādassa okāsaṃ adadamāno sakavādī ‘‘yo saccikaṭṭho’’tiādimāha. Tatrāyaṃ adhippāyo – yvāyaṃ heṭṭhā rūpavedanādiko dhammappabhedo āgato, na sammutisaccavasena, nāpi anussavādivasena gahetabbo, attano pana bhūtatāya eva saccikaṭṭho, attapaccakkhatāya ca paramattho, so tathāpaṭiññāto puggalo tato tena saccikaṭṭhaparamatthena ākārena upalabbhati, yathā ruppanānubhavanādinā sakiyenākārena puna saccikaṭṭhaparamattho upalabbhati, kiṃ tava puggalopi evaṃ upalabbhatīti vuttaṃ hoti. Na hevaṃ vattabbeti avajānanā paravādissa. So hi tathārūpaṃ puggalaṃ anicchanto avajānāti. Na hi attā nāma khandhādivimutto koci dissati aññatra byāmohamattā. Tatrāyaṃ padacchedo – na hi evaṃ vattabbeti. ‘‘Na ha eva’’ntipi paṭhanti, dvinnampi evaṃ na vattabboti attho.

Ājānāhi niggahanti sakavādivacanaṃ. Yasmā te purimāya vattabbapaṭiññāya pacchimā navattabbapaṭiññā, pacchimāya ca purimā na sandhīyati, tasmā niggahaṃ patto, taṃ niggahaṃ dosaṃ aparādhaṃ ājānāhi, sampaṭicchāhīti attho. Evaṃ niggahaṃ ājānāpetvā idāni taṃ ṭhapanāya ceva anulomapaṭilomato pāpanāropanānañca vasena pākaṭaṃ karonto ‘‘hañci puggalo’’tiādimāha. Tattha hañcīti yadi, sace puggalo upalabbhatīti attho. Ayaṃ tāva paravādīpakkhassa anuvadanena ṭhapanato niggahapatiṭṭhāpanato niggahapāpanāropanānaṃ lakkhaṇabhūtā anulomaṭṭhapanā nāma. Tena vata retiādi anulomapakkhe niggahassa pāpikattā anulomapāpanā nāma. Tattha tenāti kāraṇavacanaṃ. Vatāti okappanavacanaṃ niyamavacanaṃ. Reti āmantanavacanaṃ. Idaṃ vuttaṃ hoti – tena vata re vattabbe vata re hambho bhadramukha tena kāraṇena vattabbo evāti attho. Yaṃ tattha vadesītiādi anulomapakkhe niggahassa āropitattā anulomaropanā nāma. Yañcassa pariyosāne ‘‘micchā’’ti padaṃ, tassa purato ‘‘idaṃ te’’ti āharitabbaṃ. Idaṃ te micchāti ayañhettha attho. Evaṃ uparipi. Parato pāḷiyampi etaṃ āgatameva. No ce pana vattabbetiādi ‘‘na hevaṃ vattabbe’’ti paṭikkhittapakkhassa anuvadanena ṭhapitattā paṭilomato niggahapāpanāropanānaṃ lakkhaṇabhūtā paṭilomaṭṭhapanā nāma. No ca vata retiādi paṭilomapakkhe niggahassa pāpitattā paṭilomapāpanā nāma. Puna yaṃ tattha vadesītiādi paṭilomapakkhe niggahassa āropitattā paṭilomaropanā nāma.

Tatrāyaṃ ādito paṭṭhāya saṅkhepattho – yadi puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata bho so upalabbhatīti vattabbo. Yaṃ pana tattha vadesi ‘‘vattabbo kho purimapañhe ‘saccikaṭṭhaparamatthena upalabbhatī’ti no ca vattabbo dutiyapañhe ‘tato so puggalo upalabbhatī’’’ti, idaṃ te micchāti evaṃ tāva anulomato ṭhapanāpāpanāropanā honti.

Atha na vattabbo dutiyapañhe ‘‘tato so puggalo upalabbhatī’’ti, purimapañhepi na vattabbova. Yaṃ pana tattha vadesi ‘‘vattabbo kho purimapañhe ‘saccikaṭṭhaparamatthena upalabbhatī’ti, no ca vattabbo dutiyapañhe ‘tato so puggalo upalabbhatī’’’ti, idaṃ te micchāti evaṃ paṭilomato ṭhapanāpāpanāropanā honti. Evametaṃ niggahassa ca anulomato dvinnaṃ, paṭilomato dvinnanti catunnaṃ pāpanāropanānañca vuttattā upalabbhatītiādikaṃ anulomapañcakaṃ nāma. Ettha ca kiñcāpi anulomato pāpanāropanāhi eko, paṭilomato pāpanāropanāhi ekoti dve niggahā katā, ājānāhi niggahanti etasseva pana paṭhamassa niggahassa dvīhākārehi āropitattā ekovāyaṃ niggahoti gahetabbo. Paṭhamo niggaho.

Idāni paccanīkanayo hoti. Tattha puggalo nupalabbhatīti pucchā paravādissa. Sakavādī yathā rūpavedanādayo dhammā upalabbhanti, evaṃ anupalabbhanīyato ‘‘āmantā’’ti paṭijānāti. Puna itaro attanā adhippetaṃ saccikaṭṭhaṃyeva sandhāya ‘‘yo saccikaṭṭho’’tiādimāha. Sammutisaccaparamatthasaccāni vā ekato katvāpi paravādī evamāha. Sakavādī puggalo hi upādāyapaññattisabbhāvatopi dvinnaṃ saccānaṃ ekato katvā pucchitattāpi ‘‘na heva’’nti paṭikkhipati. Idāni kiñcāpi tena paṭhamaṃ paramatthasaccavasena nupalabbhanīyatā sampaṭicchitā, pacchā pana sammutisaccavasena vā vomissakavasena vā paṭikkhittā. Paravādī pana ‘‘nupalabbhatī’’ti vacanasāmaññamattaṃ chalavādaṃ nissāya ‘‘yaṃ tayā paṭhamaṃ paṭiññātaṃ, taṃ pacchā paṭikkhitta’’nti bhaṇḍanassa paṭibhaṇḍanaṃ viya attano katassa niggahakammassa paṭikammaṃ karonto ‘‘ājānāhi paṭikamma’’nti āha. Idāni yathāssa anulomapañcake sakavādinā vādaṭṭhapanaṃ katvā anulomapaṭilomato pāpanāropanāhi paravādiniggaho pākaṭo kato, evaṃ paṭikammaṃ pākaṭaṃ karonto ‘‘hañci puggalo’’tiādimāha. Taṃ heṭṭhā vuttanayeneva atthato veditabbaṃ. Yasmā panettha ṭhapanā nāma paravādipakkhassa ṭhapanato ‘‘ayaṃ tava doso’’ti dassetuṃ ṭhapanamattameva hoti, na niggahassa vā paṭikammassa vā pākaṭībhāvakaraṇaṃ, pāpanāropanāhi panassa pākaṭīkaraṇaṃ hoti, tasmā idaṃ anulomapaṭilomato pāpanāropanānaṃ vasena catūhākārehi paṭikammassa katattā paṭikammacatukkaṃ nāmāti ekaṃ catukkaṃ veditabbaṃ.

Evaṃ paṭikammaṃ katvā idāni yvāssa anulomapañcake sakavādinā niggaho kato, tassa tameva chalavādaṃ nissāya dukkaṭabhāvaṃ dassento ‘‘tvaṃ ce pana maññasī’’tiādimāha. Tattha tvaṃ ce pana maññasīti yadi tvaṃ maññasi. ‘‘Vattabbe kho’’ti idaṃ paccanīke ‘‘āmantā’’ti paṭijānanaṃ sandhāya vuttaṃ, ‘‘no ca vattabbe’’ti idaṃ pana ‘‘na hevā’’ti avajānanaṃ sandhāya vuttaṃ. Tena tava tatthāti tena kāraṇena tvaṃyeva tasmiṃ ‘‘yo nupalabbhatī’’ti pakkhe hevaṃ paṭijānanti ‘‘āmantā’’ti evaṃ paṭijānanto. Hevaṃ niggahetabbeti puna ‘‘na hevā’’ti avajānanto evaṃ niggahetabbo. Atha taṃ niggaṇhāmāti athevaṃ niggaṇhanārahaṃ taṃ niggaṇhāma, suniggahito ca hosīti sakena matena niggahitattā suniggahito ca bhavasi. Evamassa niggahetabbabhāvaṃ dassetvā idāni taṃ niggaṇhanto ‘‘hañcī’’tiādimāha. Tattha ṭhapanāpāpanāropanā heṭṭhā vuttanayeneva veditabbā. Pariyosāne pana idaṃ te micchāti idaṃ tava vacanaṃ micchā hotīti attho. Idaṃ chalavādena catūhi ākārehi niggahassa katattā niggahacatukkaṃ nāma.

Evaṃ niggahaṃ katvāpi idāni ‘‘yadi ayaṃ mayā tava matena kato niggaho dunniggaho, yopi mama tayā heṭṭhā anulomapañcake kato niggaho, sopi dunniggaho’’ti dassento ‘‘ese ce dunniggahite’’tiādimāha. Tattha ese ce dunniggahiteti eso ce tava vādo mayā dunniggahito, atha vā eso ce tava mayā kato niggaho dunniggaho. Hevamevaṃ tattha dakkhāti tatthāpi tayā mama heṭṭhā kate niggahe evamevaṃ passa. Idāni yvāssa heṭṭhā sakavādinā niggaho kato, taṃ ‘‘vattabbe kho’’tiādivacanena dassetvā puna taṃ niggahaṃ aniggahabhāvaṃ upanento ‘‘no ca mayaṃ tayā’’tiādimāha. Tattha no ca mayaṃ tayā tattha hetāya paṭiññāyātiādīsu ayamattho – yasmā so tayā mama kato niggaho dunniggaho, tasmā mayaṃ tayā tattha anulomapañcake ‘‘āmantā’’ti etāya paṭiññāya evaṃ paṭijānantā puna ‘‘na hevā’’ti paṭikkhepe katepi ‘‘ājānāhi niggaha’’nti evaṃ niggahetabbāyeva, evaṃ aniggahetabbampi maṃ niggaṇhāsi, īdisena pana niggahena dunniggahitā mayaṃ homa. Idāni yaṃ niggahaṃ sandhāya dunniggahitā ca homāti avoca, taṃ dassetuṃ ‘‘hañci puggalo…pe… idaṃ te micchā’’ti āha. Evamidaṃ anulomapaṭilomato catūhi pāpanāropanāhi niggahassa upanītattā upanayanacatukkaṃ nāma hoti.

Idāni na hevaṃ niggahetabbetiādikaṃ niggamanacatukkaṃ nāma hoti. Tattha na hevaṃ niggahetabbeti yathāhaṃ tayā niggahito, na hi evaṃ niggahetabbo, etassa hi niggahassa dunniggahabhāvo mayā sādhito. Tena hīti tena kāraṇena. Yasmā esa niggaho dunniggaho, tasmā yaṃ maṃ niggaṇhāsi. Hañci puggalo…pe… idaṃ te micchāti idaṃ niggaṇhanaṃ tava micchāti attho. Tena hi ye kate niggaheti yena kāraṇena idaṃ micchā, tena kāraṇena yo tayā niggaho kato, so dukkaṭo. Yaṃ mayā paṭikammaṃ kataṃ, tadeva sukataṃ. Yāpi cesā paṭikammacatukkādivasena kathāmaggasampaṭipādanā katā, sāpi sukatāti. Tadeva puggalo upalabbhatītiādikassa anulomapañcakassa nupalabbhatītiādikānaṃ paṭikammaniggahopanayananiggamanacatukkānañca vasena anulomapaccanīkaṃ nāma niddiṭṭhanti veditabbaṃ. Ettāvatā sakavādino pubbapakkhe sati paravādino vacanasāmaññamattena chalavādena jayo hoti.

Idāni yathā paravādino pubbapakkhe sati sakavādino dhammeneva tathena jayo hoti, tathā vāduppattiṃ dassetuṃ ‘‘puggalo nupalabbhatī’’ti paccanīkānulomapañcakaṃ āraddhaṃ. Tattha paccanīke pucchā paravādissa, rūpādibhedaṃ saccikaṭṭhaparamatthaṃ sandhāya paṭiññā sakavādissa, suddhasammutisaccaṃ vā paramatthamissakaṃ vā sammutisaccaṃ sandhāya ‘‘yo saccikaṭṭho’’ti puna anuyogo paravādissa, sammutivasena ‘‘puggalo nupalabbhatī’’ti navattabbattā missakavasena vā anuyogassa saṃkiṇṇattā ‘‘na heva’’nti paṭikkhepo sakavādissa, paṭiññātaṃ paṭikkhipatīti vacanasāmaññamattena ‘‘ājānāhi niggaha’’ntiādivacanaṃ paravādissa. Evamayaṃ puggalo nupalabbhatīti dutiyavādaṃ nissāya dutiyo niggaho hotīti veditabbo. Evaṃ tena chalena niggaho āropito.

Idāni dhammena samena paravādipaṭiññāya attano vāde jayaṃ dassetuṃ anulomanaye pucchā sakavādissa, attano laddhiṃ nissāya paṭiññā paravādissa, laddhiyā okāsaṃ adatvā paramatthavasena puna anuyogo sakavādissa, paramatthavasena puggalassa anupalabbhanato paṭikkhepo paravādissa, tato paraṃ dhammena samena attano jayadassanatthaṃ ‘‘ājānāhi paṭikamma’’ntiādi sabbaṃ sakavādivacanameva hoti. Tattha sabbesaṃ paṭikammaniggahopanayananiggamanacatukkānaṃ heṭṭhā vuttanayeneva attho veditabbo. Evamidaṃ ‘‘puggalo nupalabbhatī’’tiādikassa paccanīkapañcakassa ‘‘upalabbhatī’’tiādīnaṃ paṭikammaniggahopanayananiggamanacatukkānañca vasena paccanīkānulomapañcakaṃ nāma niddiṭṭhaṃ hoti. Evametāni paṭhamasaccikaṭṭhe dve pañcakāni niddiṭṭhāni, tatthetaṃ vuccati –

‘‘Niggaho paravādissa, suddho paṭhamapañcake;

Asuddho pana tasseva, paṭikammajayo tahiṃ.

‘‘Niggaho sakavādissa, asuddho dutiyapañcake;

Visuddho pana tasseva, paṭikammajayo tahiṃ.

‘‘Tasmā dvīsupi ṭhānesu, jayova sakavādino;

Dhammena hi jayo nāma, adhammena kuto jayo.

‘‘Saccikaṭṭhe yathā cettha, pañcakadvayamaṇḍite;

Dhammādhammavaseneva, vutto jayaparājayo.

‘‘Ito paresu sabbesu, saccikaṭṭhesu paṇḍito;

Evameva vibhāveyya, ubho jayaparājaye’’ti. (kathā. aṭṭha. 7-10);

Paṭhamo suddhikasaccikaṭṭho niṭṭhito.

Evaṃ suddhikasaccikaṭṭhaṃ vitthāretvā idāni tameva aparehipi okāsādīhi nayehi vitthāretuṃ puna ‘‘puggalo upalabbhatī’’tiādi āraddhaṃ. Tattha pucchā sakavādissa, paṭiññā paravādissa. Puna sabbatthāti sarīraṃ sandhāya anuyogo sakavādissa, rūpasmiṃ attānaṃ samanupassanādosañca ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti āpajjanadosañca disvā paṭikkhepo paravādissa. Sesamettha anulomapaccanīkapañcake heṭṭhā vuttanayeneva veditabbaṃ. Pāṭho pana saṃkhitto. Tattha yasmā sarīraṃ sandhāya ‘‘sabbattha nupalabbhatī’’ti vutte sarīrato bahi upalabbhatīti āpajjati, tasmā paccanīke paṭikkhepo sakavādissa, paṭhamaṃ anujānitvā pacchā avajānātīti chalavādassa vasena paṭikammaṃ paravādissa, sesaṃ pākaṭameva.

Dutiyanaye sabbadāti purimapacchimajātikālañca dharamānaparinibbutakālañca sandhāya anuyogo sakavādissa, sveva khattiyo so brāhmaṇotiādīnaṃ āpattidosañca dharamānaparinibbutānaṃ visesābhāvadosañca disvā paṭikkhepo paravādissa. Sesaṃ paṭhamanaye vuttasadisameva.

Tatiyanaye sabbesūti khandhāyatanādīni sandhāya pucchā sakavādissa, rūpasmiṃ attā, cakkhusmiṃ attātiādidosabhayena paṭikkhepo paravādissa. Sesaṃ tādisamevāti.

Evamimāni tīṇi mukhāni anulomapaccanīkapañcake anulomamattavaseneva tāva paṭipāṭiyā bhājetvā puna paccanīkānulomapañcake paccanīkamattavaseneva bhājetuṃ ‘‘puggalo nupalabbhatī’’tiādi āraddhaṃ. Tattha heṭṭhā vuttanayena attho veditabbo. Ettāvatā suddhikassa ceva imesañca tiṇṇanti catunnaṃ saccikaṭṭhānaṃ ekekasmiṃ saccikaṭṭhe anulomapaccanīkassa, paccanīkānulomassa cāti dvinnaṃ dvinnaṃ paccanīkānaṃ vasena ayaṃ aṭṭhamukhā nāma vādayutti niddiṭṭhā hotīti veditabbā. Yā ekekasmiṃ mukhe ekekassa niggahassa vasena vuccati. Tatthetaṃ vuccati –

‘‘Evaṃ catubbidhe pañhe, pañcakadvayabhedato;

Esā aṭṭhamukhā nāma, vādayutti pakāsitā.

‘‘Aṭṭheva niggahā tattha, cattāro tesu dhammikā;

Adhammikā ca cattāro, sabbattha sakavādino;

Jayo parājayo ceva, sabbattha paravādino’’ti. (kathā. aṭṭha. 14);

Ayaṃ tāvettha anuttānatthato saṃvaṇṇanā.

Atthavinicchayo panetthāpi moggaliputtatissattherena kataniddesassa nayamukhamattadassanavaseneva hoti. Therena hi bhagavatā ṭhapitāya etissā mātikāya paduddhāravasena niddesaṃ akatvā bhagavatā dinnaaṭṭhamukhavādayuttinaye ṭhatvā aparehi pariyāyehi puggalavādaṃ, tadaññaṃ nānappakāraṃ micchāgāhañca nirākaronteneva puggalakathaṃ ādiṃ katvā sādhikadvisatakathāhi niddeso kato.

Tattha puggalavādanirākaraṇatthaṃ tāva khandhāyatanadhātuindriyavasena sattapaññāsāya dhammesu ekekena saddhiṃ ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena…pe… puggalo upalabbhati saccikaṭṭhaparamatthena, vedanāpi upalabbhati saccikaṭṭhaparamatthenā’’tiādinā nayena puggalasaṃsandanavasappavattaṃ suddhikasaṃsandanaṃ, yathā rūpavedanādayo sattapaññāsa dhammā aññamaññā visadisā upalabbhanti, evaṃ rūpādīhi visadiso puggalo upalabbhatīti pucchanavasappavattaṃ opammasaṃsandanaṃ, ‘‘rūpaṃ puggalo, rūpasmiṃ puggalo, aññatra rūpā puggalo, puggalasmiṃ rūpa’’nti evaṃ catukkanayena sattapaññāsāya dhammehi pucchanavasappavattaṃ catukkanayasaṃsandananti tividhā saṃsandananayā vuttā. Tattha puggalassa rūpādisabhāvatte niccasassatucchedādippasaṅgato yathānurūpaṃ nirākaraṇaṃ veditabbaṃ, ativitthārabhayenettha upari cetaṃ na vitthārīyati.

Tato ‘‘yathā rūpādayo sappaccayā, appaccayādayo vā honti, evaṃ tava puggalopi sappaccayatādilakkhaṇayutto’’ti pucchanavasappavattā lakkhaṇayuttikathā, ‘‘puggalo’’ti, ‘‘upalabbhatī’’ti ca padadvayādisodhanatthaṃ ‘‘yo puggalo, so upalabbhati. Yo vā upalabbhati, so puggalo’’tiādipucchanavasappavattaṃ vacanasodhanaṃ, ‘‘rūpadhātuyā rūpī’’tiādi nāmapaññattisodhanavasappavatto paññattānuyogo ca, ‘‘sova puggalo sandhāvati asmā lokā paraṃ lokaṃ, añño vā, na añño vā, neva añño nānañño vā’’tiādinā gatiparivattanamukhena cutipaṭisandhānuyogo, ‘‘rukkhaṃ upādāya chāyādīnaṃ viya khandhādiṃ upādāya paramatthato puggalapaññattī’’ti vāde tassa aniccasaṅkhatatādippasaṅgadīpako upādāpaññattānuyogo, ‘‘kalyāṇapāpakānaṃ kammānaṃ kārako puggalo’’ti vāde tassa vaṭṭadukkhānupacchedādippasaṅgadīpako purisakārānuyogo ca, ‘‘yo iddhivikubbako, so puggalo’’tiādivādabhedako abhiññānuyogo, ‘‘mātāpitādayo nāma atthi, tena puggalo atthī’’ti vādabhedako ñātakānuyogo, ‘‘evaṃ khattiyo’’tiādi jātyānuyogo, ‘‘gahaṭṭho pabbajito’’tiādi paṭipattānuyogo, ‘‘devo manusso’’tiādi upapattānuyogo, ‘‘sotāpanno’’tiādi paṭivedhānuyogo, ‘‘aṭṭha purisapuggalā’’tiādi saṅghānuyogo, ‘‘puggalo saṅkhato’’tiādivasappavatto saccikaṭṭhasabhāgānuyogo, ‘‘sukhaṃ vedanaṃ vediyamāno’’tiādi vedakānuyogo, ‘‘kāye kāyānupassī’’tiādi kiccānuyogo, ‘‘atthi puggalo attahitāya paṭipanno’’tiādinā puggalasabhāvasādhakasuttesu sannissitesu –

Sabbe dhammā anattā (ma. ni. 1.353, 356; dha. pa. 279), dukkhameva uppajjamānaṃ uppajjati (saṃ. ni. 2.15).

Kinnu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattūpalabbhati.

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhati. (saṃ. ni. 1.171);

Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā…pe… tasmā suñño lokoti vuccati (saṃ. ni. 4.85).

‘‘Attani vā, bhikkhave, sati attaniyaṃ meti assāti…pe… attani ca bhikkhave attaniye ca saccato thetato anupalabbhaniyamāne yampi taṃ diṭṭhiṭṭhānaṃ, so loko, so attā, so pecca bhavissāmi, nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmīti, nanāyaṃ, bhikkhave, kevalo paripūro bāladhammo’’ti (ma. ni. 1.244), ‘‘tatra, seniya, yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāye ca…pe… ayaṃ vuccati, seniya, satthā sammāsambuddho’’tiādinā puggalābhāvadīpakasuttasandassanavasappavatto suttasandassanānuyogo cāti ettakena kathāmaggena vitthārato paṭhamā puggalakathā vibhattā. Tattha ‘‘atthi puggalo attahitāya paṭipanno’’tiādīsu yathā rūpādayo dhammā paccattalakkhaṇasāmaññalakkhaṇavasena labbhanti, na evaṃ puggalo, rūpādīsu pana sati lokavohāramattena ‘‘atthi puggalo’’ti vuccatīti. Vuttampi cetaṃ bhagavatā – ‘‘imā kho, citta…pe… lokavohārā lokapaññattiyo’’ti (dī. ni. 1.440). Dvidhāpi buddhānaṃ kathā sammutikathā, paramatthakathā ca. Tattha ‘‘satto puggalo gāmo pabbato’’tiādikā sammutikathā nāma, ‘‘aniccaṃ dukkhaṃ anattā khandhā āyatanānī’’tiādikā paramatthakathā nāma. Buddhā hi ye ye sattā yathā yathā bujjhitvā catusaccapaṭivedhaṃ kātuṃ sakkonti, tesaṃ tesaṃ tathā tathā sammutivasena vā paramatthavasena vā vomissakavasena vā desetvā nāmarūpaparicchedadassanavaseneva amataṃ maggaṃ pakāsenti. Ayañhi –

Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nupalabbhati.

Tattha –

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ tathalakkhaṇaṃ.

Tasmā viññū akatvāna, byañjanebhinivesanaṃ;

Paramatthe patiṭṭhāya, puggalādiṃ vivajjaye.

Paññattiṃ anatikkamma, paramattho pakāsito;

Vināyakena so yasmā, tasmā aññopi paṇḍito;

Paramatthaṃ pakāsento, samaññaṃ nātidhāvayeti. (kathā. aṭṭha. 237);

Ayaṃ puggalakathānayo.

Parihānikathādivaṇṇanā

Puggalakathāto paraṃ ‘‘parihāyati arahā arahattā’’tiādinā asekhā, sotāpannavajjitasekhā ca aggamaggaphalato parihāyantīti pavattā parihānikathā. Pabbajjā viya paṭivedhasaṅkhāto brahmacariyavāsopi manussesu eva bhavati, natthi devesu brahmacariyavāsoti pavattā brahmacariyakathā. Dukkhadassanena ekadesato kilesā pahīyanti, tathā samudayadassanādīhīti evaṃ nānābhisamayavasena odhiso kilesā pahīyantīti pavattā odhisokathā. Jhānalābhī puthujjano kāmarāgabyāpāde samucchedavasena jahati, so catusaccābhisamayā paṭhamameva anāgāmī hotīti pavattā jahatikathā. Atītādibhedaṃ sabbaṃ khandhādikaṃ kālattayepi khandhādisabhāvena atthīti pavattā sabbamatthītikathā. Atītaṃ, anāgatañca khandhādikaṃ atthīti pavattā atītakkhandhādikathā. Atītesu vipākadhammadhammesu ekaccaṃ avipakkavipākameva atthi, na itaranti pavattā ekaccamatthītikathā. Sabbe dhammā satipaṭṭhānāti pavattā satipaṭṭhānakathā. Atītānāgatādivasena natthi, sakabhāvena vā atthi, parabhāvena natthīti pavattā hevatthikathā. Tattha hevatthīti evaṃ iminā pakārena atthīti attho.

Adhimānikānaṃ, kuhakānaṃ vā arahattapaṭiññānaṃ sukkavissaṭṭhiṃ disvā mārakāyikā devatā upasaṃharantīti pavattā parūpahārakathā. Arahato paresaṃ nāmagottādīsu atthi aññāṇaṃ, atthi kaṅkhā, parehi ñāpanīyato atthi paravitaraṇāti tisso kathā. Sotāpattimaggakkhaṇe dukkhanti vācā bhijjatīti pavattā vacībhedakathā. Dukkhanti vācaṃ bhāsanto dukkhe ñāṇaṃ āharati, tañca lokuttaranti pavattā dukkhāhārakathā. Samāpattiyaṃ, bhavaṅge ca cittaṃ ciraṃ tiṭṭhatīti pavattā cittaṭṭhitikathā. Sabbe saṅkhārā nippariyāyena ādittā kukkuḷanirayasadisāti pavattā kukkuḷakathā. Paccekaṃ catusaccadassanavasena ekekassa maggassa catukkhattuṃ uppattivasena soḷasahi koṭṭhāsehi arahattappattīti pavattā anupubbābhisamayakathā. Buddhānaṃ vohāravacanaṃ lokuttaranti pavattā vohārakathā. Suddhasattānaṃ appaṭisaṅkhāya maggena vinā kilesanirodhasaṅkhāto appaṭisaṅkhānirodho, paṭisaṅkhāya tena maggena kilesanirodhoti dve nirodhāti pavattā nirodhakathā.

Tathāgatabalaṃ sāvakasādhāraṇanti pavattā balakathā. Āsavakkhayañāṇavirahitaṃ navabalaṃ lokuttaranti pavattā ariyantikathā. Sarāgaṃ cittaṃ nibbānaṃ ārabbha rāgato vimuccatīti pavattā vimuttikathā. Jhānena vikkhambhanavimuttiyā paṭhamaṃ vimuttaṃ cittaṃ maggakkhaṇe samucchedavimuttiyā vimuccamānaṃ nāma hotīti pavattā vimuccamānakathā. Aṭṭhamakasaṅkhātassa sotāpattimaggaṭṭhassa anulomagotrabhukkhaṇe diṭṭhivicikicchā pahīyanti nāma, maggakkhaṇe pahīnā nāmāti pavattā aṭṭhamakakathā. Aṭṭhamakassa maggakkhaṇe saddhindriyādīni paṭilabhanti, na paṭiladdhānīti pavattā aṭṭhamakassa indriyakathā. Catutthajjhānadhammupatthaddhaṃ maṃsacakkhumeva dibbacakkhu nāmāti pavattā dibbacakkhukathā. Tathā maṃsasote dibbasotakathā. Yathākammūpagatañāṇameva dibbacakkhūti pavattā yathākammūpagatañāṇakathā. Devabrahmānaṃ pāṇātipātādiasaṃvarābhāvamattena sampattaviratiyā abhāvepi saṃvaro atthīti pavattā saṃvarakathā. Asaññīnampi cutipaṭisandhikkhaṇe saññā atthīti pavattā asaññakathā. Nevasaññānāsaññāyatanabhūmiyaṃ saññā nappavattatīti pavattā nevasaññānāsaññāyatanakathā.

Arahā gihī assāti pavattā gihissa arahātikathā. Anāgāmino suddhāvāsesu paṭisandhicittena upapattikkhaṇe arahanto hontīti pavattā upapattikathā. Arahato lokiyadhammāpi anāsavāti pavattā anāsavakathā. Paccuppannakkhaṇe samaṅgibhāvasamannāgamo ca rūpāvacarādibhūmantarapaṭilābhasamannāgamo cāti dve samannāgamā, yesaṃ pana ime dve samannāgame ṭhapetvā aññopi hettha upapattidhammavasena eko samannāgamo nāma atthi, tena arahā catūhi phalehi samannāgatoti pavattā samannāgatakathā. Imināva nayena arahā chahi upekkhāhi samannāgatoti pavattā upekkhāsamannāgatakathā. Maggañāṇasabbaññutaññāṇasaṅkhātabodhiyā sadā sannihitabhāvena buddhoti pavattā bodhiyā buddhotikathā. Mahāpurisalakkhaṇayuttāva bodhisattāti pavattā lakkhaṇakathā. Bodhisattānampi magganiyāmo atthīti pavattā niyāmokkantikathā. Catutthamaggaṭṭho tīhi phalehi samannāgatotiādinā pavattā aparāpi samannāgatakathā. Paṭhamamaggādīhi pahīnehi saddhiṃ nippariyāyato arahattaṃ sabbasaṃyojanappahānanti pavattā sabbasaṃyojanapahānakathā.

Nippariyāyato phalaṃ vimutti nāma, vipassanāmaggapaccavekkhaṇañāṇāni pana pariyāyato. Evaṃ pana aggahetvā yaṃ kiñci kilesavippayuttaṃ ñāṇaṃ vimuttīti pavattā vimuttikathā. Buddhādiasekhārammaṇaṃ asekhañāṇanti pavattā asekhañāṇakathā. Pathavīkasiṇādisamāpattiyo paramatthato avijjamāne paññattārammaṇe pavattattā viparītañāṇanti pavattā viparītakathā. Tattha anicce niccantiādinā catubbidho vipallāso veditabbo. Sabbesaṃ puthujjanānaṃ niyāmagamanāya ñāṇaṃ atthīti pavattā niyāmakathā. Sabbaṃ ñāṇaṃ paṭisambhidāti pavattā paṭisambhidākathā. Sammutivisayampi ñāṇaṃ bhūtārammaṇamevāti pavattā sammutiñāṇakathā. Cetopariyañāṇaṃ cittārammaṇameva, na taṃsampayuttarāgādicetasikārammaṇanti pavattā cittārammaṇakathā. Sabbasmiṃ anāgatadhamme sabbesaṃ ñāṇaṃ atthīti pavattā anāgatañāṇakathā. Paccuppanne attano ñāṇepi ñāṇaṃ pavattatīti pavattā paṭuppannañāṇakathā. Buddhā viya sāvakāpi tena tena veneyyajanena pattabbaphalaṃ ñatvāva tadatthāya dhammaṃ desentīti pavattā phalañāṇakathā.

