Namo tassa bhagavato arahato sammāsambuddhassa

Visuddhimagga-mahāṭīkā

(Dutiyo bhāgo)

12. Iddhividhaniddesavaṇṇanā

Abhiññākathāvaṇṇanā

365. Saṃvaṇṇanāvasena anantarasamādhikathāya āsannapaccakkhataṃ dīpento ‘‘ayaṃ samādhibhāvanā’’ti āha. ‘‘Abhiññā sampādetuṃ yogo kātabbo’’ti vatvā tattha payojanavisese dassetuṃ ‘‘evañhī’’tiādi vuttaṃ. Kiñcāpi thiratarabhāvo, vipassanābhāvanāsukhatā ca samādhibhāvanāya ānisaṃso eva, tathāpi pañca lokiyābhiññā yathāvuttasamādhibhāvanāya ānisaṃsabhāvena pākaṭā paññātāti tāsaṃyeva vasena yogino adhigatānisaṃsatā vuttā, cuddasadhā cittaparidamanena thirataratā vuttā. Lokiyābhiññāsu vasībhāvopi samādhisseva vasībhāvo, tathā ca ‘‘samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 3.5; 4.99; 5.1071; netti. 40; mi. pa. 2.1.14) vacanato ‘‘sukheneva paññābhāvanaṃ sampādessatī’’ti vuttaṃ. Tasmāti yasmā samādhibhāvanāya ānisaṃsalābho thirataratā, sukheneva ca paññābhāvanā ijjhati, tasmā abhiññākathaṃ tāva ārabhissāma, paññābhāvanāya okāse sampattepīti adhippāyo.

Bhagavatā pañca lokikābhiññā vuttāti sambandho. Na catukkajjhānamattameva idha sāsane sampādetabbaṃ, napi iddhividhañāṇameva, atha kho aññampi atthīti uttaruttaripaṇītapaṇītadhammadesanatthañca.

Iddhivikubbananti iddhisaṅkhātaṃ pakativaṇṇajahanakiriyaṃ, idaṃ iddhīsu vikubbaniddhiyā padhānatāya vuttaṃ, iddhiṃ vikubbanañcāti evaṃ vā attho daṭṭhabbo. Vikubbanassa visuṃ gahaṇampi vuttakāraṇeneva daṭṭhabbaṃ. Ākāsakasiṇavasena arūpasamāpattiyo na sambhavanti, ālokakasiṇañca odātakasiṇantogadhaṃ katvā ‘‘odātakasiṇapariyantesū’’ti vuttaṃ kasiṇānulomādicittaparidamanavidhino adhippetattā, ākāsanimmānādiatthaṃ pana tadubhayampi icchitabbameva. Aṭṭha aṭṭhāti yathāvuttesu kasiṇesu ekekasmiṃ aṭṭha aṭṭha samāpattiyo. Kasiṇānulomatoti kasiṇapaṭipāṭito, paṭipāṭi ca desanāvasena veditabbā. Jhānānulomo pana paṭipattivasenapi. Ukkamanaṃ ukkantaṃ, ukkantameva ukkantikaṃ, jhānassa ukkantikaṃ jhānukkantikaṃ, tato, jhānalaṅghanatoti attho. Aṅgasaṅkantito aṅgātikkamato. Cittaṃ paridametabbaṃ yadicchakaṃ yatthicchakaṃ jhānānaṃ samāpajjanādisukhatthaṃ, tesaṃ ārammaṇānañca sallakkhaṇatthaṃ. Evañhissa tattha visavitā samijjhatīti.

366. Jhānaṃ samāpajjatīti kiṃ catubbidhampi jhānaṃ samāpajjati, udāhu ekekanti? Kiñcettha yadi catubbidhampi samāpajjati, aṅgasaṅkantito viseso na siyā, atha ekekaṃ ārammaṇasaṅkantito. Nāyaṃ doso ābhogavasena tesaṃ visesasiddhito. Yadā hi kasiṇānulomameva ābhujitvā tattha tattha kasiṇe jhānāni samāpajjati, na aṅgasaṅkantiṃ, tadā kasiṇānulomo. Yadā pana aṅgasaṅkantiṃ ābhujitvā jhānāni samāpajjati, tadā aṅgasaṅkanti veditabbā. Iminā nayena kasiṇānulomaārammaṇasaṅkantiādīnampi aññamaññaṃ viseso veditabbo. Idaṃ kasiṇānulomaṃ nāma cittaparidamananti adhippāyo.

Tathevāti ‘‘paṭipāṭiyā aṭṭhasu kasiṇesu satakkhattumpi sahassakkhattumpī’’ti etassa upasaṃhārattho tathā-saddo. Paṭilomato cettha paṭipāṭi. Tenāha ‘‘paṭilomakkamenā’’ti. Ayañhettha attho – paṭhamaṃ odātakasiṇe jhānaṃ samāpajjati, tato lohitakasiṇeti yāva pathavīkasiṇā vattabbā.

Punappunaṃ samāpajjananti ‘‘satakkhattuṃ sahassakkhattu’’nti vuttaṃ bahulākāramāha.

Tatthevāti pathavīkasiṇeyeva. Tatoti pacchā tatiyajjhānato vuṭṭhānantarakālaṃ. Tadevāti pathavīkasiṇameva. Tato ākiñcaññāyatananti tato pathavīkasiṇugghāṭimākāse pavattitaākāsānañcāyatanasamāpattito vuṭṭhāya viññāṇañcāyatanaṃ amanasikaritvā taṃ laṅghitvā yathāvuttaākāsānañcāyatanaviññāṇassa abhāve pavattitaṃ ākiñcaññāyatanaṃ samāpajjati. Pathavīkasiṇugghāṭimākāsakasiṇaṃ pathavīkasiṇapakkhikameva hotīti vuttaṃ ‘‘kasiṇaṃ anukkamitvā’’ti. Atha vā aṭṭhasu kasiṇesu kassaci ukkamanaṃ idha kasiṇukkantikaṃ nāmāti āha ‘‘kasiṇaṃ anukkamitvā’’ti. Jhānukkantikanti ettha icchitaṃ avadhāraṇena nivattetabbaṃ, ukkamanassa ca sarūpaṃ dassetuṃ ‘‘evaṃ kasiṇa’’ntiādiṃ vatvā puna taṃ pakāraṃ saha nissayena sesakasiṇesu atidisanto ‘‘evaṃ āpokasiṇādi…pe… kātabbā’’ti āha. Tenāha ‘‘iminā nayenā’’tiādi. Yathā paṭhamajjhānamūlakaṃ pathavīkasiṇādīsu jhānukkantikaṃ dassitaṃ, evaṃ dutiyajjhānādimūlakampi taṃ yathārahaṃ dassetabbaṃ.

Tadevāti paṭhamajjhānameva. Kasiṇukkantikepi āpokasiṇādimūlikā yojanā vuttanayeneva kātabbā, tathā yathārahaṃ dutiyajjhānādimūlikā.

Lohitakasiṇato ākiñcaññāyatananti lohitakasiṇaṃ āvajjento abhimukhaṃ katvā tassa ugghāṭanena upaṭṭhite kasiṇugghāṭimākāse amanasikārena ākāsānañcāyatanajjhānaṃ samāpajjitvā tattha pubbe pavattaviññāṇassa apagamaṃ ārammaṇaṃ katvā ākiñcaññāyatanaṃ samāpajjati.

Itaresanti avasiṭṭharūpāvacarajjhānānaṃ. Na hi arūpajjhānesu aṅgasaṅkanti atthi, nāpi tāni pathavīkasiṇe pavattanti. Yaṃ pana aṅgārammaṇasaṅkantivacane ‘‘nīlakasiṇaṃ ugghāṭetvā ākāsānañcāyatana’’ntiādi vuttaṃ, taṃ yathālābhavasena vuttaṃ, pariyāyena vāti daṭṭhabbaṃ. Nippariyāyato pana yathā aṅgasaṅkanti rūpajjhānesu eva labbhati, evaṃ arūpajjhānesu eva ārammaṇasaṅkanti. Tassa tasseva hi jhānassa ārammaṇantare pavatti ārammaṇasaṅkanti. Tenāha ‘‘sabbakasiṇesu ekasseva jhānassa samāpajjanaṃ ārammaṇasaṅkantikaṃ nāmā’’ti.

Yathā pana ‘‘sabbakasiṇesū’’ti iminā ākāsaviññāṇakasiṇānampi saṅgaho hotīti na sakkā vattuṃ idha aṭṭhannaṃyeva kasiṇānaṃ adhigatattā, evaṃ sabbampi arūpajjhānaṃ ‘‘ekaṃ jhāna’’nti na sakkā vattuṃ aṭṭhannaṃ samāpattīnaṃ vasena cittaparidamanassa icchitattā. Tasmā āruppajjhānānaṃ vasena aṅgārammaṇasaṅkanti pariyāyena vuttāti veditabbaṃ. Tathā hi pītakasiṇugghāṭimākāse yaṃ paṭhamāruppaviññāṇaṃ, tadārammaṇaṃ viññāṇañcāyatanaṃ sandhāyāha ‘‘pītakasiṇato viññāṇañcāyatanaṃ samāpajjitvā’’ti. Iminā nayena sesadvayepi attho veditabbo. Ekantarikavasenāti aññattho antara-saddo. Antarameva antarikaṃ, ekajjhaṃ antarikaṃ etasminti ekantarikaṃ, jhānasamāpajjanaṃ, tassa vasena. Yathā aṅgānaṃ, ārammaṇassa ca ekajjhaṃ aññathā viseso hoti, tathā samāpajjanavasenāti. So pana viseso heṭṭhimānaṃ tesaṃ aṅgārammaṇānaṃ samatikkamanavasena hotīti vuttaṃ ‘‘ekantarikavasena aṅgānañca ārammaṇānañca saṅkamana’’nti. ‘‘Idaṃ jhānaṃ pañcaṅgika’’ntiādinā aṅgesu, ‘‘idaṃ pathavīkasiṇa’’ntiādinā ārammaṇesu ca vavatthāpitesu ekajjhaṃ tesaṃ vavatthāpane na koci viseso atthīti aṭṭhakathāsu ayaṃ vidhi nābhato. Evañca katvā jhānukkantikādīsu paṭilomakkamena, anulomapaṭilomakkamena ca ekantarikabhāvena labbhamānampi jhānādīnaṃ ukkamanaṃ na uddhaṭaṃ, tehi nayehi vināpi cittaparidamanaṃ ijjhatīti papañcaparihāratthaṃ vā te aṭṭhakathāsu anāgatāti daṭṭhabbaṃ.

367. Abhāvitabhāvano jhānābhiññāsu akatādhikāro. Tattha upanissayarahitopīti keci. Ādibhūtaṃ yogakammaṃ ādikammaṃ, taṃ etassa atthīti ādikammiko, pubbe akataparicayo bhāvanaṃ anuyuñjanto. Tenāha ‘‘yogāvacaro’’ti. Kasiṇaparikammampi bhāroti dosavivajjanādividhinā kasiṇamaṇḍale paṭipatti yāva uggahanimittuppatti kasiṇaparikammaṃ, tampi nāma bhāro, pageva iddhivikubbanāti adhippāyo. Nimittuppādananti paṭibhāganimittuppādanaṃ. Taṃ vaḍḍhetvāti taṃ nimittaṃ, bhāvanañca vaḍḍhetvā. Na hi bhāvanāya vināva nimittavaḍḍhanaṃ labbhati. Keci upacārasamādhiṃ labhitvā appanāsamādhiṃ adhigantuṃ na sakkonti, tādisāpi bahū hontevāti āha ‘‘appanādhigamo bhāro’’ti. Appanādhigamoti vā aṭṭhannaṃ samāpattīnaṃ adhigamamāha. Aññova samāpattīnaṃ upanissayo, añño abhiññānanti āha ‘‘paridamitacittassāpi iddhivikubbanaṃ nāma bhāro’’ti. Khippaṃ nisanti nisāmanaṃ jhānacakkhunā pathavīkasiṇādijhānārammaṇassa dassanaṃ etassāti khippanisanti, sīghataraṃ jhānaṃ samāpajjitā, tassa bhāvo khippanisantibhāvo. Ambatarunicitaṃ mahāmahindattherādīhi otiṇṇaṭṭhānaṃ therambatthalaṃ. Yathā paṭipakkhavijayāya yodhājīvā nimmalameva asitomarādiṃ gahetvā vicaranti, evaṃ bhikkhunāpi kilesavijayāya nimmalāva jhānābhiññā vaḷañjitabbāti imamatthaṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ.

Patiṭṭhābhāvoti idha parassa upaddavūpasamanaṃ adhippetaṃ. Taṃ hi khippanisantibhāvatopi garutaraṃ accāyikakiccasādhanavasena vidhātabbato durabhisambhavatarattā. Taṃ pana rakkhitattheranidassaneneva siddhampi tato garutarena aṅgāravassaparittāṇena vibhāvetuṃ ‘‘giribhaṇḍavāhanapūjāya…pe… thero viyā’’ti āha. Giribhaṇḍavāhanapūjā nāma cetiyagirimādiṃ katvā sakaladīpe, samudde ca yāva yojanā mahatī dīpapūjā. Pathaviṃ māpetvāti mārena pavattitaṃ aṅgāravassaṃ phuliṅgamattenapi yāva manusse na pāpuṇāti, tāvadeva ākāse pathaviṃ nimminitvā.

Balavapubbayogānanti garutarūpanissayānaṃ, iddhividhādīnaṃ hetubhūtamahābhinīhārānanti attho. Aggasāvakādīnanti ādi-saddena ekacce mahāsāvake saṅgaṇhāti. Bhāvanānukkamo yathāvuttaṃ cittaparidamanaṃ. Paṭisambhidādīti ādi-saddena ṭhānāṭhānañāṇādīnampi saṅgaho veditabbo, na sesābhiññānameva. Sāvakānampi hi ṭhānāṭhānañāṇādīni padesavasena ijjhanti. Tasmāti yasmā pubbahetusampannasseva yathāvuttaṃ bhāvanānukkamaṃ vinā abhiññāyo ijjhanti, na itarassa, tasmā. Aggidhamanādīhīti aggimhi tāpanakoṭṭanādīhi. Yathā cāti ca-saddena lākhākārādīnaṃ lākhākoṭṭanādiṃ avuttampi saṅgaṇhāti. Chanda…pe… vasenāti ‘‘chandavato ce abhiññā sijjhati, mayhampi sijjhatī’’ti kattukamyatāchandaṃ sīsaṃ dhuraṃ jeṭṭhaṃ pubbaṅgamaṃ katvā, chandaṃ vā uppādetvā taṃ bhāvanāya mukhaṃ katvā jhānassa samāpajjanavasena. Eseva nayo sesesupi. ‘‘Āvajjanādivasībhāvavasenā’’ti idaṃ aṭṭhasupi samāpattīsu sātisayaṃ vasībhāvāpādanaṃ sandhāya vuttaṃ. Tañca kho ādikammikavasena, na katādhikāravasenāti āha ‘‘pubbahetu…pe… vaṭṭatī’’ti. Pubbahetusampannassa hi yaṃ jhānaṃ pādakaṃ katvā abhiññā nibbattetabbā, tattheva sātisayaṃ ciṇṇavasitāpi icchitabbā, na sabbatthevāti adhippāyo. ‘‘Catutthajjhānamatte ciṇṇavasinā’’ti vacanato arūpasamāpattiyo vināpi abhiññā ijjhantīti vadanti. Tampi yadi pubbahetusampannassa vasena vuttaṃ, yuttameva. Athetarassa, tesaṃ matimattaṃ. Yathāti yena pakārena yena vidhinā. Etthāti etasmiṃ iddhividhanipphādane.

368. Tatrāti ca tadeva paccāmasati. Pāḷinayānusārenevāti pāḷigatiyā anusaraṇeneva, pāṭhasaṃvaṇṇanānukkamenevāti attho. ‘‘Catutthajjhānaṃ upasampajja viharatī’’ti vatvā ‘‘so’’ti vuttattā āha ‘‘adhigatacatutthajjhāno yogī’’ti. ‘‘Evaṃ samāhite’’ti ettha evaṃ-saddo heṭṭhājhānattayādhigamapaṭipāṭisiddhassa catutthajjhānasamādhānassa nidassanatthoti āha ‘‘evanti catutthajjhānakkamanidassanameta’’nti, catutthajjhānassa, tassa ca adhigamakkamassa nidassanaṃ. Yena samādhānānukkamena catutthajjhānasamādhi laddho, tadubhayanidassananti attho. Tenāha ‘‘iminā…pe… vuttaṃ hotī’’ti. Yadipi ‘‘eva’’nti idaṃ āgamanasamādhinā saddhiṃ catutthajjhānasamādhānaṃ dīpeti. Satipārisuddhisamādhi eva pana iddhiyā adhiṭṭhānabhāvato padhānanti āha ‘‘catutthajjhānasamādhinā samāhite’’ti. Upekkhāsatipārisuddhibhāvenāti upekkhāya janitasatipārisuddhisabbhāvena. Sabbapaccanīkadhammūpakkilesaparisuddhāya hi paccanīkasamanepi abyāvaṭāya pārisuddhiupekkhāya vattamānāya catutthajjhānaṃ, taṃsampayuttadhammā ca suparisuddhā, suvisadā ca honti, satisīsena pana tattha desanā katāti āha ‘‘upekkhāsatipārisuddhibhāvena parisuddhe’’ti. Parisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā sudhantasuvaṇṇassa nighaṃsanena pabhassaratā viyāti āha ‘‘parisuddhattāyeva pariyodāte, pabhassareti vuttaṃ hotī’’ti.

Sukhādīnaṃ paccayānaṃ ghātenāti sukhasomanassānaṃ, dukkhadomanassānañca yathākkamaṃ rāgadosapaccayānaṃ vikkhambhanena. ‘‘Sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassā’’ti hi vuttaṃ. Yathā rāgādayo cetaso malāsucibhāvena ‘‘aṅgaṇānī’’ti vuccanti, evaṃ upagantvā kilesanaṭṭhena upakkilesāti āha ‘‘anaṅgaṇattāyeva vigatūpakkilese’’ti. Tenāha ‘‘aṅgaṇena hi taṃ cittaṃ upakkilissatī’’ti, vibādhīyati upatāpīyatīti attho. Subhāvitattāti paguṇabhāvāpādanena suṭṭhu bhāvitattā. Tenāha ‘‘vasībhāvappatte’’ti, āvajjanādinā pañcadhā, cuddasavidhena vā paridamanena vasavattitaṃ upagateti attho. Vase vattamānaṃ hi cittaṃ paguṇabhāvāpattiyā suparimadditaṃ viya cammaṃ, suparikammakatā viya ca lākhā mudunti vuccati. Kammakkhameti vikubbanādiiddhikammakkhame. Tañca ubhayanti mudutākammaniyadvayaṃ.

Nāhantiādīsu na-kāro paṭisedhattho. Ahanti satthā attānaṃ niddisati. Bhikkhaveti bhikkhū ālapati. Aññanti idāni vuccamānacittato aññaṃ. Ekadhammampīti ekampi sabhāvadhammaṃ na samanupassāmīti sambandho. Ayaṃ hettha attho – ahaṃ, bhikkhave, sabbaññutaññāṇena olokentopi aññaṃ ekadhammampi na samanupassāmi. Yaṃ vasībhāvāpādanena bhāvitaṃ, tathā punappunaṃ karaṇena bahulīkataṃ, evaṃ savisesamudubhāvappattiyā muduṃ, kammakkhamatāya kammaniyañca hoti. Yathayidaṃ cittanti attano, tesañca paccakkhatāya evamāhāti. Yathā yathāvuttā parisuddhatādayo na vigacchanti, evaṃ subhāvitaṃ cittaṃ.

Tattha avaṭṭhitaṃ idha ‘‘ṭhitaṃ, āneñjappatta’’nti ca vuttanti āha ‘‘etesu parisuddhatādīsu ṭhitattā ṭhite, ṭhitattāyeva āneñjappatte’’ti. Yathā mudukammaññatā vasībhāvappattiyā lakkhīyanti, evaṃ vasībhāvappattipi mudukammaññatāhi lakkhīyatīti, mudukammaññabhāvena vā attano vase ṭhitattā ‘‘ṭhite’’ti vuttaṃ. Yathā hi kāraṇena phalaṃ niddharīyati, evaṃ phalenāpi kāraṇaṃ niddharīyatīti niccalabhāvena avaṭṭhānaṃ āneñjappatti. Sā ca sampayuttadhammesu thirabhāvena, paṭipakkhehi akammaniyatāya ca sambhavantī saddhādibalānaṃ ānubhāvena hotīti ‘‘saddhādīhi pariggahitattā āneñjappatte’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘saddhāpariggahitaṃ hī’’tiādi vuttaṃ. Tattha saddhāpariggahitanti evaṃ subhāvitaṃ vasībhāvappattaṃ etaṃ cittaṃ ekaṃsena abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya saṃvattatīti evaṃ pavattāya saddhāya pariggahitaṃ yathāvuttasaddhābalena upatthambhitaṃ. Assaddhiyenāti tappaṭipakkhena assaddhiyena hetunā na iñjati na calati na kampati, aññadatthu upari visesāvahabhāveneva tiṭṭhati. Vīriyapariggahitantiādīsupi iminā nayena attho veditabbo. Ayaṃ pana viseso – vīriyapariggahitanti vasībhāvāpādanaparidamanasādhanena vīriyena upatthambhitaṃ. Satipariggahitanti yathāvutte bhāvanābahulīkāre asammosasādhikāya, kusalānañca dhammānaṃ gatiyo samannesamānāya satiyā upatthambhitaṃ. Samādhipariggahitanti tattheva avikkhepasādhanena samādhānena upatthambhitaṃ. Paññāpariggahitanti tassā eva bhāvanāya upakārānupakāradhammānaṃ pajānanalakkhaṇāya paññāya upatthambhitaṃ. Obhāsagatanti ñāṇobhāsasahagataṃ. Obhāsabhūtena hi yathāvuttasamādhānasaṃvaddhitena ñāṇena saṃkilesapakkhaṃ yāthāvato passanto tato utrasanto ottappanto taṃ adhibhavati, na tena abhibhūyati. Tenāha ‘‘kilesandhakārena na iñjatī’’ti. Etena ñāṇapariggahitaṃ hirottappabalaṃ dasseti.

Aṭṭhaṅgasamannāgatanti catutthajjhānasamādhinā samāhitatā, parisuddhatā, pariyodātatā, anaṅgaṇatā, vigatūpakkilesatā, mudubhāvo, kammaniyatā, āneñjappattiyā ṭhitatā, samāhitassa vā cittassa imāni aṅgānīti ‘‘samāhite’’ti imaṃ aṅgabhāvena aggahetvā ṭhitiāneñjappattiyo visuṃ gahetvā imehi aṭṭhahi aṅgehi samannāgataṃ. Abhinīhārakkhamanti iddhividhādiatthaṃ abhinīhārakkhamaṃ tadabhimukhaṃ karaṇayoggaṃ. Tenāha ‘‘abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāyā’’ti.

Kāmaṃ nīvaraṇāni vikkhambhetvā eva paṭhamajjhānasamadhigamo, vitakkādike vūpasame eva ca dutiyajjhānādisamadhigamo, tathāpi na tathā tehi dūrībhūtā apetā vā yathā catutthajjhānato, cetaso malīnabhāvasaṅkhātauppilābhogakarehi nīvaraṇādīhi suṭṭhu vimuttiyā tassa parisuddhi, pariyodātatā ca yuttāti āha ‘‘nīvaraṇa…pe… pariyodāte’’ti. Jhānapaṭilābhapaccayānanti jhānapaṭilābhahetukānaṃ jhānapaṭilābhaṃ nissāya uppajjanakānaṃ. Pāpakānanti lāmakānaṃ. Icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ ‘‘aho vata mameva satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyā’’tiādinayappavattānaṃ mānamāyāsāṭheyyādīnaṃ. Abhijjhādīnanti ādi-saddenāpi tesaṃyeva saṅgaho. Abhijjhā cettha paṭhamajjhānena avikkhambhaneyyā, mānādayo ca tadekaṭṭhā daṭṭhabbā ‘‘jhānapaṭilābhapaccayāna’’nti anuvattamānattā. Vikkhambhaneyyā pana nīvaraṇaggahaṇeneva gahitā, kathaṃ pana paṭhamajjhānena avikkhambhaneyyā idha vigacchantīti? ‘‘Sabbe kusalā dhammā sabbākusalānaṃ paṭipakkhā’’ti sallekhapaṭipattivasena evaṃ vuttaṃ jhānassa aparāmaṭṭhabhāvadassanato. Ye panettha ‘‘icchāvacarānaṃ abhijjhādīna’’nti imehi padehi kopaapaccayakaāmarāgabyāpādādayo gahitāti adhippāyena ‘‘jhānapaṭilābhapaccayāna’’nti pāṭhaṃ paṭikkhipitvā ‘‘jhānapaṭilābhapaccanīkāna’’nti pāṭhoti vadanti, taṃ tesaṃ matimattaṃ tathā pāṭhasseva abhāvato. Jhānapaṭilābhapaccanīkā ca nīvaraṇā ceva tadekaṭṭhā ca tesaṃ dūrībhāvaṃ vatvā puna abhāvavigamacodanāya ayujjamānattā. Nanu ca anaṅgaṇasutta- (ma. ni. 1.57 ādayo) vatthasuttesu (ma. ni. 1.70 ādayo) ayamattho na labbhati, oḷārikānaṃyeva pāpadhammānaṃ tattha adhippetattā? Saccametaṃ, idha pana adhigatacatutthajjhānassa vasena vuttattā sukhumāyeva te gahitā, aṅgaṇūpakkilesatāsāmaññena panettha suttānaṃ apadisanaṃ. Tathā hi ‘‘suttānusārenā’’ti vuttaṃ, na pana suttavasenāti. Avassaṃ ce tamevaṃ sampaṭicchitabbaṃ adhigatajjhānānampi kesañci icchāvacarānaṃ pavattisabbhāvato.

Iddhipādabhāvūpagamenāti iddhiyā pādakabhāvassa padaṭṭhānabhāvassa upagamanena. Bhāvanāpāripūriyāti ito paraṃ kattabbassa abhāvavasena abhinīhārakkhamabhāvanāya paripuṇṇattā. Paṇītabhāvūpagamenāti tato eva padhānabhāvaṃ nītatāya uttamaṭṭhena, atittikaraṭṭhena ca paṇītabhāvassa upagamanena. Ubhayañcetaṃ ṭhitiyā kāraṇavacanaṃ paripuṇṇāya bhāvanāya paṇītabhāvappattiyā ‘‘ṭhite’’ti. ‘‘Āneñjappatte’’ti idaṃ ṭhitiyā visesanaṃ. Tenāha ‘‘yathā āneñjappattaṃ hoti, evaṃ ṭhite’’ti. Imasmiṃ pakkhe ‘‘ṭhite āneñjappatte’’ti ubhayamekaṃ aṅgaṃ, ‘‘samāhite’’ti pana idampi ekamaṅgaṃ. Tenevassa paṭhamavikappato visesaṃ sandhāyāha ‘‘evampi aṭṭhaṅgasamannāgata’’nti.

Dasaiddhikathāvaṇṇanā

369. Nipphattiatthenāti sijjhanaṭṭhena. Paṭilābhaṭṭhenāti pāpuṇanaṭṭhena. Tanti kāmitaṃ vatthuṃ. Samijjhatīti nipphajjati. Pabbajjaṃ ādiṃ katvā yāva jhānamaggā idha nekkhammaṃ. Ijjhatīti pāpuṇīyati. Paṭiharatīti pāṭihāriyanti yasmā paṭipakkhaṃ harati apaneti, tasmā pāṭihāriyaṃ. Attano paṭipakkhaṃ haratīti paṭihāriyaṃ, nekkhammādi, paṭihāriyameva pāṭihāriyaṃ, yathā ‘‘vekataṃ, vesama’’nti ca.

Ijjhanaṭṭhenāti nipphajjanaṭṭhena. Upāyasampadāyāti sampannaupāyassa, ñāyārambhassāti attho. Ijjhatīti pasaveti. Sīlavāti ācārasīlena sīlavā. Kalyāṇadhammoti dasakusalakammapathavasena sundaradhammo. Sīlasampattiyā vā sīlavā. Dānādisesapuññakiriyavatthuvasena kalyāṇadhammo. Paṇidahissatīti patthessati.

Ijjhantīti vaḍḍhanti, ukkaṃsaṃ pāpuṇantīti attho. Sātisayanipphajjanapaṭilābhasijjhanabuddhiatthe hi iddhi vuttā. Sā dasavidhāti sabbā iddhiyo ānetvā atthuddhāravasena idhādhippetaṃ iddhiṃ dassetuṃ vuttaṃ. Bahubhāvādikassa adhiṭṭhānaṃ adhiṭṭhahanaṃ etissā atthīti adhiṭṭhānā. Vividhaṃ rūpanimmānasaṅkhātaṃ kubbanaṃ etissā atthīti vikubbanā. Manomayāti jhānamanena nibbattibhāvato manomayā. Ñāṇassa vipphāro vegāyitattaṃ etissā atthīti ñāṇavipphārā. Ariyānaṃ ayanti ariyā. Yato kutoci kammavipākato jātā iddhi kammavipākajā. Sātisayapuññanibbattā iddhi puññavato iddhi. Kammavipākajā iddhi jātito paṭṭhāya hoti, itarā yadā tadā puññassa vipaccanakāleti evaṃ vā imāsaṃ viseso veditabbo. Āthabbanavijjābhinibbattā vijjāmayā. Sammāpayogo upāyapayogo ñāyārambho.

370. Pakatiyā ekoti sabhāvena eko. Bahukanti bahuṃ. Tena aggahitaparicchedaṃ adhiṭṭhātabbassa anekabhāvaṃ dassetvā puna paricchedato dassetuṃ ‘‘sataṃ vā’’tiādi vuttaṃ. Āvajjatīti parikammasaṅkhātena ābhogena ābhujati bhāvirūpe tena parikammamanasikārena manasi karoti. Ñāṇena adhiṭṭhātīti tathā parikammaṃ katvā abhiññāñāṇena yathādhippete bahuke adhiṭṭhāti, adhiṭṭhānacittena saheva bahubhāvāpattito bahubhāvāpādakaṃ iddhividhañāṇaṃ pavattento ca tathā adhiṭṭhātīti vuccati. Sesesupi eseva nayo. Evanti pakārattho evaṃ-saddo, tena sabbampi adhiṭṭhānappakāraṃ saṅgaṇhāti. Adhiṭṭhānavasenāti ‘‘ñāṇena adhiṭṭhātī’’ti (paṭi. ma. 3.10) evaṃ vuttaadhiṭṭhānavasena nipphannattā.

371. Pakativaṇṇanti pakatisaṇṭhānaṃ attano pākatikarūpaṃ. Pakativaṇṇavijahanavikāravasenāti attano pakativaṇṇavijahanapubbakassa kumārakavaṇṇādivaṇṇavikārassa vasena.

372. Imamhā kāyāti paccakkhabhāvena ‘‘imamhā’’ti vuttā bhikkhussa karajakāyā. Aññaṃ kāyanti aññaṃ iddhimayaṃ kāyaṃ. Tato eva iddhimayarūpavantatāya rūpiṃ. Abhiññāmanena nibbattattā manomayaṃ. Nipphattivasenāti nipphajjanavasena. Abhiññāñāṇassa hi yathā manomayo kāyo nipphajjati, tathā pavatti manomayiddhi. Eseva nayo sesesupi. Yadi evaṃ kathamayameva manomayiddhīti? Ruḷhīvesā veditabbā yathā ‘‘manomayo attabhāvo’’ti, yathā vā ‘‘gosamaññā visāṇādimati piṇḍe’’. Atha vā abbhantarato nikkhante, iddhimatā ca ekantasadise imasmiṃ nimmāne supākaṭo manasā nibbattitabhāvoti yathā sātisayo manomayavohāro, na tathā aññāsu adhiṭṭhānavikubbaniddhīsu samaññantaravantāsūti veditabbaṃ.

373. Ñāṇuppattito pubbe vāti arahattamaggañāṇuppattito pubbe vā vipassanākkhaṇe, tatopi vā pubbe antimabhavikassa paṭisandhiggahaṇato paṭṭhāya. Pacchā vā yāva khandhaparinibbānā. Taṅkhaṇe vā magguppattisamaye. Ñāṇānubhāvanibbatto visesoti sūriyassa uṭṭhitaṭṭhāne, samantato ca ālokakaraṇasamatthatā viya tasseva ñāṇassa ānubhāvena nibbatto sabbaso pahātabbapahānabhāvetabbabhāvanāpāripūrisaṅkhāto viseso. Vatthūni pana anantarāyatāvasena āgatāni. Aniccānupassanāyāti saṅkhāre aniccato anupassantiyā balavavipassanāya. Āraddhavipassanassa hi yathāvuttavipassanāya pavattikkhaṇe tato pubbe, pacchā ca pakiṇṇakasammasanavāre niccasaññāya pahānaṭṭho ijjhati. Eseva nayo sabbattha. Kāmaṃ ettakāya saṅkhepakathāyapi adhippetattho pakāsitova, vitthārakathāya pana vibhūtataro hotīti āha ‘‘vitthārena kathetabba’’nti.

Gabbhagatassevāti anādare sāmivacanaṃ. Vuttanayenāti ‘‘pacchimabhavikassā’’tiādinā bākulattheravatthumhi vuttanayena.

Dārubhāraṃ katvāti dārubhāraṃ sakaṭe katvā, āropetvāti attho. Ossajjitvāti chaḍḍetvā. Sakaṭamūleti sakaṭasamīpe. Vāḷayakkhānucariteti kururehi yakkhehi anuvicaritabbe. Yakkhapariggahitañhi rājagahanagaraṃ.

374. Samādhitoti paṭhamajjhānādisamādhito. Pubbeti upacārajjhānakkhaṇe. Pacchāti samāpattiyā ciṇṇapariyante. Taṅkhaṇeti samāpannakkhaṇe. Samathānubhāvanibbatto visesoti tasmiṃ tasmiṃ jhāne samādhitejena nibbatto nīvaraṇavikkhambhanavitakkādisamatikkamasaññāvedayitanirodhaparissayasahanādiko viseso.

Kapotakandarāyanti evaṃnāmake araññavihāre. Juṇhāya rattiyāti candālokavatiyā rattiyā. Navoropitehi kesehīti itthambhūtalakkhaṇe karaṇavacanaṃ. Yassāti pahārassa. Tassāti yakkhassa. Khippanisantibhāvassa ukkaṃsagatattā thero tasmiṃ paharante eva samāpattiṃ samāpajjīti āha ‘‘paharaṇasamaye samāpattiṃ appesī’’ti. Pāḷiyaṃ pana ‘‘nisinno hoti aññataraṃ samādhiṃ samāpajjitvā’’ti (udā. 34) vuttaṃ. Ime pana therā samāpattito vuṭṭhānasamakālaṃ tena pahāro dinnoti vadanti.

Sañjīvattheranti kakusandhassa bhagavato dutiyaṃ aggasāvakaṃ mahātheraṃ sandhāyāha. So hi āyasmā araññādīsu yattha katthaci nisinno appakasireneva nirodhaṃ samāpajjati, tasmā ekadivasaṃ aññatarasmiṃ rukkhamūle nirodhaṃ samāpajji, taṃ sandhāya vuttaṃ ‘‘nirodhasamāpanna’’ntiādi. Cīvare aṃsumattampi na jhāyittha, sarīre kā kathā. Teneva hi thero ‘‘sañjīvo’’ tveva paññāyittha. Ayamassāti assa āyasmato sañjīvattherassa yo nirodhasamāpattiyaṃ aggiparissayābhāvo, ayaṃ samādhivipphārā iddhīti yojanā. Kathaṃ pana nirodhasamāpattiyaṃ samādhivipphārasambhavoti āha ‘‘anupubba…pe… nibbattattā’’ti.

Paṭhamaṃ ṭhapitabhaṇḍakassāti sabbapaṭhamaṃ ṭhapitabhaṇḍakassa. Tañhi gahaṇakāle sabbapacchimaṃ gayhati. Kālaparicchedavasenāti ‘‘ettake kāle gate vuṭṭhahissāmī’’ti samāpattito pubbe katakālaparicchedavasena. Bhītā viraviṃsūti rattandhakāre rūpadassanena ‘‘pisāco uṭṭhahatī’’ti maññamānā. Ettakehi nāma bhaṇḍakehi ajjhotthaṭo nibbikāro ‘‘aho mahānubhāvo, aho vivekavāsī’’ti ca theragatena pasādena.

Tattatelakaṭāhanti ādhārasīsena ādheyyamāha, kaṭāhe tattatelaṃ kaṭāhena āsiñcīti adhippāyo. Vivaṭṭamānanti katthacipi alagganavasena bhassantaṃ.

Saparivārāti pañcahi itthisatehi saparivārā. Rājānaṃ mettāya pharīti odissakamettāsamāpattiyā rājānaṃ phusi. Khipitunti vijjhituṃ. Oropetunti sarasannāhaṃ paṭisaṃharituṃ.

375. Paṭikkūlādīsūti aniṭṭhādīsu. Aniṭṭhaṃ hi paṭikkūlaṃ, amanuññampi ‘‘paṭikkūla’’nti vuccati. Ādi-saddena apaṭikkūlādiṃ saṅgaṇhāti. Tatthāti paṭikkūlārammaṇe. Upekkhakoti chaḷaṅgupekkhāya upekkhako. Tatthāti paṭikkūlāpaṭikkūlabhede vatthusmiṃ. Satoti sativepullappattiyā satimā. Sampajānoti paññāvepullappattiyā sampajānakārī. Ayanti ayaṃ paṭikkūlādivatthūsu apaṭikkūlasaññīvihārādikā khīṇāsavānaṃ aggamaggādhigamasiddhā cittissariyatā. Tenāha ‘‘cetovasippattānaṃ…pe… vuccatī’’ti.

Aniṭṭhe vatthusmiṃ sattasaññite mettāpharaṇaṃ vā dhātuso paccavekkhaṇāya dhātumanasikāraṃ vā gūthādike dhātumanasikāraṃ karontoti yojetabbaṃ. Apaṭikkūlasaññī viharatīti hitesitāya, dhammasabhāvacintanāya ca na paṭikkūlasaññī hutvā iriyāpathavihārena viharati. Iṭṭhe vatthusmiṃ ñātimittādike. Kesādiasucikoṭṭhāsamattamevāti asubhapharaṇaṃ vā asubhamanasikāraṃ vā. Tattha rūpadhammajātaṃ aniccanti ādiattho iti-saddo, tasmā aniccadukkhānattavipariṇāmadhammoti manasikāraṃ vā karontoti yojanā. Paṭikkūlāpaṭikkūlesūti iṭṭhāniṭṭhāni vatthūni ekajjhaṃ gahetvā vadati. Esa nayo itarattha. Yaṃ vā sattānaṃ paṭhamaṃ paṭikkūlato upaṭṭhitameva pacchā apaṭikkūlato upatiṭṭhati, yañca apaṭikkūlato upaṭṭhitameva pacchā paṭikkūlato upatiṭṭhati, tadubhayepi khīṇāsavo sace ākaṅkhati, vuttanayena apaṭikkūlasaññī vā vihareyya, paṭikkūlasaññī vāti ayamariyiddhi vuttā.

Cakkhunā rūpaṃ disvāti kāraṇavasena ‘‘cakkhū’’ti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena, cakkhunā vā kāraṇabhūtena, dvārabhūtena vā rūpaṃ passitvā. Neva sumano hotīti gehassitasomanassassāyaṃ paṭikkhepo, na nekkhammapakkhikāya kiriyāsomanassavedanāya. Chaḷaṅgupekkhanti iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanalakkhaṇaṃ chasu dvāresu pavattiyā ‘‘chaḷaṅgupekkhā’’ti laddhanāmaṃ tatramajjhattupekkhaṃ. Yathāvuttamatthaṃ pāḷiyā samatthetuṃ ‘‘paṭisambhidāya’’ntiādi vuttaṃ.

376. Pakkhīādīnanti ādi-saddena devādīnaṃ saṅgaho. Vehāsagamanādikāti pana ādi-saddena cakkhuvisuddhiādiṃ saṅgaṇhāti. Kusalakammena nibbattitvāpi akusalavipākānubhāvena sukhasamussayato vinipatitattā vinipātikānaṃ. Jhānanti abhiññāpattaṃ jhānaṃ sandhāyāha. Vipassanāpi ukkaṃsagatā ubbegapītisahitā ākāse laṅghāpanamattāpi hotīti vuttaṃ ‘‘vipassanaṃ vā’’ti. ‘‘Paṭhamakappikāna’’nti idaṃ ‘‘ekaccānaṃ manussāna’’nti imassa visesanaṃ daṭṭhabbaṃ. Evamādīnanti ādi-saddena punabbasumātādīnaṃ saṅgaho daṭṭhabbo.

377. Vehāsanti bhummatthe upayogavacanaṃ, accantasaṃyoge vā. Cakkavattī hi cakkaratanaṃ purakkhatvā attano bhavanato abbhuggantvā ākāseneva sineruṃ padakkhiṇaṃ katvā sakalacakkavāḷaṃ anusaṃyāyatīti. Assabandhāti assapālā, ye assānaṃ yavadāyakā. Tathā gobandhā.

Cakkavattiādīnaṃ puññiddhiyā vitthāriyamānāya atipapañco hotīti puññavato iddhiṃ lakkhaṇato dassentena ‘‘paripākaṃ gate puññasambhāre ijjhanakaviseso’’ti vatvāpi jotikādīnaṃ puññiddhiṃ ekadesena dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Tattha suvaṇṇapabbatoti sabbasuvaṇṇamayo pabbato. Tassa kira gahitagahitaṭṭhāne odhi na paññāyati. Ekasītāmatteti ettha sītā nāma kasanavasena naṅgalassa gatamaggo. Tumbaṃ nāma āḷhakaṃ. Cuddasa maggāti catuddasa kasanamaggā.

378. Vijjaṃ parijapitvāti gandhārīvijjādikaṃ attano vijjaṃ katūpacāraṃ parivattetvā mantapaṭhanakkamena paṭhitvā.

379. Sammāpayogenāti upāyapayogena, yathā yathicchitatthasiddhi hoti, tathā pavattitañāyārambhena. Tassa tassa kammassāti yathādhippetassa nipphādetabbakammassa. Ettha cāti ‘‘tattha tattha sammāpayogappaccayā ijjhanaṭṭhena iddhī’’ti (paṭi. ma. 3.18) imissā dasamāya iddhiyā niddesepi. Purimapāḷisadisāvā’’ti samādhivipphāraiddhiādīnaṃ niddesasadisāva. Sakaṭabyūhādikaraṇavasenāti sakaṭabyūhacakkabyūhapadumabyūhādīnaṃ saṃvidhānavasena nibbattavisesoti sambandho. Gaṇitagandhabbādi sippakammaṃ. Sallakattakādi vejjakammaṃ. Irubbedādīnaṃ tiṇṇaṃ vedānaṃ.

‘‘Ekopi hutvā bahudhāva hotī’’tiādinā (dī. ni. 1.238; ma. ni. 1.147; saṃ. ni. 5.834; paṭi. ma. 1.102; 3.10) adhiṭṭhāniddhiyā eva gahitattā āha ‘‘adhiṭṭhānā iddhiyeva āgatā’’ti. Imasmiṃ panattheti imasmiṃ abhiññānisaṃsasaṅkhāte, iddhividhasaṅkhāte vā atthe.

380. ‘‘Ekavidhena ñāṇavatthu’’ntiādīsu (vibha. 751) koṭṭhāsattho vidhasaddo, ‘‘vividhampi senābyūhaṃ dassetī’’tiādīsu (paṭi. ma. 3.13) vikappattho, tadubhayampettha yujjatīti dassento āha ‘‘iddhividhāyāti iddhikoṭṭhāsāya, iddhivikappāya vā’’ti. Iddhi hi abhiññāsu eko koṭṭhāso, vakkhamānehi bhedehi anekappabhedā ca. Vuttappakāravasenāti vuttassa cuddasappakārassa, cittaparidamanassa samāhitatādippakārassa ca vasena. ‘‘Iddhividhāyā’’ti tadatthassa sampadānavacananti āha ‘‘iddhividhādhigamatthāyā’’ti. ‘‘Kasiṇārammaṇato apanetvā’’ti idaṃ abhiññāpādakaparikammacittānaṃ samānasantānatāya vuttaṃ, na parikammacittassa kasiṇārammaṇattā. Iddhividhābhimukhaṃ pesetīti nipphādetabbassa iddhividhassa abhimukhabhāvena pavatteti. Yaṃ hi ‘‘sataṃ homī’’tiādinā parikammacittassa pavattanaṃ, tadevassa abhinīharaṇaṃ, iddhividhābhimukhapesanañca tatheva iddhividhassa pavattanato abhininnāmanaṃ idha parikammacittassa iddhividhe adhimuttīti āha ‘‘adhigantabbaiddhipoṇaṃ iddhipabbhāraṃ karotī’’ti. Idha paccanubhavanaphusanā sacchikiriyāpattipariyāyā evāti dassento ‘‘pāpuṇātīti attho’’ti āha. Assāti iddhividhassa.

Ekopīti pi-saddo vakkhamānaṃ bahubhāvaṃ upādāya sampiṇḍanattho. So hissa paṭiyogī ‘‘ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī’’ti. So ca kho bahubhāvaṃ nimminitvā ṭhitassa antarāva ekabhāvūpagamo. Yathākālaparicchedaṃ pana saraseneva ekabhāvūpagamo idha nādhippeto aniddhinimmānabhāvato. Tampi pubbe katakālaparicchedavasena siddhattā iddhānubhāvoyevāti keci. Aṭṭhāne vāyaṃ pi-saddo, eko hutvā bahudhāpi hoti, bahudhā hutvā ekopi hotīti sambandho. Imasmiṃ pakkhe pi-saddo vakkhamānaṃ ekabhāvaṃ upādāya ‘‘sampiṇḍanattho’’ti vatvā ‘‘so hī’’tiādi sabbaṃ yathārahaṃ vattabbaṃ. Bahubhāvanimmāne payojanaṃ dassetuṃ ‘‘bahūnaṃ santike’’tiādi vuttaṃ. Tattha bahūnaṃ santiketi attanā nimmitānaṃ bahūnaṃ samīpe, tehi parivārito hutvāti adhippāyo. -saddo avuttavikappattho, tena ‘‘dhammaṃ vā kathetukāmo’’ti evamādi saṅgayhati. ‘‘Ñāṇena adhiṭṭhahanto evaṃ hotī’’ti ānetvā sambandhitabbaṃ.

381. Bhavati ettha iddhīti bhūmiyo, jhānāni. Etthāti ca hetumhi bhummavacanaṃ. Vivekato jātā bhūmi vivekajabhūmi. Vivekajaṃ hi paṭhamaṃ jhānaṃ nīvaraṇavivekasambhūtattā. Pītisukhabhūtā bhūmi pītisukhabhūmi. Dutiyajjhānañhi pītisukhabhūmibhūtañceva pītisukhasañjātañca samādhivasena. Upari dvīsupi eseva nayo. Iddhilābhāyāti iddhiyā adhigamāya. Iddhipaṭilābhāyāti iddhiyā punappunaṃ labhamānāya, bahulīkaraṇāyāti attho. Iddhivikubbanatāyāti iddhiyā vividharūpakāraṇāya, vikubbaniddhiyāti attho. Iddhivisavitāyāti iddhiyā vividhānisaṃsapasavanāya. Iddhivasitāyāti iddhiyā khippanisantiādibhāvāvahavasībhāvatthāya. Iddhivesārajjāyāti iddhiyā paṭipakkhadūrībhāvena vigatasaṃkilesatāya suṭṭhu visāradabhāvāya. Catutthajjhānaṃ tāva iddhiyā bhūmi hotu tattha patiṭṭhāya nipphādetabbato, itarāni pana kathanti āha ‘‘ettha cā’’tiādi. Tattha tīṇi jhānāni sambhārabhūmiyoti veditabbānīti sambandho. Tatiyajjhāne sukhapharaṇena, paṭhamadutiyesu pītipharaṇena sukhapharaṇena ca hetubhūtenāti yathārahavasena yojanā. Pharaṇaṃ cettha jhānassa subhāvitabhāvena sātisayānaṃ pītisukhānaṃ vasena jhānappaccayādinā sahajātanāmakāyassa paribrūhanaṃ, rūpakāyassa ca taṃsamuṭṭhānehi paṇītarūpehi paripphuṭatā. Tenāha bhagavā ‘‘pītisukhena abhisandeti parisandeti paripūreti parippharatī’’ti (dī. ni. 1.226; ma. ni. 1.427). Sukhasaññanti jhānasukhena sahagataṃ saññaṃ. Lahusaññanti taṃsampayuttalahutāsahagataṃ saññaṃ. Okkamitvāti anupavisitvā. Tesu hi jhānesu sātisayāya lahutāya sampayuttaṃ sukhaṃ santānavasena pavattento yogī taṃ samokkanto viya hotīti evaṃ vuttaṃ. Saññāsīsena niddeso. Jhānasampayuttā hi lahutā vināpi iddhiyā ākāsaṃ laṅghāpanappamāṇappattā viya hoti. Lahubhāvaggahaṇeneva cettha mudukammaññabhāvāpi gahitā eva. Tenāha ‘‘lahumudukammaññakāyo hutvā’’ti.

Iminā pariyāyenāti tiṇṇaṃ jhānānaṃ samāpajjanena sukhalahubhāvappattanāmarūpakāyassa sati cittaparidamane catutthaṃ jhānaṃ sukheneva iddhipaṭilābhāya saṃvattatīti iminā pariyāyena. Pakatibhūmiyā hi adhiṭṭhānabhūtā sambhārabhūmiyo pākārassa nemippadeso viyāti.

382. Iddhipādaniddese cattāroti gaṇanaparicchedo. Iddhipādāti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamenatthena iddhi eva pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti iddhipādo. Pādoti patiṭṭhā, adhigamūpāyoti attho. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Ayaṃ tāva aṭṭhakathānayo. Tattha iddhi-saddassa paṭhamo kattuattho, dutiyo karaṇattho vutto. Pāda-saddassa eko karaṇatthova. Pajjitabbāva iddhi vuttā, na ca ijjhantī, pajjitabbā ca iddhi pajjanakaraṇena pādena samānādhikaraṇā hotīti paṭhamena atthena ‘‘iddhi eva pādo iddhipādo’’ti na sakkā vattuṃ. Tathā iddhikiriyākaraṇena sādhetabbāva vuddhisaṅkhātā iddhi pajjanakiriyākaraṇena pajjitabbāti dvinnaṃ karaṇānaṃ na asamānādhikaraṇatā sambhavatīti dutiyenatthena ‘‘iddhiyā pādo iddhipādo’’ti ca na sakkā vattuṃ. Tasmā paṭhamenatthena samānādhikaraṇasamāso, dutiyena sāmivacanasamāso na yujjatīti paṭhamenatthena iddhiyā pādo iddhipādo, dutiyenatthena iddhi eva pādo iddhipādoti samāso yutto, yathāvuttopi vā, pādassa ijjhamānakoṭṭhāsaijjhanakaraṇūpāyabhāvato.

Pubbabhāgachandavasena chandahetuko. Sampayuttachandavasena chandādhiko. Pubbābhisaṅkhāravasena eva pana sahajātachandassāpi adhikatā veditabbā. Atha vā ‘‘chandañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ, labhati cittassekaggataṃ, ayaṃ vuccati chandasamādhī’’ti imāya pāḷiyā chandādhipatisamādhi chandasamādhīti adhipati-saddalopaṃ katvā samāso vuttoti viññāyati. Adhipatisaddatthadassanavasena pana aṭṭhakathāyaṃ ‘‘chandahetuko chandādhiko vā samādhī’’ti vuttaṃ. Tenevāha ‘‘chandaṃ adhipatiṃ karitvā’’tiādi. Padhānabhūtāti vīriyabhūtāti keci vadanti. Saṅkhatasaṅkhāranivattanatthaṃ pana padhānaggahaṇaṃ. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato aññassa nivattanatthaṃ padhānaggahaṇaṃ. Padhānabhūtā seṭṭhabhūtāti attho. Catubbidhassa pana vīriyassa adhippetattā bahuvacananiddeso. Yo pana ‘‘iddhiyā pādo iddhipādo’’ti evaṃ samāsayojanāvasena pādassa upāyatthataṃ gahetvā iddhipādattho vutto, so paṭilābhapubbabhāgānaṃ kattukaraṇiddhibhāvaṃ ‘‘chandiddhipādo’’tiādinā (vibha. 457) vā abhidhamme āgatattā chandādīhi iddhipādehi sādhetabbāya vuddhiyā kattiddhibhāvaṃ, chandādīnaṃ karaṇiddhibhāvañca sandhāya vuttoti veditabbo.

Vīriyiddhipāde ‘‘vīriyasamādhipadhānasaṅkhārasamannāgata’’nti dvikkhattuṃ vīriyaṃ āgataṃ. Tattha purimaṃ samādhivisesanaṃ vīriyādhipati samādhi vīriyasamādhīti. Dutiyaṃ samannāgamaṅgadassanaṃ. Dve eva hi sabbattha samannāgamaṅgāni samādhi, padhānasaṅkhāro ca. Chandādayo samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hotīti. Yasmā pana chandādīhi visiṭṭho samādhi, tathā visiṭṭheneva ca tena sampayutto padhānasaṅkhāro, sesadhammā ca, tasmā samādhivisesanānaṃ vasena cattāro iddhipādā vuttā. Visesanabhāvo ca chandādīnaṃ taṃtaṃavassayavasena hotīti.

Atha vātiādinā nissayaṭṭhepi pāda-sadde upāyaṭṭhena chandādīnaṃ iddhipādatā vuttā. Teneva abhidhamme uttaracūḷabhājanīye ‘‘cattāro iddhipādā chandiddhipādo’’tiādinā (vibha. 457) chandādīnameva iddhipādatā vuttā. Pañhāpucchake ca ‘‘cattāro iddhipādā idha bhikkhu chandasamādhī’’tiādināva (vibha. 462) uddesaṃ katvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi sutte, abhidhamme ca nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā na hotīti.

383. Chandādīni aṭṭhāti chandasamādhi vīriyasamādhi cittasamādhi vīmaṃsāsamādhīti evaṃ chandādīni aṭṭha. Kāmaṃ cettha catūsupi ṭhānesu samādhi samādhi eva, tathāpi iddhiṃ uppādetukāmatāchandasahitova samādhi iddhipaṭilābhāya saṃvattati, na kevalo. Evaṃ vīriyasamādhiādayopi. Tasmā chandādisahitā ete cattāro ca samādhī, chandādayo ca cattāroti aṭṭha pajjati iddhi etehi pāpuṇīyati, sayaṃ vā pajjanti iddhipaṭilābhāya sampajjantīti padānīti vuccanti. Tenāha ‘‘iddhipaṭilābhāya saṃvattantī’’ti. Yaṃ pana pāḷiyaṃ ‘‘chando na samādhī’’tiādi, taṃ yadipi chandādayo samādhisahitāva iddhiṃ nipphādenti, tathāpi visuṃ nesaṃ padabhāvadassanaṃ. Ekato niyuttova, na ekeko hutvāti adhippāyo. Niyuttovāti sahito eva, na viyutto.

384. Anonatanti na onataṃ, vīriyena paggahitattā alīnanti attho. Tenāha ‘‘kosajje na iñjatī’’ti, kosajjanimittaṃ na calatīti attho. Uddhaṃ nataṃ unnataṃ, uddhataṃ vikkhittaṃ. Na unnataṃ anunnataṃ, avikkhittaṃ samāhitanti attho. Tenāha ‘‘uddhacce na iñjatī’’ti. Abhisaṅgavasena nataṃ abhinataṃ, na abhinataṃ anabhinataṃ, arattaṃ. Apagamanavasena nataṃ apanataṃ, kodhavasena vimukhaṃ. Na apanataṃ anapanataṃ, aduṭṭhaṃ. Diṭṭhiyā ‘‘ahaṃ, mama’’nti nissayavasena na nissitanti anissitaṃ. Chandarāgavasena na paṭibaddhanti appaṭibaddhaṃ. Rāgo kevalaṃ āsattimattaṃ, chandarāgo pana bahalakileso. Tathā hissa dūre ṭhitampi ārammaṇaṃ paṭibaddhameva. Vippamuttanti visesato pamuttaṃ. Jhānānaṃ kāmarāgapaṭipakkhatāya āha ‘‘kāmarāge’’ti. Visaṃyuttanti vivittaṃ saṃkilesato, na vā saṃyuttaṃ catūhipi yogehi. Vimariyādikataṃ kilesamariyādāya, yathā īsakampi kilesamariyādā na hoti, tathā paṭipannaṃ. Ekattagatanti ekaggataṃ upagataṃ accantameva samāhitaṃ. Tato eva nānattakilesehi nānāsabhāvehi kilesehi na iñjati.

Esa atthoti kosajjādinimittaṃ. Imassa cittassa āneñjanattho siddho eva āneñjappattiyā pakāsanavasena dassitattā. Puna vuttoti iddhiyā bhūmipādapadadassanappasaṅgena ‘‘imāni mūlāni nāmā’’ti mūlabhāvadassanatthaṃ puna vutto. Purimoti ‘‘saddhādīhi pariggahitattā’’tiādinā pubbe chadhā dassitanayo. Ayanti adhunā soḷasadhā dassitanayo. Suttanaye, paṭisambhidānaye ca dassite tattha sammoho na hoti, na adassiteti āha ‘‘ubhayattha asammohattha’’nti.

385. Ñāṇena adhiṭṭhahantoti ‘‘kathaṃ panāyaṃ evaṃ hotī’’ti ettha pubbe attanā vuttapadaṃ uddharati adhiṭṭhānavidhiṃ dassetuṃ ‘‘abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāyā’’ti. Ettha anupubbena cattāri jhānāni samāpajjitvā catutthajjhānato vuṭṭhāyāti keci, taṃ ayuttaṃ. Yathicchitajjhānasamāpajjanatthañhi cittaparidamanaṃ, catutthajjhānameva ca abhiññāpādakaṃ, na itarāni. Parikammaṃ katvāti pādakajjhānato vuṭṭhāya kāmāvacaracittena ‘‘sataṃ homī’’tiādinā cintanamevettha parikammakaraṇaṃ, tathāvajjanameva ca āvajjanaṃ. Dutiyampīti pi-saddo samuccayattho, tena tatiyampi, tato bhiyyopīti imamatthaṃ dīpeti. Yathā hi jhānabhāvanā, evamabhiññābhāvanāpi. ‘‘Ekavāraṃ dvevāra’’nti idampi nidassanamattaṃ daṭṭhabbaṃ. Nimittārammaṇanti paṭibhāganimittārammaṇaṃ. Parikammacittānīti ettha ekekassa parikammacittassa satārammaṇatā daṭṭhabbā ‘‘sataṃ homī’’ti pavattanato. Sahassārammaṇānīti etthāpi eseva nayo. Vaṇṇavasenāti attanā parikappitavaṇṇavasena. No paṇṇattivasenāti na sattapaṇṇattivasena. Taṃ adhiṭṭhānacittaṃ appanācittamivāti ivaggahaṇaṃ abhiññācittassa jhānacittassa paṭhamuppattisadisabhāvato vuttaṃ, na tassa appanābhāvato. Rūpāvacaracatutthajjhānikanti rūpāvacaracatutthajhānavantaṃ, tena sampayuttaṃ.

386. Yadi evaṃ ‘‘āvajjitvā ñāṇena adhiṭṭhātī’’ti paṭisambhidāvacanaṃ kathanti āha ‘‘yampī’’tiādi. Tatrāpīti paṭisambhidāyampi. Āvajjatīti ‘‘bahukaṃ āvajjatī’’ti idaṃ pāṭhapadaṃ parikammavaseneva vuttaṃ, na āvajjanavasena. Āvajjitvā ñāṇena adhiṭṭhātīti abhiññāñāṇavasena vuttaṃ, na parikammacittasampayuttassa, aññassa vā kāmāvacarassa ñāṇassa vasena. Na hi tassa tādiso ānubhāvo atthīti. Tasmāti yasmā appanāppattassa abhiññāñāṇasseva vasena adhiṭṭhānaṃ, tasmā. Ayamadhiṭṭhānakkamoti dassento ‘‘bahukaṃ āvajjatī’’tiādimāha. Tattha sanniṭṭhāpanavasenāti nipphādanavasena.

Kāyasakkhidassanatthanti na kevalaṃ vacanamattameva, atha kho ayametassatthassa attano kāyena sacchikatattā kāyasakkhīti sakkhidassanatthaṃ.

Kokanadanti padumavisesanaṃ yathā ‘‘kokāsaka’’nti. Taṃ kira bahupattaṃ, vaṇṇasampannaṃ, ativiya sugandhañca hoti. Pātoti pageva. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ pāto sūriyassuggamanavelāyaṃ phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena, guṇagandhena ca sugandhaṃ saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ aṅgehi niccharaṇakajutitāya aṅgīrasaṃ sammāsambuddhaṃ passāti.

Abhabboti paṭipattisāramidaṃ sāsanaṃ, paṭipatti ca pariyattimūlikā, tvañca pariyattiṃ uggahetuṃ asamattho, tasmā abhabboti adhippāyo. Abhabbo nāma na hoti vāsadhurasseva padhānabhāvato.

Bhikkhūti pabbajitavohārena vuttaṃ, bhāvinaṃ vā bhikkhubhāvaṃ upādāya yathā ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410). Pilotikakhaṇḍanti suvisuddhaṃ coḷakhaṇḍaṃ. Rajo haratīti rajoharaṇaṃ. Abhinimminitvā adāsi tattha pubbe katādhikārattā. Tathā hi yoniso ummujjanto ‘‘attabhāvassa panāyaṃ doso’’ti asubhasaññaṃ, aniccasaññañca paṭilabhitvā nāmarūpapariggahādinā pañcasu khandhesu ñāṇaṃ otāretvā kalāpasammasanādikkamena vipassanaṃ vaḍḍhetvā udayabbayañāṇādipaṭipāṭiyā vipassanaṃ anulomagotrabhusamīpaṃ pāpesi. Obhāsavissajjanapubbikā bhāsitagāthā obhāsagāthā.

Rāgo rajo ariyassa vinaye, na ca pana reṇu vuccati ‘‘rajo’’ti. Kasmā? Cittassa malīnabhāvakaraṇato. Rāgassetaṃ adhivacanaṃ ‘‘rajo’’ti. Etaṃ rajanti etaṃ rāgasaṅkhātaṃ rajaṃ. Vippajahitvāti aggamaggena visesato pajahanahetu. Paṇḍitā viharanti teti te pajahanakā paṇḍitā hutvā viharanti. Vītarajassa sabbaso pahīnarāgādirajassa buddhassa bhagavato sāsane. Tathā hi vadanti –

‘‘Cittamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā’’ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106; saṃ. ni. aṭṭha. 2.3.100; itivu. aṭṭha. 88);

Chaḷabhiññāgahaṇena gahitāya chaḷabhiññāya vibhāvitepi ariyamagge anuttarabhāvasāmaññena phalanibbānehi saddhiṃ saṅgaṇhanto āha ‘‘nava lokuttaradhammā’’ti.

Pattassa pidahanākārena hatthaṃ ṭhapento ‘‘hatthaṃ pidahī’’ti vutto. Hatthanti vā karaṇatthe upayogavacanaṃ, hatthena pidahīti attho.

Sahassakkhattunti sahassadhā. Sahassadhā hi attānaṃ ekacitteneva nimminantopi sahassavāraṃ nimminanto viya hoti. Asatipi kiriyābyāvuttiyaṃ tadatthasiddhitoti imamatthaṃ dassetuṃ ‘‘sahassakkhattu’’nti vuttaṃ. Ambavaneti ambavane katavihāre. Rammeti ramaṇīye. Yāva kālappavedanā, tāva nisīdīti yojanā.

Aniyametvāti vaṇṇāvayavasarīrāvayavaparikkhārakiriyāvisesādīhi niyamaṃ akatvā. Nānāvaṇṇeti nānākāre yathāvuttavaṇṇādivasena nānāvidhe. Missakakeseti palitehi missitakese. Upaḍḍharattavaṇṇaupaḍḍhapaṇḍuvaṇṇādīsu aññataravaṇṇanti evaṃ upaḍḍharattacīvare. Padavasena atthassa, gamanavasena pāḷiyā bhaṇanaṃ padabhāṇaṃ. Parikathādivasena dhammassa kathanaṃ dhammakathā. Sarena bhaññaṃ suttādīnaṃ uccāraṇaṃ sarabhaññaṃ. Aparepīti vuttākārato aññepi dīgharassakisathūlādike nānappakārake. Icchiticchitappakārāyeva hontīti yathā yathā icchitā, taṃtaṃpakārāyeva honti. Yattakā hi visesā vaṇṇādivasena tesu icchitā, tattakavisesavantova te honti. Te pana tathā bahudhā bhinnākārepi vaṇṇavasena ārammaṇaṃ katvā ekameva adhiṭṭhānacittaṃ pavattati. Ayaṃ hissa ānubhāvo – yathā ekāva cetanā nānāvisesavantaṃ attabhāvaṃ nibbatteti, tattha bhavapatthanā kammassa visesapaccayo hoti. Acinteyyo ca kammavipākoti ce, idhāpi parikammacittaṃ visesapaccayo hoti, acinteyyo ca iddhivisayoti gahetabbaṃ. Esa nayoti yvāyaṃ bahubhāvanimmāne ‘‘abhiññāpādakaṃ jhānaṃ samāpajjitvā’’tiādinā adhiṭṭhānanayo vutto, esa nayo itaresupi adhiṭṭhānesu.

Iti avisesaṃ atidesena dassetvā visesaṃ sarūpato dassetuṃ ‘‘ayaṃ pana viseso’’tiādi vuttaṃ. Tattha iminā bhikkhunā icchantenāti sambandho. Maṃ jānissantīti ‘‘iddhimā’’ti maṃ jānissanti. Antarāvāti paricchinnakālassa abbhantare eva. Pādakajjhānantiādi parikammakaraṇākāradassanatthaṃ vuttaṃ, itaraṃ pana atideseneva vibhāvitanti. Evaṃ akarontoti ‘‘eko homī’’ti antarā adhiṭṭhānaṃ akaronto. ‘‘Yathāparicchinnakālavasenā’’ti iminā ‘‘sataṃ homī’’tiādinā adhiṭṭhānaṃ karontena kālaparicchedavaseneva kātabbanti dasseti. Sayameva eko hoti adhiṭṭhānassa paṭippassaddhattā. Ettha ca parikammādhiṭṭhānacittānaṃ iddhimā vaṇṇavasena sayameva ārammaṇaṃ hoti. Tesu parikammacittāni santatipaccuppannārammaṇāni. Adhiṭṭhānacittaṃ sampativattamānārammaṇaṃ adhiṭṭhānassa ekacittakkhaṇikattāti vadanti.

387. ‘‘Āvibhāva’’nti padassa heṭṭhā vuttena hoti-saddena sambandho na yujjati upayogavacanena vuttattā, tathā vakkhamānena ca gacchati-saddena attano, paresañca āvibhāvassa icchitattā, nāmapadañca kiriyāpadāpekkhanti kiriyāsāmaññavācinā karoti-saddena yojetvā āha ‘‘āvibhāvaṃ karotī’’ti. Tirobhāvanti etthāpi eseva nayo. Yadi evaṃ kathaṃ paṭisambhidāyanti codanaṃ sandhāyāha ‘‘idameva hī’’tiādi. Kāmaṃ paṭisambhidāyaṃ ‘‘āvibhāvanti kenaci anāvaṭaṃ hotī’’tiādinā (paṭi. ma. 3.11) āgataṃ, tampi idameva āvibhāvakaraṇaṃ, tirobhāvakaraṇañca sandhāya vuttaṃ. Sesapadāni tesaṃyeva vevacanāni. Andhakāranti rattandhakāraṃ, divāpi vā bilaguhādigataṃ andhakāraṃ. Paṭicchannanti kuṭṭakavāṭādinā paṭicchāditaṃ. Anāpāthanti dūratāsukhumataratādinā na āpāthagataṃ. Ayanti iddhimā. Paṭicchannopi dūre ṭhitopi attā vā paro vā yathā dissatīti vibhattiṃ pariṇāmetvā yojetabbaṃ. Ālokajātanti ālokabhūtaṃ, jātālokaṃ vā.

388. Etaṃ pana pāṭihāriyanti āvibhāvapāṭihāriyamāha. Kena katapubbanti tattha kāyasakkhiṃ pucchitvā ‘‘satthā tāva kāyasakkhī’’ti dassentena ‘‘bhagavatā’’ti vatvā tamatthaṃ vibhāvetuṃ ‘‘bhagavā hī’’tiādi vuttaṃ. Sāvatthivāsike passantīti ānetvā sambandho, tathā ‘‘yāva avīciṃ dassesī’’ti. Ākāsagatesu heṭṭhimaheṭṭhimavimānesu uparūparivimānaṃ byavadhāyakesu byūhiyamānesu taggataṃ ākāsaṃ byūḷhaṃ nāma hotīti vuttaṃ ‘‘ākāsañca dvidhā viyūhitvā’’ti.

Ayamatthoti āvibhāvapāṭihāriyassa satthārā katabhāvo. Purimabuddhānaṃ paṭipattiāvajjanaṃ buddhappaveṇiyā anupālanatthaṃ. ‘‘Ekena pādenā’’tiādi tivikkamadassanaṃ. Nayaṃ deti yassa nayassa anusārena vācanāmaggaṃ ṭhapesi.

Cūḷaanāthapiṇḍiko nāma anāthapiṇḍikamahāseṭṭhissa kaniṭṭhabhātā.

Sinerupabbataṃ nibbijjhitvāti taṃ parisāya dissamānarūpaṃyeva katvā nibbijjhitvā. Nanti sinerupabbataṃ.

Anekasatasahassasaṅkhassa okāsalokassa, taṃnivāsisattalokassa ca vivaṭabhāvakaraṇapāṭihāriyaṃ lokavivaraṇaṃ nāma. Mahābrahmāti sahampatimahābrahmā.

Passatha tāva apaṇṇakapaṭipadāya phalanti nirayabhayena tajjetvā satthu anupubbikathānayena saggasukhena palobhetvā, na pana saggasampattiyaṃ ninnabhāvāpādanena.

389. Yathā āvibhāvakaraṇe ālokakasiṇaṃ samāpajjitabbaṃ ālokanimmānāya, evaṃ tirobhāvakaraṇe andhakāranimmānāya nīlakasiṇaṃ samāpajjitabbaṃ. Kāmañcetaṃ pāḷiyaṃ sarūpato nāgataṃ, ‘‘vivaṭaṃ āvaṭa’’nti (paṭi. ma. 3.11) pana vacanato atthato āgatameva. Odātakasiṇantogadhaṃ vā ālokakasiṇanti vuttovāyamattho. Andhakāranti andhakāravantaṃ.

390. Avasese iṭṭiyattherādike.

391. Pākaṭo iddhimā etassa atthīti pākaṭaṃ, pākaṭañca taṃ pāṭihāriyañcāti pākaṭapāṭihāriyaṃ. Na ettha iddhimā pākaṭoti apākaṭaṃ, apākaṭañca taṃ pāṭihāriyañcāti apākaṭapāṭihāriyaṃ. Iddhimato eva hi pākaṭāpākaṭabhāvenāyaṃ bhedo, na pāṭihāriyassa. Na hi taṃ apākaṭaṃ atthi.

Uttarimanussadhammāti manussadhammo vuccati dasa kusalakammapathadhammā, tato manussadhammato uttari. Iddhisaṅkhātaṃ pāṭihāriyaṃ iddhipāṭihāriyaṃ. Āḷindeti pamukhe. Okāsehīti pakira. Iddhābhisaṅkhāranti iddhipayogaṃ. Abhisaṅkhāsīti abhisaṅkhari, akāsīti attho. Tālacchiggaḷenāti kuñcikacchiddena. Aggaḷantarikāyāti piṭṭhasaṅghātānaṃ antarena.

Antarahitoti antaradhāyitukāmo. Bako brahmā yathā antaradhāyituṃ na sakkoti, tathā katvā bhagavā sayaṃ tassa, brahmagaṇassa ca anāpāthabhāvagamanena antarahito hutvā ‘‘samaṇassa gotamassa imasmiṃ ṭhāne atthibhāvo vā natthibhāvo vā na sakkā jānitu’’nti evaṃ brahmagaṇassa vacanokāso mā hotūti ‘‘bhavevāha’’nti imaṃ gāthaṃ abhāsi.

Tattha bhavevāhaṃ bhayaṃ disvāti ahaṃ bhave saṃsāre jātijarādibhedaṃ bhayaṃ disvā eva. Bhavañca vibhavesinanti imañca kāmabhavādiṃ tividhampi sattabhavaṃ, vibhavesinaṃ vibhavaṃ gavesamānampi pariyesamānampi punappunaṃ bhave eva disvā. Bhavaṃ nābhivadinti taṇhādiṭṭhivasena kiñci bhavaṃ na abhivadiṃ na gahesiṃ. Nandiñca na upādiyinti bhavataṇhaṃ na upagacchiṃ, na aggahesinti attho.

392. Alaggamānoti vinivijjhitvā gamanena kuṭṭādīsu katthaci na laggamāno. Āvajjitvā kataparikammenāti yassa parato gantukāmo, taṃ āvajjitvā ‘‘ākāso hotu, ākāso hotū’’ti evaṃ kataparikammena iddhimatā. Pākārapabbatāpekkhāya ‘‘susiro, chiddo’’ti ca pulliṅgavasena vuttaṃ. Ubbedhavasena pavattaṃ vivaraṃ susiraṃ. Tiriyaṃ pavattaṃ chiddaṃ.

Yattha katthaci kasiṇe parikammaṃ katvāti pathavīkasiṇādīsu yattha katthaci kasiṇe jhānaṃ samāpajjitvā parikammaṃ katvā ‘‘ākāso hotū’’ti adhiṭṭhātabbo. Tattha kāraṇamāha ‘‘aṭṭhasamāpattivasībhāvoyeva pamāṇa’’nti. Tasmā yaṃ yaṃ icchati, taṃ tadeva hoti. Etena pathaviyā ummujjananimujjane āpokasiṇasamāpajjanaṃ, udakādīsu pathavīnimmāne pathavīkasiṇasamāpajjanaṃ na ekantato icchitabbanti vuttaṃ hoti. Etanti etaṃ tirokuṭṭādigamanapāṭihāriyakaraṇe ākāsakasiṇasamāpajjanaṃ avassaṃ vattabbaṃ anucchavikabhāvato. Evañca katvā ‘‘ākāsakasiṇavasena paṭicchannānaṃ vivaṭakaraṇa’’ntiādivacanaṃ viya pathavīkasiṇavasena ‘‘ekopi hutvā bahudhā hotī’’tiādibhāvo ‘‘ākāse vā udake vā pathaviṃ nimminitvā padasā gamanaṃ icchatī’’tiādinā yaṃ pakiṇṇakanaye vuttaṃ, tampi samatthitaṃ hoti.

‘‘Doso natthī’’ti dvikkhattuṃ baddhaṃ subaddhaṃ viya daḷhīkaraṇaṃ nāma hotīti adhippāyena vatvā tena payojanābhāvaṃ dassetuṃ ‘‘puna samāpajjitvā’’tiādi vuttaṃ. Adhiṭṭhitattā ākāso hotiyevāti sacepi kiñci antarā upaṭṭhitaṃ pabbatādi siyā, tampi ‘‘ākāso hotū’’ti adhiṭṭhitattā ākāso hotiyeva. Idampi aṭṭhānaparikappanamattaṃ, tādisassa upaṭṭhānameva natthīti dassetuṃ ‘‘antarā’’tiādi vuttaṃ.

393. Paricchinditvāti yathicchitaṭṭhānaṃ ñāṇena paricchinditvā. Tatrāti tasmiṃ pathaviyā udakabhāvādhiṭṭhāne ayaṃ yathāvuttapaṭipattivibhāvinī pāḷi. Parato ‘‘tatrāyaṃ pāḷī’’ti āgataṭṭhānesupi iminā nayena attho veditabbo.

Soti iddhimā. Adhiṭṭhānakāle kālaparicchedaṃ katvā adhiṭṭhātīti vuttaṃ ‘‘paricchinnakālaṃ pana atikkamitvā’’ti. Pakatiyā udakaṃ animmānaudakaṃ.

394. Viparītanti yaṃ udakaṃ akkamitvā akkamanto na saṃsīdati, taṃ panettha iddhiyā pathavīnimmānavasena veditabbaṃ. Pathavīkasiṇanti pathavīkasiṇajjhānaṃ.

395. Pallaṅkanti samantato ūrubaddhāsanaṃ. Chinnapakkho, asañjātapakkho vā sakuṇo ḍetuṃ na sakkotīti pāḷiyaṃ ‘‘pakkhī sakuṇo’’ti (paṭi. ma. 3.11) pakkhī-saddena visesetvā sakuṇo vuttoti ‘‘pakkhehi yuttasakuṇo’’ti āha. Parikammaṃ katvāti ‘‘pathavī hotū’’ti parikammaṃ katvā.

Ākāse antalikkheti antalikkhasaññite ākāse. Yattha yattha hi āvaraṇaṃ natthi, taṃ taṃ ‘‘ākāsa’’nti vuccati. Ayañca iddhimā na pathaviyā āsanne ākāse gacchati. Yattha pana pakkhīnaṃ agocaro, tattha gacchati, tādisañca loke ‘‘antalikkha’’nti vuccati. Tena vuttaṃ ‘‘antalikkhasaññite ākāse’’ti.

Theroti pubbe vutta tipiṭakacūḷābhayatthero. Samāpattisamāpajjananti puna samāpattisamāpajjanaṃ. Nanu samāhitamevassa cittanti iddhimato pāṭihāriyavasena pavattamānassa cittaṃ accantaṃ samāhitameva hoti, na aññadā viya asamāhitanti adhippāyo. Taṃ pana therassa matimattaṃ. Pubbe hi pathavīkasiṇaṃ samāpajjitvā pathaviṃ adhiṭṭhāya gacchati, idāni pana ākāso icchitabbo, tasmā ākāsakasiṇaṃ samāpajjitabbameva. Tenāha ‘‘kiñcāpī’’tiādi. Tirokuṭṭapāṭihāriye vuttanayeneva paṭipajjitabbanti yathā tattha kuṭṭādi ‘‘ākāso hotū’’ti adhiṭṭhānena ākāso hoti, evaṃ idhāpi pabbatarukkhādiṃ adhiṭṭhānena ākāsaṃ katvā gantabbanti attho. Atha vā tirokuṭṭapāṭihāriye vuttanayenevāti ‘‘sace panassa bhikkhuno adhiṭṭhahitvā gacchantassā’’tiādinā (visuddhi. 2.392) tattha vuttanayena. Etena ‘‘purimādhiṭṭhānabaleneva cassa antarā añño pabbato vā rukkho vā utumayo uṭṭhahissatīti aṭṭhānameveta’’nti nāgādīhi kayiramāno vibandho gamanantarāyaṃ na karotīti dasseti.

Okāseti janavivitte yuttaṭṭhāne. Pākaṭo hoti ākāsacārī ayaṃ samaṇoti.

396. Dvācattālīsayojanasahassaggahaṇaṃ paṭhamakappavasena kataṃ, tato paraṃ pana anukkamena pathaviyā ussitabhāvena tato katipayayojanūnatā siyā, appakaṃ adhikaṃ vā ūnaṃ vā gaṇanūpagaṃ na hotīti tathā vuttaṃ. Tīsu dīpesu ekakkhaṇe ālokakaraṇenāti yadā yasmiṃ dīpe majjhe tiṭṭhanti, tadā tato purimasmiṃ atthaṃ gacchantā pacchime udentā hutvā ālokakaraṇena. Aññajotīnaṃ vā abhibhavanena, duddasatāya ca mahiddhike. Sattānaṃ sītapariḷāhavūpasamanena, osadhitiṇavanappatīnaṃ paribrūhanena ca mahānubhāve. Chupatīti phusati. Parimajjatīti hatthaṃ ito cito ca sañcārento ghaṃseti. Abhiññāpādakajjhānavasenevāti yassa kassaci abhiññāpādakajjhānavasena. Eva-kārena pādakajjhānavisesaṃ nivatteti, na adhiṭṭhānaṃ. Tenevāha ‘‘natthettha kasiṇasamāpattiniyamo’’ti. Tirokuṭṭapāṭihāriyādīsu viya imasmiṃ nāma kasiṇe jhānaṃ samāpajjitvā adhiṭṭhātabbanti na ettha koci niyamo atthīti attho. Tathā hi pāḷiyaṃ kiñci samāpattiṃ aparāmasitvā ‘‘idha so iddhimā’’tiādi (paṭi. ma. 3.10-11) vuttaṃ. Hatthapāse hoti ‘‘candimasūriye’’ti evaṃ vuttaṃ candimasūriyamaṇḍalaṃ. Rūpagataṃ hatthapāseti hatthapāse ṭhitaṃ rūpagataṃ, hatthapāse vā rūpagataṃ. Hatthaṃ vā vaḍḍhetvā parāmasatīti yojanā.

Upādinnakaṃ nissāya anupādinnakassa vaḍḍhanaṃ vuttaṃ. Yuttiyā panettha upādinnakassapi vaḍḍhanacchāyā dissati. Attano aṇumahantabhāvāpādane upādinnakassa hāpanaṃ viya vaḍḍhanampi labbhateva. Yathā āyasmato mahāmoggallānassa nandopanandadamaneti evaṃ pavattaṃ sahavatthunā theravādaṃ āharitvā tamatthaṃ dassetuṃ ‘‘tipiṭakacūḷanāgatthero āhā’’tiādi āraddhaṃ. Kiṃ pana na hoti, hotiyevāti adhippāyo. Dve hi paṭisedhā pakatiṃ gamentīti. ‘‘Tadā mahantaṃ hoti mahāmoggallānattherassa viyā’’ti idaṃ yathādhikatatthadassanavasena vuttaṃ, khuddakabhāvāpādanampettha labbhateva.

Nandopanandanāgadamanakathāvaṇṇanā

Olokesi buddhāciṇṇavasena ‘‘atthi nu kho assa upanissayo’’ti. Lokiyaṃ ratanattaye pasādalakkhaṇaṃ sāsanāvatāraṃ sandhāyāha ‘‘appasanno’’ti. Micchādiṭṭhito vivecetvā pasādetabboti adhippāyo. Tenāha ‘‘ko nu kho…pe… viveceyyā’’ti.

Taṃ divasanti yadā bhagavā bhikkhusaṅghaparivuto tāvatiṃsabhavanābhimukho gacchati, taṃ divasabhāgaṃ. Āpānabhūmiṃ sajjayiṃsūti yattha so nisinno bhojanakiccaṃ karoti, taṃ parivesanaṭṭhānaṃ sittaṃ sammaṭṭhaṃ bhojanūpakaraṇūpanayanādinā sajjayiṃsu paṭiyādesuṃ. Tividhanāṭakehīti vadhūkumārikaññāvatthāhi tividhāhi nāṭakitthīhi. Olokayamānoti pekkhanto, vicārento vā.

Uparūparīti matthakamatthake. Bhavanenāti bhavanapadesena. Bhogehīti sarīrabhogehi. Avakujjenāti nikujjitena. Gahetvāti yathā tāvatiṃsabhavanassa padesopi nāvasissati, evaṃ pariyādāya.

Sineruparibhaṇḍanti sinerumekhalaṃ. Sinerussa kira samantato bahalato, puthulato ca pañcayojanasahassaparimāṇāni cattāri paribhaṇḍāni tāvatiṃsabhavanassa ārakkhāya nāgehi, garuḷehi, kumbhaṇḍehi, yakkhehi ca adhiṭṭhitāni, tāni paribhaṇḍabhāvasāmaññena ekajjhaṃ katvā ‘‘paribhaṇḍa’’nti vuttaṃ. Tehi kira sinerussa upaḍḍhaṃ pariyādinnaṃ.

Attabhāvaṃ vijahitvāti manussarūpaṃ antaradhāpetvā. Bādhatīti khedamattaṃ uppādeti.

Attabhāvaṃ vijahitvāti sukhumattabhāvanimmānena nāgarūpaṃ vijahitvā. Mukhaṃ vivari ‘‘mukhagataṃ samaṇaṃ saṃkhādissāmī’’ti. Pācīnena ca pacchimena cāti nāgassa tathānipannattā vuttaṃ. Suṭṭhu satiyā paccupaṭṭhāpanatthamāha ‘‘manasi karohī’’ti.

Ādito paṭṭhāya sabbapāṭihāriyānīti tadā therena katapāṭihāriyāni sandhāya vuttaṃ. Imaṃ pana ṭhānanti imaṃ nāsāvātavissajjanakāraṇaṃ.

Anubandhīti ‘‘na sakkā evaṃmahiddhikassa imassa samaṇassa paṭipaharitu’’nti bhayena palāyantaṃ anubandhi.

Ekapaṭipāṭiyāti ekāya paṭipāṭiyā, nirantaranti attho. Ayamevāti yā upādinnakaṃ nissāya anupādinnakassa vaḍḍhi, ayameva. Ettha edise hatthavaḍḍhanādipāṭihāriye yutti yuttarūpā cittato, ututo vā upādinnakarūpānaṃ anuppajjanato. Atha vā upādinnanti sakalameva indriyabaddhaṃ adhippetaṃ. Evampi tassa tathā vaḍḍhi na yujjati evāti vuttanayeneva vaḍḍhi veditabbā. Ekasantāne upādinnaṃ, anupādinnañca sambhinnaṃ viya pavattamānampi atthato asambhinnameva. Tattha yathā āḷhakamatte khīre anekāḷhake udake āsitte yadipi khīraṃ sabbena sambhinnaṃ sabbatthakameva lambamānaṃ hutvā tiṭṭhati, tathāpi na tattha khīraṃ vaḍḍhati, udakameva vaḍḍhati, evamevaṃ yadipi upādinnaṃ anupādinnañca sambhinnaṃ viya pavattati, tathāpi upādinnaṃ na vaḍḍhati, iddhānubhāvena cittajaṃ, tadanusārena utujañca vaḍḍhatīti daṭṭhabbaṃ.

Soti so iddhimā. Evaṃ katvāti vuttākārena hatthaṃ vā vaḍḍhetvā te vā āgantvā hatthapāse ṭhite katvā. Pādaṭṭhapanādipi vuttanayeneva veditabbaṃ. Aparopi iddhimā. Tathevāti pāṭihāriyakaraṇato pubbe viya. Tathūpamametanti yathā udakapuṇṇāsu nānāpātīsu bahūhi nānācandamaṇḍalesu dissamānesu na tena candamaṇḍalassa gamanādiuparodho, bahūnañca paccekaṃ dassanaṃ ijjhati, tathūpamametaṃ pāṭihāriyaṃ candimasūriyānaṃ gamanādiuparodhābhāvato, bahūnañca iddhimantānaṃ tattha iddhipayogassa yathicchitaṃ samijjhanatoti adhippāyo.

397. Paricchedaṃ katvāti abhividhivasena pana paricchedaṃ katvā, na mariyādavasena. Tathā hesa brahmaloke attano kāyena vasaṃ vatteti. Pāḷīti paṭisambhidāmaggapāḷi.

Yāva brahmalokāpi kāyena vasaṃ vattetīti ettha yasmā na brahmalokasseva gamanaṃ adhippetaṃ, nāpi brahmalokassa gamanameva, atha kho aññathā aññampi. Yāva brahmalokāti pana dūrāvadhinidassanametaṃ, tasmā ‘‘sace brahmalokaṃ gantukāmā hotī’’ti vatvāpi itarampi dassetuṃ ‘‘santikepi dūre adhiṭṭhātī’’tiādi vuttaṃ. Tattha pi-saddo samuccayattho, tena vuttāvasesassa adhiṭṭhāniddhiyā nipphādetabbassa sabbassāpi saṅgaho, na vuttassevāti daṭṭhabbaṃ.

Yamakapāṭihāriyāvasānetiādinā tivikkamassa adhiṭṭhāniddhinipphannatā vuttā, aññattha pana lakkhaṇānisaṃsatā. Tadubhayaṃ yathā aññamaññaṃ na virujjhati, tathā vicāretvā gahetabbaṃ.

Nīlamātikanti nīlavaṇṇodakamātikaṃ.

Mahābodhinti aparājitapallaṅkaṃ mahābodhiṃ. Citte uppanne santike akāsīti tathā cittuppattisamanantarameva pathaviṃ, samuddañca saṃkhipitvā mahābodhisantike akāsi.

Nakkhattadivaseti mahadivase. Candapūveti candasadise candamaṇḍalākāre pūve. Ekapattapūramattamakāsīti yathā te pamāṇato sarūpeneva antopattapariyāpannā honti, tathā akāsi.

Kākavaliyavatthusmiñca ‘‘bhagavā thokaṃ bahuṃ akāsī’’ti ānetvā sambandhitabbaṃ. Taṃ pana vatthuṃ saṅkhepatova dassetuṃ ‘‘mahākassapatthero kirā’’tiādi vuttaṃ. Samāpattiyāti nirodhasamāpattiyā.

Gaṅgātīreti tambapaṇṇidīpe gaṅgānadiyā tīre. Saññaṃ adāsīti yathā te yathādhiṭṭhitaṃ sappiṃ passanti, tathā saññaṃ adāsi.

Tassāti yassa brahmuno rūpaṃ daṭṭhukāmo, tassa brahmuno rūpaṃ passati. Saddaṃ suṇātīti dibbāya sotadhātuyā brahmuno saddaṃ suṇāti. Cittaṃ pajānātīti cetopariyañāṇena brahmuno cittaṃ pajānāti. Karajakāyassa vasenāti cātumahābhūtikarūpakāyassa vasena. ‘‘Cittaṃ pariṇāmetī’’ti ettha kiṃ taṃ cittaṃ, kathaṃ vā pariṇāmananti āha ‘‘pādakajjhānacittaṃ gahetvā kāye āropetī’’ti. Kathaṃ pana kāye āropetīti āha ‘‘kāyānugatikaṃ karotī’’ti. Evampi saddadandharovāyanti vacanapathaṃ pacchindanto āha ‘‘dandhagamana’’nti. Karotīti sambandho. Kāyagamanaṃ hi dandhaṃ, dandhamahābhūtapaccayattāti adhippāyo. Ayañhettha attho – dissamānena kāyena gantukāmatāya vasena cittaṃ pariṇāmento yogī pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘idaṃ cittaṃ kāyo viya dandhagamanaṃ hotū’’ti parikammaṃ karoti. Tathā parikammakaraṇaṃ hi sandhāya ‘‘pādakajjhānacittaṃ gahetvā’’ti vuttaṃ. Parikammaṃ pana katvā puna samāpajjitvā ñāṇena adhiṭṭhahanto taṃ cittaṃ kāye āropeti, kāyānugatikaṃ dandhagamanaṃ karoti.

Sukhasaññanti sukhasahagataṃ saññaṃ, saññāsīsena niddeso. Lahubhāvena saññātanti lahusaññaṃ. Kathaṃ pana iddhicittena saha sukhasaññāya sambhavoti āha ‘‘sukhasaññā nāma upekkhāsampayuttā saññā’’ti. Sukhanti saññātanti vā sukhasaññaṃ. Tenevāha ‘‘upekkhā hi santaṃ sukhanti vuttā’’ti ekantagarukehi nīvaraṇehi, oḷārikehi anupasantasabhāvehi ca vitakkādīhi vippayogo cittacetasikānaṃ lahubhāvassa kāraṇanti dassento āha ‘‘sāyeva…pe… veditabbā’’ti. Taṃ okkantassāti taṃ sukhalahusaññaṃ anuppattassa. Assāti yogino. Gantukāmatā eva ettha pamāṇanti ettha etasmiṃ dissamānena kāyena gamane yaṃ ṭhānaṃ gantukāmo, taṃ uddissa gantukāmatāvasena pavattaparikammādhiṭṭhānāni eva pamāṇaṃ, tāvatā gamanaṃ ijjhati. Tasmā magganimmānavāyuadhiṭṭhānehi vināpi icchitadesappatti hotīti. Idāni tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘sati hī’’tiādi vuttaṃ.

Kāyaṃ gahetvāti karajakāyaṃ ārammaṇakaraṇavasena parikammacittena gahetvā. Citte āropetīti ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti pādakajjhānacitte āropeti taggatikaṃ karoti. Tenāha ‘‘cittānugatikaṃ karoti sīghagamana’’nti. Cittagamananti cittappavattimāha. Idaṃ pana cittavasena kāyapariṇāmanapāṭihāriyaṃ. Cittagamanamevāti cittena samānagamanameva. Kathaṃ pana kāyo dandhappavattiko lahuparivattinā cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ na hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena avattitvā garuvuttikassa rūpadhammassa khaṇena vattati. ‘‘Idaṃ cittaṃ ayaṃ kāyo viya hotū’’ti pana adhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti, evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukatipayacittavāreheva icchitaṭṭhānappatti hoti, evaṃ pavattamāno kāyo cittagatiyā pariṇāmito nāma hoti, na ekacittakkhaṇeneva icchitaṭṭhānappattiyā.

Evañca katvā ‘‘seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyyā’’ti idampi upamāvacanaṃ nippariyāyeneva samatthitaṃ hoti. Avassaṃ cetaṃ evaṃ sampaṭicchitabbaṃ, aññathā suttābhidhammapāṭhehi, vinayaaṭṭhakathāya ca virodho siyā, dhammatā ca vilomitā. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampī’’ti (a. ni. 1.11 ādayo) hi ettha aññagahaṇena rūpadhammā gahitā alahuparivattitāya. Abhidhamme (paṭṭhā. 1.1.10-11) ca purejātapaccayo rūpameva vutto, pacchājātapaccayo ca tasseva. Yattha yattha ca dhammā uppajjanti, tattha tattheva bhijjanti. Natthi desantarasaṅkamanaṃ, na ca sabhāvo aññathā hotīti. Na hi iddhibalena dhammānaṃ kenaci lakkhaṇaṃ aññathattaṃ kātuṃ sakkā, bhāvaññathattameva pana kātuṃ sakkā. ‘‘Tīsupi khaṇesū’’ti idampi gamanārambhaṃ sandhāya vuttaṃ, na gamananiṭṭhānanti vadanti. Theroti aṭṭhakathācariyānaṃ antare eko thero. Idhāti idaṃ pāṭihāriyaṃ vibhajitvā vuttapāṭhe. Sayaṃ gamanameva āgataṃ ‘‘brahmalokaṃ gacchatī’’ti vuttattā.

Cakkhusotādīnanti cakkhusotādīnaṃ aṅgānaṃ. Tathā hi vuttaṃ ‘‘sabbaṅgapaccaṅga’’nti, sabbaaṅgapaccaṅgavantanti attho. Pasādo nāma natthīti imināva bhāvajīvitindriyānampi abhāvo vuttoti daṭṭhabbaṃ. Rucivasenāti icchāvasena. Aññampīti bhagavatā kariyamānato aññampi kiriyaṃ karoti. Ayañcettha buddhānubhāvo. Yadi sāvakanimmitesu nānappakāratā natthi, ‘‘sace pana nānāvaṇṇe kātukāmo hotī’’tiādi yaṃ heṭṭhā vuttaṃ, taṃ kathanti? Taṃ tathā tathā parikammaṃ katvā adhiṭṭhahantassa te te vaṇṇavayādivisesā parikammānurūpaṃ ijjhantīti katvā vuttaṃ. Idha pana yathādhiṭṭhite nimmitarūpe sace sāvako ‘‘ime visesā hontū’’ti icchati, na ijjhati, buddhānaṃ pana ijjhatīti ayamattho dassitoti na koci virodho.

Idāni yāni tāni ‘‘yāva brahmalokāpi kāyena vasaṃ vattetī’’ti (paṭi. ma. 3.10) pāḷiyā atthadassanavasena vibhattāni ‘‘dūrepi santike adhiṭṭhātī’’tiādīni cuddasa pāṭihāriyāni, tattha sikhāppattaṃ kāyena vasavattanapāṭihāriyaṃ dassetuṃ ‘‘ettha cā’’tiādi āraddhaṃ. Tattha yanti kiriyāparāmasanaṃ, tena ‘‘rūpaṃ passatī’’ti ettha yadetaṃ rūpadassanaṃ, ‘‘saddaṃ suṇātī’’ti ettha yadetaṃ saddasavanaṃ, ‘‘cittaṃ pajānātī’’ti ettha yadetaṃ cittajānananti evaṃ dibbacakkhusotacetopariyañāṇakattukaṃ dassanasavanajānanakiriyaṃ parāmasatīti daṭṭhabbaṃ. Ito paresu santiṭṭhatītiādīsupi eseva nayo. Yampissāti yampi assa. Yogino adhiṭṭhānanti sambandho. Yañca khoti ettha kho-saddo avadhāraṇattho, visesattho vā, tena ayamevettha kāyena vasavattanapāṭihāriyesu ukkaṭṭhataranti dīpeti. Kasmā? ‘‘Ayaṃ nu kho iddhimā, ayaṃ nu kho nimmito’’ti ekaccassa brahmuno āsaṅkuppādanato. Yadaggena cetaṃ adhiṭṭhitaṃ visesato manomayanti vuccati, tadaggena ukkaṭṭhataranti veditabbaṃ. Tenāha ‘‘ettāvatā kāyena vasaṃ vatteti nāmā’’ti. Yadi evaṃ kasmā idha sesāni gahitānīti āha ‘‘sesaṃ…pe… vutta’’nti.

398. Idaṃ nānākaraṇanti kāmamimāpi dve iddhiyo adhiṭṭhānavaseneva ijjhanti, tathāpi idaṃ idāni vuccamānaṃ imāsaṃ nānākaraṇaṃ viseso. Pakativaṇṇaṃ vijahitvāti attano pakatirūpaṃ vijahitvā apanetvā, paresaṃ adassetvāti attho. Kumārakavaṇṇanti kumārakasaṇṭhānaṃ. Dassetīti tathā vikubbanto attani dasseti. Nāgavaṇṇaṃ vātiādīsupi eseva nayo. Hatthimpi dassetīti attānampi hatthiṃ katvā dasseti, bahiddhāpi hatthiṃ dasseti. Etadatthameva hi idha ‘‘hatthivaṇṇaṃ vā dassetī’’ti avatvā ‘‘hatthimpi dassetī’’ti (paṭi. ma. 3.13) vuttaṃ. Yaṃ pana keci bahiddhā hatthiādidassanavacanaṃ ‘‘pakativaṇṇaṃ vijahitvā’’ti vacanena vikubbaniddhibhāvena virujjhatīti vadanti, tadayuttaṃ. Kasmā? Pakativaṇṇavijahanaṃ nāma attano pakatirūpassa aññesaṃ adassanaṃ, na sabbena sabbaṃ tassa nirodhanaṃ. Evaṃ sati attānaṃ adassetvā bahiddhā hatthiṃ dassento ‘‘pakativaṇṇaṃ vijahitvā hatthiṃ dassetī’’ti vuccamāne ko ettha virodho, attanā pana hatthivaṇṇo hutvā bahiddhāpi hatthiṃ dassante vattabbameva natthi. Tenevāha ‘‘bahiddhāpi hatthiādidassanavasena vutta’’nti. Evañca katvā vikubbaniddhibhāvena ca na koci virodho.

Pāḷiyañca kumārakavaṇṇaṃ vātiādīsu aniyamattho vā-saddo vutto. Tesu ekekasseva karaṇadassanatthaṃ. Hatthimpītiādīsu pana hatthiādīnaṃ bahūnaṃ ekajjhaṃ kātabbābhāvadassanatthaṃ samuccayattho pi-saddo vutto. Tena ‘‘hatthimpi dassetī’’tiādīsu dutiye vuttanayeneva attho gahetabbo.

Iddhimato attano kumārakākārena paresaṃ dassanaṃ kumārakavaṇṇanimmānaṃ, na ettha kiñci apubbaṃ pathavīādivatthu nipphādīyatīti kasiṇaniyamena payojanābhāvato ‘‘pathavīkasiṇādīsu aññatarārammaṇato’’ti vuttaṃ. Satipi vā vatthunipphādane yathārahaṃ taṃ pathavīkasiṇādivaseneva ijjhatīti evampettha kasiṇaniyamena payojanaṃ nattheva. Kumārakavaṇṇañhi dassentena nīlavaṇṇaṃ vā dassetabbaṃ siyā, pītādīsu aññataravaṇṇaṃ vā. Tathā sati nīlādikasiṇāni samāpajjitabbānīti āpannova kasiṇaniyamo. Eseva nayo sesesupi. Evamadhiṭṭhite yadeke pathavīkasiṇavasena ‘‘ekopi hutvā bahudhā hotī’’tiādi (dī. ni. 1.238; ma. ni. 1.147; saṃ. ni. 5.842; paṭi. ma. 3.10) bhāvoti evaṃ pavattena kasiṇaniddesena idha vikubbaniddhiniddese ‘‘pathavīkasiṇādīsu aññatarārammaṇato’’tiādivacanassa virodhaṃ āsaṅkanti, so anokāsovāti daṭṭhabbaṃ. Nimminitabbabhāvena attanā icchitoti attano kumārakavaṇṇo, na pana attano daharakāle kumārakavaṇṇoti. Nāgādivaṇṇesupi ayaṃ nayo byāpī evāti yadeke ‘‘nāgādinimmāne na yujjati viyā’’ti vadanti, tadapohataṃ daṭṭhabbaṃ.

Bahiddhāpīti pi-saddena ajjhattaṃ sampiṇḍeti. Ayañhettha attho – hatthimpi dassetītiādi ajjhattaṃ, bahiddhāpi hatthiādidassanavasena vuttaṃ, na ‘‘kumārakavaṇṇaṃ vā’’tiādi viya ajjhattameva kumārakavaṇṇādīnaṃ dassanavasenāti. Yaṃ ettha vattabbaṃ adhiṭṭhānavidhānaṃ, taṃ heṭṭhā vuttameva.

399. Kāyanti attano karajakāyaṃ. Vuttanayenevāti ‘‘ayaṃ kāyo susiro hotū’’ti parikammaṃ katvā puna ‘‘pādakajjhānaṃ samāpajjitvā vuṭṭhāyā’’ti imaṃ heṭṭhā vuttanayānusāramāha. Aññaṃ kāyanti yaṃ manomayaṃ kāyaṃ nimminitukāmo, taṃ. Muñjamhāti muñjatiṇato. Īsikanti tassa kaṇḍaṃ. Kosiyāti asikosato. Karaṇḍāyāti peḷāya, nimmokatoti ca vadanti. Abbāhatīti uddharati. Pavāheyyāti ākaḍḍheyya.

Iddhividhaniddesavaṇṇanā niṭṭhitā.

Iti dvādasamaparicchedavaṇṇanā.

13. Abhiññāniddesavaṇṇanā

Dibbasotadhātukathāvaṇṇanā

400. Tatthāti dibbasotadhātuyā niddese. Abhiññāpāḷiyā hi niddesamukhena abhiññānaṃ nibbattanavidhi vidhīyati. Abhiññāsīsenettha abhiññāpāḷi vuttā. Tenāha ‘‘tato parāsu ca tīsu abhiññāsū’’ti. Tato parāsūti ca satthuno desanākkamaṃ, attano ca uddesakkamaṃ sandhāya vuttaṃ, na paṭipattikkamaṃ. Na hi paṭipajjantā imināva kamena paṭipajjanti. Sabbatthāti dibbasotadhātupāḷiyaṃ, sesābhiññāpāḷiyañcāti sabbattha. Tatrāti vākyopaññāse nipātamattaṃ, tatra vā yathāvuttapāṭhe. Dibbasadisattāti dibbe bhavāti dibbā, devānaṃ sotadhātu, tāya dibbāya sadisattā. Idāni taṃ dibbasadisataṃ vibhāvetuṃ ‘‘devānaṃ hī’’tiādi vuttaṃ. Tattha sucaritakammanibbattāti saddhābahulatāvisuddhadiṭṭhitānisaṃsadassāvitādisampattiyā suṭṭhu caritattā sucaritena devūpapattijanakena puññakammena nibbattā. Pittasemharuhirādīhīti ādi-saddena vātarogādīnaṃ saṅgaho. Apalibuddhāti anupaddutā. Pittādīhi anupaddutattā, kammassa ca uḷāratāya upakkilesavimutti veditabbā. Upakkilesadosarahitaṃ hi kammaṃ tiṇādidosarahitaṃ viya sassaṃ uḷāraphalaṃ anupakkiliṭṭhaṃ hoti. Kāraṇūpacārena cassa phalaṃ tathā voharīyati, yathā ‘‘sukkaṃ sukkavipāka’’nti (dī. ni. 3.312; ma. ni. 2.81; a. ni. 4.233). Dūrepīti pi-saddena sukhumassāpi ārammaṇassa sampaṭicchanasamatthataṃ saṅgaṇhāti. Pasādasotadhātūti catumahābhūtānaṃ pasādalakkhaṇā sotadhātu.

Vīriyārambhavaseneva ijjhanato sabbāpi kusalabhāvanā vīriyabhāvanā, padhānasaṅkhārasamannāgatā vā iddhipādabhāvanāpi visesato vīriyabhāvanā, tassā ānubhāvena nibbattā vīriyabhāvanābalanibbattā. Ñāṇamayā sotadhātu ñāṇasotadhātu. Tādisāyevāti upakkilesavimuttatāya, dūrepi sukhumassapi ārammaṇassa sampaṭicchanasamatthatāya ca taṃsadisā eva. Dibbavihāravasena paṭiladdhattāti dibbavihārasaṅkhātānaṃ catunnaṃ bhūmīnaṃ vasena paṭiladdhattā, iminā kāraṇavasenassā dibbabhāvamāha. Yaṃ cettha vattabbaṃ, taṃ heṭṭhā vuttameva. Dibbavihārasannissitattāti aṭṭhaṅgasamannāgamena ukkaṃsagataṃ pādakajjhānasaṅkhātaṃ dibbavihāraṃ sannissāya pavattattā, dibbavihārapariyāpannaṃ vā attanā sampayuttaṃ rūpāvacaracatutthajjhānaṃ nissayapaccayabhūtaṃ sannissitattāti evampettha attho daṭṭhabbo. Savanaṭṭhenāti saddagahaṇaṭṭhena. Yāthāvato hi saddūpaladdhi saddasabhāvāvabodho savanaṃ. Santesupi aññesu sabhāvadhāraṇādīsu dhātuatthesu attasuññatāsandassanatthā satthu dhātudesanāti āha ‘‘nijjīvaṭṭhena cā’’ti. Sotadhātukiccaṃ saddasampaṭicchanaṃ, saddasanniṭṭhānapaccayatā ca.

Ñāṇassa parisuddhi upakkilesavigamenevāti āha ‘‘nirupakkilesāyā’’ti. Mānusikā manussa santakā, maṃsasotadhātu, dibbavidūrādivisayaggahaṇasaṅkhātena attano kiccavisesena atikkantaṃ mānusikaṃ etāyāti atikkantamānusikā. Tenāha ‘‘manussūpacāraṃ atikkamitvā saddasavanenā’’ti. Tattha manussūpacāranti manussehi upacaritabbaṭṭhānaṃ, pakatiyā sotadvārena gahetabbaṃ visayanti adhippāyo. Tenāha ‘‘saddasavanenā’’ti. Dibbeti devalokapariyāpanne. Te pana visesato devānaṃ kathā saddā hontīti āha ‘‘devānaṃ sadde’’ti. Manussānaṃ eteti mānusā, te mānuse. Evaṃ devamanussasaddānaṃyeva gahitattā vuttaṃ ‘‘padesapariyādāna’’nti, ekadesaggahaṇanti attho. Sadehasannissitā attano sarīre sannissitā. Nippadesapariyādānaṃ ṭhānabhedaggahaṇamukhena saviññāṇakādibhedabhinnassa saddassa anavasesena saṅgaṇhanato.

Ayaṃ dibbasotadhātu. Parikammasamādhicittenāti parikammabhūtāveṇikasamādhicittena, dibbasotañāṇassa parikammavasena pavattakkhaṇikasamādhinā samāhitacittenāti attho. Parikammasamādhi nāma dibbasotadhātuyā upacārāvatthātipi vadanti. Sā pana nānāvajjanavasena vuttāti daṭṭhabbā. Sabboḷārikasaddadassanatthaṃ sīhādīnaṃ saddo paṭhamaṃ gahito. Tiyojanamatthakepi kira kesarasīhassa sīhanādasaddo suyyati. Ādi-saddena meghasaddabyagghasaddādīnaṃ saṅgaho daṭṭhabbo. Ettha ca yathā oḷārikasaddāvajjanaṃ yāvadeva sukhumasaddāvajjanūpāyadassanatthaṃ, tathā saddaggahaṇabhāvanābalena sukhumatarasaddaggahaṇasaṃsiddhito.

Evaṃ āsannasaddaggahaṇānusārena dūradūratarasaddaggahaṇampi samijjhatīti dassetuṃ ‘‘puratthimāya disāyā’’tiādinā disāsambandhavasena saddānaṃ manasikāravidhi āraddho. Tattha saddanimittanti ñāṇuppattihetubhāvato saddo eva saddanimittaṃ, yo vā yathāvutto upādāyupādāya labbhamāno saddānaṃ oḷārikasukhumākāro, taṃ saddanimittaṃ. Tenevāha ‘‘saddānaṃ saddanimitta’’nti. Yaṃ pana vuttaṃ ‘‘oḷārikānampi sukhumānampi saddānaṃ saddanimittaṃ manasi kātabba’’nti, taṃ oḷārikasukhumasammatesupi oḷārikasukhumasabbhāvadassanatthaṃ. Tañca sabbaṃ sukhume ñāṇaparicayadassanatthaṃ daṭṭhabbaṃ. Saddanimittassa apaccuppannasabhāvattā ‘‘saddova saddanimitta’’nti ayameva pakkho ñāyāgatoti keci, taṃ na oḷārikasukhumānaṃ saddānaṃ vaṇṇārammaṇena ñāṇena nīlapītādivaṇṇānaṃ viya tattheva gahetabbato. Oḷārikasukhumabhāvo cettha saddanimittanti adhippetanti. Tassāti yathāvuttena vidhinā paṭipajjantassa yogino. Te saddāti ye sabboḷārikato pabhuti āvajjantassa anukkamena sukhumasukhumā saddā āvajjitā, te. Pākatikacittassāpīti pādakajjhānasamāpajjanato pubbe pavattacittassāpi. Parikammasamādhicittassāti dibbasotadhātuyā uppādanatthaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhitassa saddaṃ ārabbha parikammakaraṇavasena pavattakkhaṇikasamādhicittassa. Pubbepi ñāṇena parimadditattā ativiya pākaṭā hontīti sambandho.

Tesu saddesūti ye parikammassa visayadassanatthaṃ bahū saddā vuttā, tesu saddesu. Aññataranti yatthassa parikammakaraṇavasena abhiṇhaṃ manasikāro pavatto, taṃ ekaṃ saddaṃ. Tato paranti tato appanuppattito paraṃ. Tasmiṃ soteti tasmiṃ ñāṇasote. Patito hotīti dibbasotadhātu antogadhā hoti appanācittassa uppattito pabhuti dibbasotañāṇalābhī nāma hoti, na dānissa tadatthaṃ bhāvanābhiyogo icchitabboti attho. Tanti dibbasotadhātuṃ. Thāmajātanti jātathāmaṃ daḷhabhāvappattaṃ. Vaḍḍhetabbaṃ pādakajjhānārammaṇaṃ. Kinti kittakanti āha ‘‘etthantare saddaṃ suṇāmīti ekaṅgulamattaṃ paricchinditvā’’ti. Pādakajjhānassa hi ārammaṇabhūtaṃ kasiṇanimittaṃ ‘‘ettakaṃ ṭhānaṃ pharatū’’ti manasi karitvā pādakajjhānaṃ samāpajjantassa kasiṇanimittaṃ tattakaṃ ṭhānaṃ pharitvā tiṭṭhati. So samāpattito vuṭṭhāya tattha gate sadde āvajjati, subhāvitabhāvanattā tattha aññataraṃ saddaṃ ārabbha uppannāvajjanānantaraṃ cattāri, pañca vā javanāni uppajjanti. Tesu pacchimaṃ iddhicittaṃ, itarassa punapi pādakajjhānaṃ samāpajjitabbameva. Tato eva hi pādakajjhānārammaṇena phuṭṭhokāsabbhantaragatepi sadde suṇātiyevāti sāsaṅkaṃ vadati. Ekaṅguladvaṅgulādiggahaṇañcettha sukhumasaddāpekkhāya kataṃ.

Evaṃ suṇantovāti evaṃ paricchinditvā paricchinditvā savanena vasīkatābhiñño hutvā yathāvajjite sadde suṇanto eva. Pāṭiyekkanti ekajjhaṃ pavattamānepi te sadde paccekaṃ vatthubhedena vavatthapetukāmatāya sati.

Dibbasotadhātukathāvaṇṇanā niṭṭhitā.

Cetopariyañāṇakathāvaṇṇanā

401. Pariyātīti sarāgādivibhāgena paricchijja jānāti. Tenāha ‘‘paricchindatīti attho’’ti. Yesañhi dhātūnaṃ gati attho, buddhipi tesaṃ attho. ‘‘Parasattāna’’nti ettha para-saddo aññatthoti āha ‘‘attānaṃ ṭhapetvā sesasattāna’’nti, yathā hi yo paro na hoti, so attā. Yo attā na hoti, so paroti. Sattānanti cettha rūpādīsu sattāti sattā. Tassā pana paññattiyā saviññāṇakasantāne niruḷhattā nicchandarāgāpi sattātveva vuccanti, bhūtapubbagatiyā vā. ‘‘Pu’’nti narakaṃ, tattha galanti papatantīti puggalā, pāpakārino. Itarepi saṃsāre saṃsārino taṃsabhāvānātivattanato puggalātveva vuccanti. Taṃtaṃsattanikāyassa vā tattha tattha upapattiyā pūraṇato, aniccatāvasena galanato ca puggalāti neruttā.

Etañhīti ettha hi-saddo hetuattho. Yasmā ‘‘etaṃ cetopariyañāṇaṃ dibbacakkhuñāṇavasena ijjhatī’’ti taṃ dibbacakkhuñāṇaṃ, etassa cetopariyañāṇassa uppādane parikammaṃ, tasmā tena cetopariyañāṇaṃ uppādetukāmena adhigatadibbacakkhuñāṇena bhikkhunāti evaṃ yojanā kātabbā. Hadayarūpanti na hadayavatthu, atha kho hadayamaṃsapesi. Yaṃ bahi kamalamakuḷasaṇṭhānaṃ, anto kosātakīphalasadisanti vuccati, tañhi nissāya dāni vuccamānaṃ lohitaṃ tiṭṭhati. Hadayavatthu pana imaṃ lohitaṃ nissāya pavattatīti. Kathaṃ pana dibbacakkhunā lohitassa vaṇṇadassanena arūpaṃ cittaṃ pariyesatīti āha ‘‘yadā hī’’tiādi. Kathaṃ pana somanassasahagatādicittavuttiyā kammajassa lohitassa vividhavaṇṇabhāvāpattīti? Ko vā evamāha ‘‘kammajameva taṃ lohita’’nti catusantatirūpassāpi tattha labbhamānattā. Tenevāha ‘‘idaṃ rūpaṃ somanassindriyasamuṭṭhāna’’ntiādi. Evampi yaṃ tattha acittajaṃ, tassa yathāvuttavaṇṇabhedena na bhavitabbanti? Bhavitabbaṃ, sesatisantatirūpānaṃ tadanuvattanato. Yathā hi gamanādīsu cittajarūpāni utukammāhārasamuṭṭhānarūpehi anuvattīyanti, aññathā kāyassa desantaruppattiyeva na siyā, evamidhāpi cittajarūpaṃ sesatisantatirūpāni anuvattamānāni pavattanti. Pasādakodhavelāsu cakkhussa vaṇṇabhedāpattiyeva ca tadatthassa nidassanaṃ daṭṭhabbaṃ.

Pariyesantenāti paṭhamaṃ tāva anumānato ñāṇaṃ pesetvā gavesantena. Cetopariyañāṇañhi uppādetukāmena yoginā heṭṭhā vuttanayena rūpāvacaracatutthajjhānaṃ aṭṭhaṅgasamannāgataṃ abhinīhārakkhamaṃ katvā dibbacakkhuñāṇassa lābhī samāno ālokaṃ vaḍḍhetvā dibbena cakkhunā parassa hadayamaṃsapesiṃ nissāya pavattamānassa lohitassa vaṇṇadassanena ‘‘idāni imassa cittaṃ somanassasahagata’’nti vā ‘‘domanassasahagata’’nti vā ‘‘upekkhāsahagata’’nti vā nayaggāhavasenapi vavatthapetvā pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘imassa cittaṃ jānāmī’’ti parikammaṃ kātabbaṃ. Kālasatampi kālasahassampi punappunaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhāya tatheva paṭipajjitabbaṃ. Tassevaṃ dibbacakkhunā hadayalohitavaṇṇadassanādividhinā paṭipajjantassa idāni cetopariyañāṇaṃ uppajjissatīti yaṃ tadā pavattatīti vavatthāpitaṃ cittaṃ, taṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri, pañca vā javanāni javanti. Tesaṃ purimāni tīṇi, cattāri vā parikammādisamaññāni kāmāvacarāni, catutthaṃ, pañcamaṃ vā appanācittaṃ rūpāvacaracatutthajjhānikaṃ. Tattha yaṃ antena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, idaṃ cetopariyañāṇaṃ. Tañhi yatthānena parikammaṃ kataṃ, taṃ parassa cittaṃ paccakkhato paṭivijjhantaṃ vibhāventameva hutvā pavattati rūpaṃ viya ca dibbacakkhuñāṇaṃ, saddaṃ viya ca dibbasotañāṇaṃ. Tato paraṃ pana kāmāvacaracittehi sarāgādivavatthāpanaṃ hoti nīlādivavatthāpanaṃ viya. Evamadhigatassa pana cetopariyañāṇassa thāmagamanavidhānampi adhigamanavidhānasadisamevāti taṃ dassetuṃ ‘‘tasmā tena…pe… thāmagataṃ kātabba’’nti vuttaṃ.

Evaṃ thāmagate hītiādi thāmagatānisaṃsadassanaṃ. Sabbampi kāmāvacaracittanti catupaṇṇāsavidhampi kāmāvacaracittaṃ. ‘‘Sabbampī’’ti padaṃ ‘‘rūpāvacarārūpāvacaracitta’’nti etthāpi ānetvā sambandhitabbaṃ. Tena pañcadasavidhampi rūpāvacaracittaṃ, dvādasavidhampi arūpāvacaracittanti vuttaṃ hoti. Pajānātīti sarāgādipakārehi jānāti, paccakkhato paṭivijjhatīti adhippāyo. Puthujjanavasenāyaṃ abhiññākathāti lokuttaraṃ cittaṃ idha anuddhaṭaṃ. Tampi hi uparimo, sadiso vā ariyo heṭṭhimassa, sadisassa ca cittampi pajānāti eva. Tenāha ‘‘anuttaraṃ vā citta’’ntiādi. Saṅkamantoti ñāṇena upasaṅkamanto. Ekaccañhi cittaṃ ñatvā parikammena vinā tadaññaṃ cittaṃ jānanto ‘‘cittā cittaṃ saṅkamanto’’ti vutto. Tenāha ‘‘vināpi hadayarūpadassanenā’’ti. Hadayarūpadassanādividhānaṃ hi ādikammikavasena vuttaṃ. Tenāha ‘‘vuttampi ceta’’ntiādi. Yattha katthacīti pañcavokārabhave, catuvokārabhavepi vā. Na kato abhiññānuyogasaṅkhāto abhiniveso etenāti akatābhiniveso, tassa, ādikammikassāti attho. Ayaṃ kathāti ‘‘ālokaṃ vaḍḍhetvā’’tiādinā vuttaparikammakathā.

Avasesanti vuttāvasesaṃ. Evaṃ avibhāgena vuttaṃ vibhāgato dassetuṃ ‘‘catubhūmakaṃ kusalābyākataṃ cittaṃ vītarāga’’nti āha. Tañhi yonisomanasikārappaccayataṃhetukatāhi rāgena sampayogāsaṅkābhāvato ‘‘vītarāga’’nti vattabbataṃ labhati. Sesākusalacittānaṃ rāgena sampayogābhāvato nattheva sarāgatā, taṃnimittakatāya pana siyā taṃsahitatālesoti nattheva vītarāgatāpīti dukavinimuttatāva yuttāti vuttaṃ ‘‘imasmiṃ duke saṅgahaṃ na gacchantī’’ti. Yadi evaṃ padesikaṃ cetopariyañāṇaṃ āpajjatīti? Nāpajjati, dukantarapariyāpannattā tesaṃ. Ye pana ‘‘paṭipakkhabhāve asatipi sampayogābhāvo evettha pamāṇaṃ ekaccaabyākatānaṃ viyā’’ti sesākusalacittānampi vītarāgataṃ paṭijānanti, te sandhāyāha ‘‘keci pana therā tānipi saṅgaṇhantī’’ti. Sadosadukepi imināva nayena attho veditabbo.

Pāṭipuggalikanayenāti āveṇikanayena, tadaññākusalacittesu viya lobhadosehi amissitassa mohasseva sabbhāvatoti attho. Akusalamūlasaṅkhātesu saha mohenevāti samohaṃ paṭhamanaye, dutiyanaye pana saheva mohenāti samohanti evaṃ uttarapurimapadāvadhāraṇato dvīsu nayesu bhedo veditabbo. Attanā sampayuttaṃ thinamiddhaṃ anuvattanavasena gataṃ pavattaṃ thinamiddhānugataṃ pañcavidhaṃ sasaṅkhārikākusalacittaṃ saṃkhittaṃ, ārammaṇe saṅkocanavasena pavattanato. Vuttanayena uddhaccānugataṃ veditabbaṃ, taṃ pana uddhaccasahagataṃ cittaṃ, yattha vā uddhaccaṃ paccayavisesena thāmajātaṃ hutvā pavattati. Kilesavikkhambhanasamatthatāya, vipulaphalatāya, dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā uḷāracchandavīriyacittapaññehi gataṃ paṭipannanti mahaggataṃ. Avasesanti parittaappamāṇaṃ. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttaraṃ. Uttiṇṇanti uttaraṃ, loke apariyāpannabhāvena lokato uttaranti lokuttaraṃ. Tato eva natthi etassa uttaranti anuttaraṃ. Upanijjhānalakkhaṇappattena samādhinā sammadeva āhitanti samāhitaṃ. Tadaṅgavimuttippattaṃ kāmāvacarakusalacittaṃ. Vikkhambhanavimuttippattaṃ mahaggatacittaṃ. Samucchedavimuttippattaṃ maggacittaṃ. Paṭippassaddhivimuttippattaṃ phalacittaṃ. Nissaraṇavimuttippattampi tadubhayameva. Kāmaṃ kānici paccavekkhaṇacittādīni nibbānārammaṇāni honti, nissaraṇavimuttippattāni pana na honti tādisakiccāyogato. Pāḷiyaṃ āgatasarāgādibhedavasena ceva tesaṃ antarabhedavasena ca sabbappakārampi.

Cetopariyañāṇakathāvaṇṇanā niṭṭhitā.

Pubbenivāsānussatiñāṇakathāvaṇṇanā

402. Pubbenivāsaṃ anussarati, tassa vā anussaraṇaṃ pubbenivāsānussati, taṃ nissayādipaccayabhūtaṃ paṭicca uppajjanato ‘‘pubbenivāsānussatimhi yaṃ ñāṇaṃ, tadatthāyā’’ti saṅkhepena vuttamatthaṃ vivaranto pubbenivāsaṃ tāva dassetvā tattha satiñāṇāni dassetuṃ ‘‘pubbenivāso’’tiādimāha. Tattha ‘‘pubbe’’ti idaṃ padaṃ ‘‘ekampi jāti’’ntiādivacanato atītabhavavisayaṃ idhādhippetanti āha ‘‘atītajātīsū’’ti nivāsa-saddo kammasādhano, khandhavinimutto ca nivasitadhammo natthīti āha ‘‘nivutthakkhandhā’’ti. Nivutthatā cettha sasantāne pavattatā, tathābhūtā ca te anu anu bhūtā jātā pavattā tattha uppajjitvā vigatāva hontīti āha ‘‘nivutthāti ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā’’ti. Evaṃ sasantatipariyāpannadhammavasena nivāsa-saddassa atthaṃ vatvā idāni avisesena vattuṃ ‘‘nivutthadhammā vā nivutthā’’ti vatvā taṃ vivarituṃ ‘‘gocaranivāsenā’’tiādi vuttaṃ. Gocarabhūtāpi hi gocarāsevanāya āsevitā ārammaṇakaraṇavasena anubhūtā nivutthā nāma hontīti. Te pana duvidhā saparaviññāṇagocaratāyāti ubhayepi te dassetuṃ ‘‘attano’’tiādi vuttaṃ.

Tattha ‘‘attano viññāṇena viññātā’’ti vatvā ‘‘paricchinnā’’ti vacanaṃ ye te gocaranivāsena nivutthadhammā, te na kevalaṃ viññāṇena viññāṇamattā, atha kho yathā pubbe jātināmagottavaṇṇaliṅgāhārādivisesehi paricchedakārikāya paññāya paricchijja gahitā, tathevetaṃ ñāṇaṃ paricchijja gaṇhātīti imassa atthassa dīpanatthaṃ vuttaṃ. Paraviññāṇaviññātāpi vā nivutthāti sambandho. Na kevalaṃ attanova viññāṇena, atha kho paresaṃ viññāṇena viññātāpi vāti attho. Idhāpi ‘‘paricchinnā’’ti padaṃ ānetvā sambandhitabbaṃ ‘‘paresampi vā viññāṇena viññātā paricchinnā’’ti. Tassa ca gahaṇe payojanaṃ vuttanayeneva vattabbaṃ. Te ca kho yasmā abhītāsu eva jātīsu aññehi viññātā paricchinnā, te ca parinibbutāpi honti. Ye hi te viññātā, tesaṃ tadā vattamānasantānānusārena tesampi atīte pavatti ñāyatīti sikhāppattaṃ pubbenivāsānussatiñāṇassa visayabhūtaṃ pubbenivāsaṃ dassetuṃ ‘‘chinnavaṭumakānussaraṇādīsū’’ti vuttaṃ. Chinnavaṭumakā sammāsambuddhā, tesaṃ anussaraṇā chinnavaṭumakānussaraṇaṃ. Ādi-saddena paccekasambuddhabuddhasāvakānussaraṇāni gayhantīti vadanti. Chinnavaṭumakā pana sabbeva anupādisesāya nibbānadhātuyā parinibbutā. Tesaṃ anussaraṇaṃ nāma tesaṃ paṭipattiyā anussaraṇaṃ, sā pana paṭipatti saṅkhepato chaḷārammaṇaggahaṇalakkhaṇāti tāni idha paraviññāṇaviññātaggahaṇena gahitāni, te panete sammāsambuddhānaṃyeva visayā, na aññesanti āha ‘‘te buddhānaṃyeva labbhantī’’ti. Na hi atīte buddhā bhagavanto evaṃ vipassiṃsu, evaṃ maggaṃ bhāvesuṃ, evaṃ phalanibbānāni sacchākaṃsu, evaṃ veneyye vinesunti ettha sabbadā aññesaṃ ñāṇassa gati atthīti. Yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussatīti ānetvā sambandhitabbaṃ.

Anekavidhanti nānābhavayonigativiññāṇaṭṭhitisattāvāsādivasena bahuvidhaṃ. Pakārehīti nāmagottādiākārehi saddhiṃ, sahayoge cetaṃ karaṇavacanaṃ. Pavattitaṃ desanāvasena. Tenāha ‘‘saṃvaṇṇita’’nti, vitthāritanti attho. ‘‘Nivāsa’’nti antogadhabhedasāmaññavacanametanti te bhede byāpanicchāvasena saṅgahetvā dassento ‘‘tattha tattha nivutthasantāna’’nti āha. Sāvakassevetaṃ anussaraṇaṃ, na satthunoti vuttaṃ ‘‘khandhapaṭipāṭivasena cutipaṭisandhivasena vā’’ti. Khandhapaṭipāṭi khandhānaṃ anukkamo. Sā ca kho cutito paṭṭhāya uppaṭipāṭivasena. Keci panettha ‘‘iriyāpathapaṭipāṭi khandhapaṭipāṭī’’ti vadanti. Anugantvā anugantvāti ñāṇagatiyā anugantvā anugantvā. Titthiyāti aññatitthiyā, te pana kammavādino kiriyavādino tāpasādayo. Ṭhapetvā aggasāvakamahāsāvake itare satthu sāvakā pakatisāvakā.

Yasmā titthiyānaṃ brahmajālādīsu cattālīsāya eva saṃvaṭṭavivaṭṭānaṃ anussaraṇaṃ āgataṃ, tasmā ‘‘na tato para’’nti vatvā taṃ kāraṇaṃ vadanto ‘‘dubbalapaññattā’’tiādimāha, tena vipassanābhiyogo pubbenivāsānussatiñāṇassa visesakāraṇanti dasseti. Balavapaññattāti ettha nāmarūpaparicchedādiyeva paññāya balavakāraṇaṃ daṭṭhabbaṃ. Tañhettha nesaṃ sādhāraṇakāraṇaṃ. Ettakoti kappānaṃ lakkhaṃ, tadadhikaṃ ekaṃ, dve ca asaṅkhyeyyānīti kālavasena evaṃparimāṇo yathākkamaṃ tesaṃ mahāsāvakaaggasāvakapaccekabuddhānaṃ puññañāṇābhinīhāro sāvakapaccekabodhipāramitā samitā. Yadi bodhisambhārasambharaṇakālaparicchinno tesaṃ tesaṃ ariyānaṃ abhiññāñāṇavibhāgo, evaṃ sante buddhānampi visayaparicchedatā āpannāti āha ‘‘buddhānaṃ pana paricchedo nāma natthī’’ti. ‘‘Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇa’’nti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) vacanato sabbaññutaññāṇassa viya buddhānaṃ abhiññāñāṇānampi visaye paricchedo nāma natthi. Tattha yaṃ yaṃ ñātuṃ icchanti, taṃ taṃ jānanti eva. Atha vā satipi kālaparicchede kāraṇūpāyakosallapariggahādinā sātisayattā mahābodhisambhārānaṃ paññāpāramitāya pavattiānubhāvassa paricchedo nāma natthi, kuto tannibbattānaṃ abhiññāñāṇānanti āha ‘‘buddhānaṃ pana paricchedo nāma natthī’’ti. Atīte ettakāni kappānaṃ asaṅkhyeyyānīti evaṃ kālaparicchedo nāma natthi, anāgate anāgataṃsañāṇassa viya.

Evaṃ channaṃ janānaṃ pubbenivāsānussaraṇaṃ kālavibhāgato dassetvā idāni ārammaṇaggahaṇato ānubhāvavisesato, pavattiākārato ca dassetuṃ ‘‘titthiyā cā’’tiādi vuttaṃ. Cutipaṭisandhivasenāti attano, parassa vā tasmiṃ tasmiṃ attabhāve cutiṃ disvā antarā kiñci anāmasitvā paṭisandhiyā eva gahaṇavasena. Vuttamevatthaṃ byatirekato, anvayato ca vibhāvetuṃ ‘‘tesañhī’’tiādi vuttaṃ. Pakatisāvakā cutipaṭisandhivasenapi saṅkamantīti ayamattho heṭṭhā vuttanayena ‘‘balavapaññattā’’ti hetunā vibhāvetabbo, cutipaṭisandhivasena saṅkamanaṃ vemajjhadassane payojanābhāvato. Ñāṇabaladassanatthaṃ panettha vuttaṃ.

Taṃ taṃ pākaṭamevāti yathā nāma saradasamaye ṭhitamajjhanhikavelāyaṃ caturatanike gehe cakkhumato purisassa rūpagataṃ supākaṭameva hotīti lokasiddhametaṃ, siyā pana tassa sukhumataratirohitādibhedassa rūpagatassa agocaratā. Nattheva buddhānaṃ ñātuṃ icchitassa ñeyyassa agocaratā, atha kho taṃ ñāṇālokena obhāsitaṃ hatthatale āmalakaṃ viya supākaṭaṃ suvibhūtameva hoti tathā ñeyyāvaraṇassa supahīnattā. Peyyālapāḷiṃ viya saṅkhipitvāti yathā peyyālapāḷiṃ paṭhantā ‘‘paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhāna’’nti ādipariyosānameva gaṇhantā saṅkhipitvā sajjhāyanti, na anupadaṃ, evaṃ anekāpi kappakoṭiyo saṅkhipitvā. Yaṃ yaṃ icchantīti yasmiṃ kappe, yasmiṃ bhave yaṃ yaṃ jānituṃ icchanti, tattha tattheva ñātuṃ icchite eva ñāṇena okkamantā. Sīhokkantavasena sīhagatipatanavasena ñāṇagatiyā gacchanti. Satadhā bhinnassa vāḷassa koṭiyā koṭipaṭipādanavasena katavālavedhaparicayassa. Sarabhaṅgasadisassāti sarabhaṅgabodhisattasadisassa (jā. 2.17.50 ādayo). Lakkhaṭṭhānassa appattavasena na sajjati. Atikkamanapassagamanavasena na virajjhati.

Khajjupanakappabhāsadisaṃ hutvā upaṭṭhātīti ñāṇassa ativiya appānubhāvatāya khajjotobhāsasamaṃ hutvā pubbenivāsānussatiñāṇaṃ upaṭṭhāti. Esa nayo sesesupi. Dīpappabhāsadisanti pākatikadīpālokasadisaṃ. Ukkāpabhā mahāummukāloko. Osadhitārakappabhāti ussannā pabhā etāya dhīyatīti osadhi, osadhīnaṃ vā anubalappadāyikattā osadhīti evaṃ laddhanāmāya tārakāya pabhā. Saradasūriyamaṇḍalasadisaṃ savisaye sabbaso andhakāravidhamanato.

Yaṭṭhikoṭigamanaṃ viya khandhapaṭipāṭiyā amuñcanato. Kunnadīnaṃ atikkamanāya ekeneva rukkhadaṇḍena katasaṅkamo daṇḍakasetu. Catūhi, pañcahi vā janehi gantuṃ sakkuṇeyyo phalake attharitvā āṇiyo koṭṭetvā katasaṅkamo jaṅghasetu. Jaṅghasatthassa gamanayoggo saṅkamo jaṅghasetu jaṅghamaggo viya. Sakaṭassa gamanayoggo saṅkamo sakaṭasetu sakaṭamaggo viya. Mahatā jaṅghasatthena gantabbamaggo mahājaṅghamaggo. Bahūhi vīsāya vā tiṃsāya vā sakaṭehi ekajjhaṃ gantabbamaggo mahāsakaṭamaggo.

Imasmiṃ pana adhikāreti ‘‘cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.1.9) cittasīsena sāvakassa niddiṭṭhasamādhibhāvanādhikāre.