Sammattaniyāmo niyamato niccaṭṭhena asaṅkhatoti pavattā niyāmakathā. ‘‘Dhammaṭṭhitatā dhammaniyāmatā’’tiādivacanato paṭiccasamuppādo asaṅkhatoti pavattā paṭiccasamuppādakathā. ‘‘Saccāni tathāni avitathānī’’tiādivacanato catusaccāni asaṅkhatānīti pavattā saccakathā. ‘‘Cattāro āruppā āneñjā’’ti vacanato asaṅkhatāti pavattā āruppakathā. Nirodhasamāpatti asaṅkhatāti pavattā nirodhasamāpattikathā. Asaṅkhato ākāsoti ākāsakathā. Ākāso sanidassanotikathā. Pathavīdhātu sanidassanātiādiṃ katvā kāyakammaṃ sanidassananti pariyosānakathā.

Natthi keci dhammā kehici dhammehi saṅgahitā, tena ekavidhena rūpasaṅgahotiādi niratthakanti pavattā saṅgahitakathā. Vedanādayo arūpadhammā aññamaññaṃ na sampayuttāti pavattā sampayuttakathā. Cetasikaṃ natthīti pavattā cetasikakathā. Cetanādhammova dānaṃ, na deyyadhammoti pavattā dānakathā. Paṭiggāhakānaṃ paribhogamayaṃ puññaṃ atthīti pavattā paribhogakathā. Petā ito dinnacīvarādīheva yāpentīti pavattā itodinnakathā. Pathavīkammavipākotikathā. Jarāmaraṇaṃ vipākotikathā. Kilesappahānamattameva sāmaññaphalaṃ, na cittacetasikā dhammāti pavattā ariyadhammavipākakathā. Aññamaññādipaccayatāya vipāko vipākadhammadhammotikathā.

Asurakāyena saddhiṃ cha gatiyoti pavattā gatikathā. Matasatto mātuutusamayañca mātāpitusaṃyogañca olokayamāno sattāhaṃ, atirekasattāhaṃ vā yasmiṃ bhave tiṭṭhati, so antarābhavo nāma atthīti pavattā antarābhavakathā. Rūpādipañcakāmaguṇāva kāmadhātu nāma, na tu vatthukāmakilesakāmāti pavattā kāmaguṇakathā. Pañcevāyatanāni kāmātikathā. Rūpadhammāva rūpadhātūtikathā. Arūpadhammāva arūpadhātūtikathā. Rūpadhātuyā sattā ghānādīhi saddhiṃ saḷāyatanikāti pavattā rūpadhātuyāāyatanakathā. Āruppepi atthi sukhumarūpantikathā. Kāyavacīviññattivasena rūpaṃ kammantikathā. Cittavippayutto arūpadhammova jīvitindriyaṃ, rūpajīvitindriyaṃ natthīti pavattā jīvitindriyakathā. Ariyupavādakammena arahattā parihāyatīti pavattā kammahetukathā.

Aniccādivasena saṅkhāre ādīnavato apassitvā nibbānaṃ ānisaṃsato passantassa saṃyojanappahānaṃ hotīti pavattā ānisaṃsadassāvikathā. Nibbānārammaṇampi saṃyojanaṃ atthīti pavattā amatārammaṇakathā. Rūpaṃ sārammaṇantikathā. Anusayā anārammaṇātikathā. Ñāṇaṃ anārammaṇantikathā. Atītārammaṇañca anāgatārammaṇañca cittaṃ anārammaṇantikathādvayaṃ. Sabbaṃ cittaṃ vitakkānupatitantikathā. Vitakkavipphārova saddo, so ca na sotaviññeyyoti pavattā vitakkavipphārasaddakathā. Vināpi cittena vācā pavattatīti pavattā nayathācittassavācātikathā. Vināpi cittena kāyakammaṃ pavattatīti pavattā nayathācittassakāyakammantikathā. Atītehipi jhānehi, anāgatehipi yogino samannāgatāti pavattā atītānāgatasamannāgatakathā.

Bhavaṅgacitte aniruddhe eva kusalākusalacittāni uppajjanti, tadabhāve ca santatinirodho siyāti pavattā nirodhakathā. Saha vācāhi viññattirūpaṃ maggotikathā. Pañcaviññāṇasamaṅgissāpi maggabhāvanā atthīti pavattā pañcaviññāṇasamaṅgissamaggakathā. Pañcaviññāṇā kusalāpi akusalāpītikathā. Pañcaviññāṇā sābhogātikathā. Maggakkhaṇe lokiyena, lokuttarena cāti dvīhi sīlehi yuttātikathā. Sīlaṃ acetasikantikathā. Sīlaṃ na cittānuparivattītikathā. Samādānahetucittavippayutto puññopacayo hotīti pavattā samādānahetukakathā. Viññatti sīlantikathā. Pāṇātipātādayo vināpi viññattiṃ hontīti pavattā aviññattidussīlyakathā.

Anusayā abyākatā, ahetukā, cittavippayuttāti tissopi anusayakathā. Asekhassa ñāṇavippayuttappavattiyā so ñāṇīti navattabboti pavattā ñāṇakathā. Ñāṇaṃ cittavippayuttantikathā. Maggakkhaṇe idaṃ dukkhanti ñāṇaṃ pavattanti pavattā idaṃ dukkhantikathā. Buddhā iddhibalena āyukappaṃ vināpi mahākappaṃ tiṭṭhantīti pavattā iddhibalakathā. Cittasantati samādhi, na ekacittakkhaṇikoti pavattā samādhikathā. Avijjādipaṭiccasamuppādaṅgehi aññā dhammaṭṭhitatāti pavattā dhammaṭṭhitatākathā. Rūpādīhi aññā aniccatāti pavattā aniccatākathā.

Viññattiyo vināpi indriyasaṃvaro kāyavacīkammanti pavattā kathā. Sabbaṃ kammaṃ vipākajanakanti pavattā kammakathā. Saddo vipākoti pavattā kathā. Saḷāyatanaṃ vipākoti pavattā kathā. Maggaṃ vināpi sattakkhattuparamotikathā. Tathā kolaṃkolaekabījikathāsupi. Diṭṭhisampanno jīvitā voropetītikathā. Diṭṭhisampannassa apāyaduggatiyā saddhiṃ rūpāditaṇhāsaṅkhātaduggatipahīnāti pavattā duggatikathā. Sattamabhavikassa taṇhāsambhavato duggati appahīnāti pavattā sattamabhavikakathā.

Saṅghabhedādikappaṭṭhaṃ kammaṃ katvā tena mahākappaṃ asītibhāgaṃ katvā tato ekabhāgamattaṃ kālaṃ āyukappaṃ niraye paccantīti aggahetvā sakalaṃ mahākappaṃ paccanti, vinassamānepi kappe cakkavāḷantaresu paccantīti pavattā kappaṭṭhakathā. Saṅghabhedako appanākusalāni viya kāmāvacarakusalampi na paṭilabhatīti pavattā kusalapaṭilābhakathā. Aṅgasampannāya āṇattiyā abhāvepi mātughātādiānantariyakammapayojako micchattaniyato evāti pavattā anantarāpayuttakathā. Aniyatadhammesupi keci kusalasampayuttāniyatā atthīti pavattā niyatassa niyāmakathā. Nīvaraṇehi nivutena paṭicchanneneva cittena nīvaraṇaṃ pajahantīti pavattā nivutakathā. Sammukhībhūtaṃ saṃyojanameva jahatīti pavattā sammukhībhūtakathā. Samāpanno ca jhānārammaṇanikantiyā jhānaṃ assādetīti pavattā samāpanno assādetītikathā. Dukkhavedanāyapi rāgassādavedanā hotīti pavattā assātarāgakathā. Dhammataṇhā abyākatātikathā. Dhammataṇhā na dukkhasamudayotikathā.

Kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjantīti pavattā kusalākusalapaṭisandahanakathā. Gabbhaseyyakānampi bījamattaṃ saḷāyatanaṃ paṭisandhikkhaṇe uppajjatīti pavattā saḷāyatanuppattikathā. Pañcaviññāṇāni aññamaññassa anantarā uppajjantīti pavattā anantarapaccayakathā. Sammāvācākammantaviññattiyo ariyarūpantikathā. Kāmarāgādito añño anusayotikathā. Kilesapariyuṭṭhānaṃ cittavippayuttantikathā. Yathā kāmarāgo kāmadhātuyaṃ pariyāpanno, evaṃ rūparāgaarūparāgā rūpārūpabhūmiyaṃ pariyāpannāti pavattā pariyāpannakathā. Dvayaṃ diṭṭhigataṃ abyākatantikathā. Diṭṭhigataṃ apariyāpannantikathā. Yo yesaṃ hetupaccayo, so puna tesaṃ sahajātādipaccayo na hoti, ekadhāva ekassa paccayo hotīti pavattā paccayatākathā. Avijjāva saṅkhārānaṃ paccayo, na pana saṅkhārā avijjāyāti pavattā aññamaññapaccayakathā. Kāladdhānā ime parinipphannena paññattimattāti pavattā addhākathā. Evaṃ khaṇalayamuhuttakathā. Aññassa āsavassa abhāvā āsavā anāsavāti pavattā āsavakathā. Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti pavattā jarāmaraṇakathā. Nirodhasamāpatti lokuttarāti pavattā saññāvedayitakathā. Sā lokiyāti pavattā dutiyasaññāvedayitakathā. Nirodhasamāpannopi kālaṃ kareyyāti pavattā tatiyasaññāvedayitakathā. Nirodhasamāpatti asaññasattupikātikathā. Kammato añño cittavippayutto kammūpacayotikathā.

Balappattā buddhādayo iddhibalena sattānaṃ cittaṃ rāgādianuppattiyā niggaṇhantīti pavattā niggahakathā. Evaṃ kusaluppattiyā paracittapaggahanakathā. Buddhā iddhiyā paresaṃ sukhaṃ dentīti pavattā sukhānuppadānakathā. ‘‘Saṅkhārā aniccā’’ti manasikaroto atītādibhedabhinne sabbe saṅkhāre ārammaṇavasena ekato adhigaṇhātīti pavattā adhigayhamanasikārakathā. Rūpaṃ hetukantikathā. Evaṃ rūpaṃ sahetukantikathā. Rūpaṃ kusalākusalantikathā. Rūpaṃ vipākotikathā, yathā kāmāvacarakammena jātaṃ rūpaṃ kāmāvacaraṃ, evaṃ rūpāvacarārūpāvacarakammehi jātaṃ rūpaṃ rūpāvacarārūpāvacarantikathā. Rūparāgo rūpadhātuyā, arūparāgo ca arūpadhātuyā pariyāpannotikathā.

Atthi arahato puññūpacayotikathā. Natthi arahato akālamaccūtikathā. Yaṃ kiñci uppajjati, sabbamidaṃ kammatotikathā. Indriyabaddhameva dukkhaṃ, na sabbe saṅkhārāti pavattā indriyabaddhakathā. Sabbe saṅkhārā dukkhā ṭhapetvā ariyamaggantikathā. Maggaphalāneva saṅgho nāma, na ca tāni dakkhiṇaṃ paṭiggaṇhanti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātītikathā. Tathā na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā. Na vattabbaṃ saṅgho bhuñjatītikathā. Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathā. Buddhā na kiñci bhuñjanti, tasmā na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā. Dāyakato dānaṃ visujjhati, na paṭiggāhakatoti pavattā dakkhiṇāvisuddhikathā.

Buddhā tusitaloke eva nibbattanti, na manussaloke. Ettha hi nimmitarūpamattaṃ dassentīti pavattā manussalokakathā. Nimmitarūpaṃ dhammaṃ deseti, na buddhoti pavattā dhammadesanākathā. Rāgova karuṇā nāma, tato natthi buddhānaṃ karuṇātikathā. Buddhānaṃ uccārapassāvo aññe gandhajāte ativiya adhigaṇhātīti pavattā gandhajātakathā. Buddhā ekena maggena cattāri sāmaññaphalāni sacchikarontīti pavattā ekamaggakathā. Parikammādiṃ vināva paṭhamādijjhānā dutiyādijjhānaṃ saṅkamatīti pavattā jhānasaṅkantikathā. Pañcakanaye avitakkavicāramattaṃ jhānaṃ visuṃ jhānaṃ nāma na hoti, jhānantarikaṃ nāma hotīti pavattā jhānantarikakathā. Samāpanno saddaṃ suṇātītikathā. Viññāṇaṃ vinā pasādacakkhunā rūpaṃ passatītikathā.

Tekālike kilese pajahatīti pavattā kilesappajahanakathā. Nibbānasaṅkhātāpi suññatā saṅkhārakkhandhapariyāpannāti pavattā suññatakathā. Asaṅkhatameva sāmaññaphalantikathā. Yesaṃ kesañci dhammānaṃ paṭilābhā asaṅkhatāti pavattā pattikathā. Sabbadhammānaṃ sabhāvasaṅkhātā tathatā asaṅkhatāti pavattā tathatākathā. Anavajjaṭṭhena nibbānampi kusalantikathā. Ānantariyādiṃ vināpi atthi puthujjanassa accantaniyāmatātikathā. Lokiyasaddhādayo na indriyānīti pavattā indriyakathā.

Asañciccāpi ānantariko hotīti pavattā asañciccakathā. Natthi puthujjanassa ñāṇanti pavattā ñāṇakathā. Nerayikānaṃ kammāneva nirayapālarūpena vadhenti, na nirayapālāti pavattā nirayapālakathā. Atthi devesu tiracchānātikathā. Viratittayaṃ cittavippayuttaṃ, pañcaṅgikova maggoti pavattā maggakathā. Paṭiccasamuppādesu ñāṇaṃ lokuttaranti pavattā ñāṇakathā.

Tisso saṅgītiyo ārabbha sāsanaṃ navaṃ katanti pavattā sāsanakathā. Puthujjano ekakkhaṇe tedhātukehi dhammehi avivittoti pavattā avivittakathā. Ñeyyāvaraṇahetukaṃ kiñci saṃyojanaṃ appahāyapi arahā hotīti pavattā saṃyojanakathā. ‘‘Saṅkhārā niccā hontu, rukkhā niccapupphaphalādiyuttā khemino hontū’’tiādinā yathādhippāyaṃ iddhi pavattatīti pavattā iddhikathā. Buddhānaṃ sarīraāyupabhāvemattato aññāpi vemattatā atthīti pavattā buddhakathā. Ekasmiṃ khaṇe sabbalokadhātūsu aneke buddhā santīti pavattā sabbadisākathā. Sabbe dhammā niyatāti pavattā dhammakathā. Sabbakammāni phaladāne niyatānīti pavattā kammakathā.

Arahā asabbaññubhāvena sabbaññuvisaye kiñci saṃyojanaṃ appahāya parinibbātīti pavattā parinibbānakathā. Arahā kusalacitto parinibbāyatīti pavattā kusalacittakathā. Arahā āneñje saṇṭhito parinibbāyatīti pavattā āneñjakathā. Atthi gabbhaseyyāya dhammābhisamayo, atthi gabbhaseyyāya arahattappatti, supinante dhammābhisamayo, arahattappatti cāti pavattā tissopi kathā. Sabbaṃ supinacittaṃ abyākatantikathā. Khaṇikatāya cittānaṃ natthi āsevanapaccayatātikathā. Sabbe saṅkhatā ekacittakkhaṇikāti pavattā khaṇikakathā.

Itthiyā saddhiṃ ekato sampattiṃ anubhavissāmāti pūjādiṃ katvā ekādhippāyappattassa bhikkhuno methuno dhammo paṭisevitabboti pavattā ekādhippāyakathā. Pāpabhikkhūsu methunaṃ paṭisevantesu arahantānaṃ vaṇṇena amanussā methunaṃ paṭisevantīti pavattā arahantavaṇṇakathā. Keci sattā attano issariyena kāmakārikāvasena vinipātaṃ gacchanti, na kammavasenāti pavattā issariyakāmakārikākathā. Na rāgo rāgapatirūpakotiādi patirūpakathā. Khandhāyatanādayo aparinipphannāti pavattā aparinipphannakathāti sādhikadvisatakathā. Pāḷiyaṃ aṭṭhamukhavādayuttivaseneva sammitiyādīnaṃ bhinnaladdhikānaṃ laddhibhedavasena nānāpakārato vibhattā, tā pana sabbakathā puggalakathāva. Tā taṃtaṃladdhibhedavasena saṅkhepatopi vuccamānā atibhāriyaṃ ganthaṃ karonti, tasmā na vitthāritā. Taṃ pana nayaṃ icchantehi pāḷiaṭṭhakathāsu (kathā. 1 ādayo; kathā. aṭṭha. nidānakathā) eva vitthārato gahetabboti ayamettha pāḷinayena saddhiṃ atthavinicchayo.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Kathāvatthumātikatthavaṇṇanā niṭṭhitā.

6. Yamakamātikā

Mūlayamakamātikatthavaṇṇanā

Idāni yamakamātikāya saṃvaṇṇanānayo hoti. Sā panesā mūlayamakamātikā khandhaāyatanadhātusaccasaṅkhāraanusayacittadhammaindriyayamakamātikāti dasavidhā hoti. Kenaṭṭhena cettha yamakanti? Yugaḷaṭṭhena. Yugaḷaṃ hi ‘‘yamakapāṭihāriyaṃ’’, ‘‘yamakasālā’’tiādīsu ‘‘yamaka’’nti vuccati, iti yugaḷasaṅkhātānaṃ yamakānaṃ vasena desitattā imesu dasasu ekekampi, etesaṃ vibhajanattā niddesopi, sabbesaṃ samūhattā pakaraṇampi yamakaṃ nāma. Idha panetā niddesayamakaṃ upādāya ‘‘yamakamātikā’’tveva vuttā, tāsaṃ pana dasannaṃ yamakamātikānaṃ mūlayamakamātikā ādi. Tatthāpi ‘‘ye keci kusalā dhammā, sabbe te kusalamūlā. Ye vā pana kusalamūlā, sabbe te dhammā kusalā’’ti idaṃ yamakaṃ ādi. Tassa kusalamūlasaṅkhātānaṃ dvinnaṃ atthānaṃ vasena atthayamakanti vā, tesaññeva atthānaṃ anulomato paṭilomato pavattapāḷidhammavasena dhammayamakanti vā, anulomapaṭilomato pavattapucchāvasena pucchāyamakanti vā tidhā yamakabhāvo veditabbo. Sesesupi eseva nayo.

Idāni imesaṃ yamakānaṃ vasena desitāya imissā mūlayamakamātikāya tāva nayayamakapucchāatthavārappabhedavasena pāḷivavatthānaṃ evaṃ veditabbaṃ – kusalattikamātikāya hi ‘‘kusalā dhammā’’ti idaṃ ādipadaṃ nissāya mūlanayo mūlamūlanayo mūlakanayo mūlamūlakanayoti ime cattāro nayā honti. Tesu ekekasmiṃ naye mūlayamakaṃ ekamūlayamakaṃ aññamaññamūlayamakanti tīṇi tīṇi yamakānīti dvādasa yamakāni. Ekekasmiṃ yamake anulomapaṭilomavasena dve dve pucchāti catuvīsati pucchā, ekekapucchāya sanniṭṭhānasaṃsayavasena dve dve atthāti aṭṭhacattālīsa atthā.

Tattha ye keci kusalāti kusalesu ‘‘kusalā nu kho, na kusalā nu kho’’ti sandehābhāvato imasmiṃ pade sanniṭṭhānattho veditabbo. Sabbe te kusalamūlāti ‘‘sabbe te kusalā dhammā kusalamūlā nu kho, na nu kho’’ti evaṃ vimativasena pucchitattā imasmiṃ pade saṃsayattho veditabbo. So ca kho veneyyānaṃ saṃsayaṭṭhāne saṃsayaṃ dīpetvā taṃvinodanatthaṃ bhagavatā vutto, tathāgatassa pana saṃsayaṭṭhānaṃ nāma natthi. Ito paresupi pucchāpadesu eseva nayo. Yathā ca kusalapadaṃ nissāya ime catunayādayo honti, akusalapadaṃ nissāyapi tatheva, abyākatapadaṃ nissāyapi tatheva, kusalādīni tīṇipi padāni ekato katvā niddiṭṭhaṃ nāmapadaṃ nissāya tathevāti kusalattikamātikāya catūsu padesu sabbepi soḷasa nayā, aṭṭhacattālīsa yamakāni, channavuti pucchā, dvānavutisataṃ atthā ca uddesavasena vuttāti veditabbā. Ettāvatā mūlavāro hetuvāro nidānavāro sambhavavāro pabhavavāro samuṭṭhānavāro āhāravāro ārammaṇavāro paccayavāro samudayavāroti sabbepi dasa vārā honti. Tattha mūlavāre āgataparicchedeneva avasesesupi nayādayo veditabbā. Pāḷi panettha atisaṃkhittā. Iti sabbesupi dasasu vāresu saṭṭhisataṃ nayā, asītiadhikāni cattāri yamakasatāni, saṭṭhiadhikāni nava pucchāsatāni, vīsādhikāni ekūnavīsati atthasatāni ca uddiṭṭhānīti veditabbāni.

Evamettha nayayamakapucchā atthavārappabhedavasena pāḷivavatthānaṃ viditvā idāni tassā anuttānapadatthānusāreneva vibhaṅganayasahito saṅkhepatthavaṇṇanānayo evaṃ veditabbo – tattha ye kecīti anavasesavacanaṃ. Kusalā dhammāti anavajjasukhavipākā nissattasabhāvā. Sabbe te kusalamūlāti kiṃ te sabbeyeva kusalamūlā hontīti pucchā. Imāni pana vissajjanamātikāya natthi. Yamakamātikāya hi sabbattha pucchāpadāneva uddhaṭāni, na vissajjanānīti. Vissajjanāni pana niddeseyeva vuttāni, tasmā sabbattha niddesanayeneva vissajjanamukhaṃ dassayissāma. Imissāva ‘‘ye keci kusalā dhammā, sabbe te kusalamūlā’’ti pucchāya vibhaṅganayena idaṃ vissajjanamukhaṃ. ‘‘Tīṇeva kusalamūlāni, avasesā kusalā dhammā na kusalamūlā’’ti tassā cāyamattho – na te sabbe kusalā dhammā kusalamūlāni honti, alobhādīni pana tīṇeva kusalamūlānīti. Ye vā pana kusalamūlā tayo alobhādayo kusalānaṃ mūlāti vuttā, sabbe te kusalā dhammāti kiṃ te sabbe tayopi dhammā kusalāti pucchā. Tassā niddese ‘‘āmantā’’ti vissajjanaṃ. Tassa tesaṃ tiṇṇaṃ mūlānaṃ kusalabhāvampi sampaṭicchāmīti attho. Ayaṃ tāva mūlanaye mūlayamakanayo.

Ekamūlayamake pana sabbe te kusalamūlena ekamūlāti gaṇanaṭṭhena ekamūlakaṃ aggahetvā samānatthena gahetabbā, ayaṃ hettha attho – ‘‘sabbe te kusalamūlena ekaṃ samānaṃ mūlaṃ etesanti ekamūlā’’ti. Yaṃ phassassa mūlaṃ, kiṃ tadeva vedanādīnanti ayaṃ pucchā. Atha nesaṃ tathābhāvaṃ sampaṭicchanavasena ‘‘āmantā’’ti vibhaṅge vissajjanaṃ. Ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalāti pucchā. Tassā pana kusalacittasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlameva, na kusalaṃ, phassādidhammajātaṃ pana kusalamūlena ekamūlañceva kusalañcāti idaṃ vissajjanaṃ. Yatheva hi phassādīnaṃ alobhādayo suppatiṭṭhitabhāvasādhanena hetupaccayattā mūlaṃ, tathā taṃsamuṭṭhānarūpassāpīti taṃrūpampi arūpadhammehi saddhiṃ samānamūlanti vuccati, na pana kusalaṃ anavajjasukhavipākattābhāvā. Ekamūlayamakanayo.

Aññamaññamūlayamake pana ‘‘ye keci kusalā’’ti apucchitvā ‘‘ye keci kusalamūlena ekamūlā’’ti pucchā katā. Kasmā? Imināpi byañjanena tassevatthassa sambhavadassanatthaṃ, kusalasamuṭṭhānarūpassāpi sampiṇḍanatthañca. Aññamaññamūlāti sabbeva te kiṃ aññamaññassa hetupaccayaṭṭhena mūlāni hontīti pucchā. Tassā yāni dve tīṇi mūlāni ekato uppajjanti, tāneva ekamūlāni ceva aññamaññamūlāni ca, avasesā kusalamūlasahajātā rūpārūpadhammā kusalamūlena ekamūlāva, na ca aññamaññamūlāti vissajjanaṃ. Tasseva paṭilomanaye sabbe te aññamaññamūlā alobhādayo kusalāti pucchā. Āmantāti vissajjanaṃ. Mūlanayo.

Yathā ca mūlanaye mūlayamakaekamūlayamakaaññamaññamūlayamakavasena chabbidhā pucchāvissajjananayā vuttā, evaṃ mūlamūlanayādīsupi veditabbā. Ayaṃ panettha viseso – sabbe te kusalamūlamūlāti sabbe te kusalamūlasaṅkhātā mūlā, kusalamūlamūlātveva attho. Ekamūlamūlāti samānaṭṭhena ekameva mūlamūlaṃ etesanti ekamūlamūlā, samānamūlamūlātveva attho. Aññamaññamūlamūlāti aññamaññassa mūlaṃ aññamaññamūlaṃ, taṃ hetupaccayaṭṭhena mūlaṃ etesanti aññamaññamūlamūlā, aññamaññamūlamūlātveva attho. Sesaṃ tādisamevāti. Mūlamūlanayo.

Mūlakanaye pana sabbe te kusalamūlakāti sabbe te kusalā hetupaccayaṭṭhena kusalabhūtaṃ mūlaṃ etesanti kusalamūlakāti pucchā. Āmantāti vissajjanaṃ. ‘‘Ye vā pana kusalamūlakā, sabbe te dhammā kusalā’’ti pucchā. Yaṃ rūpaṃ, taṃ ṭhapetvā sesaṃ kusalanti vissajjanaṃ, sesaṃ tādisamevāti. Mūlakanayo.

Mūlamūlakanaye pana kusalamūlamūlakāti kusalamūlasaṅkhātaṃ mūlaṃ etesanti kusalamūlamūlakā. Sesaṃ tādisamevāti.

Ayaṃ tāva kusalapadesu pucchāvissajjananayo. Akusalapadādīsupi eseva nayo. Ayaṃ pana viseso – akusalapadamūlesu ekamūlayamake ‘‘ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlā’’ti paṭhamapucchāya ‘‘ahetukaṃ akusalaṃ akusalamūlena ekamūla’’nti niddese vissajjanaṃ kataṃ. Tattha ahetukaṃ akusalanti dvīsu mohamūlacittesu mohaṃ sandhāya vuttaṃ, abyākatapadamūlesu ekamūlayamake ‘‘ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlā’’ti pucchāya ‘‘ahetukaṃ abyākataṃ ṭhapetvā sesā abyākatamūlena ekamūlakā’’ti vissajjanaṃ. Tattha ahetukaṃ abyākatanti aṭṭhārasāhetukacittuppādā, rūpaṃ, nibbānañca. Ettha ca kiñcāpi sahetukaabyākatacittasamuṭṭhānarūpampi abyākatamūlena ekamūlameva, taṃ pana abbohārikaṃ katvā niddese ekato labbhamānakavasenapetaṃ vissajjanaṃ katanti veditabbaṃ.

Nāmapadamūlesu ca ‘‘ye keci nāmā dhammā, sabbe te nāmamūlā’’ti pucchāya ‘‘naveva nāmamūlāni, avasesā nāmā dhammā, na nāmamūlā’’ti vissajjanaṃ. Ekamūlanaye panettha ‘‘ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlā’’ti pucchā. ‘‘Ahetukaṃ nāmaṃ ṭhapetvā sesaṃ nāmamūlena ekamūla’’nti vissajjanaṃ. Tattha ahetukacittuppādavicikicchuddhaccasampayuttamohanibbānavasena ahetukaṃ nāmaṃ veditabbaṃ. Sesaṃ sabbattha kusalapade vuttānusārena suviññeyyamevāti. Ayaṃ mūlavāre nayo.

Ito paresu hetuvārādīsu navasu vāresu mūlavārasadisova sabbattha saṃvaṇṇanānayo. Hetuādipadamattameva hettha viseso, tāni ca mūla-saddapariyāyato alobhādihetukāneva. Alobhādayo hi sahajātadhammasaṅkhātassa attano phalassa patiṭṭhānaṭṭhena mūlaṃ. Tassa nipphādanatthaṃ hinoti pavattatīti hetu, ‘‘handa naṃ gaṇhathā’’ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhavatīti sambhavo. Pabhavatīti pabhavo. Samuṭṭhāti taṃ ettha, etenāti vā samuṭṭhānaṃ. Taṃ āharatīti āhāro. Apaṭikkhipitabbaṭṭhena tena ālambīyatīti ālambaṇaṃ. Etaṃ paṭicca taṃ etīti paccayo. Etasmā taṃ samudetīti samudayo. Sabbaṃ kāraṇapariyāyena vuttā ‘‘mūlaṃ hetu nidānañcā’’ti gāthā dasannampi vārānaṃ uddānagāthā nāma. Ayaṃ mūlayamakamātikatthavaṇṇanānayo.

Khandhayamakamātikatthavaṇṇanā

Khandhayamakapāḷiyā pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ – ‘‘pañcakkhandhā’’ti padaṃ ādiṃ katvā yāva ‘‘na khandhā na saṅkhārā’’ti padaṃ, tāva pavattā ayaṃ khandhayamakamātikā nāma. Sā paṇṇattivārassa ‘‘uddesavāro’’tipi ‘‘pucchāvāro’’tipi vuccati. So ca padasodhanavāro padasodhanamūlacakkavāro suddhakhandhavāro suddhakhandhamūlacakkavāroti catūhi nayavārehi paṭimaṇḍito. Tattha ‘‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’’ntiādinā nayena padameva sodhetvā gato padasodhanavāro nāma. So anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre ‘‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’’ntiādīni pañca yamakāni. Paṭilomavārepi ‘‘na rūpaṃ na rūpakkhandho, na rūpakkhandho na rūpa’’ntiādinā pañca vārā.

Tato paraṃ tesaññeva padasodhanavāre sodhitānaṃ khandhānaṃ ‘‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’’tiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato padasodhanamūlakānaṃ cakkānaṃ atthitāya padasodhanamūlacakkavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre ‘‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’’tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi ‘‘na rūpaṃ na rūpakkhandho, na khandhā na vedanākkhandho’’tiādīni vīsatimeva.

Tato paraṃ ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādinā nayena suddhakhandhavaseneva gato suddhakhandhavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādīni pañca yamakāni. Paṭilomavārepi ‘‘na rūpaṃ na khandho, na khandhā na rūpa’’ntiādīni pañceva.

Tato paraṃ tesaññeva suddhakhandhānaṃ ‘‘rūpaṃ khandho, khandhā vedanā’’tiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato suddhakhandhamūlakānaṃ cakkānaṃ atthitāya suddhakhandhamūlacakkavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre ‘‘rūpaṃ khandho, khandhā vedanā’’tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi ‘‘na rūpaṃ na khandho, na khandhā na vedanā’’tiādīni vīsatimeva. Evamettha catūsu nayavāresu ekaṃ yamakasataṃ, dve pucchāsatāni, ekekapucchāya sanniṭṭhānasaṃsayavasena dve dve atthe katvā cattāri ca atthasatāni uddiṭṭhānīti veditabbāni.