403. Tasmāti yasmā sāvakānaṃ pubbenivāsānussaraṇaṃ idhādhippetaṃ, tasmā. Evanti yathā te anussaranti, evaṃ anussaritukāmena. Heṭṭhā tīsu jhānesu yathārahaṃ pītisukhehi kāyacittānaṃ sampīnanāya ‘‘cattāri jhānāni samāpajjitvā’’ti vuttaṃ, aññathā pādakajjhānameva samāpajjitabbaṃ siyā. Yāya nisajjāya nisinnassa anussaraṇārambho, sā idha sabbapacchimā nisajjā. Tato āsanapaññāpananti tato nisajjāya purimakaṃ āsanapaññāpanaṃ āvajjitabbanti sambandho. Esa nayo sesesupi. Bhojanakālotiādīsu kālasīsena tasmiṃ tasmiṃ kāle katakiccamāha. Cetiyaṅgaṇabodhiyaṅgaṇavandanakāloti cetiyaṅgaṇabodhiyaṅgaṇesu cetiyabodhīnaṃ vandanakālo. Sakalaṃ rattindivanti accantasaṃyoge upayogavacanaṃ.

Kiñci kiccaṃ. Ettakenāti pādakajjhānasamāpajjanena. Pādakajjhānañhi satthakassa viya nisānasilā satipaññānampi nisitabhāvāvahaṃ. Yaṃ tassa, tā taṃ samāpajjanena paramanepakkappattā honti. Tenāha ‘‘dīpe jalite viya pākaṭaṃ hotī’’ti, andhakāraṭṭhāneti adhippāyo. Purimabhaveti imassa bhavassa anantare purimasmiṃ bhave. Pavattitanāmarūpanti attano paccayehi pavattitanāmarūpaṃ. Tañca kho paṭhamaṃ rūpaṃ āvajjitvā nāmaṃ āvajjitabbaṃ. Paṭhamaṃ nāmaṃ āvajjitvā pacchā rūpanti apare. Pahotīti sakkoti. Paṇḍito nāma imissā abhiññābhāvanāya katādhikāro.

‘‘Aññaṃ uppanna’’nti idaṃ aññasmā kammabhavā añño upapattibhavo uppannoti katvā vuttaṃ addhāpaccuppannantarabhāvato. Aññathā ekabhavepi aññamaññameva nāmarūpaṃ uppajjati, niruddhañca appaṭisandhikaṃ. Tenevāha –

‘‘Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā’’ti. (mahāni. 39);

Taṃ ṭhānanti taṃ nikkhepaṭṭhānaṃ. Āhundarikanti samantato, upari ca ghanasañchannaṃ sambādhaṭṭhānaṃ. Andhatamamivāti andhakāratimisā viya.

Kūṭāgārakaṇṇikatthāyāti kūṭāgārassa kūṭatthāya. Kūṭāgārassa kaṇṇikā viya pubbenivāsānussatiñāṇaṃ, mahārukkho viya purimabhave cutikkhaṇe pavattanāmarūpaṃ, sākhāpalāsā viya tena sambandhaṃ imasmiṃ bhave paṭisandhicittaṃ, pharasudhārā viya parikammabhāvanā, kammārasālā viya pādakajjhānanti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Kaṭṭhaphālakopamāpi ‘‘yathā nāma balavā puriso odanapacanādiatthaṃ mahantaṃ dāruṃ phālento tassa tacapheggumattaphālane pharasudhārāya vipannāya mahantaṃ dāruṃ phāletuṃ asakkonto dhuranikkhepaṃ akatvā’’tiādinā vuttanayānusārena veditabbā. Tathā kesohārakūpamā.

Pubbenivāsañāṇaṃ nāma na hoti atītāsu jātīsu nivutthadhammārammaṇattābhāvā. Tanti pacchimanisajjato pabhuti yāva paṭisandhi pavattaṃ ñāṇaṃ pubbenivāsānussatiñāṇassa parikammabhāvena pavattasamādhinā sampayuttañāṇaṃ parikammasamādhiñāṇaṃ. Taṃ rūpāvacaraṃ sandhāya na yujjatīti taṃ tesaṃ vacanaṃ atītaṃsañāṇaṃ ce, rūpāvacaraṃ adhippetaṃ na yujjati parikammasamādhiñāṇassa kāmāvacarabhāvato. Na hi anantaracuticittassa orato pavattikkhandhe ārabbha rūpāvacaraṃ cittaṃ uppajjatīti pāḷiyaṃ, aṭṭhakathāyaṃ vā āgataṃ atthi. Yesaṃ javanānaṃ purimānīti yojanā. Yadā pana appanācittaṃ hoti, tadāssāti sambandho. Idaṃ pubbenivāsānussatiñāṇaṃ nāmāti kāmaṃ anantarassa bhavassa cutikkhaṇe pavattitanāmarūpaṃ ārammaṇaṃ katvā pavattañāṇaṃ dassitaṃ, taṃ pana nidassanamattaṃ daṭṭhabbaṃ ñāṇasāmaññassa jotitabhāvato. Yatheva hi tato nāmarūpato pabhuti sabbe atītā khandhā, khandhapaṭibaddhā ca sabbo pubbenivāso, evaṃ tassa paṭivijjhanavasena pavattañāṇaṃ pubbenivāsānussatiñāṇaṃ. Tenāha ‘‘tena ñāṇena sampayuttāya satiyā anekavihitaṃ pubbenivāsaṃ anussaratī’’ti.

404. Ekampi jātinti ekampi bhavaṃ. So hi ekakammanibbatto ādānanikkhepaparicchinno antogadhadhammappabhedo khandhappabandho idha jātīti adhippeto. Tenāha ‘‘ekampi…pe… khandhasantāna’’nti. Parihāyamānoti khīyamāno vinassamāno. Kappoti asaṅkhyeyyakappo. So pana atthato kālo, tadā pavattamānasaṅkhāravasenassa parihāni veditabbā. Vaḍḍhamāno vivaṭṭakappoti etthāpi eseva nayo. Yo pana ‘‘kālaṃ khepetī’’ti, ‘‘kālo ghasati bhūtāni, sabbāneva sahattanā’’ti (jā. 1.2.190) ca ādīsu kālassāpi khayo vuccati, so idha nādhippeto aniṭṭhappasaṅgato. Saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ tathā ṭhāyī saṃvaṭṭaṭṭhāyī. Taṃmūlakattāti taṃpubbakattā. Vivaṭṭanaṃ nibbattanaṃ, vaḍḍhanaṃ vā vivaṭṭo.

Tejosaṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭoti evaṃ saṃvaṭṭasīmānukkamena saṃvaṭṭesu vattabbesu tathā avatvā ‘‘āposaṃvaṭṭo tejosaṃvaṭṭo vāyosaṃvaṭṭo’’ti vacanaṃ saṃvaṭṭakamahābhūtadesanānupubbiyāti keci. Saṃvaṭṭānupubbiyāti apare. Āpena saṃvaṭṭo āposaṃvaṭṭo. Saṃvaṭṭasīmāti saṃvaṭṭamariyādā.

Saṃvaṭṭatīti vinassati. Sadāti sabbakālaṃ, tīsupi saṃvaṭṭakālesūti attho.

‘‘Ekaṃ buddhakhetta’’nti idha yaṃ sandhāya vuttaṃ, taṃ niyametvā dassetuṃ ‘‘buddhakhettaṃ nāma tividha’’ntiādi vuttaṃ. Yattake ṭhāne tathāgatassa paṭisandhiñāṇānubhāvo puññaphalasamuttejito saraseneva pathavī vijambhati, taṃ sabbampi buddhaṅkurassa nibbattanakhettaṃ nāmāti āha ‘‘jātikhettaṃ dasasahassacakkavāḷapariyanta’’nti. Ānubhāvo vattatīti idha iddhimā cetovasippatto āṇākhettapariyāpanne yattha katthaci cakkavāḷe ṭhatvā attano atthāya parittaṃ katvā tattheva aññaṃ cakkavāḷaṃ gatopi kataparitto eva hoti. Atha vā tattha ekacakkavāḷe ṭhatvā sabbasattānaṃ atthāya paritte kate āṇākhette sabbasattānaṃ abhisambhuṇātveva parittānubhāvo tattha devatāhi parittāṇāya sampaṭicchitabbato. Yaṃ visayakhettaṃ sandhāya ekasmiṃyeva khaṇe sarena abhiviññāpanaṃ, attano rūpadassanañca paṭijānantena bhagavatā ‘‘yāvatā vā pana ākaṅkheyyā’’ti (a. ni. 3.81) vuttaṃ. Yatthāti yasmiṃ anantāparimāṇe visayakhette. Yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti ākaṅkhāmattapaṭibaddhavuttitāya buddhañāṇassa. Saṇṭhahantanti vivaṭṭamānaṃ jāyamānaṃ.

405. Gokhāyitakamattesūti gohi khāditabbappamāṇesu. Yanti yasmiṃ samaye. Pupphaphalūpajīviniyo ca devatā brahmaloke nibbattantīti sambandho.

Etesanti ‘‘vassūpajīvino’’tiādinā vuttasattānaṃ. Tatthāti brahmaloke. So ca kho parittābhādibrahmaloko veditabbo. ‘‘Paṭiladdhajjhānavasenā’’ti vatvā jhānappaṭilābhassa sambhavaṃ dassetuṃ ‘‘tadā hī’’tiādi vuttaṃ. Lokaṃ byūhenti sampiṇḍentīti lokabyūhā. Te kira disvā manussā tattha tattha ṭhitāpi nisinnāpi saṃvegajātā, sambhamappattā ca hutvā tesaṃ āsanne ṭhāne sannipatanti. Sikhābandhassa muttatāya muttasirā. Ito cito ca vidhūyamānakesatāya vikiṇṇakesā. Lokavināsabhayena sokavantacittatāya ativiya virūpavesadhārino. Mārisāti devānaṃ piyasamudācāro. Kathaṃ panete kappavuṭṭhānaṃ jānantīti? Dhammatāya sañcoditāti ācariyā. Tādisanimittadassanenāti eke. Brahmadevatāhi uyyojitāti apare.

Mettādīnīti mettāmanasikārādīni kāmāvacarapuññāni. Devaloketi kāmadevaloke. Devānaṃ kira sukhasamphassavātaggahaṇaparicayena vāyokasiṇe jhānāni sukheneva ijjhanti. Tena vuttaṃ ‘‘vāyokasiṇe parikammaṃ katvā jhānaṃ paṭilabhantī’’ti. Tadaññe panāti āpāyike sandhāyāha. Tatthāti devaloke.

Dutiyo sūriyoti dutiyaṃ sūriyamaṇḍalaṃ. Sattasūriyanti sattasūriyapātubhāvasuttaṃ. Pakatisūriyeti kappavuṭṭhānakālato pubbe uppannasūriyavimāne. Kappavuṭṭhānakāle pana yathā aññe kāmāvacaradevā, evaṃ sūriyadevaputtopi jhānaṃ nibbattetvā brahmalokaṃ upapajjati, sūriyamaṇḍalaṃ pana pabhassaratarañceva tejavantatarañca hutvā pavattati. Taṃ antaradhāyitvā aññameva uppajjatīti apare. Gaṅgā yamunā sarabhū aciravatī mahīti imā pañca mahānadiyo.

Pabhavāti uppattiṭṭhānabhūtā. Haṃsapātanoti mandākinimāha.

Na saṇṭhātīti na tiṭṭhati.

Pariyādinnasinehanti parikkhīṇasinehaṃ. Yāya āpodhātuyā tattha tattha pathavīdhātu ābandhattā sampiṇḍatā hutvā tiṭṭhati, sā chasūriyapātubhāvena parikkhayaṃ gacchati. Yathā cidanti yathā ca idaṃ cakkavāḷaṃ. Evaṃ koṭisatasahassacakkavāḷānipīti vipattimahāmeghuppattito paṭṭhāya idha vuttaṃ sabbaṃ kappavuṭṭhānaṃ, taṃ tattha atidisati.

Palujjitvāti chijjitvā. Saṅkhāragatanti bhūtupādāyappabhedaṃ saṅkhārajātaṃ. Sabbasaṅkhāraparikkhayāti jhāpetabbasaṅkhāraparikkhayā. Sayampi saṅkhāragataṃ samānaṃ indhanābhāvato chārikampi asesetvā niḍḍahitvā vūpasamatīti āha ‘‘sappi…pe… nibbāyatī’’ti.

406. Dīghassa addhunoti saṃvaṭṭaṭṭhāyīasaṅkhyeyyakappasaṅkhātassa dīghassa kālassa accayena. Tālakkhandhādīti ādi-saddena sākasālādirukkhe saṅgaṇhāti. Ghanaṃ karotīti visarituṃ adatvā piṇḍitaṃ karoti. Tenāha ‘‘parivaṭuma’’nti, vaṭṭabhāvena paricchinnaṃ. Tanti udakaṃ. Assāti vātassa. Vivaraṃ detīti yathā ghanaṃ karoti sampiṇḍeti, evaṃ tattha antaraṃ deti. Parikkhayamānanti pubbe yāva brahmalokā ekoghabhūtena vātena parisosiyamānatāya parikkhayaṃ gacchantaṃ. Brahmaloko pātubhavatīti yojanā. Brahmalokoti ca paṭhamajjhānabhūmimāha. Upari catukāmāvacaradevalokaṭṭhāneti yāmadevalokādīnaṃ catunnaṃ patiṭṭhānaṭṭhāne. Cātumahārājikatāvatiṃsabhavanānaṃ pana patiṭṭhānaṭṭhānāni pathavīsambandhatāya na tāva pātubhavanti.

Rundhantīti yathā heṭṭhā na bhassati, evaṃ nirodhenti.

‘‘Paṭhamatarābhinibbattā’’ti idaṃ āyukkhayassa sambhavadassanaṃ, tena dvinnaṃ, catunnaṃ, aṭṭhannaṃ vā kappānaṃ ādimhi nibbattāti dasseti. Tatoti ābhassarabrahmalokato. Parittābhaappamāṇābhāpi hi ābhassaraggahaṇeneva saṅgahaṃ gacchanti. ‘‘Te honti sayaṃpabhā antalikkhacarā’’ti idaṃ upacārajjhānapuññassa mahānubhāvatāya vuttaṃ. Āluppakārakanti ālopaṃ katvā katvāti vadanti, āluppanaṃ vilopaṃ katvāti attho.

Haṭṭhatuṭṭhāti ativiya haṭṭhā uppilāvitacittā. Nāmaṃ karontīti tathā voharanti.

Sinerucakkavāḷahimavantapabbatāti ettha dīpasamuddāpīti vattabbaṃ. Tathā hi vakkhati ‘‘ninnaninnaṭṭhāne samuddā, samasamaṭṭhāne dīpā’’ti. Thūpathūpāti unnatunnatā.

Atimaññantīti atikkamitvā maññanti, hīḷentīti attho. Teneva nayenāti ‘‘ekacce vaṇṇavanto hontī’’tiādinā (dī. ni. 3.123) vuttena nayeneva. Padālatāti evaṃnāmikā latājāti. Tassā kira pārāsavajāti gaḷocīti vadanti. Akaṭṭhe eva bhūmippadese paccanako akaṭṭhapāko. Akaṇoti kuṇḍakarahito.

Sumanasaṅkhātajātipupphasadiso sumanajātipupphasadiso. Yo yo raso etassāti yaṃyaṃraso, odano, taṃ yaṃyaṃrasaṃ, yādisarasavantanti attho. Rasapathavī, bhūmipappaṭako, padālatā ca paribhuttā sudhāhāro viya khuddaṃ vinodetvā rasaharaṇīhi rasameva brūhentā tiṭṭhanti, na vatthuno sukhumabhāvena nissandā, sukhumabhāveneva gahaṇindhanameva ca honti. Odano pana paribhutto rasaṃ vaḍḍhentopi vatthuno oḷārikabhāvena nissandaṃ vissajjento passāvaṃ, kasaṭañca uppādetīti āha ‘‘tato pabhuti muttakarīsaṃ sañjāyatī’’ti. Purimattabhāvesu pavattaupacārajjhānānubhāvena yāva sattasantāne kāmarāgavikkhambhanavego na samito, na tāva balavakāmarāgūpanissayāni itthipurisindriyāni pāturahesuṃ. Yadā panassa vicchinnatāya balavakāmarāgo laddhāvasaro ahosi, tadā tadupanissayāni tāni sattānaṃ attabhāvesu sañjāyiṃsu. Tena vuttaṃ ‘‘purisassa…pe… pātubhavatī’’ti. Tenevāha ‘‘tatra suda’’ntiādi.

Alasajātikassāti sajjukameva taṇḍulaṃ aggahetvā paradivasassatthāya gahaṇena alasapakatikassa.

Anutthunantīti anusocanti. Sammanneyyāmāti samanujāneyyāma. Noti amhesu. Sammāti sammadeva yathārahaṃ. Khīyitabbanti khīyanārahaṃ nindanīyaṃ. Garahitabbanti hīḷetabbaṃ.

Ayameva bhagavā paṭibalo paggahaniggahaṃ kātunti yojanā. Rañjetīti saṅgahavatthūhi sammadeva rameti pīṇeti.

Vivaṭṭaṭṭhāyīasaṅkhyeyyaṃ catusaṭṭhiantarakappasaṅgahaṃ. Vīsatiantarakappasaṅgahanti keci. Sesāsaṅkhyeyyāni kālato tena samappamāṇāneva.

407. Mahādhārāhīti tālasālakkhandhappamāṇāhi mahatīhi khārudakadhārāhi. Samantatoti sabbaso. Pathavitoti pathaviyā heṭṭhimantato pabhuti. Tena hi khārudakena phuṭṭhaphuṭṭhā pathavīpabbatādayo udake pakkhittaloṇasakkharā viya vilīyanteva, tasmā pathavīsandhārudakena saddhiṃ ekūdakameva taṃ hotīti keci. Apare ‘‘pathavīsandhārakaṃ udakakkhandhañca udakasandhārakaṃ vāyukkhandhañca anavasesato vināsetvā sabbattha sayameva ekoghabhūtaṃ tiṭṭhatī’’ti vadanti, taṃ yuttaṃ. Tayopi brahmaloketi parittābhaappamāṇābhaābhassarabrahmaloke, tayidaṃ ‘‘ayaṃ pana viseso’’ti āraddhattā vuttaṃ, aññathā ‘‘chapi brahmaloke’’ti vattabbaṃ siyā. Subhakiṇheti ukkaṭṭhaniddesena tatiyajjhānabhūmiyā upalakkhaṇaṃ. Parittāsubhaappamāṇāsubhepi hi āhacca udakaṃ tiṭṭhati. Heṭṭhā ‘‘ābhassare āhacca tiṭṭhatī’’ti etthāpi eseva nayo. Tanti taṃ kappavināsakaudakaṃ. Udakānugatanti udakena anugataṃ phuṭṭhaṃ. Abhibhavitvāti vilīyāpetvā.

Idamekaṃ asaṅkhyeyyanti idaṃ saṃvaṭṭasaṅkhātaṃ kappassa ekaṃ asaṅkhyeyyaṃ.

408. Thūlaraje apagate eva pathavīnissitaṃ saṇharajaṃ apagacchatīti vuttaṃ ‘‘tato saṇharaja’’nti. Samuṭṭhāpetīti sambandho. ‘‘Visamaṭṭhāne ṭhitamahārukkhe’’ti idaṃ paṭhamaṃ samuṭṭhāpetabbataṃ sandhāya vuttaṃ.

Cakkavāḷapabbatampi sinerupabbatampīti mahāpathaviyā viparivattaneneva viparivattitaṃ cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te cakkavāḷapabbatādayo. Abhihantvāti ghaṭṭetvā. Aññamaññanti ekissā lokadhātuyā cakkavāḷahimavantasineruṃ aññissā lokadhātuyā cakkavāḷādīhīti evaṃ aññamaññaṃ samāgamavasena ghaṭṭetvā. Sabbasaṅkhāragatanti pathavīsandhārakaudakaṃ, taṃsandhārakavātanti sabbaṃ saṅkhāragataṃ vināsetvā sayampi vinassati avaṭṭhānassa kāraṇābhāvato.

409. Yadipi saṅkhārānaṃ ahetuko sarasanirodho vināsakābhāvato, santānanirodho pana hetuvirahito natthi yathā taṃ sattakāyesūti. Bhājanalokassāpi sahetukena vināsena bhavitabbanti hetuṃ pucchati ‘‘kiṃ kāraṇā evaṃ loko vinassatī’’ti. Itaro yathā tattha nibbattanakasattānaṃ puññabalena paṭhamaṃ loko vivaṭṭati, evaṃ tesaṃ pāpabalena saṃvaṭṭatīti dassento ‘‘akusalamūlakāraṇā’’ti āha. Yathā hi rāgadosamohānaṃ adhikabhāvena yathākkamaṃ rogantarakappo, satthantarakappo, dubbhikkhantarakappoti ime tividhā antarakappā vivaṭṭaṭṭhāyimhi asaṅkhyeyyakappe jāyanti, evamete yathāvuttā tayo saṃvaṭṭā rāgādīnaṃ adhikabhāveneva hontīti dassento ‘‘akusalamūlesu hī’’tiādimāha. Ussannatareti ativiya ussanne. Dose ussannatare adhikataradosena viya tikkhatarena khārudakena vināso yuttoti vuttaṃ ‘‘dose ussannatare udakena vinassatī’’ti. Pākaṭasattusadisassa dosassa aggisadisatā, apākaṭasattusadisassa rāgassa khārudakasadisatā ca yuttāti adhippāyena ‘‘dose ussannatare agginā, rāge ussannatare udakenā’’ti kecivādassa adhippāyo veditabbo. Rāgo sattānaṃ bahulaṃ pavattatīti rāgavasena bahuso lokavināso.

410. Evaṃ pasaṅgena saṃvaṭṭādike pakāsetvā idāni yathādhikataṃ nesaṃ anussaraṇākāraṃ dassetuṃ ‘‘pubbenivāsaṃ anussarantopī’’tiādi āraddhaṃ.

‘‘Amumhi saṃvaṭṭakappe’’ti idaṃ saṃvaṭṭakappassa ādito pāḷiyaṃ (dī. ni. 1.244) gahitattā vuttaṃ. Tatthāpi hi imassa katipayaṃ kālaṃ bhavādīsu saṃsaraṇaṃ upalabbhatīti. Saṃvaṭṭakappe vā vaṭṭamānesu bhavādīsu imassa upapatti ahosi, taṃdassanametaṃ daṭṭhabbaṃ. Atha vā amumhi saṃvaṭṭakappeti ettha -saddo luttaniddiṭṭho daṭṭhabbo, tena ca aniyamatthena itarāsaṅkhyeyyānampi saṅgaho siddho hoti. Bhave vātiādīsu kāmādibhave vā aṇḍajādiyoniyā vā devādi gatiyā vā nānattakāyanānattasaññīādiviññāṇaṭṭhitiyā vā sattāvāse vā khattiyādi sattanikāye vā. Āsinti ahosiṃ. Vaṇṇasampattiṃ vāti -saddena vaṇṇavipattiṃ vāti dasseti.

Sālimaṃsodanāhāro vā gihikāle. Pavattaphalabhojano vā tāpasādikāle. Sāmisā gehassitā somanassādayo. Nirāmisā nekkhammassitā. Ādi-saddena vivekajasamādhijasukhādīnaṃ saṅgaho.

‘‘Amutrāsi’’ntiādinā sabbaṃ yāvadicchakaṃ anussaraṇaṃ dassetvā idāni aññathā atthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha amutrāsinti sāmaññaniddesoyaṃ, byāpanicchālopo vā, amutra amutrāsinti vuttaṃ hoti. Anupubbena ārohantassa yāvadicchakaṃ anussaraṇanti ettha ārohantassāti paṭilomato ñāṇena pubbenivāsaṃ ārohantassa. Paccavekkhaṇanti anussaritānussaritassa paccavekkhaṇaṃ, na anussaraṇaṃ. Itīti vuttatthanidassanaṃ. Tañca kho yathārahato, na yathānupubbatoti dassento ‘‘nāmagottavasenā’’tiādimāha. Vaṇṇādīhīti vaṇṇāhāravedayitāyuparicchedehi. Odātotīti ettha iti-saddo ādiattho, pakārattho vā, tena evamādi evaṃpakāranānattatoti dassitaṃ hoti.

Pubbenivāsānussatiñāṇakathāvaṇṇanā niṭṭhitā.

Cutūpapātañāṇakathāvaṇṇanā

411. Cutiyāti cavane. Upapāteti upapajjane. Samīpatthe cetaṃ bhummavacanaṃ, cutikkhaṇasāmantā, upapattikkhaṇasāmantā cāti vuttaṃ hoti. Tathā hi vakkhati ‘‘ye pana āsannacutikā’’tiādi (visuddhi. 2.411). Dibbacakkhuñāṇeneva sattānaṃ cuti ca upapatti ca ñāyatīti āha ‘‘dibbacakkhuñāṇatthanti vuttaṃ hotī’’ti. Dibbasadisattātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Ayaṃ pana viseso – tattha ‘‘sotadhātū’’ti padaṃ apekkhitvā itthiliṅgavasena vuttaṃ, idha napuṃsakaliṅgavasena vattabbaṃ. Tattha ca ālokapariggahena payojanaṃ natthi, idha atthīti vuttaṃ ‘‘ālokapariggahena mahājutikattāpi dibba’’nti, kasiṇālokānuggahena pattabbattā, sayaṃ ñāṇālokapharaṇabhāvena ca mahājutikabhāvatoti attho. Mahājutikampi hi ‘‘dibba’’nti vuccati ‘‘dibbamidaṃ byamha’’ntiādīsu. Mahāgatikattāti mahanīyagamanattā, vimhayanīyapavattikattāti attho. Vimhayanīyā hissa pavatti tirokuṭṭādigatarūpadassanato. ‘‘Dibbasadisattā’’ti ca hīnūpamādassanaṃ devatānaṃ dibbacakkhutopi imassa mahānubhāvattā. Tena dibbacakkhulābhāya yogino parikammakaraṇaṃ tappaṭipakkhābhibhavassa atthato tassa vijayicchā nāma hoti, dibbacakkhulābhī ca iddhimā devatānaṃ vacanaggahaṇakkhamanadhammadānavasena mahāmoggallānattherādayo viya dānaggahaṇalakkhaṇe, vohāre ca pavatteyyāti evaṃ vihāravijayicchāvohārajutigatisaṅkhātānaṃ atthānaṃ vasena imassa abhiññāñāṇassa dibbacakkhubhāvasiddhito. Saddavidū ca tesu eva atthesu divu-saddaṃ icchantīti vuttaṃ ‘‘taṃ sabbaṃ saddasatthānusārena veditabba’’nti.

Dassanaṭṭhenāti rūpadassanabhāvena. Cakkhunā hi sattā rūpaṃ passanti. Yathā maṃsacakkhu viññāṇādhiṭṭhitaṃ samavisamaṃ ācikkhantaṃ viya pavattati, na tathā idaṃ. Idaṃ pana sayameva tato sātisayaṃ cakkhukiccakārīti āha ‘‘cakkhukiccakaraṇena cakkhumivātipi cakkhū’’ti. ‘‘Diṭṭhivisuddhihetuttā’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘yo hī’’tiādi vuttaṃ. Ucchedadiṭṭhiṃ gaṇhāti parato upapattiyā adassanato etthevāyaṃ satto ucchinno, evamitarepīti. Navasattapātubhāvadiṭṭhiṃ gaṇhāti lābhī adhiccasamuppattiko viya. Buddhaputtā passantiyevāti uttarapadāvadhāraṇaṃ, na purimapadāvadhāraṇaṃ. Evaṃ hi jayaddisajātakādīhi avirodho siddho hoti.

Manussānaṃ idanti mānusakaṃ, manussānaṃ gocarabhūtaṃ rūpārammaṇaṃ. Tadaññassa pana dibbatirohitātisukhumādibhedassa rūpassa dassanato atikkantamānusakaṃ. Evarūpañca manussūpacāraṃ atikkantaṃ nāma hotīti āha ‘‘manussūpacāraṃ atikkamitvā rūpadassanenā’’ti. Evaṃ visayamukhena dassetvā idāni visayīmukhena dassetuṃ ‘‘mānusakaṃ vā’’tiādi vuttaṃ. Tatthāpi maṃsacakkhātikkamo tassa kiccātikkameneva daṭṭhabbo.

Dibbacakkhunāti dibbacakkhuñāṇenapi. Daṭṭhuṃ na sakkā khaṇassa atiittaratāya atisukhumatāya kesañci rūpassa. Apica dibbacakkhussa paccuppannaṃ rūpārammaṇaṃ, tañca purejātapaccayabhūtaṃ, na ca āvajjanaparikammehi vinā mahaggatassa pavatti atthi, nāpi uppajjamānameva rūpaṃ ārammaṇapaccayo bhavituṃ sakkoti, bhijjamānaṃ vā. Tasmā ‘‘cutūpapātakkhaṇe rūpaṃ dibbacakkhunā daṭṭhuṃ na sakkā’’ti suvuttametaṃ. Yadi dibbacakkhuñāṇaṃ rūpārammaṇameva, atha kasmā ‘‘satte passatī’’ti vuttanti? Yebhuyyena sattasantānagatarūpadassanato evaṃ vuttaṃ. Sattagahaṇassa vā kāraṇabhāvato vohāravasena vuttantipi keci. Te cavamānāti adhippetāti sambandho. Evarūpeti na cutūpapātakkhaṇasamaṅginoti adhippāyo.

Mohūpanissayaṃ nāma kammaṃ nihīnaṃ nihīnaphalaṃ hotīti āha ‘‘mohanissandayuttattā’’ti. Tabbiparīteti tassa hīḷitādibhāvassa viparīte, ahīḷite anohīḷite anoññāte anavaññāte cittīkateti attho. Suvaṇṇeti sundaravaṇṇe. Dubbaṇṇeti asundaravaṇṇe. Sā panāyaṃ suvaṇṇadubbaṇṇatā yathākkamaṃ kammassa adosadosūpanissayatāya hotīti āha ‘‘adosanissandayuttattā’’tiādi. Sundaraṃ gatiṃ gatā sugatāti āha ‘‘sugatigate’’ti, sugatiṃ upapanneti attho. Alobhajjhāsayā sattā vadaññū vigatamaccherā alobhūpanissayena kammunā subhagā samiddhā hontīti āha ‘‘alobhanissandayuttattā vā aḍḍhe mahaddhane’’ti. Dukkhaṃ gatiṃ gatā duggatāti āha ‘‘duggatigate’’ti. Lobhajjhāsayā sattā luddhā maccharino lobhūpanissayena kammunā duggatā durupetā hontīti āha ‘‘lobhanissandayuttattā vā dalidde appannapāne’’ti.

Upacitanti phalāvahabhāvena kataṃ. Yathā kataṃ hi kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitaṃ. Cavamānetiādīhi dibbacakkhukiccaṃ vuttanti visayamukhena visayībyāpāramāha. Purimehīti vā ‘‘dibbena cakkhunā’’tiādīni padāni sandhāya vuttaṃ. Ādīhīti ettha ca-saddo luttaniddiṭṭho. Tasmā ‘‘dibbena…pe… passatī’’ti imehi, ‘‘cavamāne’’tiādīhi ca dibbacakkhukiccaṃ vuttanti attho.

Iminā pana padenāti ‘‘yathākammūpage satte pajānātī’’ti iminā vākyena. Idha bhikkhūti imasmiṃ sāsane bhikkhu, dibbacakkhuñāṇalābhīti adhippāyo. So ca dibbacakkhuñāṇalābhī nerayike ca satte paccakkhato disvā ṭhito. Evaṃ manasi karotīti tesaṃ nerayikānaṃ nirayasaṃvattaniyassa kammassa ñātukāmatāvasena pādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammavasena manasi karoti. Kiṃ nu khotiādi manasikāravidhidassanaṃ. Evaṃ pana parikammaṃ katvā pādakajjhānaṃ samāpajjitvā vuṭṭhitassa taṃ kammaṃ ārammaṇaṃ katvā āvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri, pañca vā javanāni javantītiādi sabbaṃ vuttanayameva. ‘‘Visuṃ parikammaṃ nāma natthī’’ti idaṃ pana dibbacakkhuñāṇena vinā yathākammūpagañāṇassa visuṃ parikammaṃ natthīti adhippāyena vuttaṃ. Evañcetaṃ icchitabbaṃ, aññathā yathākammūpagañāṇassa mahaggatabhāvo eva na siyā. Devānaṃ dassanepi eseva nayo. Nerayikadevaggahaṇaṃ cettha nidassanamattaṃ daṭṭhabbaṃ. Ākaṅkhamāno hi dibbacakkhulābhī aññagatikesupi evaṃ paṭipajjatiyeva. Tathā hi vakkhati ‘‘apāyaggahaṇena tiracchānayoniṃ dīpetī’’ti (visuddhi. 2.411), ‘‘sugatiggahaṇena manussagatipi saṅgayhatī’’ti (visuddhi. 2.411) ca. Taṃ nirayasaṃvattaniyaṃ kammaṃ ārammaṇaṃ etassāti taṃkammārammaṇaṃ. Phārusakavanādīsūti ādi-saddena cittalatāvanādīnaṃ saṅgaho.

Yathā cimassāti yathā ca imassa yathākammūpagañāṇassa visuṃ parikammaṃ natthi, evaṃ anāgataṃsañāṇassapīti visuṃ parikammābhāvaṃ nidasseti. Tattha kāraṇamāha ‘‘dibbacakkhupādakāneva hi imānī’’ti. Tatrāyamadhippāyo – yathā dibbacakkhulābhī nirayādiabhimukhaṃ ālokaṃ vaḍḍhetvā, nerayikādike satte disvā tehi pubbe āyūhitaṃ nirayasaṃvattaniyādikaṃ kammaṃ tādisena samādānena, tajjena ca manasikārena parikkhate citte yāthāvato jānāti, evaṃ yassa yassa sattassa samanantarā anāgataṃ attabhāvaṃ ñātukāmo taṃ taṃ odissa ālokaṃ vaḍḍhetvā tena tena atīte, etarahi vā āyūhitaṃ tassa nibbattakaṃ kammaṃ yathākammūpagañāṇena disvā tena nibbattetabbaṃ anāgataṃ attabhāvaṃ ñātukāmo tādisena samādānena, tajjena ca manasikārena parikkhate citte yāthāvato jānāti. Eseva nayo tato paresupi attabhāvesu. Etaṃ anāgataṃsañāṇaṃ nāma. Yasmā etaṃ dvayaṃ dibbacakkhuñāṇe satiyeva sijjhati, nāsati. Tena vuttaṃ ‘‘imāni dibbacakkhunā saheva ijjhantī’’ti.

Kāyena duṭṭhu caritaṃ, kāyato vā uppannaṃ kilesapūtikattā duṭṭhaṃ caritaṃ kāyaduccaritanti evaṃ yojetabbo. Kāyoti cettha copanakāyo adhippeto. Kāyaviññattivasena pavattaṃ akusalaṃ kāyakammaṃ kāyaduccaritanti. Itaresūti vacīmanoduccaritesu. Yasmiṃ santāne kammaṃ katūpacitaṃ, asatissa antarupacchede vipākārahabhāvassa avigacchanato so tena sahitoyevāti vattabboti āha ‘‘samannāgatāti samaṅgībhūtā’’ti. ‘‘Anatthakāmā hutvā’’ti etena mātāpitaro viya puttānaṃ, ācariyupajjhāyā viya ca nissitakānaṃ atthakāmā hutvā garahakā upavādakā na hontīti dasseti. Guṇaparidhaṃsanenāti vijjamānānaṃ guṇānaṃ viddhaṃsanena, vināsanenāti attho. Nanu ca antimavatthunāpi upavādo guṇaparidhaṃsanamevāti? Saccametaṃ. Guṇāti panettha jhānādivisesā uttarimanussadhammā adhippetāti sīlaparidhaṃsanaṃ visuṃ gahitaṃ. Tenāha ‘‘natthi imesaṃ samaṇadhammo’’tiādi. Samaṇadhammoti ca sīlasaṃyamaṃ sandhāya vadati. Jānaṃ vāti yaṃ upavadati, tassa ariyabhāvaṃ jānanto vā. Ajānaṃ vāti ajānanto vā. Jānanaṃ ajānanaṃ cettha appamāṇaṃ, ariyabhāvo eva pamāṇaṃ. Tenāha ‘‘ubhayathāpi ariyūpavādova hotī’’ti. ‘‘Ariyo’’ti pana ajānato aduṭṭhacittasseva tattha ariyaguṇābhāvaṃ pavedentassa guṇaparidhaṃsanaṃ na hotīti tassa ariyūpavādo natthīti vadanti. Satekicchaṃ pana hoti khamāpanena, na anantariyaṃ viya atekicchaṃ.

Rujjhatīti tudati, dukkhaṃ vedanaṃ uppādetīti attho. Tanti taṃ theraṃ, taṃ vā kiriyaṃ. Jānanto eva thero ‘‘atthi te, āvuso, patiṭṭhā’’ti pucchi. Itaropi saccābhisamayo sāsane patiṭṭhāti āha ‘‘sotāpanno aha’’nti. Thero taṃ karuṇāyamāno ‘‘khīṇāsavo tayā upavadito’’ti attānaṃ āvikāsi.

Sace navakatarā honti tasmiṃ vihāre bhikkhū. Sammukhā akhamāpentepīti purato khamāpane asambhavantepi. ‘‘Akhamante’’ti vā pāṭho. Taṃ sotāpannassa vasena veditabbaṃ.

Parinibbutamañcaṭṭhānanti pūjākaraṇaṭṭhānaṃ sandhāyāha.

Samādātabbaṭṭhena samādānāni, kammāni samādānāni yesaṃ, te kammasamādānā, micchādiṭṭhivasena kammasamādānā, hetuatthaṃ vā antogadhaṃ katvā micchādiṭṭhivasena pare kammesu samādāpakā micchādiṭṭhikammasamādānā. Tayimamatthaṃ dassento ‘‘micchādiṭṭhivasenā’’tiādimāha. Sīlasampannotiādi paripakkindriyassa maggasamaṅgino vasena vuttaṃ. Aggamaggaṭṭhe pana vattabbameva natthi. Aññanti arahattaṃ. Evaṃsampadanti yathā taṃ avassambhāvī, evamidampīti attho. Taṃ vācaṃ appahāyātiādīsu ariyūpavādaṃ sandhāya ‘‘puna evarūpiṃ vācaṃ na vakkhāmī’’ti vadanto vācaṃ pajahati nāma, ‘‘puna evarūpaṃ cittaṃ na uppādessāmī’’ti cintento cittaṃ pajahati nāma, ‘‘puna evarūpiṃ diṭṭhiṃ na gaṇhissāmī’’ti pajahanto diṭṭhiṃ pajahati nāma, tathā akaronto neva pajahati, na paṭinissajjati. Yathābhataṃ nikkhitto, evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapitoyevāti attho. Micchādiṭṭhivasena akattabbaṃ nāma pāpaṃ natthi, yato saṃsārakhāṇubhāvopi nāma hotīti āha ‘‘micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti.

‘‘Ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati, ayañceva kāyo, bahiddhā ca nāmarūpa’’nti (dī. ni. 1.147) evamādīsu viya idha kāya-saddo khandhapañcakavisayoti āha ‘‘kāyassa bhedāti upādinnakkhandhapariccāgā’’ti. Avītarāgassa maraṇato paraṃ nāma bhavantarūpādānamevāti āha ‘‘paraṃ maraṇāti tadanantaraṃ abhinibbattikkhandhaggahaṇe’’ti. Yena tiṭṭhati, tassa upacchedeneva kāyo bhijjatīti āha ‘‘kāyassa bhedāti jīvitindriyassa upacchedā’’ti.

Eti imasmā sukhanti ayo, puññanti āha ‘‘puññasammatā ayā’’ti. Ayanti etasmā sukhānīti āyo, puññakammādisukhasādhanaṃ. Tenāha ‘‘sukhānaṃ vā āyassa abhāvā’’ti. Iyati assādiyatīti ayo, assādoti āha ‘‘assādasaññito ayo’’ti.

Nāgarājādīnanti ādi-saddena supaṇṇādīnaṃ saṅgaho. Asurasadisanti petāsurasadisaṃ. Soti asurakāyo. Sabbasamussayehīti sabbehi sampattisamussayehi. Vuttavipariyāyenāti ‘‘suṭṭhu caritaṃ, sobhanaṃ vā caritaṃ anavajjattā’’tiādinā ‘‘kāyaduccaritenā’’tiādīnaṃ padānaṃ vuttassa atthassa vipariyāyena.

Nigamanavacanaṃ vuttassevatthassa puna vacananti katvā. Ayamettha saṅkhepatthoti ‘‘dibbena cakkhunā…pe… passatī’’ti ettha ayaṃ yathāvutto saṅkhepattho.

412. Kasiṇārammaṇanti aṭṭhannampi kasiṇānaṃ vasena kasiṇārammaṇaṃ. Sabbākārenāti ‘‘cuddasavidhena cittaparidamanena aṭṭhaṅgasamannāgamena bhūmipādapadamūlasampādanenā’’ti iminā sabbappakārena. Abhinīhārakkhamaṃ dibbacakkhuñāṇābhimukhaṃ pesanārahaṃ pesanayoggaṃ katvā. Āsannaṃ kātabbanti dibbacakkhuñāṇuppattiyā samīpabhūtaṃ kātabbaṃ. Tattha upacārajjhānaṃ paguṇataraṃ katvā ārammaṇañca vaḍḍhetabbaṃ. Tenāha ‘‘upacārajjhānagocaraṃ katvā vaḍḍhetvā ṭhapetabba’’nti. Tatthāti tasmiṃ vaḍḍhite kasiṇārammaṇe. Appanāti jhānavasena appanā. Na hi akataparikammassa abhiññāvasena appanā ijjhati. Tenāha ‘‘pādakajjhānanissayaṃ hotī’’ti, pādakajjhānārammaṇaṃ hotīti attho. Na parikammanissayanti parikammassa taṃ kasiṇārammaṇaṃ apassayo na hoti. Tathā sati rūpadassanaṃ na siyā. Imesūti yathāvuttesu tejokasiṇādīsu tīsu kasiṇesu. Uppādetvāti upacārajjhānuppādanena uppādetvā. Upacārajjhānapavattiyā hi saddhiṃ paṭibhāganimittuppatti. Tatthāti kasiṇaniddese.

Antoyeva rūpagataṃ passitabbaṃ na bahiddhā vikkhepāpattihetubhāvato. Parikammassa vāro atikkamatīti idha parikammaṃ nāma yathāvuttakasiṇārammaṇaṃ upacārajjhānaṃ, taṃ rūpagataṃ passato na pavattati. Kasiṇālokavasena ca rūpagatadassanaṃ, kasiṇāloko ca parikammavasenāti tadubhayampi parikammassa appavattiyā na hoti. Tenāha ‘‘tato āloko antaradhāyati, tasmiṃ antarahite rūpagatampi na dissatī’’ti. Rūpagataṃ passato parikammassa vāro atikkamati, parikammamatikkantassa kasiṇārammaṇaṃ ñāṇaṃ na hotīti rūpagataṃ na dissati, kathaṃ pana paṭipajjitabbanti āha ‘‘athānenā’’tiādi. Evaṃ anukkamenāti punappunaṃ pādakajjhānaṃ samāpajjitvā tato tato vuṭṭhāya abhiṇhaṃ ālokassa pharaṇavasena āloko thāmagato hoti ciraṭṭhāyī. Tathā ca sati tattha sucirampi rūpagataṃ passateva. Tena vuttaṃ ‘‘ettha āloko…pe… hotī’’ti.

Svāyamattho tiṇukkūpamāya vibhāvetabboti dassento āha ‘‘rattiṃ tiṇukkāyā’’tiādi. Tattha punappunaṃ pavesananti punappunaṃ pādakajjhānasamāpajjanaṃ. Thāmagatālokassa yathāparicchedena ṭhānanti yattakaṃ ṭhānaṃ paricchinditvā kasiṇaṃ vaḍḍhitaṃ, thāmagatassa ālokassa tattakaṃ pharitvā avaṭṭhānaṃ.

Anāpāthagatanti āpāthagamanayogyassa vasena vuttaṃ. Antokucchigatādi pana tadabhāvato tena visesitabbameva. Tadevāti dibbacakkhumeva. Etthāti etesu rūpamārabbha pavattacittesu. Rūpadassanasamatthanti rūpaṃ sabhāvato vibhāvanasamatthaṃ cakkhuviññāṇaṃ viya. Pubbabhāgacittānīti āvajjanaparikammasaṅkhātāni pubbabhāgacittāni. Tāni hi ārammaṇaṃ karontānipi na yāthāvato taṃ vibhāvetvā pavattanti āvajjanasampaṭicchanacittāni viya.

Taṃ panetaṃ dibbacakkhu. Paripanthoti antarāyiko. Jhānavibbhantakoti jhānummattako jhānabhāvanāmukhena ummādappatto. Appamattena bhavitabbanti ‘‘dibbacakkhu mayā adhigata’’nti santosaṃ anāpajjitvā vipassanānuyogavasena vā saccābhisamayavasena vā appamattena bhavitabbaṃ.

‘‘Evaṃ passitukāmenā’’tiādinā dibbacakkhussa nānāvajjanaparikammañceva dibbacakkhuñāṇañca dassitaṃ, na tassa uppattikkamoti taṃ dassetuṃ ‘‘tatrāya’’ntiādi vuttaṃ. Taṃ heṭṭhā vuttanayattā suviññeyyameva.

Cutūpapātañāṇakathāvaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

413. Itīti evaṃ vuttappakārenāti attho. Tena ‘‘so evaṃ samāhite citte’’tiādinā (dī. ni. 1.244-245; ma. ni. 1.384, 431-433; pārā. 12-14) yathādassitapāḷigatiṃ, tassā atthavivaraṇanayañca paccāmasati. Saccesu viya ariyasaccāni khandhesu upādānakkhandhā antogadhā. Tadubhaye ca sabhāvato, samudayato, atthaṅgamato, assādato, ādīnavato, nissaraṇato ca yathābhūtaṃ sayambhuñāṇena avedi aññāsi paṭivijjhi pavedesi vāti sātisayena pañcakkhandhāvabodhena bhagavāva thometabboti āha ‘‘pañcakkhandhavidū’’ti. Ñatvā viññeyyāti sambandho. Tāsūti pañcasu abhiññāsu. Taggahaṇeneva ca paribhaṇḍañāṇānaṃ gahitattā ‘‘pañcā’’ti vuttaṃ. Tenāha ‘‘etāsu hī’’tiādi.

Tattha paribhaṇḍañāṇānīti parivārañāṇāni. Yathā hi sinerussa parivāraṭṭhānāni yāni taṃsiddhiyā siddhāni mekhalaṭṭhānāni paribhaṇḍānīti vuccanti, evaṃ imānipi dibbacakkhusiddhiyā siddhāni tassa paribhaṇḍānīti vuttāni. Idhāgatānīti ettha idhāti yathādassitāni suttapadāni sandhāya vuttaṃ. Tato aññesu pana sāmaññaphalādīsu manomayañāṇampi visuṃ abhiññāñāṇabhāvena āgataṃ.

‘‘Tesū’’ti idaṃ paccāmasanaṃ kiṃ tikānaṃ, udāhu ārammaṇānanti? Kiñcettha yadi tikānaṃ, tadayuttaṃ. Na hi tikesu abhiññāñāṇāni pavattanti. Atha ārammaṇānaṃ, tampi ayuttaṃ. Na hi aññaṃ uddisitvā aññassa paccāmasanaṃ yuttanti. Yathā icchati, tathā bhavatu tāva tikānaṃ, nanu vuttaṃ ‘‘na hi tikesu abhiññāñāṇāni pavattantī’’ti? Nāyaṃ virodho tikavohārena ārammaṇānaṃyeva gayhamānattā. Atha vā pana hotu ārammaṇānaṃ, nanu vuttaṃ ‘‘na hi aññaṃ uddisitvā aññassa paccāmasanaṃ yutta’’nti? Ayampi na doso yathāvuttakāraṇenevāti.

414. Asatipi vatthubhede bhūmikālasantānabhedavasena bhinnesu sattasu ārammaṇesu. Tikavasena hesa bhedo gahito. Iddhividhañāṇassa maggārammaṇatāya abhāvato idha maggārammaṇatiko na labbhati. Tanti iddhividhañāṇaṃ. Kāyaṃ cittasannissitaṃ katvātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Upayogaladdhanti laddhaupayogavacanaṃ. Dutiyāvibhattivasena vuttaṃ ‘‘kāyaṃ pariṇāmetī’’ti. Tenāha ‘‘rūpakāyārammaṇato’’ti, rūpakāyassa vaṇṇārammaṇatoti attho.

Tadeva cittanti yadeva kāyavasena cittapariṇāmane vuttaṃ pādakajjhānacittaṃ, tadeva. Rāmagāme cetiyaṃ ṭhapetvā sesesu sattasu cetiyesu dhātuyo iddhiyā āharitvā rājagahe bhūmigharamaṇḍape kataṃ mahādhātunidhānaṃ. ‘‘Ime gandhā’’tiādinā paccuppanne gandhādike gahetvāpi asussanādivisesayuttaṃ anāgatameva nesaṃ rūpaṃ adhiṭṭhānacittassa ārammaṇaṃ hoti anāgatādhiṭṭhānattā. Vattaniyasenāsanaṃ nāma viñjhāṭaviyaṃ vihāro. Dadhirasanti dadhimaṇḍo, taṃ adhiṭṭhahantassa anāgataṃ dadhivaṇṇaṃ ārammaṇaṃ hoti. Paccuppannārammaṇaṃ hoti paccuppannassa rūpakāyassa ārammaṇakaraṇato.

Sakāyacittānanti attano kāyassa, cittassa ca.

415. Saddo ca paritto sabbassa rūpassa kāmāvacarabhāvato. Vijjamānamevāti vattamānaṃyeva.

416. Sotāpannassa cittanti sotāpannassa āveṇikaṃ cittaṃ. Sakadāgāmissātiādīsupi eseva nayo. Yāva arahato netabbanti ‘‘sakadāgāmī anāgāmino cittaṃ na jānāti, anāgāmī arahato’’ti evaṃ netabbaṃ. Sabbesanti sabbesaṃ ariyānaṃ jānāti, ko pana vādo anariyānaṃ. Aññopi ca uparimo anāgāmiādi heṭṭhimassa sakadāgāmiādikassa cittaṃ jānātīti sambandho.

Atītassa, anāgatassa ca parassa cittassa jānanaṃ sambhavati, paccuppannassa pana na sambhavatīti adhippāyena pucchati ‘‘kathaṃ paccuppannaṃ ārammaṇaṃ hotī’’ti. Itaro yattha sambhavati, taṃdassanatthaṃ paccuppannaṃ tāva vibhajitvā dassento ‘‘paccuppannaṃ nāma tividha’’ntiādimāha. Tattha uppādaṭṭhitibhaṅgappattanti uppādaṃ, ṭhitiṃ, bhaṅgañca pattaṃ, khaṇattayapariyāpannanti attho. Etthantare ekadvesantativārā veditabbāti etthantare pavattā rūpasantativārā ekadvesantativārā nāmāti veditabbāti attho. Ālokaṭṭhānato ovarakaṃ paviṭṭhassa pageva tattha nisinnassa viya yāva rūpagataṃ pākaṭaṃ hoti. Tattha upaḍḍhavelā avibhūtavārā, upaḍḍhavelā vibhūtavārā, tadubhayaṃ gahetvā ‘‘dve santativārā’’ti vuttaṃ. Tayidaṃ na sabbasādhāraṇaṃ, ekaccassa sīghampi pākaṭaṃ hotīti ‘‘ekadvesantativārā’’ti ekaggahaṇampi kataṃ, atiparittasabhāvautuādisamuṭṭhānā vā ekadvesantativārā veditabbā.

Tīre akkantaudakalekhā nāma kālussiyaṃ gatā tīrasamīpe udakarāji. Yāva na vippasīdatīti kālussiyavigamena yāva vippasannā na hoti. Keci pana ‘‘atinte tīre allapādena akkante yāva pāde udakalekhā na vippasīdati, na saṃsīdati, na vūpasammatī’’ti evamettha atthaṃ vadanti. Te panete kiriyābhedena vuttā kālavisesā, na aññamaññaṃ samasamā, ūnādhikabhāgavantova daṭṭhabbā. Dve tayo javanavārā kāmāvacarajavanavasena veditabbā, na itarajavanavasena. Na hi te parimitakālā, anantarā pavattabhavaṅgādayopi tadantogadhāva daṭṭhabbā. Tadubhayanti rūpārūpasantatidvayaṃ.

Ekabhavaparicchinnanti paṭisandhicutiparicchinnaṃ. Ekabhavapariyāpannaṃ dhammajātaṃ etarahīti vattabbaṃ addhāpaccuppannaṃ nāma. Manoti sasampayuttaṃ viññāṇamāha. Dhammāti ārammaṇadhammā. Manoti vā manāyatanaṃ. Dhammāti vedanādayo arūpakkhandhā. Ubhayametaṃ paccuppannanti addhāpaccuppannaṃ hontaṃ etaṃ ubhayaṃ hotīti attho. Viññāṇanti nikantiviññāṇaṃ. Tañhi tasmiṃ paccuppanne chandarāgavasena paṭibaddhaṃ hoti. Abhinandatīti taṇhādiṭṭhābhinandanāhi abhinandati. Tathābhūto ca vatthupariññāya abhāvato tesu paccuppannesu dhammesu saṃhīrati taṇhādiṭṭhīhi ākaḍḍhīyati. Ettha ca dvādasāyatanānaṃ ‘‘etaṃ paccuppanna’’nti (ma. ni. 3.284) āgatattā tattha pavatto chandarāgo addhāpaccuppannārammaṇo, na khaṇapaccuppannārammaṇoti viññāyatīti dassento ‘‘yaṃ sandhāya bhaddekarattasutte…pe… saṃhīratīti vutta’’nti āha. ‘‘Paccuppannañca yo dhammaṃ, tattha tattha vipassatī’’ti (ma. ni. 3.272, 285) etthāpi vipassanācittaṃ khaṇapaccuppannaṃ, vipassitabbadhammā addhāpaccuppannāti gahetabbaṃ. Aññathā vipassanāva na sambhaveyya. ‘‘Khaṇapaccuppannaṃ pāḷiyaṃ āgata’’nti na vuttaṃ tassa vasena ārammaṇakaraṇassa aṭṭhakathāyaṃ anāgatattā.

Kecīti abhayagirivāsino. Ekakkhaṇe cittaṃ uppajjatīti iddhicittassa uppattisamakālameva paracittassapi uppattisambhavatoti yuttidassanaṃ. Yathā ākāsetiādi sadisūdāharaṇaṃ. Taṃ pana tesaṃ vacanaṃ ayuttaṃ. Kasmā? Maggaphalavīthito aññattha aniṭṭhe ṭhāne āvajjanajavanānaṃ nānārammaṇabhāvappattidosatoti yuttivacanaṃ.

Yadi evaṃ kathaṃ cetopariyañāṇaṃ paccuppannārammaṇaṃ hotīti āha ‘‘santatipaccuppannaṃ panā’’tiādi. Addhāpaccuppannaṃ pana javanavārena dīpetabbaṃ, na sakalena paccuppannaddhunāti adhippāyo.

Tatrāyaṃ dīpanātiādi javanavārassa addhāpaccuppannabhāvadīpanamukhena iddhicittassa pavattiākāradīpanaṃ. Itarānīti āvajjanaparikammacittāni. Ettha ca ‘‘kecī’’ti yadipi abhayagirivāsino adhippetā, te pana cittassa ṭhitikkhaṇaṃ na icchantīti ‘‘ṭhitikkhaṇe vā paṭivijjhatī’’ti na vattabbaṃ siyā. Tathā ye ‘‘iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatī’’ti vadanti, tesaṃ ‘‘ṭhitikkhaṇe vā bhaṅgakkhaṇe vā paṭivijjhatī’’ti vacanaṃ na sameti. Na hi tasmiṃ khaṇadvaye uppajjamānaṃ paracittena saha ekakkhaṇe uppajjati nāmāti. Ṭhitibhaṅgakkhaṇesu ca uppajjamānaṃ ekadesaṃ paccuppannārammaṇaṃ, ekadesaṃ atītārammaṇaṃ āpajjati. Yañca vuttaṃ ‘‘parassa cittaṃ jānissāmīti rāsivasena mahājanassa citte āvajjite’’ti, ettha ca mahājano atthato pare anekapuggalāti ‘‘paresaṃ cittaṃ jānissāmī’’ti āvajjanappavatti vattabbā siyā. Athāpi parassāti mahājanassāti attho sambhaveyya, tathāpi tassa ekapuggalasseva vā cittarāsiṃ āvajjitvā ekassa paṭivijjhanaṃ ayuttaṃ. Na hi rāsiāvajjanaṃ ekadesāvajjanaṃ hotīti, tasmā tehi ‘‘mahājanassa citte āvajjite’’tiādi na vattabbaṃ.

Yaṃ pana te vadanti ‘‘yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatī’’ti. Tatthāyaṃ adhippāyo yutto siyā, cetopariyañāṇalābhī parassa cittaṃ ñātukāmo pādakajjhānaṃ samāpajjitvā vuṭṭhāya atītādivibhāgaṃ akatvā cittasāmaññena ‘‘imassa cittaṃ jānāmi, imassa cittaṃ jānāmī’’ti parikammaṃ katvā puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya sāmaññeneva cittaṃ āvajjitvā tiṇṇaṃ, catunnaṃ vā parikammānaṃ anantarā cetopariyañāṇena paracittaṃ paṭivijjhati vibhāveti rūpaṃ viya dibbacakkhunā. Tato paraṃ pana kāmāvacaracittehi sarāgādivavatthānaṃ hoti nīlādivavatthānaṃ viya. Tattha dibbacakkhunā diṭṭhahadayavatthurūpassa sattassa abhimukhībhūtassa cittasāmaññena cittaṃ āvajjayamānaṃ āvajjanaṃ abhimukhībhūtaṃ vijjamānaṃ cittaṃ ārammaṇaṃ katvā cittaṃ āvajjeti. Parikammāni ca taṃ taṃ vijjamānaṃ cittaṃ cittasāmaññeneva ārammaṇaṃ katvā cittajānanaparikammāni hutvā pavattanti. Cetopariyañāṇaṃ pana vijjamānaṃ cittaṃ paṭivijjhantaṃ vibhāventaṃ tena saha ekakkhaṇe eva uppajjati.

Tattha yasmā santānassa santānaggahaṇato ekattavasena āvajjanādīni ‘‘citta’’ntveva pavattāni. Tañca cittameva, yaṃ cetopariyañāṇena vibhāvitaṃ. Tasmā samānākārappavattito na aniṭṭhe maggaphalavīthito aññasmiṃ ṭhāne nānārammaṇatā āvajjanajavanānaṃ hoti. Paccuppannārammaṇañca parikammaṃ paccuppannārammaṇassa cetopariyañāṇassa āsevanapaccayena paccayoti siddhaṃ hoti. Atītattiko ca evaṃ upapanno hoti. Aññathā santatipaccuppanne, addhāpaccuppanne ca ‘‘paccuppanna’’nti idha vuccamāne atītānāgatānañca paccuppannatā āpajjeyya. Tathā ca sati ‘‘paccuppanno dhammo paccuppannassa dhammassa anantarapaccayena paccayo’’ti vattabbaṃ siyā, na ca taṃ vuttaṃ. ‘‘Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo. Purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ anantara …pe… anulomaṃ gotrabhussā’’tiādi vacanato (paṭṭhā. 2.18.5) na addhāsantatipaccuppannesveva ca anantarātītā cattāro khandhā atītāti viññāyanti. Na ca abhidhammamātikāyaṃ (dha. sa. tikamātikā 18-19) āgatassa paccuppannapadassa addhāsantatipaccuppannapadatthatā katthaci pāḷiyaṃ vuttā. Tasmā tehi iddhimassa ca parassa ca ekakkhaṇe cittuppattiyā cetopariyañāṇassa paccuppannārammaṇatā vuttā. Yadā pana ‘‘yaṃ imassa cittaṃ pavattaṃ, taṃ jānāmi. Yaṃ bhavissati, taṃ jānāmī’’ti vā ābhogaṃ katvā pādakajjhānasamāpajjanādīni karoti, tadā āvajjanaparikammāni, cetopariyañāṇañca atītānāgatārammaṇāneva honti āvajjaneneva vibhāgassa katattā.

Ye pana ‘‘iddhimā parassa cittaṃ jānitukāmo āvajjeti, āvajjanaṃ khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha nirujjhati. Tato cattāri, pañca vā javanāni, yesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarāni, tesaṃ sabbesampi tadeva niruddhaṃ cittaṃ ārammaṇaṃ hoti, na ca tāni nānārammaṇāni honti addhānavasena paccuppannārammaṇattā’’ti idaṃ vacanaṃ nissāya ‘‘āvajjanajavanānaṃ paccuppannātītārammaṇabhāvepi nānārammaṇatābhāvo viya ekadviticatupañcacittakkhaṇānāgatesupi cittesu āvajjitesu āvajjanajavanānaṃ yathāsambhavaṃ anāgatapaccuppannātītārammaṇabhāvepi nānārammaṇatā na siyā. Tena catupañcacittakkhaṇānāgate āvajjite anāgatārammaṇaparikammānantaraṃ khaṇapaccuppannārammaṇaṃ cetopariyañāṇaṃ siddha’’nti vadanti. Tesaṃ vādo ‘‘anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo, paccuppannārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo’’ti imesaṃ pañhānaṃ anuddhaṭattā, gaṇanāya ca ‘‘āsevane tīṇī’’ti (paṭṭhā. 2.19.39) vuttattā na sijjhati. Na hi kusalakiriyāmahaggataṃ anāsevanaṃ atthīti. Etassa ca vādassa nissayabhāvo āvajjanajavanānaṃ khaṇapaccuppannaniruddhārammaṇatāvacanassa na sijjhati, ‘‘yaṃ pavattaṃ, pavattissati cā’’ti visesaṃ akatvā gahaṇe āvajjanassa anāgataggahaṇābhāvaṃ, tadabhāvā javanānampi vattamānaggahaṇābhāvañca sandhāyeva tassa vuttattā. Tadā hi bhavaṅgacalanānantaraṃ abhimukhībhūtameva cittaṃ ārabbha āvajjanā pavattatīti jānanacittassapi vattamānārammaṇabhāve āvajjanajānanacittānaṃ sahaṭṭhānadosāpattiyā, rāsiekadesāvajjanapaṭivedhe sampattasampattāvajjanajānane ca aniṭṭhe ṭhāne āvajjanajavanānaṃ nānārammaṇabhāvadosāpattiyā ca yaṃ vuttaṃ ‘‘khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ hotī’’ti, taṃ ayuttanti paṭikkhipitvā yathāvuttadosāpattiṃ, kālavasena ca addhāsantatipaccuppannārammaṇattā nānārammaṇatābhāvaṃ disvā āvajjanajavanānaṃ vattamānataṃ niruddhārammaṇabhāvo vuttoti. Tampi vacanaṃ purimavādino nānujāneyyuṃ. Tasmiṃ hi sati ‘‘āvajjanā kusalāna’’ntiādīsu (paṭṭhā 1.1.417) viya aññapadasaṅgahitassa anantarapaccayavidhānato ‘‘paccuppannārammaṇaāvajjanā atītārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo’’ti ca vattabbaṃ siyā, na ca vuttanti.

Kasmā panevaṃ cetopariyañāṇassa paccuppannārammaṇatā vicāritā, nanu ‘‘atīto dhammo paccuppannassa dhammassa, anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.2) etesaṃ vibhaṅgesu ‘‘atītā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo, anāgatā khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti, uppannattike ca ‘‘anuppannā khandhā uppādino khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.17.3) cetopariyañāṇaggahaṇaṃ katvā ‘‘paccuppanno dhammo paccuppannassa dhammassā’’ti (paṭṭhā. 2.18.3) etassa vibhaṅge ‘‘paccuppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.3), uppannattike ca ‘‘uppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.17.2) ettakasseva vuttattā paccuppanne citte cetopariyañāṇaṃ nappavattatīti viññāyati. Yadi hi pavatteyya, purimesu viya itaresu ca cetopariyañāṇaggahaṇaṃ kattabbaṃ siyāti? Saccaṃ kattabbaṃ, nayadassanavasena pana taṃ saṃkhittanti aññāya pāḷiyā viññāyati.

‘‘Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo, anāgatārammaṇo dhammo paccuppannārammaṇassa, paccuppannārammaṇo dhammo paccuppannārammaṇassā’’ti (paṭṭhā. 2.19.20-22) etesaṃ hi vibhaṅgesu ‘‘cetopariyañāṇena atītārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti, atītārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo, cetopariyañāṇena anāgatārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti, anāgatārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo, cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti, paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.19.20-22) cetopariyañāṇassa paccuppannārammaṇe pavatti vuttāti. Tenevāyaṃ vicāraṇā katāti veditabbā.

417. Tesanti tesu dvīsu ñāṇesūti niddhāraṇe sāmivacanaṃ. Cittameva ārammaṇaṃ cetopariyañāṇattāti adhippāyo. Tenāha ‘‘aññaṃ khandhaṃ vā khandhappaṭibaddhaṃ vā na jānātī’’ti. Tattha khandhappaṭibaddhaṃ nāmagottādi. Yadi evaṃ kathaṃ maggārammaṇanti āha ‘‘maggasampayuttacittārammaṇattā pana pariyāyato maggārammaṇanti vutta’’nti. Cetanāmattameva ārammaṇaṃ, tathā hi taṃ ‘‘yathākammūpagañāṇa’’nti vuccatīti adhippāyo. Khandhappaṭibaddhesūti ettha nibbānampi khandhappaṭibaddhameva. Khandhehi visayīkatattāti vadanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ ‘‘atīte buddhā maggaṃ bhāvayiṃsu, phalaṃ sacchākaṃsu, anupādisesāya nibbānadhātuyā parinibbāyiṃsūti chinnavaṭumakānussaraṇavasena maggaphalanibbānapaccavekkhaṇatopi appamāṇārammaṇa’’nti (dha. sa. aṭṭha. 1421). Tattha maggaphalapaccavekkhaṇāni tāva pubbenivāsānussatiñāṇena maggaphalesu ñāṇesu pavattanti. Nibbānapaccavekkhaṇañca nibbānārammaṇesu appamāṇadhammesu ñāṇesūti maggādipaccavekkhaṇāni pubbenivāsānussatiñāṇassa appamāṇārammaṇataṃ sādhentīti veditabbāni. ‘‘Appamāṇā khandhā pubbenivāsānussatiñāṇassa ārammaṇapaccayena paccayo’’icceva (paṭṭhā. 9.12.58) hi vuttaṃ, na vuttaṃ ‘‘nibbāna’’nti. Tasmā pubbenivāsañāṇena eva maggaphalapaccavekkhaṇakicce vuccamānepi nibbānapaccavekkhaṇatā na sakkā vattuṃ. Aṭṭhakathāyaṃ pana nibbānārammaṇatā nidassitā.

Kusalā khandhāti iddhividhapubbenivāsānāgataṃsañāṇāpekkho bahuvacananiddeso, na cetopariyayathākammūpagañāṇāpekkhāti tesaṃ catukkhandhārammaṇabhāvassa asādhakoti ce? Na, aññattha ‘‘avitakkavicāramattā khandhā ca vicāro ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.6.72), ‘‘savitakkasavicārā khandhā ca vitakko ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.6.73) ca vuttattā cetopariyañāṇāpekkhāpi bahuvacananiddesoti imassa atthassa siddhito. Evampi yathākammūpagañāṇassa ‘‘avitakkavicāramattā khandhā ca vicāro cā’’tiādīsu avuttattā catukkhandhārammaṇatā na sijjhatīti? Na, tattha avacanassa aññakāraṇattā. Yathākammūpagañāṇena hi kammasaṃsaṭṭhā cattāro khandhā kammamukhena gayhati. Tañhi yathā cetopariyañāṇaṃ purimaparikammavasena avitakkādivibhāgaṃ, sarāgādivibhāgañca cittaṃ vibhāveti, na evaṃ vibhāgaṃ vibhāveti. Kammavaseneva pana samudāyaṃ vibhāveti, tasmā ‘‘avitakkavicāramattā khandhā ca vicāro cā’’tiādike vibhāgakaraṇe taṃ na vuttaṃ, na catukkhandhānārammaṇatoti. Idaṃ panassa akāraṇanti keci. Tatthāpi ‘‘pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassā’’ti paṭhanti eva. Na hi taṃ kusalākusalavibhāgaṃ viya savitakkādivibhāgaṃ kammaṃ vibhāvetuṃ asamatthaṃ. Duccaritasucaritavibhāvanampi hi lobhādialobhādisampayogavibhāgavisesavibhāvanaṃ hotīti.

‘‘Pubbenivāsānussatiñāṇaṃ nāmagottānussaraṇakāle na vattabbārammaṇa’’nti ettakameva aṭṭhakathāyaṃ vuttaṃ. Nāmagottaṃ pana khandhūpanibandho sammutisiddho byañjanattho, na byañjananti. Ayamettha amhākaṃ khantīti ācariyassāyaṃ attano mati. Yaṃ pana vuttaṃ ‘‘na byañjana’’nti, tassa samatthanaṃ ‘‘byañjanañhī’’tiādi.

419. Kāmāvacare nibbattissatīti nibbattikkhandhajānanamāha.

420. Etthāti etasmiṃ ajjhattārammaṇattikavasena abhiññāñāṇānaṃ, ārammaṇavicāre. ‘‘Ajjhattārammaṇañceva bahiddhārammaṇañcā’’ti ekajjhaṃ gahetvā yaṃ vuttaṃ porāṇaṭṭhakathāyaṃ, taṃ ‘‘kālena…pe… hotiyevā’’ti iminā adhippāyena vuttanti attho. Na hi ajjhattabahiddhā nāma visuṃ ekaṃ atthi, nāpi taṃ ekajjhaṃ ārammaṇaṃ karīyatīti. Yadi evaṃ tiko eva na pūrati padadvayāsaṅgahitassa tatiyassa atthantarassa abhāvato, na, pakārabhedavisayattā tikaniddesassa. Tathā hi aṭṭhakathāyaṃ ‘‘te eva tippakārepi dhamme’’ti vuttaṃ. Te eva ajjhattādivasena tividhepi dhammeti attho. Ettha hi ‘‘te eva dhamme’’ti avatvā ‘‘tippakāre’’ti vacanaṃ pakārabhedanibandhanā ayaṃ tikadesanāti dassanatthaṃ. Yathā hi kusalattikādīnaṃ desanā yathārahaṃ dhammānaṃ jātisampayogappahānasikkhābhūmiārammaṇappabhedaniyamakālādibhedanibandhanā, na evamayaṃ jātiādibhedanibandhanā, nāpi sanidassanattikahetudukādidesanā viya sabhāvādibhedanibandhanā, atha kho pakārabhedanibandhanā. Pañceva hi khandhā sasantatipariyāpannataṃ upādāya ‘‘ajjhattā’’ti vuttā, parasantatipariyāpannataṃ upādāya ‘‘bahiddhā’’ti, tadubhayaṃ upādāya ‘‘ajjhattabahiddhā’’ti. Tenāha ‘‘anindriyabaddharūpañca nibbānañca ṭhapetvā sabbe dhammā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā’’ti (dha. sa. 1435). Nanu cettha atthantarābhāvato, pakārantarassa ca anāmaṭṭhattā tatiyo rāsi natthīti? Nayidamevaṃ. Yadipi hi paṭhamapadena asaṅgahitasaṅgaṇhanavasena dutiyapadassa pavattattā sabbepi sabhāvadhammā padadvayeneva pariggahitā, tehi pana visuṃ visuṃ gahitadhamme ekajjhaṃ gahaṇavasena tatiyapadaṃ vuttanti attheva tatiyo rāsi. Na hi samudāyo avayavo hoti, bhinnavatthuke pana dhamme adhiṭṭhānabhedaṃ amuñcitvā ekajjhaṃ gahaṇaṃ na sambhavatīti kālena ajjhattaṃ, kālena bahiddhā jānanakāleti vuttanti daṭṭhabbaṃ.

Abhiññāniddesavaṇṇanā niṭṭhitā.

Iti terasamaparicchedavaṇṇanā.

14. Khandhaniddesavaṇṇanā

Paññākathāvaṇṇanā

421. Sabbākārenāti upacārākāro, appanākāro, vasībhāvākāro, vitakkādisamatikkamākāro, rūpādīhi virajjanākāro, cuddasadhā cittassa paridamanākāro, pañcavidhaānisaṃsādhigamākāroti evamādinā sabbena bhāvanākārena.

Tadanantarāti ‘‘cittaṃ pañña’’nti evaṃ desanākkamena, paṭipattikkamena ca tassa samādhissa anantarā. Paññā bhāvetabbā samādhibhāvanāya samannāgatena bhikkhunāti sambandho. ‘‘Paññañca bhāvaya’’nti evaṃ atisaṅkhepadesitattā, gāthāvaṇṇanāyaṃ vā ‘‘samādhisilāyaṃ sunisitaṃ vipassanāpaññāsattha’’nti evaṃ ativiya saṅkhepena bhāsitattā ayaṃ sā paññāti sabhāvato viññātumpi tāva na sukarā. Bhāvanāvidhānassa pana adassitattā pageva bhāvetuṃ na sukarāti sambandho. Pucchanaṭṭhena pañhā, kammaṃ kiriyā karaṇaṃ, pañhāva kammaṃ pañhākammaṃ, pucchanapayogoti attho.

Kā paññāti sarūpapucchā. Kenaṭṭhena paññāti kena atthena paññāti vuccati, ‘‘paññā’’ti padaṃ kaṃ abhidheyyatthaṃ nissāya pavattanti attho. Sā panāyaṃ paññā sabhāvato, kiccato, upaṭṭhānākārato, āsannakāraṇato ca kathaṃ jānitabbāti āha ‘‘kānassā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī’’ti. Katividhāti pabhedapucchā. Kasmā panettha saṃkilesavodānapucchā na gahitāti? Vuccate – lokuttarāya tāva paññāya nattheva saṃkileso. Asati ca tasmiṃ kuto vodānapucchāti tadubhayaṃ na gahitaṃ. Lokiyāya pana tāni bhāvanāvidhāne eva antogadhānīti katvā visuṃ na gahitāni maggāmaggañāṇadassanavisuddhiantogadhattā, samādhibhāvanāyaṃ vā vuttanayānusārena veditabbānīti na gahitāni. Paṭipatti nāma diṭṭhānisaṃse eva hotīti āha ‘‘paññābhāvanāya ko ānisaṃso’’ti.

422. Tatrāti tasmiṃ, tassa vā pañhākammassa. Vissajjananti vivaraṇaṃ. Pucchito hi attho avibhāvitattā nigūḷho muṭṭhiyaṃ kato viya tiṭṭhati, tassa vivaraṇaṃ vissajjanaṃ vibhūtabhāvakaraṇato. Kā paññāti kāmañcāyaṃ sarūpapucchā, vibhāgavantānaṃ pana sabhāvavibhāvanaṃ vibhāgadassanamukheneva hotīti vibhāgo tāva anavasesato dassetabbo. Taṃdassanena ca ayamādīnavoti dassetuṃ ‘‘paññā bahuvidhā’’tiādi vuttaṃ. Tattha bahuvidhāti kusalādivasena anekavidhā. Nānappakārāti atthajāpikādibhedena, sutamayañāṇādibhedena ca nānāvidhā. Taṃ sabbanti taṃ anavasesaṃ paññāvibhāgaṃ. Na sādheyyāti vipassanābhāvanāya saddhiṃ maggabhāvanā idha adhippetattho. Tāya hi taṇhājaṭāvijaṭanaṃ, tañca na sādheyya. Anavasesato hi paññāpabhede vissajjiyamāne ‘‘ekavidhena ñāṇavatthū’’tiādiko (vibha. 751) sabbo ñāṇavatthu vibhaṅge, suttantesu ca tattha tattha āgato paññāpabhedo. Sakalopi vā abhidhammanayo āharitvā vissajjetabbo bhaveyya, tathā ca sati yvāyaṃ idha paññābhāvanāvidhi adhippeto, tassa vissajjanāya okāsova na bhaveyya. Kiñca yvāyaṃ ṭhānāṭhānakammantaravipākantarādivisaye paññāya pavattibhedo, sopi yathārahaṃ saddhiṃ phalāphalabhedena vibhajitvā vissajjetabbo siyā. So ca pana vissajjiyamāno aññadatthu vikkhepāya saṃvatteyya, yathā taṃ avisaye. Tenāha ‘‘uttari ca vikkhepāya saṃvatteyyā’’ti. Kusalacittasampayuttaṃ vipassanāñāṇanti ettha kusala-ggahaṇena duvidhampi abyākataṃ nivatteti, tathā ‘‘atthi saṃkiliṭṭhapaññā’’ti evaṃ pavattaṃ micchāvādaṃ paṭisedheti. Vipassanāñāṇa-ggahaṇena sesakusalapaññā.

423. Sañjānanavijānanākāravisiṭṭhanti sañjānanākāravijānanākārehi sātisayaṃ. Yato nānappakārato jānanaṃ jānanabhāvo visayaggahaṇākāro. So hi nesaṃ samāno, na sañjānanādiākāro. Pītakantīti ettha iti-saddo ādiattho, tena ‘‘lohitakaṃ odātaṃ dīghaṃ rassa’’ntiādike saññāya gahetabbākāre saṅgaṇhāti. Sañjānanamattamevāti ettha sañjānanaṃ nāma ‘‘nīlaṃ pīta’’ntiādikaṃ ārammaṇe vijjamānaṃ vā avijjamānaṃ vā saññānimittaṃ katvā jānanaṃ. Tathā hesā puna sañjānanapaccayanimittakaraṇarasā. Matta-saddena visesanivattiatthena vijānanapajānanākāre nivatteti, eva-saddena kadācipi imissā te visesā natthevāti avadhāreti. Tenāha ‘‘aniccaṃ dukkha’’ntiādi. Tattha viññāṇakiccampi kātuṃ asakkontī saññā kuto paññākiccaṃ kareyyāti ‘‘lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti’’cceva vuttaṃ, na vuttaṃ ‘‘maggapātubhāva’’nti. Ārammaṇe pavattamānaṃ viññāṇaṃ na tattha saññā viya nīlapītādikassa sañjānanavaseneva pavattati, atha kho tattha aññañca visesaṃ jānantameva pavattatīti āha ‘‘viññāṇa’’ntiādi. Kathaṃ pana viññāṇaṃ lakkhaṇapaṭivedhaṃ pāpetīti? Paññāya dassitamaggena. Lakkhaṇārammaṇikavipassanāya hi anekavāraṃ lakkhaṇāni paṭivijjhitvā paṭivijjhitvā pavattamānāya paguṇabhāvato paricayavasena ñāṇavippayuttacittenapi vipassanā sambhavati, yathā taṃ paguṇassa ganthassa sajjhāyane ñāyāgatāpi vārā na viññāyanti. Lakkhaṇapaṭivedhanti ca lakkhaṇānaṃ ārammaṇakaraṇamattaṃ sandhāya vuttaṃ, na paṭivijjhanaṃ. Ussakkitvāti udayabbayañāṇapaṭipāṭiyā āyūhitvā. Maggapātubhāvaṃ pāpetuṃ na sakkoti asambodhasabhāvattā. Vuttanayavasenāti viññāṇe vuttanayavasena ārammaṇañca jānāti, lakkhaṇapaṭivedhañca pāpeti. Attano pana anaññasādhāraṇena ānubhāvena ussakkitvā maggapātubhāvañca pāpeti.

Idāni yathāvuttamatthaṃ upamāya patiṭṭhāpetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha ajātabuddhīti asañjātabyavahārabuddhi. Upabhogaparibhoganti upabhogaparibhogārahaṃ, upabhogaparibhogavatthūnaṃ paṭilābhayogyanti attho. Chekoti mahāsāro. Kūṭoti kahāpaṇapatirūpako tambakaṃsādimayo. Addhasāroti upaḍḍhagghanako. Iti-saddo ādiattho, tena pādasāra samasāraparopādasārādīnaṃ saṅgaho. Te pakāreti indajālājātipupphādippakāre ceva chekādippakāre ca.

Saññā hītiādi upamāsaṃsandanaṃ. Saññā vibhāgaṃ akatvā piṇḍavaseneva ārammaṇassa gahaṇato dārakassa kahāpaṇadassanasadisī vuttā. Tathā hi sā ‘‘yathāupaṭṭhitavisayapadaṭṭhānā’’ vuccati. Viññāṇaṃ ārammaṇe ekaccavisesagahaṇasamatthatāya gāmikapurisassa kahāpaṇadassanasadisaṃ vuttaṃ. Paññā ārammaṇe anavasesavisesāvabodhato heraññikassa kahāpaṇadassanasadisī vuttāti daṭṭhabbaṃ. ‘‘Nānappakārato jānana’’nti iminā ñeyyadhammā paccekaṃ nānappakārāti tesaṃ yāthāvato avabodho paññāti dasseti. Tathā hi vuttaṃ ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85).

Yatthāti yasmiṃ cittuppāde. Na tattha ekaṃsena hotīti tasmiṃ cittuppāde paññā ekantena na hoti. Na hi duhetukaahetukacittuppādesu paññā uppajjati. Avinibbhuttāti aviyuttā. Tehīti saññāviññāṇehi. Yathā hi sukhaṃ pītiyā na niyamato aviyuttaṃ, evaṃ saññāviññāṇāni paññāya na niyamato aviyuttāti. Yathā pana pīti sukhena niyamato aviyuttā, evaṃ paññā saññāviññāṇehi niyamato aviyuttā. Tasmā evaṃ avinibbhuttesu imesu tīsu dhammesu tesaṃ vinibbhogo dukkaroti tiṇṇaṃ janānaṃ kahāpaṇadassanaṃ nidassitanti. Tesaṃ duviññeyyanānattataṃyeva vacanantarenapi dassetuṃ ‘‘tenāhā’’tiādi vuttaṃ. Tattha rūpadhammesupi tāva nānānadīnaṃ udakassa, nānātelassa vā ekasmiṃ bhājane pakkhipitvā mathitassa ‘‘idaṃ asukāya nadiyā udakaṃ, idaṃ asukatela’’nti niddhāretvā sarūpato dassanaṃ dukkaraṃ, kimaṅgaṃ pana arūpadhammesūti dassento ‘‘yaṃ arūpīnaṃ cittacetasikāna’’ntiādimāha.

424. Dhammānaṃ sako bhāvo, samāno ca bhāvo dhammasabhāvo. Tattha paṭhamena kakkhaḷaphusanādisalakkhaṇaṃ gahitaṃ, dutiyena aniccadukkhatādisāmaññalakkhaṇaṃ. Tadubhayassa ca yāthāvato paṭivijjhanalakkhaṇā paññāti āha ‘‘dhammasabhāvapaṭivedhalakkhaṇā paññā’’ti. Ghaṭapaṭādipaṭicchādakassa bāhirandhakārassa dīpālokādi viya yathāvuttadhammasabhāvapaṭicchādakassa mohandhakārassa viddhaṃsanarasā. Uppajjamāno eva hi paññāloko hadayandhakāraṃ vidhamento evaṃ uppajjati, tato eva dhammasabhāvesu asammuyhanākārena paccupatiṭṭhatīti asammohapaccupaṭṭhānā. Kāraṇabhūtā vā sayaṃ phalabhūtaṃ asammohaṃ paccupaṭṭhāpetīti evampi asammohapaccupaṭṭhānā. Vipassanāpaññāya idha adhippetattā ‘‘samādhi tassā padaṭṭhāna’’nti vuttaṃ. Tathā hi ‘‘samāhito yathābhūtaṃ pajānātī’’ti suttapadaṃ nibandhanabhāvena āgataṃ (saṃ. ni. 3.5, 99; saṃ. ni. 5.1071; netti. 40; mi. pa. 2.1.14).

Paññāpabhedakathāvaṇṇanā

425. Dhammasabhāvapaṭivedho nāma paññāya āveṇiko sabhāvo, na tenassā koci vibhāgo labbhatīti āha ‘‘dhammasabhāvapaṭivedhalakkhaṇena tāva ekavidhā’’ti. Lujjanapalujjanaṭṭhena loko vuccati vaṭṭaṃ, tappariyāpannatāya loke niyuttā, tattha vā viditāti lokiyā. Tattha apariyāpannatāya lokato uttarā uttiṇṇāti lokuttarā. Lokuttarāpi hi maggasampayuttā bhāvetabbā. Vipassanāpariyāyopi tassā labbhatevāti lokuttara-ggahaṇaṃ na virujjhati. Attānaṃ ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavā, ārammaṇakaraṇavasenapi natthi etissā āsavāti anāsavā. Ādi-saddena āsavavippayuttasāsavadukādīnaṃ saṅgaho daṭṭhabbo. Nāmarūpavavatthānavasenāti nāmavavatthānavasena, rūpavavatthānavasena ca. Paṭhamaṃ nibbānadassanato dassanañca, nissayabhāvato sampayuttā dhammā bhavanti ettha, sayampi vā bhavati uppajjati na nibbānaṃ viya apātubhāvanti bhūmi cāti dassanabhūmi, paṭhamamaggo. Sesamaggattayaṃ pana yasmā paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, na adiṭṭhapubbaṃ kiñci passati, tasmā bhāvanā ca yathāvuttenatthena bhūmi cāti bhāvanābhūmi. Tattha paññā dassanabhūmibhāvanābhūmivasena duvidhāti vuttā. Sutādinirapekkhāya cintāya nibbattā cintāmayā. Evaṃ sutamayā, bhāvanāmayā ca. Mayasaddo paccekaṃ sambandhitabbo. Āye vaḍḍhiyaṃ kosallaṃ āyakosallaṃ, apāye avaḍḍhiyaṃ kosallaṃ apāyakosallaṃ, upāye tassa tassa atthassa nibbattikāraṇe kosallaṃ upāyakosallanti visuṃ visuṃ kosallapadaṃ sambandhitabbaṃ. Ajjhattaṃ abhiniveso paṭipajjanaṃ etissāti ajjhattābhinivesā. Evaṃ bahiddhābhinivesā, ubhayābhinivesā ca veditabbā.

426. Lokiyamaggasampayuttāti lokiyakusalacittuppādesu maggasampayuttā, visesato diṭṭhivisuddhiādivisuddhicatukkasaṅgahitamaggasampayuttā. Samudāyesu pavattā samaññā tadekadesesupi vattatīti āha ‘‘maggasampayuttā’’ti, paccekampi vā sammādiṭṭhiādīnaṃ maggasamaññāti katvā evaṃ vuttaṃ.

Dhammanānattābhāvepi padatthanānattamattena dukkaravacanaṃ hotīti vuttaṃ ‘‘atthato panesā lokiyalokuttarāvā’’ti. Āsavavippayuttasāsavadukādīsupi vippayuttatādiggahaṇameva viseso, atthato lokiyalokuttarāva paññāti āha ‘‘eseva nayo’’ti. Ādi-saddena oghanīyaoghavippayuttaoghanīyādidukānaṃ saṅgaho daṭṭhabbo. Paṭhamajjhānikāni cattāri maggacittāni, tathā dutiyādijjhānikāni cāti evaṃ soḷasasu maggacittesu. Vipassanāpaññāya idha adhippetattā mahaggatapaññā na gahitā.

427. Attano cintāvasenāti tassa tassa anavajjassa atthassa sādhane paropadesena vinā attano upāyacintāvaseneva. Sutavasenāti yathāsutassa paropadesassa vasena. Yathā tathā vāti parato upadesaṃ sutvā vā asutvā vā sayameva bhāvanaṃ anuyuñjantassa. ‘‘Appanāppattā’’ti idaṃ sikhāppattabhāvanāmayaṃ dassetuṃ vuttaṃ, na pana ‘‘appanāppattāva bhāvanāmayā’’ti.

Yogavihitesūti paññāvihitesu paññāpariṇāmitesu upāyasampāditesu. Kammāyatanesūti ettha kammameva kammāyatanaṃ, kammañca taṃ āyatanañca ājīvānanti vā kammāyatanaṃ. Esa nayo sippāyatanesupi. Tattha duvidhaṃ kammaṃ hīnañca vaḍḍhakīkammādi, ukkaṭṭhañca kasivāṇijādi. Sippampi duvidhaṃ hīnañca naḷakārasippādi, ukkaṭṭhañca muddāgaṇanādi. Vijjāva vijjāṭṭhānaṃ. Taṃ dhammikameva nāgamaṇḍalaparittaphudhamanakamantasadisaṃ veditabbaṃ. Tāni panetāni ekacce paṇḍitā bodhisattasadisā manussānaṃ phāsuvihāraṃ ākaṅkhantā neva aññehi kariyamānāni passanti, na vā katāni uggaṇhanti, na kathentānaṃ suṇanti. Atha kho attano dhammatāya cintāya karonti, paññavantehi attano dhammatāya cintāya katānipi aññehi uggaṇhitvā karontehi katasadisāneva honti.

Kammassakatanti ‘‘idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka’’nti evaṃ jānanañāṇaṃ. Saccānulomikanti vipassanāñāṇaṃ. Taṃ hi saccapaṭivedhassa anulomanato ‘‘saccānulomika’’nti vuccati. Idānissa pavattanākāraṃ dassetuṃ ‘‘rūpaṃ aniccanti vā’’tiādi vuttaṃ. Tattha -saddena aniyamatthena dukkhānattalakkhaṇānipi gahitānevāti daṭṭhabbaṃ nānantariyakabhāvato. Yaṃ hi aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattāti. Yaṃ evarūpinti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ. Anulomikaṃ khantintiādīni paññāvevacanāni. Sā hi heṭṭhā vuttānaṃ kammāyatanādīnaṃ apaccanīkadassanena anulomanato, tathā sattānaṃ hitacariyāya maggasaccassa, paramatthasaccassa, nibbānassa ca avilomanato anulometīti anulomikā. Sabbānipi etāni kāraṇāni khamati daṭṭhuṃ sakkotīti khanti. Passatīti diṭṭhi. Rocetīti ruci. Munātīti muti. Pekkhatīti pekkhā. Te ca kammāyatanādayo dhammā etāya nijjhāyamānā nijjhānaṃ khamantīti dhammanijjhānakhanti. Parato asutvā paṭilabhatīti aññassa upadesavacanaṃ asutvā sayameva cintento paṭilabhati. Ayaṃ vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā panesā abhiññātānaṃ bodhisattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ dvinnaṃyeva bodhisattānaṃ antimabhavikānaṃ, sesapaññā sabbesampi pūritapāramīnaṃ mahāpaññānaṃ uppajjati. Parato sutvā paṭilabhatīti kammāyatanādīni parena kariyamānāni vā katāni vā disvāpi parassa kathayamānassa vacanaṃ sutvāpi ācariyasantike uggahetvāpi paṭiladdhā sabbā parato sutvāva paṭiladdhā nāmāti veditabbā. Samāpannassāti samāpattisamaṅgissa, nidassanamattañcetaṃ. Vipassanāmaggapaññā idha ‘‘bhāvanāmayā paññā’’ti adhippetā.

ti ‘‘parittārammaṇā mahaggatārammaṇā’’ti (vibha. 753) vuttapaññā. Lokiyavipassanāti lokiyavipassanāpaññā. Sā lokuttaravipassanāti yā nibbānaṃ ārabbha pavattā appamāṇārammaṇā paññā vuttā, sā lokuttaravipassanāti maggapaññaṃ sandhāyāha. Sā hi saṅkhārānaṃ aniccatādiṃ agaṇhantīpi vipassanākiccapāripūriyā, nibbānassa vā tathalakkhaṇaṃ visesato passatīti vipassanāti vuccati. Gotrabhuñāṇaṃ pana kiñcāpi appamāṇārammaṇaṃ, maggassa pana āvajjanaṭṭhāniyattā na vipassanāvohāraṃ labhati.

Ayanti etāya sampattiyoti āyo, vuddhi. Tattha kosallanti tasmiṃ anatthahāniatthuppattilakkhaṇe āye kosallaṃ kusalatā nipuṇatā.

Taṃ pana ekantikaṃ āyakosallaṃ pāḷivaseneva dassetuṃ ‘‘ime dhamme’’tiādi vuttaṃ. Tattha idaṃ vuccatīti yā imesaṃ akusaladhammānaṃ anuppattipahānesu, kusaladhammānañca uppattiṭṭhitīsu paññā, idaṃ āyakosallaṃ nāmāti vuccati.

Vuddhilakkhaṇā āyato apetattā apāyo, avuddhi. Tattha kosallanti tasmiṃ atthahānianatthuppattilakkhaṇe apāye kosallaṃ kusalatā apāyakosallaṃ. Tampi pāḷivaseneva dassetuṃ ‘‘ime dhamme’’tiādi vuttaṃ. Tattha idaṃ vuccatīti yā imesaṃ kusaladhammānaṃ anuppajjananirujjhanesu, akusaladhammānaṃ vā uppattiṭṭhitīsu paññā, idaṃ apāyakosallaṃ nāmāti vuccati. Āyakosallaṃ tāva paññā hotu, apāyakosallaṃ kathaṃ paññā nāma jātāti? Evaṃ maññati ‘‘apāyuppādanasamatthatā apāyakosallaṃ nāma siyā’’ti, taṃ pana tassa matimattaṃ. Kasmā? Paññavā eva hi ‘‘mayhaṃ evaṃ manasi karoto anuppannā kusalā dhammā nuppajjanti, uppannā nirujjhanti. Anuppannā akusalā dhammā uppajjanti, uppannā pavaḍḍhantī’’ti pajānāti, so evaṃ ñatvā anuppanne akusale na uppādeti, uppanne pajahati. Anuppanne kusale uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi paññā evāti.

Sabbatthāti sabbesu. Tesaṃ tesaṃ dhammānanti sattānaṃ taṃtaṃhitasukhadhammānaṃ. Taṅkhaṇappavattanti accāyike kicce vā bhaye vā uppanne tassa tikicchanatthaṃ tasmiṃyeva khaṇe pavattaṃ. Ṭhānena uppatti etassa atthīti ṭhānuppattikaṃ, ṭhānaso eva uppajjanakaṃ. Tatrupāyāti tatra tatra karaṇīye upāyabhūtā.

Gahetvāti ‘‘idaṃ rūpaṃ, ettakaṃ rūpa’’ntiādinā pariggaṇhanavasena gahetvā. Ubhayaṃ gahetvāti ‘‘ajjhattaṃ bahiddhā’’ti ubhayaṃ anupubbato pariggahetvā. Atha vā ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti ekappahāreneva sabbepi pañcakkhandhe avibhāgena pariggahetvā. Ayaṃ pana tikkhavipassakassa mahāpuññassa bhikkhuno vipassanābhiniveso.

428. Dukkhasaccaṃ ārabbhāti dukkhasaccaṃ ārammaṇaṃ katvā, tappaṭicchādakasammohavidhaṃsanavasena ca pavattaṃ ñāṇaṃ dukkhe ñāṇaṃ. Dukkhasamudayaṃ ārabbhāti etthāpi eseva nayo. Tathā sesapadadvayepi. Paccavekkhaṇañāṇaṃ hi catusaccaṃ ārabbha pavattañāṇaṃ nāma, tatiyaṃ pana maggañāṇaṃ, itarasaccāni vipassanāñāṇanti pākaṭameva.

‘‘Atthādīsu pabhedagatāni ñāṇānī’’ti saṅkhepena vuttamatthaṃ pāḷivaseneva vivarituṃ ‘‘vuttañheta’’ntiādi vuttaṃ. Tattha atthe ñāṇaṃ atthapaṭisambhidāti yaṃ atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ, ayaṃ atthapaṭisambhidā nāma. Sesapadesupi eseva nayo. Dhammappabhedassa hi sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Niruttipaṭibhānappabhedā tabbisayānaṃ atthādīnaṃ paccayuppannatādibhedehi bhinditvā veditabbā.

Nibbānampi sampāpakahetuanusārena arīyati, adhigammatīti attho. ‘‘Yaṃ kiñci paccayasambhūta’’nti etena saccahetudhammapaccayākāravāresu āgatāni dukkhādīni gahitāni. Saccapaccayākāravāresu nibbānaṃ, pariyattivāre bhāsitattho, abhidhammabhājanīye vipāko, kiriyā cāti evaṃ pāḷiyaṃ vuttānaṃ eva vasena pañca atthā veditabbā. Dahatīti vidahati, nibbattakahetuādīnaṃ sādhāraṇametaṃ nibbacanaṃ. Tadatthaṃ pana vibhāvetuṃ ‘‘pavatteti vā sampāpuṇituṃ vā detī’’ti vuttaṃ. Tesu purimo attho maggavajjesu daṭṭhabbo. Bhāsitampi hi avabodhanavasena atthaṃ pavatteti, maggo pana nibbānaṃ pāpetīti tasmiṃ pacchimo attho. Nibbānaṃ hi pattabbo attho, bhāsitattho ñāpetabbo attho, itaro nibbattetabbo atthoti evaṃ tividho hoti.

‘‘Yo koci phalanibbattako hetū’’ti etena saccahetudhammapaccayākāravāresu āgatāni samudayādīni gahitāni, saccapaccayākāravāresu maggo, pariyattivāre bhāsitaṃ, abhidhammabhājanīye kusalākusalanti evaṃ pāḷiyaṃ vuttānaṃ eva vasena pañca dhammā veditabbā. Tattha maggo sampāpako, bhāsitaṃ ñāpako, itaraṃ nibbattakoti evaṃ tividho hetu veditabbo. Ettha ca kiriyānaṃ avipākatāya dhammabhāvo na vutto. Yadi evaṃ vipākā na hontīti atthabhāvopi na vattabbo? Na, paccayuppannabhāvato. Evaṃ sati kusalākusalānampi atthabhāvo āpajjatīti ce? Nāyaṃ doso appaṭisiddhattā. Vipākassa pana padhānahetutāya pākaṭabhāvato dhammabhāvo eva tesaṃ vutto. Kiriyānaṃ paccayabhāvato dhammabhāvo āpajjatīti ce? Nāyaṃ doso appaṭisiddhattā. Kammaphalasambandhassa pana hetubhāvassābhāvato dhammabhāvo na vutto. Apica ‘‘ayaṃ imassa paccayo, ayaṃ paccayuppanno’’ti etaṃ bhedamakatvā kevalaṃ kusalākusale, vipākakiriyādhamme ca paccavekkhantassa dhammatthapaṭisambhidā hontīti tesaṃ atthadhammatā na vuttāti daṭṭhabbaṃ.

Ayameva hi atthoti yvāyaṃ atthadhammānaṃ pañcadhā vibhajanavasena attho vutto, ayameva abhidhamme vibhajitvā dassitoti sambandho.

‘‘Dhammaniruttābhilāpe’’ti ettha dhamma-saddo sabhāvavācakoti katvā āha ‘‘sabhāvaniruttī’’ti, aviparītaniruttīti attho. Tenāha ‘‘abyabhicārī vohāro’’ti, tassa tassa atthassa bodhane paṭiniyatasambandho saddavohāroti attho. Tadabhilāpeti tassa sabhāvaniruttisaññitassa abyabhicārivohārassa abhilāpane. Sā panāyaṃ sabhāvanirutti māgadhabhāsā. Atthato nāmapaññattīti ācariyā. Apare pana yadi sabhāvanirutti paññattisabhāvā, evaṃ sati paññatti abhilapitabbā, na vacananti āpajjati. Na ca vacanato aññaṃ abhilapitabbaṃ uccāretabbaṃ atthi. Atha phassādivacanehi bodhetabbaṃ abhilapitabbaṃ, evañca sati atthadhammānampi bodhetabbattā tesampi niruttibhāvo āpajjati. Phassoti ca sabhāvanirutti, phassaṃ phassāti na sabhāvaniruttīti dassitovāyamattho. Na ca avacanaṃ evaṃpakāraṃ atthi. Tasmā vacanabhūtāya eva tassā sabhāvaniruttiyā abhilāpe uccāraṇeti attho daṭṭhabbo.

Taṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā, ‘‘evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā’’ti (vibha. aṭṭha. 718) ca aṭṭhakathāyaṃ vuttattā niruttisaddārammaṇāya sotaviññāṇavīthiyā parato manodvāre niruttipaṭisambhidā pavattatīti vadanti. ‘‘Niruttipaṭisambhidā paccuppannārammaṇā’’ti (vibha. 749) ca vacanasaddaṃ gahetvā pacchā jānanaṃ sandhāya vuttanti. Evaṃ pana aññasmiṃ paccuppannārammaṇe aññaṃ paccuppannārammaṇaṃ vuttanti āpajjati. Yathā pana dibbasotañāṇaṃ manussādisaddabhedanicchayassa paccayabhūtaṃ taṃtaṃsaddavibhāvakaṃ, evaṃ sabhāvāsabhāvaniruttinicchayassa paccayabhūtaṃ paccuppannasabhāvaniruttisaddārammaṇaṃ taṃvibhāvakaṃ ñāṇaṃ niruttipaṭisambhidāti vuccamāne na koci pāḷivirodho. ‘‘Taṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassā’’ti ca ‘‘paccuppannasaddārammaṇaṃ paccavekkhaṇaṃ pavattentassā’’ti na nasakkā vattuṃ. Tañhi ñāṇaṃ sabhāvaniruttiṃ vibhāventameva taṃtaṃsaddapaccavekkhaṇānantaraṃ taṃtaṃpabhedanicchayahetubhāvato niruttiṃ bhindantaṃ paṭivijjhantameva uppajjatīti pabhedagatampi hotīti.

Sabbattha ñāṇanti sabbasmiṃ visaye ñāṇaṃ, sabbampi ñāṇanti adhippāyo. Tenāha ‘‘ñāṇārammaṇaṃ ñāṇa’’nti. Sabbatthāti vā sabbesu atthādīsu, tīsu, catūsupi vā pavattattā, kusalakiriyābhūtāya paṭibhānapaṭisambhidāya dhammatthabhāvato tīsu eva vā pavattattā ‘‘sabbattha ñāṇa’’nti vuttaṃ. Tenāha ‘‘yathāvuttesu vā’’tiādi. Tattha sagocarakiccādivasenāti sagocarassa, kiccādikassa ca vasena ‘‘idaṃ ñāṇaṃ idaṃ nāma ārammaṇaṃ katvā pavattaṃ iminā nāma kiccenā’’ti jānanaṃ. Ādi-saddena lakkhaṇapaccupaṭṭhānapadaṭṭhānabhūmiādīnaṃ saṅgaho. Tenevāha ‘‘imāni ñāṇāni idamatthajotakānī’’tiādi.

429. Pabhedaṃ gacchantīti anekabhedabhinnesu ārammaṇesu tesaṃ yāthāvato taṃtaṃpabhedāvabodhanasamatthataṃ upagacchanti.

Mahāsāvakānañca asekkhabhūmiyaṃ pabhedaṃ gatāti sāmaññavidhinā dassitamatthaṃ apavādena nivattetuṃ ānandatthera-ggahaṇaṃ kataṃ.

Etā paṭisambhidā. Sekkhabhūmiyaṃ pabhedagamanaṃ appavisayaṃ, asekkhabhūmiyaṃ bahuvisayanti āha ‘‘adhigamo nāma arahattappattī’’ti, sātisayaṃ vā adhigamaṃ sandhāya evaṃ vuttaṃ. Sekkhena pattānampi hi imāsaṃ arahattappattiyā visadabhāvādhigamoti. Pubbayogo viya pana arahattappatti arahatopi paṭisambhidāvisadatāya paccayo na na hotīti pañcannampi yathāyogaṃ sekkhāsekkhapaṭisambhidāvisadatāya kāraṇatā yojetabbā. Atthadhammādīnaṃ anavasesasaṅgaṇhanato buddhavacanavisayā eva pariyattiādayo dassitā. Pāḷiyā sajjhāyo pariyāpuṇanaṃ, tadatthasavanaṃ savanaṃ, parito sabbaso ñātuṃ icchā paripucchāti āha ‘‘pāḷiaṭṭhakathādīsu gaṇṭhipadaatthapadavinicchayakathā’’ti, padatthato, adhippāyato ca duviññeyyaṭṭhānaṃ vitthārato sanniṭṭhānakathāti attho. Yassa hi padassa attho duviññeyyo, taṃ gaṇṭhipadaṃ, yassa adhippāyo duviññeyyo, taṃ atthapadaṃ. Ādi-saddena khandhādipaṭisaṃyutte kathāmagge saṅgaṇhāti. Bhāvanānuyogasahitaṃ gataṃ, paccāgatañca etassa atthīti gatapaccāgatiko, tassa bhāvo, tena gatapaccāgatikabhāvena. Vasanaṭṭhānato yāva gocaragāmo, tato ca yāva vasanaṭṭhānaṃ kammaṭṭhānānuyuttoti attho. Yāva anulomagotrabhusamīpanti saṅkhārupekkhāñāṇamāha. Tañhi tesaṃ samīpappavattaṃ.

Satthesūti anavajjesu sattānaṃ hitasukhāvahesu ganthesu. Tathā sippāyatanesūti etthāpi. Pubbakāle ekasatarājūnaṃ desabhāsā ekasatavohārā. Dhammapade (dha. pa. 1 ādayo) yamakavaggo opammavaggoti vadanti, mūlapaṇṇāse (ma. ni. 1.325 ādayo; 439 ādayo) yamakavaggo opammavaggo evāti apare. Sutapaṭibhānabahulānanti bahussutānaṃ paṭibhānavantānaṃ.

Sabbānīti pubbe vuttāni pañca, pacchā vuttāni aṭṭhapi vā. Sekkhaphalavimokkhapariyosāne bhavā sekkhaphalavimokkhantikā. Ṭhānāṭhānañāṇabalādīni sabbabuddhaguṇesu sakiccato pākaṭatarānīti vuttaṃ ‘‘dasa balāni viyā’’ti, aññe vā sabbaññutaññāṇādayopi sabbe bhagavato guṇavisesā asekkhaphalavimokkhantikā eva.

Paññābhūmi-mūla-sarīravavatthānavaṇṇanā

430. Imāya paññāyāti vipassanāpaññāya. Bhūmi sallakkhaṇādiggahaṇavasena pavattiṭṭhānabhāvato. Ādi-saddena āhārādīnaṃ saṅgaho daṭṭhabbo. Kasmā panete evaṃ bahudhammā bhūmibhāvena gayhanti, nanu khandhādīsu ekenāpi atthasiddhi hotīti? Na, tividhasattānuggahatthaṃ khandhādittayaggahaṇaṃ kattabbaṃ, aññathā sabbasādhāraṇo anuggaho na kato siyā. Tividhā hi sattā rūpasammūḷhā arūpasammūḷhā ubhayasammūḷhāti. Tesu ye arūpasammūḷhā, tadatthaṃ khandhānaṃ gahaṇaṃ arūpadhammānaṃ catudhā vibhattattā. Ye rūpasammūḷhā, tadatthaṃ āyatanānaṃ rūpadhammānaṃ addhekādasadhā vibhattattā. Ye pana ubhayasammūḷhā, tadatthaṃ dhātūnaṃ ubhayesampi vibhattattā. Tathā indriyabhedena tikkhindriyā majjhimindriyā mudindriyā, saṃkhittarucī majjhimarucī vitthārarucīti ca tividhā sattā, tesampi atthāya yathākkamaṃ khandhādiggahaṇaṃ katanti yojetabbaṃ. Indriyaggahaṇaṃ pana kāmaṃ ete dhammā issarā viya sahajātadhammesu issariyaṃ ādhipaccaṃ pavattenti, taṃ pana nesaṃ dhammasabhāvasiddhaṃ, na ettha kassaci vasībhāvo ‘‘suññā ete avasavattino’’ti anattalakkhaṇassa sukhaggahaṇatthaṃ. Taṃ panetaṃ catubbidhampi pavattinivattitadubhayahetuvasena diṭṭhameva upakārāvahaṃ, na aññathāti saccādidvayaṃ gahitaṃ. Ādi-saddena gahitadhammesupi ayaṃ nayo netabbo. Mūlaṃ patiṭṭhābhāvato. Sati hi sīlavisuddhiyaṃ, cittavisuddhiyañca ayaṃ paññā mūlajātā hoti, nāsatīti. Sarīraṃ paribrūhetabbato. Imissā hi paññāya santānavasena pavattamānāya pādapāṇisīsaṭṭhāniyā diṭṭhivisuddhiādikā imā pañca visuddhiyo avayavena samudāyūpalakkhaṇanayena ‘‘sarīra’’nti veditabbā.

431. Pañca khandhāti ettha pañcāti gaṇanaparicchedo, tena na tato heṭṭhā, na uddhanti dasseti. Khandhāti paricchinnadhammanidassanaṃ. Yasmā cettha khandha-saddo rāsaṭṭho ‘‘mahāudakakkhandho’’tiādīsu (a. ni. 4.51; 6.37) viya, tasmā atītādivibhāgabhinnaṃ sabbaṃ rūpaṃ rāsivasena buddhiyā ekajjhaṃ gahetvā ‘‘rūpameva khandho rūpakkhandho’’ti samānādhikaraṇasamāso daṭṭhabbo. ‘‘Tīhi khandhehi iṇaṃ dassāmā’’tiādīsu viya koṭṭhāsaṭṭhe pana khandha-sadde nibbānassāpi khandhantarabhāvo āpajjatīti? Nāpajjati atītādivibhāgābhāvato. Na hi ekassa niccassa sato nibbānassa atītādivibhāgo atthīti. Paṭhamenatthena rūparāsīti attho, dutiyena rūpakoṭṭhāsoti. Vedanākkhandhotiādīsupi eseva nayo. Kasmā panete khandhā pañceva vuttā iminā eva ca kamenāti? Bhājanabhojanabyañjanabhattakārakabhuñjakavikappadassanato, yathoḷārikayathāsaṃkilesūpadesato cāti veditabbaṃ. Vivādamūlahetubhāvaṃ saṃsārahetutaṃ, kammahetutañca cintetvā vedanāsaññā saṅkhārakkhandhato nīharitvā visuṃ khandhabhāvena desitā.

Rūpakkhandhakathāvaṇṇanā

432. Tatthāti tesu pañcasu khandhesu. Yaṃ kiñcīti anavasesapariyādānaṃ. Ruppanalakkhaṇanti atippasaṅganiyamanaṃ. Yaṃ-saddena hi sanipātena kiṃ-saddena ca gahitena aniyamatthatāya atippasaṅge āpanne taṃ ruppanasaddo nivatteti, tena rūpassa anavasesapariggaho kato hoti. Sītādīhīti sītuṇhajighacchāpipāsādīhi. Hetuatthe cetaṃ karaṇavacanaṃ. Ruppanaṃ lakkhaṇaṃ etassāti ruppanalakkhaṇaṃ. Dhammo eva dhammajātaṃ. Ruppanañcettha sītādivirodhipaccayasannipāte visadisuppatti. Nanu ca arūpadhammānampi virodhipaccayasamāgame visadisuppatti labbhatīti? Saccaṃ labbhati, na pana vibhūtataraṃ. Vibhūtataraṃ hettha ruppanaṃ adhippetaṃ sītādiggahaṇato. Yadi evaṃ, kathaṃ brahmaloke rūpasamaññā? Tatthāpi taṃsabhāvānativattanato hotiyeva rūpasamaññā, anuggāhakapaccayavasena vā. Virodhipaccayasannipāte yo attano santāne bhinne bhijjamānasseva visadisuppattihetubhāvo, taṃ ruppananti aññe. Imasmiṃ pakkhe rūpayati vikāraṃ āpādetīti rūpaṃ, purimapakkhe pana ruppatīti. Saṅghaṭṭanena vikārāpattiyaṃ ruppanasaddo niruḷhoti keci. Imasmiṃ pakkhe arūpadhammesu rūpasamaññāya pasaṅgo eva natthi saṅghaṭṭanābhāvato. Paṭighāto ruppananti apare. Sabbaṃ taṃ ekato katvāti rāsaṭṭhaṃ hadaye ṭhapetvā vadati.

Bhūtopādāyabhedatoti ettha tadadhīnavuttitāya bhavati ettha upādāyarūpanti bhūtaṃ. Bhūtāni upādiyateva, na pana sayaṃ tehi, aññehi vā upādīyatīti upādāyaṃ.

Kāmaṃ catudhātuvavatthāne vacanatthāditopi bhūtāni vibhāvitāneva, sabhāvadhammānaṃ pana lakkhaṇādivibhāvanāti katvā vuttaṃ ‘‘lakkhaṇarasapaccupaṭṭhānāni catudhātuvavatthāne vuttānī’’ti. Tattha padaṭṭhānassa avuttattā āha ‘‘padaṭṭhānato panā’’tiādi. Avacanañca tassa tassatthassa paccayatoti ettha pakārantarena vibhāvitattāti daṭṭhabbaṃ. Sabbāpīti catassopi dhātuyo. Āposaṅgahitāya tejonupālitāya vāyovitthambhitāya eva pathavīdhātuyā pavatti, na aññathāti sā sesabhūtattayapadaṭṭhānā, evamitarāpīti āha ‘‘avasesadhātuttayapadaṭṭhānā’’ti.

Catuvīsatividhanti gaṇanaparicchedo balarūpādīnaṃ paṭisedhanattho. Tattha yaṃ vattabbaṃ, taṃ parato āvi bhavissati. Cakkhatīti cakkhu, viññāṇādhiṭṭhitaṃ rūpaṃ assādentaṃ viya hotīti attho. Cakkhatīti hi ayaṃ cakkhati-saddo ‘‘madhuṃ cakkhati, byañjanaṃ cakkhatī’’tiādīsu viya assādanattho. Vuttañhetaṃ ‘‘cakkhuṃ kho, māgaṇḍiya, rūpārāmaṃ rūparataṃ rūpasamudita’’nti (ma. ni. 2.209). Aṭṭhakathāyampi vuccati ‘‘rūpesu āviñchanarasa’’nti (visuddhi. 2.433; dha. sa. aṭṭha. 600). Satipi sotādīnaṃ saddārammaṇādibhāve niruḷhattā dassane eva cakkhu-saddo pavattati padumādīsu paṅkajādisaddā viyāti daṭṭhabbaṃ. Atha vā cakkhatīti viññāṇādhiṭṭhitaṃ samavisamaṃ ācikkhantaṃ viya abhibyattaṃ vadantaṃ viya hotīti attho. Aṭṭhakathāyaṃ pana ‘‘vibhāveti cā’’ti (mahāni. aṭṭha. 13; vibha. aṭṭha. 154) vuttaṃ. Taṃ anekatthattā dhātūnaṃ vibhāvanatthatāpi cakkhati-saddassa sambhavatīti katvā vuttaṃ. Suṇāti etena, viññāṇādhiṭṭhitaṃ sayaṃ vā suṇātīti sotaṃ. Ghāyati etena, sayaṃ vā ghāyatīti ghānaṃ. Rasaggahaṇamūlakattā ajjhoharaṇassa jīvitanimittaṃ āhāraraso jīvitaṃ, tasmiṃ ninnatāya taṃ avhāyatīti jivhā niruttinayena. Kucchitānaṃ sāsavadhammānaṃ āyo uppattiṭṭhānanti kāyo anuttariyahetubhāvaṃ anāgacchantesu kāmarāganidānakammajanitesu, kāmarāgassa ca visesapaccayesu ghānajivhākāyesu kāyassa visesato sāsavapaccayattā. Tena hi phoṭṭhabbasukhaṃ assādentā sattā methunampi sevanti. Kāyindriyavatthukā vā cattāro khandhā balavakāmāsavādihetubhāvato visesena sāsavāti kucchitānaṃ sāsavadhammānaṃ āyoti kāyo vutto. Vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ rūpayatīti rūpaṃ, rūpamiva pakāsaṃ karoti saviggahamiva dassetīti attho. Anekatthattā vā dhātūnaṃ pakāsanattho eva rūpasaddo daṭṭhabbo. Sappatīti saddo, udāharīyati, sakehi vā paccayehi sappīyati sotaviññeyyabhāvaṃ upanīyatīti attho. Gandhayatīti gandho, attano vatthuṃ sūcayati apākaṭaṃ ‘‘idaṃ sugandhaṃ, duggandha’’nti pakāseti, paṭicchannaṃ vā pupphaphalādiṃ ‘‘idamettha atthī’’ti pesuññaṃ karontaṃ viya hotīti attho. Rasanti taṃ sattāti raso, asādentīti attho.

Itthiyāva indriyaṃ itthindriyaṃ, tathā purisindriyaṃ. Jīvanti tena sahajātadhammāti jīvitaṃ, tadeva indriyaṃ jīvitindriyaṃ. Hadayañca taṃ vatthu ca, hadayassa vā manoviññāṇassa vatthu hadayavatthu. Copanakāyabhāvato kāyo ca so adhippāyaviññāpanato viññatti cāti kāyaviññatti. Copanavācābhāvato, adhippāyaviññāpanato ca vacī ca sā viññatti cāti vacīviññatti. Viggahābhāvato na kassati, kasituṃ chindituṃ na sakkā, na vā kāsati dibbatīti akāsaṃ, akāsameva ākāsaṃ, tadeva nissattanijjīvaṭṭhena ākāsadhātu. Rūpassāti nipphannarūpassa. Lahubhāvo lahutā. Sayaṃ anipphannatāya ‘‘rūpassā’’ti visesitaṃ. Esa nayo sesesupi. Ayaṃ pana viseso – kammani sādhu kammaññaṃ, tassa bhāvo kammaññatā. Paṭhamaṃ, upari ca cayo pavatti upacayo. Pubbāparavasena sambandhā tati pavatti santati. Aniccassa vināsino bhāvo aniccatā. Kabalaṃ karīyatīti kabaḷīkāro. Āharatīti āhāro. Evaṃ tāva upādāyarūpaṃ saddatthato veditabbaṃ.

Kamato pana sabbesaṃ rūpadhammānaṃ nissayabhāvena mūlabhūtattā paṭhamaṃ bhūtarūpāni uddiṭṭhāni. Itaresu ajjhattikabhāvena attabhāvasamaññāya mūlabhāvato cakkhādīni pañca ādito uddiṭṭhāni. Tesaṃ visayīnaṃ ime visayāti dassetuṃ rūpādīni cattāri uddiṭṭhāni. Phoṭṭhabbaṃ pana anupādārūpattā, bhūtaggahaṇena gahitattā ca idha na gahitaṃ. Svāyaṃ attabhāvo imehi ‘‘itthī’’ti vā ‘‘puriso’’ti vā saṅkhaṃ gacchatīti dassanatthaṃ tadanantaraṃ itthipurisindriyadvayaṃ uddiṭṭhaṃ. ‘‘Iminā jīvatī’’ti vohāraṃ labbhatīti dassanatthaṃ tato jīvitindriyaṃ. Tassa imaṃ nissāya viññāṇappavattiyaṃ attahitādisiddhīti dassanatthaṃ hadayavatthu. Tassa imāsaṃ vasena sabbe kāyavacīpayogāti dassanatthaṃ viññattidvayaṃ. Imāya rūpakāyassa paricchedo, añjaso cāti dassanatthaṃ ākāsadhātu. Imehissa sukhappavatti, uppattiādayo cāti dassanatthaṃ lahutādayo. Sabbo cāyaṃ catusantatirūpasantāno iminā upatthambhīyatīti dassanatthaṃ ante kabaḷīkāro āhāro uddiṭṭhoti veditabbo.

433. Idāni yathāuddiṭṭhāni upādārūpāni lakkhaṇādito niddisituṃ ‘‘tattha rūpābhighātārahabhūtappasādalakkhaṇa’’ntiādi āraddhaṃ. Tattha tatthāti tesu upādārūpesu. Rūpe, rūpassa vā abhighāto rūpābhighāto, taṃ arahatīti rūpābhighātāraho, rūpābhighāto hotu vā mā vā evaṃsabhāvo catunnaṃ bhūtānaṃ pasādo rūpābhighātārahabhūtappasādo, evaṃlakkhaṇaṃ cakkhūti attho. Yasmā paccayantarasahito eva cakkhupasādo rūpābhihananavasena pavattati, na kevalo. Tasmā taṃsabhāvatāva pamāṇaṃ, na rūpābhighātoti dassanatthaṃ rūpābhighātārahatā vuttā yathā vipākārahaṃ kusalākusalanti. Abhighāto ca visayavisayīnaṃ aññamaññaṃ abhimukhībhāvo yogyadesāvaṭṭhānaṃ abhighāto viyāti katvā. So rūpe cakkhussa, rūpassa vā cakkhumhi hoti. Tenāha ‘‘yaṃ cakkhu anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā’’ti, ‘‘yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā’’ti (dha. sa. 597) ca ādi. Paripuṇṇāparipuṇṇāyatanattabhāvanibbattakassa kammassa nidānabhūtā kāmataṇhā, rūpataṇhā ca tadāyatanikabhavapatthanābhāvato daṭṭhukāmatādivohāraṃ arahatīti dutiyanayo sabbattha vutto. Tattha daṭṭhukāmatānidānakammaṃ samuṭṭhānaṃ etesanti daṭṭhukāmatānidānakammasamuṭṭhānāni. Evaṃvidhānaṃ bhūtānaṃ pasādo daṭṭhukāmatā…pe… pasādo, evaṃlakkhaṇaṃ cakkhu. Tassa tassa hi bhavassa mūlakāraṇabhūtā taṇhā tasmiṃ tasmiṃ bhave uppajjanārahāyatanavisayāpi nāma hotīti kāmataṇhādīnaṃ daṭṭhukāmatādivohārārahatā vuttā.

Daṭṭhukāmatāti hi daṭṭhumicchā, rūpataṇhāti attho. Ettha ca daṭṭhukāmatāya, sesānañca taṃtaṃattabhāvanibbattakakammāyūhanakkhaṇato sati purimanibbattiyaṃ vattabbaṃ natthi, asati pana maggena asamugghātitabhāvoyeva kāraṇanti daṭṭhabbaṃ. Yato maggena asamucchinnaṃ kāraṇalābhe sati uppajjitvā attano phalassa paccayabhāvūpagamanato vijjamānamevāti uppannatā atthitā pariyāyehi vuccati ‘‘ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpetī’’ti (saṃ. ni. 5.156), ‘‘santaṃ vā ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ti pajānātī’’ti (dī. ni. 2.382; ma. ni. 1.115) ca evamādīsu.

Rūpesu puggalassa, viññāṇassa vā āviñchanarasaṃ. Ādhārabhāvapaccupaṭṭhānaṃ nissayapaccayabhāvato. Daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ yesaṃ bhūtānaṃ pasādo, tevassa āsannakāraṇanti katvā. Ettha ca taṃtaṃattabhāvanipphādakasādhāraṇakammavasena purimaṃ cakkhulakkhaṇaṃ vuttaṃ kāraṇavisesassa anāmaṭṭhattā. ‘‘Evarūpaṃ nāma me cakkhu hotū’’ti evaṃ nibbattitaāveṇikakammavasena dutiyanti vadanti. Satipi pana pañcannaṃ pasādabhāvasāmaññe savisayāvabhāsanasaṅkhātassa pasādabyāpārassa vasena purimaṃ vuttaṃ. Pasādakāraṇassa satipi kammabhāvasāmaññe, ekatte vā attano kāraṇabhedena bhedadassanavasena dutiyanti daṭṭhabbaṃ. Sotādīnaṃ lakkhaṇādīsu vuttanayeneva attho veditabbo.

Etthāha – cakkhādīnaṃ indriyānaṃ kiṃ ekakammunā uppatti, udāhu nānākammunāti? Ubhayathāpīti porāṇā. Tattha nānākammunā tāva uppattiyaṃ cakkhādīnaṃ visese vattabbaṃ natthi kāraṇassa bhinnattā. Ekakammunā pana uppattiyaṃ kathaṃ nesaṃ visesoti? Kāraṇassa bhinnattā eva. Taṃtaṃbhavapatthanābhūtā hi taṇhā taṃtaṃbhavapariyāpannāyatanābhilāsatāya sayaṃ vicittarūpā upanissayabhāvena taṃtaṃbhavanibbattakakammassa vicittabhedataṃ vidahati. Yato tadāhitavisesaṃ taṃ tathārūpasamatthatāyogenānekarūpāpannaṃ viya anekaṃ visiṭṭhasabhāvaṃ phalaṃ nibbatteti. Na cettha samatthatā samatthabhāvato aññā veditabbā kāraṇavisesena āhitavisesassa visiṭṭhaphalanipphādanayogyatāmattato. Ayañca ekassapi kammassa anekindriyahetutāvisesayogo yuttito, āgamanato ca parato āgamissati. Apica ekasseva kusalacittassa soḷasādivipākacittanibbattihetutā vuccati. Lokepi ekasseva sālibījassa paripuṇṇāparipuṇṇataṇḍulaātaṇḍulaphalanibbattihetutā dissateva, kiṃ vā etāya yutticintāya. Yato kammaphalaṃ cakkhādīni, kammavipāko ca sabbaso buddhānaṃyeva ñāṇassa visayoti.

434. Kecīti mahāsaṅghikesu ekacce. Tesu hi vasudhammo evaṃ vadati ‘‘cakkhumhi tejo adhikaṃ, sote vāyu, ghāne pathavī, jivhāya āpo, kāye sabbepi samā’’ti. Cakkhādīsu tejādiadhikatā nāma tannissayabhūtānaṃ tadadhikatāyāti dassento ‘‘tejādhikānaṃ bhūtānaṃ pasādo cakkhū’’tiādimāha. Kāyo sabbesanti ko ettha viseso, nanu tejādiadhikānañca bhūtānaṃ pasādā sabbesaṃyevāti? Saccametaṃ, idaṃ pana ‘‘sabbesa’’nti vacanaṃ samānānanti imamatthaṃ dīpeti anuvattamānassa ekadesādhikabhāvassa nivāraṇavasena vuttattā. Tejādīnaṃ hi paccekaṃ adhikabhāve viya dvinnaṃ, tiṇṇaṃ vā adhikabhāvepi yathāvuttādhikabhāveneva ekakādivasena labbhamānāya omattatāyapi kāyappasādo na hotīti pākaṭoyamattho. Tasmā catunnampi bhūtānaṃ samabhāvena kāyappasādo hotīti sabbasaddo idha samabhāvadīpako daṭṭhabbo. Tejādīnanti padīpasaṅkhātassa tejassa obhāsarūpena, vāyussa saddena, pathaviyā gandhena, kheḷasaṅkhātassa udakassa rasenāti purimavāde, pacchimavāde ca yathāyogaṃ taṃtaṃbhūtaguṇehi anuggayhabhāvato, rūpādīnaṃ gahaṇe upakāritabbatoti attho. Ālokādisahakārīkāraṇasahitānaṃyeva cakkhādīnaṃ rūpādiavabhāsanasamatthatā, vivarassa ca sotaviññāṇūpanissayabhāvo guṇoti tesaṃ laddhi. Tejādīnaṃ viya pana vivarassa bhūtabhāvābhāvato yathāyoga-ggahaṇaṃ. Atha vā rūpādayo viya vivarampi bhūtaguṇoti parādhippāye tejassa ālokarūpena, ākāsasaṅkhātassa vivarassa saddena, vāyussa gandhena, udakassa rasena, pathaviyā phoṭṭhabbenāti evaṃ yathāyogaṃ taṃtaṃbhūtaguṇehīti yojanā.

Rūpādīnaṃ adhikabhāvadassanatoti aggimhi rūpassa pabhassarassa, vāyumhi saddassa sabhāvena suyyamānassa, pathaviyā surabhiādino gandhassa, āpe ca rasassa madhurassāti imesaṃ visesayuttānaṃ dassanato ‘‘rūpādayo tesaṃ guṇā’’ti paṭhamavādī āhāti. Tasseva ‘‘iccheyyāmā’’tiādinā uttaramāha. Imināva upāyena dutiyavādinopi niggaho hotīti. Atha vā rūpādivisesaguṇehi tejaākāsapathavīāpavāyūhi cakkhādīni katānīti vadantassa kaṇādassa vādaṃ uddharitvā taṃ niggahetuṃ ‘‘athāpi vadeyyu’’ntiādi vuttanti daṭṭhabbaṃ. Āsave upalabbhamānopi gandho pathaviyā āposaṃyuttāya kappāsato visadisāyāti na kappāsagandhassa adhikabhāvāpattīti ce? Na, anabhibhūtattā. Āsave hi udakasaṃyuttā pathavī udakena abhibhūtā, na kappāsapathavīti tassa eva gandhena adhikena bhavitabbaṃ. Uṇhodakasaṃyutto ca aggi upalabbhanīyo mahantoti katvā tassa phasso viya vaṇṇopi pabhassaro upalabbheyyāti uṇhodake vaṇṇato agginā anabhisambandhassa sītodakassa vaṇṇo parihāyetha. Tasmāti etassa ubhayassa abhāvā. Tadabhāvena hi rūpādīnaṃ tejādivisesaguṇatā nivattitā. Tannivattanena ‘‘tejādīnaṃ guṇehi rūpādīhi anuggayhabhāvato’’ti idaṃ kāraṇaṃ nivattitanti evaṃ paramparāya ubhayābhāvo visesaparikappanapahānassa kāraṇaṃ hotīti āha ‘‘tasmā pahāyeta’’ntiādi. Ekakalāpepi rūparasādayo visadisā, ko pana vādo nānākalāpe cakkhādayo bhūtavisesābhāvepīti dassetuṃ rūparasādinidassanaṃ vuttaṃ.

Yadi bhūtaviseso natthi, kiṃ pana cakkhādivisesassa kāraṇanti taṃ dassetuṃ ‘‘yaṃ aññamaññassā’’tiādi vuttaṃ. Ekampi kammaṃ pañcāyatanikattabhāvabhavappatthanānipphannaṃ cakkhādivisesahetutāya aññamaññassa asādhāraṇanti ca kammavisesoti ca vuttanti daṭṭhabbaṃ. Na hi taṃ yena visesena cakkhussa paccayo, teneva sotassa paccayo hoti indriyantarābhāvappattito. ‘‘Paṭisandhikkhaṇe mahaggatā cetanā kaṭattārūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.12.78) vacanena paṭisandhikkhaṇe vijjamānānaṃ sabbesaṃ kaṭattārūpānaṃ ekā cetanā kammapaccayo hotīti viññāyati. Nānācetanāya hi tadā indriyuppattiyaṃ sati parittena ca mahaggatena ca kammunā nibbattitaṃ kaṭattārūpaṃ āpajjeyyāti. Na cekā paṭisandhi anekakammanibbattā hotīti siddhamekena kammena anekindriyuppatti hotīti.

435. Anallīno nissayo etassāti anallīnanissayo, rūpasaddasaṅkhāto visayo. Gandharasānaṃ nissayā ghānajivhānaṃ nissaye allīyantīti te nissayavasena allīnā. Phoṭṭhabbaṃ sayaṃ kāyanissayaallīnaṃ bhūtattā. Aparo nayo – cakkhusotāni appattavisayaggāhakāni sāntare, adhike ca visaye viññāṇuppattihetubhāvato. Sotampi sampattavisayaggāhīti keci. Yadi sotaṃ sampattaggāhi, cittajo saddo sotaviññāṇassa ārammaṇaṃ na siyā. Na hi bahiddhā cittasamuṭṭhānānaṃ uppatti atthi. Pāḷiyañca avisesena saddārammaṇassa sotaviññāṇārammaṇabhāvo vutto. Kiñca disādesavavatthānañca saddassa na siyā, attano visayipadesassa eva gahetabbato gandho viya. Tasmā yattha uppanno saddo, tattheva ṭhito. Sace sotapathe āpāthamāgacchati, nanu dūre ṭhitehi rajakādisaddā cirena suyyantīti? Na dūrāsannānaṃ yathāpākaṭe sadde gahaṇavisesato. Yathā hi dūrāsannānaṃ vacanasadde yathāpākaṭe gahaṇavisesato ākāravisesānaṃ aggahaṇaṃ, gahaṇañca hoti, evaṃ rajakādisaddepi āsannassa ādito pabhuti yāva avasānā kamena pākaṭībhūte, dūrassa ca avasāne, majjhe vā piṇḍavasena pavattipākaṭībhūte nicchayaggahaṇānaṃ sotaviññāṇavīthiyā parato pavattānaṃ visesato lahukaṃ suto ‘‘cirena suto’’ti adhimāno hoti. So pana saddo yattha uppanno, tannissitova attano vijjamānakkhaṇe sotassa āpāthamāgacchati. Yadi saddassa bhūtaparamparāya samantato pavatti natthi, kathaṃ paṭighosuppattīti? Dūre ṭhitopi saddo aññattha paṭighosuppattiyā, bhājanādicalanassa ca ayokanto viya ayocalanassa paccayo hotīti daṭṭhabbaṃ.

436. Pubbe lakkhaṇādinā vibhāvitampi cakkhuṃ ṭhitaṭṭhānādito vibhāvetuṃ ‘‘cakkhu cetthā’’tiādi āraddhaṃ. Tattha cakkhu sādhayamānaṃ tiṭṭhatīti sambandho. Ca-kāro byatirekattho, tenassa vuccamānameva visesaṃ joteti. Etthāti etesu yathāniddiṭṭhesu pañcasu upādārūpesu. ‘‘Sarīrasaṇṭhānuppattidese’’ti etena avasesaṃ kaṇhamaṇḍalaṃ paṭikkhipati. Snehamiva satta akkhipaṭalāni byāpetvā ṭhitāheva attano nissayabhūtāhi catūhi dhātūhi katūpakāraṃ tannissiteheva āyuvaṇṇādīhi anupālitaṃ parivāritaṃ tisantatirūpasamuṭṭhāpakehi utucittāhārehi upatthambhiyamānaṃ tiṭṭhati. Sattaakkhipaṭalabyāpanavacaneneva cakkhussa anekakalāpagatabhāvaṃ dasseti. Pamāṇato ūkāsiramattanti ūkāsiramatte padese pavattanato vuttaṃ. Cakkhuviññāṇassa vatthubhāvaṃ nissayabhāvato āvajjanasampaṭicchanādīnaṃ tadārammaṇāvasānānaṃ dvārabhāvaṃ samavasaraṭṭhānato. Taṃ panetaṃ cakkhu adhiṭṭhānabhedato, tatthāpi paccekaṃ anekakalāpagatabhāvato anekampi samānaṃ sāmaññaniddesena āvajjanāya ekattā, ekasmiṃ khaṇe ekasseva ca kiccakarattā ekaṃ katvā vuttaṃ. Evampi bahūsu kathamekasseva kiccakarattaṃ. Yaṃ tattha visadaṃ hutvā rūpābhighātārahaṃ, taṃ viññāṇassa nissayo hotīti gahetabbaṃ. Phoṭṭhabbaviseso viya kāyaviññāṇassa ārammaṇabhāve.

Manupassatīti ma-kāro padasandhikaro, atha vā manūti macco.

Aṅgulivedhakaṃ aṅgulīyakaṃ.

Visamajjhāsayatāya cakkhu vammikachiddābhiratasappo viya, bilajjhāsayatāya sotaṃ udakabilābhiratakumbhīlo viya, ākāsajjhāsayatāya ghānaṃ ajaṭākāsābhiratapakkhī viya, gāmajjhāsayatāya jivhā gāmābhiratakukkuro viya, upādinnakajjhāsayatāya kāyo āmakasusānābhiratasiṅgālo viya passitabboti dassento ‘‘vammi…pe… daṭṭhabbā’’ti āha. Visamajjhāsayatā ca cakkhussa visamajjhāsayaṃ viya hotīti katvā vuttā, cakkhumato vā puggalassa ajjhāsayavasena cakkhu visamajjhāsayaṃ daṭṭhabbaṃ. Esa nayo sesesupi. Sabbopi ca yathāvutto papañco sotādīsupi yathārahaṃ veditabbo.