Evametissā pāḷivavatthānaṃ viditvā idāni anuttānapadatthānusārena vibhaṅganayasahitasaṅkhepatthavaṇṇanānayo evaṃ veditabbo. Pañcakkhandhāti ayaṃ yamakavasena pucchitabbānaṃ khandhānaṃ uddeso. Rūpakkhandho…pe… viññāṇakkhandhoti tesaññeva pabhedato nāmavavatthānaṃ. Tato paraṃ padasodhanavārādayo cattāro nayavārā. Tattha rūpaṃ rūpakkhandhoti yaṃ kiñci ‘‘rūpa’’nti vuccati, sabbaṃ taṃ ‘‘rūpakkhandho’’ti pucchatīti vacanasodhanatthaṃ pucchā. Tassā ca ‘‘piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho, rūpakkhandho rūpañceva rūpakkhandho cā’’ti idaṃ niddesanayena vissajjanaṃ. Tattha piyarūpaṃ sātarūpantiādīsu yaṃ ‘‘rūpa’’nti vuttaṃ, taṃ rūpameva na rūpakkhandho. Yo pana ‘‘rūpakkhandho’’ti vutto, so ‘‘rūpa’’ntipi ‘‘rūpakkhandho’’tipi vattuṃ vaṭṭatīti attho. Rūpakkhandho rūpanti ettha pana ‘‘āmantā’’ti vissajjanaṃ rūpakkhandhassa niyamena rūpanti vattabbattā. Vedanā vedanākkhandhoti pucchāya, vedanākkhandho vedanāti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ. Saññāsaññākkhandhoti pucchāya ‘‘papañcasaññā’’tiādīsu āgatā diṭṭhisaññā saññā na saññākkhandho, saññākkhandho saññā ceva saññākkhandho cāti vissajjanaṃ. Saññākkhandho saññāti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ. Saṅkhārā saṅkhārakkhandhoti pucchāya ‘‘aniccā vata saṅkhārā’’tiādīsu āgato saṅkhārakkhandho, tato avasesā saṅkhatadhammā saṅkhārā na saṅkhārakkhandhoti vissajjanaṃ. Saṅkhārakkhandho saṅkhārāti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Viññāṇaṃ viññāṇakkhandhoti pucchāya, viññāṇakkhandho viññāṇanti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ.

Paṭilomavāre na rūpaṃ na rūpakkhandhoti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Tassa rūpa-saddavacanīyā dhammā rūpakkhandho na hontīti attho. Na rūpakkhandho na rūpanti pucchāya rūpakkhandhavirahitā ‘‘piyarūpaṃ sātarūpa’’nti vuttā dhammā na rūpakkhandho, rūpaṃ, piyarūpasātarūparūpakkhandhavirahitā pana dhammā na rūpakkhandho ceva na rūpañcāti vissajjanaṃ. Na vedanā na vedanākkhandhoti pucchāya, na vedanākkhandho na vedanāti pucchāya, na saññā na saññākkhandhoti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ. Na saṅkhārā na saṅkhārakkhandhoti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Na saññākkhandho na saññāti pucchāya pana diṭṭhisaññā na saññākkhandho, saññā, taṃ diṭṭhisaññaṃ, saññākkhandhañca ṭhapetvā avasesā na ceva saññā na ca saññākkhandhoti vissajjanaṃ. Na saṅkhārā na saṅkhārakkhandhoti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Na saṅkhārakkhandho na saṅkhārāti pucchāya saṅkhārakkhandhaṃ ṭhapetvā avasesasaṅkhatadhammā na saṅkhārakkhandho, saṅkhārā, asaṅkhatā pana dhātu na ceva saṅkhārā na ca saṅkhārakkhandhoti vissajjanaṃ. Na viññāṇaṃ na viññāṇakkhandhoti pucchāya, na viññāṇakkhandho na viññāṇanti pucchāya ca ‘‘āmantā’’ti vissajjanaṃ. Imināva nayena ito paresupi sabbattha vissajjananayo veditabbo, visesamattameva pana vakkhāma.

Padasodhanamūlacakkavāre pana ayaṃ viseso – khandhā vedanākkhandhoti ye keci khandhā, sabbe te vedanākkhandhoti pucchā. Tassā ‘‘vedanākkhandho khandho ceva vedanākkhandho ca, avasesā pana khandhā, na vedanākkhandho’’ti vissajjanaṃ. Sesesupi eseva nayo. Paṭilome pana na khandhā na vedanākkhandhoti pucchāya ‘‘āmantā’’ti vissajjanaṃ. Ettha ca ye paññattinibbānasaṅkhātā dhammā khandhāpi na honti, te yasmā vedanākkhandhopi na hoti, tasmā ‘‘āmantā’’ti vissajjanaṃ, sesaṃ suviññeyyameva. Padasodhanamūlacakkavāro.

Suddhakhandhavāre pana ‘‘rūpaṃ khandho’’ti pucchāya ‘‘āmantā’’ti vissajjanaṃ piyarūpādīnañca pañcasu khandhesu saṅgahitattā. ‘‘Khandhā rūpa’’ntiādīsu ye keci khandhā, sabbe te rūpakkhandhotiādinā attho gahetabbo. Teneva hissa niddese ‘‘khandhā rūpa’’ntiādinā padaṃ anuddharitvā ‘‘khandhā rūpakkhandho’’tiādinā atthavaseneva padaṃ uddharitvā ‘‘rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā, na rūpakkhandho’’ti vissajjanaṃ kataṃ. Teneva ca kāraṇena suddhakhandhavāroti vutto. Vacanasodhane viya hi ettha na vacanaṃ pamāṇaṃ, yathā pana suddhakhandhā labbhanti, tathā tathā atthova pamāṇaṃ. Parato āyatanayamakamātikādīsupi eseva nayo. Paṭilome ‘‘na rūpaṃ na khandho’’ti yaṃ dhammajātaṃ rūpaṃ na hoti, taṃ khandhopi na hotīti pucchā, tassā ‘‘rūpakkhandhavirahitā khandhā, na rūpaṃ, tathā nibbānaṃ na pana rūpañceva na khandho cā’’ti vissajjanaṃ. Sesaṃ suviññeyyameva. Suddhakhandhavāro.

Suddhakhandhamūlacakkavārepi ‘‘khandhā vedanākkhandho’’tiādinā heṭṭhā vuttanayena attho veditabboti ayaṃ paṇṇattivāre nayo.

Yasmā pana niddese imissā pana mātikāya paṇṇattivārasaṅkhātaṃ niddesaṃ vatvā tato imaṃ mātikākkamaṃ muñcitvā aparena pariyāyena aññepi uddesavāravirahitā ‘‘pavattivāro pariññāvāro’’ti dve mahāvārā pucchāvissajjanavasena vuttā, tasmā tesaṃ dvinnampi vārānaṃ nayo dassetabbo. Tato pavattivāre tāva pāḷivavatthānapubbikā mukhamattappakāsanā – imasmiṃ hi uppādavāro nirodhavāro uppādanirodhavāroti tayo antaravārā honti. Tattha uppādavāre tāva tiṇṇaṃ addhānaṃ vasena cha kālabhedā honti paccuppanno, atīto, anāgato, paccuppannenātīto, paccuppannenānāgato, atītenānāgatoti. Evametesu chasu kālabhedesu yvāyaṃ paṭhamo paccuppanno, tattha puggalato okāsato puggalokāsatoti tayo vārā honti.

Tattha ‘‘yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjatīti? Asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati, no ca tesaṃ vedanākkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati, vedanākkhandho ca uppajjati. Yassa vā pana vedanākkhandho uppajjati, tassa rūpakkhandho uppajjatīti? Arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjati, no ca tesaṃ rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ vedanākkhandho ca uppajjati, rūpakkhandho ca uppajjati. Yassa rūpakkhandho uppajjati…pe… tassa viññāṇakkhandho uppajjati…pe… yassa vā pana viññāṇakkhandho uppajjati, tassa rūpakkhandho uppajjatīti…pe… pañcavokāraṃ …pe… uppajjatī’’ti evaṃ rūpakkhandhamūlakāni cattāri, ‘‘yassa vedanākkhandho uppajjati, tassa saññākkhandho uppajjatī’’tiādinā ca vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti evametāni paccuppannakāle puggalavāre anulomanaye dasa yamakāni honti. Tattha rūpakkhandhamūlakesu catūsu ādito ekameva pāḷiyaṃ vissajjitaṃ, sesāni tena sadisavissajjanānīti tantiyā lahubhāvatthaṃ saṃkhittāni.

Vedanākkhandhamūlake pana sabbattha ‘‘āmantā’’ti ekasadisameva vissajjanaṃ. Vedanādīsu uppannesu niyamena saññādīnaṃ uppajjanato tattha sabbāni saṃkhittāni. Yathā ca puggalavāre dasa yamakāni, evaṃ okāsavārepi ‘‘yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjatīti? Asaññasatte tattha…pe… pañcavokāre tattha…pe… uppajjatī’’tiādinā, puggalokāsavārepi ‘‘yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjatīti? Asaññasattaṃ…pe… pañcavokāraṃ…pe… uppajjatī’’tiādinā. Paccuppannakāle tīsu vāresu anulomanaye tiṃsa yamakā honti. Yathā anulomanaye tiṃsa, evaṃ paṭilomanayepi ‘‘yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjatīti? Arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nuppajjati, no ca tesaṃ vedanākkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjati. Yassa vā pana vedanākkhandho nuppajjati, tassa rūpakkhandho nuppajjatīti? Asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjati, no ca tesaṃ rūpakkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ vedanākkhandho ca nuppajjati rūpakkhandho ca nuppajjatī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjatīti? Uppajjati. Yattha vā pana…pe… nuppajjatīti? Uppajjatī’’tiādinā ca, ‘‘yassa yattha rūpakkhandho nuppajjati, tassa tattha vedanākkhandho nuppajjatīti…pe… sabbesaṃ cavantānaṃ tadubhayaṃ nuppajjatī’’tiādinā cāti tiṃsa yamakā. Evaṃ paccuppannakāle saṭṭhi yamakāni, taddiguṇā pucchā, taddiguṇā ca atthā veditabbā.

Tattha yassa rūpakkhandho uppajjatīti yassa puggalassa paṭisandhikkhaṇe rūpakkhandho uppajjati. Tassa vedanākkhandhoti vedanākkhandhopi tassa tasmiṃyeva khaṇe uppajjatīti attho imināva nayena. Tattha asaññasattanti asaññattabhavaṃ paṭisandhivasena upapajjantānaṃ tesaṃ uppajjanakkhaṇe rūpakkhandho uppajjati, no ca tesaṃ acittakattā vedanākkhandho uppajjatīti attho. Imināva nayena ‘‘yassa vā pana vedanākkhandho’’tiādikesu pucchāvissajjanesu, tato paresupi sabbattha attho veditabbo.

Idaṃ panettha uppādanirodhesu niyamalakkhaṇaṃ – sakalepi hi imasmiṃ khandhayamake tattha tattha uppannānaṃ sattānaṃ pavatte yāva maraṇā vā khandhānaṃ apariyantesu uppādanirodhesu vijjamānesupi lahuparivattānaṃ dhammānaṃ vinibbhogaṃ katvā uppādanirodhe dassetuṃ na sukaranti pavattiyaṃ uppādanirodhe anāmasitvā paṭisandhiuppādavaseneva uppādavāro, nirodhamaraṇakāle nirodhavaseneva ca nirodhavāro kathito. Evamettha uppādanirodhesu niyamalakkhaṇaṃ viditvā paṭisandhiuppādameva ca cutinirodhameva ca gahetvā tesu tesu ṭhānesu āgatānaṃ pucchāvissajjanānaṃ atthavinicchayo veditabbo.

Paṭilomanaye pana sabbesaṃ cavantānanti maraṇacittassa bhaṅgakkhaṇasamannāgatānaṃ. Tesaṃ hi tattha rūpakkhandho nuppajjati, vedanākkhandho ca cuticittassa uppattikkhaṇe eva uppannattā. ‘‘Yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjatī’’ti pucchāya arūpabhavaṃ sandhāya ‘‘uppajjatī’’ti idaṃ vissajjanaṃ kataṃ, anantarapucchāya asaññibhavaṃ sandhāya ‘‘uppajjatī’’ti idaṃ vissajjananti veditabbaṃ. Sesaṃ suviññeyyamevāti ayaṃ paccuppannakāle nayo.

Yathā ca paccuppannakāle saṭṭhi yamakādīni, evaṃ sesesupi pañcasu kālabhedesu paccekanti gahetabbaṃ. Pucchāvissajjanesu panettha kiñcāpi ‘‘yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjitthāti? Āmantā’’tiādinā, ‘‘yattha rūpakkhandho uppajjittha, tattha vedanākkhandho uppajjitthāti? Pañcavokāre uppajjittha, nāññatthā’’tiādinā ca, ‘‘yassa yattha rūpakkhandho uppajjittha, tassa tattha vedanākkhandho uppajjitthāti? Pañcavokārānaṃ tesaṃ tattha uppajjittha, nāññatthā’’tiādinā ca atītakāle anulomanaye, ‘‘yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthāti? Natthī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjittha, tattha vedanākkhandho nuppajjitthāti? Uppajjitthā’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjitthāti? Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha, no ca tesaṃ…pe… suddhāvāsānaṃ tesaṃ tattha tadubhayaṃ nuppajjitthā’’tiādinā tīsu vāresu paṭilomanaye ca,

‘‘Yassa rūpakkhandho uppajjissati, tassa vedanākkhandho uppajjissatīti? Āmantā’’tiādinā, ‘‘yattha rūpakkhandho uppajjissati, tattha vedanākkhandho uppajjissatīti…pe… pañcavokāre uppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho uppajjissati, tassa tattha vedanākkhandho uppajjissati…pe… pañcavokārānaṃ tesaṃ tattha uppajjissatī’’tiādinā ca anāgatakāle anulomanaye, ‘‘yassa rūpakkhandho nuppajjissati, tassa vedanākkhandho nuppajjissatīti? Ye arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ rūpakkhandho nuppajjissati, netaro, pacchimabhavikānaṃ tadubhayaṃ nuppajjissatī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjissati, tattha vedanākkhandho nuppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjissati, tassa tattha vedanākkhandho nuppajjissatīti? Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjissati, netaro, pacchimabhavikānaṃ tadubhayaṃ nuppajjissatī’’tiādinā paṭilomanaye ca,

‘‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjitthā’’tiādinā, ‘‘yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjitthāti…pe… pañcavokāre uppajjatī’’tiādinā, ‘‘yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjitthāti? Suddhāvāsaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati, no ca tesaṃ tattha vedanākkhandho uppajjittha, pañcavokāre pana uppajjitthā’’tiādinā paccuppannena atītakāle anulomanaye, ‘‘yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjitthā’’tiādinā, ‘‘yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjitthāti? Uppajjitthā’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjati, tassa tattha vedanākkhandho nuppajjitthāti? Pañcavokārā cavantānaṃ arūpānañca tesaṃ tattha rūpakkhandho nuppajjati, no ca tesaṃ tattha vedanākkhandho nuppajjittha, suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjitthā’’tiādinā paṭilomanaye ca,

‘‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjissatīti? Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjatī’’tiādinā, ‘‘yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjissatīti? Pañcavokāre…pe… uppajjissatī’’tiādinā ca, ‘‘yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjissatīti? Pacchimabhavikānaṃ pañcavokāre…pe… uppajjissatī’’tiādinā ca paccuppannena anāgatakāle anulomanaye, ‘‘yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjissatīti pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ…pe… nuppajjissatī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjissatīti? Uppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjati, tassa tattha vedanākkhandho nuppajjissatīti…pe… pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattā cavantānaṃ tesaṃ tattha…pe… nuppajjissatī’’tiādinā paṭilomanaye ca,

‘‘Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatīti? Pacchimabhavikānaṃ uppajjissatī’’tiādinā, ‘‘yattha rūpakkhandho uppajjittha, tattha vedanākkhandho uppajjissatīti…pe… pañcavokāre uppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho uppajjittha, tassa tattha vedanākkhandho uppajjissatīti? Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ…pe… uppajjissatī’’tiādinā atītena anāgatakāle anulomanaye, ‘‘yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatīti? Natthī’’tiādinā, ‘‘yattha rūpakkhandho nuppajjittha, tattha vedanākkhandho nuppajjissatīti? Uppajjissatī’’tiādinā, ‘‘yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjissatīti…pe… suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca nuppajjissatī’’tiādinā paṭilomanaye ca suddhā atthavisesā upalabbhanti. Tathāpi ganthavitthārabhayena anavasesato na dassayissāma, dassitanayeneva sabbattha pucchāvissajjanaṃ sakkā paṇḍitena ñātunti ayaṃ uppādavāre nayo.

Yathā ca uppādavāre chasu kālabhedesu paccekaṃ puggalādibhedato anulomapaṭilomanayubhayena cha cha vārā, ekekasmiṃ vāre dasa dasa katvā saṭṭhi saṭṭhi yamakāni, sabbānipi saṭṭhiadhikāni tīṇi yamakasatāni, tato dviguṇā pucchā, dviguṇā atthā ca honti, evaṃ nirodhavāre uppādanirodhavārepi veditabbā. Tattha ca ‘‘yassa rūpakkhandho nirujjhati, tassa vedanākkhandho nirujjhatīti…pe… pañcavokārā cavantānaṃ…pe… nirujjhatī’’tiādinā, ‘‘yassa rūpakkhandho na nirujjhati, tassa vedanākkhandho na nirujjhatīti…pe… sabbesaṃ upapajjantānaṃ…pe… na nirujjhatī’’tiādinā nirodhavāre, ‘‘yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatīti? No. Yassa rūpakkhandho nuppajjati, tassa vedanākkhandho na nirujjhatīti…pe… arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati, vedanākkhandho ca na nirujjhatī’’tiādinā uppādanirodhavāre ca heṭṭhā vuttānusārena sabbattha pucchāvissajjananayo ñātabboti ayaṃ pavattivāre nayo.

Pariññāvāre pana puggalavārādīsu tīsu puggalavāro ekova labbhati, na okāsapuggalokāsavārā sadisavissajjanattā. Yo hi koci puggalo rūpādiṃ parijānantova, yattha katthaci niruddhopi tādisova hoti, tasmā chasu kālabhedesu anulomato puggalavasena dve dve vārā, ekekasmiṃ vāre dasa dasa katvā vīsati vīsati yamakānīti vīsaṃ yamakasataṃ, taddiguṇā pucchā, taddiguṇā ca atthā veditabbā. Tattha ca ‘‘yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānātīti? Āmantā’’tiādinā ca, ‘‘yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānātīti? Āmantā’’ti ādinā ca anulomapaṭilomato ādito tīsu kālesu sabbapucchānaṃ ‘‘āmantā āmantā’’tveva vissajjanaṃ. Itaresu pana tīsu missakakālesu ‘‘yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānitthāti? No. Yo vā pana…pe… no’’ti evaṃ itarakāladvayepi anulomanaye ‘‘no no’’tveva vissajjanaṃ.

Paṭilomanaye pana ‘‘yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānitthāti? Arahā rūpakkhandhaṃ na parijānāti, no ca so vedanākkhandhaṃ na parijānittha. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijāniṃsū’’tiādinā, ‘‘yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānissatīti? Ye maggaṃ paṭilabhissanti, te rūpakkhandhaṃ na parijānanti, no ca vedanākkhandhaṃ na parijānissanti. Arahā ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijānissantī’’tiādinā ca, ‘‘yo rūpakkhandhaṃ na parijānittha, so vedanākkhandhaṃ na parijānissantīti? Ye maggaṃ paṭilabhissanti, te rūpakkhandhaṃ na parijāniṃsu, no ca vedanākkhandhaṃ na parijānissanti. Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijāniṃsu, vedanākkhandhañca na parijānissantī’’tiādinā ca pucchāvissajjananayo veditabbo.

Ettha ca atītānāgatapaccuppannasaṅkhātā tayo addhā pavattivāre cutipaṭisandhivasena na labbhanti, pavatte cittakkhaṇavaseneva labbhanti. Lokuttaramaggakkhaṇasmiṃ hi nibbānārammaṇena cittena pañcasu khandhesu pariññākiccanipphattiyā yaṃ kañci ekaṃ khandhaṃ parijānanto itarampi ‘‘parijānātī’’ti anulomapañhesu pariññākiccassa matthakappattaṃ aggamaggasamaṅgiṃ sandhāya ‘‘āmantā’’ti vissajjanaṃ vuttaṃ. ‘‘Na parijānātī’’ti paṭilomapañhesu puthujjanādayo sandhāya ‘‘āmantā’’ti vissajjanaṃ vuttanti veditabbaṃ. ‘‘Parijānitthā’’ti imasmiṃ pana atītakālavāre maggānantare aggaphale ṭhitopi pariññākiccassa niṭṭhitattā parijānitthayeva nāma. ‘‘Parijānātī’’ti ca aggamaggasamaṅgī vuccati, ‘‘parijānissantī’’ti puthujjanādayo, tasmā yo na parijānāti, so parijānitthāti vā, parijānissatītiādinā vā vattuṃ asakkuṇeyyatāya ‘‘āmantā’’ti vissajjanaṃ kataṃ.

Paṭilomanaye pana ‘‘aggamaggasamaṅgiñca arahantañca ṭhapetvā’’ti idaṃ aggamaggasamaṅgino ‘‘na parijānātī’’ti vacanaṃ, arahato ca ‘‘na parijānitthā’’ti vattuṃ asakkuṇeyyatāya vuttaṃ, ‘‘ye ca puthujjanā maggaṃ na paṭilabhissantī’’ti iminā atīte viya anāgatepi anantakālaṃ amuccanakā sattā nāma atthīti dasseti, te ca arahatā niṭṭhitapariññākiccena, ‘‘na parijānissantī’’ti vattabbataṃ vā āpannena samakā jātā, sabbattha ca ekaṃ khandhaṃ parijānanto sabbaṃ parijānāti, aparijānantopi ca sabbaṃ na parijānātīti veditabbanti ayaṃ khandhayamakamātikatthasaṃvaṇṇanānayo.

Āyatanayamakamātikatthavaṇṇanā

Āyatanayamakamātikāya pana pāḷivavatthānādikaṃ sabbaṃ khandhayamakamātikāya vuttanayeneva veditabbaṃ aññatra visesā, tatrāyaṃ viseso – ‘‘dvādasāyatanānī’’ti padaṃ ādiṃ katvā yāva ‘‘nāyatanā na mano’’ti, tāva pavattā ayaṃ āyatanamātikā nāma. Tattha dvādasāyatanāni uddisitvā yamakavasena pucchāsu khandhapadaṃ ṭhapetvā cakkhādīni pañca ajjhattikāyatanāni paṭhamaṃ vuttāni, pacchā rūpādipañcabāhirāyatanāni, pariyosāne manāyatanadhammāyatanānīti evaṃ pāḷivavatthāne pañhe. Vissajjane pana ‘‘cakkhu cakkhāyatananti? Dibbacakkhu paññācakkhu cakkhumeva, na cakkhāyatanaṃ, cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca. Sotaṃ sotāyatananti? Dibbasotaṃ taṇhāsotaṃ sotameva, na sotāyatanaṃ. Ghānaṃ ghānāyatananti? Āmantā…pe… kāyo kāyāyatananti? Nāmakāyo cittakāyotiādi kāyo, na kāyāyatanaṃ. Rūpaṃ rūpāyatananti? Bhūtādi, piyarūpādi ca rūpaṃva, na rūpāyatanaṃ. Saddo saddāyatananti? Āmantā. Gandho gandhāyatananti? Sīlagandhādayo gandhova, na gandhāyatanaṃ. Raso rasāyatananti? Attharasādayo rasova, na rasāyatanaṃ. Dhammo dhammāyatananti? Pariyattidhammādayo dhammova, na dhammāyatanaṃ. Dhammāyatanaṃ dhammoti? Āmantā’’ti ayaṃ paṇṇattivāre viseso.

Pavattivāre pana ‘‘yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ uppajjatīti? Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ sotāyatanaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati, sotāyatanañca uppajjati…pe… yassa rūpāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjatīti? Acittakānaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Pañcavokāre uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vā pana manāyatanaṃ uppajjati, tassa rūpāyatanaṃ uppajjatīti? Arūpabhavavajjite saññābhave upapajjantānaṃ…pe… uppajjati. Yassa rūpāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Arūpabhavavajjite sabbattha uppajjati. Yassa manāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatīti? Āmantā, yassa vā pana…pe… uppajjatīti? Asaññabhavavajjite sabbattha uppajjatī’’ti evaṃ saddāyatanavajjitā sesāyatanamātikāyamakayojanā yathānurūpaṃ veditabbā. Saddāyatanaṃ hi paṭisandhikkhaṇe na labbhati, ayaṃ uppādavāre viseso, iminā nayena nirodhavārādīsu, pariññāvāre ca yojanāviseso veditabbo, sabbattha ca khandhato āyatanānaṃ bahutā ca yamakavārabahutā ca veditabbā. Sesaṃ tādisamevāti ayaṃ āyatanayamakamātikatthasaṃvaṇṇanānayo.

Dhātuyamakamātikatthavaṇṇanā

Dhātuyamakamātikāya pana pāḷivavatthānaṃ sabbaṃ āyatanayamakamātikāya vuttanayeneva veditabbanti ayaṃ dhātuyamakamātikatthasaṃvaṇṇanānayo.

Saccayamakamātikatthavaṇṇanā

Saccayamakamātikāya pana khandhayamake vuttanayena vārabhedā, kālādibhedā ca veditabbā, pāḷivavatthāne panettha catunnaṃ saccānaṃ vasena padasodhanavāro padasodhanamūlacakkavāro suddhasaccavāro suddhasaccamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā. Pucchāvissajjanesu pana ‘‘dukkhaṃ dukkhasaccanti? Āmantā. Dukkhasaccaṃ dukkhanti? Kāyikacetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ dukkhasaccaṃ, na dukkhaṃ. Kāyikacetasikaṃ dukkhaṃ pana dukkhañceva dukkhasaccañca. Samudayo samudayasaccanti? Taṇhaṃ ṭhapetvā avasesā saccavibhaṅge niddiṭṭhā kusalādidhammā samudayo, na samudayasaccaṃ. Taṇhā pana samudayo ceva samudayasaccañca. Samudayasaccaṃ samudayoti? Āmantā. Nirodho nirodhasaccanti? Tadaṅganirodhādayo, khaṇikanirodho ca nirodhova, na nirodhasaccaṃ. Nibbānaṃ pana nirodho ceva nirodhasaccañca. Nirodhasaccaṃ nirodhoti? Āmantā. Maggo maggasaccanti? Micchāmaggaṅgādayo maggo, na maggasaccaṃ. Ariyamaggo pana maggo ceva maggasaccañca. Maggasaccaṃ maggoti? Āmantā’’tiādinā paṇṇattivāre nayo veditabbo.

Pavattivāre pana ‘‘yassa dukkhasaccaṃ uppajjati, tassa samudayasaccaṃ uppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ uppajjati, no ca tesaṃ samudayasaccaṃ uppajjati. Taṇhāya uppādakkhaṇe tadubhayaṃ uppajjati. Yassa dukkhasaccaṃ uppajjati, tassa maggasaccaṃ uppajjatīti…pe… pañcavokāre maggassa uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vā pana…pe… uppajjatīti? Arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati, no ca tesaṃ dukkhasaccaṃ uppajjati. Pañcavokāre tadubhayaṃ uppajjati. Yassa samudayasaccaṃ uppajjati, tassa maggasaccaṃ uppajjatīti? No, yassa vā pana…pe… no’’tiādinā puggalavāre, ‘‘yattha dukkhasaccaṃ uppajjati, tattha samudayasaccaṃ uppajjatīti? Asaññasatte tattha dukkhasaccaṃ uppajjati, no ca tattha tadaññaṃ, aññattha tadubhayampi. Yattha dukkhasaccaṃ uppajjati, tattha maggasaccaṃ uppajjatīti? Apāye, asaññasatte ca dukkhameva, no ca tattha tadaññaṃ, aññattha tadubhayampī’’tiādinā okāsavāre, puggalokāsavārepīti evaṃ anulomanaye,

‘‘Yassa dukkhasaccaṃ nuppajjati, tassa samudayasaccaṃ nuppajjatīti? Āmantā. Yassa vā pana…pe… nuppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe samudayasaccaṃ nuppajjati, no ca tesaṃ dukkhasaccaṃ nuppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccañca nuppajjati, dukkhasaccañca nuppajjatī’’tiādinā, ‘‘yattha dukkhasaccaṃ nuppajjati, tattha samudayasaccaṃ nuppajjatīti? Natthi. Yattha vā pana samudayasaccaṃ nuppajjati, tattha dukkhasaccaṃ nuppajjatīti? Uppajjatī’’tiādinā ca, ‘‘yassa yattha dukkhasaccaṃ nuppajjati, tassa tattha samudayasaccaṃ nuppajjatīti? Āmantā. Yassa vā pana yattha samudayasaccaṃ nuppajjati, tassa tattha dukkhasaccaṃ nuppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha samudayasaccaṃ eva nuppajjati, netaraṃ, sabbesaṃ pana cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ tattha tadubhayampi nuppajjatī’’tiādinā ca sabbattha paṭilomanaye ca,

‘‘Yassa dukkhasaccaṃ uppajjittha, tassa samudayasaccaṃ uppajjitthāti? Āmantā. Yassa dukkhasaccaṃ uppajjittha, tassa maggasaccaṃ uppajjitthāti? Abhisametāvīnaṃ uppajjittha, na itaresa’’ntiādinā, ‘‘yassa yattha dukkhasaccaṃ uppajjittha, tassa tattha samudayasaccaṃ uppajjitthāti? Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tattha dukkhasaccaṃ uppajjittha, netaraṃ, itaresaṃ tadubhayaṃ uppajjitthā’’tiādinā, ‘‘yassa dukkhasaccaṃ uppajjissati, tassa samudayasaccaṃ uppajjissatīti? Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tesaṃ dukkhasaccaṃ uppajjissati, netaraṃ, itaresaṃ tadubhayaṃ uppajjissatī’’tiādinā ca, ‘‘yassa dukkhasaccaṃ uppajjati, tassa samudayasaccaṃ uppajjitthāti? Āmantā, yassa vā pana…pe… uppajjatīti? Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggaphaluppattikkhaṇe tesaṃ samudayasaccaṃ uppajjittha, no ca tesaṃ dukkhasaccaṃ uppajjati. Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe samudayasaccañca uppajjittha, dukkhasaccañca uppajjatī’’tiādinā ca sesakālabhedesu ca anulomapaṭilomādīsu ca vuttānusārena uppādavāre sabbattha vissajjananayo yathānurūpaṃ ñātabbo. ‘‘Yassa dukkhasaccaṃ nirujjhati, tassa samudayasaccaṃ nirujjhatīti…pe… taṇhāya bhaṅgakkhaṇe tesaṃ tadubhayaṃ nirujjhatī’’tiādinā nirodhavāre, uppādanirodhavārepīti evaṃ pavattivāre sabbattha yathānurūpato yojanā veditabbā.

Tathā ‘‘yo dukkhasaccaṃ parijānāti, so samudayasaccaṃ pajahatīti? Āmantā’’tiādinā pariññāvārepīti evamettha pāḷinayo ñātabbo.

Atthavinicchaye panettha idaṃ lakkhaṇaṃ – pavatti vāre tāvettha nirodhasaccaṃ na labbhateva, sesesu pana tīsu saccesu samudayamaggasaccāni ekantena pavattiyaṃ eva labbhanti. Dukkhasaccaṃ cutipaṭisandhīsupi pavattepīti evamettha yaṃ yaṃ sabbattha labbhati, tassa tassa vasena atthavinicchayo veditabbo. Tatridaṃ nayamukhaṃ – sabbesaṃ upapajjantānanti antamaso suddhāvāsānampi. Tepi hi dukkhasacceneva uppajjanti. Taṇhāvippayuttacittassāti idaṃ dukkhasaccasamudayasaccesu ekakoṭṭhāsassa uppattidassanatthaṃ vuttaṃ, tasmā pañcavokāravaseneva gahetabbaṃ. Catuvokāre pana taṇhāvippayuttaphalasamāpattiyā uppādakkhaṇe ekampi saccaṃ nuppajjati. Tadubhayanti dukkhasamudayasaccadvayaṃ. Tasmiṃ hi khaṇe taṇhaṃ ṭhapetvā sesaṃ dukkhasaccaṃ nāma hotīti taṃ sandhāyetaṃ vuttaṃ. Maggassa uppādakkhaṇe pana rūpameva dukkhasaccaṃ nāma, sesā maggasahajātā dhammā saccavinimuttāva. Teneva kāraṇena ‘‘arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati, no ca tesaṃ dukkhasaccaṃ uppajjatī’’ti vuttaṃ. Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe. Tesaṃ tatthāti tesaṃ tasmiṃ upapattikkhaṇe taṇhāvippayuttacittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabbo. Aññesupi evarūpesu eseva nayo. Anabhisametāvīnanti anabhisamitasaccānanti iminā nayamukhena sabbattha atthavinicchayo veditabbo.