437. Cakkhumhi, cakkhussa vā paṭihananaṃ cakkhupaṭihananaṃ, taṃ lakkhaṇaṃ etassāti cakkhupaṭihananalakkhaṇaṃ. Paṭihananañcettha yathāvutto abhighātova. Visayabhāvo ārammaṇapaccayatā. Kāmaṃ sā eva gocaratā, tathāpi visayagocarānaṃ ayaṃ viseso – anaññatthabhāvo, tabbahulacāritā ca cakkhuviññāṇassa. Visayabhāve cassa yaṃ vattabbaṃ, taṃ parato āvi bhavissati. Yattha pana kāyaviññattiādike.

438. Itthiyā bhāvo, ‘‘itthī’’ti vā bhavati etena cittaṃ, abhidhānañcāti itthibhāvo, taṃ lakkhaṇaṃ etassāti itthibhāvalakkhaṇaṃ. Tato eva ‘‘itthī’’ti taṃsahitaṃ santānaṃ pakāsentaṃ viya hotīti vuttaṃ ‘‘itthīti pakāsanarasa’’nti. Vaṭṭaṃsatā avisadahatthapādāditā ca itthiliṅgaṃ. Thanamaṃsāvisadatā, nimmassudāṭhitā, kesabandhanaṃ, vatthaggahaṇañca ‘‘itthī’’ti sañjānanassa paccayabhāvato itthinimittaṃ. Daharakālepi suppakamusalakādīhi kīḷā, mattikatakkena suttakantanādi ca itthikuttaṃ, itthikiriyāti attho. Avisadaṭṭhānagamanādiko ākāro itthākappo. Aparo nayo – itthīnaṃ muttakaraṇaṃ itthiliṅgaṃ. Sarādhippāyā itthinimittaṃ. Avisadaṭṭhānagamananisajjākhādanabhojanādikā itthikuttaṃ. Itthisaṇṭhānaṃ itthākappo. Imāni ca itthiliṅgādīni yathāsakaṃ kammādinā paccayena uppajjamānānipi yebhuyyena itthindriyasahite eva santāne taṃtadākārāni hutvā uppajjantīti itthindriyaṃ tesaṃ kāraṇanti katvā vuttaṃ ‘‘itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhāna’’nti. Itthiliṅgādīsu eva ca kāraṇabhāvasaṅkhātena adhipatibhāvena tassa indriyatā vuttā, indriyasahite santāne itthiliṅgādiākārarūpapaccayānaṃ aññathā anuppādanato, itthiggahaṇassa ca tesaṃ rūpānaṃ paccayabhāvato.

Yasmā pana bhāvadasakepi rūpānaṃ itthindriyaṃ na janakaṃ, nāpi anupālakaṃ, upatthambhakaṃ vā, na ca aññesaṃ kalāparūpānaṃ, tasmā taṃ jīvitindriyaṃ viya sakalāparūpānaṃ, āhāro viya vā kalāpantararūpānañca ‘‘indriyaatthiavigatapaccayo’’ti pāḷiyaṃ na vuttaṃ. Yasmā ca paccayantarādhīnāni liṅgādīni, tasmā yatthassa ādhipaccaṃ, taṃsadisesu matacittakatarūpesupi taṃsaṇṭhānatā dissati. Esa nayo purisindriyepi. Yaṃ panettha visadisaṃ, taṃ vuttanayānusārena veditabbaṃ. Tayidaṃ dvayaṃ yasmā ekasmiṃ santāne saha na pavattati ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No’’tiādi (yama. 3.indriyayamaka.188) vacanato, tasmā ubhatobyañjanakassāpi ekasmiṃ khaṇe ekameva hotīti veditabbaṃ. Ye pana ‘‘sarīrekadesavutti bhāvarūpa’’nti vadanti, tesampi taṃ micchāti dassetuṃ ‘‘tadubhayampi…pe… byāpakamevā’’ti vatvā yadi evaṃ kāyappasādena saṅkaro siyāti āsaṅkaṃ nivattento ‘‘na ca kāyappasādenā’’tiādimāha. Tassattho – yadipi sakalasarīrabyāpitāya kāyappasādena aṭṭhitokāse ṭhitanti vattabbataṃ nāpajjati, tena pana bhinnanissayattā ṭhitokāse ṭhitantipi vattabbataṃ nāpajjatīti ayameva cettha nippariyāyakathā. ‘‘Rūparasādayo viyā’’ti etena samānanissayesupi nāma saṅkaro natthi lakkhaṇabhedato, kimaṅgaṃ pana bhinnanissayasabhāvesūti dasseti.

439. Sahajarūpānupālanalakkhaṇanti attanā sahajātarūpānaṃ anupālanalakkhaṇaṃ. Jīvitindriyassa ekantakammajattā sahaja-ggahaṇeneva anupāletabbānampi kammajabhāvo siddhoti kammaja-ggahaṇaṃ na kataṃ. Yathāsakaṃ khaṇamattaṭṭhāyinopi kammajarūpassa pavattihetubhāvena taṃ anupālakaṃ, tasmā sahajarūpānupālanalakkhaṇaṃ. Na hi kammajānaṃ kammaṃyeva ṭhitihetu bhavituṃ arahati āhārajādīnaṃ āhārādi viya. Kiṃ kāraṇā? Taṅkhaṇābhāvato. Tesanti sahajarūpānaṃ. Pavattanaṃ yāpanaṃ. Ṭhapanaṃ ṭhitihetutā. Attanā anupālanavasena yāpetabbāni pavattetabbāni bhūtāni etassa padaṭṭhānanti yāpayitabbabhūtapadaṭṭhānaṃ. Anupālanalakkhaṇādimhīti ādi-saddena pavattanarasādimeva saṅgaṇhāti. Atthikkhaṇeyevāti anupāletabbānaṃ atthikkhaṇeyeva. Asati anupāletabbe uppalādimhi kiṃ udakaṃ anupāleyya. Yadi kammajānaṃ ṭhitihetumantarena ṭhiti na hoti, jīvitindriyassa ko ṭhitihetūti āha ‘‘saya’’ntiādi. Yadi kammajānaṃ ṭhānaṃ jīvitindriyapaṭibaddhaṃ, atha kasmā sabbakālaṃ na ṭhapetīti āha ‘‘na bhaṅgato’’tiādi. Tassa tassa anupālanādikassa sādhanato. Taṃ sādhanañca jīvamānatāvisesassa paccayabhāvato. Indriyabaddharūpassa hi matarūpato kammajassa, tadanubandhabhūtassa ca utusamuṭṭhānādito jīvitindriyakato viseso, na kevalaṃ khaṇaṭṭhitiyā eva, pabandhānupacchedassāpi jīvitindriyaṃ kāraṇanti daṭṭhabbaṃ, itarathā āyukkhayato maraṇaṃ na yujjeyyāti.

440. Manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthūti kathametaṃ viññātabbanti? Āgamato, yuttito ca. ‘‘Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca pavattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo’’ti (paṭṭhā. 1.1.8) evamādi āgamo. Yadi evaṃ, kasmā rūpakaṇḍe taṃ na vuttanti? Tattha avacanaṃ aññakāraṇaṃ. Kiṃ pana tanti? Desanābhedo. Yathā hi cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ ekantena hadayavatthunissayaṃ. Nissitavasena ca vatthudukādidesanā pavattā ‘‘atthi rūpaṃ cakkhuviññāṇassa vatthu, atthi rūpaṃ cakkhuviññāṇassa na vatthū’’tiādinā (dha. sa. 584). Yampi ekantato hadayavatthunissayaṃ, tassa vasena ‘‘atthi rūpaṃ manoviññāṇassa vatthū’’tiādinā dukādīsu vuccamānesupi na tadanuguṇā ārammaṇadukādayo sambhavanti. Na hi ‘‘atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ na manoviññāṇassa ārammaṇa’’nti sakkā vattunti vatthārammaṇadukā bhinnagatikā siyunti ekarasā desanā na bhaveyya. Ekarasañca desanaṃ desetuṃ idha satthu ajjhāsayo. Tasmā tattha hadayavatthu na vuttaṃ, na alabbhamānattāti daṭṭhabbaṃ.

Yutti pana evaṃ veditabbā – nipphannaupādāyarūpanissayaṃ dhātudvayaṃ pañcavokārabhave. Tattha rūpāyatanādīnaṃ, ojāya ca indriyabaddhato bahipi pavattidassanato na taṃnissayatā yujjati, itthipurisindriyānampi tadubhayarahitepi santāne dhātudvayadassanato na taṃnissayatā yujjati, jīvitindriyassāpi aññakiccaṃ vijjatīti na taṃnissayatā yujjati evāti pārisesato hadayavatthu, tesaṃ nissayoti viññāyati. Sakkā hi vattuṃ nipphannaupādāyarūpanissayaṃ dhātudvayaṃ pañcavokārabhave rūpapaṭibaddhavuttibhāvato. Yaṃ yañhi rūpapaṭibaddhavutti, taṃ taṃ nipphannaupādāyarūpanissayaṃ diṭṭhaṃ yathā ‘‘cakkhuviññāṇadhātū’’ti. ‘‘Pañcavokārabhave’’ti ca visesanaṃ manoviññāṇadhātuvasena kataṃ. Manodhātu pana catuvokārabhave nattheva. Nanu ca indriyanissayatāyapi sādhanato viruddho hetu āpajjatīti? Na diṭṭhabādhanato. Diṭṭhaṃ hetaṃ cakkhuviññāṇassa viya dhātudvayassa vatthuno mandatikkhādiananuvidhānaṃ. Tathā hissa pāḷiyaṃ indriyapaccayatā na vuttā. Tena tadanuvidhānasaṅkhātā indriyanissayatā bādhīyati. Hotu dhātudvayanissayo hadayavatthu, upādāyarūpañca, etaṃ pana kammasamuṭṭhānaṃ, paṭiniyatakiccaṃ, hadayapadese ṭhitamevāti kathaṃ viññāyatīti? Vuccate – vatthurūpabhāvato kammasamuṭṭhānaṃ cakkhu viya, tato eva paṭiniyatakiccaṃ, vatthurūpabhāvatoti ca viññāṇanissayabhāvatoti attho. Aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā kiñci cintentassa hadayassa khijjanato tatthetamavaṭṭhitanti viññāyati. Tāsaññeva dhātūnanti manodhātumanoviññāṇadhātūnaṃyeva. Nissayabhāvato upari āropetvā vahantaṃ viya paccupatiṭṭhatīti ubbahanapaccupaṭṭhānaṃ. Sesaṃ heṭṭhā vuttanayameva.

441. Abhikkamo ādi yesaṃ te abhikkamādī. Ādi-saddena paṭikkamasamiñjanapasāraṇaukkhepanaavekkhepanādikā sabbā kiriyā pariggayhati. Tesaṃ abhikkamādīnaṃ pavattakaṃ cittaṃ samuṭṭhānaṃ yassā sā abhikkamādippavattakacittasamuṭṭhānā, vāyodhātu. Tassā yaṃ sahajarūpakāyassa thambhanasandhāraṇacalanasaṅkhātaṃ kiccaṃ, tassa sahakārīkāraṇabhūto ākāraviseso kāyaviññatti nāmāti dassento āha ‘‘abhikkamādi…pe… kāyaviññattī’’ti.

Kassa pana ākāravikāroti? Sāmatthiyato vāyodhātuadhikānaṃ cittajamahābhūtānaṃ. Kiṃ taṃ sāmatthiyaṃ? Cittajatā, upādāyarūpatā ca. Atha vā vāyodhātuyā ākāravikāro sahaja…pe… paccayoti sambandhitabbaṃ. Yadi evaṃ viññattiyā upādāyarūpabhāvo na yujjati. Na hi upādāyarūpaṃ ekabhūtasannissayaṃ atthi. ‘‘Catunnaṃ mahābhūtānaṃ upādāyarūpa’’nti hi vuttaṃ, nāyaṃ doso catunnaṃ vikāro catūsu ekassāpi hoti catusādhāraṇadhanaṃ viya. Vāyodhātuadhikatāya ca kalāpassa ‘‘vāyodhātuyā’’ti vacanaṃ na virujjhati. Evaṃ adhikatā ca sāmatthiyato, na pamāṇato. Aññathā hi avinibbhogavuttitā na yujjeyya. Vāyodhātuyā evāti keci. Tesaṃ matena viññattiyā upādāyarūpatā durupapādā. Na hi ekassa vikāro catunnaṃ hoti. Sā panāyaṃ hatthacalanādīsu phandamānavaṇṇaggahaṇānantaramaviññāyamānantarena manodvārajavanena gayhati. Phandamānavaṇṇavinimutto koci vikāro atthi. Tassa ca taggahaṇānantaraṃ gahaṇaṃ hotīti kathametaṃ viññāyatīti adhippāyaggahaṇato. Na hi viññattivikārarahitesu rukkhacalanādīsu ‘‘idamesa kāreti maññe’’ti adhippāyaggahaṇaṃ diṭṭhaṃ, hatthacalanādīsu pana diṭṭhaṃ. Tasmā phandamānavaṇṇavinimutto koci vikāro atthi adhippāyassa ñāpakoti viññāyati. Ñāpako ca hetu ñāpetabbamatthaṃ sayaṃ gahito eva ñāpeti, na vijjamānatāmattenāti vaṇṇaggahaṇānantaraṃ vikāraggahaṇampi anumānato viññāyati. Tathā hi vadanti –

‘‘Visayattamanāpannā, saddā nevatthabodhakā;

Na sattāmattato atthe, te aññātā pakāsakā’’ti.

Yadi vikāraggahaṇameva kāraṇaṃ adhippāyaggahaṇassa, kasmā aggahitasaṅketānaṃ adhippāyaggahaṇaṃ na hotīti? Na kevalaṃ vikāraggahaṇameva adhippāyaggahaṇassa kāraṇaṃ, atha kho purimasiddhasambandhaggahaṇañca imassa upanissayoti daṭṭhabbaṃ. Thambhanasandhāraṇacalanāni viññattivikārasahitāya vāyodhātuyā hontīti vuttaṃ. Kiṃ sabbāva vāyodhātū sabbāni tāni karontīti? Nayidamevaṃ. Sattamajavanasambhūtā hi vāyodhātu purimajavanasambhūtā vāyodhātuyo upathambhakapaccaye labhitvā desantaruppattihetubhāvena calayati cittajarūpaṃ, na itarā. Itarā pana santhambhanasandhāraṇamattaṃ karontiyo tassā upakārāya honti. Desantaruppatti eva calananti nimitte ca kattubhāvo samāropitoti daṭṭhabbaṃ. Aññathā dhammānaṃ abyāpāratā, khaṇikatā ca na siyā. Sattahi yugehi ākaḍḍhitabbasakaṭamettha aṭṭhakathāyaṃ nidassitaṃ. Cittajarūpe pana calante taṃsambandhatāya utukammāhārajarūpampi calati nadīsote pakkhittasukkhagomayapiṇḍaṃ viya phandamānavaṇṇaggahaṇānantaraṃ viññattiggahaṇassa vuttattā. Kiṃ calanakarā eva vāyodhātu viññattivikārasahitāti? Nayidamevaṃ, tathā calayitumasakkuṇantiyopi thambhanasandhāraṇamattakarā paṭhamajavanādisambhūtāpi vāyodhātuyo viññattivikārasahitā evāti gahetabbaṃ. Yena disābhāgenāyaṃ abhikkamādiṃ pavattetukāmo, tadabhimukhavikārasabbhāvato. Adhippāyasahabhāvī hi vikāro viññatti. Evañca katvā manodvārāvajjanassāpi viññattisamuṭṭhāpakavacanaṃ suṭṭhu yujjati. Yathāvuttavikāraggahaṇamukhena taṃsamaṅgino adhippāyo viññāyatīti vuttaṃ ‘‘adhippāyappakāsanarasā’’ti.

Kāyavipphandanassa hetubhūtāya vāyodhātuyā vikārabhāvato pariyāyena viññatti kāyavipphandanahetubhāvapaccupaṭṭhānā vuttā. Cittasamuṭṭhānavāyodhātupadaṭṭhānāti ca vāyodhātuyā kiccādhikatāya vuttaṃ. Kāyavipphandanena adhippāyaviññāpanahetuttāti kāyavipphandanena karaṇabhūtena adhippāyassa viññāpanahetubhāvato kāyaviññattīti vuccatīti sambandho. Ayañhettha attho – viññāpetīti viññatti. Kiṃ viññāpeti? Adhippāyaṃ. Kena? Kāyena. Kīdisena? Vipphandamānenāti. Dutiyanaye pana yathāvuttena kāyena viññāyatīti kāyaviññatti. Sesaṃ vuttanayameva.

Atthāvabodhanasamattho vacīviseso vacībhedo. Tena vāyuvanappatinadīghosādiṃ nivatteti. Tassa pavattakaṃ cittaṃ samuṭṭhānaṃ yassā sā vacībhedappavattakacittasamuṭṭhānā, pathavīdhātu. Tassā yaṃ upādinnasaṅkhātassa akkharuppattiṭṭhānassa ghaṭṭanasaññitaṃ kiccaṃ, tassa sahakārīkāraṇabhūto ākāraviseso vacīviññatti nāmāti dassento āha ‘‘vacībhe…pe… vacīviññattī’’ti.

Idāni ‘‘kassa pana ākāravikāro’’tiādi kāyaviññattiyaṃ vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – yathā tattha ‘‘phandamānavaṇṇaggahaṇānantara’’nti vuttaṃ, evamidha ‘‘suyyamānasaddasavanānantara’’nti yojetabbaṃ. Idha ca thambhanādīnaṃ abhāvato ‘‘sattamajavanasambhūtā’’tiādinayo na labbhati. Ghaṭṭanena hi saddhiṃ saddo uppajjati. Ghaṭṭanañca paṭhamajavanādīsupi labbhateva. Ghaṭṭanaṃ paccayavasena bhūtakalāpānaṃ aññamaññaṃ āsannataruppādo. Calanaṃ ekassāpi desantaruppādaparamparatāti ayametesaṃ viseso. Yathā ca vāyodhātuyā calanaṃ kiccaṃ, evaṃ pathavīdhātuyā ghaṭṭanaṃ. Tenevāha ‘‘pathavīdhātuyā upādinnaghaṭṭanassa paccayo’’ti. Sesaṃ vuttanayameva. Yathā hītiādi kāyavacīviññattīnaṃ anumānavasena gahetabbabhāvavibhāvanaṃ. Yathā hi ussāpetvā baddhagosīsādirūpāni disvā tadanantarappavattāya aviññāyamānantarāya manodvāravīthiyā gosīsādīnaṃ udakasahacārippakārasaññāṇākāraṃ gahetvā udakaggahaṇaṃ hoti, evaṃ vipphandamānasamuccāriyamānavaṇṇasadde gahetvā tadanantarapavattāya aviññāyamānantarāya manodvāravīthiyā purimasiddhasambandhagahaṇūpanissayasahitāya sādhippāyavikāraggahaṇaṃ hoti.

442. Rūpāni paricchindati, sayaṃ vā tehi paricchijjati, rūpānaṃ vā paricchedamattaṃ rūpaparicchedo, taṃ lakkhaṇaṃ etissāti rūpaparicchedalakkhaṇā. Ayaṃ hi ākāsadhātu taṃ taṃ rūpakalāpaṃ paricchindantī viya hoti. Tenāha ‘‘rūpapariyantappakāsanarasā’’ti. Atthato pana yasmā rūpānaṃ paricchedamattaṃ hutvā gayhati, tasmā vuttaṃ ‘‘rūpamariyādapaccupaṭṭhānā’’ti. Yasmiṃ kalāpe bhūtānaṃ paricchedo, teheva asamphuṭṭhabhāvapaccupaṭṭhānā. Vijjamānepi hi kalāpantarabhūtānaṃ kalāpantarabhūtehi samphuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ so paricchedo, tehi so asamphuṭṭhova. Aññathā paricchinnatā na siyā tesaṃ bhūtānaṃ byāpibhāvāpattito. Abyāpitā hi asamphuṭṭhatā. Tenāha bhagavā ‘‘asamphuṭṭhaṃ catūhi mahābhūtehī’’ti (dha. sa. 637, 724). Kaṇṇacchiddamukhavivarādivasena ca chiddavivarabhāvapaccupaṭṭhānā vā. Yesaṃ rūpānaṃ paricchedo, tattheva tesaṃ paricchedabhāvena labbhatīti vuttaṃ ‘‘paricchinnarūpapadaṭṭhānā’’ti. ‘‘Yāya paricchinnesū’’tiādinā ākāsadhātuyā taṃtaṃkalāpānaṃ kalāpantarehi asaṅkarakāraṇataṃ dasseti.

443. Adandhatāti agarutā. Vinodanaṃ vikkhipanaṃ, apanayananti attho. Athaddhatāti akathinatā. Attano mudubhāveneva sabbakiriyāsu avirodhitā. Mudu hi katthaci na virujjhati. Tīsupi ṭhānesu paṭipakkhe a-kāro dandhatādihetūnaṃ paṭipakkhasamuṭṭhānattā lahutādīnanti keci. Apare pana ‘‘sattāpaṭisedhe’’ti vadanti. Sarīrena kattabbakiriyānaṃ anukūlatāsaṅkhātakammaññabhāvo lakkhaṇaṃ etissāti sarīrakiriyānukūlakammaññabhāvalakkhaṇā. Akammaññaṃ dubbalaṃ nāma hotīti kammaññatā adubbalabhāvapaccupaṭṭhānā vuttā.

Lahutādīnaṃ aññamaññāvijahanena duviññeyyanānattatā vuttāti taṃtaṃvikārādhikarūpehi taṃnānattappakāsanatthaṃ ‘‘evaṃ santepī’’ti vuttaṃ. Dhātukkhobho vātapittasemhapakopo, rasādidhātūnaṃ vā vikārāvatthā. Dvidhā vuttopi atthato pathavīdhātuādīnaṃ dhātūnaṃyeva vikāroti daṭṭhabbo. Paṭipakkhapaccayā sappāyautuāhārāvikkhittacittatā. Te ca taṃtaṃvikārassa visesapaccayabhāvato vuttā, avisesena pana sabbe sabbesaṃ paccayā. Yato nesaṃ aññamaññāvijahanaṃ, iddhivaḷañjanādīsu viya vasavattanaṃ maddavappakāro. Suparimadditacammasudhantasuvaṇṇagahaṇañcettha mudukammaññasadisarūpanidassanamattaṃ, na taṃ idha adhippetaṃ mudutākammaññatāsabbhāvato. Na hi anindriyabaddharūpasantāne lahutādīni sambhavanti, indriyabaddhepi rūpabhave na santi dandhattakarādidhātukkhobhābhāvato. Sati hi tādise dhātukkhobhe tappaṭipakkhapaccayasamuṭṭhānāhi lahutādīhi bhavitabbanti keci, taṃ akāraṇaṃ. Na hi vūpasametabbapaccanīkāpekkho tabbirodhidhammasamuppādo, tathā sati sahetukakiriyacittuppādesu kāyalahutādīnaṃ abhāvova siyā. Kasmā pana kammajarūpesu lahutādayo na hontīti? Paccuppannapaccayāpekkhattā. Aññathā sabbadābhāvīhi lahutādīhi bhavitabbaṃ siyāti.

444. Ādi cayo, īsaṃ vā cayoti ācayo, yathāpaccayaṃ tato tato āgatassa viya cayoti vā ācayo, tadubhayaṃ ekajjhaṃ gahetvā ācayo lakkhaṇaṃ etassāti ācayalakkhaṇo. Rūpassa upacayo paṭhamuppādo, vaḍḍhi ca ‘‘upaññattaṃ upasitta’’ntiādīsu viya upa-saddassa paṭhamūpariatthassa nidassanato. Pubbantatoti pubbakoṭṭhāsato, anāgatabhāvatoti attho. Uppajjamāne rūpadhamme uppādo anāgatakkhaṇato ummujjāpento viya hotīti vuttaṃ ‘‘ummujjāpanaraso’’ti. Tathā so ‘‘ime rūpadhammā’’ti niyyātento viya gayhatīti āha ‘‘niyyātanapaccupaṭṭhāno’’ti. Paripuṇṇabhāvapaccupaṭṭhānatā ‘‘uparicayo upacayo’’ti imassa atthassa vasena veditabbā. Pavattilakkhaṇāti rūpānaṃ pavattananti lakkhitabbā. Anuppabandhanarasāti pubbāparavasena anu anu pabandhanakiccā. Tato eva anupacchedavasena gahetabbato anupacchedapaccupaṭṭhānā.

Ubhayampīti upacayo santatīti ubhayampi. Jātirūpassevāti rūpuppādasseva adhivacanaṃ. Yadi evaṃ kasmā vibhajja vuttāti āha ‘‘ākāranānattato’’ti, jātirūpassa pavattiākārabhedatoti attho. Veneyyavasena vibhajjakathane kāraṇaṃ parato āvi bhavissati. Kathaṃ panetaṃ viññātabbaṃ, pavattiākāranānattato jātirūpassa bhedo, na sabhāvatoti? Niddesatoti dassento ‘‘yasmā panā’’tiādimāha. Tattha yo āyatanānanti yo aḍḍhekādasannaṃ rūpāyatanānaṃ ādicayattā ‘‘ācayo’’ti vutto. So eva upacayo paṭhamuppādabhāvato upa-saddo paṭhamatthoti katvā. Yo pana tattheva uppajjamānānaṃ upari cayattā upacayo, sā eva santati anupabandhavasena uppattibhāvato. Atha vā yo āyatanānaṃ ācayo paṭhamabhāvena upalakkhito uppādo, so pana tattheva uppajjamānānaṃ upari cayattā upacayo, vaḍḍhīti attho. Upacayo vaḍḍhibhāvena upalakkhito uppādo, eva santati pabandhākārena uppattibhāvato. Tenāha ‘‘aṭṭhakathāyampī’’tiādi.

Tattha evaṃ kiṃ kathitanti ‘‘yo āyatanānaṃ ācayo’’tiādinā (dha. sa. 641) niddesena kiṃ atthajātaṃ kathitaṃ hoti? Āyatanena ācayo kathito. Ācayupacayasantatiyo hi nibbattibhāvena ācayo evāti āyatanehi ācayādīnaṃ pakāsitattā tehi ācayo kathito. Āyatanānaṃ ācayādivacaneneva ācayasabhāvāni uppādadhammāni āyatanānīti ācayena taṃpakatikaṃ āyatanaṃ kathitaṃ. Lakkhaṇañhi uppādo, na rūparūpanti.

Rūpaparipāko rūpadhammānaṃ jiṇṇatā. Upanayanarasāti bhaṅgupanayanakiccā. Sabhāvānapagamepīti kakkhaḷatādisabhāvassa avigamepi. Ṭhitikkhaṇe hi jarā, na ca tadā dhammo sabhāvaṃ vijahati nāma. Navabhāvo uppādāvatthā, tassa apagamabhāvena gayhatīti āha ‘‘navabhāvāpagamapaccupaṭṭhānā’’ti. ‘‘Arūpadhammāna’’nti idaṃ tesaṃ jarāya suṭṭhu paṭicchannatāya vuttaṃ. Rūpadhammānampi hi khaṇikajarā paṭicchannā eva, yā avīcijarātipi vuccati. Esa vikāroti khaṇḍiccādivikāramāha. So hi arūpadhammesu na labbhati. Yā avīcijarā nāma, tassāpi esa vikāro natthīti sambandhitabbaṃ. Natthi etissā jarāya vīcīti avīcijarā, navabhāvato duviññeyyantarajarāti attho.

Parito sabbaso ‘‘bhijjana’’nti lakkhitabbāti paribhedalakkhaṇā. Niccaṃ nāma dhuvaṃ, rūpaṃ pana khaṇabhaṅgitāya yena bhaṅgena na niccanti aniccaṃ, so aniccassa bhāvoti aniccatā. Sā pana yasmā ṭhitippattaṃ rūpaṃ vināsabhāvena saṃsīdantī viya hotīti vuttaṃ ‘‘saṃsīdanarasā’’ti. Yasmā ca sā rūpadhammānaṃ bhaṅgabhāvato khayavayākāreneva gayhati, tasmā vuttaṃ ‘‘khayavayapaccupaṭṭhānā’’ti.

445. Ojālakkhaṇoti ettha aṅgamaṅgānusārino rasassa sāro upathambhabalakaro bhūtanissito eko viseso ojā. Kabaḷaṃ karīyatīti kabaḷīkāro. Āharīyatīti āhāro, kabaḷaṃ katvā ajjhoharīyatīti attho. Idaṃ pana savatthukaṃ ojaṃ dassetuṃ vuttaṃ. Bāhiraṃ āhāraṃ paccayaṃ labhitvā eva ajjhattikāhāro rūpaṃ uppādeti, so pana rūpaṃ āharatīti āhāro. Tenāha ‘‘rūpāharaṇaraso’’ti. Tato eva ojaṭṭhamakarūpuppādanena imassa kāyassa upathambhanapaccupaṭṭhāno. Ojāya rūpāharaṇakiccaṃ bāhirādhīnanti āha ‘‘āharitabbavatthupadaṭṭhāno’’ti.

446. Balarūpantiādīsu imasmiṃ kāye balaṃ nāma atthi, sambhavo nāma atthi, rogo nāma atthi, ‘‘jāti sañjātī’’ti (vibha. 191) vacanato jāti nāma atthi, tehipi catūhi mahābhūtehi vinā abhāvato upādāyarūpehi bhavitabbanti adhippāyo. Ekaccānanti abhayagirivāsīnaṃ. Paṭikkhittanti ettha evaṃ paṭikkhepo veditabbo – middhaṃ rūpameva na hoti nīvaraṇesu desitattā. Yassa hi nīvaraṇesu desanā, taṃ na rūpaṃ yathā kāmacchando. Siyā panetaṃ duvidhaṃ middhaṃ rūpaṃ, arūpañcāti. Tattha yaṃ arūpaṃ, taṃ nīvaraṇesu desitaṃ ‘‘na rūpa’’nti? Taṃ na, visesavacanābhāvato. Na hi visesetvā middhaṃ nīvaraṇesu desitaṃ, tasmā middhassa duvidhataṃ parikappetvāpi na sakkā nīvaraṇabhāvaṃ nivattetuṃ. Sakkā hi vattuṃ ‘‘yaṃ taṃ arūpato aññaṃ middhaṃ parikappitaṃ, tampi nīvaraṇaṃ middhasabhāvattā itaraṃ middhaṃ viyā’’ti.

Bhavatu nīvaraṇaṃ, ko virodhoti ce? Nīvaraṇañca pahātabbaṃ. Pañca nīvaraṇe pahāya ‘‘addhā munīsi sambuddho, natthi nīvaraṇā tavā’’ti (su. ni. 546) vacanato. Appahātabbañca rūpaṃ ‘‘katame dhammā neva dassanena na bhāvanāya pahātabbā? Catūsu bhūmīsu kusalaṃ, catūsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ, rūpañca nibbānañca. Ime dhammā neva dassanena na bhāvanāya pahātabbā’’ti (dha. sa. 1407) vacanato. Na cettha tadārammaṇakilesappahānaṃ adhippetaṃ ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahathā’’tiādīsu (saṃ. ni. 3.34) viya kāmacchandādīnaṃ tathā pahānassa anadhippetattā. Tasmā na middhaṃ rūpaṃ. Yadi middhassa rūpabhāvaṃ na sampaṭicchatha, kathaṃ bhagavato niddā. Middhañhi ‘‘niddāpacalāyikā’’tiādinā vibhaṅge vibhattattā niddāti? Na middhaṃ niddā, niddāhetubhāvato pana taṃ ‘‘niddā’’ti vibhattaṃ yathā itthiliṅgādi. Evampi niddāhetuno middhassa abhāvato kathaṃ bhagavato niddāti? Niddā bhagavato sarīragilāniyā, na middhena. Sā ca natthīti na sakkā vattuṃ ‘‘piṭṭhi me āgilāyati, tamahaṃ āyamissāmī’’ti (ma. ni. 2.22) vacanato. Na cettha evamavadhāraṇaṃ middhameva niddāhetūti, niddāhetu eva middhanti evamavadhāraṇā. Tasmā aññopi atthi niddāhetu, ko pana soti? Sarīragilāniyā. Tena vuttaṃ ‘‘niddā bhagavato sarīragilāniyā, na middhenā’’ti.

Niddā ca bhagavato natthīti na sakkā vattuṃ ‘‘abhijānāmi kho panāhaṃ aggivessana…pe… divā supitā’’ti (ma. ni. 1.387) vacanato. Itopi na middhaṃ rūpaṃ sampayogavacanato. Vuttañhi ‘‘thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā’’tiādi (dha. sa. 1176). Na cettha yathālābhabhavanaṃ? Sakkā paccetuṃ ‘‘sakkharakathalikampi macchagumbampi carantampi tiṭṭhantampī’’tiādi (dī. ni. 1.249) viya appasiddhatāya rūpabhāvassa. Siddhe hi tassa rūpabhāve sambhavato yathālābhapaccayo yujjeyyāti. Itopi na rūpaṃ middhaṃ āruppesu uppajjanato. Vuttampi cetaṃ ‘‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā’’ti (paṭṭhā. 3.8.8) imassa vibhaṅge ‘‘āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ uppajjatī’’ti vitthāro. Tasmā ‘‘na middhaṃ rūpa’’nti yaṃ aṭṭhakathāsu paṭikkhittaṃ, taṃ supaṭikkhittameva.

Itaresūti balarūpādīsu. Kammasamuṭṭhānassāpi rogassa visabhāgapaccayasamuppanno dhātukkhobho āsannakāraṇaṃ, pageva itarassa. So ca atthato rūpadhammānaṃ vikārāvatthāṭhitibhaṅgakkhaṇesu eva siyāti vuttaṃ ‘‘rogarūpaṃ jaratāaniccatāgahaṇena gahitamevā’’ti. Upacayasantatigahaṇena gahitamevāti tabbinimuttassa rūpuppādassa abhāvato. Upādāvatthāya ca aññā jāti nāma nattheva. Sambhavo kāmadhātuyaṃ ekacciyasattānaṃ indriyaparipākapaccayo āpodhātuyā pavattiākāravisesoti āha ‘‘sambhavarūpaṃ āpodhātuggahaṇena gahitamevā’’ti. Kāyabalaṃ nāma atthato vāyodhātuyā pavattiākāraviseso tassā vipphārabhāvato. Yato naṃ ‘‘pāṇabala’’nti vadanti, tenāha ‘‘balarūpaṃ vāyodhātuggahaṇena gahitamevā’’ti. Kasmā pana nesaṃ ayathākkamato paṭikkhepo katoti? Visuṃ natthīti katvā anupalabbhamānattā anādaradassanatthaṃ, middhapaṭikkhepo vā mahāpañhoti paṭhamaṃ kato. Tadanusārena paṭilomanayena itaresampi abhāvo vuttoti veditabbaṃ.

‘‘Itī’’ti idaṃ ‘‘aṭṭhavīsatividha’’nti iminā sambandhitabbaṃ, iminā vuttakkamena aṭṭhavīsatividhaṃ hotīti. So ca kho pāḷiyaṃ āgatanayenevāti anūnatā veditabbā. Anadhikabhāvo pana dassito eva.

447. Sampayuttadhammarāsi hinoti etena patiṭṭhahatīhi hetu, mūlaṭṭhena lobhādiko, alobhādiko ca, tādiso hetu na hotīti nahetu. Nāssa hetu atthīti ahetukaṃ, sahetukapaṭiyogibhāvato hetunā saha na uppajjatīti attho. Ahetukameva hetunā vippayuttatāya hetuvippayuttaṃ. Dhammanānattābhāvepi hi saddatthanānattena veneyyavasena dukantaradesanā hotīti dukapadavasena cetaṃ vuttaṃ. Paccayādhīnavuttitāya saha paccayenāti sappaccayaṃ. Attano paccayehi loke niyuttaṃ, viditanti vā lokiyaṃ. Ā bhavaggaṃ, ā gotrabhuṃ vā savantīti āsavā, saha āsavehīti sāsavaṃ, āsavehi ālambitabbanti attho. Ādisaddena saṃyojanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ saṃkilesikaṃ parāmaṭṭhaṃ acetasikaṃ cittavippayuttaṃ narūpāvacaraṃ naarūpāvacaraṃ naapariyāpannaṃ aniyataṃ aniyyānikaṃ aniccanti evamādīnaṃ saṅgaho daṭṭhabbo.

Āhito ahaṃ māno etthāti attā, attabhāvo. Taṃ attānaṃ adhikicca uddissa pavattā ajjhattā, indriyabaddhadhammā, tesu bhavaṃ ajjhattikaṃ, cakkhādi. Aṭṭhakathāyaṃ pana vuttanayena ajjhattameva ajjhattikaṃ yathā venayikoti (a. ni. 8.11; pārā. 8) imamatthaṃ sandhāya vuttaṃ ‘‘attabhāvaṃ adhikicca pavattattā ajjhattika’’nti. Sesaṃ tevīsatividhaṃ. ‘‘Tato bāhirattā’’ti idaṃ ajjhattikalakkhaṇābhāvato vuttaṃ. Ghaṭṭanavasenāti visayī, visayo ca hutvā saṅghaṭṭanavasena. Sesaṃ soḷasavidhaṃ. Viparītattāti ghaṭṭanavasena agahetabbato. Duppaṭivijjhasabhāvattāti sukhumabhāvena duviññeyyasabhāvattā. Ñāṇassa āsanne na hotīti dūre. Terasa hadayavatthupariyosānāni. Sabhāvenevāti ‘‘rūpassa paricchedo, rūpassa vikāro, rūpassa upacayo’’tiādinā aggahetvā attano sabhāveneva kakkhaḷattādinā ñāṇena paricchijja gahetabbato. Sesaṃ dasavidhaṃ. Tabbiparītatāyāti sabhāvena apariggahitabbato. Sotādīnampi cakkhuno viya pasannasabhāvattā eva yathāsakaṃ visayaggahaṇapaccayatāti dassento āha ‘‘cakkhādi…pe… pasādarūpa’’nti. Viparītattāti tabbidhurasabhāvattā. Adhipatiyaṭṭhenāti ettha cakkhādīnaṃ tāva pañcannaṃ cakkhuviññāṇādīsu ādhipateyyaṃ tesaṃ paṭumandabhāvānuvattanato, itthipurisindriyadvayassa sakicce jīvitindriyassa sahajarūpānupālane. Tadubhayaṃ heṭṭhā vuttameva. Upādinnattāti gahitattā. Kammanibbattañhi ‘‘mametaṃ phalaṃ’’nti kammunā gahitaṃ viya hoti apaṭikkhepato.

448. Sanidassanakammajādīnaṃ tikānanti sanidassanattikassa, kammajādittikānañca. Oḷāriketi dvādasavidhe oḷārikarūpe. Rūpanti rūpāyatanaṃ. Daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanaṃ, paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighaṃ, sanidassanañca taṃ sappaṭighañcāti sanidassanasappaṭighaṃ. Tattha yassa daṭṭhabbabhāvo atthi, taṃ sanidassanaṃ. Cakkhuviññāṇagocarabhāvova daṭṭhabbabhāvo. Tassa rūpāyatanato anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā vuttaṃ ‘‘saha nidassanena sanidassana’’nti. Dhammabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro viseso, so añño viya katvā upacarituṃ yutto. Evaṃ hi atthavisesāvabodho hotīti. Yo sayaṃ, nissayavasena ca sampattānaṃ, asampattānañca paṭimukhabhāvo aññamaññaṃ patanaṃ, so paṭihananabhāvo, yena byāpārādivikārapaccayantarasahitesu cakkhādīnaṃ visayesu vikāruppatti. Sesaṃ ekādasavidhaṃ oḷārikarūpaṃ. Tañhi sanidassanattābhāvato anidassanaṃ, vuttanayeneva sappaṭighaṃ. Ubhayapaṭikkhepena anidassanaappaṭighaṃ. Kammato jātanti ettha yaṃ ekantakammasamuṭṭhānaṃ aṭṭhindriyāni, hadayañcāti navavidhaṃ rūpaṃ, yañca navavidhe catusamuṭṭhāne kammasamuṭṭhānaṃ navavidhameva rūpanti evaṃ aṭṭhārasavidhampi kammato uppajjanato kammajaṃ. Yañhi jātañca yañca jāyati yañca jāyissati, taṃ sabbampi ‘‘kammaja’’nti vuccati yathā duddhanti. Tadaññapaccayajātanti kammato aññapaccayato jātaṃ utucittāhārajaṃ. Nakutocijātanti lakkhaṇarūpamāha. Viññattidvayaṃ, saddo, ākāsadhātu, lahutādittayaṃ cittasamuṭṭhānāni avinibbhogarūpānīti etaṃ pañcadasavidhaṃ rūpaṃ cittajaṃ. Ākāsadhātu, lahutādittayaṃ, āhārasamuṭṭhānāni avinibbhogarūpānīti etaṃ dvādasavidhaṃ rūpaṃ āhārajaṃ. Ettha saddaṃ pakkhipitvā terasavidhaṃ rūpaṃ ututo samuṭṭhitaṃ utujaṃ. Sesaṃ kammajatike vuttanayānusāreneva veditabbaṃ.

449. Diṭṭhādicatukkavasena, rūparūpādicatukkavasena, vatthādicatukkavasenāti pāṭekkaṃ catukkasaddo yojetabbo. Yaṃ rūpāyatanaṃ adakkhi yaṃ passati yaṃ dakkhissati yaṃ passeyya, taṃ sabbaṃ diṭṭhaṃ nāma diṭṭhasabhāvānātivattanato yathā duddhanti. Esa nayo sesesupi. Dassanavisayattāti cakkhuviññāṇaviññeyyattā. Savanavisayattāti sotaviññāṇaviññeyyattā. Gandharasaphoṭṭhabbattayanti gandho raso phoṭṭhabbanti etaṃ tayaṃ. Mutaṃ nāma mutvā patvā gahetabbato. Tenāha ‘‘sampattaggāhakaindriyavisayattā’’ti.

Kimidaṃ phoṭṭhabbaṃ nāmāti? Pathavītejovāyodhātuttayaṃ. Kasmā panettha āpodhātu aggahitā, nanu sītatā phusitvā gayhati, sā ca āpodhātūti? Saccaṃ gayhati, na pana sā āpodhātu. Kiñcarahīti? Tejodhātu eva. Mande hi uṇhabhāve sītabuddhi. Na hi sītaṃ nāma koci guṇo atthi, kevalaṃ pana uṇhabhāvassa mandatāya sītatābhimāno. Kathametaṃ viññātabbanti ce? Anavaṭṭhitattā sītabuddhiyā yathā pārāpāre. Tathā hi ghammakāle ātape ṭhitānaṃ chāyaṃ paviṭṭhānaṃ sītabuddhi hoti, tattheva pana pathavīgabbhato uṭṭhitānaṃ uṇhabuddhi. Yadi hi sītatā āpodhātu siyā, ekasmiṃ kalāpe uṇhabhāvena saddhiṃ upalabbheyya, na ca upalabbhati. Tasmā viññāyati na āpodhātu sītatāti. Idañca bhūtānaṃ avinibbhogavuttitaṃ icchantānaṃ uttaraṃ, anicchantānampi pana catunnaṃ bhūtānaṃ ekasmiṃ kalāpe kiccadassanena sabhāgavuttitāya sādhitāya uttarameva. Ye pana ‘‘vāyodhātuyā lakkhaṇaṃ sītatā’’ti vadanti, tesampi idameva uttaraṃ. Yadi hi vāyodhātu sītatā siyā, ekasmiṃ kalāpe uṇhabhāvena saddhiṃ sītatā upalabbheyya, na ca upalabbhati. Tasmā viññāyati na vāyodhātu sītatāti. Yesaṃ pana dravatā āpodhātu, sā ca phusitvā gayhatīti dassanaṃ. Te vattabbā ‘‘dravabhāvopi phusīyatīti āyasmantānaṃ adhimānamattaṃ saṇṭhānaṃ viyā’’ti. Vuttañhetaṃ purātanehi –

‘‘Dravatā sahavuttīni, tīṇi bhūtāni samphusaṃ;

‘Dravataṃ samphusāmī’ti, lokoyamabhimaññati.

‘‘Phusaṃ bhūtāni saṇṭhānaṃ, manasā gaṇhate yathā;

‘Paccakkhato phusāmī’ti, ñātabbā dravatā tathā’’ti.

Sesanti yathāvuttaṃ rūpādisattavidhaṃ rūpaṃ ṭhapetvā avasiṭṭhaṃ ekavīsatividhaṃ rūpaṃ. Viññāṇassevāti manoviññāṇasseva. Avadhāraṇena rūpāyatanādīnampi manoviññāṇaviññeyyatte niyamābhāvato na viññātarūpatāti saṅkarābhāvaṃ dasseti.

Nipphannarūpaṃ panettha rūparūpaṃ nāmāti yadettha aṭṭhavīsatividhe rūpe ‘‘nipphanna’’nti vuttaṃ rūpaṃ, tadeva rūpalakkhaṇayogato rūpaṃ. Ruppanaṃ rūpaṃ, taṃ etassa atthīti yathā arisasoti, rūpaguṇayogato vā yathā nīlaguṇayogato nīlaṃ vatthanti. Svāyaṃ rūpasaddo ruḷhiyā ataṃsabhāvepi pavattatīti aparena rūpasaddena visesetvā vuttaṃ ‘‘rūparūpa’’nti yathā tilatelaṃ, dukkhadukkhanti (visuddhi. 2.539) ca, ruppanasabhāvaṃ rūpanti attho. Yadi evaṃ, ākāsadhātuādīnaṃ kathaṃ rūpabhāvoti? Nipphannarūpassa paricchedavikāralakkhaṇabhāvato taggatikamevāti ‘‘rūpa’’ntveva vuccati.

Vasanti ettha cittacetasikā pavattantīti vatthu, cittataṃsampayuttānaṃ ādhārabhūtaṃ rūpaṃ. Taṃ pana chabbidhaṃ. Tattha hadayarūpaṃ vatthu eva manodhātumanoviññāṇadhātūnaṃ nissayabhāvato. Na dvāraṃ aññanissayānaṃ cakkhādi viya. Yathā hi cakkhādīni sampaṭicchanādīnaṃ pavattiyā dvāraṃ honti, na evaṃ hadayavatthu. Tena vuttaṃ ‘‘yaṃ panettha hadayarūpaṃ nāma, taṃ vatthu, na dvāra’’nti. Viññattidvayaṃ dvāraṃ kammadvārabhāvato. Tannissitassa cittuppādassa abhāvato na vatthu. Pasādarūpaṃ vatthu ceva attasannissitassa cakkhuviññāṇādikassa, dvārañca aññanissitassa sampaṭicchanādikassa. Sesaṃ ekavīsatividhaṃ rūpaṃ vuttavipariyāyato neva vatthu na ca dvāraṃ.

450. Ekato eva jātaṃ ekajaṃ. Nanu ca ekato eva paccayato paccayuppannassa uppatti natthīti? Saccaṃ natthi, rūpajanakapaccayesu ekatoti ayamettha adhippāyo. Na hi rūpuppatti rūpajanakato aññaṃ paccayaṃ apekkhati. Dvijantiādīsupi eseva nayo. Imesanti imesaṃ pabhedānaṃ vasena. Kammajamevāti kammato eva jātaṃ. Cittajamevāti etthāpi eseva nayo. Cittato ca ututo ca jātanti kālena cittato, kālena ututoti evaṃ cittato ca ututo ca jātaṃ daṭṭhabbaṃ. Taṃ dvijaṃ dvīhi jātanti. Parato dvīsupi eseva nayo. Saddāyatanamevāti ettha yaṃ cittajaṃ saddāyatanaṃ, taṃ saviññattikamevāti eke. Aviññattikopi atthi vitakkavipphārasaddoti porāṇā.

Vitakkavipphārasaddo na sotaviññeyyoti hi evaṃ pavattamahāaṭṭhakathāvādaṃ nissāya cittasamuṭṭhānassa saddassa viññattiyā vināpi uppatti icchitabbā. Na hi viññatti ‘‘kāyavācāya viññattī’’ti vacanato asotaviññeyyena saddena saha uppajjati, evaṃ sante cittajenāpi saddanavakena bhavitabbaṃ. So ca vādo ‘‘saddo ca hoti, na sotaviññeyyo cā’’ti viruddhamevetanti maññamānehi saṅgahakārehi paṭikkhitto. Apare pana mahāaṭṭhakathāvādaṃ appaṭikkhipitvā tassa adhippāyaṃ vaṇṇenti. Kathaṃ? ‘‘Jivhātālucalanādikaṃ vitakkasamuṭṭhitaṃ viññattisahajameva sukhumasaddaṃ dibbasotena sutvā ādisatī’’ti sutte, paṭṭhāne ca oḷārikaṃ saddaṃ sandhāya sotaviññāṇassa ārammaṇapaccayabhāvo vuttoti iminā adhippāyena vitakkavipphārasaddassa asotaviññeyyatā vuttāti. Taṃ catujaṃ. Avasesanti avinibbhogarūpena saddhiṃ ākāsadhātumāha.

Lakkhaṇarūpaṃ pana nakutocijātanti kutocipi paccayato na jātaṃ, nāpi sayameva jātaṃ paccayehi vinā sayameva jātassa sabbena sabbaṃ abhāvato. Kathaṃ panetaṃ viññātabbaṃ lakkhaṇarūpaṃ na jāyatīti? Lakkhaṇābhāvato. Uppattimantānaṃ hi rūpāyatanādīnaṃ jātiādīni lakkhaṇāni vijjanti, na evaṃ jātiādīnaṃ. Tasmā viññātabbametaṃ jātiādīni na jāyantīti. Siyā panetaṃ ‘‘jātiādīnaṃ jātiādīni lakkhaṇāni vijjantī’’ti? Taṃ na, kasmā? Tathā sati anavaṭṭhānāpattito. Yadi hi jātiādīni jātiādimantāni siyuṃ, tānipi jātiādimantāni, tānipi jātiādimantānīti anavaṭṭhānameva āpajjati. Tasmā suṭṭhu vuttaṃ ‘‘jātiādīni na jāyantī’’ti. Tenāha ‘‘na hi uppādassa uppādo atthi, uppannassa ca paripākabhedamattaṃ itaradvaya’’nti, jarāmaraṇanti attho.

Tattha ‘‘uppādo natthī’’ti etena uppādassa jarāmaraṇābhāvamāha. Asati uppāde kuto jarāmaraṇanti mattaggahaṇena jarāmaraṇassa uppādābhāvampi. Yadi evaṃ jātiyā kutoci jātatāvacanaṃ kathanti āha ‘‘yampī’’tiādi. Tattha kiccānubhāvakkhaṇe diṭṭhattāti ye te cittādayo rūpāyatanādīnaṃ rūpānaṃ janakapaccayā, tesaṃ taduppādanaṃ pati anuparatabyāpārānaṃ yo so paccayabhāvūpalakkhaṇīyo kiccānubhāvakkhaṇo, tadā jāyamānānaṃ rūpāyatanādīnaṃ dhammānaṃ vikārabhāvena upalabbhamānataṃ sandhāya veneyyapuggalavasena jātiyā kutoci paccayato jātattaṃ pāḷiyaṃ anuññātaṃ yathā taṃ cittasamuṭṭhānatādi viññattiādīnaṃ. Ayañhettha saṅkhepattho – yehi paccayadhammehi rūpādayo uppajjeyyuṃ, tesaṃ paccayabhāvūpagamanakkhaṇe upalabbhamānā rūpādayo tato pure, pacchā ca anupalabbhamānā tato uppajjantīti viññāyanti, evaṃ jātipi veditabbā. Yadi evaṃ nippariyāyato jātiyā kutoci jātatā siddhā, atha kasmā veneyyapuggalavasenāti vuttanti? Nayidamevaṃ jāyamānadhammavikārabhāvena upalabbhamānattā. Yadi hi dhammo viya upalabbheyya jāti, nippariyāyova tassā kutoci jātabhāvo, na evamupalabbhati, atha kho vikārabhāvena. Tasmā vuttaṃ ‘‘veneyyapuggalavasenā’’ti.

Tadā kira sotūnaṃ evaṃ cittaṃ uppannaṃ ‘‘ayaṃ jāti sabbesaṃ dhammānaṃ pabhavo, sayañca na kutoci jāyati yathā taṃ pakativādīnaṃ pakatī’’ti, taṃ nesaṃ micchāgāhaṃ vidhamento satthā ‘‘upacayo santatī’’ti dvidhā bhinditvā kutoci paccayato jātañca katvā desesi, na pana jarāmaraṇaṃ paccayadhammānaṃ kiccānubhāvakkhaṇe adassanato. Yadi evaṃ kathaṃ ‘‘jarāmaraṇaṃ paṭiccasamuppanna’’nti (saṃ. ni. 2.20) vuttaṃ? Yasmā paṭiccasamuppannānaṃ dhammānaṃ paripākabhaṅgatāya tesu santesu honti, na asantesu. Na hi ajātaṃ paripaccati, bhijjati vā, tasmā taṃ jātipaccayataṃ sandhāya ‘‘jarāmaraṇaṃ paṭiccasamuppanna’’nti (saṃ. ni. 2.20) pariyāyena suttesu vuttaṃ. Yo panettha kāmabhavādīsu kammādinā paccayena yonivibhāgato paṭisandhiyaṃ, pavattiyañca rūpadhammānaṃ pavattibhedo vattabbo, so parato paṭiccasamuppādakathāyaṃ āvi bhavissatīti na vuttoti daṭṭhabbo.

Iti rūpakkhandhe vitthārakathāmukhavaṇṇanā.

Viññāṇakkhandhakathāvaṇṇanā

451. Yaṃ kiñcīti anavasesapariyādānadīpakena padadvayena vedayitassa bahubhedataṃ dassento vuccamānaṃ rāsaṭṭhaṃ ulliṅgeti. Vedayitaṃ ārammaṇarasānubhavanaṃ lakkhaṇaṃ etassāti vedayitalakkhaṇaṃ. Sabbaṃ taṃ dhammajātanti adhippāyo, pubbe vā rūpakkhandhakathāyaṃ vuttaṃ adhikārato ānetvā sambandhitabbaṃ. Ekato katvāti atītādibhedabhinnaṃ sabbaṃ taṃ buddhiyā ekato katvā. Evañhi rāsaṭṭhassa sambhavo. Nīlādibhedassa ārammaṇassa sañjānanaṃ, ‘‘nīlaṃ pītaṃ dīghaṃ rassa’’nti (dha. sa. 615) ca ādinā saññuppādavasena jānanaṃ gahaṇaṃ lakkhaṇaṃ etassāti sañjānanalakkhaṇaṃ. Abhisaṅkharaṇaṃ āyūhanaṃ byāpārāpatti, abhisandahanaṃ vā, ubhayathāpi cetanāpadhānatāya saṅkhārakkhandhassa evaṃ vuttaṃ ‘‘abhisaṅkharaṇalakkhaṇa’’nti. Tathā hi suttantabhājanīye saṅkhārakkhandhaṃ vibhajantena bhagavatā ‘‘cakkhusamphassajā cetanā’’tiādinā (vibha. 21) cetanāva vibhattā. Minitabbavatthuṃ nāḷiyā minamāno puriso viya yena sañjānanākāravisiṭṭhena ākārena visayaṃ gaṇhāti, taṃ ārammaṇūpaladdhisaṅkhātaṃ vijānanaṃ lakkhaṇaṃ etassāti vijānanalakkhaṇaṃ. Itare vedanākkhandhādayo suviññeyyā hontīti viññāṇena ekuppādādibhāvato, samānajātiādivibhāgato ca.

Attanā ‘‘vijānanalakkhaṇa’’nti vuttamatthaṃ suttena samatthetuṃ ‘‘yaṃ kiñcī’’tiādi vuttaṃ. Yathāpaccayaṃ pavattimattametaṃ, yadidaṃ sabhāvadhammoti dassetuṃ ‘‘vijānanalakkhaṇa’’nti bhāvasādhanavasena vuttaṃ. Dhammasabhāvā vinimutto koci kattā nāma natthīti tasseva kattubhāvaṃ dassetuṃ ‘‘vijānātī’’ti vuttaṃ. Yaṃ vijānanaṭṭhena viññāṇaṃ, tadeva cintanādiatthena cittaṃ, mananaṭṭhena manoti pariyāyatopi naṃ bodheti. Ettāvatā ca khandhato, bhedato, pariyāyato ca viññāṇaṃ vibhāvitaṃ hoti.

Jāyanti ettha visadisāpi sadisākārāti jāti, samānākāro. Sā panāyaṃ jāti kāmaṃ anekavidhā nānappakārā, taṃ idhādhippetameva pana dassento ‘‘kusalaṃ, akusalaṃ, abyākatañcā’’ti āha. Tattha kusalaṭṭhena kusalaṃ. Koyaṃ kusalaṭṭho nāma? Ārogyaṭṭho anavajjaṭṭho sukhavipākaṭṭho. Ārogyaṭṭhenāpi hi kusalaṃ vuccati ‘‘kacci nu bhoto kusala’’ntiādīsu (jā. 1.15.146; 2.20.129). Anavajjaṭṭhenāpi ‘‘katamo pana, bhante, kusalo kāyasamācāro? Yo kho, mahārāja, anavajjo kāyasamācāro’’tiādīsu (ma. ni. 2.361). Sukhavipākaṭṭhenāpi ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetū’’tiādīsu (dī. ni. 3.80). Kusalacittañhi rāgādīnaṃ cetasikarogānaṃ avajjasabhāvānaṃ paṭipakkhabhāvato, sukhavipākavipaccanato ca arogaṃ, anavajjaṃ, sukhavipākañcāti.

Saddatthato pana kucchite pāpadhamme salayati calayati kammeti viddhaṃsetīti kusalaṃ. Kucchitena vā ākārena sayantīti kusā, pāpadhammā, te kuse lunāti chindatīti kusalaṃ. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena lātabbaṃ gahetabbaṃ pavattetabbanti kusalaṃ. Yathā vā kuso ubhayabhāgagataṃ hatthapadesaṃ lunāti, evamidaṃ uppannānuppannavasena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunāti chindati, tasmā kuso viya lunātīti kusalaṃ. Kucchitānaṃ vā sāvajjadhammānaṃ salanato saṃvaraṇato kusalaṃ. Kusaladhammavasena hi akusalā pavattinivāraṇena, appavattibhāvāpādanena ca manacchaṭṭhesu dvāresu appavattiyā saṃvutā pihitā honti. Kucchite vā pāpadhamme salayati kampeti apanetīti kusalaṃ. Kucchitānaṃ vā pāṇātipātādīnaṃ pāpadhammānaṃ sānato nisānato tejanato kusā, dosalobhādayo. Dosādīnañhi vasena cetanāya tikkhabhāvappattiyā pāṇātipātādīnaṃ mahāsāvajjatā, te kuse lunāti chindatīti kusalaṃ. Kucchitānaṃ vā sānato antakaraṇato vināsanato kusāni, puññakiriyavasena pavattāni saddhādīni indriyāni, tehi lātabbaṃ pavattetabbanti kusalaṃ. ‘‘Ku’’ iti vā bhūmi vuccati, adhiṭṭhānabhāvena taṃsadisassa attano nissayabhūtassa rūpārūpappabandhassa sampati, āyatiñca anudahanena vināsanato kuṃ siyantīti kusā, rāgādayo, te viya attano nissayassa lavanato chindanato kusalaṃ. Payogasampāditā hi kusaladhammā accantameva rūpārūpadhamme appavattikaraṇena samucchindantīti.

Na kusalanti akusalaṃ, kusalapaṭipakkhanti attho. Na kusalanti hi kusalapaṭikkhepena akusalapadassa avayavabhedena atthe vuccamāne yathā yaṃ dhammajātaṃ na arogaṃ, na anavajjaṃ, na sukhavipākaṃ, na ca kosallasambhūtaṃ, taṃ akusalanti ayamattho dassito hoti, evaṃ yaṃ na kucchitānaṃ salanasabhāvaṃ, na kusānaṃ lavanasabhāvaṃ, na kusena kusehi vā pavattetabbaṃ, na ca kuso viya lavanakaṃ, taṃ akusalaṃ nāmāti ayampi attho dassito hoti. Ettha ca yasmā kusalaṃ akusalassa ujuvipaccanīkabhūtaṃ, yato cetasikarogapaṭipakkhādibhāvato arogādipariyāyenapi bodhitaṃ, tasmā akusalaṃ pana kusalassa ujuvipaccanīkabhūtanti vuttaṃ ‘‘kusalapaṭipakkhanti attho’’ti. Taṃ pana yathākkamaṃ pahāyakapahātabbabhāvenevāti daṭṭhabbaṃ.

Na byākatanti abyākataṃ, kusalākusalabhāvena akathitanti attho. Tattha kusalabhāvo anavajjasukhavipākaṭṭho. Akusalabhāvo sāvajjadukkhavipākaṭṭho, tadubhayabhāvena avuttanti vuttaṃ hoti. Eteneva arogasarogādibhāvena ca avuttatā vaṇṇitāti daṭṭhabbā. Ettha ca ‘‘kusalaṃ akusala’’nti ca vatvā ‘‘abyākata’’nti vuttattā kusalākusalabhāveneva avuttatā viññāyati, na pakārantarena. Avuttatā cettha na tathā avattabbatāmattena, atha kho tadubhayavinimuttasabhāvatāya tesaṃ dhammānanti daṭṭhabbaṃ. Tathā hetaṃ ‘‘avipākalakkhaṇa’’nti vuccati.

452. Bhūmibhedatoti bhavanti ettha dhammāti bhūmi, ṭhānaṃ, avatthā ca. Avatthāpi hi avatthāvantānaṃ pavattiṭṭhānaṃ viya gayhati, evaṃ nesaṃ sukhaggahaṇaṃ hotīti. Tattha lokiyā bhūmi ṭhānavaseneva veditabbā, lokuttarā avatthāvasena. Lokiyā vā ṭhānāvatthāvasena, lokuttarā avatthāvaseneva. Kāmāvacaranti ettha vatthukāmo kilesakāmoti dve kāmā. Tesu vatthukāmo visesato pañca kāmaguṇā kāmīyantīti, kilesakāmo taṇhā kāmetīti. Te dvepi sahitā hutvā yattha avacaranti, taṃ kāmāvacaraṃ. Kiṃ pana tanti? Ekādasavidho kāmabhavo. Idaṃ yebhuyyena tattha avacarati pavattatīti kāmāvacaraṃ ekassa avacarasaddassa lopaṃ katvā. Evaṃ rūpārūpāvacarānipi veditabbāni rūpataṇhā rūpaṃ, arūpataṇhā arūpanti katvā. Atha vā kāmataṇhā kāmo uttarapadalopena, avacarati etthāti avacaraṃ, kāmassa avacaraṃ kāmāvacaraṃ. Evaṃ rūpāvacarārūpāvacarānipi veditabbāni. Lokato uttaratīti lokuttaraṃ kusalassa adhippetattā. Itaraṃ pana lokato uttiṇṇanti lokuttaraṃ.

Somanassupekkhāñāṇasaṅkhārabhedatoti ettha somanassupekkhābhedo tāva yutto tesaṃ bhinnasabhāvattā, ñāṇasaṅkhārabhedo pana kathanti? Nāyaṃ doso ñāṇasaṅkhārakato bhedoñāṇasaṅkhārabhedo, so ca tesaṃ bhāvābhāvakatoti katvā. Sobhanaṃ mano, sundaraṃ vā mano etassāti sumano, sumanassa bhāvo somanassaṃ, mānasikasukhā vedanā ruḷhiyā, somanassena uppādato paṭṭhāya yāva bhaṅgā sahagataṃ pavattaṃ saṃsaṭṭhaṃ, sampayuttanti attho. Somanassasahagatatā cassa ārammaṇavasena veditabbā. Iṭṭhārammaṇe hi cittaṃ somanassasahagataṃ hoti. Nanu ca iṭṭhārammaṇaṃ lobhassa vatthu, kathaṃ tattha kusalaṃ hotīti? Nayidamekantikaṃ iṭṭhepi ābhogādivasena kusalassa uppajjanato. Yassa hi catusampatticakkasamāyogādivasena yonisova ābhogo hoti, kusalameva ca mayā kattabbanti kusalakaraṇe cittaṃ niyamitaṃ, akusalappavattito ca nivattetvā kusalakaraṇe eva pariṇāmitaṃ, abhiṇhakaraṇavasena ca samudācaritaṃ, tassa iṭṭhepi ārammaṇe alobhādisampayuttameva cittaṃ hoti, na lobhādisampayuttaṃ.

Ñāṇena samaṃ pakārehi yuttanti ñāṇasampayuttaṃ. Ekuppādādayo eva cettha pakārāti veditabbā. Tattha kammūpapattiindriyaparipākakilesadūrībhāvā ñāṇasampayuttatāya kāraṇaṃ. Yo hi paresaṃ dhammaṃ deseti, anavajjāni sippāyatanakammāyatanavijjaṭṭhānāni sikkhāpetīti evamādikaṃ paññāsaṃvattaniyaṃ karoti, tassa kammūpanissayavasena kusalacittaṃ uppajjamānaṃ ñāṇasampayuttaṃ hoti. Tathā abyāpajje loke uppannassa upapattiṃ nissāya ñāṇasampayuttaṃ hoti. Vuttañhetaṃ ‘‘tassa tattha sukhino dhammapadā plavanti, dandho, bhikkhave, satuppādo, atha kho so satto khippaṃyeva visesabhāgī (a. ni. 4.191) hotī’’ti. Tathā paññādasakapattassa indriyaparipākaṃ nissāya kusalaṃ uppajjamānaṃ ñāṇasampayuttaṃ hoti. Yena pana kilesā vikkhambhitā, tassa kilesadūrībhāvaṃ nissāya ñāṇasampayuttaṃ hoti. Vuttampi cetaṃ ‘‘yogā ve jāyate bhūri, ayogā bhūrisaṅkhayo’’ti (dha. pa. 282). Attano vā parassa vā samussāhajanitaṃ cittapayogasaṅkhātaṃ saṅkharaṇaṃ saṅkhāro, so etassa natthīti asaṅkhāraṃ. Tena pana saha saṅkhārena pavattatīti sasaṅkhāraṃ. Ñāṇena vippayuttaṃ virahitanti ñāṇavippayuttaṃ. Vippayogoti cettha ñāṇassa abhāvo appavattiyevāti daṭṭhabbaṃ. Upekkhatīti upekkhā, vedayamānāpi ārammaṇaṃ ajjhupekkhati majjhattatākārasaṇṭhitattāti attho. Atha vā upetā sukhadukkhānaṃ aviruddhā ikkhā anubhavananti upekkhā. Atha vā iṭṭhe ca aniṭṭhe ca ārammaṇe pakkhapātābhāvena upapattito yuttito ikkhati anubhavatīti upekkhā, tāya sahagatanti upekkhāsahagataṃ. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.