Pariññāvāre pana ñātatīraṇapahānavasena tissopi pariññāyo labbhanti. Yasmā pana lokuttaradhammesu pariññānāma natthi, tasmā idha dve eva saccāni gahitāni. Tattha ‘‘dukkhasaccaṃ parijānātī’’ti ñātatīraṇapariññāvasena vuttaṃ, ‘‘samudayasaccaṃ pajahatī’’ti ñātapahānapariññāvasena, iti imāsaṃ pariññānaṃ vasena sabbattha attho veditabbo. Ayaṃ saccayamakamātikatthasaṃvaṇṇanānayo.

Saṅkhārayamakamātikatthavaṇṇanā

Saṅkhārayamakamātikāya pana heṭṭhā vuttanayeneva mahāvārantarādibhedā veditabbā. Ayaṃ panettha viseso – mātikāya tāva yathā heṭṭhā khandhādayo dhamme uddisitvā ‘‘rūpaṃ rūpakkhandho’’tiādinā padasodhanavāro āraddho, tathā anārabhitvā ‘‘assāsapassāsā kāyasaṅkhāro’’tiādinā paṭhamaṃ tayopi saṅkhārā vibhajitvā dassitā. Tattha kāyassa saṅkhāro kāyasaṅkhāro, assāsapassāsā. ‘‘Kāyikā ete dhammā kāyapaṭibaddhā’’ti (ma. ni. 1.463; saṃ. ni. 4.348) vacanato kāraṇabhūtassa karajakāyassa phalabhūto esa saṅkhāroti kāyasaṅkhāro. Aparo nayo – saṅkharīyatīti saṅkhāro. Kena saṅkharīyati? Kāyena. Ayaṃ hi vāto viya bhastāya karajakāyena saṅkharīyati, evampi kāyassa saṅkhāroti kāyasaṅkhāro, kāyena kato assāsapassāsavātoti attho. Cetasā vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā ‘‘vitakkavicārā vacīsaṅkhāro’’ti (ma. ni. 1.463) vacanato pana saṅkharotīti saṅkhāro, kiṃ saṅkharoti? Vaciṃ. Vaciyā saṅkhāroti vacīsaṅkhāro, vacībhedasamuṭṭhāpakassa vitakkavicāradvayassetaṃ nāmaṃ. ‘‘Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā’’ti (ma. ni. 1.463; saṃ. ni. 4.348) vacanatoyeva pana tatiyapade saṅkharīyatīti saṅkhāro, kena saṅkharīyati? Cittena, iti cittassa saṅkhāroti cittasaṅkhāro, sabbesampi cittasamuṭṭhānānaṃ cetasikānaṃ dhammānaṃ etaṃ adhivacanaṃ. Vitakkavicārānaṃ pana vacīsaṅkhārabhāvena visuṃ gahitattā ‘‘ṭhapetvā vitakkavicāre’’ti vuttaṃ.

Idāni ‘‘kāyo kāyasaṅkhāro’’ti padasodhanavāro āraddho, tassa anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni. Padasodhanamūlacakkavāre ekekasaṅkhāramūlakāni dve dve katvā anulomanaye cha, paṭilomanaye chāti dvādasa yamakāni. Suddhasaṅkhāravāre pana yathā suddhakhandhavārādīsu ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādinā nayena yamakānivuttāni, evaṃ ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’ti avatvā ‘‘kāyasaṅkhāro vacīsaṅkhāro’’tiādinā nayena kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti anulome tīṇi, paṭilome tīṇīti cha yamakāni vuttāni. Kiṃ kāraṇā? Suddhikaekekapadavasena atthabhedābhāvato, kāyasaṅkhāroti pana dvīhipi padehi ekova attho labbhatīti ayaṃ visesova, tasmā ekekapadavasena na vuttaṃ, ‘‘kāyo kāyasaṅkhāro’’tiādi pana vattabbaṃ siyā, sopi nayo padasodhanavāre vināpi atthena vacanaṃ yujjatīti tattheva vutto, idha pana kāyasaṅkhārādīnaṃ vacīsaṅkhārādīhi aññattā ‘‘kāyasaṅkhāro vacīsaṅkhāro’’tiādināpi yamakāni vuttāni. Suddhasaṅkhāramūlacakkavāro panettha na gahitoti ayaṃ tāvettha pāḷivavatthāne viseso.

Pañhavissajjanesu pana ‘‘kāyo kāyasaṅkhāroti? No, kāyasaṅkhāro kāyoti? No’’ti vā evaṃ sabbattha paṭisedho. Vissajjanānaṃ kāyādīnaṃ eva kāyasaṅkhārādināmattā. Na hi kāyādayo viya kāyasaṅkhārādīnaṃ nāmaṃ hoti, paṭilome pana na kāyo na kāyasaṅkhāroti yo kāyo na hoti, so kāyasaṅkhāropi na hotīti pucchāya attho, tassā kāyasaṅkhāro na kāyo kāyasaṅkhāroti kāyasaṅkhāro kāyo na hoti, kāyasaṅkhāroyeva paneso hoti, kāyañca kāyasaṅkhārañca ṭhapetvā avasesaṃ saṅkhatāsaṅkhatādibhedaṃ sabbaṃ na ca kāyo, na ca kāyasaṅkhāroti vissajjanaṃ. Sesesupi eseva nayo, itaresu ca anulomapaṭilomesu ‘‘kāyo kāyasaṅkhāroti? No, saṅkhārā vacīsaṅkhāroti? Vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca, avasesā saṅkhārā, na vacīsaṅkhāro, na saṅkhārā na vacīsaṅkhāroti? Āmantā’’tiādinā sabbattha pucchāvissajjananayo veditabbo.

Pavattivāre pana ‘‘yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro uppajjatīti? Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro uppajjati, netaro, savitakkasavicāracittasamaṅgīnaṃ pana kāmāvacarasattānaṃ tadubhayampi uppajjati. Yassa vā pana…pe… uppajjatīti? Rūpārūpabhavikānaṃ vitakkavicāruppādakkhaṇe vacīsaṅkhārova uppajjati, netaro…pe… yathāvuttakāmāvacarānaṃ pana tadubhayaṃ uppajjati. Yassa kāyasaṅkhāro uppajjati, tassa cittasaṅkhāro uppajjatīti? Āmantā…pe… yassa vā pana…pe… uppajjatīti…pe… assāsapassāsānaṃ uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vacīsaṅkhāro uppajjati, tassa cittasaṅkhāro uppajjatīti? Āmantā…pe… yattha kāyasaṅkhāro uppajjati, tattha vacīsaṅkhāro uppajjatīti? Kāmāvacarasattānaṃ dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhārova uppajjati, netaro, paṭhamajjhānādīsu pana tadubhayaṃ uppajjati. Yattha vā pana …pe… uppajjatīti? Kāmāvacare uppajjati, na rūpārūpabhavesu. Yattha kāyasaṅkhāro uppajjati, tattha cittasaṅkhāro uppajjatīti? Āmantā. Yattha vā pana…pe… uppajjatīti? Kāmāvacarasattānaṃ catutthajjhāne rūpārūpabhave ca tattha cittasaṅkhārova uppajjati, netaro, itarajjhānādīsu pana tadubhayaṃ uppajjatī’’tiādinā,

‘‘Yassa kāyasaṅkhāro nuppajjati, tassa vacīsaṅkhāro nuppajjatīti? Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhārova nuppajjati, netaro, sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānañca tadubhayampi nuppajjati…pe… yassa kāyasaṅkhāro nuppajjati, tassa cittasaṅkhāro nuppajjatīti…pe… sabbacittānaṃ bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānañca nuppajjatī’’tiādinā ca, ‘‘yattha kāyasaṅkhāro nuppajjati, tattha vacīsaṅkhāro nuppajjatīti…pe… catutthajjhānakkhaṇe rūpabhavādīsu nuppajjatī’’tiādinā ca, ‘‘yassa kāyasaṅkhāro uppajjittha, tassa vacīsaṅkhāro uppajjitthāti? Āmantā’’tiādinā, ‘‘yassa kāyasaṅkhāro nuppajjittha, tassa cittasaṅkhāro nuppajjitthāti? Natthī’’tiādinā, ‘‘yassa yattha kāyasaṅkhāro nuppajjittha, tassa tattha vacīsaṅkhāro nuppajjitthāti…pe… catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha vacīsaṅkhāro cā’’tiādinā ca,

‘‘Yassa kāyasaṅkhāro uppajjissati, tassa vacīsaṅkhāro uppajjissatīti? Āmantā. Yassa vā pana…pe… uppajjissatīti? Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpārūpabhave pacchimabhavikānaṃ vacīsaṅkhārova uppajjissati, na kāyasaṅkhāro, aññesaṃ pana tadubhayaṃ uppajjissatī’’tiādinā ca, ‘‘yassa kāyasaṅkhāro nuppajjissati, tassa vacīsaṅkhāro nuppajjissatīti…pe… pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati, tesaṃ tadubhayaṃ nuppajjissatī’’tiādinā sabbakālabhedesu yathānurūpato uppādavāre yojanānayo veditabbo. ‘‘Yassa kāyasaṅkhāro nirujjhati, tassa vacīsaṅkhāro nirujjhatīti…pe… paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tadubhayaṃ nirujjhati. Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatīti? Āmantā’’tiādinā nirodhavāre, ‘‘yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatīti? No’’tiādinā uppādanirodhavāre ca,

‘‘Yo kāyasaṅkhāraṃ parijānāti, so vacīsaṅkhāraṃ parijānātīti? Āmantā’’tiādinā pariññāvāre ca heṭṭhā vuttānusārena sabbattha pāḷinayo veditabbo.

Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti tīṇeva yamakāni labbhanti. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imasmiṃ hi saṅkhārayamake ‘‘assāsapassāsānaṃ uppādakkhaṇe, vitakkavicārānaṃ uppādakkhaṇe’’tiādivacanato (yama. 2.saṅkhārayamaka.19) paccuppannādikālabhedo pavattivasenāpi gahetabbo, na cutipaṭisandhivaseneva. ‘‘Dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjatī’’tiādivacanato (yama. 2.saṅkhārayamaka.21) ca jhānampi okāsavasena gahitanti veditabbaṃ. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo. Tatridaṃ nayamukhaṃ – ‘‘vinā vitakkavicārehī’’ti dutiyatatiyajjhānavasena vuttaṃ, na catutthajjhānavasena tattha assāsapassāsānaṃ abhāvato. ‘‘Cittassa bhaṅgakkhaṇe’’ti idaṃ kāyasaṅkhārassa ekantacittasamuṭṭhānattā vuttaṃ, uppajjamānameva hi cittaṃ rūpaṃ, arūpaṃ vā samuṭṭhāpeti, na bhijjamānaṃ, ṭhitaṃ vā. ‘‘Pacchimacittasamaṅgīna’’nti sabbapacchimena appaṭisandhikacittena samaṅgīnaṃ khīṇāsavānaṃ. ‘‘Avitakkaavicāraṃ pacchimacitta’’nti ettha rūpāvacarānaṃ dutiyajjhānikādicuticittavasena, arūpāvacarānañca catutthajjhānikacuticittavasena attho gahetabbo.

‘‘Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatī’’ti ettha niyamato kāyasaṅkhārassa cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato ‘‘āmantā’’ti paṭivacanaṃ dinnaṃ na ekacittakkhaṇikattā. Cittasaṅkhāro hi kāyasaṅkhārena vināpi uppajjati ca nirujjhati ca. Kāyasaṅkhāro pana cittasamuṭṭhānattā yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhati, esā cittasamuṭṭhānarūpassa dhammatā. Yaṃ pana vibhaṅgappakaraṇassa sīhaḷaṭṭhakathāya ‘‘cittasamuṭṭhānarūpaṃ sattarasamacittassa uppādakkhaṇe nirujjhatī’’ti vuttaṃ, taṃ imāya pāḷiyā virujjhati. ‘‘Yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatī’’ti ettha yasmā kāyasaṅkhāro cittassa uppādakkhaṇe uppajjati, na ca tasmiṃ khaṇe vitakkavicārā nirujjhanti, tasmā ‘‘no’’ti paṭisedho kato. Iminā nayamukhena sabbattha vinicchayo veditabbo. Ayaṃ saṅkhārayamakamātikatthasaṃvaṇṇanānayo.

Anusayayamakamātikatthavaṇṇanā

Anusayayamakamātikāya pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ. Anusayayamakepi khandhayamakamātikādīsu viya desanaṃ akatvā aññena nayena pāḷidesanā katā. Kathaṃ? Paṭhamaṃ tāva paricchedavāro paricchinnuddesavāroti dve vārā uddesavasena desitā, tato uppattiṭṭhānavāroti eko khuddakavāro. Tato anusayavāro sānusayavāro pajahanavāro pariññāvāro pahīnavāro uppajjanavāro dhātuvāroti anusaye yojetvā yamakavasena papañcato niddiṭṭhā satta mahāvārāti aṭṭhakaniddesavasena desitā, evaṃ dasahi vārehi anusayayamakadesanā katā. Tesu ye ime hi paricchedavārotiādinā dve vārā uddesavasena vuttā, te idha anusayayamakamātikāti gahetabbā.

Tattha hi satta anusayāti ayaṃ gaṇanāya paricchinditvā anusayānaṃ desitattā paricchedavāro nāma. Kāmarāgānusayo…pe… avijjānusayoti ayaṃ paricchedavasena paricchinnānaṃ nāmamattaṃ uddisitvā ‘‘ime nāma te’’ti desitattā paricchinnuddesavāro nāma. Tattha anuttānatthato tāva anusayāti kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? Appahīnaṭṭho. Kāmarāgānusayādayo hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā ‘‘anusayā’’ti vuccanti, anusentīti ca taṃ taṃ anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayanaṭṭho nāma appahīnākāro, appahīnākāro ca na uppajjati, tasmā anusayā na uppajjantīti. Tatridaṃ paṭivacanaṃ – appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatakileso vuccati, so cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalova hoti kathāvatthusmiṃ (kathā. 554 ādayo) anusayānaṃ cittavippayuttabhāvassa paṭisedhitattā, so ca atītopi hoti, anāgatopi paccuppannopi, tasmā uppajjatīti vattuṃ yuttaṃ. Tathā hi dhammasaṅgahe mohassa padabhājane 317 ‘‘avijjānusayo avijjāpariyuṭṭhānaṃ…pe… ayaṃ tasmiṃ samaye moho hotī’’ti (dha. sa. 390). Imasmiñca yamake uppajjanavāre ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī’’tiādi vuttaṃ, tasmā ‘‘anusentīti taṃ taṃ anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti yaṃ vuttaṃ, taṃ suvuttanti veditabbaṃ. Kāmarāgānusayoti kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Ayaṃ tāvettha anuttānattho. Atthavinicchayo panetthāpi niddesanayamukhadassanavaseneva hoti, niddeso cettha heṭṭhā vutto.

Uppattiṭṭhānavārādayo aṭṭha vārā ca, tatrāyaṃ pāḷivavatthānānupubbikāmukhamattappakāsanā. Tesaṃ hi paṭhamo anusayānaṃ uppattiṭṭhānavāro nāma. Tattha vārabhedo yamakayojanavāre natthi, itaresu pana sattasu mahāvāresu atthi. Tesu hi paṭhamo anusayavāro anulomapaṭilomanayavasena duvidho hoti. Tattha anulomanaye ‘‘yassa yattha…pe… anusetī’’ti puggalokāsatadubhayanāmavasena tayo antaravārā honti, tesu ekekasmiṃ ekamūlakadvimūlakatimūlakacatumūlakapañcamūlakachamūlakānaṃ vasena yamakabhedā honti. Yathā ca anulomanaye, evaṃ paṭilomanayepi veditabbā. Yathā cettha anusayavāre, evaṃ sānusayavārapajahanavārapariññāvārapahīnavārauppajjanavāresu pañcasupi. Ayaṃ panettha purimesu tīsu vāresu viseso. Okāsavāre ‘‘yattha tatthā’’ti avatvā ‘‘yato tato’’ti nissakkavacanena desanā katā. Sesaṃ tādisameva. Yo panāyaṃ sabbapacchimo dhātuvāro nāma, so pucchāvāro vissajjanavāroti dvidhā ṭhito. Tattha pucchāvāro anulomapaṭilomavasena duvidho. Tassāvasāne pucchānukkamena vissajjanaṃ katanti. Evaṃ tāvettha pāḷivavatthānaṃ veditabbaṃ.

Tatridaṃ aṭṭhannaṃ vārānaṃ ādito paṭṭhāya mukhamattadassanaṃ. ‘‘Kattha kāmarāgānusayo anuseti? Kāmadhātuyā dvīsu vedanāsu ettha kāmarāgānusayo anuseti. Kattha paṭighānusayo anuseti? Dukkhāya vedanāya…pe… mānānusayo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ca anuseti. Diṭṭhānusayo, vicikicchānusayo ca sabbasakkāyapariyāpannesu dhammesu, bhavarāgānusayo rūpārūpadhātūsu, avijjānusayo sabbasakkāyapariyāpannesu dhammesu anusetī’’ti ayaṃ tāva paṭhamavāre pāḷinayo.

Tattha kāmadhātuyā dvīsu vedanāsūti kāmāvacarabhūmiyaṃ sukhāya ceva upekkhāya cāti dvīsu vedanāsu, kāmarāgānusayo pana sahajātavasena, ārammaṇavasena cāti dvīhākārehi anuseti uppajjati, tattha akusalāhi sukhaupekkhāhi sahajātopi hutvā tā ārammaṇaṃ katvāpi uppajjati. Avasesā pana kāmāvacarakusalavipākakiriyavedanā ārammaṇameva katvā uppajjati, imāsu vedanāsu anusayamāno cesa tāhi vedanāhi sampayuttesu saññāsaṅkhāraviññāṇesupi anusetiyeva. Imāsaṃ pana vedanānaṃ assādaṭṭhena kāmarāgānusayuppattiyā sesasampayuttehi padhānattā, oḷārikattena veneyyānaṃ subodhattā ca dvīsu vedanāsuyeva anusetīti vuttaṃ, evaṃ uparipi. Na kevalañcesa anusayamāno imāsu dvīsu vedanāsuyeva, vedanāsampayuttesu dhammesu ca anuseti, iṭṭhesu pana rūpādīsupi anuseti eva. Vuttampi cetaṃ vibhaṅgappakaraṇe ‘‘yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ kāmarāgānusayo anusetī’’ti (vibha. 816), etthānusayayamakepi vuttaṃ ‘‘dukkhāya vedanāya rūpadhātuyā ettha kāmarāgānusayo nānusetī’’tiādi. Etena vuttāvasesarūpādīsu chasupi ārammaṇesu anusetīti vuttaṃ hoti. Idha pana taṃ sabbaṃ avatvā kiñcideva padhānattādinā kāraṇena vuttanti gahetabbaṃ.

Dukkhāyāti ettha paṭighacittasampayuttā dve domanassavedanā, kāyaviññāṇasampayuttā dukkhavedanā cāti tisso vedanā, taṃ sampayuttā ca dhammā, aniṭṭhā cha rūpādayo dhammā paṭighānusayasahajātavasena, ārammaṇavasena ca yathārahaṃ anusayanaṭṭhānaṃ. Kiṃ pana itarā dve vedanā iṭṭhārammaṇaṃ vā paṭighassa ārammaṇaṃ na hontīti? No na honti. Parihīnajjhānassa hi naṭṭhaṃ iṭṭhaṃ sasampayuttadhammaṃ jhānamārabbha domanassaṃ uppajjati, taṃ pana ārammaṇamattameva, nānusayanaṭṭhānaṃ iṭṭhattā. Aniṭṭhameva hi iṭṭhato paṭihanananimittaṃ, yaṃ pana tatthuppannaṃ, tassa paṭighamattameva hoti, na paṭighānusayoti. Paṭighānusayo hi aniṭṭhārammaṇe paṭihananavasena uppanno thāmagato kileso, itaro domanassena saddhiṃ uppannopi attano paṭihananakiccassa akaraṇato paṭighānusayo na hoti, abbohārikattaṃ gacchati. Yathā hi pāṇātipātacetanāya saddhiṃ uppannopi byāpādo manokammaṃ nāma na hoti, abbohārikattaṃ gacchati, evanti gahetabbaṃ. Teneva nekkhammassitaṃ domanassaṃ sevitabbaṃ vuttaṃ. Mānānusayassa pana dukkhadomanassavajjitā sabbe lokiyā dhammā anusayanaṭṭhānaṃ. ‘‘Dukkhāya vedanāya apariyāpanne ettha…pe… mānānusayo ca nānusetī’’ti hi vuttaṃ. Diṭṭhānusayavicikicchānusayānaṃ pana lokuttaravajjitā sabbepi dhammā anusayanaṭṭhānaṃ. Tena vuttaṃ ‘‘sabbasakkāyapariyāpannesu dhammesū’’ti. Tattha saṃsāravaṭṭanissitaṭṭhena sakkāyapariyāpannesu sabbadhammesūti attho. Evaṃ avijjānusayopi veditabbo. Sabbattha ca sahajātārammaṇabhedo heṭṭhā vuttanayeneva veditabbo.

Bhavarāgānusayo pana kiñcāpi diṭṭhivippayuttesu catūsu cittesu uppajjanato sahajātavasena kāmadhātuyā dvīsu vedanāsu anusetīti vattabbo bhaveyya, so pana yasmā rūpārūpāvacaramevārammaṇaṃ labhati, na kāmāvacarārammaṇameva, anusayānaṃ pana taṃ na anusayanaṭṭhānaṃ, tasmā ārammaṇavasena niyamaṃ akatvā ‘‘rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī’’ti vuttaṃ. Taṃ rāgavasena so ca sabbopi rāgo kāmarāgānusayo gahetabboti ayaṃ uppattiṭṭhānavāre nayo.

Itaresu pana sattasu mahāvāresu tāva ‘‘yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetīti? Āmantā. Yassa vā pana paṭighānusayo anuseti, tassa kāmarāgānusayo anusetīti? Āmantā. Yassa kāmarāgānusayo anuseti, tassa mānānusayo anusetīti? Āmantā. Yassa vā pana mānānusayo anuseti, tassa kāmarāgānusayo anusetīti? Anāgāmissa mānānusayo anuseti, no ca tassa kāmarāgānusayo anuseti, tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti, kāmarāgānusayo ca anuseti. Yassa kāmarāgānusayo anuseti, tassa diṭṭhānusayo anusetīti? Dvinnaṃ puggalānaṃ kāmarāgānusayo anuseti, no ca…pe… diṭṭhānusayo ca anuseti, yassa vā pana…pe… āmantā. Yassa kāmarāgānusayo anuseti, tassa vicikicchānusayo anusetī’’ti pucchāyapi diṭṭhānusayasadisameva vissajjanaṃ. Yassa kāmarāgānusayo anuseti, tassa bhavarāgānusayo anusetīti? Āmantā. Yassa vā pana…pe… anusetīti…pe… tiṇṇaṃ puggalānaṃ bhavarāgānusayo ca anuseti, kāmarāgānusayo ca anuseti. Avijjānusayepi eseva nayo. Iminā nayena paṭighānusayādimūlikāsu pucchāsu vissajjananayo veditabbo. Ayaṃ ekamūlake nayo.

Yassa kāmarāgānusayo ca paṭighānusayo ca anuseti, tassa mānānusayo anusetīti? Āmantā. Dvinnaṃ dvimūlikā…pe… pañcamūlikānaṃ pana ekamūle vuttānusārena vissajjananayo ñātabbo. Tatrāyaṃ pacchimānusaye yojanā – ‘‘yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anuseti, tassa avijjānusayo anusetīti? Āmantā. Yassa vā pana avijjānusayo anuseti, tassa kāmarāgānusayo ca…pe… bhavarāgānusayo ca anusetīti? Anāgāmissa avijjānusayo ca mānānusayo ca bhavarāgānusayo ca anuseti, na itare, dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgapaṭighamānabhavarāgānusayā ca anusenti, na diṭṭhivicikicchānusayā, puthujjanassa pana sabbepi anusentī’’ti ayaṃ puggalavāre nayo.

Okāsavāre pana ‘‘yattha kāmarāgānusayo anuseti, tattha paṭighānusayo anusetīti? No. Yattha vā pana…pe… anusetīti? No. Yattha kāmarāgānusayo anuseti, tattha mānānusayo anusetīti? Āmantā. Yattha vā pana mānānusayo anuseti, tattha kāmarāgānusayo anusetīti? Rūpadhātuyā arūpadhātuyā ettha mānānusayo anuseti, na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti. Yattha kāmarāgānusayo…pe… anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti. Yattha kāmarāgānusayo…pe… anuseti, tattha bhavarāgānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha kāmarāgānusayo anuseti, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya rūpārūpadhātuyā ettha avijjānusayo anuseti, na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti.

Yattha paṭighānusayo anuseti, tattha mānānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha paṭighānusayo anuseti, tattha diṭṭhānusayo vicikicchānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Kāmadhātuyā dvīsu vedanāsu rūpārūpadhātuyā ettha vicikicchānusayo anuseti, na paṭighānusayo, dukkhāya pana vedanāya tadubhayaṃ anuseti. Yattha paṭighānusayo anuseti, tattha bhavarāgānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha paṭighānusayo anuseti, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti…pe… dukkhāya vedanāya tadubhayaṃ anuseti, aññattha avijjānusayo ca.

Yattha mānānusayo anuseti, tattha diṭṭhānusayo vicikicchānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya diṭṭhānusayova, netaro, tadaññesu sabbattha anuseti. Yattha mānānusayo anuseti, tattha bhavarāgānusayo anusetīti? Kāmadhātuyā dvīsu vedanāsu mānānusayo, netaro, rūpārūpadhātuyā pana tadubhayaṃ anuseti. Yattha vā pana…pe… āmantā. Yattha mānānusayo anuseti, tattha avijjānusayo…pe… āmantā. Yattha vā pana…pe… anusetīti? Dukkhavedanaṃ ṭhapetvā tadaññāsu sabbattha tadubhayaṃ anuseti. Yattha diṭṭhānusayo, tattha vicikicchānusayo…pe… āmantā. Yattha diṭṭhānusayo, tattha bhavarāgānusayo anusetīti? Kāmadhātuyā tīsu vedanāsu diṭṭhānusayova, rūpārūpabhavesu tadubhayaṃ anuseti. Yattha vā pana…pe… āmantā. Yattha diṭṭhānusayo anuseti, tattha avijjānusayo…pe… āmantā. Yattha vā pana…pe… āmantā. Esa nayo vicikicchāmūlakesupi. Yattha bhavarāgānusayo, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anuseti, tattha kāmadhātuyā tīsu vedanāsu avijjānusayova, rūpārūpabhavesu pana tadubhayaṃ anusetī’’ti ayamettha ekamūlanayo.

‘‘Yassa…pe… nānuseti. Yassa…pe… nānuseti mānānusayo, arahato pana tadubhayampi nānuseti. Yassa vā pana…pe… āmantā. Yassa kāmarāgānusayo nānuseti, tassa diṭṭhānusayo vicikicchānusayo nānusetīti? Āmantā. Yassa vā pana…pe… nānusetīti? Dvinnaṃ puggalānaṃ vicikicchānusayova nānuseti, netaro, anāgāmiarahantānaṃ tadubhayampi nānusetī’’tiādinā nayena puggalavāre,

‘‘Yattha kāmarāgānusayo nānuseti, tattha paṭighānusayo nānusetīti? Dukkhāya vedanāya kāmarāgānusayova nānuseti, netaro, rūpārūpadhātupariyāpannesu tadubhayaṃ nānuseti. Yattha vā pana…pe… nānusetīti? Kāmadhātuyā dvīsu vedanāsu paṭighānusayova, rūpārūpapariyāpannesu pana tadubhayaṃ nānuseti. Yattha kāmarāgānusayo nānuseti, tattha mānānusayo nānusetīti? Rūpārūpadhātūsu kāmarāgānusayova, dukkhāya pana vedanāya, apariyāpannesu ca tadubhayaṃ nānuseti. Yattha vā pana…pe… āmantā. Yattha kāmarāgānusayo nānuseti, tattha diṭṭhānusayo, vicikicchānusayo nānusetīti? Dukkhāya vedanāya rūpārūpadhātūsu kāmarāgānusayova, apariyāpanne pana tadubhayaṃ nānusetī’’tiādinā nayena okāsavāre ca,

‘‘Yassa yattha kāmarāgānusayo nānuseti, tassa tattha paṭighānusayo nānusetīti? Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya kāmarāgānusayova, rūpārūpapariyāpannesu tadubhayaṃ nānuseti, dvinnaṃ puggalānaṃ sabbattha tadubhayaṃ nānuseti. Yassa vā pana yattha…pe… nānusetīti? Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu paṭighānusayova, rūpārūpapariyāpannesu tadubhayaṃ nānuseti, dvinnaṃ puggalānaṃ sabbattha tadubhayaṃ nānuseti. Yassa yattha kāmarāgānusayo nānuseti, tassa tattha mānānusayo nānusetīti? Tiṇṇaṃ puggalānaṃ rūpārūpadhātuyā kāmarāgānusayova, netaro, dukkhāya vedanāya, apariyāpanne ca tadubhayaṃ nānuseti, anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpārūpadhātuyā kāmarāgānusayova, arahato pana sabbattha tadubhayaṃ nānusetī’’tiādinā puggalokāsavāre ca vuttānusārena nayo ñātabboti ayaṃ pāḷinayo.

Tattha ‘‘yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetī’’ti ettha yadetaṃ ‘‘āmantā’’ti paṭivacanaṃ dinnaṃ, taṃ duddinnaṃ viya khāyati. Kasmā? Kāmarāgapaṭighānaṃ ekakkhaṇe anuppattito. Yathā hi ‘‘yassa manāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatī’’tiādīsu manāyatanadhammāyatanādīni ekakkhaṇe uppajjanti, na tathā kāmarāgapaṭighā, visuññeva uppajjanato, tasmā ettha ‘‘no’’ti paṭisedho kattabbo siyā, taṃ pana akatvā ‘‘āmantā’’ti paṭivacanassa dinnattā heṭṭhā yamakesu viya ettha khaṇapaccuppannavasena vattamānavohāraṃ aggahetvā aññathā gahetabbo. Kathaṃ gahetabbo? Appahīnavasena. Appahīnataṃ hi sandhāya ayaṃ anusetīti vattamānavohāro vutto, na khaṇapaccuppannataṃ, tasmā imissā pucchāya yassa kāmarāgānusayo appahīno, na anuppattidhammataṃ āpādito, tassa paṭighānusayo appahīno, na anuppattidhammataṃ āpādito, tassa paṭighānusayo appahīnoti evamattho gahetabbo. Yasmā ca tesu kāmarāgapaṭighesu yasseko appahīno, tassa itaropi appahīnova hoti, tasmā ‘‘āmantā’’ti vuttaṃ. Ito paresupi evarūpesu uppajjativārādivissajjanesu eseva nayo. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnanti sotāpannasakadāgāmīnaṃ. Evaṃ uppajjanaṃ dīpitaṃ. Okāsavārassa paṭhamadutiyapucchāsu yasmā kāmarāgapaṭighā ekacitte na uppajjanti, tasmā ‘‘no’’ti paṭisedho kato. Dukamūlādīsu ca yasmā kāmarāgapaṭighādayo ekasmiṃ ṭhānasaṅkhāte citte, ārammaṇe vā na uppajjanti, tasmā ‘‘natthī’’ti tattha paṭikkhepo kato, ayaṃ pucchā apubbā evāti adhippāyo. Puggalokāsavāre catunnanti puthujjanasotāpannasakadāgāmianāgāmīnaṃ. Paṭilome dvinnanti anāgāmiarahante sandhāya vuttanti ayaṃ anusayavāre nayo.