Evaṃ aṭṭha kāmāvacarakusalacittāni uddisitvā idāni tesaṃ pavattiākāraṃ dassetuṃ ‘‘yadā hī’’tiādi āraddhaṃ. Tattha paṭiggāhakādisampattinti ettha ādi-saddena desakālakalyāṇamittādisampattiṃ saṅgaṇhāti. Aññaṃ vā somanassahetunti ettha aññaggahaṇena saddhābahulatā, visuddhadiṭṭhitā, kusalakiriyāya ānisaṃsadassāvitā, somanassapaṭisandhikatā, ekādasa pītisambojjhaṅgaṭṭhāniyā dhammāti evamādīnaṃ saṅgaho. Ādinayappavattanti ettha ādi-saddena na kevalaṃ ‘‘atthi yiṭṭha’’ntiādīnaṃ (ma. ni. 1.441; 2.95) navannaṃyeva sammādiṭṭhivatthūnaṃ gahaṇaṃ, atha kho dhammavicayasambojjhaṅgaṭṭhāniyādīnampi saṅgaho veditabbo. Purakkhatvāti pubbaṅgamaṃ katvā. Tañca kho sahajātapubbaṅgamavasena ‘‘manopubbaṅgamā dhammā’’tiādīsu (dha. pa. 1-2) viya sampayogassa adhippetattā. Asaṃsīdantoti silokamacchariyādivasena puññakiriyāyaṃ saṃsīdaṃ saṅkocaṃ anāpajjanto, tena muttacāgatādiṃ dasseti. Anussāhitoti kenacipi na ussāhito. Sarasato hi puññapaṭipattidassanamidaṃ. Parehīti pana pākaṭussāhanadassanaṃ.

Dānādīnīti dānaṃ sīlaṃ yāva diṭṭhijukammanti imāni dānādīni dasa puññāni, dānādīnīti vā dānasīlabhāvanāmayāni itaresampi sattannaṃ etthevantogadhattā. Yattha sayaṃ uppajjanti, taṃ santānaṃ punanti, pujjaṃ bhavaphalaṃ nibbattentīti vā puññāni. Assa puññacetanāsamaṅgino. Amuttacāgatā deyyadhamme sāpekkhacittatā. Ādi-saddena sīlasamādānādīsu anadhimuttatādiṃ saṅgaṇhāti. Tadevāti somanassasahagatādinā sadisatāya vuttaṃ. Sadisampi hi ‘‘tadevā’’ti voharīyati yathā ‘‘sā eva tittirī, tāniyeva osadhānī’’ti. Imasmiñhi attheti līnassa cittassa ussāhanapayogasaṅkhāte atthe. Etanti ‘‘saṅkhāro’’ti etaṃ padaṃ. Pubbapayogassāti puññakiriyāyaṃ saṅkoce jāyamāne tato vivecetvā samussāhanavasena pavattassa cittapayogassa, pubbaggahaṇañcettha tathāpavattapubbābhisaṅkhāravasena so saṅkhāro hotīti katvā vuttaṃ, na tassa saṅkhārassa pubbakālikattā. ‘‘Atthi dinna’’ntiādi (ma. ni. 1.441; 2.95) nayappavattāya sammādiṭṭhiyā asambhavadassanatthaṃ bāla-ggahaṇaṃ. Saṃsīdanussāhanābhāvadassanatthaṃ sahasā-gahaṇaṃ. Somanassarahitā honti puññaṃ karontāti adhippāyo. Somanassahetūnaṃ abhāvaṃ āgammāti idaṃ nidassanamattaṃ daṭṭhabbaṃ. Majjhattārammaṇatathārūpacetosaṅkhārādayopi hi upekkhāsahagatatāya kāraṇaṃ hontiyevāti.

Evantiādi nigamanaṃ. Tayidaṃ aṭṭhavidhampi kāmāvacaraṃ kusalacittaṃ rūpārammaṇaṃ yāva dhammārammaṇanti chasu ārammaṇesu yaṃ vā taṃ vā ālambitvā upekkhāsahagatāhetukakiriyāmanoviññāṇadhātānantaraṃ kāyadvārādīhi tīhi dvārehi kāyakammādivasena uppajjatīti veditabbaṃ. Tattha ñāṇasampayuttāni cattāri yadā tihetukapaṭisandhiṃ uppādenti, tadā soḷasa vipākacittāni phalanti. Yadā pana duhetukaṃ, tadā dvādasa tihetukavajjāni. Ahetukaṃ pana paṭisandhiṃ tihetukāni na uppādenteva, duhetukāni pana duhetukapaṭisandhidānakāle dvādasa, ahetukapaṭisandhiṃ dānakāle aṭṭha phalanti. Tihetukā pana paṭisandhi duhetukehi na hotiyeva. ‘‘Aṭṭha phalantī’’ti cetaṃ paṭisandhiṃ janakakammavasena vuttaṃ. Aññena pana kammunā ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) vacanato sahetukampi vipākacittaṃ ahetukapaṭisandhikassa hotiyeva. Imasmiṃ ca pakkhe balavatā paccayena uppannaṃ asaṅkhāraṃ, dubbalena sasaṅkhāranti veditabbaṃ. Ye pana āgamanato ca vipākassa asaṅkhārasasaṅkhārabhāvaṃ icchanti, tesaṃ matena dvādasa, aṭṭha ca phalantīti yojetabbaṃ. Evaṃ tidhā phalaṃ dadantañcetaṃ kāmāvacarasugatiyaṃ upapattiṃ, sugatiduggatīsu bhogasampadañca karoti. Nāgasupaṇṇādīnampi hi yaṃ devabhogasampattisadisaṃ bhogajātaṃ uppajjati, tampi kāmāvacarakusalasseva phalaṃ. Na hi akusalassa iṭṭhaṃ phalaṃ atthīti.

Rūpāvacaraṃ panāti pana-saddo visesatthajotako. Tena yathā kāmāvacaraṃ kilesānaṃ tadaṅgappahānamattakaraṃ, na evamidaṃ, idaṃ pana vikkhambhanappahānakaraṃ. Yathā vā taṃ vedanāñāṇasaṅkhārabhedato aṭṭhadhā bhijjati, na evamidaṃ, idaṃ pana tato aññathā vāti vakkhamānaṃ visesaṃ joteti. Taṃ panetaṃ savatthukaṃ, sāsavaṃ, vinīvaraṇañca rūpāvacaranti daṭṭhabbaṃ. ‘‘Savatthukaṃ evā’’ti hi iminā arūpāvacaraṃ nivatteti, ‘‘sāsava’’nti iminā paṭhamamaggacittaṃ, ‘‘vinīvaraṇa’’nti iminā paṭighasahitadvayaṃ. Katthaci pañca jhānaṅgāni, katthaci cattāri, katthaci tīṇi, katthaci dve, katthaci aparāni dveti evaṃ jhānaṅgayogabhedato pañcavidhanti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘seyyathida’’ntiādi āraddhaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā jhānakathāyaṃ (visuddhi. 1.79 ādayo) vuttameva. Tayidaṃ bhāvanāmayameva hutvā vuttanayena pathavīkasiṇādikaṃ ālambitvā yathārahaṃ ñāṇasampayuttakusalānantaraṃ uppajjati, hīnādibhedabhinnaṃ panetaṃ yathākkamaṃ brahmapārisajjādīsu soḷasasupi brahmalokesu upapattinipphādakanti daṭṭhabbaṃ.

Rūpasaññāsamatikkamādinā samadhigantabbaṃ arūpāvacaraṃ. Catunnaṃ arūpānanti upekkhāsamādhisaṅkhātehi catūhi arūpajjhānehi. Karaṇe hi etaṃ sāmivacanaṃ. Arūpānaṃ vā yo ārammaṇādikato sampayuttadhammehi yogo yogabhedo, tassa vasena. Vuttappakārenāti heṭṭhā āruppakathāyaṃ (visuddhi. 1.275 ādayo) vuttappakārena. Paṭhamanti paṭhamaṃ arūpāvacarakusalacittaṃ. Dutiyatatiyacatutthānīti etthāpi eseva nayo. Tānimāni bhāvanāmayāneva hutvā yathānupubbaṃ kasiṇugghāṭimākāsaṃ, paṭhamāruppaviññāṇaṃ, natthibhāvaṃ, ākiñcaññāyatananti imāni ālambitvā upekkhāsahagatañāṇasampayuttakusalānantaraṃ uppajjitvā catūsu arūpībrahmalokesu paṭisandhipavattivipākadāyīni. Sesaṃ panettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Chavisuddhiparamparāya samadhigantabbaṃ lokuttaraṃ. Tattha vattabbaṃ parato āgamissati. Catumaggasampayogatoti sotāpattimaggo yāva arahattamaggoti imehi catūhi ariyamaggehi sampayogato. Catubbidhampi cetaṃ bhāvanāmayameva hutvā nibbānaṃ ālambitvā suññato vimokkho, animitto vimokkho, appaṇihito vimokkhoti nāmena uppajjati, sattabhavādibhavūpapattinivattakanti daṭṭhabbaṃ. Ekavīsatividhaṃ hoti nātisaṅkhepavitthāranayenāti adhippāyo.

453. Kāmāvacaramevāti ettha nikāyantariyā rūpārūpāvacarampi akusalaṃ icchantīti tesaṃ matinisedhanatthaṃ kāmāvacaraggahaṇaṃ. Mahaggatabhūmiyaṃ uppajjantampi tattha rūpadhātuyaṃ pavattivipākaṃ dentampi ekantena kāmāvacaramevāti dassanatthaṃ avadhāraṇaṃ. Yadi evaṃ, kasmā kāmāvacaramevāti? Tattha kāraṇaṃ vuttameva. Kathaṃ vuttaṃ? ‘‘Kāmataṇhā kāmo uttarapadalopato, avacarati etthāti avacaraṃ, kāmassa avacaraṃ kāmāvacara’’nti. Ettha hi kāmataṇhāvisayatā ‘‘kāmāvacarabhāvassa kāraṇaṃ’’ vuttā yathā rūpārūpataṇhāvisayatā ‘‘rūpārūpāvacarabhāvassa’’. Ekaṃsena cetaṃ evaṃ icchitabbaṃ. Aññathā byāpilakkhaṇaṃ na siyā. Yadi hi ālambitabbadhammavasena bhūmivavatthānaṃ kareyya, evaṃ sati anārammaṇānaṃ saṅgaho na siyā. Atha vipākadānavasena, evampi avipākānaṃ saṅgaho na siyā. Tasmā ālambaṇadhammavasena pariyāpannānaṃ sā kātabbā, apariyāpannānaṃ pana lokato uttiṇṇatāya lokuttaratā, uttaritarābhāvato anuttaratā ca veditabbā.

Pariyāpannāti ca paricchedakārikāya taṇhāya paricchijja āpannā, gahitāti attho. Nanu cettha kāmataṇhā katamā? Kāmāvacaradhammārammaṇā taṇhā, kāmāvacaradhammā katame? Kāmataṇhāvisayāti itaretarasannissayatādosoti? Nayidamevaṃ avīciādiekaādasokāsaninnatāya kañci taṇhaṃ kāmataṇhābhāvena gahetvā taṃsabhāvāya taṇhāya visayabhāvena kāmāvacaradhammānaṃ upalakkhitabbattā. Nikkhepakaṇḍepi (dha. sa. 985 ādayo) ‘‘etthāvacarā’’ti vacanaṃ avīciparanimmitaparicchinnokāsāya kāmataṇhāya visayabhāvaṃ sandhāya vuttanti gahetabbaṃ. Tadokāsatā ca taṇhāya tanninnatāya veditabbā.

Mūlato tividhanti tīṇi akusalamūlāni lobhādīni, tesaṃ vasena taṃsahitampi tividhanti attho. Tāni hi suppatiṭṭhitabhāvakāraṇattā mūlamivāti mūlāni, lobho mūlaṃ etassāti lobhamūlaṃ. Asādhāraṇena niddeso yathā bherisaddo, yavaṅkuroti. Tathā dosamūlaṃ. Moho eva mūlaṃ imassa, nāññanti mohamūlaṃ.

Somanassupekkhādiṭṭhigatasaṅkhārabhedatoti somanassupekkhābhedato diṭṭhigatabhedato saṅkhārabhedatoti paccekaṃ bhedasaddo yojetabbo. Yadettha vattabbaṃ, taṃ heṭṭhā vuttanayameva. Diṭṭhigatasampayuttanti diṭṭhiyeva diṭṭhigataṃ ‘‘gūthagataṃ, muttagata’’nti (ma. ni. 2.119; a. ni. 9.11) yathā. Atha vā vipariyesaggāhatāya diṭṭhiyā gatameva, na ettha gantabbavatthu tathā sabhāvanti diṭṭhigataṃ. Tayidaṃ ‘‘idameva saccaṃ, moghamañña’’nti (ma. ni. 2.187, 202, 203, 427; 3.27-29) abhinivesabhāvato lobheneva saddhiṃ pavattati, na dosena.

Yadāhītiādi lobhamūlacittānaṃ pavattiākāradassanaṃ. Micchādiṭṭhinti ucchedadiṭṭhiādimicchādiṭṭhiṃ. Tāya hi vipallatthacittā sattā ‘‘etāvako jīvavisayo yāva indriyagocaro’’ti paralokaṃ paṭikkhipitvā ‘‘natthi kāmesu ādīnavo’’ti yathā tathā kāmesu pātabyataṃ āpajjanti. Ādi-saddena ‘‘esa pantho pageva vihito devayāne, yena yanti puttavanto visokā. Taṃ passanti pasavo, pakkhino ca, tena te mātaripi mithunaṃ carantī’’tiādinā nayena puttamukhadassanaṃ saggamokkhamaggoti evamādikaṃ micchādiṭṭhiṃ saṅgaṇhāti.

Kāme ti ettha -saddo aniyamattho, tena brāhmaṇānaṃ suvaṇṇaharaṇameva adinnādāne sāvajjaṃ, itaraṃ anavajjaṃ. Garūnaṃ, gunnaṃ, attano, jīvitassa, vivāhassa ca atthāya musāvādo anavajjo, itaro sāvajjo. Garuādīnaṃ atthāya pesuññaharaṇaṃ anavajjaṃ, itaraṃ sāvajjaṃ. Bhāratayuddhasītāharaṇādikathā pāpavūpasamāya hotīti evamādike micchāgāhe saṅgaṇhāti. Diṭṭhamaṅgalādīnīti diṭṭhasutamutamaṅgalāni. Sabhāvatikkhenāti lobhassa, micchābhinivesassa vā vasena saraseneva tikhiṇena kurūrena. Mandenāti dandhena atikhiṇena. Tādisaṃ pana attano, parassa vā samussāhanena pavattatīti āha ‘‘samussāhitenā’’ti. Parabhaṇḍaṃ vā haratīti -saddena tathāpavattanakamusāvādādīnampi saṅgaho daṭṭhabbo. Kāmānaṃ vā anubhuyyamānānaṃ. -saddena parasantakassa vā ayathādhippetatāya yaṃ laddhaṃ, taṃ gahetabbanti gahaṇādikaṃ saṅgaṇhāti.

Duvidhameva hoti sampayuttadhammavasena bhedābhāvato. Yadi evaṃ, kasmā ‘‘domanassasahagataṃ paṭighasampayutta’’nti vuttanti? Asādhāraṇadhammehi tassa cittassa upalakkhaṇatthaṃ. Pāṇātipātādīsūti pāṇātipātanādīsu. Ādi-saddena adinnādānamusāvādapesuññapharusasamphappalāpabyāpāde saṅgaṇhāti. Sabhāvatikkhaṃ hutvā pavattamānaṃ cittaṃ asaṅkhārameva hoti, itaraṃ sasaṅkhāranti adhippāyenāha ‘‘tikkhamandappavattikāle’’ti. Mandaṃ pana hutvā pavattamānaṃ ekaṃsena sasaṅkhāramevāti na sakkā viññātuṃ. Yaṃ sasaṅkhārena sappayogena pavattati, taṃ mandameva hotīti katvā tathāvuttanti daṭṭhabbaṃ.

Mohekahetukaṃ cittaṃ mūlantaravirahato atimūḷhaṃ, vicikicchuddhaccayogato cañcalañcāti upekkhāsahagatameva hoti, na tassa kadācipi sabhāvatikkhatā atthi. Ārammaṇe hi saṃsappanavasena, vikkhipanavasena ca pavattamānassa cittadvayassa kīdise kicce sabhāvatikkhatāya, ussāhetabbatāya vā bhavitabbaṃ, tasmā na tattha saṅkhārabhedo atthi. Aññesu akusalacittesu labbhamānampi uddhaccaṃ visesato ettheva balavaṃ, tato eva sampayuttadhammesu padhānaṃ hutvā pavattatīti idameva uddhaccena visesetvā vuttaṃ ‘‘uddhaccasampayutta’’nti. Tathā hi pāḷiyaṃ (dha. sa. 427) idha sarūpato uddhaccaṃ āgataṃ, evaṃ asādhāraṇapadhānadhammavasena mohamūlaṃ ‘‘vicikicchāsampayuttaṃ, uddhaccasampayutta’’nti duvidhaṃ vuttanti daṭṭhabbaṃ. Asanniṭṭhānaṃ saṃsayo. Vikkhepo avūpasamo, bhantatāti attho.

Tayidaṃ dvādasavidhampi akusalacittaṃ chasu ārammaṇesu yaṃ vā taṃ vā ālambitvā upekkhāsahagatāhetukakiriyāmanoviññāṇadhātānantaraṃ kāyadvārādīhi tīhi dvārehi kāyakammādivasena yathārahaṃ pāṇātipātādikammapathavasena ceva kammavasena ca uppajjatīti veditabbaṃ.

Tattha ṭhapetvā uddhaccasahagataṃ sesaṃ ekādasavidhampi catūsupi apāyesu paṭisandhiṃ deti, pavattivipākaṃ sugatiyampi. Uddhaccasahagataṃ pana pavattivipākamevāti. Etthāha – kiṃ pana kāraṇaṃ sabbadubbalaṃ vicikicchāsampayuttaṃ paṭisandhiṃ deti, adhimokkhasabbhāvato tato balavantampi uddhaccasahagataṃ na detīti? Dassanena pahātabbesu avuttattā. Idaṃ hi paṭisandhiṃ dentaṃ apāyesu dadeyya, apāyagamanīyañca dassanapahātabbanti tattha vucceyya, na ca vuttaṃ. Tasmā paṭisandhiṃ na deti, pavattivipākadānaṃ panassa na sakkā paṭikkhipituṃ. Paṭisambhidāvibhaṅge ‘‘uddhaccasahagate ñāṇaṃ dhammapaṭisambhidā, tassa vipāke ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 730 atthato samānaṃ) vacanato.

Apare panāhu – puthujjanassa uppajjamānaṃ uddhaccasahagataṃ dassanappahātabbasahāyasabbhāvato ubhayavipākampi deti, na sekkhassa tadabhāvatoti. Idamettha vicāretabbaṃ, yassa vipākadānaṃ vuttaṃ, kiṃ taṃ bhāvanāya pahātabbaṃ, udāhu noti? Kiñcettha – yadi tāva bhāvanāya pahātabbaṃ, paṭṭhāne bhāvanāya pahātabbassa nānākkhaṇikakammapaccayabhāvo vattabbo siyā. Atha na bhāvanāya pahātabbaṃ, dassanenapahātabbattike ‘‘nevadassanenanabhāvanāyapahātabba’’miccassa vibhaṅge vattabbaṃ siyā. Yadi tabbiruddhasabhāvatāya tattha na vucceyya, evampi tasmiṃ tike tassa navattabbatā āpajjatīti? Nāpajjati, kiṃ kāraṇaṃ? Cittuppādakaṇḍe (dha. sa. 365 ādayo) āgatānaṃ dvādasannaṃ akusalacittuppādānaṃ dvīhi padehi saṅgahitattā vibhajitvā dassetabbassa niyogato kassaci cittuppādassa abhāvā, yathā uppannattike atītādīnaṃ navattabbatā na vuttā, evametassāpi. Atha vā bhāvanāya pahātuṃ asakkuṇeyyassāpi tassa puthujjane vattamānassa bhāvanāya pahātabbasabhāvasāmaññato, sāvajjato ca bhāvanāya pahātabbapariyāyo vijjatīti natthi navattabbatāpasaṅgadoso. Nippariyāyena ca na bhāvanāya pahātabbanti tassa vasena nānākkhaṇikakammapaccayabhāvopi na vutto. Dassanapahātabbapaccayassāpi uddhaccasahagatassa sahāyavekallamattameva dassanena kataṃ, na kocipi bhāvo anuppādadhammataṃ tassa āpāditoti ekantena bhāvanāya pahātabbatā vuttā. Atha vā apāyagamanīyabhāvāpekkhaṃ dassanappahātabbavacananti tadabhāvato taṃ vibhajanaṃ vuttanti.

454. ‘‘Viññāṇa’’nti padaṃ apekkhitvā ‘‘abyākataṃ vipāka’’nti ādiko napuṃsakaniddeso, tato eva adhikatābyākatāpekkhāya duvidhanti vuttaṃ. Aññathā rūpanibbānānampi abyākatabhāvato taṃ catubbidhanti vattabbaṃ siyā. Vipākassa kāmāvacarādibhāvo kusale vuttanayeneva veditabbo. Ahetukatā sahetukatā viya sampayuttahetuvasena, na nibbattakahetuvasena. Vipākassa hi sahetukatā sahetukakammavasena sijjhamānāpi sampayuttahetuvaseneva vuccati, aññathā ahetukānampi sahetukatā āpajjeyyāti. Kasmā pana sahetukassa ahetuko vipāko hotīti? Tattha kāraṇaṃ vuttameva. Kiñca ārammaṇābhinipātamattesu pañcasu viññāṇesu yathā alobhādisampayogo na sambhavati, evaṃ mandataramandakiccesu sampaṭicchanasantīraṇesūti hetūnaṃ uppattiyā asambhavatopi nesaṃ ahetukatā daṭṭhabbā.

Manoviññāṇato uppajjanavisiṭṭhamananakiccānaṃ abhāvato manomattā dhātu manodhātu.

Cakkhusannissitaṃ hutvā rūpassa vijānanaṃ lakkhaṇaṃ etassāti cakkhusannissitarūpavijānanalakkhaṇaṃ. Tattha cakkhusannissitavacanena rūpārammaṇaṃ aññaṃ viññāṇaṃ nivatteti. Vijānanaggahaṇena cakkhusannissite phassādike nivatteti. Cakkhurūpaggahaṇena nissayato, ārammaṇato ca viññāṇaṃ vibhāveti ubhayādhīnavuttikattā. Yadi hi cakkhu nāma na siyā, andhāpi rūpaṃ passeyyuṃ, na ca passanti. Yadi ca nīlādirūpaṃ nāma na siyā, desādiniyamena na bhavitabbaṃ, attheva ca niyamo, ekantasārammaṇatā ca cittassa vuttāti ‘‘ārammaṇena vinā nīlādiābhāsaṃ cittaṃ pavattatī’’ti evaṃ pavatto vādo micchāvādoti veditabbaṃ. Tenāha bhagavā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādi (ma. ni. 1.204, 400; 3.421, 425; saṃ. ni. 2.44; 4.60; kathā. 465).

Kasmā panettha vacanabhedo katoti? Ekampi cakkhu viññāṇassa paccayo hoti, rūpaṃ pana anekameva saṃhatanti imassa visesassa dassanatthaṃ. Kiṃ pana kāraṇaṃ ekampi cakkhu viññāṇassa paccayo hoti, rūpaṃ pana anekamevāti? Paccayabhāvavisesato. Cakkhu hi cakkhuviññāṇassa nissayapurejātaindriyavippayuttapaccayehi paccayo hontaṃ atthibhāveneva hoti, tasmiṃ sati tassa bhāvato, asati abhāvato. Yato taṃ atthiavigatapaccayehissa paccayo hotīti vuccati, taṃnissayatā cassa na ekadesena allīyanavasena icchitabbā arūpabhāvato, atha kho garurājādīsu sissarājapurisādīnaṃ viya tappaṭibaddhavuttitāya. Itare pana paccayā tena tena visesena veditabbā. Svāyaṃ paccayabhāvo na ekasmiṃ na sambhavatīti ekampi cakkhu viññāṇassa paccayo hotīti ‘‘cakkhuñca paṭiccā’’ti ekavacanena niddeso kato.

Rūpaṃ pana yadipi cakkhu viya purejātaatthiavigatapaccayehi paccayo hoti puretaraṃ hutvā vijjamānakkhaṇeyeva upakārakattā, tathāpi anekameva saṃhataṃ hutvā paccayo hoti ārammaṇabhāvato. Yañhi paccayadhammaṃ sabhāvabhūtaṃ, parikappitākāramattaṃ vā viññāṇaṃ vibhāventaṃ pavattati, tadaññesañca satipi paccayabhāve so tassa sārammaṇasabhāvatāya yaṃ kiñci anālambitvā pavattituṃ asamatthassa olubbha pavattikāraṇatāya ālambanīyato ārammaṇaṃ nāma. Tassa yasmā yathā tathā sabhāvūpaladdhivasena ārammaṇapaccayalābho, tasmā cakkhuviññāṇaṃ rūpaṃ ārabbha pavattamānaṃ tassa sabhāvaṃ vibhāventameva pavattati. Sā cassa indriyādhīnavuttikassa ārammaṇasabhāvūpaladdhi, na ekadvikalāpagatavaṇṇavasena hoti, nāpi katipayakalāpagatavaṇṇavasena, atha kho ābhogānurūpaṃ āpāthagatavaṇṇavasenāti anekameva rūpaṃ saṃhaccakāritāya viññāṇassa paccayo hotīti dassento bhagavā ‘‘rūpe cā’’ti bahuvacanena niddisi.

Yaṃ pana ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.2) vuttaṃ, taṃ kathanti? Tampi yādisaṃ rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo hoti, tādisameva sandhāya vuttaṃ. Kīdisaṃ pana tanti? Samuditanti pākaṭoyamattho. Evañca katvā yadeke vadanti ‘‘āyatanasallakkhaṇavasena cakkhuviññāṇādayo sallakkhaṇārammaṇā, na dabbasallakkhaṇavasenā’’ti, tampi yuttameva hoti. Na cettha samudāyārammaṇatā āsaṅkitabbā samudāyābhogassevābhāvato. Samuditā pana vaṇṇadhammā ārammaṇapaccayā honti. Kathaṃ pana paccekaṃ asamatthā samuditā ārammaṇā paccayā honti, na hi paccekaṃ daṭṭhuṃ asakkontā andhā samuditā passantīti? Nayidamekantikaṃ visuṃ visuṃ asamatthānaṃ sivikāvahanādīsu samatthatāya dassanato. Kesādīnañca yasmiṃ ṭhāne ṭhitānaṃ paccekaṃ vaṇṇaṃ gahetuṃ na sakkā, tasmiṃyeva ṭhāne samuditānaṃ vaṇṇaṃ gahetuṃ sakkāti bhiyyopi tesaṃ saṃhaccakāritā paribyattā. Etena cakkhuviññāṇassa paramāṇurūpaṃ ārammaṇaṃ, udāhu taṃsamudāyotiādikā codanā paṭikkhittāti veditabbā. ‘‘Sotañca paṭicca sadde cā’’tiādīsupi (ma. ni. 1.204, 400; 3.421, 425, 426) eseva nayo. Evaṃ ubhayādhīnavuttikatāya cakkhuviññāṇassa nissayato, ārammaṇato ca vibhāvanaṃ kataṃ, evaṃ sotaviññāṇādīsupi yathārahaṃ vattabbaṃ.

Rūpamattārammaṇarasanti rūpāyatanamattasseva ārammaṇakaraṇarasaṃ. Mattasaddena yathā ārammaṇantaraṃ nivatteti, evaṃ rūpāyatanepi labbhamāne ekacce visese nivatteti. Na hi cakkhuviññāṇaṃ vaṇṇamattato aññaṃ kiñci visesaṃ tattha gahetuṃ sakkoti. Tenāha bhagavā ‘‘pañcahi viññāṇehi na kiñci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti. Cakkhuviññāṇaṃ uppajjamānaṃ rūpārammaṇe eva uppajjanato tadabhimukhabhāvena gayhatīti vuttaṃ ‘‘rūpābhimukhabhāvapaccupaṭṭhāna’’nti. Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ samanantaravigatā arūpadhammā pavattiokāsadānena anantarasamanantaranatthivigatapaccayehi upakārakā nissayārammaṇadhammā viya āsannakāraṇanti dassento āha ‘‘rūpārammaṇāya kiriyamanodhātuyā apagamapadaṭṭhāna’’nti. Sotaviññāṇādīsupi vuttanayeneva attho veditabbo.

Cakkhuviññāṇādigahitaṃ rūpādiārammaṇaṃ tadanantarameva aparipatantaṃ katvā sampaṭicchantī gaṇhantī viya hotīti vuttaṃ ‘‘rūpādisampaṭicchanarasā’’ti. Tathābhāvena sampaṭicchanabhāvena paccupatiṭṭhatīti tathābhāvapaccupaṭṭhānā.

Chasu ārammaṇesu kadāci pañcannaṃ, tato vā katipayānaṃ vijānanasabhāvāpi chaḷārammaṇavijānanalakkhaṇā vuttā taṃsabhāvānativattanato, chasveva vā itaresaṃ ārammaṇānaṃ antogadhattā. Santīraṇādikiccāti santīraṇatadārammaṇakiccā vā, santīraṇatadārammaṇapaṭisandhibhavaṅgacutikiccā vāti adhippāyo. ‘‘Hadayavatthupadaṭṭhānā’’ti idaṃ imāsaṃ dvinnaṃ manoviññāṇadhātūnaṃ ekanteneva hadayavatthusannissayatāya vuttaṃ. Heṭṭhā vuttanayena pana taṃtaṃanantarātītaviññāṇāpagamapadaṭṭhānātipi vattuṃ vaṭṭatiyeva. Tassā bhedoti tassā vipākamanoviññāṇadhātuyā ‘‘duvidhā’’ti vuttāya duvidhatāsaṅkhāto bhedo. Ekantamiṭṭhārammaṇeti ekanteneva iṭṭhe ārammaṇe, ativiya iṭṭhārammaṇeti attho. Pañcadvāre ceva javanāvasāne cāti ettha pañcadvāre sampaṭicchanavoṭṭhabbanānaṃ antarāḷaṃ ṭhānaṃ, itaratra javanabhavaṅgānanti evaṃ dviṭhānā hoti. Itarāyapi santīraṇatadārammaṇakāle yathāvuttameva ṭhānaṃ, paṭisandhiādikāle pana cutibhavaṅgānaṃ antarāḷaṃ paṭisandhiyā, paṭisandhiāvajjanānaṃ tadārammaṇāvajjanānaṃ javanāvajjanānaṃ voṭṭhabbanāvajjanānañca antarāḷaṃ bhavaṅgassa, tadārammaṇapaṭisandhīnaṃ javanapaṭisandhīnaṃ vā antarāḷaṃ cutiyā ṭhānanti veditabbaṃ.

Chasūti ettha pubbe vuttanayeneva vibhāgo veditabbo. Kāyassa nissayabhūtānaṃ nātiiṭṭhaphoṭṭhabbabhūtānaṃ paṭighaṭṭanānighaṃsassa balavabhāvato kāyaviññāṇaṃ sukhasampayuttaṃ. Upādārūpānaṃyeva ghaṭṭanā dubbalāti cakkhuviññāṇādīni upekkhāsahagatāni. Tenāha ‘‘sesaṃ upekkhāyutta’’nti. Sesaṃ chabbidhampi.

Alobhādosāmohā ceva alobhādosā ca alobhādayo, tehi alobhādīhi vipākahetūhi sampayuttaṃ alobhādivipākahetusampayuttaṃ. Kāmāvacarakusalaṃ viya somanassādibhedatoti yathā kāmāvacaraṃ kusalaṃ somanassupekkhāñāṇasaṅkhārabhedato aṭṭhavidhaṃ, evamidampīti aṭṭhavidhatāya sadisataṃ dasseti. Kāmāvacarabhāvato hīnādito, yonīsu uppattito ca sadisameva, sampayuttadhammato pana ārammaṇato, pavattiākārato ca visadisaṃ. Tathā hi kusalaṃ kammadvāravasena pavattati, na idaṃ, vipākānaṃ aviññattijanakattā. Uppattidvāravasena pana imassāpi attheva pavattibhedo pañcadvāramanodvāresu mahāvipākānaṃ tadārammaṇavasena pavattisambhavato. Yathā pana kusalaṃ gativasena pañcavidhaṃ, viññāṇaṭṭhitivasena sattavidhañca, na evamidaṃ tadekadese eva uppajjanato. Tattha ārammaṇato, ekaccapavattiākārato ca visadisataṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Chasu ārammaṇesūti parittādiatītādiajjhattādippabhedesu chasu ārammaṇesu.

Āgamanādivasenāti āgamanapaccayavasena. Tattha ekaccānaṃ ācariyānaṃ matena mukhe calite ādāsatale mukhanimittaṃ calanaṃ viya asaṅkhārassa kusalassa vipāko asaṅkhāro, sasaṅkhārassa kusalassa vipāko sasaṅkhāroti evaṃ āgamanavasena. Ekaccānaṃ pana ācariyānaṃ matena balavantehi vibhūtehi paccayehi kammādīhi uppanno asaṅkhāro, dubbalehi sasaṅkhāroti evaṃ paccayavasena. Sampayuttadhammānanti pāḷiyaṃ sarūpato āgatasampayuttadhammānaṃ. Tesaṃ hi vasena kusalato vipākassa visesābhāvo. Nirussāhanti ettha ussāho nāma anupacchinnāvijjātaṇhāmānasantāne vipākuppādanasamatthatāsaṅkhāto byāpāro, so vipākesu natthīti taṃ nirussāhaṃ. Kusalesu pana abhiññāvasapavattesupi atthevāti taṃ saussāhaṃ.

Lobhādīnaṃ ekantasāvajjatāya ayonisomanasikārahetukānaṃ natthi vipākabhāvo, alobhādīnampi ekantaanavajjasabhāvānaṃ kāraṇassa tabbidhuratāya nattheva akusalavipākabhāvoti āha ‘‘akusalavipākaṃ ahetukamevā’’ti. Yathā atiiṭṭhe, iṭṭhamajjhatte ca ārammaṇe vedanābhedasabbhāvato kusalavipākamanoviññāṇadhātu duvidhā hoti somanassasahagatā, upekkhāsahagatāti, na evaṃ atianiṭṭhe, aniṭṭhamajjhatte ca ārammaṇe vedanābhedo atthīti akusalavipākamanoviññāṇadhātu ekamevāti ‘‘sattavidha’’nti vuttaṃ. Sati hi tattha vedanābhede atianiṭṭhe domanassena bhavitabbaṃ, na ca paṭighena vinā domanassaṃ uppajjatīti.

Kāyaviññāṇassa dukkhasahagatatā kusalavipāke vuttavipariyāyena veditabbā. Upekkhā hīnāti ekantanihīnassa akusalassa vipākabhāvato upekkhāpi samānā hīnā eva dukkhasabhāvattā. Tenāha ‘‘dukkhaṃ viya nātitikhiṇā’’ti. Yathā dukkhaṃ ativiya tikhiṇaṃ kaṭukaṃ, na evamayaṃ, tathāpi dukkhasabhāveneva pavattati. Na hi akusalassa vipāko adukkho hoti. Upekkhābhāvo cassa balavatā bādhiyamānassa paṭippaharituṃ asakkontassa dubbalassa purisassa tena kariyamānabādhāya upekkhanā viyāti daṭṭhabbo. Itaresūti kusalavipākesu.

Rūpāvacaranti rūpāvacaravipākaviññāṇaṃ. Vipākakathā hesāti. Kusalaṃ viyāti rūpāvacarakusalaṃ viya. Na hi rūpāvacaravipāko tadaññakusalasadiso. Apica sambandhisaddā ete, yadidaṃ ‘‘kusalaṃ, vipāko’’ti ca. Tasmā yathā ‘‘mātaraṃ payirupāsatī’’ti vutte attano mātaranti avuttampi siddhamevetaṃ, evaṃ idhāpīti attano kusalaṃ viyāti attho. Kusalasadisatā cettha dhammato, ārammaṇato ca veditabbā. Tathā hi ye phassādayo kusale labbhanti, te vipākepi labbhanti. Yasmiṃ ca ārammaṇe kusalaṃ pavattati, tattheva ayaṃ vipākopi pavattati. Yaṃ panettha pañcamajjhānacittaṃ abhiññāppattaṃ, tassa vipāko eva natthi. Kasmā natthi? Asambhavato, ānisaṃsabhūtattā ca. Tañhi vipākaṃ dentaṃ rūpāvacarameva dadeyya. Na hi aññabhūmikaṃ kammaṃ aññabhūmikaṃ vipākaṃ deti. Kammanimittārammaṇatā ca rūpāvacaravipākassa vuttāti na taṃ aññaṃ ārabbha pavattati. Parittārammaṇādiārammaṇañca taṃ na hotīti ayamasambhavo. Jhānassa ānisaṃsabhūtañca dānādīnaṃ tasmiṃ attabhāve paccayalābho viyāti.

Pavattito pana vipākassa, kusalassa ca attheva bhedoti taṃ dassetuṃ ‘‘kusalaṃ panā’’tiādi vuttaṃ. Kusalaṃ viya kasiṇugghāṭimākāsādiārammaṇabhedato catubbidhaṃ. Pavattibhedo vuttanayova javanavasena, paṭisandhiādivasena ca pavattanato.

Catumaggayuttacittaphalattāti catūhi ariyamaggehi sampayuttakusalacittassa phalattā, catubbidhasāmaññaphalasampayuttabhāvatoti attho. Maggavīthiyaṃ dvikkhattuṃ, tikkhattuṃ vā phalasamāpattiyaṃ aparicchinnaparimāṇaṃ pavattamānampi dvīsu ṭhānesu pavattiyā ‘‘dvidhā pavattatī’’ti vuttaṃ. Sabbampīti tevīsatividhaṃ kāmāvacaravipākaṃ, pañcavidhaṃ rūpāvacaravipākaṃ, catubbidhaṃ arūpāvacaravipākaṃ, catubbidhameva lokuttaravipākanti sabbampi vipākaviññāṇaṃ nātisaṅkhepavitthāranayena chattiṃsavidhaṃ hoti.

Bhūmibhedato tividhaṃ lokuttarassa abhāvato. Lokuttarañhi kiriyacittaṃ natthi ekantena anantaravipākadāyibhāvato. Vuttañhi ‘‘samādhimānantarikaññamāhū’’ti (khu. pā. 6.5; su. ni. 228). Hotu tāva sekkhānaṃ uppajjamānaṃ anuttaraṃ kusalaṃ puggalantarabhāvūpanayanato saphalaṃ, arahato pana uppajjamānaṃ puggalantarabhāvūpanayanato nipphalaṃ, tassa kiriyabhāvo kasmā na icchitoti? Icchitabbo siyā. Yadi tassa punappunaṃ uppatti siyā, sakiṃyeva pana lokuttarakusalaṃ pavattati. Yadi hi punappunaṃ pavatteyya, maggacittaṃ arahatopi pavattatīti lokuttarakiriyacittaṃ siyā, na cetaṃ atthi payojanābhāvato. Tasmā natthi lokuttarakiriyaviññāṇaṃ. Kiriyaviññāṇanti ca kiriyāmattaṃ viññāṇaṃ, kusalākusalaṃ viya kiñci vipākaṃ anuppādetvā kiriyāmattameva hutvā pavattanakaviññāṇanti attho. Kasmā panetaṃ vipākaṃ na uppādetīti? Vuccate – ettha hi yadetaṃ āvajjanadvayaṃ, taṃ anupacchinnabhavamūlepi santāne pavattaṃ anāsevanatāya dubbalabhāvato abījasāmatthiyaṃ viya pupphaṃ aphalameva hoti. Yaṃ pana ucchinnabhavamūlāyaṃ santatiyaṃ pavattaṃ aṭṭhārasavidhaṃ viññāṇaṃ, taṃ samucchinnamūlāya latāya pupphaṃ viya phaladāyi na hotīti veditabbaṃ. Aññassa asambhavato kiriyahetunā nāma alobhādināva bhavitabbanti āha ‘‘alobhādikiriyahetuvirahita’’nti.

Cakkhuviññāṇādīnaṃ purecarā hutvā rūpādiārammaṇānaṃ vijānanalakkhaṇā cakkhuviññāṇādipurecararūpādivijānanalakkhaṇā. Ayaṃ pana manoviññāṇato uppannāpi visiṭṭhamananakiccābhāvena manomattā dhātūti manodhātu. Tathā hesā manoviññāṇassa paccayo na hoti. Ayamettha saṅkhepo, vitthāro pana dhātuniddese (visuddhi. 2.517) āgamissati. Āvajjanarasāti ābhogarasā, cittasantānassa vā purimākārato aññathā oṇojanarasā. Bhavaṅgavicchedapadaṭṭhānāti bhavaṅgasantānavicchedapadaṭṭhānā. Apubbārammaṇā sakideva pavattamānā sabbathā visayarasaṃ anubhavituṃ na sakkotīti iṭṭhādīsu sabbattha upekkhāyuttāva hoti.

Sādhāraṇāti sekkhāsekkhaputhujjanānaṃ sādhāraṇā. Asādhāraṇāti asekkhānaṃyeva āveṇikā. Voṭṭhabbanāvajjanarasāti pañcadvāre santīraṇena gahitārammaṇaṃ vavatthapentī viya pavattanato voṭṭhabbanarasā, manodvāre pana vuttanayena āvajjanarasā. Tathābhāvena pañcadvāramanodvāresu yathākkamaṃ voṭṭhabbanāvajjanabhāvena paccupatiṭṭhatīti tathābhāvapaccupaṭṭhānā. Voṭṭhabbanakāle santīraṇakiccānaṃ tissannaṃ ahetukavipākamanoviññāṇadhātūnaṃ āvajjanakāle yassa kassaci bhavaṅgassāti imesaṃ aññatarāpagamo etissā āsannakāraṇanti āha ‘‘ahetuka…pe… padaṭṭhānā’’ti.

Arahatanti arahataṃyeva asādhāraṇabhāvato. Anuḷāresūti aṭṭhikasaṅkhalikapetarūpādīsu, aññesu vā appaṇītesu vatthūsu. Hasituppādanarasāti hasitasseva uppādanarasā. Tathā hi taṃ cittaṃ ‘‘hasituppādana’’ntveva vuccati, na aññesaṃ hasituppādakacittānaṃ abhāvato. Aññānipi hi dvādasa somanassasahagatāni parittakusalākusalakiriyacittāni yathārahaṃ puthujjanādīnaṃ hasituppādakāni vijjanti, idaṃ pana cittaṃ vicāraṇapaññāvirahitaṃ parittesu appaṇītesu ārammaṇesu arahantānaṃ somanassamattaṃ uppādentaṃ uppajjati. Bhagavatopi uppajjatīti aṭṭhakathāyaṃ vuttaṃ, taṃ atītaṃsādīsu appaṭihatañāṇaṃ vatvā ‘‘imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattī’’ti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) vacanato vicāretabbanti eke. Tattha hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsānāgataṃsasabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷiaṭṭhakathānaṃ virodho. Evañca katvā aṭṭhakathāyaṃ ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañca etaṃ evaṃ icchitabbaṃ, aññathā aññassāpi viññattisamuṭṭhāpakassa ahetukacittassa bhagavato uppatti na yujjeyya. Na hi viññattisamuṭṭhāpakassa taṃsamuṭṭhitāya viññattiyā kāyakammādibhāvaṃ āpajjanabhāvo vibandhatīti. Ekantato hadayavatthupadaṭṭhānā pañcavokārabhave eva uppajjanato.

Ayamettha visesoti ayaṃ sekkhaputhujjanānaṃ uppattiyā vipākuppādanasamatthatā, arahataṃ uppattiyā tadabhāvoti ubhayesaṃ santāne uppattisamupalakkhito ettha kusalakiriyaviññāṇesu viseso. Evañca katvā paccayavekallena avipākassāpi kusalākusalassa kiriyabhāvappasaṅgo nivattito hoti. Parato kusalato visesoti etthāpi eseva nayo.

455. Sabbānipi kusalākusalabyākatāni ekūnanavuti viññāṇāni honti nātisaṅkhepavitthāranayenāti adhippāyo. Paṭisandhiviññāṇādīnaṃ kiccaṃ nāma bhavantarapaṭisandhādinā ākārena pavatti eva. Tabbinimuttañca cittassa aññaṃ kiccaṃ natthīti āha ‘‘cuddasahi ākārehi pavattantī’’ti.

Ānubhāvenāti sāmatthiyena. Katūpacitaṃ hi kammaṃ avasesapaccayasamavāye vipākaṃ dentaṃ attano ānubhāvaṃ vissajjantaṃ viya hoti. Devamanussesūti chasu kāmāvacaradevesu ceva manussesu ca. Kammakammanimittagatinimittānanti ettha kammaṃ nāma katūpacitaṃ kāmāvacarakusalakammaṃ, tañca kho vipākadānāya laddhokāsaṃ. Tenāha ‘‘paccupaṭṭhita’’nti. Kammanimittaṃ kammāyūhanakkhaṇe cetanāya paccayabhūtaṃ deyyadhammādi. Gatinimittaṃ yaṃ gatiṃ upapajjati, tappariyāpannaṃ rūpāyatanaṃ. Paṇḍakādibhāvanti paṇḍakamūgamammanādibhāvaṃ. Dubbalassa dvihetukakusalassa vipākabhūtā upekkhāsahagatāhetumanoviññāṇadhātu dubbala…pe… manoviññāṇadhātu. Nesanti bhāvitarūpārūpāvacarakusalānaṃ sattānaṃ. Kammanimittamevāti pathavīkasiṇādikaṃ attano kammārammaṇameva.

Evaṃ tāvetthāti ettha viññāṇakkhandhaniddese evaṃ saṅkhepato sarūpadassanamatteneva ekūnavīsatiyā vipākaviññāṇānaṃ paṭisandhivasena pavatti veditabbā. Bhavālambanādivibhāgena pana yadettha vattabbaṃ, taṃ paṭiccasamuppādakathāyaṃ āgamissatīti.

Taṃ tanti ekūnavīsatiyā paṭisandhiviññāṇesu yaṃ yaṃ uppajjitvā niruddhaṃ, taṃ taṃ anantaraṃ uppattiyā anubandhamānaṃ. Tassa tassevāti yassa yassa kammassa vipākabhūtaṃ paṭisandhiviññāṇaṃ, tassa tasseva. Tasmiññevāti kammādike eva. Kammañce paṭisandhiviññāṇassa ārammaṇaṃ, tasmiṃ kamme, atha kammanimittaṃ, gatinimittañca, tasmiṃ kammanimitte gatinimitteti attho. Tādisamevāti yādisaṃ paṭisandhiviññāṇaṃ hetuto, sesasampayuttadhammato ca tādisameva. Santānavinivattaketi bhavaṅgasantānassa vinivattanake. Aññasmiṃ āvajjanasaṅkhāte cittuppāde. Kiriyamayacitteneva supinadassanaṃ hotīti āha ‘‘supinaṃ apassato’’ti. Aparimāṇasaṅkhyampi pavattatiyeva, tathā hidaṃ upapattibhavassa aṅgabhāvena pavattanato ‘‘bhavaṅga’’nti vuccati. Tesaññevāti paṭisandhibhūtānaṃyeva.

Indriyānīti cakkhādīni indriyāni. Ārammaṇagahaṇakkhamānīti rūpādiārammaṇaṃ gahetuṃ samatthāni. Mātukucchigatakāle viya hi bahinikkhantakālepi na tāva indriyāni sakiccakāni honti, anukkamena pana visadabhāvaṃ pattakāle eva sakiccakāni honti. Tenevāha ‘‘idha paripakkattā āyatanāna’’nti. Āpāthagateti yogyadesāvaṭṭhite. Tameva yogyadesāvaṭṭhitaṃ rūpaṃ paṭicca ghaṭṭanā paccayaṃ laddhā. Ghaṭṭanāti paṭighāto, yena byāpārādivisesapaccayantarasahite cakkhussa visaye vikāruppattivisadisuppattivisayassa iṭṭhāniṭṭhabhāvena anuggaho, upaghāto cāti attho. Tatoti ghaṭṭanānantaraṃ. Ghaṭṭanānubhāvenāti ghaṭṭanābalena. Bhavaṅgacalananti bhavaṅgacittassa pakampanaṃ, tathā dvikkhattuṃ pavattiyā visadisassa kāraṇabhāvūpagamananti attho. Tañhi cittasantānassa purimāvatthāya bhinnāvatthāhetutāya calanaṃ viyāti ‘‘calana’’nti vuttaṃ. Visayavisayībhāvasiddhāya dhammatāya ārammaṇassa abhimukhībhāvena pasādassa tāva ghaṭṭanā hotu, aññasannissitassa pana bhavaṅgassa calanaṃ kathaṃ hotīti? Taṃsambandhabhāvato. Bheritale ṭhapitāsu sakkharāsu ekissā sakkharāya ghaṭitāya tadaññasakkharāyaṃ ṭhitamakkhikā calanaṃ cettha udāharaṇanti. Tadeva rūpanti tadeva bhavaṅgacalanassa paccayabhūtaṃ āpāthagataṃ rūpāyatanaṃ. Bhavaṅgaṃ vicchindamānā viyāti bhavaṅgasantānaṃ vicchindantī viya. Tadārammaṇuppattiyā parato bhavaṅgassa uppajjanato visayaggahaṇaṃ pañcadvārāvajjanaṃ vatvā tadanantaraṃ dassanādīsu vattabbesu tāni avatvā manodvārāvajjanassa gahaṇaṃ uddese dvinnaṃ āvajjanānaṃ āvajjanasāmaññena gahitattā.

Āvajjanānantaranti pañcadvārāvajjanānantaraṃ. Ye hadayavatthu viya sampaṭicchanādivīthicittānipi nānujānanti, tesaṃ ‘‘sampaṭicchanāya cakkhuviññāṇadhātuyā’’tiādinā tattha tattha pāḷi āgatā. Na hi sakkā pāḷiṃ paṭisedhetuṃ.

‘‘Sace mahantaṃ hotī’’ti idaṃ javanapariyosānāya cittappavattiyā vuccamānattā vuttaṃ. Cuddasacittakkhaṇāyukañhi ārammaṇamidha ‘‘mahanta’’nti adhippetaṃ, tañca uppajjitvā dviticittakkhaṇātītaṃ hutvā āpāthagamanavasena veditabbaṃ.

Yathāvavatthāpiteti voṭṭhabbanena vuttākārena katavavatthāpane. Āvajjanāya, voṭṭhabbanassa ca vuttattā ‘‘avasesakāmāvacarakiriyāna’’nti avasesaggahaṇaṃ kataṃ. Cha satta vāti -saddena ‘‘pañca vā’’ti idampi vuttamevāti daṭṭhabbaṃ. Suttamucchitādikāle hi pañcapi javanāni javantīti.

Tāniyevāti ‘‘aṭṭhannaṃ vā’’tiādinā (visuddhi. 2.455) vuttāni ekūnatiṃsa kāmāvacarajavanāniyeva. Ito aññaṃ manodvārāvajjanānantaraṃ uppajjanakacittaṃ nāma natthīti dassanatthaṃ evakāraggahaṇaṃ. ‘‘Gotrabhūto’’ti idaṃ gotrabhuṭṭhāniyānaṃ parikammavodānānampi gahaṇaṃ, na gotrabhuno eva. Phalacittānīti samāpattivasena pavattanakaphalacittāni. Yaṃ yaṃ laddhapaccayanti yaṃ yaṃ javanaṃ rūpāvacarajavanādivasena gotrabhuanantaraṃ uppattiyā laddhapaccayaṃ.

Atimahantanti soḷasacittakkhaṇāyukaṃ. Tattha hi tadārammaṇacittaṃ uppajjati, na aññattha. Vibhūtanti supākaṭaṃ, tañca kāmāvacarameva. Tattha hi tadārammaṇassa uppatti. Kāmāvacarajavanāvasāneti kāmāvacarajavanasseva avasāne. Na hi taṃ kāmataṇhāhetukakammanibbattaṃ mahaggatānuttarajavanaṃ anubandhati ajanakattā, janakāsadisattā ca. Yathā gehato bahi gantukāmo taruṇadārako janakaṃ, janakasadisaṃ vā anubandhati, na aññaṃ, evamidampi. Tatthāpi na sabbasmā javanā sabbaṃ javanena tadārammaṇassa niyametabbato, ārammaṇena ca vedanāya parivattetabbato. Tatthāyaṃ niyamo – parittakusalalobhamohamūlasomanassasahagatakiriyajavanānaṃ aññatarānantaraṃ atimahati visaye pañcannaṃ somanassasahagatānaṃ aññataraṃ tadārammaṇaṃ uppajjati, tathā parittakusalākusalaupekkhāsahagatakiriyajavanānaṃ aññatarānantaraṃ upekkhāsahagatānaṃ channaṃ tadārammaṇānaṃ aññataraṃ pavattati. Iṭṭhārammaṇādīnanti iṭṭhaiṭṭhamajjhattaaniṭṭhārammaṇānaṃ vasenāti sambandho. Tayidaṃ ārammaṇena vedanāparivattidassanatthaṃ vuttaṃ. ‘‘Purimakammavasenā’’ti idaṃ tadārammaṇavisesadassanatthaṃ. Na hi paṭisandhijanakameva kammaṃ tadārammaṇaṃ janeti, atha kho aññakammampi. Taṃ pana paṭisandhidāyinā kammena nibbattetabbatadārammaṇato visadisampi nibbattetīti. ‘‘Javanacittavasenā’’ti idaṃ tadārammaṇaniyamadassanatthaṃ. ‘‘Javanena tadārammaṇaṃ niyametabba’’nti hi vuttaṃ. Ādi-saddena paṭisandhicittaṃ saṅgaṇhāti. Tañhi attano ukkaṭṭhatarassa tadārammaṇassa paccayo na hoti. Yo yo paccayo laddho hotīti yathāvuttesu iṭṭhārammaṇādīsu yo yo tadārammaṇassa uppattiyā paccayo samaveto hoti. Kiñci antaranti kiñci khaṇantaraṃ. Udakamivāti paṭisotaṃ gacchantaṃ udakamiva.

Dvikkhattuṃ sakiṃ vāti vacanasiliṭṭhavasena vuttaṃ ‘‘aṭṭha vā dasa vā’’tiādīsu (a. ni. 8.11; pārā. 11) viya. Dvikkhattuṃyeva pana vaṇṇenti. Vipākacittattā, āvajjanassa ca vidūrattā, mūlabhavaṅgādibhavaṅgasāmaññasabbhāvato ca bhavaṅgassa ārammaṇe pavattanārahaṃ samānaṃ tassa javanassa ārammaṇaṃ ārammaṇaṃ etassāti tadārammaṇanti vuccati ekassa ārammaṇasaddassa lopaṃ katvā ‘‘kāmāvacaraṃ, oṭṭhamukha’’nti ca yathā. Ettha ca keci ‘‘paṭṭhāne ‘kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī’ti (paṭṭhā. 1.1.406) vipākadhammadhammānaṃ eva anantaraṃ tadārammaṇaṃ vutta’’nti kiriyājavanānantaraṃ na icchanti. Vipphāravantaṃ hi javanaṃ nāvaṃ viya nadīsoto bhavaṅgaṃ anubandhati, na pana chaḷaṅgupekkhāvato santavuttikiriyajavanaṃ paṇṇapuṭaṃ viya nadīsototi. Tayidaṃ labbhamānassāpi kenaci adhippāyena katthaci avacanaṃ dissati, yathā taṃ dhammasaṅgahe akusalaniddese labbhamānopi adhipati na vutto. Yañca paṇṇapuṭaṃ nidassitaṃ, tampi nidassitabbena na samānaṃ. Nāvāpaṇṇapuṭānañhi nadīsotassa āvaṭṭanaṃ, gati ca visadisīti nāvāya nadīsotassa anubandhanaṃ, paṇṇapuṭassa ananubandhanañca yujjati, idha pana kiriyajavanetarajavanānaṃ bhavaṅgasotassa āvaṭṭanaṃ, gati ca sadisīti etassa ananubandhanaṃ, itarassa anubandhanañca na yujjati. Tasmā vicāretabbaṃ.

Bhavaṅgamevāti avadhāraṇaṃ bhavapariyosānassa idha na adhippetattā. Aññathā tadārammaṇāvasāne cutipi na hotiyeva. Dassanādīnīti dassanasavanaghāyanasāyanaphusanāni. Iti-saddo ādiattho, tena sampaṭicchanādīnaṃ saṅgaho daṭṭhabbo. Paṭisandhito bhavaṅgameva, bhavaṅgato āvajjanamevāti evaṃ pavattacittaniyamavaseneva. Tampīti cuticittampi. Paṭisandhibhavaṅgacittāni viya ekūnavīsatividhameva hoti atthato bhedābhāvato.

Bhavagatiṭhitinivāsesūti tīsu bhavesu, pañcasu gatīsu, sattasu viññāṇaṭṭhitīsu, navasu sattāvāsesu ca. Yo panettha acittako, so idha na gahetabbo viññāṇakathābhāvato. ‘‘Etthā’’ti idaṃ ‘‘saṃsaramānānaṃ sattāna’’nti iminā sambandhitabbaṃ. Ettha etesu vuttanayena saṃsaramānesu sattesu yo pana arahattaṃ pāpuṇāti sammāpaṭipattimanvāyāti adhippāyo. Tassa arahato niruddhameva hoti cittaṃ appaṭisandhikabhāvato.

Iti viññāṇakkhandhe vitthārakathāmukhavaṇṇanā.

Vedanākkhandhakathāvaṇṇanā

456. Vedena anubhavanākārena ayitaṃ pavattaṃ vedayitaṃ, vedayitanti lakkhitabbadhammajātaṃ vedayitalakkhaṇaṃ. Taṃ pana atthato vedanā evāti āha ‘‘vedayitalakkhaṇaṃ nāma vedanāvā’’ti. Atha vā vedayitaṃ lakkhaṇaṃ etissāti kappanāsiddhaṃ bhedaṃ nissāya aññapadatthasamāsavasenāpi vedanāva vuccatīti āha ‘‘vedayitalakkhaṇaṃ nāma vedanāvā’’ti. Vedayati vedayatīti byāpanicchāvasena vacanaṃ vedanāya savisaye abhiṇhappavattidassanatthaṃ. Sabhāvadhammato añño kattā natthīti dassanatthaṃ kattuniddeso. Itīti aniyamato hetuattho. Khoti vacanālaṅkāramattaṃ. Tasmāti tassa niyamanaṃ. Idaṃ vuttaṃ hoti – yasmā yathāpaccayaṃ ārammaṇarasaṃ anubhavati, tasmā vedanāti vuccatīti.

‘‘Kusalaviññāṇena sampayuttā’’ti idaṃ kusalāya vedanāya upalakkhaṇaṃ daṭṭhabbaṃ. Yā kāci kusalā vedanā, sabbā sā kusalena viññāṇena sampayuttāti, na pana tassā kusalabhāvasaṃsiddhidassanatthaṃ. Na hi kusalena viññāṇena sampayogato kusalāya vedanāya kusalabhāvo, atha kho yonisomanasikārādikato. Tenāha ‘‘jātivasenā’’ti. Akusalādīsupi eseva nayo. Yathā pana jātivasena kusalādiviññāṇasampayuttatāya tividhā, evaṃ yāva ekūnanavutiviññāṇasampayuttāti ekūnanavutividhā veditabbā. Sabhāvabhedatoti sampayuttabhūmiārammaṇādivasena labbhamānaṃ bhedaṃ aggahetvā kevalaṃ sabhāvakatabhedato evāti attho.

‘‘Pañcavidhā’’ti vatvā taṃ pañcavidhataṃ dassetuṃ ‘‘sukha’’ntiādi vuttaṃ. Tattha sukhayatīti sukhaṃ, kāyaṃ, sampayuttadhamme ca laddhassāde karotīti attho. Suṭṭhu vā khādati, khaṇati vā kāyikaṃ ābādhanti sukhaṃ. Sukaraṃ okāsadānaṃ etassāti sukhanti apare. Dukkhayatīti dukkhaṃ, kāyaṃ, sampayuttadhamme ca vibādhatīti attho. Duṭṭhu vā khādati, khaṇati vā kāyikaṃ assādanti dukkhaṃ. Dukkaraṃ okāsadānaṃ etassāti dukkhanti apare. Somanassupekkhānaṃ saddattho heṭṭhā vuttoyeva. Domanassassa somanasse vuttanayānusārena veditabbaṃ. Kiṃ pana kāraṇaṃ mānasetarasātāsātavasena sukhaṃ, dukkhañca vibhajitvā vuttaṃ ‘‘sukhaṃ somanassaṃ dukkhaṃ domanassa’’nti, upekkhā pana mānasī, itarā ca ekadhāva vuttāti? Bhedābhāvato. Yathā hi anuggahūpaghātakatāya sukhadukkhāni aññathā kāyassa anuggahamupaghātañca karonti, aññathā manaso, na evamupekkhā. Tasmā bhedābhāvato ekadhāva upekkhā vuttāti.

Tattha yena sabhāvabhedena vedanā pañcavidhā, sā pavattiṭṭhāne dassite supākaṭā hotīti pavattiṭṭhānaṃ tāva dassetuṃ ‘‘tatthā’’tiādi āraddhaṃ. Akusalavipākenāti etthāpi ‘‘kāyaviññāṇena sampayutta’’nti ānetvā sambandhitabbaṃ. Yathā adhikaraṇīmatthake kappāsapicupiṇḍaṃ ṭhapetvā ayokūṭena paharantassa picupiṇḍaṃ atikkamitvā kūṭaṃ adhikaraṇiṃ gaṇhāti, nighaṃso balavā hoti, evaṃ paṭighaṭṭanānighaṃsassa balavabhāvato iṭṭhe, iṭṭhamajjhatte ca ārammaṇe kāyaviññāṇaṃ sukhasahagataṃ hoti. Aniṭṭhe, aniṭṭhamajjhatte ca dukkhasahagatanti āha ‘‘kusala…pe… dukkha’’nti. Kāmāvacaravipākaviññāṇāni pañca kammārammaṇavasena somanassasahagatāni honti, rūpāvacaravipākāni cattāri kammavasena, sesāni terasa kāmāvacarāni, aṭṭha rūpāvacarāni, dvattiṃsa lokuttarāni, yathārahaṃ cetobhisaṅkhārārammaṇapādakādivasena somanassasahagatāni hontīti āha ‘‘somanassaṃ dvāsaṭṭhiyā viññāṇehi sampayutta’’nti. Domanassaṃ dvīhi akusalaviññāṇehi sampayuttaṃ cetobhisaṅkhārārammaṇādivasena.

Avasesapañcapaññāsāyāti yathāvuttāni chasaṭṭhi viññāṇāni ṭhapetvā avasesāya pañcapaññāsāya. Tattha kusalākusalavipākāni iṭṭhāniṭṭhesu nibbikappakāni sukhadukkhasampayuttāni bhavituṃ yuttānipi dvinnaṃ picupiṇḍānaṃ viya dvinnaṃ dvinnaṃ upādārūpānaṃ ghaṭṭanānighaṃsassa mandabhāvato cakkhādisannissitāni aṭṭhapi viññāṇāni sabbattha upekkhāsampayuttāneva honti, tathā balavapaccayatāya sukhadukkhānaṃ tesañca tadabhāvato. Apubbārammaṇanissayappavattīni āvajjanasampaṭicchanaviññāṇāni, asadisānantarappaccayaṃ kiriyārambhassa ādibhūtaṃ voṭṭhabbanaṃ, kāyadukkhapadhānatāya akusalaphalassa tadupanissayabhūtaṃ akusalavipākapaṭisandhiādi, iṭṭhamajjhattārammaṇappavattīni kāmāvacarakusalavipākaviññāṇāni ca upekkhāsahagatāniyeva honti. Kammavasena vā vipākānubhavanassa iṭṭhāniṭṭhārammaṇesu adukkhamasukhabhāvo yutto. Sati ca vipākabhūtāya upekkhāya sukhadukkhamajjhattabhāve kammārammaṇavasena kusalavipākāya iṭṭhabhāvo, akusalavipākāya aniṭṭhabhāvo ca veditabbo. Avasiṭṭhāni pana sattatiṃsa viññāṇāni cetobhisaṅkhārārammaṇapādakādivasena upekkhāsampayuttāni hontīti evaṃ pañcapaññāsāya viññāṇehi upekkhāya sampayuttatā veditabbā.

Salakkhaṇaṃ nāma dhammānaṃ anaññasādhāraṇo sabhāvo, anubhavanañca sabbavedanānaṃ sādhāraṇalakkhaṇanti taṃ paṭiniyatena ārammaṇena niyametvā dassento āha ‘‘iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ sukha’’nti tassa byabhicārābhāvato. Bhusaṃ brūhanaṃ vaḍḍhanaṃ upabrūhanaṃ. Tayidaṃ kāmañca cetasikasukhepi labbhati, taṃ pana savikappakaṃ cetobhisaṅkhāravasenāpi hoti. Idantu nibbikappakaṃ sabhāvasiddhattā tato sātisayanti āha ‘‘sampayuttānaṃ upabrūhanarasa’’nti. Assādiyatīti assādo, sukhāvedanā. Tenāha bhagavā ‘‘yaṃ, bhikkhave, pañcupādānakkhandhe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vuccati, bhikkhave, pañcupādānakkhandhesu assādo’’ti (saṃ. ni. 3.26). Kāyanissitattā kāye bhavo kāyiko, so eva assādo tathā paccupatiṭṭhatīti kāyikaassādapaccupaṭṭhānaṃ. Kāyindriyapadaṭṭhānaṃ anaññavatthukattā.

Dukkhassa lakkhaṇādīni vuttanayānusārena veditabbāni.

Sabhāvato, parikappato vā iṭṭhassa ārammaṇassa anubhavanalakkhaṇaṃ iṭṭhārammaṇānubhavanalakkhaṇaṃ. Tenāha ‘‘yathā tathā vā iṭṭhākārasambhogarasa’’nti, yathābhūtena vā ayathābhūtena vā iṭṭhākārena ārammaṇassa saṃbhuñjanarasaṃ, paccanubhavanakiccanti attho. ‘‘Passaddhipadaṭṭhāna’’nti idaṃ ‘‘passaddhakāyo sukhaṃ vedetī’’ti (saṃ. ni. 5.376; a. ni. 11.12) suttapadaṃ nissāya vuttaṃ, taṃ pana nirāmisasomanassavasena veditabbaṃ.

Somanasse vuttavipariyāyena domanassassa lakkhaṇādīni veditabbāni. Domanassassa kāmadhātuyaṃ uppajjanato ekantena hadayavatthupadaṭṭhānatā tato viseso.

Majjhattassa, ārammaṇassa majjhattaṃ vā vedayitaṃ anubhavanaṃ lakkhaṇaṃ etissāti majjhattavedayitalakkhaṇā. Majjhattānubhavanato eva sampayuttānaṃ nātiupabrūhanamilāpanarasā. ‘‘Santabhāvapaccupaṭṭhānā’’ti idaṃ anavajjāya nirāmisāya upekkhāya vasena veditabbaṃ, na sabbāya.

Iti vedanākkhandhe vitthārakathāmukhavaṇṇanā.

Saññākkhandhakathāvaṇṇanā

457. Sañjānanalakkhaṇaṃ nāma saññāvātiādīsu yaṃ vattabbaṃ, taṃ vedanākkhandhaniddese vuttanayeneva veditabbaṃ.

Kāmaṃ vedanāyapi vippayuttaṃ viññāṇaṃ natthi, tassā pana sabhāvato bhinnattā kāyaci vedanāya sampayuttampi kāyaci vippayuttaṃ hoti. Saññāya pana īdisaṃ natthīti āha ‘‘na hi taṃ viññāṇaṃ…pe… saññāyā’’ti.