Sānusayavāre pana ‘‘yo kāmarāgānusayena sānusayo, so paṭighānusayena sānusayoti? Āmantā…pe… mānānusayena sānusayoti? Āmantā. Yo vā pana mānānusayena sānusayo, so kāmarāgānusayena sānusayoti? Anāgāmī mānānusayeneva, na kāmarāgānusayena, tayo pana puggalā tadubhayenāpi anusayenā’’ti iminā nayena sesesu dukamūlādīsu pucchāvissajjananayo ñātabbo, ayaṃ puggalavāre nayo.

‘‘Yato kāmarāgānusayena sānusayo, tato paṭighānusayena sānusayoti? No…pe… mānānusayena sānusayoti? Āmantā. Yato vā pana mānānusayena sānusayo, tato kāmarāgānusayena sānusayoti? Rūpārūpadhātuyā mānānusayeneva, netarena, kāmadhātuyā dvīsu vedanāsu tadubhayenāpī’’tiādinā okāsavāre ca,

‘‘Yo yato kāmarāgānusayena sānusayo, so tato paṭighānusayena sānusayoti? No’’tiādinā puggalokāsavāre cāti evaṃ anulomanaye ca, ‘‘yo kāmarāgānusayena niranusayo, so paṭighānusayena niranusayoti? Āmantā’’tiādinā paṭilomanayepi sabbattha anusayavāre vuttānusārato pucchāvissajjananayo ñātabbo.

Tattha yato kāmarāgānusayena sānusayoti yato kāraṇato uppannena kāmarāgānusayena sānusayo, kiṃ so tato kāraṇato uppannapaṭighānusayenapi sānusayoti vuccati. Yasmā panete dve ekasmā ṭhānā na uppajjanti, tasmā ‘‘no’’ti paṭisedho kato sesaṃ tādisamevāti ayaṃ sānusayavāre nayo.

Pajahanavāre pana ‘‘yo kāmarāgānusayaṃ pajahati, so paṭighānusayaṃ pajahatīti? Āmantā…pe… mānānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati. Yo vā pana mānānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti? No…pe… so diṭṭhānusayaṃ vicikicchānusayaṃ pajahatīti? No. Yo vā pana vicikicchānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati. Yo…pe… bhavarāgānusayaṃ avijjānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati…pe… yo kāmarāgānusayañca paṭighānusayañca mānānusayañca…pe… pajahatīti? Natthī’’tiādinā puggalavāre,

‘‘Yato kāmarāgānusayaṃ pajahati, tato paṭighānusayaṃ pajahatīti? No…pe… yato kāmarāgānusayaṃ pajahati, tato mānānusayaṃ pajahatīti? Āmantā. Yato vā pana mānānusayaṃ pajahati, tato kāmarāgānusayaṃ pajahatīti? Rūpārūpadhātuyā tato mānānusayameva, kāmadhātuyā pana dvīsu vedanāsu tato mānānusayaṃ pajahatī’’tiādinā okāsavāre ca,

‘‘Yo yato kāmarāgānusayaṃ pajahati, so tato paṭighānusayaṃ pajahatīti? No…pe… mānānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati…pe… vicikicchānusayaṃ pajahatīti? No. Yo vā pana yato vicikicchānusayaṃ pajahati, so tato kāmarāgānusayaṃ pajahatīti? Aṭṭhamako dukkhāya vedanāya rūpārūpadhātuyā so tato vicikicchānusayaṃ pajahati, no ca so tato kāmarāgānusayaṃ pajahati, sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati, kāmarāgānusayaṃ tadekaṭṭhaṃ pajahatī’’tiādinā puggalokāsavāre cāti evaṃ anulomanaye ca, ‘‘yo kāmarāgānusayaṃ na pajahati, so paṭighānusayaṃ na pajahatīti? Āmantā…pe… vicikicchānusayaṃ na pajahatīti? Aṭṭhamako kāmarāgānusayaṃ na pajahati, netaraṃ, anāgāmimaggasamaṅgiṃ, aṭṭhamakañca ṭhapetvā avasesā puggalā tadubhayaṃ na pajahantī’’tiādinā paṭilomanaye ca sabbattha pucchāvissajjananayo ñātabbo.

Tattha pajahatīti tena tena maggena pahānapariññāvasena pajahati. Tadekaṭṭhanti pahānekaṭṭhataṃ sandhāya vuttaṃ. Paṭhamamaggādinā hi na kevalaṃ diṭṭhādikā eva dhammā pahīyanti, atha kho apāyagamaniyā tena kāmarāgapaṭighamānādayopi pahīyanti eva. Paṭhamamaggavajjhā hi kāmarāgā, apāyagamaniyā ca mānāvijjādayopi, tatiyamaggavajjhāti pahānekaṭṭhā hutvā pahīyanti evāti ‘‘no’’ti arahattamaggaṭṭhaṃ sandhāya vuttaṃ. So hi kāmarāgānusayaṃyeva pahīnattā na pajahatīti. Yato kāmarāgānusayaṃ pajahatīti yato uppajjanakaṃ kāmarāgānusayaṃ pajahatīti attho, aṭṭhamakoti sotāpattimaggaṭṭho. So hi dakkhiṇeyyakkamena arahattaphalaṭṭhato paṭṭhāya gaṇiyamāno aṭṭhamako nāma. Paṭilomanaye anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesāti puthujjanasesasekhāsekhā. Tesu hi puthujjanā pahānapariññāya abhāvena na pajahanti, sesā tesaṃ pahīnattāti iminā nayena sabbattha vinicchayo veditabboti ayaṃ pajahanavāre nayo.

Pariññāvāro pana ‘‘yo kāmarāgānusayaṃ parijānāti, so paṭighānusayaṃ parijānātī’’tiādinā pajahanavārasadisova. Ayampi hi pajahanavāro viya maggaṭṭhānaññeva vasena vissajjito. Tattha parijānātīti tīhi pariññāhi parijānātīti attho. Ayaṃ pariññāvāre nayo.

Pahīnavāre pana ‘‘yassa kāmarāgānusayo pahīno, tassa paṭighānusayo pahīnoti? Āmantā…pe… mānānusayo pahīnoti? Anāgāmissa kāmarāgānusayova, arahato pana mānānusayopi pahīno’’tiādinā puggalavāre, ‘‘yattha kāmarāgānusayo pahīno, tattha paṭighānusayo pahīnoti? Na vattabbo pahīnoti vā appahīnoti vā. Yattha vā pana…pe… na vattabbo…pe… tattha mānānusayo pahīnoti? Āmantā. Yattha vā pana…pe… pahīnoti? Rūpārūpadhātuyā ettha mānānusayo pahīno, kāmarāgānusayo na vattabbo, kāmadhātuyā dvīsu vedanāsu ettha tadubhayaṃ pahīna’’ntiādinā okāsavāre, puggalokāsavāreti evaṃ anulomanaye, ‘‘yassa kāmarāgānusayo appahīno, tassa paṭighānusayo appahīnoti? Āmantā. Yassa vā pana…pe… āmantā…pe… yassa vā pana mānānusayo appahīno, tassa kāmarāgānusayo appahīnoti? Anāgāmissa mānānusayova, tiṇṇaṃ puggalānaṃ tadubhayaṃ appahīna’’ntiādinā paṭilomanaye ca vuttanayeneva pucchāvissajjananayo ñātabbo.

Ettha ca phalaṭṭhavaseneva attho gahetabbo maggaṭṭhānaṃ pahīnakilesattābhāvā. Tesaṃ hi anusayā pahīyanti eva, na pana pahīnāti anāgāmiādayo phalaṭṭhāva gahetabbā, okāsavāre pana ‘‘na vattabbo’’ti idaṃ ubhinnaṃ uppattiṭṭhānassa asādhāraṇattā vuttaṃ. Aññaṃ hi kāmarāgānusayassa uppattiṭṭhānaṃ, aññaṃ paṭighānusayassa. Abhāvitamaggassa ca yattha anusayo uppajjati, magge bhāvite tattheva so pahīno nāma hoti, tasmā so tattha pahīnoti vā, appahīnoti vā na vattabbo, sabbatthāpi pana sayaṃ abhāvena tattha appahīnoti na vattabbo. Ubhinnaṃ pana sādhāraṇaṭṭhānaṃ sandhāya ‘‘āmantā’’ti vuttaṃ. Mānānusayo hi kāmadhātuyā vedanādvayasaṅkhāte sādhāraṇaṭṭhāne kāmarāgena saddhiṃ pahīno nāma hoti. Yassa kāmarāgānusayo appahīnoti puthujjanassa, sotāpattisakadāgāmiphalaṭṭhānañca vasena attho gahetabbo. ‘‘Tiṇṇaṃ puggalāna’’nti hi vuttaṃ. Sesaṃ suviññeyyamevāti ayaṃ pahīnavāre nayo.

Uppajjanavāre pana ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī’’tiādinā sabbattha anusayavārasadisovāti ayaṃ uppajjanavāre nayo.

Dhātuvāre pana ‘‘kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa…pe… kati bhaṅgā? Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa…pe… rūpadhātuṃ upapajjantassa na arūpadhātuṃ upapajjantassa…pe… kati bhaṅgaṃ? Kāmadhātuyā cutassa na kāmadhātuṃ, na arūpadhātuṃ upapajjantassa…pe… na rūpadhātuṃ na arūpadhātuṃ upapajjantassa. Na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati bhaṅgā’’ti evaṃ kāmadhātumūlakā nava pucchā, tathā ‘‘rūpadhātuyā cutassā’’tiādinā rūpadhātumūlakā nava, arūpadhātuyā nava cāti sattavīsati anulomapucchā, tathā ‘‘na kāmadhātuyā cutassā’’tiādinā sattavīsati paṭilomapucchā ca, tathā ‘‘na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassā’’tiādinā sattavīsati dukamūlakā pucchā cāti evaṃ pucchāvāre ekāsīti pucchā veditabbā.

Tattha anusentīti cittasantāne anugatā hutvā kati anusenti, bhaṅgāti anusenti ca nānusenti cāti evaṃ kati vibhajitabbāti attho. Na kāmadhātuṃ upapajjantassāti kāmadhātuvirahitā dve rūpārūpadhātuyo upapajjantassa. Na kāmadhātuṃ na rūpadhātunti arūpadhātuṃ upapajjantassa. Na kāmadhātuyāti rūpārūpadhātūhi cutassa, evaṃ sesesupi sabbattha paṭisandhivasena, dhātuvasena ca attho veditabboti ayaṃ uddesavāre nayo.

Niddesavāre panassa ‘‘kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi, kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca, kassaci tayo …pe… bhaṅgā natthī’’ti iminā nayena sabbattha vissajjanaṃ veditabbaṃ, ayaṃ panettha viseso – rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti, tathā ‘‘arūpadhātuyā cutassa kāmadhātuṃ upapajjantassā’’tiādīsupi, arūpadhātuyā pana cutassa rūpadhātuyā upapatti natthi, heṭṭhā upapajjamāno kāmadhātuṃ eva upapajjati, satteva anusayā anusentīti evaṃ aññesupi evarūpesu vissajjananayo veditabboti ayaṃ viseso, sesaṃ vuttanayamevāti ayamettha pāḷinayo.

Tattha kassaci sattāti puthujjanavasena vuttaṃ, pañcāti sotāpannasakadāgāmīnaṃ vasena. Tesaṃ hi diṭṭhivicikicchānusayā pahīnāti, kāmadhātuyā pana anāgāmīnaṃ upapattiabhāvato paṭhamavāre ‘‘kassaci tayo’’ti na vuttaṃ, rūpārūpadhātūsu uppajjanavāresu eva vuttaṃ…pe… anāgāmīnaṃ hi kāmarāgapaṭighānampi pahīnattā tayova anusayā anusenti, idha ca anusayānaṃ uppattivasena nayo, anusayānaṃ anusayanaṃ aggahetvā appahīnabhāvena paṭisandhikkhaṇe api anusayanaṃ gahetabbaṃ. Sattevāti ariyasāvakassa rūpārūpadhātuyā cutassa heṭṭhā kāmabhavādīsu upapatti nāma natthi, puthujjanasseva hoti, tasmā ‘‘sattevā’’ti niyametvā vuttaṃ, arūpadhātuyā cutassa rūpadhātuyā upapatti natthīti. Kasmā natthi? Arūpīnaṃ rūpajjhānassa abhāvā. Te hi sabbaso rūpasaññānaṃ samatikkamanarūpadhātuṃ upapannāti. Sesaṃ nayato suviññeyyamevāti ayaṃ dhātuvāre nayo. Ayaṃ anusayayamakamātikatthasaṃvaṇṇanānayo.

Cittayamakamātikatthavaṇṇanā

Cittayamakamātikāyaṃ pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ. Imissaṃ hi mātikāyaṃ puggalavāro dhammavāro puggaladhammavāroti āditova tayo suddhikamahāvārā honti, tattha ‘‘yassa cittaṃ uppajjati na nirujjhatī’’ti evaṃ puggalavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggalavāro nāma. ‘‘Yaṃ cittaṃ uppajjati na nirujjhatī’’ti evaṃ dhammavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato dhammavāro nāma. ‘‘Yassa yaṃ cittaṃ uppajjati na nirujjhatī’’ti evaṃ ubhayavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggaladhammavāro nāma.

Tato ‘‘yassa sarāgaṃ citta’’ntiādīnaṃ soḷasannaṃ padānaṃ vasena apare sarāgādipadavisesitā soḷasa puggalavārā, soḷasa dhammavārā, soḷasa puggaladhammavārāti aṭṭhacattālīsa missakavārā honti, te sarāgādipadamattaṃ dassetvā saṃkhittā. Tato ‘‘yassa kusalaṃ citta’’ntiādinā nayena chasaṭṭhidvisatasaṅkhātānaṃ abhidhammamātikāpadānaṃ vasena apare kusalādipadavisesitā chasaṭṭhidvisatapuggalavārā, chasaṭṭhidvisatadhammavārā, chasaṭṭhidvisatapuggaladhammavārāti aṭṭhanavutisattasatā missakavārā honti, tepi kusalādipadamattaṃ dassetvā saṃkhittāyeva, yānipettha sanidassanādīni padāni cittena saddhiṃ na yujjanti, tāni moghapucchāvasena gahitānīti.

Tesu pana tīsu vāresu sabbapaṭhame suddhikapuggalamahāvāre tāva uppādanirodhakālasambhedavāro uppāduppannavāro nirodhuppannavāro uppādavāro nirodhavāro uppādanirodhavāro uppajjamānananirodhavāro uppajjamānuppannavāro nirujjhamānuppannavāro uppannuppādavāro atītānāgatavāro uppannuppajjamānavāro niruddhanirujjhamānavāro atikkantakālavāro cāti cuddasa antaravārā, tesu uppādavāro nirodhavāro uppādanirodhavāroti imesu tīsu vāresu paccekaṃ vattamānātītassa, vattamānānāgatassa, atītānāgatassa cāti tiṇṇaṃ kālabhedānaṃ vasena anulomapaṭilomato cha cha katvā aṭṭhārasa yamakāni, uppannuppādavāre atītānāgatakālavasena anulomato dve, paṭilomato dveti cattāri yamakāni, sesesu ādito niddiṭṭhesu tīsu, antare niddiṭṭhesu tīsu, avasāne niddiṭṭhesu catūsūti dasasu vāresu anulomato ekaṃ, paṭilomato ekanti dve dve katvā vīsati yamakāni, evaṃ sabbesupi cuddasasu antaravāresu dvācattālīsa yamakāni, caturāsīti pucchā, aṭṭhasaṭṭhiatthasataṃ hoti. Yathā ca ekasmiṃ suddhikapuggalamahāvāre, tathā suddhikadhammamahāvāre, suddhikapuggaladhammamahāvārepīti tīsu mahāvāresu chabbīsatiyamakasataṃ, tato diguṇā pucchā, diguṇā atthā ca veditabbā, idaṃ pana vārattayaṃ sarāgādivasena soḷasaguṇaṃ, kusalādivasena chasaṭṭhidvisataguṇaṃ katvā imissā cittayamakamātikāya anekāni yamakasahassāni, taddiguṇā pucchā, taddiguṇā atthā ca honti, pāṭho pana saṃkhitto. Evamettha pāḷivavatthānaṃ viditvā idāni anuttānapadatthānusārena vibhaṅganayasahito saṅkhepatthavaṇṇanānayo evaṃ veditabbo.

Yassa cittaṃ uppajjatīti yassa puggalassa cittaṃ uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti kiṃ tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissatīti pucchā, tassā ca, ‘‘pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati nuppajjissati, itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati ceva uppajjissati cā’’ti vissajjanaṃ. Tattha tesaṃ cittanti yesaṃ khīṇāsavānaṃ pacchimacittasaṅkhātassa cuticittassa uppādakkhaṇe vattati, tesaṃ tadeva cuticittaṃ uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati nāma, idāni pana bhaṅgaṃ patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhikattā aññaṃ nuppajjissati. Itaresanti pacchimacittasamaṅgiṃ khīṇāsavaṃ ṭhapetvā avasesānaṃ sekhāsekhaputhujjanānaṃ nirujjhissati ceva aññaṃ pana tasmiṃ vā attabhāve uppajjissati cāti attho.

‘‘Yassa vā pana cittaṃ nirujjhissati nuppajjissati, tassa cittaṃ uppajjati na nirujjhatī’’ti imissā dutiyapucchāya pacchimacittasamaṅgino khīṇāsavassa cittaṃ sandhāya ‘‘āmantā’’ti vissajjanaṃ. ‘‘Yassa cittaṃ nuppajjati nirujjhati, tassa cittaṃ na nirujjhissati uppajjissatī’’ti pucchāya ‘‘no’’ti paṭisedhova vissajjanaṃ. Na uppajjati nirujjhatīti hi bhaṅgakkhaṇe arahato pacchimacittampi sesānaṃ bhijjamānacittampi pucchati, tato paṭṭhāya pana arahato tāva cittaṃ na nirujjhissatīti sakkā vattuṃ, uppajjissatīti pana na sakkā, tasmā ‘‘no’’ti ettha paṭisedho kato, ‘‘yassa vā pana cittaṃ na nirujjhissati uppajjissati, tassa cittaṃ nuppajjati nirujjhatī’’ti pucchāya ‘‘natthī’’ti paṭikkhepova vissajjanaṃ. Yassa hi cittaṃ na nirujjhissati uppajjissati, so ca puggalo natthīti.

Yassa cittaṃ uppajjati, tassa cittaṃ uppannanti? Āmantā, yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa bhaṅgakkhaṇe taṃ cittaṃ uppannaṃ, no ca uppajjati, sabbesaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjati ca, yassa cittaṃ nuppajjati, tassa cittaṃ nuppannanti? Cittassa bhaṅgakkhaṇe cittaṃ nuppajjati, no ca nuppannaṃ, nirodhasamāpannānaṃ asaññasattānaṃ cittaṃ nuppajjati ceva nuppannañca. Yassa vā pana…pe… nuppajjatīti? Āmantā. Ettha ca uppannanti uppādasamaṅginopetaṃ nāmaṃ, uppajjatīti ca uppādasamaṅginova.

Yassa cittaṃ nirujjhati, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… nirujjhatīti? Bhaṅgakkhaṇe tathā. Yassa cittaṃ na nirujjhati, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ. Yassa vā pana…pe… āmantā.

Yassa cittaṃ uppajjati, tassa cittaṃ uppajjitthāti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Ettha ca uppādappattattā uppajjittha, taṃ anatītattā uppajjati nāmāti atthoti aṭṭhakathāyaṃ khaṇapaccuppannavasena attho vutto. Uppajjitthāti pana imassa atītacittakkhaṇavasena atthe gayhamāne eva uparipāḷiyā na virujjhati, na aññathāti paññāyati, tasmā pubbāparaṃ oloketvā pāḷiavirodhena attho gahetabbo.

Yassa cittaṃ nuppajjati, tassa cittaṃ nuppajjitthāti? Uppajjittha. Yassa vā pana…pe… nuppajjatīti? Natthi. Yassa cittaṃ uppajjati, tassa cittaṃ uppajjissatīti? Pacchimacittasamaṅgikhīṇāsavavirahitānaṃ cittaṃ tathā. Yassa vā pana…pe… uppajjatīti? Uppādakkhaṇe tathā. Yassa cittaṃ…pe… nuppajjissatīti? Asekhānaṃ pacchimacittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… nuppajjatīti? Pacchimacittassa bhaṅgakkhaṇe tathā. Yassa cittaṃ uppajjittha, tassa cittaṃ uppajjissatīti? Pacchimacittasamaṅgiṃ ṭhapetvā sesānaṃ tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ nuppajjittha, tassa cittaṃ nuppajjissatīti? Natthi. Yassa vā pana…pe… nuppajjitthāti? Uppajjittha.

Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhitthāti? Āmantā. Yassa vā pana…pe… nirujjhatīti? Bhaṅgakkhaṇe tathā. Yassa cittaṃ…pe… na nirujjhitthāti? Nirujjhittha. Yassa vā pana…pe… natthi. Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhissatīti? Pacchimacittasamaṅgiṃ ṭhapetvā sesānaṃ cittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… sesānaṃ bhaṅgakkhaṇe tathā. Yassa cittaṃ…pe… nirujjhissati. Yassa vā pana…pe… nirujjhati.

Yassa cittaṃ nirujjhittha, tassa cittaṃ nirujjhissatīti? Pacchimacittassa bhaṅgakkhaṇe ṭhapetvā sesānaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ na nirujjhittha, tassa cittaṃ na nirujjhissatīti? Natthi. Yassa vā pana…pe… na nirujjhitthāti? Nirujjhittha.

Yassa cittaṃ uppajjati, tassa cittaṃ nirujjhitthāti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ na nirujjhitthāti? Nirujjhittha. Yassa vā pana…pe… natthi, yassa cittaṃ uppajjati, tassa cittaṃ nirujjhissatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ na nirujjhissatīti? Pacchimacittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ uppajjittha, tassa cittaṃ nirujjhissatīti? Nirujjhamānaṃ pacchimacittaṃ ṭhapetvā tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ nuppajjittha, tassa cittaṃ na nirujjhissatīti? Natthi. Yassa vā pana…pe… nuppajjitthāti? Uppajjittha.

Yassa cittaṃ uppajjati, tassa cittaṃ na nirujjhatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ nirujjhatīti? Sabbesaṃ cittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… nuppajjatīti? Āmantā.

Yassa cittaṃ uppajjamānaṃ, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… uppajjamānanti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjamānaṃ, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā.

Yassa cittaṃ nirujjhamānaṃ, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… bhaṅgakkhaṇe tathā. Yassa cittaṃ na nirujjhamānaṃ, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā.

Yassa cittaṃ uppannaṃ, tassa cittaṃ uppajjitthāti? Āmantā. Yassa vā pana…pe… uppannanti? Cittasamaṅgīnaṃ tathā. Yassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjitthāti? Uppajjittha. Yassa vā pana…pe… nuppannanti? Natthi…pe… yassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjissatīti? Uppajjissati. Yassa vā pana…pe… nuppannanti? Uppannaṃ.

Yassa cittaṃ uppajjittha no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissatīti? Āmantā. Yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjitthāti? Āmantā. Ettha ‘‘no ca tassa cittaṃ nuppanna’’nti idaṃ asaññādiacittake sandhāya vuttaṃ. Tesaṃ niyamena cittuppattiyā abhāvato ‘‘āmantā’’ti ubhayattha vissajjanaṃ vuttaṃ. Ayañca vāro kālattaye gahetvā samatthitoti gahetabbo.

‘‘Yassa cittaṃ nuppajjittha no ca tassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjissatīti? Natthi. Yassa vā pana cittaṃ nuppajjissati no ca tassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjitthāti? Uppajjittha.

Uppannaṃ uppajjamānanti? Uppādakkhaṇe cittaṃ tathā. Uppajjamānaṃ uppannanti? Āmantā. Nuppannaṃ nuppajjamānanti? Āmantā. Nuppajjamānaṃ nuppannanti? Atītānāgatacittaṃ tathā.

Niruddhaṃ nirujjhamānanti? No, nirujjhamānaṃ niruddhanti? No, naniruddhaṃ nanirujjhamānanti? Uppādakkhaṇe anāgatañca cittaṃ tathā. Nanirujjhamānaṃ naniruddhantipi tatheva.

Yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, tassa cittanti? No ca bhaṅgakkhaṇaṃ vītikkantaṃ, atītaṃ cittaṃ tadubhayaṃ vītikkantaṃ, yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, tassa cittanti? Atītaṃ citta’’nti iminā nayena puggalavāre sabbattha vissajjananayo veditabbo.

Tattha uppajjamānaṃ khaṇanti uppajjamānassa khaṇaṃ, uppādakkhaṇanti attho. Khaṇaṃ vītikkantaṃ atikkantakālanti na ciraṃ vītikkantaṃ, tameva pana uppādakkhaṇaṃ vītikkantaṃ hutvā atikkantakālanti saṅkhaṃ gacchati, nirujjhamānaṃ khaṇanti nirujjhamānassa khaṇaṃ, bhaṅgakkhaṇanti attho. Khaṇaṃ vītikkantaṃ atikkantakālanti kiṃ tassa cittaṃ evaṃ nirodhakkhaṇampi vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti pucchati. Yassa bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, nirodhakkhaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, atītaṃ pana cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti atītacittavasena vissajjanaṃ kataṃ. Imināva upāyena uparimesu atthadhammavārādīsu ca sabbavissajjanesu attho veditabbo. Ayaṃ atikkantakālavāre nayo.

Yaṃ cittaṃ uppajjati nanirujjhati, taṃ cittaṃ nirujjhissati nuppajjissatīti? Āmantā. Yaṃ vā pana…pe… āmantā. Yaṃ cittaṃ nuppajjati nirujjhati, taṃ cittaṃ nanirujjhissati uppajjissatīti? No. Yaṃ vā pana cittaṃ nanirujjhissati uppajjissati, taṃ cittaṃ nuppajjati nirujjhatīti? Natthi.

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppannanti? Āmantā. Yaṃ vā pana…pe… uppajjatīti? Uppādakkhaṇe cittaṃ tathā, evaṃ paṭilomapucchāsupi tato sesāsupi. ‘‘Yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppannanti? Atītānāgataṃ cittaṃ tathā. Yaṃ vā pana…pe… āmantā…pe… bhaṅgakkhaṇe citta’’ntiādinā, ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjitthāti? No. Yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppajjitthāti? Bhaṅgakkhaṇe cittaṃ anāgatañcā’’tiādinā, ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no, yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppajjissatīti? Anāgataṃ cittaṃ nuppajjati, no ca taṃ cittaṃ nuppajjissati, bhaṅgakkhaṇe cittaṃ atītaṃ citta’’ntiādinā ca, ‘‘yaṃ cittaṃ uppajjittha, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no, yaṃ cittaṃ nuppajjittha, taṃ cittaṃ nuppajjissatīti? Anāgataṃ citta’’ntiādinā ca,

‘‘Yaṃ cittaṃ nirujjhati, taṃ cittaṃ nirujjhitthāti? No’’tiādinā ca, ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhitthāti? No’’tiādinā ca, ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhissatīti? Āmantā’’tiādinā ca, ‘‘yaṃ cittaṃ uppajjittha, taṃ cittaṃ nirujjhissatīti? No’’tiādinā ca,

‘‘Yaṃ cittaṃ uppajjamānaṃ, taṃ cittaṃ uppannanti? Āmantā. Yaṃ vā pana…pe… uppajjamānanti…pe… uppādakkhaṇe citta’’ntiādinā ca, ‘‘yaṃ cittaṃ nirujjhamānaṃ, taṃ cittaṃ uppannanti? Āmantā’’tiādinā ca, ‘‘yaṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjitthāti? No. Yaṃ vā pana…pe… no’’tiādinā ca,

‘‘Yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no. Yaṃ cittaṃ nuppajjittha no ca taṃ cittaṃ nuppannaṃ, taṃ cittaṃ nuppajjissatīti? Āmantā’’tiādinā ca, ‘‘uppannaṃ uppajjamānanti…pe… uppādakkhaṇe uppannañceva uppajjamānañca. Uppajjamānaṃ uppannanti? Āmantā’’tiādinā ca, ‘‘niruddhaṃ nirujjhamānanti? No’’tiādinā ca,

‘‘Yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, taṃ cittanti…pe… atītaṃ citta’’ntiādinā ca dhammavāre,

‘‘Yassa yaṃ cittaṃ uppajjati na nirujjhati, tassa taṃ cittaṃ nirujjhissati nuppajjissatīti? Āmantā’’tiādinā ca puggaladhammavāre ca, sarāgādipadehi, kusalādipadehi ca missesu sabbavāresu ca pucchāsu heṭṭhā vuttānusārena vissajjananayo veditabbo. Ayaṃ cittayamakamātikatthasaṃvaṇṇanānayo.

Dhammayamakamātikatthavaṇṇanā

Dhammayamakamātikāya pana khandhayamake vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. ‘‘Yo kusalaṃ dhammaṃ bhāveti, so akusalaṃ dhammaṃ pajahatī’’ti āgatattā panettha pariññāvāro bhāvanāvāro nāma. Tattha yasmā abyākato dhammo neva bhāvetabbo na pahātabbo, tasmā padameva na uddhaṭanti veditabbaṃ. Pucchāvissajjane panettha ‘‘kusalākusalā dhammāti? Āmantā’’tiādinā, ‘‘dhammā akusalā dhammāti? Akusalā dhammā dhammā ceva akusalā dhammā ca, avasesā dhammā na akusalā dhammā’’tiādinā ca paṇṇattivāre vissajjananayo ñātabbo.

‘‘Yassa kusalā dhammā uppajjanti, tassa akusalā dhammā uppajjantīti? No. Yassa vā pana…pe… yassa kusalā dhammā uppajjanti, tassa abyākatā dhammā uppajjantīti? Pañcavokāre kusalānaṃ uppādakkhaṇe…pe… uppajjantī’’tiādinā ca, ‘‘yattha kusalā dhammā uppajjanti, tattha akusalā dhammā uppajjantīti? Āmantā…pe… tattha abyākatā dhammā uppajjantīti? Āmantā. Yattha vā pana abyākatā dhammā uppajjanti, tattha kusalā dhammā uppajjantīti …pe… catuvokāre…pe… uppajjantī’’tiādinā ca, ‘‘yassa yattha kusalā dhammā…pe… uppajjantīti? No’’tiādinā ca,

‘‘Yassa kusalā dhammā nuppajjanti, tassa akusalā dhammā nuppajjantīti…pe… sabbesaṃ cittassa bhaṅgakkhaṇe abyākatacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā nuppajjanti, akusalā ca dhammā nuppajjantī’’tiādinā ca, ‘‘yassa kusalā dhammā nuppajjanti, tassa abyākatā dhammā nuppajjantīti…pe… sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe āruppe akusalānaṃ uppādakkhaṇe ca nuppajjantī’’tiādinā ca, ‘‘yattha kusalā dhammā nuppajjanti, tattha akusalā dhammā nuppajjantīti? Āmantā…pe… tattha abyākatā dhammā nuppajjantīti? Uppajjanti. Yattha vā pana abyākatā dhammā nuppajjanti, tattha akusalā dhammā nuppajjantīti? Natthī’’tiādinā ca uppādavāre,

‘‘Yassa kusalā dhammā nirujjhanti, tassa akusalā dhammā nirujjhantīti? No’’tiādinā nirodhavāre ca,

‘‘Yassa kusalā dhammā uppajjanti, tassa akusalā dhammā nirujjhantīti? No’’tiādinā uppādanirodhavāre ca,

‘‘Yo kusalaṃ dhammaṃ bhāveti, so akusalaṃ dhammaṃ pajahitthāti? No…pe… yo kusalaṃ dhammaṃ na bhāveti, so akusalaṃ dhammaṃ nappajahitthāti? Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā’’tiādinā bhāvanāvāre ca pucchāvissajjananayo heṭṭhā vuttānusārena ñātabbo.