Sabbāvāti catubhūmikāpi. Atha vā yathā vedanā bhinnasabhāvattā bhedanalakkhaṇādito vuttā, na evamayaṃ, ayaṃ pana sabbāva sañjānanalakkhaṇā. Nīlādibhedassa ārammaṇassa sañjānanaṃ saññaṃ katvā jānanaṃ lakkhaṇaṃ etissāti sañjānanalakkhaṇā. Tathā hi sā abhiññāṇena sañjānanato paccābhiññāṇarasāti vuccati. Nimittena hi puna sañjānanakiccā paccābhiññāṇarasā. Tassā vaḍḍhakissa dārumhi abhiññāṇaṃ katvā tena abhiññāṇena paccābhijānanakāle pavatti veditabbā. Tenāha ‘‘tadeveta’’ntiādi. Puna sañjānanassa paccayo punasañjānanapaccayo, tadeva nimittaṃ puna…pe… nimittaṃ, tassa karaṇaṃ, puna…pe… karaṇaṃ, punasañjānanapaccayabhūtaṃ vā nimittakaraṇaṃ puna…pe… karaṇaṃ, tadassā kiccanti punasañjānanapaccayanimittakaraṇarasā. Punasañjānananimittakaraṇaṃ nimittakārikāya, nimittena sañjānanantiyā ca sabbāya saññāya samānaṃ yojetabbaṃ. Abhinivesakaraṇaṃ ‘‘idameva sacca’’nti (ma. ni. 2.187, 202, 203, 427; ma. ni. 3.27-29) saññābhinivesamatteneva daṭṭhabbaṃ. Yathāupaṭṭhitavisayapadaṭṭhānā avikappasabhāvattā. Ñāṇasampayuttā pana saññā ñāṇameva anuvattati, tasmā abhinivesakārikā, viparītaggāhikā ca na hoti. Eteneva samādhisampayuttatāya aciraṭṭhānatā ca na hotīti veditabbā. Evaṃ rāgadiṭṭhimānādisampayuttāya saññāya rāgādianuvattikabhāvoti.

Iti saññākkhandhe vitthārakathāmukhavaṇṇanā.

Saṅkhārakkhandhakathāvaṇṇanā

458. Rāsikaraṇalakkhaṇanti sampiṇḍanalakkhaṇaṃ, tato saṅkhārā āyūhanarasā vuccanti. Cetanāpadhānatāya hi saṅkhārakkhandhadhammā evaṃ vuttā. Tenevāha ‘‘kiṃ pana tanti saṅkhārāyevā’’tiādi. Tattha saṅkhatamabhisaṅkharontīti yathā attano phalaṃ saṅkhataṃ sammadeva nipphannaṃ hoti, evaṃ abhisaṅkharontīti attho. Vipphārapaccupaṭṭhānāti ettha vipphāro nāma vipphāravantatā, tasmā sabyāpārapaccupaṭṭhānāti attho.

Tasmiṃ tasmiṃ citte uppanne niyamena uppajjanato niyatā. Sarūpena āgatāti evaṃ piṭṭhivattake akatvā pāḷiyā sarūpeneva āgatā. Kadācideva uppajjanato na niyatāti aniyatā. Yadipi aniyatā ekajjhaṃ na uppajjanti, tasmiṃ pana citte uppajjanadhammatāya ‘‘chattiṃsā’’ti vuttaṃ. Tenāha ‘‘uppajjamānāpi ca na ekato uppajjantī’’ti.

459. Phusatīti kattuniddeso. Yaṃ tattha kāraṇaṃ, taṃ heṭṭhā vuttameva. Phusanti etenāti vā phasso. Sampayuttadhammā hi ārammaṇe pavattamānā taṃ phusanalakkhaṇena phassena phusantā viya honti. Ārammaṇaphusanamattaṃ vā phassoti sādhanattayampi yujjateva. Sabhāvadhammesu kattukaraṇasādhanavacanaṃ tadākārasamāropanato pariyāyakathā, bhāvasādhanavacanameva nippariyāyakathāti vuttaṃ ‘‘phusanalakkhaṇo’’ti. Ayañhītiādi yathāvuttalakkhaṇādisamatthanaṃ. Yadi ayaṃ dhammo cetasiko, svāyaṃ arūpadhammo samāno kathaṃ phusanalakkhaṇo, saṅghaṭṭanarasādiko ca hotīti antolīnaṃ codanaṃ hadaye ṭhapetvā tassa sodhanatthaṃ ‘‘arūpadhammopi samāno’’tiādi vuttaṃ. Tattha ‘‘phusanākāreneva pavattatī’’ti iminā arūpassāpi tassa dhammassa ayaṃ sabhāvoti dasseti. Sā ca tassa phusanākārappavatti ambilaambapakkādiṃ khādantaṃ passantassa parassa kheḷuppatti, paraṃ vibādhiyamānaṃ disvā dayālukassa sarīrakampanaṃ, rukkhasākhagge duṭṭhitaṃ purisaṃ disvā bhūmiyaṃ ṭhitassa bhīrukapurisassa jaṅghacalanaṃ, pisācādibhāyitabbaṃ disvā ūrukhambhoti evamādīsu paribyattā hoti.

Ekadesenāti kaṭṭhadvayādi viya attano ekapassena. Anallīyamānopīti asaṃsiliyamānopi. Rūpasaddehi saha phassassa sāmaññaṃ anallīyamānasaṅghaṭṭanameva, na visayabhāvo. Yathā rūpasaddā cakkhusotāni anallīyamānā eva ‘‘phusita’’ntiādinā vuttā, evaṃ phassassāpi ārammaṇaphusanasaṅghaṭṭanānīti. Saṅghaṭṭanañca phassassa cittārammaṇānaṃ sannipatanabhāvo eva. Tenāha ‘‘cittamārammaṇañca saṅghaṭṭetī’’ti. Kiccaṭṭhena rasena saṅghaṭṭanarasatā vuttā, vatthārammaṇasannipātena vā sampajjatīti saṅghaṭṭanasampattiko phasso saṅghaṭṭanaraso vutto. Yathā ‘‘dve pāṇī vajjeyyu’’ntiādīsu (mi. pa. 2.3.8) pāṇissa pāṇimhi saṅghaṭṭanaṃ tabbisesabhūtā rūpadhammā, evaṃ cittassa ārammaṇe saṅghaṭṭanaṃ tabbisesabhūto eko cetasikadhammo daṭṭhabbo. ‘‘Tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204; 3.421, 425, 426; saṃ. ni. 2.43-44; 4.60) vacanato cakkhurūpaviññāṇādīnaṃ saṅgativasena gahetabbattā āha ‘‘tikasannipātasaṅkhātassā’’tiādi. Tassa phassassa kāraṇabhūto tadanurūpo samannāhāro tajjāsamannāhāro. Indriyassa tadabhimukhabhāvo, āvajjanāya ca ārammaṇakaraṇaṃ visayassa parikkhatatā abhisaṅkhatatā, viññāṇassa visayabhāvakaraṇanti attho. Yathā niccammā gāvī yaṃ yaṃ ṭhānaṃ upagatā, tattha tattha dukkhameva pāpuṇāti, evaṃ phasse sati vedanā uppajjateva. Vedanā ca dukkhasallādisabhāvāti vuttaṃ ‘‘vedanādhiṭṭhānabhāvato pana niccammagāvī viya daṭṭhabbo’’ti.

460. Abhisandahati pabandhati pavatteti. Cetanābhāvo byāpārabhāvo. Āyūhanaṃ cetayanaṃ īriyanaṃ. Saṃvidahanaṃ vicāraṇaṃ. Āyūhanarasāya cetanāya pavattamānāya sabbepi sampayuttadhammā yathāsakaṃ kiccappasutā hontīti sā sakiccaparakiccasādhikā vuttā. Jeṭṭhasisso pare sajjhāyane uyyojento sayampi sajjhāyati. Mahāvaḍḍhakimhi vaḍḍhakikammaṃ kātumāraddhe itarepi karontiyeva. Ussāhanabhāvenāti ādarakaraṇabhāvena. Sā hi sayaṃ ādarabhūtā sampayuttadhamme ādarayatīti. Āyūhanavasena ussāhanaṃ daṭṭhabbaṃ, na vīriyussāhavasena.

461. Vīrabhāvoti yena vīro nāma hoti, so dhammoti attho. Vidhinā īretabbaṃ pavattetabbanti vā vīriyaṃ, ussāho, taṃtaṃkiccasamārambho, parakkamo vā. Upatthambhanaṃ sampayuttadhammānaṃ kosajjapakkhe patituṃ adatvā dhāraṇaṃ anubalappadānaṃ, sampaggaṇhanaṃ vā. Saṃsīdanapaṭipakkho dhammo asaṃsīdanaṃ, na saṃsīdanābhāvamattanti asaṃsīdanabhāvena paccupatiṭṭhatīti vuttaṃ ‘‘asaṃsīdanabhāvapaccupaṭṭhāna’’nti. Saṃvegapadaṭṭhānanti aṭṭhasaṃvegapubbikāya (a. ni. aṭṭha. 1.1.418) kusalakiriyāya vīriyārambhavatthupadaṭṭhānaṃ. ‘‘Maggo gantabbo hoti, maggo gato, kammaṃ kātabbaṃ, kammaṃ kataṃ, appamattako ābādho uppanno, gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā, gāmaṃ vā nigamaṃ vā piṇḍāya vicaranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhati…pe… pāripūri’’nti evaṃ vuttāni etāni anurūpapaccavekkhaṇāsahitāni aṭṭha vīriyārambhavatthūni, taṃmūlakāni vā paccavekkhaṇāni.

462. Attanā anupāletabbānaṃ sahajātadhammānaṃ anupālanaṃ jīvitassa byāpāro, tañca nesaṃ jīvananti taṃ tassa kāraṇabhāvaṃ purakkhatvā vuttaṃ ‘‘jīvanti tenā’’ti. Tampi cassa atthato jīvanamevāti āha ‘‘jīvanamattameva vā ta’’nti.

463. Ādhiyatīti ṭhapeti. Avisāro attano eva avisaraṇasabhāvo. Avikkhepo sampayuttānaṃ dhammānaṃ avikkhittatā. Yena sampayuttā avikkhittā honti, so dhammo avikkhepoti. Avūpasamalakkhaṇassa vikkhepassa paṭipakkhatāya cittassa upasamanākārena paccupatiṭṭhatīti upasamapaccupaṭṭhāno. Visesatoti yebhuyyena. Sukhavirahitopi hi atthi samādhīti. Dīpaccinidassanena santānaṭhitibhāvaṃ samādhissa dasseti.

464. Saddahanti etāyāti saddahanakiriyāya pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena saddhāya paccayataṃ dasseti. Tassā hi dhammānaṃ tathāpaccayabhāve sati puggalo saddahatīti vohāro hoti. Saddahanaṃ saddheyyavatthuno pattiyāyanaṃ, taṃ lakkhaṇaṃ etissāti saddahanalakkhaṇā. Okappanalakkhaṇāti anupavisitvā evametanti kappanalakkhaṇā. Kālussiyamalaṃ vidhametvā sampayuttānaṃ, puggalasseva vā pasādanaṃ anāvilabhāvakaraṇaṃ raso etissāti pasādanarasā. Pakkhandanaṃ adhimuccanavasena ārammaṇassa anupavisanaṃ. Akālusabhāvo akālussiyaṃ, anāvilabhāvoti attho. Pasādanīyaṭṭhānesu pasādaviparītaṃ akusalaṃ assaddhiyaṃ, micchādhimutti ca, tappaccanīkova pasādabhūto vatthugato nicchayo adhimutti, na yevāpanakādhimokkho. Ratanattayaṃ, kammaṃ, kammaphalañca saddheyyavatthu. Sappurisasaṃsevanasaddhammasavanayonisomanasikāradhammānudhammappaṭipattiyo sotāpattiyaṅgāni. Kusaladhammānaṃ ādāne hatthaṃ viya, sabbasampattisampadāne vittaṃ viya, amatakasiphalaphalane bījaṃ viya daṭṭhabbā.

465. Saranti tāyāti saraṇakiriyāya pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena satiyā paccayataṃ dasseti. Tassā hi dhammānaṃ tathāpaccayabhāve sati taṃsamaṅgipuggalo saratīti vohāro hoti. Udake alābu viya pilavitvā gantuṃ adatvā pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ saraṇaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ. Sammosapaccanīkaṃ kiccaṃ asammoso, na sammosābhāvamattaṃ. ‘‘Satārakkhena cetasā’’ti (a. ni. 10.20) vacanato ārakkhapaccupaṭṭhānā. Aññato āgantvā cittavisaye abhimukho bhavati etāyāti visayābhimukhabhāvo, sati. Satiyā vatthubhūtā kāyādayova kāyādisatipaṭṭhānāni, sati eva vā purimā pacchimāya padaṭṭhānaṃ.

466. Kāyaduccaritādīhīti hetumhi karaṇavacanaṃ. Hiriyatīti lajjākārena jigucchati. Tehiyevāti kāyaduccaritādīhiyeva. Ottappatīti ubbijjati. Hirī pāpadhamme gūthaṃ viya passantī jigucchatīti āha ‘‘pāpato jigucchanalakkhaṇā hirī’’ti. Ottappaṃ te uṇhaṃ viya passantaṃ tato uttasatīti vuttaṃ ‘‘uttāsalakkhaṇaṃ ottappa’’nti. Vuttappakārenāti lajjākārena, uttāsākārena ca. Attagāravapadaṭṭhānā hirī ajjhattasamuṭṭhānatāya, attādhipatitāya ca. Paragāravapadaṭṭhānaṃ ottappaṃ bahiddhāsamuṭṭhānatāya, lokādhipatitāya ca. Tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘attānaṃ hī’’tiādi vuttaṃ. Ajjhattasamuṭṭhānāditā ca hiriottappānaṃ tattha tattha pākaṭabhāvena vuttā, na panetesaṃ kadāci aññamaññavippayogā. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Lokapālakāti ettha ‘‘dveme, bhikkhave, sukkā dhammā lokaṃ pālentī’’ti (a. ni. 2.9; itivu. 42) suttapadaṃ attādhipati, lokādhipatibhāve ca ‘‘so attānaṃyeva adhipatiṃ karitvā, so lokaṃyeva adhipatiṃ karitvā’’ti (a. ni. 3.40) ca suttapadāni āharitvā vattabbāni.

467. Yasmā lobhapaṭipakkho alobhoti ye dhammā tena sampayuttā, taṃsamaṅgino vā sattā tena na lubbhanti, sayaṃ kadācipi na lubbhateva, atthato vā alubbhanākāro eva ca hoti, tasmā vuttaṃ ‘‘na lubbhantī’’tiādi. Eseva nayoti ‘‘na dussanti tenā’’tiādinā kārakattayayojanaṃ atidisati. Agedho agijjhanaṃ anabhikaṅkhanaṃ. Alaggabhāvo anāsattatā. Apariggaho kassaci vatthuno mamattavasena asaṅgaho. Anallīno bhāvo adhippāyo etassāti anallīnabhāvo. Evañhi upamāya sameti.

468. Caṇḍikassa bhāvo caṇḍikkaṃ, kopo. Tappaṭipakkho acaṇḍikkaṃ, abyāpādo. Avirodho aviggaho. Anukūlamitto anuvattako. Vinayarasoti vinayanaraso. Sommabhāvo mejjanavasena hilādanīyatā.

469. Dhammānaṃ yo yo sabhāvo yathāsabhāvo, tassa tassa paṭivijjhanaṃ yathāsabhāvapaṭivedho. Akkhalitaṃ avirajjhitvā paṭivedho akkhalitapaṭivedho. Visayassa obhāsanaṃ tappaṭicchādakasammohandhakāravidhamanaṃ visayobhāsanaṃ. Katthacipi visaye asammuyhanākāreneva paccupatiṭṭhati, sammohapaṭipakkhatāya vā tadabhāvaṃ paccupaṭṭhapetīti asammohapaccupaṭṭhāno. Sabbakusalānaṃ mūlabhūtāti sabbesaṃ catubhūmakakusaladhammānaṃ suppatiṭṭhitabhāvasādhanena patiṭṭhābhūtā, na tesaṃ kusalabhāvasādhanena. Yadi hi tesaṃ kusalabhāvo kusalamūlapaṭibaddho siyā, evaṃ sati taṃsamuṭṭhānarūpesu hetupaccayatā na siyā. Na hi te tesaṃ kusalādibhāvaṃ sādhenti, na ca paccayā na honti. Vuttañhetaṃ ‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti (paṭṭhā. 1.1.1). Yathā ca kusalabhāvo, evaṃ abyākatabhāvopi abyākatamūlappaṭibaddho siyā. Tathā sati ahetukacittānaṃ abyākatabhāvo eva na siyā, akusalesu ca yattha ekaṃyeva mūlaṃ, tassa akusalabhāvo na siyā, ubhayampi hotiyeva. Tasmā na mūlappaṭibaddho kusalādibhāvo, atha kho yonisomanasikārādipaṭibaddho. Tesaṃ pana suppatiṭṭhitabhāvasādhanāni mūlānīti gahetabbaṃ.

470. Passambhanaṃ darathavūpasamo. Kāyasaddo samūhavācī, so ca kho vedanādikkhandhattayavasenāti āha ‘‘kāyoti cettha vedanādayo tayo khandhā’’ti. Tenevāha ‘‘tattha katamā tasmiṃ samaye kāyapassaddhi hoti? Yā tasmiṃ samaye vedanākkhandhassā’’tiādi (dha. sa. 40). Daratho sārambho, domanassapaccayānaṃ uddhaccādhikānaṃ kilesānaṃ, tathāpavattānaṃ vā catunnaṃ khandhānaṃ etaṃ adhivacanaṃ. Darathanimmaddanena pariḷāhaparipphandavirahito sītibhāvo aparipphandasītibhāvo. Uddhaccappadhānā kilesā uddhaccādikilesā, uddhaccaṃ vā ādiṃ katvā sabbakilese saṅgaṇhāti. Sesesupi eseva nayo.

Garubhāvo dandhatā, thinamiddhādhikānaṃ, tathāpavattānaṃ vā catunnaṃ khandhānaṃ etaṃ adhivacanaṃ. Dandhatāya paṭipakkho adandhatā, na dandhatāya abhāvamattaṃ.

Thaddhabhāvo thambho, diṭṭhimānādhikānaṃ, tappadhānānaṃ vā catunnaṃ khandhānametaṃ nāmaṃ. Thaddhabhāvanimmaddanato eva katthaci ārammaṇe appaṭihatākārena paccupatiṭṭhanti, sampayuttānaṃ vā tattha appaṭighātaṃ paccupaṭṭhāpentīti appaṭighātapaccupaṭṭhānā.

Kammani sādhu kammaññaṃ, na kammaññaṃ akammaññaṃ, tassa bhāvo akammaññabhāvo, dānasīlādipuññakiriyāyaṃ ayogyatā. Atthato kāmacchandādisaṃkilesadhammā, tappadhānā vā cattāro akusalakkhandhā. Kammaññabhāveneva sampannākārena ārammaṇassa gahaṇaṃ ārammaṇakaraṇasampatti. Vuttāvasesā kāmacchandādayo, tadekaṭṭhā ca saṃkilesadhammā avasesanīvaraṇādayo. Vinibandhanimmaddanena sukhappavattihetutāya pasādanīyavatthūsu pasādāvahā. Suvaṇṇavisuddhi viyāti yathā suvaṇṇavisuddhi apagatakāḷakā alaṅkāravikativiniyogakkhamā, evamayampi saṃkilesavigamena hitakiriyāviniyogakkhamā.

Kāyacittānaṃ gelaññaṃ, assaddhiyādi, tadekaṭṭhā ca pāpadhammā. Gelaññapaṭipakkho agelaññaṃ, tabbhāvo lakkhaṇaṃ etāsanti agelaññabhāvalakkhaṇā. Yathāvuttagelaññanimmaddaneneva natthi etāsaṃ ādīnavo doso, na vā etā ādīnaṃ kapaṇaṃ vanti pavattantīti nirādīnavā, tenākārena paccupatiṭṭhanti, taṃ vā sampayuttesu paccupaṭṭhapentīti nirādīnavapaccupaṭṭhānā.

Kāyasambandhī, cittasambandhī ca ujubhāvoti lakkhitabbatāya kāyacittaajjavalakkhaṇā. Kāyacittānaṃ naṅgalasīsacandakoṭigomuttavaṅkatāsaṅkhātānaṃ kuṭilabhāvānaṃ nimmaddanato kāyacittakuṭilabhāvanimmaddanarasā. Tato eva sabbathāpi ajimhabhāvena paccupatiṭṭhanti, sampayuttānaṃ vā ajimhataṃ paccupaṭṭhapentīti ajimhatāpaccupaṭṭhānā. ‘‘Santadosapaṭicchādanalakkhaṇā māyā, asantaguṇasambhāvanalakkhaṇaṃ sāṭheyya’’nti evaṃ vuttā tadākārappavattā akusalā khandhā, tadekaṭṭhā ca saṃkilesadhammā māyāsāṭheyyādikā. Ettha ca cittapassaddhiādīhi cittameva passaddhaṃ, lahu, mudu, kammaññaṃ, paguṇaṃ, uju ca hoti. Kāyapassaddhiādīhi pana rūpakāyopi. Tenevettha bhagavatā dhammānaṃ duvidhatā vuttā, na sabbattha.

471. Chandanaṃ chando, ārammaṇena atthikatā. ‘‘Chando kāmo’’tiādīsu (vibha. 564) pana taṇhāpi vuccati, ‘‘chandaṃ janeti vāyamatī’’tiādīsu (vibha. 432) vīriyampīti tato nivattanatthaṃ ‘‘kattukāmatāyetaṃ adhivacana’’nti vuttaṃ. Kattukāmatā vuccati karaṇicchā. Cetasikassa ca dhammassa sārammaṇattā karaṇicchā nāma ālambanassa ālambitukāmatāmukheneva hotīti ārammaṇakaraṇicchālakkhaṇo chando kattukāmatālakkhaṇo vutto. Tenevāha ‘‘ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno’’ti ca. Yadaggena panāyaṃ attano ārammaṇapariyesanaraso, tadaggena sampayuttānampi hotiyeva ekārammaṇatāya tena tesaṃ. Tenevāha ‘‘ārammaṇaggahaṇe cāyaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo’’ti. Svāyaṃ kusalesu uppanno kusalacchandoti vuccati yonisomanasikārasamuṭṭhānattā.

472. Adhimuccanaṃ ārammaṇe sanniṭṭhānavasena veditabbaṃ, na pasādanavasena. Yathā tathā vā hi ārammaṇe nicchayanaṃ adhimuccanaṃ anadhimuccantassa pāṇātipātādīsu, dānādīsu vā pavattiyā abhāvā, saddhā pana pasādanīyesu pasādādhimokkhāti ayametesaṃ viseso. Voṭṭhabbanaṃ pana yathā santīrite atthe nicchayanākārena pavattitvā parato ttamānānaṃ tathā pavattiyā paccayo hoti. Yadi evaṃ, vicikicchāsampayuttesu kathanti? Tesampi ekaṃseneva saṃsappanākārassa paccayatāya daṭṭhabbaṃ. Dārakassa viya ito cito ca saṃsappanassa ‘‘karissāmi na karissāmī’’ti anicchayassa paṭipakkhakiriyā asaṃsappanaṃ, yesu cittuppādesu ayaṃ sanniṭṭhānalakkhaṇo adhimokkho, tesaṃ ārammaṇadhammo eva sanniṭṭheyyadhammo.

473. Kiriyā kāroti kārasaddassa bhāvasādhanatamāha. Manamhi kāroti manasi ārammaṇassa karaṇaṃ. Yena hi mano ārammaṇe karīyati ārammaṇenassa saṃyojanato, tato eva tena ārammaṇampi manasi karīyatīti. Purimamanatoti bhavaṅgamanato. Visadisamananti vīthijavanaṃ manaṃ karotīti manasikārasāmaññena vīthijavanapaṭipādake dasseti.

Sampayuttadhamme ārammaṇābhimukhaṃ sārento viya hotīti manasikāro sāraṇalakkhaṇo vutto. Satiyā asammussanavasena visayābhimukhabhāvapaccupaṭṭhānatā, manasikārassa pana saṃyojanavasena ārammaṇābhimukhabhāvapaccupaṭṭhānatāti ayametesaṃ viseso. Ārammaṇapaṭipādakassa saṅkhārakkhandhapariyāpannatāvacanaṃ itaramanasikārānaṃ tadaññakkhandhapariyāpannatāmattaṃ jotetīti tathājotitaṃ taṃ viññāṇakkhandhe otāretvā dassetuṃ ‘‘vīthipaṭipādako’’tiādi vuttaṃ.

474. Tesu dhammesūti yesu dhammesu sayaṃ uppannā, tesu attanā sampayuttesu cittacetasikadhammesu. Anārammaṇattepi hi tesu samappavattesu udāsinabhāvato ‘‘tatramajjhattatā’’ti vuccati. Samavāhitalakkhaṇāti samaṃ avisamaṃ yathāsakakiccesu pavattanalakkhaṇā. Udāsinabhāvena pavattamānāpi hesā sampayuttadhamme yathāsakakiccesu pavatteti, yathā rājā tuṇhī nisinnopi atthakaraṇe dhammaṭṭhe yathāsakakiccesu appamatte pavatteti. Alīnānuddhatapavattipaccayatā ūnādhikatānivāraṇarasā, kiccavasena cetaṃ vuttaṃ. Yadi evaṃ, sahajātādhipatino kathanti? Tampi tassā kiccameva. Yaṃ sahajātadhammānaṃ adhipatibhāvoti, tassāpi tathāpavattanamevāti nāyaṃ doso. ‘‘Idaṃ nihīnakiccaṃ hotu, idaṃ atirekatarakicca’’nti evaṃ pakkhapātavasena viya pavatti pakkhapāto, taṃ upacchindantī viya hotīti adhippāyo.

‘‘Aniyatesu icchantī’’ti iminā cetasikantarabhāvena icchantīti dasseti. Adosoyeva mettā. Tathā hi soyeva ‘‘mettā mettāyanā’’tiādinā (dha. sa. 1062) niddiṭṭho. Upekkhāti yaṃ upekkhaṃ mettāya saddhiṃ parikappenti, sā tatramajjhattupekkhāyeva.

475. Kāyaduccaritādivatthūnanti parapāṇaparadhanaparaitthiādīnaṃ. Amaddanaṃ maddanapaṭipakkhabhāvo. Kāyaduccaritādivatthuto saṅkocanakiriyāpadesena kāyaduccaritādito eva saṅkocanakiriyā vuttāti daṭṭhabbaṃ. Na hi viratiyo duccaritavatthuno akiriyapaccupaṭṭhānā yujjanti, atha kho duccaritassa, viratīnañca soraccavasena saṅkocanaṃ, akiriyānañca hirottappānaṃ jigucchanādivasenāti ayametesaṃ viseso.

476. Saṅkhārāti saṅkhārakkhandhadhamme sandhāyāha. Te hi idhādhippetā, aññathā aṭṭhatiṃsāti vattabbaṃ siyā. Yathā cittaṃ, evaṃ taṃsampayuttadhammāpi dutiye sasaṅkhārā evāti āha ‘‘sasaṅkhārabhāvamattameva hettha viseso’’ti. Avasesā paṭhame vuttadhammā.

Avasesā pañcamena sampayogaṃ gacchantīti ettha kathaṃ karuṇāmuditāupekkhāsahagate sambhavantīti? Pubbabhāgabhāvato. Appanāppattā eva hi karuṇāmuditā upekkhāsahagatā na honti, tato aññattha pana upekkhāsahagatāpi hontīti ācariyā.

Suvisuddhassa kāyakammādikassa cittasamādhānavasena rūpārūpāvacarakusalappavatti, na kāyakammādīnaṃ sodhanavasena, nāpi duccaritadurājīvānaṃ samucchindanapaṭippassambhanavasenāti mahaggatacittuppādesu viratīnaṃ asambhavoyevāti āha ‘‘ṭhapetvā viratittaya’’nti. Tatoti rūpāvacarapaṭhame vuttacetasikato. Teyevāti rūpāvacarapañcame vuttacetasikā eva. Yadi eva rūpāvacarato ko visesoti āha ‘‘arūpāvacarabhāvoyeva hi ettha viseso’’ti.

Paṭhamajjhāniketi paṭhamajjhānavati. Maggaviññāṇeti catubbidhepi maggaviññāṇe vuttanayeneva veditabbāti sambandho. Dutiyajjhānikādibhede maggaviññāṇeti ettha ādi-saddena tatiyacatutthapañcamajjhānikāni saṅgaṇhāti. ‘‘Vuttanayenā’’ti vuttaṃ kiṃ avisesenāti codanāyane taṃ dassento ‘‘karuṇāmuditāna’’ntiādimāha. Tattha maggaviññāṇānaṃ nibbānārammaṇattā, karuṇāmuditānañca sattārammaṇattā na tāsaṃ tattha sambhavo. Maggadhammesu ca pādakādiniyamena kadāci sammāsaṅkappaviraho siyā, na pana virativiraho kāyaduccaritādīnaṃ samucchindanavaseneva ariyamaggassa pavattanatoti niyataviratitā.

478. Na hiriyati na lajjatīti ahiriko, puggalo, cittaṃ, taṃsampayuttadhammasamudāyo vā. ‘‘Ahirikka’’nti vattabbe ekassa kakārassa lopaṃ katvā ‘‘ahirika’’nti vuttaṃ. ‘‘Na ottappa’’nti ottappassa paṭipakkhabhūtaṃ dhammamāha. Ajigucchanaṃ ahīḷanaṃ. Alajjā aviriḷā. Tehevāti kāyaduccaritādīhi eva. Asārajjaṃ nibbhayatā. Anuttāso asambhamo. Vuttapaṭipakkhavasenāti alajjanākārena pāpānaṃ karaṇarasaṃ ahirikaṃ, anuttāsākārena anottappaṃ, vuttappakāreneva pāpato asaṅkocanapaccupaṭṭhānāni attani, paresu ca agāravapadaṭṭhānāni. Gāmasūkarassa viya asucito kilesāsucito ajigucchanaṃ ahirikena hoti, salabhassa viya aggito pāpato anuttāso anottappena hotīti evaṃ vuttappaṭipakkhavasena vitthāro veditabbo.

479. Lubbhanti tenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayānusārena veditabbaṃ. Lubbhantīti abhigijjhanti. Muyhantīti na bujjhanti. Ārammaṇaggahaṇaṃ ‘‘mama ida’’nti taṇhābhinivesavasena abhinivissa ārammaṇassa avissajjanaṃ, na ārammaṇakaraṇamattaṃ. Abhisaṅgo abhimukhabhāvena āsatti. Apariccāgo avijahanaṃ, dummocanīyatā vā. Assādadassanaṃ assādadiṭṭhi. ‘‘Assādānupassino ca taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52, 54, 57) hi vuttaṃ.

480. Dhammasabhāvassa yāthāvato adassanaṃ cittassa andhabhāvo. Aññāṇaṃ ñāṇapaṭipakkho. Sampaṭivijjhituṃ asamatthatā asampaṭivedho. Yathā ñāṇaṃ ārammaṇasabhāvaṃ paṭivijjhituṃ na labbhati, mohassa tathā pavatti ārammaṇasabhāvacchādanaṃ. Asammāpaṭipattiṃ paccupaṭṭhapeti, sammāpaṭipattiyā paṭipakkhabhāvena gayhatīti vā asammāpaṭipattipaccupaṭṭhāno. Yassa uppajjati, tassa andhakaraṇaṃ andhakāro, tathā paccupatiṭṭhatīti andhakārapaccupaṭṭhāno.

481. Micchāti dhammasabhāvassa viparītaṃ, niccāditoti attho. Ayoniso abhiniveso anupāyābhiniveso uppathābhiniveso. Dhammasabhāvaṃ atikkamitvā parato āmasanaṃ parāmāso. Viparītaggāhavasena ‘‘idameva saccaṃ, moghamañña’’nti (ma. ni. 2.187, 202, 203; 3.27-29) abhinivisanaṃ micchābhiniveso.

482. Yassa dhammassa vasena uddhataṃ hoti cittaṃ, taṃsampayuttadhammā vā, so dhammo uddhaccaṃ. Avūpasamoti asannisinnaappasannabhāvamāha. Anavaṭṭhānarasanti calanakiccaṃ. Bhantattanti paribbhamanākāraṃ. Cetaso avūpasameti nipphādetabbe payojane bhummaṃ, avūpasamapaccayabhūtaṃ ārammaṇaṃ vā ‘‘avūpasamo’’ti vuttaṃ. Akusaladhammānaṃ ekantanihīnatāya ‘‘akusalabhāvena ca lāmakatta’’nti vuttaṃ.

483. Thinamiddhamettha aniyataṃ, na mānādīti thinamiddhassa aniyatatā ca ettha dutiyacitte paṭhamākusalato viseso.

Anussāhanāvasīdanabhāvena saṃhatabhāvo thinaṃ, tena yogato cittaṃ thinaṃ, tassa bhāvoti thinatā. Asamatthatāvighātavasena akammaññatā middhaṃ. Yasmā tato eva tena sampayuttadhammā medhitā vihatasāmatthiyā honti, tasmā ‘‘middhanatā middha’’nti vuttaṃ. Anussāhalakkhaṇanti ussāhapaṭipakkhalakkhaṇaṃ. Vīriyassa avanodanaṃ khipanaṃ vīriyāvanodanaṃ. Sampayuttadhammānaṃ saṃsīdanākārena paccupatiṭṭhati, tesaṃ vā saṃsīdanaṃ paccupaṭṭhapetīti saṃsīdanapaccupaṭṭhānaṃ. Akammaññatālakkhaṇanti ettha kāmaṃ thinampi akammaññasabhāvameva, taṃ pana cittassa, middhaṃ vedanādikkhandhattayassāti ayamettha viseso. Tathā hi pāḷiyaṃ ‘‘tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā. Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā’’ti (dha. sa. 1162-1163) ca ādinā imesaṃ niddeso pavatto. Onahanaṃ viññāṇadvārānaṃ pidahanaṃ. Līnatā līnākāro ārammaṇaggahaṇe saṅkoco. Yasmā thinena cittasseva saṃhananaṃ hoti, middhena pana vedanādikkhandhattayassa viya rūpakāyassāpi, tasmā taṃ pacalāyikāniddaṃ paccupaṭṭhapetīti pacalāyikāniddāpaccupaṭṭhānaṃ vuttaṃ. Arati pantasenāsanesu, adhikusaladhammesu ca arocanā. Vijambhikā vijambhanasaṅkhātassa kāyaduṭṭhullassa kāraṇabhūtā saṃkilesappavatti. Arativijambhikādīsūti ca ādi-saddena tandiādīnaṃ gahaṇaṃ. Nipphādetabbe payojane cetaṃ bhummavacanaṃ.

Avasesā soḷasa. Māno panettha aniyato hoti, tena saddhiṃ sattaraseva honti. Paṭṭhāne hi ‘‘saṃyojanaṃ dhammaṃ paṭicca saṃyojano dhammo uppajjati hetupaccayā’’ti ettha catukkhattuṃ kāmarāgena, tikkhattuṃ paṭighena ca māno vicikicchā bhavarāgoti tayopete sakadāgāmino saṃyojanānaṃ saṃyojanehi dasavidhā yojanāti dassitāya dasavidhāya yojanāya ‘‘kāmarāgasaṃyojanaṃ paṭicca mānasaṃyojanaṃ avijjāsaṃyojana’’nti (paṭṭhā. 3.4.1) vatvā ‘‘kāmarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti (paṭṭhā. 3.4.1) tathā ‘‘mānasaṃyojanaṃ paṭicca bhavarāgasaṃyojanaṃ avijjāsaṃyojana’’nti (paṭṭhā 3.4.1) vatvā ‘‘bhavarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti (paṭṭhā. 3.4.1) ca evamāgatāhi yojanāhi mānassa aniyatabhāvo pakāsito. Yadi hi māno niyato siyā, kāmarāgassa mānarahitā pavatti na siyā, tathā bhavarāgassa. Evaṃ sati paṭṭhāne catukkhattuṃ kāmarāgena yojanā na siyā, tikkhattuṃyeva siyā. Bhavarāgamūlikā ca na siyā. Evañca saṃyojanānaṃ saṃyojanehi aṭṭhavidhena yojanā siyā, na dasavidhena. Dasavidhāva ca dassitāti. Seyyādivasena uccato namanaṃ unnati. Unnamanavaseneva saṃpaggaharaso. Na vīriyaṃ viya taṃtaṃkiccasādhane abbhussahanavasena. Omānassāpi attānaṃ avaṃ katvā gahaṇampi sampaggahaṇavasenevāti daṭṭhabbaṃ. Ketu vuccati accuggatadhajo, idha pana ketu viyāti ketu, uḷāratamādibhāvo. Taṃ ketubhāvasaṅkhātaṃ ketuṃ kāmetīti ketukamyaṃ, cittaṃ. Yassa dhammassa vasena ketukamyaṃ, sā ketukamyatā. ‘‘Aha’’nti pavattanato mānassa diṭṭhisadisī pavattīti so diṭṭhiyā saddhiṃ ekacittuppāde na pavattati, attasinehasannissayo cāti āha ‘‘diṭṭhivippayuttalobhapadaṭṭhāno’’ti.

Etthāpi cāti ca-saddena thinamiddhaṃ ākaḍḍhati.

485. Dussantīti byāpajjanti. Caṇḍikkaṃ kujjhanaṃ. Attano pavattiākāravasena, virūpasaṃsappanakaaniṭṭharūpasamuṭṭhāpanavasena ca visappanaraso. Kāyassa vijjhattabhāvāpādanato attano nissayadahanaraso. Dussanaṃ attano, parassa ca upabhogaphalakālesu aniṭṭhattā visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabboti sabbena sabbaṃ aggahetabbataṃ dasseti.

486. Yaṃ parasampattīsu issākaraṇaṃ, sā issāti dassento āha ‘‘issāyanā issā’’ti. Usūyanaṃ asahanaṃ. Tatthevāti parasampattīsu eva. Abhiratipaṭipakkhabhūtaṃ issāya kiccaṃ, na abhiratiyā abhāvamattanti āha ‘‘anabhiratirasā’’ti.

487. Maccharayogena ‘‘maccharī’’ti pavattamānaṃ maccharisaddaṃ gahetvā āha ‘‘maccharabhāvo macchariya’’nti. Niruttinayena pana mā idaṃ acchariyaṃ aññesaṃ hotu, mayhameva hotūti macchariyanti porāṇā. Taṃ macchariyaṃ vuccamānāni lakkhaṇādīni pariyādāya tiṭṭhati. Saṅkocanapaccupaṭṭhānanti attasampattīnaṃ parehi asādhāraṇabhāvakaraṇena saṅkocanapaccupaṭṭhānaṃ. Kaṭukākāragati kaṭukañcukatā. Attasampatti āvāsādi.

488. Kukatanti ettha akatampi kukatameva. Evañhi vattāro honti ‘‘yaṃ mayā na kataṃ, taṃ kukata’’nti. Tathā hi vakkhati ‘‘katākatānusocanarasa’’nti. Evaṃ katākataṃ duccaritaṃ, sucaritañca kukataṃ, taṃ ārabbha vippaṭisāravasena pavattaṃ pana cittaṃ taṃsahacaritatāya idha ‘‘kukata’’nti gahetvā ‘‘tassa bhāvo kukkucca’’nti vuttanti daṭṭhabbaṃ. Pacchā anutāpanaṃ vibādhanaṃ pacchānutāpo. Yathāpavattassa katākatākāravisiṭṭhassa duccaritasucaritassa anusocanavasena virūpaṃ paṭisaraṇaṃ vippaṭisāro. Parāyattatāhetutāya dāsabyamiva daṭṭhabbaṃ. Yathā hi dāsabye sati dāso parāyatto hoti, evaṃ kukkucce sati taṃsamaṅgī. Na hi so attano dhammatāya kusale pavattituṃ sakkoti. Atha vā katākatākusalakusalānusocane āyattatāya tadubhayavasena kukkuccena taṃsamaṅgī hotīti taṃ dāsabyaṃ viya hotīti.

Aniyatesu issādīsu thinamiddhasambhavova cāti ca-saddaṃ ānetvā sambandhitabbaṃ.

490. Pavattiṭṭhitimattoti khaṇaṭṭhitimatto. ‘‘Nivāte dīpaccīnaṃ ṭhiti viyā’’ti hi evaṃ vuttacittaṭṭhiti viya santānaṭṭhitiyā paccayo bhavituṃ asamattho nicchayābhāvena asaṇṭhahanato cetaso pavattipaccayamattatāya pavattiṭṭhitimatto. Tenāha ‘‘dubbalo samādhī’’ti. Vigatā cikicchāti cikicchituṃ dukkaratāya vuttaṃ, na sabbathā vicikicchāya cikicchābhāvatoti tadatthamattaṃ dasseti. ‘‘Evaṃ nu kho, nanu kho’’tiādinā saṃsappanavasena setīti saṃsayo. Kampanarasāti nānārammaṇe cittassa kampanakiccā. Uddhaccañhi attanā gahitākāre eva ṭhatvā bhamatīti ekārammaṇasmiṃyeva vipphandanavasena pavattati. Vicikicchā pana yadipi rūpādīsu ekasmiṃyeva ārammaṇe uppajjati, tathāpi ‘‘evaṃ nu kho, nanu kho, idaṃ nu kho, aññaṃ nu kho’’ti aññaṃ gahetabbākāraṃ apekkhatīti nānārammaṇe kampanaṃ hotīti. Anicchayaṃ dveḷhakaṃ paccupaṭṭhapetīti anicchayapaccupaṭṭhānā. Anekaṃsassa ārammaṇe nānāsabhāvassa gahaṇākārena paccupatiṭṭhatīti anekaṃsagāhapaccupaṭṭhānā.

491. Sattārammaṇattāti sattapaññattiārammaṇattā. Nanu ca paññattiārammaṇāpi vipākā hontīti codanaṃ sandhāyāha ‘‘ekantaparittārammaṇā hi kāmāvacaravipākā’’ti. Viratiyopi vipākesu na santīti etthāpi nanu kesuci vipākesu viratiyopi santīti codanaṃ manasi katvā āha ‘‘pañca sikkhāpadā kusalāyevāti hi vutta’’nti, tena lokiyavipākesu viratiyo na santīti dasseti.

Tesanti rūpāvacarādivipākaviññāṇānaṃ. Janetabbajanakasambandhe hi idaṃ sāmivacanaṃ.

492. Teti te ahetukakiriyasaṅkhārā. Tattha kusalavipākamanodhātusampayuttehi samānā ahetukakiriyamanodhātusampayuttā, somanassasahagatasantīraṇasampayuttehi samānā hasituppādasampayuttā, upekkhāsahagatasantīraṇasampayuttehi samānā voṭṭhabbanasampayuttāti imamatthaṃ dassentena ‘‘kusala…pe… samānā’’ti vatvā tato labbhamānaṃ visesaṃ dassetuṃ ‘‘manoviññāṇadhātudvaye panā’’tiādi vuttaṃ. Vīriyasabbhāvato balappatto samādhi hoti ‘‘vīriyantaṃ bala’’nti katvā.

Samucchedaviratīhi eva arahantānaṃ viramanakiccassa niṭṭhitattā kiriyacittesu viratiyo na santīti āha ‘‘ṭhapetvā viratiyo’’ti. Kāmāvacarasahetukakiriyasaṅkhārānaṃ kāmāvacarakusalehi viratikato viseso atthi, mahaggatesu pana tādisopi natthīti āha ‘‘sabbākārenapī’’ti, dhammato, ārammaṇato, pavattiākāratoti sabbapakārenapīti attho.

Iti saṅkhārakkhandhe vitthārakathāmukhavaṇṇanā.

Atītādivibhāgakathāvaṇṇanā

Abhidhammantogadhampi suttantabhājanīyaṃ suttantanayo eva, ekantaabhidhammanayo pana abhidhammabhājanīyanti āha ‘‘abhidhamme padabhājanīyanayenā’’ti.

493. Bhagavatā pana evaṃ khandhā vitthāritāti sambandho. Tasmā imāyapi pāḷiyā vasena khandhānaṃ saṃvaṇṇanaṃ karissāmāti adhippāyo. Yaṃ kiñcīti ettha yanti sāmaññena aniyamadassanaṃ. Kiñcīti pakārabhedaṃ āmasitvā aniyamadassanaṃ. Ubhayenāpi atītaṃ vā…pe… santike vā appaṃ vā bahuṃ vā yādisaṃ vā tādisaṃ vā napuṃsakaniddesārahaṃ sabbaṃ byāpetvā gaṇhātīti āha ‘‘anavasesapariyādāna’’nti. Evaṃ pana aññesupi napuṃsakaniddesārahesu pasaṅgaṃ disvā tattha adhippetatthaṃ aticca pavattanato atippasaṅgassa niyamanatthaṃ rūpanti vuttanti dassento ‘‘rūpanti atippasaṅganiyamana’’nti āha. Yaṃ kiñcīti ca yaṃ-saddaṃ ekaṃ padaṃ, sanipātaṃ kiṃ-saddañca ekaṃ padanti gahetvā aniyamekatthadīpanato ‘‘padadvayenāpī’’ti vuttaṃ. Assāti rūpassa. Atītādinā vibhāgaṃ ārabhati atītānāgatapaccuppannantiādinā.

494. Addhāsantatisamayakhaṇavasenāti ettha cutipaṭisandhiparicchinne kāle addhā-saddo vattatīti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādisuttavasena (ma. ni. 1.18; saṃ. ni. 2.20) viññāyati. Tathā hi bhaddekarattasuttepi ‘‘atītaṃ nānvāgameyyā’’tiādinā (ma. ni. 3.272, 275, 276, 277) addhāvaseneva atītādibhāvo vutto. ‘‘Tayome, bhikkhave, addhā, katame tayo? Atīto addhā anāgato addhā paccuppanno addhā’’ti (dī. ni. 3.305; itivu. 63) pana paramatthato paricchijjamāno addhā niruttipathasuttavasena khaṇaparicchinno vutto. Tattha hi ‘‘yaṃ, bhikkhave, rūpaṃ jātaṃ…pe… pātubhūtaṃ. Atthīti tassa saṅkhā’’ti (saṃ. ni. 3.62) vijjamānassa paccuppannatā, tato pubbe, pacchā ca atītānāgatatā vuttā. Tadaññasuttesu pana yebhuyyena cutipaṭisandhiparicchinno atītādiko addhā vuttoti so eva idhāpi ‘‘addhāvasenā’’ti vutto.

Sītaṃ sītassa sabhāgo, tathā uṇhaṃ uṇhassa. Yaṃ pana sītaṃ, uṇhaṃ vā sarīre sannipatitaṃ santānavasena pavattamānaṃ anūnaṃ anadhikaṃ ekākāraṃ, taṃ eko utūti vuccatīti sabhāgautuno anekattā eka-ggahaṇaṃ kataṃ, evaṃ āhārepi. Ekavīthiekajavanasamuṭṭhānanti pañcachaṭṭhadvāravasena vuttaṃ. Santatisamayakathā vipassakānaṃ upakāratthāya aṭṭhakathāsu kathitā. Janako hetu, upathambhako paccayo, tesaṃ uppādanaṃ, upatthambhanañca kiccaṃ. Yathā bījassa aṅkuruppādanaṃ, pathavīādīnañca tadupatthambhanaṃ, kammassa kaṭattārūpavipākuppādanaṃ, āhārādīnaṃ tadupatthambhanaṃ, evaṃ ekekassa kalāpassa, cittuppādassa ca janakānaṃ kammānantarādipaccayabhūtānaṃ, upatthambhakānañca sahajātapurejātapacchājātānaṃ kiccaṃ yathāsambhavaṃ yojetabbaṃ. Evaṃ utuādīnaṃ sabhāgavisabhāgatāsambhavato taṃsamuṭṭhānānaṃ rūpānaṃ santativasena atītādivibhāgo vutto, kammassa pana ekabhavanibbattakassa sabhāgavisabhāgatā natthīti taṃsamuṭṭhānānaṃ rūpānaṃ santativasena atītādivibhāgaṃ avatvā upatthambhakavaseneva vutto. Yadā pana liṅgaparivattanaṃ hoti, tadā balavatā akusalena purisaliṅgaṃ antaradhāyati, dubbalena kusalena itthiliṅgaṃ pātubhavati. Dubbalena ca akusalena itthiliṅgaṃ antaradhāyati, balavatā kusalena purisaliṅgaṃ pātubhavatīti kammasamuṭṭhānarūpānampi attheva visabhāgatāti tesampi santativasena atītādivibhāgo sambhavati, so pana na sabbakālikoti na gahito.

Taṃtaṃsamayanti ekamuhuttādiko so so samayo etassāti taṃtaṃsamayaṃ, rūpaṃ, taṃtaṃsamayavantanti attho.

Tato pubbeti tato khaṇattayassa pariyāpattito pubbe. Anuppannattā anāgataṃ. Pacchāti tato pacchā. Khaṇattayaṃ atikkantattā atītaṃ. Yassa hetukiccaṃ, paccayakiccañca niṭṭhitattā atikkantaṃ, taṃ atītaṃ uppādakkhaṇe hetukiccaṃ, uppannaphalattā niṭṭhitañcāti daṭṭhabbaṃ. Tīsupi khaṇesu paccayakiccaṃ. Pathavīādīnaṃ sandhāraṇādikaṃ, phassādīnaṃ phusanādikañca attano kiccaṃ sakiccaṃ, sakiccassa karaṇakkhaṇo sakiccakkhaṇo, saha vā kiccena sakiccaṃ, yasmiṃ khaṇe sakiccaṃ rūpaṃ vā arūpaṃ vā hoti, so sakiccakkhaṇo, tasmiṃ khaṇe paccuppannaṃ. Ettha ca khaṇādikathāyaṃ ‘‘tato pubbe anāgataṃ, pacchā atīta’’nti vacanaṃ addhādīsu viya bhedābhāvato nippariyāyaṃ. Addhādivasena hi aññeva dhammā atītā aññe anāgatā aññe paccuppannā labbhanti, khaṇādivasena pana natthi dhammato bhedo, kālato eva bhedo. Uppādato pubbe anāgato, khaṇattaye vattamāno, tato paraṃ atītoti nippariyāyā, addhāpaccuppannādi viya kenaci pariyāyena atītamanāgatanti ca vattabbatābhāvato.

495. Heṭṭhā vuttaṃ ajjhattikabāhirabhedaṃ sandhāya ‘‘vuttanayo evā’’ti vatvā tena aparitussamānena yadipi tattha ajjhattameva ajjhattikanti saddattho labbhati, tathāpi attheva ajjhattaajjhattikasaddānaṃ, bahiddhābāhirasaddānañca aññamaññaṃ atthabhedo. Tathā hi ajjhattikasaddo saparasantānikesu cakkhādīsu rūpādīsu bāhirasaddo viya pavattati, ajjhattasaddo pana tassa tassa sattassa sasantānikesveva cakkhurūpādīsu tato aññesu bahiddhāsaddo viya pavattati. Tasmā tamatthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha idhāti imasmiṃ suttantanaye. Niyakajjhattampi na pubbe vuttaajjhattikameva, parapuggalikampi na pubbe vuttabāhiramevāti adhippāyo.

496. Hīnapaṇītabhedo pariyāyato, nippariyāyato ca veditabboti sambandho. Tadeva sudassīnaṃ rūpaṃ. Yatthāti yasmiṃ ārammaṇabhūte. Yaṃ ārammaṇaṃ katvā akusalavipākaviññāṇaṃ uppajjati, taṃ hīnaṃ aniṭṭhabhāvato. Yaṃ kusalavipākaṃ, taṃ paṇītaṃ iṭṭhabhāvato. Yathā hi akusalavipāko sayaṃ aniṭṭho aniṭṭhe eva uppajjati, na iṭṭhe, evaṃ kusalavipākopi sayaṃ iṭṭho iṭṭhe eva uppajjati, na aniṭṭhe. Tathā hi vuttaṃ aṭṭhakathāyaṃ

‘‘Akusalakammajavasena aniṭṭhā pañca kāmaguṇā vibhattā, kusalakammajaṃ pana aniṭṭhaṃ nāma natthi, sabbaṃ iṭṭhameva. Kusalakammajavasena iṭṭhā pañca kāmaguṇā vibhattā. Kusalakammajañhi aniṭṭhaṃ nāma natthi, sabbaṃ iṭṭhamevā’’ti (vibha. aṭṭha. 6) ca.

Tattha manāpānipi kānici hatthirūpādīni akusalakammanibbattāni santi, na pana tāni tesaṃyeva hatthiādīnaṃ sukhassa hetubhāvaṃ gacchanti. Tassa tasseva hi sattassa attanā katena kusalena nibbattaṃ sukhassa paccayo hoti, akusalena nibbattaṃ dukkhassa. Tasmā kammajānaṃ iṭṭhāniṭṭhatā kammakārakasattassa vasena yojanārahā siyā. Tattha yaṃ vuttaṃ ‘‘kusalakammajaṃ aniṭṭhaṃ nāma natthī’’ti, na ca vuttaṃ ‘‘akusalakammajaṃ iṭṭhaṃ nāma natthī’’ti, tena akusalakammajampi sobhanaṃ parasattānaṃ iṭṭhaṃ atthīti anuññātaṃ bhavissati, kusalakammajaṃ pana sabbesaṃ iṭṭhamevāti.

Tiracchānagatānaṃ pana kesañci manussarūpaṃ amanāpaṃ, yato te disvāva palāyanti, manussā ca devatārūpaṃ passitvā bhāyanti, tesampi vipākaviññāṇaṃ taṃ rūpaṃ ārabbha kusalavipākameva uppajjati, tādisassa pana puññassa abhāvā na tesaṃ tattha abhirati hoti. Kusalakammajassa pana aniṭṭhassa abhāvo viya akusalakammajassa ca iṭṭhassa abhāvo vattabbo. Hatthiādīnampi hi akusalakammajaṃ manussānaṃ akusalavipākasseva ārammaṇaṃ, kusalakammajaṃ pana pavatte samuṭṭhitaṃ kusalavipākassa. Iṭṭhārammaṇena pana vomissakattā appakaṃ akusalakammajaṃ bahulaṃ akusalavipākuppattiyā kāraṇaṃ na bhavissatīti sakkā viññātuṃ, vipākaṃ pana na sakkā vañcetunti vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ suṭṭhu yujjati. Yaṃ pana vuttaṃ ‘‘aniṭṭhā pañca kāmaguṇā’’ti, taṃ rūpādibhāvasāmaññato kāmaguṇasadisatāya taṃsadisesu tabbohārena vuttaṃ. Iṭṭhāneva hi rūpādīni ‘‘kāmaguṇā’’ti pāḷiyaṃ (ma. ni. 1.164-165, 177-178, 287; 2.155, 280; 3.57, 190; saṃ. ni. 5.30) vuttāni. Kāmaguṇavisabhāgā vā rūpādayo ‘‘kāmaguṇā’’ti vuttā asive sivoti vohāro viya, sabbāni vā iṭṭhāniṭṭhāni rūpādīni taṇhāvatthubhāvato kāmaguṇā eva. Vuttañhi ‘‘rūpā loke piyarūpaṃ sātarūpa’’ntiādi (dī. ni. 2.400; ma. ni. 1.133). Atisayena pana kamanīyattā suttesu kāmaguṇāti iṭṭharūpādīni vuttāni.

Vuttanayamevāti abhidesena lakkhaṇato dūrasantikaṃ dassitanti āha ‘‘okāsatopettha upādāyupādāya dūrasantikatā veditabbā’’ti. Tattha kittakato paṭṭhāya rūpaṃ okāsavasena santike nāma, kittakato pana paṭṭhāya dūre nāma? Pakatikathāya kathentānaṃ dvādasa hatthā savanūpacāro nāma, tassa orato santike, parato dūre. Tattha sukhumarūpaṃ dūre hontaṃ lakkhaṇatopi okāsatopi dūre hoti, santike hontaṃ pana okāsatova santike hoti, na lakkhaṇato. Oḷārikarūpaṃ santike hontaṃ lakkhaṇatopi okāsatopi santike hoti, dūre hontaṃ okāsatova hoti, na lakkhaṇato. ‘‘Upādāyupādāyā’’ti pana vuttattā attano rūpaṃ santike nāma, antokucchigatassāpi parassa dūre. Antokucchigatassa santike, bahi ṭhitassa dūreti evaṃ antogabbhapamukhapariveṇasaṅghārāmasīmāgāmakhettajanapadarajjasamuddacakkavāḷesu tadantogatabahigatānaṃ vasena dūrasantikatā veditabbā.

497. Tadekajjhanti taṃ ekajjhaṃ ekato. Abhisaṃyūhitvāti saṃharitvā, samūhaṃ vā katvā. Abhisaṅkhipitvāti saṅkhipitvā saṅkhepaṃ katvā. ‘‘Sabbampi rūpaṃ…pe… dassitaṃ hotī’’ti iminā rūpakhandhasaddānaṃ samānādhikaraṇasamāsabhāvaṃ dasseti. Tenevāha ‘‘na hi rūpato añño rūpakkhandho nāma atthī’’ti.

498. Rāsibhāvūpagamanena vedanākkhandhādayoti dassitā hontīti ānetvā sambandhitabbaṃ.

Santativasena, khaṇādivasena cāti ettha addhāsamayavasena atītādivibhāgassa avacanaṃ sukhādivasena bhinnāya atītādibhāvavacanato. Na hi sukhā eva addhāvasena, samayavasena ca atītādikā hoti, tathā dukkhā eva, adukkhamasukhā eva ca kāyikacetasikādibhāvena bhinnā, tena vedanāsamudāyo addhāsamayavasena atītādibhāvena vattabbataṃ arahati samudāyassa tehi paricchinditabbattā, vedanekadesā pana gayhamānā santatikhaṇehi paricchedaṃ arahanti tathā paricchinditvā gahetabbato. Ekasantatiyaṃ pana sukhādīsu anekabhedabhinnesu yo bhedo paricchinditabbabhāvena gahito, tassa ekappakārassa pākaṭassa paricchedikā taṃsahitadvārālambanappavattā, avicchedena taduppādakekavidhavisayasamāyogappavattā ca santati bhavituṃ arahatīti tassā bhedantaraṃ anāmasitvā paricchedakabhāvena gahaṇaṃ kataṃ, lahuparivattino vā arūpadhammā parivattaneneva paricchedena paricchindanaṃ arahantīti santatikhaṇavaseneva paricchedo vutto. Ekavidhavisayasamāyogappavattā divasampi buddharūpaṃ passantassa, dhammaṃ suṇantassa pavattasaddhādisahitavedanā paccuppannā. ‘‘Pubbantāparantamajjhattagatā’’ti etena hetupaccayakiccavasena vuttanayaṃ dasseti.

499. Sabyāpārasaussāhasavipākatā kusalādīhi tīhipi sādhāraṇāti asādhāraṇameva dassetuṃ ‘‘sāvajjakiriyahetuto’’tiādi vuttaṃ. Tattha sāvajjakiriyahetutoti pāṇātipātādigārayhakiriyānimittato. Kilesasantāpabhāvatoti kilesapariḷāhena sadarathabhāvato. Vūpasantasabhāvāya kusalāya vedanāya oḷārikā. Sabyāpāratoti saīhato. Tena yathā pavattamānāyassā vipākena bhavitabbaṃ, tathā pavattiṃ vadanto vipākuppādanayogyatamāha. Saussāhatoti sasattito, tena vipākuppādanasamatthataṃ. Savipākatoti vipākasabbhāvato, tena paccayantarasamavāyenassā vipākanibbattanaṃ. Tīhipi padehi vipākadhammataṃyeva dasseti. Kāyakammādibyāpārasabbhāvato vā sabyāpārato, javanussāhavasena saussāhato, vipākuppādanasamatthatāvasena savipākatoti evamettha attho veditabbo. Vipākaṃ anuppādentīpi kiriyā kusalā viya sabyāpārā, saussāhā eva ca hotīti tadubhayaṃ anāmasitvā kiriyābyākatavāre ‘‘savipākato’’ icceva vuttaṃ. Sabyābajjhatoti kilesadukkhena sadukkhato. Vuttavipariyāyatoti anavajjakiriyahetuto, kilesasantāpābhāvato, abyābajjhato ca vūpasantavuttīti evaṃ akusalāya vuttavipallāsato. Yathāyoganti yogānurūpaṃ. Tīsu kāraṇesu yaṃ yaṃ yassā yassā yujjati, tadanurūpanti attho. Kusalākusalavedanāhi vipākabyākatāya tīhipi kāraṇehi oḷārikā. Kiriyābyākatāya savipākato savipākatāvisiṭṭhasabyāpārasaussāhato vāti. Vuttapariyāyenāti vipākabyākatā abyāpārato, anussāhato, avipākato ca tāhi kusalākusalavedanāhi sukhumā. Kiriyābyākatā avipākato, avipākatāvisiṭṭhasabyāpārasaussāhato vāti evaṃ kusalākusalāya vuttavipallāsena. Kammavegakkhittā hi kammapaṭibimbabhūtā ca kāyakammādibyāpāravirahato nirussāhā vipākā. Saussāhā ca kiriyā avipākadhammā. Savipākadhammā hi sagabbhā viya oḷārikāti.

500. Nirassādatoti assādābhāvato sukhapaṭikkhepato. Savipphāratoti saparipphandato, anupasantatoti attho. Abhibhavanatoti ajjhottharaṇato. Sukhāya majjhattatā natthi, upekkhāya sātatā. Santatādayo pana sabbattha sukhupekkhāsu labbhantīti ‘‘yathāyoga’’nti vuttaṃ. Pākaṭatoti sukhito dukkhitoti disvāpi jānitabbattā vibhūtabhāvato. adukkhamasukhā vedanā.

501. Asamāpannasamāpanna-ggahaṇena cettha bhūmivasenāpi vedanānaṃ oḷārikasukhumatā vuttāti veditabbā. Itarā samāpannassa vedanā.

Oghaniyatoti oghehi ārammaṇaṃ katvā atikkamitabbato. Tathā yoganiyato, ganthaniyato cāti etthāpi ganthova ganthanaṃ, tassa hitaṃ ārammaṇabhāvena sambandhanatoti ganthaniyaṃ. Evaṃ nīvaraṇiyaṃ, upādāniyañca veditabbaṃ. Saṃkilese niyuttā, saṃkilesaṃ vā arahantīti saṃkilesikā. Sā anāsavā.

502. Tatthāti yathāvuttāya oḷārikasukhumatāya. Sambhedoti saṅkaro. ‘‘Oḷārikā, sukhumā’’ti ca vuttānampi jātiādivasena puna sukhumoḷārikabhāvāpattidoso yathā na hoti, tathā pariharitabbo. Jātivasena sukhumāya vedanāya sabhāvapuggalalokiyavasena oḷārikataṃ pāḷivasena dassetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ. Evaṃ sukhādayopīti ettha akusalā vedanā jātivasena oḷārikā, sabhāvavasena sukhumā. Kusalajjhānasahagatā sukhā vedanā jātivasena oḷārikā, samāpannassa vedanāti katvā puggalavasena sukhumāti evamādinā yojetabbā. ‘‘Na parāmasitabbo’’ti etena jātiādayo cattāro koṭṭhāsā aññamaññaṃ avomissakā eva gahetabbā. Evaṃ sambhedassa parihāro, na aññathāti dasseti. Yathā abyākatamukhena, evaṃ kusalākusalamukhenapi, yathā ca jātimukhena, evaṃ sabhāvādimukhenapi dassetabbanti imamatthaṃ ‘‘esa nayo sabbatthā’’ti atidisati.

Idāni jātiādikoṭṭhāsesupi mitho akusalādīnaṃ upādāyupādāya oḷārikasukhumataṃ dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. ‘‘Nissayadahanato’’ti iminā dosasahagatāya pākaṭaṃ kurūrappavattiṃ dasseti. Niyatāti micchattaniyāmena niyatā, ānantariyabhāvappattā kappatiṭṭhanakavipākatāya kappaṭṭhitikā devadattādīnaṃ viya. Asaṅkhārikā sabhāvatikhiṇatāya oḷārikā. Diṭṭhisampayuttā mahāsāvajjatāya oḷārikā. Sāpi diṭṭhisampayuttā niyatā oḷārikā, tato kappaṭṭhitikā, tato asaṅkhārikāti tividhāpi heṭṭhā vuttanayattā ekajjhaṃ vuttā visuṃ visuṃyeva yojetabbā. Tenāha ‘‘itarā sukhumā’’ti. Avisesenāti dosasahagatā, lobhasahagatāti abhedena. Akusalā bahuvipākā dosussannatāya oḷārikā. Tathā kusalā appavipākā. Mandadosattā akusalā appavipākā sukhumā. Tathā kusalā bahuvipākā.

Oḷārikasukhumanikantivatthubhāvato kāmāvacarādīnaṃ oḷārikasukhumatā, lokuttarā pana ekantasukhumāva. Tatthāpi ca vibhāgaṃ parato vakkhati. Bhāvanāmayāpīti bhāvanāmayāya bhedanena dānasīlamayānampi bhedanaṃ nayato dassitanti veditabbaṃ. Bhāvanāya paguṇabalavakālādīsu kadāci ñāṇavippayuttacittenapi manasikāro hotīti vuttaṃ ‘‘bhāvanāmayāpi duhetukā’’ti. Taṃtaṃbhūmivipākakiriyāvedanāsūti ettha ‘‘kāmāvacaravipākā oḷārikā, rūpāvacarā sukhumā’’tiādinā yāva arahattaphalā netabbaṃ. ‘‘Kāmāvacarakiriyā oḷārikā, rūpāvacarakiriyā sukhumā’’tiādinā kāmāvacarā ca ‘‘dānākārappavattā oḷārikā, sīlākārappavattā sukhumā’’tiādinā yāva nevasaññānāsaññāyatanā netabbaṃ. Yathā ca jātikoṭṭhāse ayaṃ vibhāgo, evaṃ sabhāvakoṭṭhāsādīsupīti dassetuṃ ‘‘dukkhādī’’tiādi vuttaṃ.

Sabbo cāyaṃ vibhāgo lakkhaṇasannissito vuttoti katvā āha ‘‘okāsavasena cāpī’’tiādi. Sukhāpīti pi-saddena adukkhamasukhaṃ sampiṇḍeti. Sabbatthāti sabbāsu bhūmīsu. Yathānurūpanti yā yā vedanā yattha yattha labbhati, tadanurūpaṃ. Vatthuvasenāti yaṃ vatthuṃ ārabbha vedanā pavattati, tassa vasenāpi. Hīnavatthukāti hīnaṃ vatthuṃ ārammaṇaṃ katvā kaṅgubhattaṃ bhuñjantassa vedanā hīnavatthukatāya oḷārikā. Sālimaṃsodanaṃ bhuñjantassa paṇītavatthukatāya sukhumāti.

503. Ādinā nayenāti sabbaṃ pāḷigatiṃ āmasati. Jātiādivasena asamānakoṭṭhāsatā visabhāgatā. Dukkhavipākatādivasena asadisakiccatā asaṃsaṭṭhatā, na asampayogo. Yadi siyā, dūravipariyāyena santikaṃ hotīti saṃsaṭṭhatā santikatā āpajjati, na ca vedanāya vedanāsampayogo atthi. Santikapadavaṇṇanāya ca ‘‘sabhāgato ca sarikkhato cā’’ti vakkhatīti vuttanayeneva attho veditabbo. Asadisasabhāvatā asarikkhatā. Sabbavāresūti oḷārikasukhumabhede vuttanayānusārena vattabbesu sabbesu vāresu. Jātiādivasena samānakoṭṭhāsatā sabhāgatā, dukkhavipākatādivasena pana sadisasabhāvatā sarikkhatā. Tenāha ‘‘akusalā pana…pe… santike’’ti.

Iti vedanākkhandhassa atītādivibhāge vitthārakathāmukhavaṇṇanā.