Atthavinicchaye panettha idaṃ lakkhaṇaṃ. Imassa hi dhammayamakassa pavattimahāvāre uppajjanti nirujjhantīti imesu uppādanirodhesu kusalākusaladhammā tāva ekantena pavattiyaṃyeva labbhanti, na cutipaṭisandhīsu, abyākatadhammā pana pavatte ca cutipaṭisandhīsu cāti tīsupi kālesu labbhanti, evamettha yaṃ yattha yattha labbhati, tassa vasena tattha tattha vinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – kusalākusalānaṃ tāva ekakkhaṇe anuppajjanato ‘‘no’’ti paṭisedho kato. Abyākatā cāti idaṃ cittasamuṭṭhānarūpaṃ sandhāya vuttaṃ. Yattha kusalā dhammā nuppajjantīti asaññabhavaṃ sandhāya vuttaṃ, abyākatānaṃ dhammānaṃ anuppattiṭṭhānassābhāvā ‘‘natthī’’ti paṭikkhepo kato, nirodhavāre kusalākusalānaṃ ekato anirujjhanato ‘‘no’’ti vuttanti imināva nayamukhena sabbattha vinicchayo veditabbo. Ayaṃ dhammayamakamātikatthasaṃvaṇṇanānayo.

Indriyayamakamātikatthavaṇṇanā

Indriyayamakamātikāyaṃ pana khandhayamakamātikādīsu vuttanayeneva pāḷivavatthānādiko sabbo atthasaṃvaṇṇanānayo veditabbo. Manindriyaṃ panettha yathā cakkhundriyādimūlakehi, tatheva itthindriyādimūlakehi saddhiṃ sampayogaṃ gacchati, tasmā nikkhittapaṭipāṭiyā ayojetvā sabbehipi cakkhundriyamūlādīhi saddhiṃ pariyosāne yojitaṃ, cakkhundriyena ca saddhiṃ sukhindriyadukkhindriyadomanassindriyāni, lokuttarindriyāni ca paṭisandhiyaṃ natthīti na gahitāni. Yathā cettha, evaṃ sesindriyamūlakesupi yathānurūpaṃ ñātabbaṃ. Indriyānaṃ pana bahukatāya dhātuyamakatopi bahutarāni yamakāni honti ayaṃ viseso, sesaṃ heṭṭhā vuttānusārena ñātabbanti. Ayaṃ indriyayamakamātikatthasaṃvaṇṇanānayo.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Yamakamātikatthavaṇṇanā niṭṭhitā.

7. Paṭṭhānamātikatthavaṇṇanā

Idāni paṭṭhānamātikāya atthasaṃvaṇṇanānayo hoti. Kenaṭṭhena paṭṭhānanti? Nānappakārapaccayaṭṭhena. Pa-saddo hi nānappakāratthaṃ dīpeti, ṭhāna-saddo paccayatthaṃ. Atha vā vibhajanaṭṭhena paṭṭhānaṃ. Yathā hi paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti āgataṭṭhāne vibhajanaṭṭho paṭṭhānasaddasamānattho paṭṭhapanā-saddo dissati, evamidhāpi kusalādīnaṃ dhammānaṃ hetupaccayādīhi vibhajanato vibhajanaṭṭhena paṭṭhānaṃ nāma. Atha vā paṭṭhitaṭṭhena paṭṭhānaṃ, gamanaṭṭhenāti attho. Sabbadhammesu hi asaṅgagamanassa sabbaññutaññāṇassa hetupaccayādibhedabhinnesu kusalādīsu vitthāritanayalābhato nissaṅgavasena pavattagamanattā gamanaṭṭhena paṭṭhānaṃ nāma, iti nānappakārapaccayaṭṭhena, vibhajanaṭṭhena, gamanaṭṭhena ca tikapaṭṭhānādīsu catuvīsatiyā paṭṭhānesu ekekampi paṭṭhānaṃ nāma, tesaṃ pana samūhato pakaraṇaṃ paṭṭhānaṃ nāma, tesaṃ paṭṭhānānaṃ mātikā. Sayampi vā paṭṭhānabhūtā mātikā, sabbampetaṃ paṭṭhānamātikā. Yā sā ‘‘hetupaccayo, ārammaṇapaccayo…pe… avigatapaccayo’’ti evaṃ tikapaṭṭhānādicatuvīsatippabhedasamantapaṭṭhānadesanāya mūlabhūtapaccayabhedassa vasena bhagavatā pakaraṇassa ādimhi ṭhapitā, ayaṃ idha paṭṭhānamātikā nāma.

Tattha anuttānatthādisahito saṅkhepatthavinicchayo tāva evaṃ veditabbo – hetupaccayotiādīsu hi hetu ca so paccayo cāti hetupaccayo, hetu hutvā paccayo hetupaccayo, hetubhāvena paccayoti vuttaṃ hoti. Tattha hetūti vacanāvayavakāraṇamūlānametaṃ adhivacanaṃ. ‘‘Paṭiññāhetū’’tiādīsu hi loke vacanāvayavo ‘‘hetū’’ti vuccati, sāsane pana ‘‘ye dhammā hetuppabhavā’’tiādīsu (mahāva. 60; apa. thera 1.1.286) kāraṇaṃ, ‘‘tayo kusalā hetū, tayo akusalā hetū’’tiādīsu (dha. sa. 1059) mūlaṃ, idaṃ idha adhippetaṃ, taṃ paṭicca etasmā etīti paccayo, apaccakkhāya naṃ vattatīti attho. Yo hi dhammo yaṃ dhammaṃ paṭicca apaccakkhāya tiṭṭhati vā uppajjati vā, so tassa upakārakalakkhaṇena paccayo nāma. Iti mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti saṅkhepato mūlaṭṭhena upakārako dhammo hetupaccayo, kusalādīnaṃ kusalādibhāvasādhakoti keci, evaṃ sante pana taṃsamuṭṭhānarūpesu hetupaccayatā na sampajjati, ahetukacittānañca vinā etehi abyākatabhāvo siddho, sahetukānampi ca yonisomanasikārādipaṭibaddho kusalādibhāvo, na sampayuttahetupaṭibaddho. Yadi ca siyā, hetūsupi kusalādibhāvasādhakena aññena bhavitabbaṃ, kusalādibhāvasādhanavasena pana hetūnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhitabhāvasādhanavasena gayhamāne na kiñci virujjhati. Laddhahetupaccayā hi dhammā viruḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, itare pana tilabījakādisevālā viya na suppatiṭṭhitā, iti mūlaṭṭhena upakārakoti suppatiṭṭhitabhāvasādhanena upakārako dhammo hetupaccayoti veditabbo.

Niddese ‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti vuttaṃ, tattha ‘‘cittasamuṭṭhānāna’’nti avatvā ‘‘taṃsamuṭṭhānāna’’nti idaṃ acittasamuṭṭhānānampi saṅgaṇhanatthaṃ. Pañhāvārasmiṃ hi ‘‘paṭisandhikkhaṇe vipākābyākatā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo’’ti āgataṃ, kasmā panāyaṃ hetu paṭisandhiyameva kaṭattārūpānaṃ hetupaccayena paccayo hoti, na pavatteti? Paṭisandhiyaṃ kammajarūpānaṃ cittapaṭibaddhavuttitāya, bhavapaṭhamanipātato cittajāti. Itararūpasantatiuppatthambhābhāvena eva dubbalavatthuṃ cittameva nissāya uppajjati ceva tiṭṭhati ca. Taṃ cittampi hi paṭisandhikkhaṇe kammavegakkhittatāya ceva apurejātavatthukatāya ca appatiṭṭhitaṃ, papāte patitamattako puriso na kiñci sippaṃ kātuṃ viya cittajarūpaṃ janetuṃ na sakkoti, tameva kaṭattārūpaṃ nissāya patiṭṭhāti. Paṭisandhicittāni hi rūpaṃ na janenti, kammajarūpameva pana tesaṃ cittasamuṭṭhānarūpaṭṭhāne tiṭṭhati, pavattiyaṃ pana paṭiladdhupatthambhatāya taṃ rūpaṃ vināpi kammapaṭibaddhāva pavatti, hetupaccayassa panettha kusalādibhedato, bhūmibhedato ca vibhāgo heṭṭhā vuttanayeneva veditabboti ayaṃ hetupaccaye nayo.

Tato paresu ārammaṇabhāvena upakārako dhammo ārammaṇapaccayo, so niddese ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ…pe… rūpāyatanaṃ saddagandharasaphoṭṭhabbāyatanaṃ manodhātuyā…pe… sabbe dhammā manoviññāṇadhātuyā…pe… yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo’’ti evaṃ niddiṭṭhattā na koci dhammo na hoti. Yathā hi dubbalapuriso daṇḍaṃ vā rajjuṃ vā ālambitvā uṭṭhahati ceva tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpādīsu chasu yaṃ kiñci ālambitvā uppajjanti ceva tiṭṭhanti ca, tasmā lokiyalokuttarādibhedā sabbepi dhammā yathāyogaṃ cittacetasikānaṃ ārammaṇapaccayoti veditabboti ayaṃ ārammaṇapaccaye nayo.

Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo, so niddese ‘‘chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ…pe… vīriyacittavīmaṃsādhipati…pe… adhipatipaccayena paccayo, yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo’’ti evaṃ dvidhā niddiṭṭho. Tattha chandādayo sahajātādhipatibhāvena vuttā, garukātabbaṃ ārammaṇādhipatibhāvena. Tattha ca lokiyakusalabhūto ārammaṇādhipati lokiyakusalānañceva lobhasahagatacittānañca ārammaṇādhipati hoti, nāññassa, akusalabhūto pana lobhasahagatacittuppādoti vuccati itaresu garukātabbatāya abhāvato, so dvihetukāhetukādilokiyavipākarūpakkhandhabhūto ca lobhasahagatasseva, nāññassa, tathā kiriyabhūtopīti aṭṭhakathāyaṃ āgataṃ, taṃ ñāṇasampayuttakiriyānaṃ sabbaññutaññāṇābhiññādipubbavasappavattānaṃ kāmāvacarakusalehi garukātabbabhāvassāvirodhabhāvassa dassanato vīmaṃsitabbaṃ. Lokuttarakusalāni pana kāmāvacarañāṇasampayuttajavanānameva ārammaṇādhipatipaccayā honti, nibbānaṃ pana tesaññeva lokuttarakusalavipākānañcāti veditabbanti ayaṃ adhipatipaccaye nayo.

Anantarabhāvena upakārako dhammo anantarapaccayo, sova samanantarapaccayo, byañjanamattameva nānaṃ ‘‘upacayasantatī’’tiādīsu viya. Yampi ‘‘atthānantaratāya anantarapaccayo, kālānantaratāya samanantarapaccayo’’ti ācariyānaṃ mataṃ, taṃ ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā samanantarapaccayena paccayo’’tiādīhi virujjhati, taṃniddese ‘‘cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā…pe… kāyaviññāṇadhātu…pe… manodhātu…pe… manoviññāṇadhātuyā…pe… purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ…pe… abyākatānaṃ dhammānaṃ…pe… purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ…pe… abyākatānaṃ…pe… yesaṃ yesaṃ dhammānaṃ anantarā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayo’’ti iminā anantarapaccayaniddesasamako eva samanantarapaccayo niddiṭṭho aññatra nāmanānāttāti ayaṃ anantarasamanantarapaccayadvaye nayo.

Uppajjamānova saha uppajjamānabhāvena upakārako dhammo sahajātapaccayo, so niddese ‘‘cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo, cattāro mahābhūtā aññamaññaṃ…pe… okkantikkhaṇe nāmarūpaṃ aññamaññaṃ…pe… cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ…pe… mahābhūtā upādārūpānaṃ…pe… rūpino dhammā arūpīnaṃ dhammānaṃ kiñcikāle sahajātapaccayena paccayo, kiñcikāle nasahajātapaccayena paccayo’’ti evaṃ chabbidho niddiṭṭho. Tattha aññamaññanti iminā tesaṃ dhammānaṃ ekakkhaṇe paccayabhāvañceva paccayuppannabhāvañca dīpeti, paṭisandhikkhaṇe vatthurūpaṃ rūpaṃ nāma. Cittacetasikāti pavattiyaṃ cattāro khandhā, paṭisandhiyampīti keci tattha kaṭattārūpānampi cittasamuṭṭhāne paviṭṭhattā. Tesaṃ hi paṭisandhicittacetasikā sahajātapaccayā hontiyeva, tāni pana vatthuvirahitāni rūpāni pavattiyaṃ cittasamuṭṭhānānaṃ viya cittacetasikānaṃ paccayatthaṃ na pharanti, tasmā ‘‘aññamañña’’nti na vuttaṃ, tathā bhūtānaṃ upādārūpaṃ. Evaṃ hi agayhamāne paṭisandhiyaṃ kaṭattārūpānaṃ sahajātā nāma nissayatā na vuttāti sahajātapaccayaniddeso aparipuṇṇo eva siyā. Kiñcikāleti idampi okkantikkhaṇe hadayavatthumeva sandhāya vuttattā tatiyakoṭṭhāsameva bhajatīti atthato ayaṃ paccayo pañcavidhoti ayaṃ sahajātapaccaye nayo.

Aññamaññaṃ uppādanupatthambhanabhāvena upakārako dhammo aññamaññapaccayo tidaṇḍakaṃ viya. So niddese ‘‘cattāro khandhā arūpino aññamaññapaccayena paccayo, cattāro mahābhūtā…pe… okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayo’’ti evaṃ tidhā niddiṭṭhoti ayaṃ aññamaññapaccaye nayo.

Adhiṭṭhānākārena, nissayākārena ca upakārako dhammo nissayapaccayo tarucittakammādīnaṃ pathavīpaṭādayo viya, so niddese sahajātapaccaye viya chadhāva niddiṭṭho. Chaṭṭho panettha koṭṭhāso ‘‘cakkhāyatanaṃ cakkhuviññāṇadhātuyā, sotaghānajivhākāyāyatanaṃ kāyaviññāṇadhātuyā…pe… yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo’’ti evaṃ purejātanissayadassanavasena vibhatto, sesaṃ tādisameva. Tattha rūpanti hadayavatthu.

Upanissayapaccayoti ettha panāyaṃ vacanattho – tadadhīnavuttitāya attano phalena nissito, nappaṭikkhittoti nissayo, yathā pana bhuso āyāso upāyāso, evaṃ bhuso nissayo upanissayo, balavakāraṇassetaṃ adhivacanaṃ, tasmā balavakāraṇabhāvena upakārako dhammo upanissayapaccayoti veditabbo. So ārammaṇūpanissayo anantarūpanissayo pakatūpanissayoti tividho hoti. Tattha ārammaṇūpanissayo tāva ārammaṇādhipatinā saddhiṃ nānattaṃ akatvā vibhatto. Tattha yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti, taṃ niyamato tesaṃ ārammaṇesu balavārammaṇaṃ hoti, iti garukātabbamattaṭṭhena ārammaṇādhipati, balavakāraṇaṭṭhena ārammaṇūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.

Anantarūpanissayopi anantarapaccayena nānattaṃ akatvāva vibhatto, evaṃ santepi attano attano anantaraṃ anurūpassa cittuppādassa pavattanasamatthatāya anantaratā, purimacittassa pacchimacittuppādane balavatāya anantarūpanissayatā ca veditabbā. Yathā hi hetupaccayādīsu kañci dhammaṃ vināpi cittaṃ uppajjati, na evaṃ anantaracittaṃ vinā cittassa uppatti nāma atthi, tasmā balavapaccayo hoti, iti balavakāraṇaṭṭhena anantarova anantarūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.

Pakato upanissayo pakatūpanissayo, pakato nāma attano santāne uppādito vā saddhāsīlādiupasevito vā utubhojanādipakatiyāyeva vā upanissayo pakatūpanissayo, iti parūpanissayena amissoti attho. So ca pakatūpanissayo ‘‘saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti; vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti; sīlaṃ, sutaṃ, cāgaṃ, paññaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādetī’’tiādinā imesaṃ saddhādīnaṃ vasena bahudhā vibhatto, evaṃ upanissayapaccayo tividho. Niddese panāyaṃ ‘‘purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ …pe… akusalānaṃ kesañci…pe… abyākatānaṃ dhammānaṃ…pe… purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ…pe… kusalānaṃ kesañci…pe… abyākatānaṃ dhammānaṃ…pe… purimā purimā abyākatā dhammā…pe… abyākatānaṃ, kusalānaṃ, akusalānaṃ upanissayapaccayena paccayo, puggalopi upanissayapaccayena paccayo, senāsanampī’’ti evaṃ niddiṭṭho. Tattha purimāti anantarūpanissaye samanantarātītāva labbhanti.

Ārammaṇūpanissayapakatūpanissayesu pana nānāvidhivasena purimatarāvāti tayopi rāsī kusalena kusalapade labbhanti. Kusalena panākusale samanantarātītā na labbhanti, tenāha ‘‘kesañcī’’ti. Idaṃ hi ‘‘kusalo dhammo akusalassa dhammassa ārammaṇūpanissayo pakatūpanissayo, ārammaṇūpanissayo pana dānaṃ datvā…pe… taṃ garuṃ katvā rāgo uppajjati…pe… pakatūpanissayo saddhaṃ upanissāya mānaṃ jappetī’’tiādinā pañhāvāre āgataṃ imaṃ nayaṃ sandhāya vuttaṃ.

Akusalena kusalapade hi samanantarātītā na labbhanti, tenāha ‘‘kesañcī’’ti. Idaṃ pana ‘‘akusalo dhammo kusalassa dhammassa pakatūpanissayo. Rāgaṃ upanissāya dānaṃ deti…pe… pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ detī’’tiādinā nayena pañhāvāre āgataṃ pakatūpanissayameva sandhāya vuttaṃ. Yathā hi akusalaṃ kusalassa anantarūpanissayo na hoti, tathā ārammaṇūpanissayopi na hoti. Na hi taṃ garuṃ katvā kusalaṃ pavattati.

Akusalena abyākatapade pana ārammaṇūpanissayova na labbhati. Na hi taṃ abyākatā garuṃ karonti, anantarā panassa honti. Tenevettha ‘‘kesañcī’’ti na vuttaṃ. Sesapadesu tayopi upanissayā labbhanteva. ‘‘Puggalopi, senāsanampī’’ti idampi dvayaṃ pakatūpanissayavasenevettha vuttaṃ, utubhojanādayo cettha saṅgahetabbā. Imasmiñca paccaye ekaccāya paññattiyā saddhiṃ sabbepi catubhūmakā dhammā saṅgahitāti veditabbāti ayaṃ upanissayapaccaye nayo.

Paṭhamataraṃ uppajjitvā vattamānabhāvena upakārakā rūpadhammā purejātapaccayo, so pasādatabbisayahadayavatthuvasena ekādasavidho. Niddese ca ‘‘cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo…pe… kāyāyatanaṃ kāyaviññāṇadhātuyā …pe… rūpāyatanaṃ cakkhuviññāṇadhātuyā…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā…pe… rūpāyatanaṃ saddagandharasaphoṭṭhabbāyatanaṃ manodhātuyā…pe… yaṃ rūpaṃ nissāya…pe… taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca kiñcikāle purejātapaccayena paccayo, kiñcikāle na purejātapaccayena paccayo’’ti evaṃ sabbathāpi pañcadvāre vatthārammaṇavasena, manodvāre vatthuvaseneva cāyaṃ niddiṭṭho. Pañhāvāre pana ārammaṇapurejātaṃ ‘‘arahā cakkhuṃ aniccato dukkhato anattato vipassatī’’ti āgatattā manodvārepi aṭṭhārasannaṃ rūpānaṃ vasena ārammaṇapurejātampi labbhatevāti ayaṃ purejātapaccaye nayo.

Purejātānaṃ rūpadhammānaṃ upatthambhakaṭṭhena upakārako arūpadhammo pacchājātapaccayo gijjhapotakasarīrānaṃ āhārāsā cetanā viya. Niddesepi cassa ‘‘pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo’’ti evaṃ vuttaṃ. Tattha imassa kāyassāti catusamuṭṭhānikatisamuṭṭhānikabhūtupādāyarūpakāyassa. Dhammato cāyaṃ ṭhapetvā paṭisandhivipāke āruppavipāke avasesā sabbe catubhūmakā arūpadhammāti veditabbāti ayaṃ pacchājātapaccaye nayo.

Āsevanaṭṭhena anantarānaṃ paguṇabalavabhāvena upakārako dhammo āsevanapaccayo ganthādipurimābhiyogo viya. So kusalākusalakiriyajavanavasena tividho. Niddese panassa ‘‘purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ…pe… akusalānaṃ dhammānaṃ…pe… kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayo’’ti niddiṭṭho. Tattha purimā purimāti sabbattha samanantarātītāva daṭṭhabbā, tatthāpi kusalādayo abyākatādīnaṃ bhinnajātikānaṃ samanantarānampi vāsanāsaṅkhātena āsevanena paguṇatarabalavabhāvavisiṭṭhaṃ attano kusalādibhāvasaṅkhātagatiṃ gāhāpetuṃ asamatthatāya āsevanapaccayā na honti, bhūmito, pana ārammaṇato ca bhinnāpi kāmāvacaratihetukakusalakiriyā attanā sadisavedanānameva mahaggatalokuttarakusalakiriyānampi, saṅkhārārammaṇañca anulomakusalaṃ nibbānārammaṇassa gotrabhukusalassa āsevanapaccayā hontiyeva. Lokuttaro pana āsevanapaccayo natthi, tathā vipāko kammapariṇāmitattāti ayaṃ āsevanapaccaye nayo.

Cittappayogasaṅkhātena kiriyabhāvena upakārako dhammo kammapaccayo. So nānakkhaṇikāya kusalākusalacetanāya ceva sahajātāya ca sabbāyapi cetanāya vasena duvidho hoti. Niddesepi cassa ‘‘kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ…pe… cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo’’ti dvidhāva vutto. Tattha kammanti cetanākammameva. Kaṭattā ca rūpānanti kammassa kaṭattā upacitattā nipphāditattā uppannānaṃ kammajānaṃ rūpānaṃ kaṭattā eva, kammampi kālantareyeva avasesapaccayasamāyoge sati attano phalaṃ uppādeti, na tu vinaṭṭhattā ṭhitattā taṃ vā ṭhitaṃ pana kammaṃ na janeti. Evaṃ taṃsamuṭṭhānanti iminā paṭisandhiyaṃ kaṭattārūpaggahaṇaṃ daṭṭhabbanti ayaṃ kammapaccaye nayo.

Nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipākadhammo vipākapaccayo. So pavatte cittasamuṭṭhānānaṃ, paṭisandhikkhaṇe kaṭattārūpānaṃ, sabbattha ca sampayuttadhammānaṃ paccayo hoti. Yathāha sabbapañhāvāre – ‘‘vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe…pe… kaṭattā ca rūpānaṃ vipākapaccayena paccayo’’tiādi. Niddese panassa ‘‘vipākā cattāro khandhā arūpino aññamaññaṃ vipākapaccayena paccayo’’ti ettakameva vuttaṃ. Taṃ pañhāvāre vuttavidhānaṃ sandhāya sāvasesaṃ vuttanti ayaṃ vipākapaccaye nayo.

Rūpārūpānaṃ upatthambhakaṭṭhena upakārakā cattāro āhārā āhārapaccayo. Niddese pana ‘‘kabaḷīkāro āhāro imassa kāyassa…pe… arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo’’ti evaṃ niddiṭṭho. Tattha catusamuṭṭhānamupagatā ojā kabaḷīkāro āhāro nāma. So yasmā āhārūpasevīnaññeva ajjhohaṭāhārautujāhārūpatthaddho eva ca kammajādiāhāro imassa kāyassa ṭhitiyā pavattati, na aññathā, tasmā kabaḷīkātabbautujavatthusannissitatādassanatthaṃ kabaḷīkāro āhāroti vutto. Kiñcāpi cāyaṃ ‘‘imassa kāyassā’’ti avisesena vutto, visesato pana āhārajarūpassa janako ceva anupālako ca hutvā sesatisantatisamuṭṭhānarūpassa anupālako eva hutvā āhārapaccayo hoti. Taṃsamuṭṭhānānanti iminā paṭisandhiyaṃ kammasamuṭṭhānāni gahitāneva. Pañhāvāre hi ‘‘paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo’’ti vuttanti ayaṃ āhārapaccaye nayo.

Adhipatiyaṭṭhena upakārakā itthindriyapurisindriyavajjā vīsati indriyā indriyapaccayo. Itthindriyapurisindriyāni hi kiñcāpi itthipurisaliṅgākappādīnaṃ bījabhūtāni, neva pana tesaṃ, na aññesaṃ indriyādipaccayataṃ pharanti. Suttantikapariyāyena pana tesaṃ pakatūpanissayabhāvaṃ pharantīti bāvīsateva indriyāni. Tattha cakkhundriyādayo pañca arūpadhammānameva indriyapaccayo, rūpajīvitindriyaṃ kaṭattārūpānameva, sesā rūpārūpānaṃ. Niddese ‘‘cakkhundriyaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ…pe… kāyaviññāṇadhātuyā…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ, arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo’’ti evaṃ niddiṭṭho. Taṃsamuṭṭhānānanti etthāpi kaṭattārūpampi saṅgahitaṃ. Pañhāvāre hi ‘‘paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpāna’’nti vuttanti ayaṃ indriyapaccaye nayo.

Upanijjhāyanaṭṭhena upakārakāni ṭhapetvā dvipañcaviññāṇesu vedanāttayaṃ, ekaggatañca sesāni kusalādibhedāni satta jhānaṅgāni jhānapaccayo. Dvipañcaviññāṇānaṃ hi abhinipātamattattā tesu vedanekaggatā upanijjhāyanākārassa abhāvena jhānaṅgesu na uddhaṭā, niddese panassa ‘‘jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo’’ti niddiṭṭho. Idhāpi taṃsamuṭṭhānānanti iminā ca kaṭattārūpampi gahitaṃ. Pañhāvārehi ‘‘paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpāna’’nti vuttanti ayaṃ jhānapaccaye nayo.

Yato tato vā niyyānaṭṭhena upakārakāni kusalādibhedāni dvādasa maggaṅgāni maggapaccayo. Niddese pana ‘‘maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo’’ti niddiṭṭho. Etthāpi taṃsamuṭṭhānānanti iminā kaṭattārūpaggahaṇaṃ. Pañhāvāre hi ‘‘paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpāna’’nti vuttaṃ, ahetukacittesu cettha vijjamānāni maggaṅgāni maggapaccayā na honti. Ayaṃ maggapaccaye nayo.

Ekavatthukaekārammaṇaekuppādaekanirodhasaṅkhātena sampayuttabhāvena upakārakā arūpino dhammā sampayuttapaccayo. Niddese pana ‘‘cattāro khandhā arūpino dhammā aññamaññaṃ sampayuttapaccayena paccayo’’ti niddiṭṭhoti ayaṃ sampayuttapaccaye nayo.

Ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ, arūpino dhammā rūpīnaṃ vippayuttapaccayo, so sahajātapurejātapacchājātavasena tividho hoti. Vuttaṃ hetaṃ ‘‘sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ…pe… pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo’’tiādi. Purejātaṃ pana chavatthuvaseneva veditabbaṃ. Niddese panassa ‘‘rūpino dhammā arūpīnaṃ…pe… arūpino dhammā rūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo’’ti evaṃ sāmaññato niddiṭṭho. Tattha rūpinoti idaṃ chavatthūnaṃ vasena vuttaṃ, rūpādayo pana ārammaṇadhammā sampayogāsaṅkāyābhāvena vippayuttapaccayā na vuttā. Cakkhādīnaṃ hi vatthūnaṃ abbhantarato arūpadhammā nikkhamantā viya uppajjanti, tattha sampayogāsaṅkā hoti. Pañhāvārepi hi ‘‘vatthu kusalānaṃ khandhānaṃ…pe… cakkhāyatanaṃ cakkhuviññāṇadhātuyā’’tiādinā cha vatthūneva uddhaṭāni, arūpino dhammā rūpīnanti etthāpi nibbānaṃ arūpampi samānaṃ rūpassa vippayuttapaccayo na hoti sabbathā sampayogāsaṅkābhāvato, ‘‘catūhi sampayogo catūhi vippayogo’’ti (dhātu. 3) hi vuttanti ayaṃ vippayuttapaccaye nayo.

Paccuppannalakkhaṇena atthibhāvena tādisasseva dhammassa upatthambhakaṭṭhena upakārako dhammo atthipaccayo, so niddese ‘‘cattāro khandhā arūpino aññamaññaṃ…pe… cattāro mahābhūtā aññamaññaṃ, okkantikkhaṇe nāmarūpaṃ aññamaññaṃ, cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ, mahābhūtā upādārūpānaṃ, cakkhāyatanaṃ cakkhuviññāṇadhātuyā…pe… rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ…pe… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ manodhātuyā…pe… manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo’’ti evaṃ sahajātapurejātavasena ca bahudhā niddiṭṭho, pañhāvāre pana ‘‘sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriya’’nti imesaṃ pañcannampi vasena āgatattā pacchājātakabaḷīkāraāhārarūpajīvitindriyānaṃ vasenāpi atthipaccayo gahetabbovāti ayaṃ atthipaccaye nayo.

Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ pavattiokāsadānavasena upakārakā samanantaraniruddhā arūpadhammā natthipaccayo, niddese pana ‘‘samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayo’’ti evaṃ sāmaññatova niddiṭṭho. Sabbathā anantarapaccayasadisatāya tattha niddiṭṭhanayenevettha viseso ñātabboti ayaṃ natthipaccaye nayo.

Natthipaccayadhammāva vigatabhāvena upakārakattā vigatapaccayoti saha niddesena natthipaccayasadisovāti.

Avigatapaccayopi sabbathā atthipaccayasadisova, desanāvilāsena, veneyyavasena vā ayaṃ duko vuttoti ayaṃ avigatapaccaye nayo.

Pakiṇṇakavinicchayo

Imesu pana catuvīsatiyā paccayesu ñāṇacārassa visadabhāvatthaṃ –

Dhammato kālato ceva, ekassānekapaccayā;

Anekesañca dhammānaṃ, ekapaccayabhāvato.

Sabhāgā visabhāgā ca, yugaḷā janakādito;

Sabbaṭṭhānādibhedā ca, rūpārūpavikappato;

Bhavato saṅgahā ñeyyo, pakiṇṇakavinicchayo.

Tattha dhammatoti imesu hi paccayesu hetupaccayo tāva nāmarūpadhammesu nāmadhammekadeso, tathā sahajātādhipatikammajhānamaggapaccayā, tathā āsevanavipākapaccayā, catukkhandhasaṅgahitāpi vipākadhammā anantarasamanantarapacchājātasampayuttanatthivigatapaccayā. Nibbānassa asaṅgahato nāmekadesotipi vattuṃ vaṭṭati. Purejātapaccayo rūpadhammova, sesā yathālābhavasena nāmarūpadhammā. Tattha ca ārammaṇādhipatiārammaṇūpanissayapakatūpanissayesu paññattipi saṅgahitāti ayaṃ dhammato vinicchayo.

Kālato pana hetusahajātaaññamaññanissayapurejātapacchājātavipākaāhāraindriyajhānamaggasampayuttavippayuttaatthiavigatapaccayā pannarasa paccuppannāva hutvā attano phalassa paccayā honti, anantarasamanantaraāsevananatthivigatapaccayā pañca atītā eva hutvā, kammapaccayo paneko paccuppannopi atītopi hutvā, sesā ārammaṇaadhipatiupanissayapaccayā tayopi tekālikāpi, nibbānapaññattivasena kālavimuttāpi hutvā attano phalassa paccayā hontīti ayaṃ kālato vinicchayo.

Ekassānekapaccayāti ekadhammassa, ekapaccayassa ca anekapaccayabhāvato. Kathaṃ? Hetupaccaye tāva amoho eko dhammo, so purejātakammaāhārajhānavajjānaṃ vīsatiyā paccayānaṃ vasena anekapaccayo hoti, hetupaccayattaṃ avijahantova adhipatisahajātaaññamaññanissayavipākindriyamaggasampayuttavippayuttaatthiavigatānaṃ aññesaṃ ekādasannaṃ vasena vā anekapaccayo hoti, tathā alobhādayo, tesu pana alobhādosā indriyamaggapaccayā na honti, te tayo avipākabhūtā lobhadosamohā vipākapaccayāpi na honti, te pana amohavajjitā pañca adhipatipaccayā na honti, tathā sesāpi avipākabhūtā.

Ārammaṇapaccaye rūpāyatanaṃ cakkhuviññāṇadhātuyā ārammaṇapurejātaatthiavigatānaṃ catunnaṃ vasena anekapaccayo hoti, tathā manodhātuyā, ahetukamanoviññāṇadhātuyā ca. Sahetukāya pana ārammaṇādhipatiārammaṇūpanissayānampi vasena, saddādīsupi eseva nayo. Dhammāyatanaṃ pana nissayavippayuttānaṃ vasenāpi anekapaccayo hoti, tathā ārammaṇapaccayattaṃ avijahantova ārammaṇādhipatinissayaupanissayapurejātavippayuttaatthiavigatānaṃ vasena aparesampi sattannaṃ vasena anekapaccayo hotīti ayamettha ukkaṭṭhaparicchedo. Tattha arūpānaṃ pana rūpānaṃ vā atītānāgatānaṃ ārammaṇapaccayabhāve sati ārammaṇādhipatiupanissayamattameva uttari labbhati.

Adhipatipaccaye ārammaṇādhipati vuttanayova. Sahajātādhipatīsu cittaṃ hetupurejātakammajhānamaggavajjānaṃ ekūnavīsatiyā paccayānaṃ vasena anekapaccayo hoti, adhipatipaccayattaṃ avijahanto aparesaṃ sahajātaaññamaññanissayavipākāhārindriyasampayuttavippayuttaatthiavigatānaṃ dasannaṃ vaseneva, tathā vīriyaṃ āhārapaccayavajjānaṃ maggapaccayasahitānaṃ vasena, chando āhārindriyavajjānaṃ vasena anekapaccayo hoti, vīmaṃsā hetupaccaye vuttanayāva.

Anantarapaccaye catūsu khandhesu vedanākkhandho tāva hetupurejātakammāhāramaggapaccayavajjānaṃ ekūnavīsatiyā vasena, saññākkhandho tesu indriyajhānavajjānaṃ sattarasannaṃ vasena, saṅkhārakkhandho hetupurejātakammindriyajhānamaggavajjānaṃ aṭṭhārasannaṃ vasena, tathā cetanā kammasahitānaṃ, vitakko hetupurejātakammaāhārindriyavajjānaṃ jhānamaggasahitānaṃ, vicāro, pīti ca ānantariyānaṃ maggavajjānaṃ, ekaggatā hetupurejātakammāhāravajjānaṃ vīsatiyā paccayānaṃ vasena, saddhā, jīvitindriyañca anantarānaṃ hetupurejātakammāhārajhānamaggavajjānaṃ aṭṭhārasannaṃ, sati maggasahitānaṃ ekūnavīsatiyā, hiriottappakāyapassaddhādichayugā, yevāpanakesu adhimokkhamanasikāratatramajjhattatā, karuṇāmuditā ca hetupurejātakammāhārajhānamaggindriyavajjānaṃ sattarasannaṃ, viratiyo pana maggasahitānaṃ aṭṭhārasannaṃ, micchādiṭṭhi tato vipākavajjānaṃ sattarasannaṃ vasena, micchāvācākammantājīvā tehi ceva kammāhārapaccayehi cāti ekūnavīsatiyā paccayānaṃ vasena, ahirikaṃ anottappaṃ māno thinaṃ middhaṃ uddhaccanti ime hetupurejātakammavipākāhārindriyajhānamaggavajjānaṃ soḷasannaṃ, vicikicchā issāmacchariyakukkuccāni tato adhipativajjānaṃ pannarasannaṃ vasena anekapaccayā honti. Anantarapaccayattaṃ avijahantānaṃ panetesaṃ samanantaraupanissayakammanatthivigatānaṃ aparesaṃ channaṃ vasena ca. Viññāṇakkhandhassa adhipatipaccayeneva anekapaccayabhāvo veditabbo.

Sahajātapaccaye mahābhūtāni ārammaṇaārammaṇādhipatisahajātaaññamaññanissayaupanissayapurejātaatthiavigatānaṃ navannaṃ, hadayavatthu tesaññeva vippayuttasahitānaṃ vasena. Nissayapaccaye cakkhāyatanādīni ārammaṇaārammaṇādhipatinissayaupanissayapurejātaindriyavippayuttaatthiavigatānaṃ navannaṃ vasena. Purejātapaccaye rūpasaddagandharasāyatanādīni ārammaṇaārammaṇādhipatiupanissayapurejātaatthiavigatānaṃ channaṃ vasena. Āhārapaccaye ojā ārammaṇaārammaṇādhipatiupanissayāhāraatthiavigatānaṃ channaṃ paccayānaṃ vasena anekadhā paccayo hoti. Taṃtaṃpaccayattaṃ avijahantānaṃ tesaṃ tesaṃ sabbattha ārammaṇādhipatianantarasamanantarūpanissayādipaccayatā vuttanayena veditabbā. Sesaṃ suviññeyyamevāti ayaṃ ekassānekapaccayato vinicchayo.

Anekesañca dhammānaṃ, ekapaccayabhāvatoti etesu hi ṭhapetvā kammapaccayaṃ sesesu tevīsatiyā paccayesu aneke anekesaṃ dhammānaṃ ekato ekekaṃ paccayā honti. Kammapaccayo pana cetanā ekadhammovāti ayaṃ anekadhammānaṃ ekapaccayabhāvato vinicchayo.

Sabhāgā visabhāgā cāti etesu hi anantarasamanantaraanantarūpanissayāsevananatthivigatapaccayā sabhāgā, tathā ārammaṇaārammaṇādhipatiārammaṇūpanissayā. Purejātapaccayo panettha pacchājātena visabhāgo, tathā sampayutto vippayuttena, atthi natthinā, vigato avigatenāti ayaṃ sabhāgavisabhāgato vinicchayo.

Yugaḷāti ettha atthasarikkhatāya saddasarikkhatāya kālapaṭipakkhatāya hetuphalatāya aññamaññapaṭipakkhatāyāti imehi kāraṇehi yugaḷaṃ veditabbaṃ. Anantarasamanantarā hi atthasarikkhatāya ekaṃ yugaḷaṃ nāma. Nissayūpanissayā saddasarikkhatāya, purejātapacchājātā kālapaṭipakkhatāya, kammavipākā hetuphalatāya, sampayuttavippayuttā aññamaññapaṭipakkhatāya ekaṃ yugaḷaṃ, tathā atthinatthipaccayā, vigataavigatapaccayāti ayaṃ yugaḷato vinicchayo.

Janakāditoti janakopatthambhakato. Etesu hi anantarasamanantarūpanissayapakatūpanissayāsevanapaccayā, nānakkhaṇiko kammapaccayo, natthivigatapaccayā cāti ime janakā eva, na upatthambhakā. Pacchājātapaccayo upatthambhako eva, na janako. Sesā janakā ceva upatthambhakā cāti ayaṃ janakādito vinicchayo.

Sabbaṭṭhānādibhedāti sabbaṭṭhānikaasabbaṭṭhānikabhedato. Etesu hi sahajātanissayaatthiavigatapaccayā sabbaṭṭhānikā. Sabbesu paccayuppannesu icchitabbā. Etehi vinā uppajjamāno ekadhammopi natthi. Sesā asabbaṭṭhānikā. Tattha ca ārammaṇaārammaṇādhipatianantarasamanantarānantarūpanissayapakatūpanissayapurejātāsevanasampayutta atthinatthivigatapaccayā arūpadhammānaññeva kāraṇato asabbaṭṭhānikā. Tathā pacchājātapaccayo rūpānaññeva kāraṇato, sesā ekaccānaṃ rūpārūpadhammānaṃ kāraṇato asabbaṭṭhānikā. Ayaṃ sabbaṭṭhānādibhedato vinicchayo.

Rūpārūpavikappatoti rūpaṃ rūpassa, rūpaṃ arūpassātiādi vikappato. Etesu hi ekopi paccayo rūpameva hutvā rūpasseva paccayo bhavanto nāma natthi, rūpameva pana arūpasseva atthi, so purejātapaccayo eko eva. Rūpameva hutvā rūpārūpasseva paccayo nāmātipi natthi, arūpameva hutvā arūpasseva paccayopi atthi, so anantarasamanantaraāsevanasampayuttanatthivigatavasena chabbidho. Arūpameva pana rūpasseva paccayopi atthi, so pacchājātapaccayo eko eva. Arūpameva hutvā rūpārūpānampi atthi, so hetukammavipākajhānamaggavasena pañcavidho. Rūpārūpapaññatti hutvā arūpasseva paccayopi atthi, so ārammaṇaupanissayavasena duvidho. Rūpārūpaṃ pana rūpārūpassāpi atthi, so adhipatisahajātaaññamaññanissayāhārindriyavippayuttaatthiavigatavasena navavidhoti ayaṃ rūpārūpavikappato vinicchayo.

Bhavatoti imesu hi paccayesu pañcavokārabhave tāva na koci paccayo na labbhati nāma, sabbepi labbhanti. Catuvokārabhave pana purejātapacchājātavippayuttapaccaye apanetvā sesā ekavīsatimeva. Ekavokārabhave sahajātaaññamaññanissayakammindriyaatthiavigatavasena satteva. Bāhire pana anindriyabaddharūpe tesu kammindriyavajjā pañceva labbhantīti ayaṃ bhavato vinicchayo.

Saṅgahāti sabbepi hi ime catuvīsati paccayā ārammaṇasahajātaupanissayapurejātapacchājātakammāhārindriyesu aṭṭhasu ca paccayesu saṅgahaṃ gacchanti. Kathaṃ? Tesu hi hetuaññamaññavipākajhānamaggasampayuttapaccayā cha sahajātapaccaye saṅgahaṃ gacchanti. Anantarasamanantarāsevananatthivigatapaccayā pañca anantarūpanissaye upanissayapaccaye. Nissayapaccayo sahajātapurejātabhedato duvidho. Tattha sahajāto sahajātapaccaye, purejāto purejātapaccaye. Adhipatipaccayopi ārammaṇabhūto ārammaṇūpanissaye, sahajātabhūto sahajātapaccaye. Vippayuttapaccayopi sahajātapurejātapacchājātabhūtatāya tattha tattha saṅgahaṃ gacchati. Atthiavigatapaccayāpi sahajātapurejātapacchājātāhārindriyabhūtatāya tattha tattha paccayesu saṅgahaṃ gacchanti. Evaṃ imesu paccayesu sabbapaccayānaṃ saṅgaho veditabbo. Teneva tikapaṭṭhānapāḷiyaṃ paccanīyanaye imesaṃ aṭṭhannaṃ paccayānaṃ vaseneva katipayapañhā vissajjitā. Imesaṃ pana aṭṭhannampi aññamaññasaṅgahopi atthiyeva. Tesu hi ārammaṇapaccayo adhipatibhūto upanissaye, anadhipatibhūto na katthacīti ārammaṇapaccayo hutvā visuññeva tiṭṭhati. Kammapaccayopi sahajāto sahajāte. Nānakkhaṇiko pana balavā vipākadhammānaṃ upanissayo hotīti upanissayapaccaye saṅgahaṃ gacchati. Balavāpi pana kammajarūpānaṃ, dubbalo arūpānaṃ nānakkhaṇikakammapaccayo hutvā visuññeva tiṭṭhati. Āhārapaccayopi arūpabhūto sahajāte, rūpabhūto na katthacīti visuññeva tiṭṭhati, indriyapaccayopi arūpabhūto sahajāte, pasādindriyā purejāte, rūpajīvitindriyaṃ na katthaci saṅgahaṃ gacchatīti indriyapaccayo hutvā visuññeva tiṭṭhatīti evamevaṃ aññamaññasaṅgahopi attheva. Sabbepi panete catuvīsati paccayā ārammaṇaupanissayakammaatthipaccayesu catūsupi saṅgahaṃ gacchantīti ayaṃ saṅgahato vinicchayo. Ayaṃ anuttānapadatthasahito saṅkhepatthavinicchayo.

Pakiṇṇakavinicchayo niṭṭhito.

Vibhaṅganaye panettha pāḷivavatthānaṃ tāva saṅkhepato evaṃ veditabbaṃ. Paṭṭhānapāḷiyaṃ hi ‘‘hetupaccayo…pe… avigatapaccayo’’ti paccayapadāni mātikāvasena nikkhipitvā tesaṃ paccayānaṃ – ‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’tiādinā nayena paccayabhājanīyasaṅkhāto niddesavāro paṭhamaṃ vutto. Sopi ca anantarasaṅkhepatthavinicchayo tattha tattha dassito eva. Tadanantaraṃ tesaṃ catuvīsatiyā paccayānaṃ kusalattikādayo dvāvīsatitike, hetudukādayo sataṃ duke ca nissāya nānānayato vibhajanavasena catuvīsatisamantapaṭṭhānasamodhānaṃ anantanayasamantapaṭṭhānaṃ vibhattaṃ. Kathaṃ? Catubbidhaṃ hi paṭṭhānaṃ – anulomapaṭṭhānaṃ, paccanīkapaṭṭhānaṃ, anulomapaccanīkapaṭṭhānaṃ, paccanīkānulomapaṭṭhānanti. Tattha ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā’’tiādinā, ‘‘hetuṃ dhammaṃ paṭicca hetudhammo uppajjati hetupaccayā’’tiādinā kusalādīnaṃ, hetuādīnañca dhammānaṃ anulomavasena pavattaṃ anulomapaṭṭhānaṃ nāma. ‘‘Nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā…pe… nahetuṃ dhammaṃ paṭicca nahetudhammo uppajjati hetupaccayā’’tiādinā kusalādīnaṃ, hetuādīnañca dhammānaṃ paccanīkavasena pavattaṃ paccanīkapaṭṭhānaṃ nāma. ‘‘Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā…pe… hetuṃ dhammaṃ paṭicca nahetudhammo uppajjati hetupaccayā’’tiādinā pavattaṃ anulomapaccanīkapaṭṭhānaṃ nāma. ‘‘Nakusalaṃ dhammaṃ paṭicca kusalo dhammo…pe… nahetuṃ dhammaṃ paṭicca hetudhammo uppajjati hetupaccayā’’tiādinā pavattaṃ paccanīkānulomapaṭṭhānaṃ nāma.

Evametesu catūsu paṭṭhānesu yaṃ dhammaṃ anulomapaṭṭhānaṃ nāma, taṃ tāva chabbidhaṃ hoti – tikapaṭṭhānaṃ dukapaṭṭhānaṃ dukatikapaṭṭhānaṃ tikadukapaṭṭhānaṃ tikatikapaṭṭhānaṃ dukadukapaṭṭhānanti. Yathā cetaṃ, evaṃ paccanīkapaṭṭhānādīnipi tīṇi tīṇi paccekanti catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānappakaraṇaṃ veditabbaṃ. Sammāsambuddhena hi anulomapaṭṭhāne dvāvīsatitike nissāya tikapaṭṭhānaṃ nāma niddiṭṭhaṃ. Sataṃ duke nissāya dukapaṭṭhānaṃ nāma. Tato tike dukesu pakkhipitvā dukatikapaṭṭhānaṃ nāma. Tato duke tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma. Tike pana tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma. Duke ca dukesu eva pakkhipitvā dukadukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Paṭhamaṃ tāvettha anulomapaṭṭhāne tikapaṭṭhānanayo niddiṭṭho. Evaṃ paccanīkapaṭṭhāne, anulomapaccanīkapaṭṭhāne, paccanīkānulomapaṭṭhāneti catuvīsatisamantapaṭṭhānaṃ desitaṃ.

Ettha ca duvidhaṃ anulomaṃ, paccanīkañca dhammānulomaṃ dhammapaccanīkaṃ, paccayānulomaṃ paccayapaccanīkanti. Tattha ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo’’tiādinā kusalādīnaṃ tikadhammānaṃ, hetuādīnaṃ dukadhammānañca anulomadesanāvasena dhammānulomaṃ veditabbaṃ. ‘‘Nakusalaṃ dhammaṃ paṭicca nakusalo dhammo’’tiādinā tikadukadhammānaṃ paccanīkavasena dhammapaccanīkaṃ veditabbaṃ. ‘‘Hetupaccayā ārammaṇapaccayā’’ti evaṃ catuvīsatiyā paccayānaṃ anulomadesanāvasena paccayānulomaṃ veditabbaṃ. ‘‘Nahetupaccayā nārammaṇapaccayā’’ti evaṃ paccayānaṃ paccanīkavasena paccayapaccanīkañca veditabbaṃ. Tatra yadidaṃ dhammānulomaṃ dhammapaccanīkañca, tassa vasena catuvīsatisamantapaṭṭhānaṃ veditabbaṃ. Paccayānulomaṃ paccayapaccanīkañca anulomatikapaṭṭhānādīsu catuvīsatiyā paṭṭhānesu ekekatikadukesu evaṃ labbhati. Tañca upari pāḷinayadassane eva pākaṭaṃ bhavissati. Tatrimāni catuvīsati paṭṭhānāni imesaṃ tikadukānaṃ vasena niddiṭṭhattā tikapaṭṭhānaṃ…pe… dukadukapaṭṭhānanti vuccati.

Tesu tikadukesu ekekaṃ tikadukaṃ imesaṃ hetupaccayādīnaṃ catuvīsatiyā paccayānaṃ anulomādinayacatukkavasena sattahi sattahi mahāvārehi vitthārato vibhattaṃ. Katamehi sattahi? Paṭiccavāro sahajātavāro paccayavāro nissayavāro saṃsaṭṭhavāro sampayuttavāro pañhāvāroti imehi. Tattha ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo’’tiādinā paṭiccābhidhānena vutto paṭiccavāro nāma. ‘‘Kusalaṃ dhammaṃ sahajāto, kusalaṃ dhammaṃ paccayā, kusalaṃ dhammaṃ nissāya, kusalaṃ dhammaṃ saṃsaṭṭho, kusalaṃ dhammaṃ sampayutto’’ti evaṃ sahajātādiabhidhānehi vuttā pañca vārā sahajātādivārāni. Parato ca saṃsaṭṭhasampayuttavāresu dvīsu arūpadhammavaseneva paccayapaccayuppannā ca, sesesu catūsu vāresu, sattameva pañhāvāre ca rūpārūpavasena, paccayavāre, nissayavāre ca sahajātapacchājātapurejātavasena, sesesu sahajātavasena paccayapaccayuppannā ca kathitāti ayaṃ viseso. Sattamavāre pana yasmā ‘‘kusalo dhammo kusalassa dhammassa hetupaccayena paccayo’’tiādinā nayena te te pañhe uddharitvā puna ‘‘kusalā hetū sampayuttakānaṃ khandhāna’’ntiādinā nayena sabbepi te pañhā nijjaṭā, niggumbā ca katvā vibhattā, tasmā so vāro pañhānaṃ sādhukaṃ vibhattattā pañhāvārotveva saṅkhaṃ gato. Iti imehi sattahi mahāvārehi catuvīsatiyā samantapaṭṭhānesu sabbepi tikadukā catuvīsatiyā paccayānaṃ anulomādivasena vitthārato vibhattā. Kathaṃ? Anulomapaṭṭhāne hi yadidaṃ dvāvīsatitike nissāya tikapaṭṭhānaṃ nāma sabbapaṭhamaṃ niddiṭṭhaṃ. Tattha kusalattikaṃ tāva imehi paṭiccavārādīhi mahāvārehi paccayānulomādinayacatukkato vibhattaṃ. Tattha yo tāvesa sabbapaṭhamo paṭiccavāro nāma, so uddesaniddesato duvidho hoti.

Tattha uddesavāro kusalādayo paṭicca hetupaccayādivasena kusalādīnaṃ yuttānaṃ, akusalādīnaṃ ayuttakānañca dhammānaṃ uppattipucchanavaseneva pavattattā ‘‘pucchāvāro’’tipi, pucchānaññeva paññāpanato ‘‘paṇṇattivāro’’tipi vuccati. Na hi tattha vissajjanaṃ atthi. Niddesavāro pana pucchāvāre paripucchitesu pañhesu ‘‘siyā akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyyā’’tiādikaṃ ayuttaṃ pañhaṃ anuddharitvā labbhamānānaññeva pañhānaṃ vasena pavatto. Itaresu pana sahajātādīsu, sesesu ca tikesu, sesapaṭṭhānesu ca sabbattha pucchāvāro natthi, labbhamānavasena sabbavissajjanameva dassitanti idamettha saṅkhepato pāḷivavatthānaṃ.

Idāni panettha ādito paṭṭhāya evaṃ vibhaṅganayo veditabbo. Anulomapaṭṭhānasmiñhi tikapaṭṭhāne kusalattikassa sattasu mahāvāresu paṭhamassa paṭiccavārassa pucchāvāre tāva – ‘‘siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā…pe… akusalo dhammo…pe… abyākato…pe… kusalo ca abyākato ca…pe… akusalo ca abyākato ca…pe… kusalo ca akusalo ca…pe… kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā’’ti kusalapadamūlā satta pucchā uddhaṭā.

Evaṃ akusalapadamūlā, abyākatapadamūlā ca. ‘‘Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo…pe… siyā akusalañca abyākatañca…pe… siyā kusalañca akusalañca…pe… siyā kusalañca akusalañca abyākatañca dhammaṃ paṭiccā’’ti dvimūlakā, timūlakā ca satta satta pucchāti ekūnapaññāsa pucchā hetupaccayamūlakā uddhaṭā.

Imināva nayena ‘‘siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā…pe… avigatapaccayā’’ti evaṃ sesapaccayamūlakāpi pucchāveditabbā. Ekamūlakanayo.

Yathā ca ekamūlake, evaṃ ‘‘siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā…pe… hetupaccayā avigatapaccayā’’tiādinā dvimūlakepi. ‘‘Hetupaccayā ārammaṇapaccayā adhipatipaccayā…pe… hetupaccayā ārammaṇapaccayā anantarapaccayā…pe… hetupaccayā ārammaṇapaccayā avigatapaccayā’’tiādinā timūlakādīsu sabbamūlakapariyosānesu vāresu nayā veditabbā. Hetupaccayamūlakanayo.

Yathā ca hetumūlake, evaṃ ‘‘siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā’’tiādinā sesapaccayamūlakesupi nayo ñātabbo. Paccayānulomavāro. Eteneva upāyena ‘‘siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā’’tiādinā sabbappakārayutto paccayapaccanīkavāropi. ‘‘Siyā kusalaṃ dhammaṃ…pe… uppajjati hetupaccayā nārammaṇapaccayā’’tiādinā anulomapaccanīkapaccayavāropi. ‘‘Siyā kusalaṃ dhammaṃ…pe… uppajjeyya nahetupaccayā ārammaṇapaccayā’’tiādinā paccanīyānulomavāropi sabbattha netabboti ayaṃ tāvettha pucchāvāre nayo.

Niddesavāro pana uddesavāre dassitāsu pucchāsu kusalākusalādīnaṃ sahuppattiyā abhāvato yā etā ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjatī’’tiādikā pucchā sabbaso vissajjanaṃ labhanti, tā pahāya yā vissajjanaṃ labhanti, tāsameva vissajjanavasena pavatto. Tatrāyaṃ nayo – ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Tayo khandhe paṭicca eko khandho. Dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpa’’nti evaṃ kusalapadamūlāsu sattasu pucchāsu tissova labbhamānā vissajjitā. Tathā akusalapadamūlāsupi tissova. Abyākatapadamūlāsu pana ‘‘abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhā kaṭattā ca rūpaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte paṭicca dve mahābhūtā. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa’’nti ekāva. Dvimūlikādīsu ca ‘‘kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa’’nti ekā. Tathā ‘‘akusalañca abyākatañca paṭiccā’’ti, evaṃ hetupaccayamūlikāsu ekūnapaññāsāya pucchāsu naveva labbhamānā vissajjitā. Sesā cattālīsa moghapucchāti na vissajjitā. Evaṃ upari ārammaṇapaccayādīsu vissajjitāvasesā moghapucchāti gahetabbā. Vijānanasukhatthaṃ pana bhagavatā pucchāvāre labbhamānā, alabbhamānā ca sabbāpi tā dassitāti veditabbāti.

Tattha kusalaṃ dhammaṃ paṭiccāti sahajātesu vedanākkhandhādibhedaṃ ekaṃ kusalaṃ dhammaṃ paṭicca paṭigantvā, sahuppattisaṅkhātena sadisabhāvena patvāti attho. Sadisattho hi ettha paṭisaddo ‘‘paṭipuggalo’’tiādīsu viya. Kusalo dhammoti saññākkhandhādibhedo sahuppanno kusalo dhammo. Uppajjatīti pākaṭabhāvato uddhaṃ uppādādiṃ pāpuṇāti, attānaṃ vā paṭilabhati. Hetupaccayāti na kevalaṃ kusaladhammamattameva paṭicca uppajjati, atha kho kusalahetunā hetupaccayataṃ sādhentena ca uppajjatīti evamattho gahetabbo.

Evamidaṃ ‘‘uppajjeyyā’’ti pucchāya ‘‘uppajjatī’’ti avisesena vissajjanaṃ vatvā idāni yaṃ dhammaṃ paṭicca ye dhammā uppajjanti, te paccayapaccayuppanne khandhavasena visesetvā dassetuṃ ‘‘kusalaṃ ekaṃ khandha’’ntiādi vuttaṃ. Yasmā panettha eko khandho ekasseva, dvinnaṃyeva vā, dve vā pana ekasseva paccayā nāma na honti, tasmā te pakārena anāmasitvā ‘‘ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādinā paccayabhāvena gahitāvasesaṃ sabbaṃ paccayuppannaṃ katvā dassitanti veditabbaṃ. Evaṃ uparipi sabbattha. Cittasamuṭṭhānaṃ rūpanti idaṃ paṭiccatthassa sahajātatthattā yaṃ kusalena sahajātañceva hetupaccayañca labhati, taṃ dassetuṃ vuttaṃ ‘‘vipākābyākataṃ kiriyābyākata’’nti. Ettha hetupaccayādhikāre ahetukā na gahetabbā. Khandhe paṭicca vatthūtiādi kaṭattārūpaggahaṇena vatthusmiṃ gahitepi vatthuṃ paṭicca arūpakkhandhānaṃ uppattidassanatthaṃ vuttaṃ. Ekaṃ mahābhūtantiādi pana rūpābyākataṃ paṭicca rūpābyākatassa uppattidassanatthaṃ. Hetupaccaye upatthambhakānameva cettha cittajānaṃ, paṭisandhiyaṃ kammajānañca aññamaññaṃ paccayapaccayuppannatā gahetabbā, na ahetukacittajautujādīnaṃ tesaṃ hetupaccayā uppattiyā abhāvato. Mahābhūte paṭicca cittasamuṭṭhānantiādi mahābhūte paṭicca upādādīnaṃ uppattidassanatthaṃ vuttaṃ. Iminā upāyena ārammaṇapaccayādīsupi vissajjanānaṃ attho veditabbo.

Ārammaṇapaccaye ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Ekaṃ khandhaṃ…pe… dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca akusalo dhammo…pe… abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā. Paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā. Vatthuṃ paṭicca khandhā’’ti evaṃ tisso vissajjitā. Sesā rūpamissakattā, rūpassa ca ārammaṇapaccayena anuppattito na gahitā. Teneva ‘‘vatthuṃ paṭicca khandhā’’ti vatvā ‘‘khandhe paṭicca vatthū’’ti na vuttaṃ. Ettha ca ārammaṇapaccayāti sahajātaṃ kusalaṃ dhammaṃ paṭicca uppajjamāno kusalo dhammo tato aññena asahajātena chabbidhena ārammaṇabhūtena paccayenāti evaṃ attho gahetabbo. Na hi attanā sahajātaṃ ārammaṇaṃ katvā cittacetasikā uppajjanti.

Adhipatipaccaye hetupaccayasadisaṃ vissajjanaṃ. Anantarasamanantaresu pana rūpābhāvato ārammaṇapaccayasadisaṃ. Sahajātapaccayepi hetupaccayasadisaṃ. Abyākataṃ paṭicca abyākatuppattiyā pana ‘‘bāhiraṃ ekaṃ mahābhūtaṃ paṭicca…pe… dve mahābhūtā. Mahābhūte paṭicca upādārūpaṃ…pe… āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… dve mahābhūtā…pe… utusamuṭṭhānaṃ ekaṃ…pe… dve mahābhūtā…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… dve mahābhūtā…pe… kaṭattārūpaṃ upādārūpa’’nti idaṃ adhikaṃ. Evaṃ aññamaññapaccayepi. Kevalaṃ tattha kaṭattārūpaṃ upādārūpañca na gahitaṃ tesaṃ aññamaññapaccayattābhāvā. Nissayapaccayepi sahajātapaccayasadisaṃ vissajjanaṃ. Paṭiccatthassa pana sahajātatthattā cakkhādīsu purejātanissayā idha na gahitāti. Upanissayapaccayepi rūpassa upanissayapaccayuppannattābhāvā ārammaṇapaccayasadisameva vissajjanaṃ.

Purejātapaccaye pana ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati purejātapaccayā. Kusalaṃ ekaṃ…pe… dve khandhā. Vatthuṃ purejātapaccayā. Akusalaṃ dhammaṃ paṭicca akusalo…pe… abyākataṃ dhammaṃ paṭicca abyākato…pe… purejātapaccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā. Vatthuṃ purejātapaccayā’’ti evaṃ tisso pucchā vissajjitā. Tattha vatthuṃ purejātapaccayāti idaṃ ārammaṇapurejātanivattanatthaṃ vuttaṃ. Taṃ hi cakkhuviññāṇādīnaṃyeva purejātapaccayataṃ sādhayati, na manoviññāṇadhātuyāti idha na gahitaṃ.

Pacchājātapaccayo idha arūpadhammesu na labbhati. Rūpadhammesu ca upatthambhakova, na janako, tasmā ‘‘abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjatī’’tiādi na vattabbovāti ayaṃ na gahito. Āsevanapaccayepi ārammaṇapaccaye viya tissova pucchā vissajjitā.

Kammapaccaye ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati kammapaccayā. Kusalaṃ ekaṃ khandhaṃ…pe… abyākato dhammo uppajjati…pe… cittasamuṭṭhānañca rūpaṃ…pe… kusalo ca abyākato ca dhammā…pe… cittasamuṭṭhānaṃ rūpa’’nti kusalapade tisso, tathā akusalapade. Abyākatapade pana ‘‘abyākataṃ dhammaṃ paṭicca abyākato…pe… vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, asaññasattānaṃ…pe… kaṭattārūpaṃ upādārūpa’’nti evaṃ tisso. ‘‘Kusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa’’ntiādinā sahajātasadisaṃ vissajjanaṃ. Natthivigatapaccayesu ārammaṇasadisaṃ.

Evaṃ sabbapaccayesu labbhamānapañhe vissajjanaṃ dassetvā tato hetuadhipatijhānamaggapaccayā ekasadisā. Ārammaṇānantarasamanantarūpanissayāsevananatthivigatapaccayā ekasadisā. Sahajātaaññamaññanissayaatthiavigatā ekasadisā. Āsevanapaccaye vipāko na labbhati. Aññamaññapaccaye cittajarūpaṃ, upādārūpañca na labbhatītiādinā paccayānaṃ aññamaññasadisattaṃ vatvā puna tesaṃ ‘‘hetuyā nava. Ārammaṇe tīṇi. Adhipatiyā nava. Anantarasamanantaresu tīṇi. Sahajāte nava. Aññamaññe tīṇi. Nissaye nava. Upanissaye tīṇi. Purejāte tīṇi. Āsevane tīṇi. Kamme nava. Vipāke ekaṃ. Āhāre nava. Indriye nava. Jhāne nava. Magge nava. Sampayutte tīṇi. Vippayutte nava. Atthiyā nava. Natthiyā tīṇi. Vigate tīṇi. Avigate navā’’ti evaṃ hetupaccayādīnaṃ ekekasmiṃ pucchāvissajjanavāragaṇanā vuttāti ayaṃ ekamūlakanayo.

Yathā ca ekamūlake, evaṃ ‘‘hetupaccayā ārammaṇapaccayā’’tiādinā dvimūlakādīsupi sabbamūlakapariyosānesu yathānurūpaṃ nayo netabbo. Pāḷiyampi vitthāranayaṃ adassetvā ‘‘hetupaccayā ārammaṇe tīṇī’’tiādinā vissajjanavāragaṇanabhedo dassitoti ayaṃ paccayānulome nayo.

Paccayapaccanīye pana ‘‘akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā. Ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā cittasamuṭṭhānañca rūpaṃ. Ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā kaṭattā ca rūpaṃ…pe… vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādārūpaṃ…pe… ekaṃ mahābhūtaṃ paṭicca…pe… upādārūpa’’nti imā dve vissajjitā.

Nārammaṇapaccaye ‘‘kusalaṃ dhammaṃ paṭicca abyākato…pe… kusale…pe… akusalaṃ dhammaṃ paṭicca abyākato…pe… akusale…pe… abyākataṃ dhammaṃ paṭicca abyākato…pe… kusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… cittasamuṭṭhānaṃ rūpaṃ, akusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpa’’nti imā pañca vissajjitā.

Nādhipatipaccaye ‘‘kusalaṃ dhammaṃ paṭicca kusalo…pe… kusalaṃ ekaṃ khandhaṃ…pe… dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato…pe… kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti…pe… akusalaṃ dhammaṃ paṭicca akusalo…pe… dve khandhe paṭicca dve khandhā, akusalaṃ dhammaṃ paṭicca abyākato…pe… akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā…pe… abyākataṃ dhammaṃ paṭicca abyākato …pe… mahābhūte paṭicca…pe… kaṭattārūpaṃ upādārūpaṃ. Kusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa’’nti nava pucchā vissajjitā. Nānantaranasamanantarapaccayā nārammaṇapaccayasadisā.

Nāññamaññapaccaye ‘‘kusalaṃ dhammaṃ paṭicca abyākato…pe… kusale…pe… cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca abyākato…pe… akusale…pe… cittasamuṭṭhānaṃ rūpaṃ. Abyākataṃ dhammaṃ paṭicca abyākato…pe… vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe vipākābyākate…pe… kaṭattā rūpaṃ. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Bāhire mahābhūte paṭicca upādārūpaṃ. Āhārasamuṭṭhāne mahābhūte paṭicca upādārūpaṃ. Utusamuṭṭhāne…pe… upādārūpaṃ. Asaññasattānaṃ mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. Kusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa’’nti pañca vissajjitā. Tattha vipākābyākate khandhe paṭicca kaṭattārūpanti hadayavatthuvajjaṃ veditabbaṃ. Naupanissayapaccayo nārammaṇapaccayasadiso.

Napurejātapaccaye ‘‘kusalaṃ dhammaṃ paṭicca kusalo…pe… arūpe kusalaṃ…pe… dve khandhā. Kusalaṃ paṭicca abyākato…pe… cittasamuṭṭhānaṃ rūpa’’nti kusalapade dve, tathā akusalapadepi. ‘‘Abyākataṃ paṭicca abyākato…pe… arūpe vipākābyākataṃ kiriyābyākataṃ…pe… bāhiraṃ…pe… upādārūpaṃ. Kusalañca abyākatañca dhammaṃ paṭicca abyākato. Kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalañca abyākatañca…pe… akusale khandhe ca…pe… rūpa’’nti imā tissoti satta vissajjitā. Napacchājātanāsevanapaccayā nādhipatipaccayasadisā. Tattha kusalākusalakiriyānaṃ paṭhamajavanavasena nāsevanapaccayappavatti veditabbā.

Nakammapaccaye ‘‘kusalaṃ paṭicca kusalo, kusalā cetanā. Akusalaṃ paṭicca akusalo, akusalā cetanā. Abyākataṃ paṭicca abyākato, vipākakiriyā cetanā. Bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhāna’’nti tisso vissajjitā.

Navipākapaccaye ‘‘kusalaṃ paṭicca kusalo, abyākato. Kusalo ca abyākato cā’’ti kusalapade tisso, tathā akusalapadepi. ‘‘Abyākataṃ paṭicca abyākato…pe… bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asañña…pe… upādārūpaṃ…pe… akusalañca abyākatañca abyākato’’ti imā tissoti nava vissajjitā.

Nāhārapaccaye ‘‘abyākataṃ paṭicca abyākato. Bāhiraṃ utusamuṭṭhānaṃ, asañña…pe… upādārūpa’’nti ekāva.

Naindriyapaccaye ‘‘abyākataṃ paṭicca abyākato. Bāhiraṃ āhārasamuṭṭhānaṃ…pe… utusamuṭṭhānaṃ…pe… asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriya’’nti ekāva.

Najhānapaccaye ‘‘abyākataṃ paṭicca abyākato. Pañcaviññāṇasahagataṃ…pe… bāhiraṃ āhārautuasaññaupādārūpa’’nti ekāva.

Namaggapaccaye ‘‘abyākataṃ paṭicca abyākato. Ahetukaṃ vipākābyākataṃ kiriyābyākataṃ…pe… cittasamuṭṭhānaṃ…pe… ahetukapaṭisandhikkhaṇe vipākā…pe… kaṭattā ca rūpaṃ…pe… bāhiraṃ āhārautuasaññaupādārūpa’’nti ekāva.

Nasampayuttapaccayo nārammaṇapaccayasadiso.

Navippayuttapaccaye ‘‘kusalaṃ paṭicca kusalo. Arūpe kusalova. Akusalaṃ…pe… arūpe akusalo. Abyākataṃ paṭicca abyākato, arūpe vipākakiriyābyākataṃ. Bāhiraṃ asañña…pe… upādārūpa’’nti imā tissova pucchā vissajjitā. Nonatthinovigatapaccayā nārammaṇapaccayasadisā. Nasahajātananissayanoatthinoavigatapaccayā panettha cattāropi na labbhantīti.

Evaṃ paccanīke labbhamānapañhavissajjanaṃ dassetvā tato ‘‘nahetuyā dve. Nārammaṇe pañca. Nādhipatiyā nava. Nānantare nasamanantare nāññamaññe naupanissaye pañca. Napurejāte satta. Napacchājāte nāsevane nava. Nakamme tīṇi. Navipāke nava. Nāhāre naindriye najhāne namagge ekaṃ. Nasampayutte pañca. Navippayutte tīṇi. Nonatthinovigatesu pañcā’’ti vissajjanavāragaṇanā vuttāti ayaṃ ekamūlakanayo.

Imināva nayena dvimūlakādīsupi yathānurūpaṃ nayo netabbo, pāḷiyaṃ pana ‘‘nahetupaccayā nārammaṇe eka’’ntiādinā vissajjanavāragaṇanāva dassitāti ayaṃ paccayapaccanīyanayo.

Iminā vuttānusāreneva ‘‘kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā nārammaṇapaccayā’’tiādinā anulomapaccanīyanaye, ‘‘akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā ārammaṇapaccayā’’tiādinā paccanīyānulomanaye pañhavissajjananayo veditabbo. Pāḷiyaṃ panettha vissajjanavāragaṇanāva dassitāti ayaṃ anulomapaccanīyakusalattike paṭiccavāranayo.

Sahajātavārādīsupi chavāresu paṭiccavāre vuttānusārena sabbattha nayo netabbo. Ye pana tattha tattha pāḷivisesā, atthavisesā ca upalabbhanti, te paṭṭhānapāḷiaṭṭhakathāsu eva sabbākārato gahetabbā. Idha pana te sabbe saṅkhepanayato dassiyamānāpi ganthabhāriyaṃ karontīti na dassitā.

Tesu pana vāresu ‘‘kusalaṃ dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā. Kusalaṃ dhammaṃ paccayā… kusalaṃ dhammaṃ nissāya… kusalaṃ dhammaṃ saṃsaṭṭho… kusalaṃ dhammaṃ sampayutto kusalo dhammo uppajjati hetupaccayā’’ti evaṃ ādito pañcasu vāresu pāḷigati ñātabbā. Tesu ca paṭiccasahajātā ekatthā, paccayanissayā ekatthā, saṃsaṭṭhasampayuttā ekatthā. Tattha ‘‘kusalaṃ dhammaṃ sahajāto’’tiādīsu kusalaṃ dhammaṃ paṭicca tena sahajāto hutvātiādinā yathānurūpaṃ attho veditabbo. Pacchime pana pañhāvāre ‘‘kusalo dhammo kusalassa dhammassa hetupaccayena paccayo. Kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo abyākatassa…pe… kusalassa ca abyākatassa ca…pe… kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañcā’’tiādinā hetupaccaye,

‘‘Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo. Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati. Pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ… sekhā gotrabhuṃ vodānaṃ maggaṃ paccavekkhanti. Sekhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti. Cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa… kusalā khandhā iddhividhañāṇassa cetopariyapubbenivāsayathākammūpagaanāgataṃsañāṇassa ārammaṇapaccayena paccayo.

Kusalo akusalassa…pe… dānaṃ datvā…pe… katvā taṃ assādeti abhinandati. Taṃ ārabbha rāgo uppajjati. Diṭṭhi vicikicchā uddhaccaṃ domanassaṃ uppajjati. Pubbe suciṇṇāni assādeti …pe… domanassaṃ uppajjati. Jhānā vuṭṭhahitvā jhānaṃ assādeti…pe… uddhaccaṃ uppajjati. Jhāne parihīne vippaṭisārissa domanassaṃ uppajjati.

Kusalo abyākatassa…pe… paccayo. Arahā maggaṃ paccavekkhati. Pubbe suciṇṇāni… kusala…pe… vipassati…pe… vipāko tadārammaṇatā uppajjati. Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa…pe… kiriyassa. Ākiñcaññāyatana…pe… vipākassa ca kiriyassa ca. Kusalā khandhā cetopariya…pe… anāgataṃsañāṇassa āvajjanāya.

Akusalo akusalassa…pe… paccayo. Rāgaṃ assādeti…pe… uddhaccaṃ uppajjati. Akusalo kusalassa…pe… paccayo. Sekhā pahīne kilese…pe… anāgataṃsañāṇassa. Akusalo abyākatassa… arahā pahīne kilese…pe… āvajjanāya.

Abyākato abyākatassa… arahā phalaṃ paccavekkhati. Nibbānaṃ, cakkhuṃ…pe… phoṭṭhabbaṃ vipassati. Dibbena cakkhunā rūpaṃ passati…pe… ākiñcaññāyatanakiriyaṃ…pe… kiriyassa. Rūpāyatanaṃ cakkhuviññāṇassa…pe… āvajjanāya. Abyākato kusalassa… sekhā phalaṃ…pe… anāgataṃsañāṇassa. Abyākato akusalassa… cakkhuṃ assādetī’’tiādinā ārammaṇapaccaye ca,

‘‘Kusalo kusalassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā’’tiādinā adhipatipaccaye ca,

‘‘Kusalo kusalassa anantarapaccayena paccayo’’tiādinā vitthārato anantarasamanantarasahajātaaññamaññanissayapaccayesu ca,

‘‘Kusalo kusalassa upanissayapaccayena paccayo. Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. Ārammaṇūpanissayo – dānaṃ datvā’’tiādinā ārammaṇapaccaye vuttanayena, ‘‘anantarūpanissayo – purimā purimā kusalā khandhā pacchimānaṃ pacchimāna’’ntiādinā anantarapaccaye vuttanayeneva, ‘‘pakatūpanissayo – saddhaṃ upanissāya…pe… uposathakammaṃ karoti. Jhānaṃ, vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti. Sīlaṃ, sutaṃ, cāgaṃ, paññaṃ upanissāya…pe… paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… yathākammūpagañāṇaṃ anāgataṃsañāṇassa…pe… paṭhamassa maggassa parikammaṃ paṭhamassa…pe… tatiyo maggo catutthassa. Maggo sekhānaṃ atthapaṭisambhidāya…pe… ṭhānāṭhānakosallassa upanissaya. Kusalo akusalassa…pe… ārammaṇūpanissayo. Pakatūpa…pe… pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti. Diṭṭhiṃ gaṇhāti…pe… saddhā sīlaṃ sutaṃ cāgo paññā rāgassa, dosassa, mohassa, mānassa, diṭṭhiyā. Patthanāya…pe… kusalo abyākatassa…pe… ārammaṇūpanissayo. Anantarūpanissayo. Pakatūpa…pe… pakatūpanissayo – saddhaṃ upanissāya attānaṃ ātāpeti…pe… kāyikassa sukhassa, dukkhassa, phalasamāpattiyā. Kusalaṃ kammaṃ vipākassa…pe… maggo arahato atthapaṭisambhidāya paccayo.

Akusalo akusalassa…pe… pakatūpanissayo – rāgaṃ upanissāya pāṇaṃ hanati…pe… samphaṃ palapati…pe… saṅghaṃ bhindati. Dosaṃ, mohaṃ, mānaṃ, diṭṭhiṃ, patthanaṃ upanissāya…pe… saṅghaṃ bhindati…pe… pāṇātipāto pāṇātipātassa…pe… saṅghabhedakammassa…pe… paccayo.

Akusalo kusalassa…pe… pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti…pe… maggaṃ uppādeti…pe… samāpattiṃ uppādeti. Rāgo…pe… patthanā. Saddhāya, sīlassa…pe… paññāya upanissaya. Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ detī’’tiādinā ca upanissayapaccaye ca,

‘‘Abyākato abyākatassa purejātapaccayena paccayo…pe… ārammaṇapurejātaṃ – arahā cakkhuṃ…pe… phoṭṭhabbe, vatthuṃ vipassati…pe… dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… vatthu vipākābyākatāna’’ntiādinā purejātapaccaye ca,

‘‘Kusalo abyākatassa…pe… pacchājātā kusalā khandhā purejātassa imassa kāyassā’’tiādinā pacchājātapaccaye ca,

‘‘Kusalo kusalassa…pe… purimā purimā kusalā khandhā’’tiādinā āsevanapaccaye ca,

‘‘Sahajātā nānākkhaṇikā, sahajātā kusalā cetanā…pe… sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ. Nānākkhaṇikā vipākānaṃ khandhānaṃ kaṭattā ca rūpāna’’ntiādinā kammapaccaye ca,

‘‘Abyākato abyākatassa…pe… eko khandho tiṇṇanna’’ntiādinā vipākapaccaye ca,

‘‘Kusalo kusalassā’’tiādinā āhārapaccayādīsu ca, ‘‘kusalo abyākatassa, sahajātaṃ, pacchājātaṃ, sahajātā cittasamuṭṭhānānaṃ rūpānaṃ. Pacchājātā imassa kāyassa…pe… abyākato kusalassa…pe… purejātaṃ vatthu kusalānaṃ khandhānaṃ vippayuttapaccayena paccayo’’tiādinā vippayuttapaccayādīsu ca pāḷigati veditabbā.

Tattha kusaladhammo nāmesa yasmā uppajjanto ṭhapetvā pacchājātapaccayaṃ, vipākapaccayañca sesehi dvāvīsatiyā paccayehi uppajjati. Kusalassa ca paccayo honto ṭhapetvā purejātapacchājātavipākavippayuttapaccaye sesehi vīsatiyā paccayehi paccayo hoti. Evaṃ kusalo kusalādīnaṃ, akusalo ca akusalādīnaṃ yathānurūpaṃ paccayā honti, tasmā kusalādīnaṃ taṃtaṃpaccayuppannavibhāgaṃ dassetuṃ pañhāvāro vutto. Tattha sekhā gotrabhunti sotāpannaṃ sandhāya vuttaṃ, vodānanti sakadāgāmianāgāmino. Tesaṃ hi gotrabhucittaṃ vodānaṃ nāma. Maggā vuṭṭhahitvāti maggavīthito vuṭṭhāya. Na hi maggānantarā paccavekkhaṇā nāma atthīti ayaṃ anulomapaṭṭhāne kusalattikanayo.

Vedanāttikādīsu ‘‘sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā. Dve khandhe paṭicca eko khandho’’tiādinā kusalattike vuttānusārena paṭiccavārādīsu pañhāvārapariyosānesu sattasu vāresu ekekasmiṃ paccayānulomādīhi ca ekamūlādīhi nayehi ca sabbattikesu labbhamānapadavasena gaṇanānayo yojetvā ñātabbo. Tattha vedanāttike vedanākkhandhassa alabbhanato ‘‘ekaṃ khandhaṃ nissāya dve khandhā’’tiādi vuttaṃ. Sabbattha viseso pāḷiaṭṭhakathānusāreneva ñātabboti ayaṃ anulomapaṭilome tikapaṭṭhānanayo.

Dukapaṭṭhāne pana ‘‘hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā. Alobhaṃ paṭicca adoso. Amoho. Adosaṃ amohaṃ paṭicca alobho. Adoso. Lobhaṃ paṭicca moho. Mohaṃ paṭicca lobho. Dosaṃ paṭicca moho. Mohaṃ paṭicca doso. Paṭisandhikkhaṇe hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati…pe… hetū ca nahetū ca. Nahetuṃ paṭicca nahetu dhammo na…pe… hetū ca nahetū cā’’tiādinā hetuduke,

‘‘Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā. Sahetukaṃ ekaṃ khandhaṃ…pe… sahetukaṃ dhammaṃ paṭicca. Ahetuko…pe… cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe…pe… sahetuko ca, ahetuko ca…pe… ahetukaṃ khandhaṃ paṭicca ahetuko. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā…pe… cittasamuṭṭhānaṃ. Āhārasamuṭṭhāna’’ntiādinā sahetukadukādīsu ca kenaciviññeyyadukavajjitesu sabbadukesu paccekaṃ paṭiccavārādīsu sattasu mahāvāresu ekekasmiṃ paccayānulomādīsu catūsu nayesu ekamūlakādīhi sabbavārehi kusalattike vuttānusārena yathānurūpaṃ vibhaṅganayo yojetvā ñātabbo. Sabbasmimpi hi paṭṭhāne kenaciviññeyyadukaṃ na labbhatīti ayaṃ dukapaṭṭhānanayo.

Dukatikapaṭṭhāne pana ‘‘hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā’’tiādinā hetudukena saddhiṃ kusalattike kusalaṃ padaṃ yojetvā paṭiccavārādīsu sattasu vāresu paccayānulomādīnaṃ catunnaṃ nayānaṃ vasena labbhamānakapaccayā ekamūlakādinayehi dassitā. Yathā ca kusalaṃ padaṃ, evaṃ akusalaṃ padaṃ, abyākatañca hetudukena yojetvā vuttanayena dassetvā hetukusaladukatikanti ṭhapitaṃ. Pāḷi pana atisaṃkhittā. Yathā kusalattikaṃ, evaṃ ‘‘hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā’’tiādinā labbhamānakapadavasena vedanāttikādayopi hetudukena yojetvā hetuvedanadukatikādīni ekavīsatidukatikāni dassitānīti. Yathā ca hetudukena saddhiṃ labbhamānakapadavasena dvāvīsatitikā yojitā, evaṃ sahetukadukādīhi sabbehi saddhiṃ paccekaṃ dvāvīsatitikā yojetabbā. Pāḷi panettha ito paresupi sabbattha atisaṃkhittā. Evaṃ dvāvīsatitike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ desitanti ayaṃ dukatikapaṭṭhānanayo.

Tikadukapaṭṭhānepi ‘‘kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayā’’tiādinā kusalattikena saddhiṃ hetupadaṃ yojetvā paṭiccavārādīsu sattasu mahāvāresu paccayānulomādinayacatukkavasena labbhamānakapaccayā ekamūlādīhi sabbavārehi dassitā. Yathā hetupadaṃ, evaṃ nahetupadampi kusalattikena saddhiṃ yojetvā kusalahetu tikadukanti ṭhapitaṃ. Yathā ca kusalattikena saddhiṃ hetudukaṃ, evaṃ ‘‘sukhāya vedanāya sampayuttaṃ hetuṃ kusalaṃ dhammaṃ paṭiccā’’tiādinā vedanāttikādīhipi taṃ yojetvā vedanāttikadukādīni ekavīsatitikadukādīni dassitāni. Yathā ca hetudukaṃ, evaṃ sahetukādayopi sabbe paccekaṃ dvāvīsatiyā tikehi labbhamānapadavaseneva yojitā. Evaṃ dukasataṃ dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ desitanti ayaṃ tikadukapaṭṭhānanayo.

Tikatikapaṭṭhānepi ‘‘kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā’’tiādinā kusalattikaṃ vedanāttikādīhi sabbattikehi, vedanāttikādayo ca kusalattikādīhi vuttanayena yojetvā paccayā dassitā. Evaṃ tikesu eva tike pakkhipitvā tikatikapaṭṭhānaṃ desitanti ayaṃ tikatikapaṭṭhānanayo.

Dukadukapaṭṭhānepi ‘‘hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā’’tiādinā hetudukaṃ sahetukādīhi, sahetukañca hetudukādīhi yojetvā heṭṭhā vuttanayehi paccayā dassitā. Evaṃ dukesu eva duke pakkhipitvā dukadukapaṭṭhānaṃ desitanti ayaṃ dukadukapaṭṭhānanayo. Evaṃ tāva anulomapaṭṭhāne –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha anulomamhi nayā sugambhīrā’’ti. –

Vuttā cha nayā veditabbā. Paccayavasena panetesu chasu ekekasmiṃ paṭṭhāne paccayānulomādīnaṃ catunnaṃ nayānaṃ vasena etena pariyāyena catuvīsatinayapaṭimaṇḍitamidaṃ dhammānulomapaṭṭhānanti veditabbaṃ. Ayaṃ anulomapaṭṭhānanayo.

Paccanīyapaṭṭhāne pana ‘‘nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Akusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca…pe… dve khandhā, cittasamuṭṭhānañca rūpa’’ntiādinā tikapaṭṭhāne, ‘‘nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Nahetuṃ ekaṃ khandhaṃ paṭicca…pe… cittasamuṭṭhānañca rūpa’’ntiādinā dukapaṭṭhāne ca, ‘‘nahetuṃ nakusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā. Nahetuṃ nakusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādinā dukatikapaṭṭhāne ca, ‘‘nakusalaṃ nahetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo uppajjatī’’tiādinā tikadukapaṭṭhāne ca, ‘‘nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjatī’’tiādinā tikatikapaṭṭhāne ca, ‘‘nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā’’tiādinā dukadukapaṭṭhāne cāti chasu paccanīyapaṭṭhānesu anulomatikapaṭṭhānādīsu chasu paṭṭhānesu vuttena sabbena pakārena pāḷinayo veditabbo. Idañca kusalādīnaṃ, hetuādīnañca dhammānaṃ paccayuppannabhāvapaṭikkhepavasena pavattattā dhammapaccanīyapaṭṭhānaṃ nāma jātaṃ. Tattha hi nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayapaṭikkhepo. Nakusalo dhammo uppajjatīti kusalassa paccayuppannabhāvapaṭikkhepo. Tathā ‘‘akusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca…pe… akusalā, abyākatā khandhā cittasamuṭṭhānañca rūpaṃ uppajjatī’’ti evamādinā nayenettha attho veditabbo. Evamettha paccanīyapaṭṭhāne –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha paccanīyamhi nayā sugambhīrā’’ti. –

Vuttā cha nayā veditabbā. Paccayavasena panetthāpi ekekasmiṃ paccayānulomādīnaṃ catunnaṃ catunnaṃ nayānaṃ vasena catuvīsatinayapaṭimaṇḍitamidaṃ dhammapaccanīyapaṭṭhānanti veditabbanti ayaṃ paccanīyapaṭṭhānanayo.

Anulomapaccanīyapaṭṭhāne pana ‘‘kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpa’’ntiādinā tikapaṭṭhāne, ‘‘hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā’’tiādinā dukapaṭṭhāne ca, ‘‘hetuṃ kusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo uppajjatī’’tiādinā dukatikapaṭṭhāne ca, ‘‘kusalaṃ hetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo uppajjatī’’tiādinā tikadukapaṭṭhāne ca, ‘‘kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjatī’’tiādinā tikatikapaṭṭhāne ca, ‘‘hetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjatī’’tiādinā dukadukapaṭṭhāne ca heṭṭhā vuttanayena sabbena pakārena pāḷinayo veditabbo. Idaṃ kusalādīnaṃ dhammānaṃ paccayattaṃ appaṭikkhipitvā paccayuppannānaṃ kusalādibhāvapaṭikkhepavasena pavattattā dhammānulomapaccanīyapaṭṭhānaṃ nāma jātaṃ. Tattha hi kusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvavidhānaṃ. Nakusalo dhammo uppajjatīti kusalassa paccayuppannabhāvanivāraṇaṃ, tasmā ‘‘kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpa’’ntiādinā vissajjanaṃ vuttanti veditabbanti evamettha anulomapaccanīyapaṭṭhāne –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha anulomapaccanīyamhi nayā sugambhīrā’’ti. –

Vuttā cha nayā veditabbā. Paccayavasena panetthāpi ekekasmiṃ paccayānulomādīnaṃ catunnaṃ catunnaṃ nayānaṃ vasena catuvīsatinayapaṭimaṇḍitamidaṃ dhammānulomapaccanīyapaṭṭhānanti veditabbanti ayaṃ anulomapaccanīyapaṭṭhānanayo.

Paccanīyānulomapaṭṭhāne ‘‘nakusalaṃ dhammaṃ paṭicca akusalo dhammo…pe… nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā’’tiādinā tikapaṭṭhāne, ‘‘nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjatī’’tiādinā dukapaṭṭhāne ca, ‘‘nahetuṃ nakusalaṃ dhammaṃ paṭicca hetu akusalo dhammo…pe… hetu abyākato dhammo uppajjatīti’’ādinā dukatikapaṭṭhāne ca, ‘‘nakusalaṃ nahetuṃ dhammaṃ paṭicca akusalo hetu dhammo…pe… abyākato hetu dhammo uppajjatī’’tiādinā tikadukapaṭṭhāne ca, ‘‘nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo…pe… abyākato sukhāya vedanāya sampayutto dhammo uppajjatī’’tiādinā tikatikapaṭṭhāne ca, ‘‘nahetuṃ nasahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjatī’’tiādinā dukadukapaṭṭhāne ca, heṭṭhā vuttena pakārena pāḷinayo veditabbo. Idañca kusalādidhammānaṃ paccayattaṃ paṭikkhipitvā tesaṃ paccayuppannabhāvaappaṭikkhepavasena pavattattā dhammapaccanīyānulomapaṭṭhānaṃ nāma jātaṃ. Tattha nakusalaṃ dhammanti kusalassa paccayabhāvanivāraṇaṃ. Akusalo dhammo uppajjatīti akusalassa uppattividhānaṃ. Kusalaṃ pana paṭicca kusalassa uppattiabhāvato ‘‘kusalo dhammo uppajjatī’’ti avatvā ‘‘akusalo dhammo uppajjatī’’ti labbhamānapadavasena vuttaṃ. Kusalaṃ, hi akusalaṃ, abyākataṃ vā sahajātapaccayaṃ katvā uppajjamāno kusalo nāma natthi, tasmā akusalassa ca abyākatassa ca vasena desanā katā. Evamaññattha. Evamettha dhammapaccanīyānulomapaṭṭhāne –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha paccanīyānulomamhi nayā sugambhīrā’’ti. –

Vuttā cha nayā veditabbā. Paccayavasena panetthāpi tikapaṭṭhānādīsu ekekasmiṃ paccayānulomādīnaṃ catunnaṃ catunnaṃ nayānaṃ vasena ekena pariyāyena catuvīsatinayapaṭimaṇḍitamidaṃ dhammapaccanīyānulomapaṭṭhānanti veditabbanti ayaṃ paccanīyānulomapaṭṭhānanayo.

Evamidaṃ bhagavatā anulomapaṭṭhānādīsu catūsu ekekasmiṃ paṭṭhāne tikadukādīnaññeva channaṃ channaṃ nayānaṃ vasena catuvīsatinayapaṭimaṇḍitaṃ samantapaṭṭhānamahāpakaraṇaṃ desitaṃ. Paccayavasena panetesu catuvīsatiyā paṭṭhānesu ekekasmiṃ paccayānulomādīnaṃ catunnaṃ catunnaṃ nayānaṃ vasenetaṃ channavutinayapaṭimaṇḍitaṃ hoti, dhammavaseneva cetaṃ pakaraṇaṃ catuvīsatisamantapaṭṭhānaṃ vuttanti ayamettha vibhaṅganayo.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Paṭṭhānamātikatthavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

1.

Mātikāyābhidhammassa, āraddhā atthavaṇṇanā;

Mohavicchedanī nāma, yā sā niṭṭhamupāgatā.

2.

Niṭṭhaṃ yathāyaṃ sampattā, lajjīhi abhipatthitā;

Sabbe niṭṭhaṃ tathā santā, samentu sumanorathā.

3.

Yo gambhīro sasādīnaṃ, samuddova bhayāvaho;

Kālesmiṃ dhīmatañcāpi, api ganthāvalokane.

4.

Paṭhamantaradhānassa, abhidhammassa tassa yaṃ;

Silālekhā nidhīnaṃva, dhammatthānaṃ pakāsikā.

5.

Nāvā viya samuddassa, sukhotaraṇapaddhati;

Pāḷiaṭṭhakathā cesā, parisuddhā anākulā.

6.

Nayatopi avikkiṇṇā, asaṃkiṇṇā nikāyato;

Yato sakkacca sotabbā, saddhammaṭṭhitiyā satā.

7.

Saddhammaṭṭhitikāmena, anattukkaṃsanādito;

Mayāpi vaṇṇayantena, racitā suddhacetasā;

Tettiṃsabhāṇavārāya, parimāṇena tantiyā.

8.

Mātikāvaṇṇanā yā sā, yāva niṭṭhaṃ yathābalaṃ;

Sabbatthasaṅgahā esā, anākulapadakkamā.

9.

Yaṃ pattaṃ kusalaṃ tena, patvā sambodhimuttamaṃ;

Niṭṭhaṃ pāpeyyamakhile, pāṇino hitacetasā.

10.

Nānājanādhiramaṇīyatarassa,

Coḷaraṭṭhassa bhāramadhivāhakulandharassa;

Kāveripūtasalilena hitālayassa,

Rājādhirājavaravaṃsasupīṇitassa.

11.

Majjhamhi coḷakakalaṅkanibhena maggaṃ,

Pūraṃ visālavibhavehi mahākulehi;

Pākāracakkaparikhāhi ca gopurehi,

Yuttaṃ janākulasusajjitarājamaggaṃ.

12.

Sabbūpabhogaparibhogadhanehi nānā-

Vaṇṇehi puṇṇavividhāpaṇikehi sobhaṃ;

Coḷādhināgapuranandananāthabhūtaṃ,

Ye tattha sogatavihāravarābhirāmā.

13.

Tesaṃ mukhe janamanoharasatthubimba-

Sambhāvite mahati sajjanamānanīye;

Vijjālayehi udayācalasannibhehi,

Kelāsakūṭasikharopamacetiyehi.

14.

Pāsādahammiyavarehi ca maṇḍapehi,

Jambambatālapanasāditarāvalīhi;

Nandopanandabhujagassa varassa bhoga-

Cakkāvalīsamasudhākatagopurehi.

15.

Yutte visālasikatāsitamāḷakehi,

Yutte susīlayatisaṅghanisevitamhi;

Kalyāṇakammaniratehi haṭūpahāre,

Nāgajjunavhayavihāravare vasanto.

16.

Nāmena yo dhutadharaggasamānanāmo,

Candova pākaṭanabhoditavītapañño;

Satthantaresu nipuṇo piṭakattaye ca,

Vādībhayūthavipine migarājalīlo.

17.

Yo sāgarova na vilaṅghati sīlavela-

Mappicchatādiguṇasāravibhūsitatto;

Joteti sāsanamalaṃ nikhilaṃ jahanto,

Sakkacca dhammavinayaṃ paridīpayanto.

18.

Tenābhidhammapiṭakaṇṇavavippakiṇṇa-

Sārattharatnanikareva samuddharitvā;

Sammāpajānagaḷalaṅkaraṇāya moha-

Vicchedanī viracitā ratanāvalī yā.

19.

Sāyaṃ pabhāsatu sukittivirājamānā,

Dhammesu mohatimiraṃ vinihacca sammā;

Ābhātu tāva jinasāsanajoti yāva,

Vattissatissa janatāhitamāvahantī.

Iti coḷaraṭṭhe mahākassapattherena viracitā

Mohavicchedanī nāma

Abhidhammamātikatthavaṇṇanā niṭṭhitā.