Kamādivinicchayakathāvaṇṇanā

504. Etanti evaṃ atītādivibhāge vitthārakathāmukhaṃ. Ñāṇabhedatthanti nānappakāraṃ ñāṇappabhedatthaṃ. Kamatoti desanākkamato, yena kāraṇenāyaṃ desanākkamo kato, tatoti attho. Visesatoti bhedato, khandhupādānakkhandhavibhāgatoti attho. Anūnādhikatoti pañcabhāvato. Upamātoti upamāhi upametabbato. Daṭṭhabbato dvidhāti dvīhi ākārehi ñāṇena passitabbato. Passantassatthasiddhitoti yathā passantassa yathādhippetatthanipphattito. Vibhāvināti paññavatā.

Uppattikkamoti yathāpaccayaṃ uppajjantānaṃ uppajjanapaṭipāṭi. ‘‘Dassanenapahātabbā’’tiādinā (dha. sa. tikamātikā 8, 9) paṭhamaṃ pahātabbā paṭhamaṃ vuttā, dutiyaṃ pahātabbā dutiyaṃ vuttāti ayaṃ pahānakkamo. Sīlavisuddhiṃ paṭipajja cittavisuddhi paṭipajjitabbā, tathā tato parāpīti āha ‘‘sīlavisuddhi…pe… paṭipattikkamo’’ti, anupubbapaṇītā bhūmiyo anupubbena vavatthitāti ayaṃ bhūmikkamo. ‘‘Cattāro satipaṭṭhānā’’tiādiko (vibha. 355) ekakkhaṇepi satipaṭṭhānādisambhavato desanākkamo ca. Dānakathādayo anupubbukkaṃsato kathitā, uppattiādivavatthānābhāvato pana dānādīnaṃ idha desanākkamavacanaṃ. Uppattiādivavatthānahetukatāya hi ‘‘paṭhamaṃ kalalaṃ hotī’’tiādikā (saṃ. ni. 1.235; kathā. 692) desanāpi samānā uppattiādikamabhāveneva vuttā. Yathāvuttavavatthānābhāvena pana anekesaṃ vacanānaṃ sahapavattiyā asambhavato yena kenaci pubbāpariyena desetabbatāya tena tena adhippāyena desanāmattasseva kamo desanākkamo daṭṭhabbo. Pubbāpariyavavatthānenāti paṭhamaṃ rūpakkhandho, tato vedanākkhandhoti evaṃ pubbāpariyavavatthānena anuppattito. Appahātabbatoti khandhesu ekaccānaṃ pahātabbatāva natthi, kuto pahānakkamo. Sati hi sabbesaṃ pahātabbatāya pahānakkamena nesaṃ desanā siyā. Appaṭipajjanīyatoti sammāpaṭipattivasena na paṭipajjitabbato. ‘‘Catubhūmipariyāpannattā’’ti iminā vedanādīnaṃ aniyatabhūmikataṃ dasseti. Niyatabhūmikānañhi bhūmikkamo sambhaveyya.

Abhedenāti rūpādīnaṃ bhedaṃ vibhāgaṃ akatvā ekajjhaṃ piṇḍaggahaṇena. Attagāhapatitanti attagāhasaṅkhāte diṭṭhoghe nipatitaṃ. Samūhaghanavinibbhogadassanenāti rūpato arūpaṃ vivecento rūpārūpasamūhe ghanavinibbhujjanadassanena. Cakkhuādīnampi visayabhūtanti ekadesena samudāyabhūtaṃ rūpakkhandhaṃ vadati. Yā ettha iṭṭhaṃ, aniṭṭhañca rūpaṃ saṃvedeti, ayaṃ vedanākkhandhoti iṭṭhāniṭṭharūpasaṃvedanikaṃ vedanaṃ desesīti sambandho. Evaṃ sabbattha. Iṭṭhamajjhattaaniṭṭhamajjhattānampi iṭṭhāniṭṭhasabhāvattā iṭṭhāniṭṭhaggahaṇeneva gahaṇaṃ daṭṭhabbaṃ. Evanti yathāvuttanayena. Saññāya gahitākāre visaye abhisaṅkhārappavattīti āha ‘‘saññāvasena abhisaṅkhārake’’ti. Yathā viññāṇassa sampayuttadhammānaṃ nissayabhāvo pākaṭo, na tathā vedanādīnanti āha ‘‘vedanādīnaṃ nissaya’’nti. ‘‘Manopubbaṅgamā dhammā (dha. pa. 1-2), cittānuparivattino dhammā (dha. sa. dukamātikā 62), chadvārādhipati rājā’’ti (dha. pa. aṭṭha. 2.181 erakapatthanāgarājavatthu) vacanato viññāṇaṃ adhipati.

505. Rūpakkhandhe ‘‘sāsavaṃ upādāniya’’nti vacanaṃ anāsavānaṃ dhammānaṃ sabbhāvato rūpakkhandhassa taṃsabhāvatānivattanatthaṃ, na anāsavarūpanivattanatthaṃ.

Anāsavāva khandhesu vuttāti ettha aṭṭhānappayutto eva-saddo, anāsavā khandhesveva vuttāti attho. Idha pana visuddhimagge sabbepete khandhāpi upādānakkhandhāpi.

506. Sabbasaṅkhatānaṃ sabhāgena ekajjhaṃ saṅgaho sabbasaṅkhatasabhāgekasaṅgaho. Sabhāgasabhāvena hi saṅgayhamānā sabbasaṅkhatā pañcakkhandhā honti. Tattha ruppanādisāmaññena samānakoṭṭhāsā sabhāgāti veditabbā. Tesu saṅkhatābhisaṅkharaṇakiccaṃ āyūhanarasāya cetanāya balavanti sā ‘‘saṅkhārakkhandho’’ti vuttā. Aññe ca ruppanādivisesalakkhaṇarahitā phassādayo saṅkhatābhisaṅkharaṇasāmaññenāti daṭṭhabbā, phusanādayo pana sabhāvā visuṃ khandhasaddavacanīyā na hontīti dhammasabhāvaññunā tathāgatena phassakkhandhādayo na vuttāti veditabbā. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññapenti, sabbe te ime eva pañcupādānakkhandhe nissāya paṭicca, etesaṃ vā aññatara’’nti evamādisuttānañca vasena attattaniyagāhassa etapparamatā daṭṭhabbā. Etena ca vakkhamānasuttavasena ca khandhe eva nissāya parittārammaṇādivasena na vattabbā ca diṭṭhi uppajjati khandhanibbānavajjassa sabhāvadhammassa abhāvatoti vuttaṃ hoti. Rūpanti ruppanasabhāvaṃ dhammajātamāha. Vedanantiādīsupi eseva nayo. ‘‘Sīlakkhandho samādhikkhandho’’tiādi (dī. ni. 3.355) vacanato aññesañca khandhasaddavacanīyānaṃ sīlakkhandhādīnaṃ sabbhāvato na pañcevāti codanaṃ nivattetumāha ‘‘aññesaṃ tadavarodhato’’ti.

507. Pavattiṭṭhānabhūtaṃ vasanaṭṭhānaṃ viya hotīti vuttaṃ ‘‘nivāsaṭṭhānato’’ti. Dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhatāvasena vedanāya ābādhakattaṃ daṭṭhabbaṃ. Rāgādisampayuttassa vipariṇāmādidukkhassa itthipurisādiākāragāhikā taṃtaṃsaṅkappamūlabhūtā saññā samuṭṭhānaṃ. Pittādi viya rogassa āsannakāraṇaṃ samuṭṭhānaṃ. Utubhojanavisamatāvisamaparihārādi viya mūlakāraṇaṃ nidānaṃ. Cittassa aṅgabhūtā cetasikāti viññāṇaṃ gilānūpamaṃ vuttaṃ. Kuṭṭharogavato siniyhanaṃ tassa bhiyyobhāvāya viya bālassa puññābhisaṅkhārādivasena pavatti vedanādukkhāvahā asappāyasevanasadisī. Vedanattāyāti vedanāsabhāvatthaṃ, vedanattalābhāyāti attho. Kāraṇaṭṭhānatāya, bhojanādhāratāya ca cārakūpamaṃ, bhājanūpamañca rūpaṃ. Subhasaññādivasena vedanākāraṇassa hetubhāvato, vedanābhojanassa chādāpanato ca aparādhūpamā, byañjanūpamā ca saññā. Vedanāhetuto kāraṇakārakūpamo, parivesakūpamo ca saṅkhārakkhandho. Bhattakāro eva yebhuyyena parivisatīti parivesakaggahaṇaṃ. Vedanāya vibādhitabbato, anuggahetabbato ca aparādhikūpamaṃ, bhuñjakūpamañca viññāṇaṃ vuttaṃ.

508. ‘‘Pañca vadhakā paccatthikā ukkhittāsikāti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti āsīvisūpame (saṃ. ni. 4.238) vadhakāti vuttā, ‘‘bhāroti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti bhārasutte (saṃ. ni. 3.22) bhārāti, ‘‘atītampāhaṃ addhānaṃ evameva rūpena khajjiṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmi. Ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatampāhaṃ addhānaṃ evameva rūpena khajjeyyaṃ, seyyathāpi…pe… khajjāmī’’tiādinā (saṃ. ni. 3.79) khajjanīyapariyāye khādakāti, ‘‘so aniccaṃ rūpaṃ ‘aniccaṃ rūpa’nti yathābhūtaṃ nappajānātī’’tiādinā (saṃ. ni. 3.85) yamakasutte aniccādikāti. Yadipi ‘‘idha pana sabbepete ekajjhaṃ katvā khandhāti adhippetā’’ti vuttaṃ, bāhullena pana upādānakkhandhānaṃ tadantogadhānaṃ daṭṭhabbatā veditabbā. Vipassanāya bhūmivicāro hesoti.

Pheṇapiṇḍo viyātiādīsu rūpādīnaṃ evaṃ pheṇapiṇḍādisadisatā daṭṭhabbā, yathā pheṇapiṇḍo nissāro paridubbalo agayhupago; gahitopi kiñci atthaṃ na sādheti, chiddāvachiddo anekasandhisaṅghaṭito bahūnaṃ pāṇakānaṃ āvāso anupubbūpacito sabbāvatthanipātī avassaṃbhedī, evaṃ rūpampi niccasārādivirahato nissāraṃ pheggu viya, sukhabhañjanīyato dubbalaṃ, niccanti vā dhuvanti vā ahanti vā mamanti vā na gahetabbaṃ, gahitampi tathā na hoti, bahuchiddaṃ asītisatasandhisaṅghaṭitaṃ anekakimikulāvāsaṃ kalalādivasena anupubbūpacitaṃ kalalakālato paṭṭhāya sabbāsupi avatthāsu vinassati, avassameva ca bhijjati. Aṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.3.95; vibha. aṭṭha. 26 kamādivinicchayakathā) pana parimaddanāsahanameva upamūpameyyasambandho vutto.

Yathā pubbuḷo nissāro paridubbalo agayhupago, gahitopi na kiñci atthaṃ sādheti, na ciraṭṭhitiko, tathā vedanāpi. Yathā ca pubbuḷo, udakatalaṃ, udakabinduṃ, udakajallikaṃ saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca jāyati, evaṃ vedanāpi vatthuṃ, ārammaṇaṃ, kilesajallaṃ, phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjati. Yathā hi udakatale bindunipātajanito vāto udakajallikasaṅkhātaṃ udakalasikaṃ saṅkaḍḍhitvā puṭaṃ katvā pubbuḷaṃ nāma karoti, evaṃ vatthumhi ārammaṇāpāthagamanajanito phasso anupacchinnaṃ kilesajallaṃ sahakārīpaccayabhāvena saṅkaḍḍhitvā vedanaṃ nāma karoti. Idañca kilesehi mūlakāraṇabhūtehi, ārammaṇassādanabhūtehi ca nibbattaṃ vaṭṭagataṃ vedanaṃ sandhāya vuttaṃ. Ukkaṭṭhaparicchedena vā cattāro paccayā vuttā, ūnehipi pana uppajjateva. Idha muhuttaramaṇīyatā upamopameyyasambandho vutto.

Yathā pana marīcikā asārā agayhupagā. Na hi taṃ gahetvā pātuṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ sakkā, evaṃ saññāpi asārā agayhupagā. Yathā ca marīcikā vipphandamānā sañjātūmivegā viya khāyantī mahājanaṃ vippalambeti, evaṃ saññāpi ‘‘nīlaṃ pītaṃ dīghaṃ rassa’’ntiādinā ārammaṇe pavattamānā sabhāvamatte aṭṭhatvā ‘‘subhaṃ sukhaṃ nicca’’ntiādimicchāgāhassa kāraṇabhāvena lokaṃ vippalambeti.

Yathā kadalikkhandho asāro agayhupago. Na hi taṃ gahetvā gopānasīādīnaṃ atthāya upanetuṃ sakkā, upanītampi tathā na hoti, bahuvaṭṭisamodhāno ca hoti, evaṃ saṅkhārakkhandhopi asāro agayhupago. Na hi taṃ niccādivasena gahetuṃ sakkā, gahitampi tathā na hoti, bahudhammasamodhāno ca. Aññadeva hi phassassa lakkhaṇaṃ, aññaṃ cetanādīnaṃ, te pana sabbe samodhānetvā saṅkhārakkhandhoti vuccati.

Yathā ca māyā asārā agayhupagā. Na hi taṃ gahetvā kiñci atthaṃ kiccaṃ sādhetuṃ sakkā, ittarā lahupaccupaṭṭhānā amaṇiādimeva maṇiādirūpena dassentī mahājanaṃ vañceti, evaṃ viññāṇampi asāraṃ ittaraṃ lahupaccupaṭṭhānaṃ, teneva cittena āgacchantaṃ viya, gacchantaṃ viya, ṭhitaṃ viya, nisinnaṃ viya ca katvā gāhāpeti, aññadeva cittaṃ āgamane, aññaṃ gamanādīsūti. Evaṃ viññāṇaṃ māyāsadisaṃ.

Pañcapi upādānakkhandhā asubhādisabhāvā eva saṃkilesāsucivatthubhāvāditoti asubhādito daṭṭhabbā eva, tathāpi katthaci koci viseso sukhaggahaṇīyo hotīti āha ‘‘visesato cā’’tiādi. Tattha cattāro satipaṭṭhānā catuvipallāsappahānakarāti tesaṃ gocarabhāvena rūpakkhandhādīsu asubhādibhāvena daṭṭhabbatā vuttā.

509. Khandhehi na vihaññati parividitasabhāvattā. Vipassakopi tesaṃ vipattiyaṃ na dukkhamāpajjati, khīṇāsavesu pana vattabbameva natthi. Te hi āyatimpi khandhehi na bādhīyantīti.

Kabaḷīkārāhāraṃ parijānātīti ‘‘āhārasamudayā rūpasamudayo’’ti (saṃ. ni. 3.56,57) vacanato ajjhattikarūpe chandarāgaṃ pajahanto tassa samudayabhūte kabaḷīkārāhārepi chandarāgaṃ pajahatīti attho. Ayaṃ pahānapariññā. Ajjhattikarūpaṃ pana pariggaṇhanto tassa paccayabhūtaṃ kabaḷīkārāhāraṃ pariggaṇhātīti ñātapariññā. Tassa ca udayabbayānupassī hotīti tīraṇapariññā ca yojetabbā. Evaṃ pariññattaye sijjhante ime vipallāsādayo vidhamīyanti evāti āha ‘‘asubhe subhanti vipallāsaṃ pajahatī’’tiādi. Tattha kāmarāgabhūtaṃ abhijjhaṃ sandhāyāha ‘‘abhijjhākāyagantha’’nti. Asubhānupassanāya hi kāmarāgappahānaṃ hoti, kāmarāgamukhena vā sabbalobhappahānaṃ vadati. Na upādiyati na gaṇhati na uppādeti.

‘‘Phassapaccayā vedanā’’ti (ma. ni. 3.126; saṃ. ni. 2.39; mahāva. 1; udā. 1; netti. 24) vuttattā ‘‘vedanāya chandarāgaṃ pajahanto tassā paccayabhūte phassāhārepi chandarāgaṃ pajahatī’’tiādinā āhāraparijānane vuttanayena phassaparijānanaṃ yojetabbaṃ. Vedanāya dukkhato dassanena tattha sukhanti vipallāsaṃ pajahati. Sukhatthameva bhavapatthanā hotīti vedanāya taṇhaṃ pajahanto bhavoghaṃ uttarati. Tato eva bhavayogena visaṃyujjati. Bhavāsavena ca anāsavo hoti, sabbavedanaṃ dukkhato passanto attano parena apubbaṃ dukkhaṃ uppāditaṃ, sukhaṃ vā vināsitaṃ na cinteti, tato ‘‘anatthaṃ me acarī’’tiādi (dha. sa. 1237; vibha. 909) āghātavatthuppahānato byāpādakāyaganthaṃ bhindati. ‘‘Sukhabahule sugatibhave suddhī’’ti aggahetvā gosīlagovatādīhi suddhiṃ parāmasanto sukhapatthanāvaseneva parāmasatīti vedanāya taṇhaṃ pajahantopi sīlabbatupādānaṃ na upādiyati.

Manosañcetanā saṅkhārakkhandho, saññā pana taṃsampayuttāti saññāsaṅkhāre anattato passanto manosañcetanāya chandarāgaṃ pajahati, tañca pariggaṇhāti, tīreti cāti ‘‘saññaṃ saṅkhāre…pe… parijānātī’’ti vuttaṃ. Saññāsaṅkhāre anattāti passanto attadiṭṭhimūlakattā sabbadiṭṭhīnaṃ attadiṭṭhiṃ viya sabbadiṭṭhiyopi vidhamatīti dassento ‘‘diṭṭhoghaṃ uttarati…pe… attavādupādānaṃ na upādiyatī’’ti āha.

Viññāṇaṃ aniccato passanto aniccānupassanāmukhena tissopi anupassanā ussukkanto tīhipi pariññāhi viññāṇāhāraṃ parijānāti. Visesato panettha anicce niccanti vipallāsaṃ pajahati. Tattha niccaggāhabāhullato avijjāya viññāṇe ghanagahaṇaṃ hotīti ghanavinibbhogaṃ katvā taṃ aniccato passanto avijjoghaṃ uttarati. Tato eva avijjāyogena visaṃyutto avijjāsavena anāsavo ca hoti. Mohabaleneva sīlabbataparāmasanaṃ hotīti taṃ pajahanto ‘‘sīlabbataparāmāsakāyaganthaṃ bhindati.

‘‘Yañca kho idaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattaṃ hetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’’’tiādi (saṃ. ni. 2.62) –

Vacanato yathā viññāṇaṃ niccato passanto diṭṭhupādānaṃ upādiyati, evaṃ taṃ aniccato passanto diṭṭhupādānaṃ na upādiyatīti.

Evaṃ mahānisaṃsanti vuttappakārena vipallāsādisakalasaṃkilesavidhamanupāyabhāvato evaṃ vipuludayaṃ. Vadhakādivasenāti ukkhittāsikavadhakādivasena. Passeyyāti ñāṇadassanena paccakkhato passeyya.

Khandhaniddesavaṇṇanā niṭṭhitā.

Iti cuddasamaparicchedavaṇṇanā.

15. Āyatanadhātuniddesavaṇṇanā

Āyatanavitthārakathāvaṇṇanā

510. ‘‘Khandhāyatanā’’tiādinā heṭṭhā uddiṭṭhāni paduddhāravasena ‘‘āyatanānī’’ti vatvā gaṇanaparicchedenāha ‘‘dvādasāyatanānī’’ti. Tattha vattabbaṃ parato sayameva vakkhati. Cakkhāyatanantiādi nesaṃ sarūpadassanaṃ.

Attho nāma saddattho, bhāvattho pana lakkhaṇameva. So pana saddattho duvidho – asādhāraṇo sādhāraṇoti. Tattha asādhāraṇo cakkhādisaddattho, sādhāraṇo āyatanasaddattho dvādasannampi samānattā.

Tesu asādhāraṇaṃ tāva dassento ‘‘visesato tāvā’’tiādimāha. Tattha visesatoti visesatthato, cakkhādisaddatthatoti attho. Assādetīti cakkhati-saddo ‘‘madhuṃ cakkhati, byañjanaṃ cakkhatī’’ti rasasāyanattho atthīti tassa vasena atthaṃ vadati. ‘‘Cakkhuṃ kho pana, māgaṇḍiya, rūpārāmaṃ rūparataṃ rūpasammudita’’nti (ma. ni. 2.209) vacanato cakkhu rūpaṃ assādeti. Satipi sotādīnaṃ saddārāmatādibhāve yo ‘‘yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’tiādinā (dha. sa. 597) pāḷiyaṃ, ‘‘rūpābhighātārahabhūtappasādalakkhaṇa’’ntiādinā (dha. sa. aṭṭha. 600; visuddhi. 2.433) aṭṭhakathāyañca vutto atthaviseso, tattheva niruḷhattā cakkhumhi eva cakkhusaddo pavattati gavādīsu gosaddādi viyāti daṭṭhabbaṃ.

Vibhāveti cāti saddalakkhaṇasiddhassa cakkhati-saddassa vasena atthaṃ vadati. Cakkhatīti hi ācikkhati, abhibyattaṃ vadatīti attho. Nettassa ca vadantassa viya samavisamavibhāvanameva ācikkhananti katvā āha ‘‘vibhāveti cāti attho’’ti, anekatthattā vā dhātūnaṃ vibhāvanatthatā ca cakkhati-saddassa daṭṭhabbā. Rattaduṭṭhādikālesu kakaṇṭakarūpaṃ viya, uddarūpaṃ viya ca vaṇṇavikāraṃ āpajjamānaṃ rūpaṃ hadayaṅgatabhāvaṃ rūpayati rūpamiva pakāsaṃ karoti, saviggahamiva katvā dassetīti attho. Vitthāraṇaṃ vā rūpasaddassa attho, vitthāraṇañca pakāsanamevāti āha ‘‘pakāsetīti attho’’ti. Anekatthattā vā dhātūnaṃ pakāsanattho eva rūpasaddo daṭṭhabbo. Vaṇṇavācakassa rūpasaddassa rūpayatīti nibbacanaṃ, rūpakkhandhavācakassa ruppatīti ayaṃ viseso. Udāharīyatīti vuccatīti atthe vacanasaddo eva gahito siyā, na ca vacanasaddo evettha saddo, atha kho sabbopi sotaviññeyyoti. Sappatīti sakehi paccayehi sappīyati, sotaviññeyyabhāvaṃ gamīyatīti attho.

Sūcayatīti attano vatthuṃ apākaṭaṃ gandhavasena ‘‘idaṃ sugandhaṃ, duggandha’’nti pakāseti, paṭicchannaṃ vā pupphādivatthuṃ ‘‘ettha pupphamatthi, campakādiphalamatthi, ambādī’’ti pesuññaṃ karontaṃ viya hotīti attho. Rasaggahaṇamūlakattā ajjhoharaṇassa jīvitahetumhi āhārarase ninnatāya jīvitaṃ avhayatīti jivhā niruttilakkhaṇena. Kucchitānaṃ sāsavadhammānaṃ āyoti visesena kāyo vutto anuttariyahetubhāvaṃ anāgacchantesu kāmarāganidānakammajanitesu, kāmarāgassa ca visesapaccayesu ghānajivhākāyesu kāyassa visesatarasāsavapaccayattā. Tena hi phoṭṭhabbasukhaṃ assādentā sattā methunampi sevanti. Uppattidesoti uppattiṭṭhānanti attho, kāyindriyavatthukā vā cattāro khandhā balavakāmāsavādihetubhāvato visesena sāsavāti vuttāti tesaṃ uppattiṭṭhānanti attho.

Munātīti nāḷiyā minamāno viya, mahātulāya dhārayamāno viya ca ārammaṇaṃ vijānātīti attho. Manate iti vā mano, taṃ taṃ ārammaṇaṃ paricchedavasena jānātīti vuttaṃ hoti. Attano lakkhaṇaṃ dhārentīti ye visesalakkhaṇena āyatanasaddaparā vattabbā, te cakkhādayo tathā vuttāti tato aññe manogocarabhūtā dhammā sāmaññalakkhaṇeneva ekāyatanabhāvaṃ upanetvā vuttā. Yathā hi oḷārikavatthārammaṇamananasaṅkhātehi visayavisayībhāvehi purimāni pākaṭāni, tathā apākaṭā ca aññe manogocarā na attano sabhāvaṃ na dhārentīti imassa atthassa dīpanattho dhammasaddo. Dhārīyanti sāmaññarūpena avadhārīyantīti vā dhammā. Yathā hi rūpādayo cakkhuviññāṇādīhi asādhāraṇato eva yathāsakaṃ sabhāvato viññāyanti, na evamete, ete pana anekadhammabhāvato, sādhāraṇato, sabhāvasāmaññatopi manasā viññāyantīti.

511. Sena senāti sakena sakena. Uṭṭhahantīti uṭṭhānaṃ karonti. Vāyamantīti ussahanti, attano kiccaṃ karonticceva attho. Imasmiṃ ca atthe āyatanti etthāti āyatanānīti adhikaraṇattho āyatanasaddo, dutiyatatiyesu kattuattho. Te cāti cittacetasike dhamme. Te hi taṃtaṃdvārārammaṇesu ayanti gacchanti pavattantīti āyā. Vitthārentīti pubbe anuppannattā līnāni apākaṭāni pubbantato uddhaṃ pattharenti pākaṭāni karonti, uppādentīti attho. Idañca saṃsāradukkhaṃ. Na nivattatīti anuppādanirodhavasena na nirujjhati. Āyatanaṃ āyatananti āmeḍitavacanaṃ assā samaññāya cakkhādīsu niruḷhabhāvadassanatthaṃ.

512. Evaṃ avayavabhedavasena āyatanasaddassa atthaṃ vatvā idāni tattha pariyāyatopi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Sādhuphalabharitatāya, aparissayatāya ca manoramme.

Tattha nivasantīti nivasantā viya honti. Tenāha ‘‘tadāyattavuttitāyā’’ti. Yattha suvaṇṇaratanādīni nivutthāni viya ākiṇṇāni tiṭṭhanti, so padeso tesaṃ ākaro, evaṃ cittacetasikā cakkhādīsūti te tesaṃ ākaroti dassento āha ‘‘cakkhādīsu ca…pe… ākaro’’ti. Tannissitattāti ettha mano manoviññāṇādīnaṃ cittacetasikānaṃ nissayapaccayo na hotīti tassa tesaṃ dvārabhāvo nissayabhāvoti daṭṭhabbo. Ahutvā eva paccayasāmaggivasena uppajjantāpi cittacetasikā aneke ekajjhaṃ tattha labbhamānā samosaṭā viya hontīti vuttaṃ ‘‘vatthudvārārammaṇavasena samosaraṇato’’ti. Na hi dhammānaṃ anāgataddhe vijjamānatālesopi atthi. Tenāha ‘‘puñjo natthi anāgate’’ti (mahāni. 10). Tattheva uppattitoti tesu cakkhādīsu eva uppattito. Uppattiyā paccayabhūte cakkhādike uppattiṭṭhānaṃ viya katvā upacāravasena vuttaṃ. Na hi arūpadhammānaṃ nippariyāyato uppattideso nāma atthi. Yadaggena vā te tesaṃ nissayārammaṇabhūtā, tadaggena sañjātideso. Na hi paccayabhāvamantarena rūpadhammānampi ādhārādheyyabhāvo atthi. Tenāha ‘‘nissayārammaṇabhāvenā’’ti. Byatirekapadhānatāya kāraṇalakkhaṇassa ‘‘tesaṃ abhāve abhāvato’’ iccevāha, na ‘‘bhāve bhāvato’’ti.

Yathāvuttenatthenāti ‘‘cakkhatī’’tiādinā, ‘‘āyatanato āyānaṃ tananato’’tiādinā, ‘‘nivāsaṭṭhāna’’ntiādinā ca vuttappakārena atthena. Dhammāyatanapariyāpannānaṃ dhammānaṃ bahubhāvato yebhuyyena ca te bahū eva hutvā kiccakarāti ‘‘dhammā ca te āyatanañcā’’ti bahuvacananiddeso.

513. Tathā tathā lakkhitabbato lakkhīyati etenāti vā lakkhaṇaṃ, sabhāvo.

Tāvabhāvatoti tattakato, tena anūnādhikabhāvaṃ dasseti. Tattha dvādasāyatanavinimuttassa kassaci dhammassa abhāvā adhikabhāvato codanā natthi, salakkhaṇadhāraṇaṃ pana sabbesaṃ sāmaññalakkhaṇanti ūnacodanā sambhavatīti taṃ dassento āha ‘‘cakkhādayopi hī’’tiādi. Bhavaṅgamanasaṅkhātoti dvikkhattuṃ calitvā pavattabhavaṅgamanasaṅkhāto. Calanavasena bhavaṅgappavattiyā sati eva āvajjanuppatti, na aññatthāti āvajjanassāpi kāraṇabhūtanti katvā vuttaṃ ‘‘bhavaṅgamanasaṅkhāto…pe… uppattidvāra’’nti. Asādhāraṇanti cakkhuviññāṇādīnaṃ asādhāraṇaṃ. Satipi asādhāraṇabhāve cakkhādīnaṃ dvārabhāvena gahitattā dhammāyatanena aggahaṇaṃ daṭṭhabbaṃ. Dvārārammaṇabhāvehi vā asādhāraṇataṃ sandhāya ‘‘asādhāraṇa’’nti vuttaṃ.

514. Yebhuyyasahuppattiādīhi uppattikkamādīsu ayutti yojetabbā. Yebhuyyena hi cakkhāyatanādīni kassaci kadāci ekato uppajjanti. Tathā hi vuttaṃ ‘‘kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavantī’’tiādi (yama. aṭṭha. āyatanayamaka 18-21). Tasmā āyatanānaṃ uppattikkamo tāva na yujjati, na pahānakkamo kusalābyākatānaṃ appahātabbato, na paṭipattikkamo akusalānaṃ ekaccaabyākatānañca appaṭipajjanīyato, na bhūmikkamo aḍḍhekādasannaṃ āyatanānaṃ ekantakāmāvacarattā, itaresañca catubhūmipariyāpannattā, ekaccassa lokuttarabhāvato cāti. ‘‘Ajjhattikesu hī’’ti etena ajjhattikabhāvena, visayībhāvena ca ajjhattikānaṃ paṭhamaṃ desetabbataṃ dasseti, tesupi paṭhamaṃ desetabbesu pākaṭattā paṭhamataraṃ cakkhāyatanaṃ desitanti.

Tato ghānāyatanādīnīti ettha bahupakārattābhāvena cakkhusotehi purimataraṃ adesetabbāni, saha vattuṃ asakkuṇeyyattā ekena kamena desetabbānīti ghānādikkamena desitānīti adhippāyo. Aññathāpi hi desitesu na na sakkā codetuṃ, na ca sakkā bodhetabbāni na desetunti. Paccuppannārammaṇattā vā cakkhādīni paṭhamaṃ vuttāni ārammaṇato supākaṭānīti, manāyatanaṃ pana kiñci paccunnārammaṇaṃ…pe… kiñci yāva navattabbārammaṇanti pacchā vuttaṃ. Paccuppannārammaṇesupi upādārūpārammaṇāni cattāri paṭhamaṃ vuttāni, tato bhūtarūpārammaṇaṃ. Upādārūpārammaṇesupi dūratare dūre, sīghataraṃ sīghañca ārammaṇasampaṭicchanadīpanatthaṃ cakkhādīnaṃ desanākkamo. Cakkhusotadvayañhi dūragocaranti paṭhamaṃ vuttaṃ, tatrāpi cakkhu dūrataragocaranti sabbapaṭhamaṃ vuttaṃ. Passantopi hi dūratare nadīsotaṃ, na tassa sotapaṭighātasaddaṃ suṇāti. Ghānajivhāsupi ghānaṃ sīghataravuttīti paṭhamaṃ vuttaṃ purato ṭhapitamattassapi bhojanassa gandho gayhatīti. Yathāṭhānaṃ vā tesaṃ desanākkamo. Imasmiñhi sarīre sabbupari cakkhussa adhiṭṭhānaṃ, tassa adho sotassa, tassa adho ghānassa, tassa adho jivhāya, tathā kāyassa yebhuyyato, mano pana arūpibhāvato sabbapacchā vutto. Taṃtaṃgocarattā tassa tassa anantaraṃ bāhirāyatanāni vuttānīti vuttovāyamatthoti evampi imesaṃ kamo veditabbo. Gocaro visayo etassāti gocaravisayo, mano. Kassa pana gocaro etassa visayo? Cakkhādīnaṃ pañcannampi. Viññāṇuppattikāraṇavavatthānatoti cakkhuviññāṇādīnaṃ uppattikāraṇassa vavatthitabhāvato savibhattibhāvato. Etena cakkhādianantaraṃ rūpādivacanassa ca kāraṇamāha.

515. Saṅgahitattāti gaṇanasaṅgahavasena saṅgahitattā. Jātivasenāti cakkhubhāvasamānatāvasena. Paccayabhedo kammādibhedo. Dānādipāṇātipātādibhedabhinnassa hi kusalākusalakammassa, tassa ca sahakārīkāraṇabhūtānaṃ abbhantarānaṃ, bāhirānañca paccayānaṃ bhedena cakkhāyatanaṃ bhinnaṃ visadisaṃ hotīti. Nirayādiko, apadādigatinānākaraṇañca gatibhedo gatīnaṃ, gatīsu vā bhedoti katvā. Hatthiassādiko, khattiyādiko ca nikāyabhedo. Taṃtaṃsattasantānabhedo puggalabhedo. Yā cakkhādīnaṃ vatthūnaṃ anantappabhedatā vuttā, so eva hadayavatthussa bhedo tādisabhedānātivattanato. Tato manāyatanassa anantappabhedatā yojetabbā. Yasmā jhānavirahitaṃ nāma lokuttaraṃ natthi, tasmā pañcannaṃ jhānānaṃ vasena aṭṭha lokuttaracittāni cattālīsaṃ hontīti tāni ekāsītiyā lokiyacittesu pakkhipitvā āha ‘‘ekavīsuttarasatappabhedañcā’’ti. Vatthūti cakkhādivatthu. Tappabhedena viññāṇaṃ anantappabhedaṃ. Paṭipadā dukkhāpaṭipadādi. Ādi-saddena jhānādhipatibhūmiārammaṇādīnaṃ saṅgaho daṭṭhabbo. Nīlaṃ nīlassa sabhāgaṃ, aññaṃ visabhāgaṃ. Paccayo kammādi. Tatthāpi kusalasamuṭṭhānāditā, sītautusamuṭṭhānāditā ca bhedo veditabbo. Ādisaddena gatinikāyabhedo. Sabhāvanānattabhedatoti sukhā dukkhā adukkhamasukhāti evamādiko sabhāvabhedo. Cakkhusamphassajā sotasamphassajāti evamādikaṃ nānattaṃ.

516. ‘‘Anāgamanato aniggamanato’’ti saṅkhepena vuttamatthaṃ vivarituṃ ‘‘na hī’’tiādi vuttaṃ. Pubbantāparantesu avijjamānasarūpattā udayato pubbe kutoci nāgacchanti, vayato ca uddhaṃ na katthaci gacchanti, vijjamānakkhaṇepi ittarakālatāya aniccā dukkhā vipariṇāmadhammā. Tenāha ‘‘atha kho’’tiādi. Saparipphandakiriyāvasena īhanaṃ īhā, cintanavasena byāpāranaṃ byāpāro, tattha byāpāraṃ dassento āha ‘‘na hi cakkhurūpādīnaṃ evaṃ hotī’’ti. Īhaṃ dassento ‘‘na ca tānī’’tiādi. Ubhayampi pana īhā ca hoti byāpāro cāti uppaṭipāṭivacanaṃ. Dhammatāvāti sabhāvo eva, kāraṇasamatthatā vā īhābyāpārarahitānaṃ dvārādibhāvo dhammatā. Imasmiñca atthe ‘‘ya’’nti etassa yasmāti attho. Purimasmiṃ sambhavanavisesanaṃ yaṃ-saddo. ‘‘Suñño gāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacana’’nti (saṃ. ni. 4.238) vacanato suññagāmo viya daṭṭhabbāni. Annapānasahitanti gahite suññagāme yaṃ yadeva bhājanaṃ parāmasīyati, taṃ taṃ rittakaṃyeva parāmasīyati, evaṃ dhuvādibhāvena gahitāni yoniso upaparikkhiyamānāni rittakāneva etāni dissantīti. Tenāha ‘‘dhuvasubhasukhattabhāvavirahitattā’’ti. Cakkhādidvāresu abhijjhādomanassuppādakabhāvena rūpādīni cakkhādīnaṃ abhighātakānīti vuttāni. Ahisusumārapakkhīkukkurasiṅgālamakkaṭā cha pāṇakā. Visamabilākāsagāmasusānavanāni tesaṃ gocarā. Tattha visamādiajjhāsayehi cakkhādīhi visamabhāvabilākāsagāmasusānasannissitasadisūpādinnadhammavanabhāvehi abhiramitattā rūpādīnaṃ visamādisadisatā yojetabbā.

Iti āyatanānaṃ vitthārakathāmukhavaṇṇanā.

Dhātuvitthārakathāvaṇṇanā

517. Cakkhussa viññāṇanti cakkhussa kāraṇabhūtassa viññāṇaṃ. Kāmaṃ rūpālokamanasikārādayopi tassa viññāṇassa kāraṇā, te pana sādhāraṇakāraṇaṃ, cakkhu asādhāraṇanti asādhāraṇakāraṇenāyaṃ niddeso yathā bherisaddo, yavaṅkuroti. Tathā hi cakkhu puggalantarāsādhāraṇaṃ, nīlādisabbarūpasādhāraṇañcāti sāmibhāvena niddiṭṭhaṃ.

Vidahatīti evaṃ evañca tayā pavattitabbanti viniyuñjamānaṃ viya uppādetīti attho. Vidahatīti ca dhātvattho eva visiṭṭho upasaggena dīpīyatīti vināpi upasaggena dhātūti esa saddo tamatthaṃ vadatīti daṭṭhabbo. Kattukammabhāvakaraṇādhikaraṇesu ca dhātusaddasiddhi hotīti pañcāpi te atthā vuttā. Lokuttarā dhātuyo saṃsāradukkhaṃ na vidahanti, aññadatthu vidhaṃsentīti katvā ‘‘lokiyā’’ti visesitaṃ. Vavatthitāti avatthitā, aññamaññaṃ vā asaṃkiṇṇā. Suvaṇṇarajatādidhātuyo suvaṇṇādīnaṃ bījabhūtā selādayo. Yathāsambhavanti ettha keci ‘‘lokiyalokuttarāsu dhātūsu yo yo attho sambhavati, tadanurūpa’’nti atthaṃ vadanti, tadayuttaṃ ‘‘lokiyā hi dhātuyo’’ti visesetvā vuttattā. Atthavasena cetaṃ yathāsambhavaggahaṇaṃ kataṃ, na dhātuvasena. Kāmaṃ pañcapi atthā cakkhādīnaṃ sabbesaṃ icchitabbā, tathāpi cakkhādīsu yassa yassa dhammassa yadā kattuvacanicchā, na tadā kammabhāvo. Yadā pana kammavacanicchā, na tadā kattubhāvo. Evaṃ sesesupīti yathāsambhavaggahaṇaṃ. Tenāha ‘‘iti cakkhādīsū’’tiādi.

518. Attano sabhāvaṃ dhārentīti dhātuyoti etthāpi dhātīti dhātūti padasiddhi veditabbā dhāraṇattho dhā-saddoti katvā. Kattuatthopi cāyaṃ purimena asadiso vidhānadhāraṇatthānaṃ bhinnasabhāvattā. Nissattasabhāvamattadhāraṇañca dhātusaddassa padhāno atthoti visuṃ vutto. Dhātuyo viya dhātuyoti ettha sīhasaddo viya kesarimhi niruḷhā purise selāvayavesu niruḷho dhātusaddo cakkhādīsu upacaritoti daṭṭhabbo. Ñāṇañca ñeyyañca ñāṇañeyyāni, tesaṃ avayavā tappabhedabhūtā dhātuyo ñāṇañeyyāvayavā. Tattha ñāṇappabhedo dhammadhātuekadeso, ñeyyappabhedo aṭṭhārasāpīti ñāṇañeyyāvayavamattā dhātuyo hontīti. Atha vā ñāṇena ñātabbo sabhāvo aviparīto dhātusaddena vuccamāno ñāṇañeyyo, na diṭṭhiādīhi viparītaggāhakehi ñeyyoti attho, tassa ñāṇañeyyassa avayavā cakkhādayo, visabhāgalakkhaṇāvayavesu rasādīsu niruḷho dhātusaddo tādisesu aññāvayavesu cakkhādīsu upacaritoti daṭṭhabbo. Rasādīsu viya vā cakkhādīsupi niruḷho eva. ‘‘Nijjīvamattassetaṃ adhivacana’’nti etena nijjīvamattapadatthe dhātusaddassa niruḷhataṃ dasseti. Cha dhātuyo etassāti chadhāturo. Yo loke purisoti dhammasamudāyo vuccati, so chadhāturo channaṃ pathavīādīnaṃ nijjīvamattānaṃ sabhāvānaṃ samudāyamatto, na ettha jīvo vā puriso vā atthīti attho.

519. Cakkhādīnaṃ kamo pubbe vuttoti idhekekasmiṃ tike tiṇṇaṃ dhātūnaṃ kamaṃ dassento āha ‘‘hetuphalānupubbavavatthānavasenā’’ti. Hetuphalānaṃ anupubbavavatthānaṃ hetuphalabhāvo eva, manodhammadhātūnañca manoviññāṇassa hetubhāvo yathāsambhavaṃ yojetabbo. Kiriyamanodhātu manoviññāṇassa upanissayakoṭiyā, vipākamanodhātu vipākamanoviññāṇassa anantarādināpi, itarassa sabbāpi upanissayakoṭiyā ca, dhammadhātu pana vedanādikā sahajātā sahajātādinā, asahajātā anantarādinā, upanissayena, ārammaṇādinā ca manoviññāṇassa paccayo hotīti dvārabhūtamanovasena vā. Dvārabhūtamanopi hi suttesu manodhātūti vuccatīti tassā vā manodhātuyā manoviññāṇassa hetubhāvo yathāsambhavaṃ yojetabbo. Tattha hetūti paccayo adhippeto, phalanti paccayuppannanti āha ‘‘cakkhudhātū’’tiādi.

520. Sabbāsaṃ vasenāti yathāvuttānaṃ ābhādhātuādīnaṃ pañcatiṃsāya dhātūnaṃ vasena. Aparamatthasabhāvassa paramatthasabhāvesu na kadāci antogadhatā atthīti āha ‘‘sabhāvato vijjamānāna’’nti.

Candābhāsūriyābhādikā vaṇṇanibhā evāti āha ‘‘rūpadhātuyeva hi ābhādhātū’’ti. Rūpādipaṭibaddhāti rāgavatthubhāvena gahetabbākāro subhanimittanti katvā ‘‘rūpādayo evā’’ti avatvā paṭibaddhavacanaṃ vuttaṃ. Asatipi rāgavatthubhāve kusalavipākārammaṇaṃ subhadhātūti dutiyo vikappo vutto. Sesāti manoviññāṇadhātusampayuttā. Dhātudvayanirodhamattanti manoviññāṇadhātūnaṃ nirodhamattaṃ catutthāruppacittuppādanirodhabhāvato. Tadaññaviññāṇanirodho viya hi viññāṇadhātumanodhātūnaṃ nirodho samāpattibalasiddhoti katvā dhātudvayaggahaṇaṃ.

‘‘Dhammadhātumatta’’nti idaṃ kāmadhātuyā dhammadhātupariyāpannattā vuttaṃ. Kāmapaṭisaṃyuttoti kāmarāgasampayutto, ārammaṇakaraṇena vā kāmaguṇopasaṃhito. Yaṃ etasmiṃ antareti ye etasmiṃ avīciparanimmitavasavattiparicchinne okāse. Ogāḷhā hutvā adhobhāge ca okāse carantīti etthāvacarā. Aññattha carantāpi yathāvutte eva ṭhāne pariyāpannāti ettha pariyāpannā.

Nekkhammadhātu dhammadhātu eva vitakkapakkhe. Sabbepi kusalā dhammāti dānamayapuññakiriyato, sīlamayapuññakiriyato, pabbajjato ca paṭṭhāya yāva aggamaggādhigamā pavattā sabbepi anavajjadhammā. Vihiṃsādhātu cetanā, paraviheṭhanacchando vā. Avihiṃsā karuṇā.

Hīnāti hīḷitā. Paṇītāti sambhāvitā. ‘‘Nātihīḷitā nātisambhāvitā majjhimā’’ti khandhaniddese āgatā hīnadukato eva nīharitvā majjhimā dhātu vuttāti veditabbā. Ubhopīti dhammadhātumanoviññāṇadhātuyo.

Viññāṇadhātu yadipi chaviññāṇadhātuvasena vibhattā, tathāpi viññāṇadhātuggahaṇena tassa purecārikapacchācārikattā manodhātu gahitāva hotīti āha ‘‘viññāṇadhātu cakkhuviññāṇādisattaviññāṇadhātu saṅkhepoyevā’’ti. Anekesaṃ cakkhudhātuādīnaṃ, tāsu ca ekekissā nānappakāratāya nānādhātūnaṃ vasena anekadhātu nānādhātu loko vuttoti āha ‘‘aṭṭhārasadhātuppabhedamattamevā’’ti.

521. Cakkhusotaghānajivhākāyamanodhātumanoviññāṇadhātubhedenāti bahūsu potthakesu likhitaṃ, kesuci ‘‘cakkhusotaghānajivhākāyamanomanoviññāṇadhātubhedenā’’ti. Tattha na cakkhādīnaṃ kevalena dhātusaddena sambandho adhippeto vijānanasabhāvassa pabhedavacanato. Viññāṇadhātusaddena ca sambandhe kariyamāne dve manogahaṇāni na kātabbāni. Na hi dve manoviññāṇadhātuyo santi. Antarā vā manodhātugahaṇaṃ akatvā ‘‘cakkhu…pe… kāyamanoviññāṇadhātumanodhātū’’ti vattabbaṃ atulyayoge dvandasamāsābhāvato. Ayaṃ panettha pāṭho siyā ‘‘cakkhu…pe… kāyaviññāṇamanomanoviññāṇadhātubhedenā’’ti. Tassa viññāṇassa yebhuyyena attavādino tassa ekamekassa attassa advayataṃ, niccattañca pavedentīti anekatāniccatāpakāsanaṃ tesaṃ jīvasaññāsamūhananāya hoti. Khandhāyatanadesanā saṅkhepadesanā, indriyadesanā vitthāradesanā, tadubhayaṃ apekkhitvā ayaṃ anatisaṅkhepavitthārā dhātudesanā. Abhidhamme vā suttantabhājanīye (vibha. 172 ādayo) vuttā dhātudesanā atisaṅkhepadesanā, ābhādhātuādīnaṃ anekadhātunānādhātuantānaṃ vasena desetabbā ativitthāradesanā, tadubhayaṃ apekkhitvā ayaṃ anatisaṅkhepavitthārā.

Assa bhagavato. Saddhammatejasā vihataṃ saddhammatejavihataṃ.

522. Saṅkhatoti gaṇanato. Jātitoti cakkhubhāvasāmaññato. Atha vā jātitoti cakkhusabhāvato. Tenāha ‘‘cakkhupasādo’’ti. Vīsati dhammāti saṅkhaṃ gacchati vedanādīnaṃ abhinditvā gahaṇato. Sesakusalākusalābyākataviññāṇavasenāti ettha abyākatāpekkhāya sesaggahaṇaṃ, kusalākusalaṃ pana sabbaso aggahitamevāti.

523. Tā ca cakkhuviññāṇadhātuādayo pañcapi.

Purimehevāti anantarādīhi eva. Javanamanoviññāṇadhātu pana javanamanoviññāṇadhātuyā āsevanapaccayenāpi paccayo hotīti vuttovāyamattho. Dhammadhātūti pana sahajāto vedanādikkhandho adhippeto. Tenāha ‘‘sahajāta…pe… paccayo hotī’’ti. Avigatādīhīti ettha ādi-saddena manoviññāṇadhātuyā yathārahaṃ hetuadhipatikammavipākāhārindriyajhānamaggapaccayabhāvo saṅgayhati. Tenāha ‘‘bahudhā paccayo hotī’’ti. Ekaccā ca dhammadhātu sukhumarūpanibbānappakārā, yā ca sampayogānantarabhāvādīnaṃ abhāvena ārammaṇakaraṇe yogyā. Pañcadvārikavipākavajjanatthaṃ ‘‘ekaccāya manoviññāṇadhātuyā’’ti vuttaṃ, manodvārikā pana vipākāpi tadārammaṇabhūtā ekaccaṃ dhammadhātuṃ ārabbha pavattatīti. Atha vā ‘‘ekaccāya manoviññāṇadhātuyā’’ti idaṃ sabbaṃ kāmāvacarakusalaṃ kāmāvacarakiriyaṃ abhiññādvayaṃ āruppadvayanti evarūpaṃ manoviññāṇadhātuṃ sandhāya vuttaṃ, lokuttaramanoviññāṇadhātuyā pana ekaccā dhammadhātu ārammaṇapaccayoti pākaṭoyamattho. Cakkhuviññāṇadhātuādīnaṃ cakkhādīnaṃ yathāvuttapaccayadhammato atirekepi paccayadhamme dassetuṃ ‘‘na kevala’’ntiādi āraddhaṃ. Tattha ālokādayoti āloko nāma sūriyālokādi. Tassa suttantanayena upanissayabhāvo veditabbo, evaṃ sesānipi.

Vivaraṃ nāma visesato sotabilaṃ. Vāyu gandhūpasaṃharaṇakavāto. Āpo mukhe pakkhittaāhārassa temanakaudakaṃ. Pathavī kāyappasādassa nissayabhūtā pathavīdhātu. Bhavaṅgamanaṃ dvikkhattuṃ calitaṃ bhavaṅgacittaṃ. Sabbattha manasikāro āvajjanamanasikāro.

524. Avisesato daṭṭhabbākārassa vuccamānattā āha ‘‘sabbā evā’’ti. Visesato vipassanāya bhūmivicāro esoti ‘‘saṅkhatā’’ti visesitaṃ. Pubbantāparantavivittatoti ettha ‘‘pubbantonāma atīto addhā, aparanto nāma anāgato. Ubhayattha ca saṅkhatā dhātuyo sabhāvavivittā anupalabbhamānasabhāvattā. Pubbanto vā sabhāvadhammassa udayo tato pubbe avijjamānattā. Aparanto vayo tato paraṃ abhāvato. Tasmā pubbantāparantavivittatoti pākābhāvato viddhaṃsābhāvatoti vuttaṃ hoti.

Bheritalaṃ viya cakkhudātu saddassa viya viññāṇassa nissayabhāvato. Ādāsatalādīsupi eseva nayo. Yantaṃ nāma ucchuyantaṃ. Cakkayaṭṭhīti tilamanthaṃ āha. So hi acakkabaṇdhopi taṃsadisatāya cakkayaṭṭhītveva vuccati, cakkabandhameva vā sandhāya tathā vuttaṃ. Imāhi ca upamāhi nijjīvāna. Bheritaladaṇḍādīnaṃ samāyoge, nijjīvānaṃ saddādīnaṃ viya nijjīvānaṃ cakkhurūpādīnaṃ samāyoge nijjīvānaṃ cakkhuviññāṇādīnaṃ pavattīti kāraṇaphalānaṃ dhātumattataṃ, kārakavedakavirahañca dasseti.

Purecarānucarā viyāti nijjīvassa kassaci keci nijjīvā purecarānucarā viyāti attho. Manodhātuyeva vā attano khaṇaṃ anativattantī attano khaṇa anativattantānaṃyeva cakkhuviññāṇādīnaṃ avijjamānāyapi purecarānucarābhisandhiyaṃ anantarapubbakālāparakālatāya purecarānucarā viya daṭṭhabbā.

Channañhi viññāṇadhātūnaṃ ekajjhaṃ anekānantarapaccayābhāvato ekajjhaṃ uppattiabhāvo viya aññamaññānantarapaccayatābhāvato anantaruppattipi natthi. Yadi siyā, chaḷārammaṇasannidhāne manasikāramantarenāpi chaḷārammaṇūpaladdhi siyā, na ca hoti, tasmā dassanādianantaraṃ savanādīnaṃ abhāvo viya manoviññāṇadhātānantaraṃ na dassanādīni, na ca dassanādianantaraṃ manoviññāṇadhātu hoti. Tattha bhavaṅgassa, dassanādīnañca bhinnārammaṇatāya manoviññāṇadhātānantaraṃ dassanādīni, dassanādīnaṃ anantarañca savanādīni na uppajjantīti yuttametaṃ. Dassanādīnaṃ, pana santīramaṇassa ca abhinnavisayatāya dassanādianantaraṃ na manāviññāṇadātu hotīti ayuttanti? Nayidamevaṃ niyatāniyatavisayānaṃ bhinnavisayabhāvupapattito. Yadi ca dassanādianantaraṃ kāci viññāṇadhātu uppajjeyya, sāpi dassanādidvāratāya dassanādiviññāṇadhātu eva siyā, na manoviññāṇadhātu, tato ca dassanādikiccavidhuraṃ cintanaṃ manananti manodvārappavattānaṃ mananakiccāpariccāgo viya dassanaviññāṇadhātuyā dassanakiccāpariccāgo āpajjati. Tathā tadanantarassāti sabbāyapi dassanaviññāṇabhāvato ca viññāṇakāyā na bhaveyyuṃ.

Yathā pana manoviññāṇadhātānantaraṃ manodhātu, tato cakkhuviññāṇādīni, evaṃ dassanaviññāṇadhātānantaraṃ manodhātu, tato sotaviññāṇādīni hontīti ce? Na, manodhātuyā dassanadhātubhāvappasaṅgato. Yathā hi manaso nibbisesāvatthā mananamattatāya manodhātu, evaṃ dassanassa nibbisesāvatthā dassanamattatāya dassanadhātu siyā. Tañca cakkhūviññāṇaṃ rūpavisayanti saddādivisayābhogābhāvato savanaviññāṇādīnaṃ asambhavo. Tato ca rūpārammaṇapasutameva viññāṇaṃ siyā manoviññāṇānaṃ viya dassanaviññāṇādīnaṃ samānavatthubhāvappasaṅgato, aññavatthusannissitañca viññāṇaṃ na siyā, na cetaṃ yuttaṃ. Tasmā sukhadukkhānaṃ viya upekkhā cakkhuviññāṇādīnaṃ, manoviññāṇassa ca byavadhāyikā manodhātu daṭṭhabbā, na cassā upekkhāya viya adukkhamasukhatā adassanādiamananatā, ata kho mananakiccāvisesato manoviññāṇasabhāgatā. Mano hi hadayavatthumhi vattamāno aññavatthusannissitānaṃ viññāṇānaṃ visayaṃ dassetvā nivattamāno aggi viya usumamatte mananamatte ṭhatvā nivattati, aññavatthusannissitaviññāṇanirodhe ca uṭṭhahanto aggi viya usumamatte uṭṭhahati. Paccayānurūpapavattikāni ca mananamattāni manoviññāṇadhātuyā antāni honti. Paṭighasaññāsahagatānañhi pañcannaṃ viññāṇānaṃ indriyārammanapaṭighātajatāya abhinipātamattakiccaṃ, mananalakkhaṇindriyasamuppannassa ca manoviññāṇassa visayavicintanāsambhūtatāya tadanurūpācintanā. Tasmā abhinipātappaccayapaṭighaṭṭanānighaṃsabalena bhavaṅgalakkhaṇaṃ cittaṃ calanāvatthaṃ hutvā nivattamānaṃ cintanāvisesavirahato abhinipātānuguṇaṃ cintanāvasānaṃ mananamattaṃ uppādeti.

Dassanādipi abhinipātamattaṃ dutiyaṃ khaṇaṃ anativattamānaṃ attānuguṇaṃ cintanāmananasamaññāvirahato dassanādiabhinipātavisesavicittaṃ cittabhāvādinā samānaṃ cintanādimananamattaṃ aññavatthusmiṃ nibbatteti, tasmā vatthukiccehi taṃ manoviññāṇakāyasaṅgahitāpi manodhātu manodvāranikkhamapavesabhūtā ārammaṇantare dvārantaramanasikāratabbisayasampaṭicchanabhāvena pañcannaṃ viññāṇadhātūnaṃ yathākkamaṃ purecarā, anucarāti ca vuttā. Sā panāyaṃ satipi viññāṇabhāve manaso sambhūya visiṭṭhamananakiccābhāvato dhātubhāvasāmaññena manomattā dhātu manodhātūti vuccati.

Yathāvutteneva ca hetunā matta-saddalopaṃ katvā viññāṇaṭṭhayogato manomattaṃ viññāṇanti manoviññāṇakāyasaṅgahopi cassā yujjati eva. Aññaviññāṇehi pana dvārārammaṇehi ca visesanatthaṃ ‘‘manodhātū’’ti vuttāti. Manoviññāṇadhātūti pana viññāṇadhātuvisesanaṃ manogahaṇaṃ. Dhātuvisesanatthe ca manoviññāṇaggahaṇe viññāṇavisesanaṃ dvārabhūtamanodassanamevāti dvārasamaññārahattā na manodhātūti vuccati. Tañhi manodvārantogadhaṃ, na ca dassanādipurecarānucaranti manaso viññāṇadhātu, manaso viññāṇanti ca manodvārasamaññārahaṃ, savisesañca tassa mananakiccaṃ, viññāṇakiccañcāti mattasaddassa lopamantarena ‘‘manoviññāṇa’’nti, nijjīvabhāvavibhāvanatthaṃ ‘‘manoviññāṇadhātū’’ti ca vuccatīti.

Sallamiva sūlamiva tividhadukkhatāsamāyogato daṭṭhabbo. Vedanāsallasūlayogāti vedanāsaṅkhātasallasūlayogato. Āturā viyāti tena āturibhūtā puggalā viya. Āsāyeva dukkhaṃ āsādukkhaṃ, āsāvighātaṃ dukkhaṃ vā. Saññā hi asubhādikampi subhādito sajjānantī āsaṃ, tassā ca vighātaṃ āsīsitasubhādiasiddhiyā janetīti. Vanamigo tiṇapurisaṃ purisoti gaṇhanto ayathābhūccanimittaggāhako, tathā saññāpīti āha ‘‘vanamigo viyā’’ti. Kammapadhānā saṅkhārāti ‘‘paṭisandhiyaṃ pakkhipanato’’tiādi vuttaṃ. Jātidukkhānubandhatoti attanā nibbattiyamānena jātidukkhena anubandhatā. Bhavapaccayā jāti hi jātidukkhanti. Padumaṃ viya dissamānaṃ khuracakkaṃ viya rūpampi itthiādibhāvena dissamānaṃ nānāvidhupaddavaṃ janeti. Sabbe anatthā rāgādayo, jātiādayo ca visayabhūtā, anupasantā, sappaṭibhayā cāti. Tappaṭipakkhabhūtattā asaṅkhatā dhātu amatādito daṭṭhabbā.

Vavatthānābhāvo ‘‘idameva imassa ārammaṇa’’nti niyamābhāvo, tena yathā araññamakkaṭo kenaci anivārito gahitaṃ ekaṃ rukkhasākhaṃ muñcitvā aññaṃ gaṇhāti, tampi muñcitvā aññanti katthaci anavaṭṭhito paribbhamati, evaṃ gahitaṃ ekaṃ ārammaṇaṃ muñcitvā aññaṃ, tampi muñcitvā aññanti anavaṭṭhitatā, ārammaṇaṃ aggahetvā pavattituṃ asamatthatā ca makkaṭasamānatāti dasseti. Aṭṭhivedhaviddhopi uppathaṃ anugaccchanto duṭṭhasso assakhaḷuṅko. Yatthakāmanipātitoti yattha katthaci icchitārammaṇe nipātibhāvato. Nānāvesadhārī raṅganaṭo.

Āyatanadātuniddesavaṇṇanā niṭṭhitā.

Iti pannarasamaparicchedavaṇṇanā.

16. Indriyasaccaniddesavaṇṇanā

Indriyavitthārakathāvaṇṇanā

525. Bāvīsatīti gaṇanaparicchedo. Indriyānīti paricchinnadhammanidassanaṃ. Cakkhundriyantiādi tesaṃ sarūpadassanaṃ. Tattha cakkhudvāre indaṭṭhaṃ kāreti cakkhudvārabhāve taṃdvārikehi attano indabhāvaṃ paramissarabhāvaṃ kārayatīti cakkhundriyaṃ. Tañhi te rūpaggahaṇe attānaṃ anuvatteti, te ca taṃ anuvattanti. Sesesupi eseva nayo. Tasmā sotaghānajivhākāyadvāre indaṭṭhaṃ kāretīti. Kāyindriyaṃ. Vijānanalakkhaṇe indaṭṭhaṃ kāretīti manindriyaṃ. Itthibhāvalakkhaṇe, parisabhāvalakkhaṇe, anupālanalakkhaṇe, sukhalakkhaṇe, dukkhalakkhaṇe, somanassalakkhaṇe, domanassalakkhaṇe, upekkhālakkhaṇe, adhimokkhalakkhaṇe, paggahalakkhaṇe, upaṭṭhānalakkhaṇe, avikkhepalakkhaṇe, dassanalakkhaṇe, anaññātaṃ ñassāmīti pavatte jānanalakkhaṇe, ñātānaṃ eva dhammānaṃ puna ājānane aññātāvibhāve indaṭṭhaṃ kāretīti aññātāvindriyaṃ.

Vijāniyāti vijāneyya. Bhūmito cāti ca-saddo avuttasampipaṇḍanattho, tena tāvatvaṃ saṅgaṇhāti, taṃ pana tāvatvaṃ parato vaṇṇayissāma. Asammasanupagānampi atthibhāvato daṭṭhabbatā idha na gahitā.

Pubbabhāgeti ariyamaggato pubbabhāge. Anaññātanti na aññātaṃ na adhigataṃ. Niccatāya natthi etassa mataṃ bhaṅgo, na vā etasmiṃ adhigate maraṇanti amataṃ, pajjitabbato padañcāti amatapadaṃ nibbānaṃ. ‘‘Evaṃ paṭipannassa uppajjanato’’ti etena pubbabhāgavasenetaṃ indriyaṃ evaṃ voharīyatīti dasseti. Ājānanatoti paṭhamamaggena diṭṭhamariyādaṃ anatikkamitvāva jānanato. Yena taṃsamaṅgipuggalo, taṃsampayuttadhammā vā aññātāvino honti, so aññātāvibhāvo pariniṭṭhitakiccajānanakhīṇāsavassa bhāvabhūto hutvā uppattito ‘‘khīṇāsavassa uppajjanato’’ti vuttaṃ.

Liṅgeti gameti ñāpetīti liṅgaṃ, liṅgīyati vā etenāti liṅgaṃ. Kiṃ liṅgeti, kiṃ vā liṅgīyatīti? Indaṃ, indo vā. Indassa liṅga indaliṅgaṃ, indaliṅgassa attho taṃsabhāvo indaliṅgaṭṭho, indaliṅgameva vā indriyasaddassa atthoti indaliṅgaṭṭho. Sajjitaṃ uppāditanti siṭṭhaṃ, indena siṭṭhaṃ indasiṭṭhaṃ. Juṭṭhaṃ sevitaṃ. Kammasaṅkhātassa indassa liṅgāni, tena ca siṭṭhānīti kammajāneva yojetabbāni, na aññāni, te ca dve atthā kamme eva yojetabbā, itare ca bhagavati evāti āha ‘‘yathāyoga’’nti. Tenāti bhagavato, kammassa ca indattā. Etthāti etesu indriyesu. Ulliṅgenti ñāpenti pakāsenti phalasampattivipattīhi kāraṇasampattivipattiavabodhato. ‘‘So taṃ nimittaṃ āsevatī’’tiādīsu (a. ni. 9.35) gocarakaraṇampi āsevanā vuttāti āha ‘‘kānici gocarāsevanāyā’’ti. Tattha sabbesaṃ gocarikātabbattepi ‘‘kānicī’’ti vacanaṃ avipassitabbānaṃ bahulaṃ manasikaraṇena anāsevanīyattā. Paccavekkhanāmattameva hi tesu hotīti. ‘‘Tassa taṃ maggaṃ āsevato’’tiādīsu (a. ni. 4.170) bhāvanā āsevanāti vuttāti bhāvetabbāni saddhādīni sandhāyāha ‘‘kānici bhāvanāsevanāyā’’ti.

Ādhipaccaṃ indriyapaccayabhāvo. Asatipi ca indriyapaccayabhāve itthipurisindriyānaṃ, attano attano paccayavasena pavattamāne taṃsahitasantāne aññākārena appavattamānehi liṅgādīhi anuvattanīyabhāve ādhipaccaṃ. Imasmiṃ ca atthe indanti parimissariyaṃ karonticceva indriyāni. Cakkhādīsu dassitena nayena aññesañca jīvitādīnaṃ tadanuvattīsu ādhipaccaṃ yathārahaṃ yojetabbaṃ.

Amohoyeva na visuṃ cattāro dhammā, tasmā tassa saṅkhārakkhandhakathāyaṃ vibhāvitāni lakkhaṇādīni tesañca veditabbānīti adhippāyo. Sesāni tattha khandhaniddese lakkhaṇādīhi arūpeneva āgatāni.

526. Sattānaṃ ariyabhūmipaṭilābho bhagavato desanāya sādhāraṇaṃ, padānañca payojananti āha ‘‘ajjhattadhamme pariññāyā’’tiādi. Aññesampi indriyānaṃ attabhāvapariyāpannatāya satipi attabhāvapaññāpanāya mūlabhāvato cakkhādīnaṃ sātisayā attabhāvapariyāpannāti vuttaṃ ‘‘attabhāvapariyāpannāni cakkhundiyādīnī’’ti (vibha. aṭṭha. 219). Abhidhammaṭṭhakathāyaṃ itthipurisindriyānantaraṃ jīvitindriyadesanākkamo vuttoti idhāpi ‘‘tato jīvitindriya’’nti vuttaṃ. Taṃ indriyayamakadesanāya (yama. 3.indriyayamaka.1 ādayo) sameti. Indriyavibhaṅge (vibha. 219 ādayo) pana manindriyānantaraṃ jīvitindriyaṃ vuttaṃ, taṃ purimapacchimānaṃ ajjhāttikabāhirānaṃ anupālakabhāvadīpanatthaṃ tesa majjhe vuttanti veditabbaṃ. Yañca kiñci vedayitaṃ, sabbaṃ taṃ dukkhaṃ. Yāva ca duvidhattabhāvānupālakassa jīvitindriyassa pavatti, tāva dukkhabhūtānaṃ etesaṃ vedayitānaṃ anivattīti ñāpanatthaṃ, tena ca cakkhādīnaṃ dukkhānubandhatāya pariññeyyataṃ ñāpeti. Paṭipattidassanatthanti pubbabhāgapaṭipattidassanatthaṃ. Tassevāti anaññātaññassāmītindriyasseva. Tato anantaraṃ bhāvetabbattāti bhāvanāmaggasampayuttaṃ aññindriyaṃ sandhāya vuttaṃ. Dassanāntarā hi bhāvanāti.

Bhedoti idha sabhāvato bhedo adhippeto, na bhūmipuggalādivasenāti āha ‘‘sesānaṃ abhedo’’ti. Nanu ca jīvitindriyassa anupālanalakkhaṇaṃ sabhāvo, tenassa duvidhassāpi abhedoti? Saccametaṃ, tassa pana rūpārūpasabhāvakato bhedo gahito, na evaṃ sesānaṃ koci bhedo atthīti tesaṃ abhedoti bhedābhāvo vutto. Nanu cettha vedanā, paññā ca bhinditvā vuttāti? Na, yathā desitesu bāvīsatiyā indriyesu bhedābhedassa adhippetattā.

527. Cakkhundriyādīnaṃ satipi purejātādipaccayabhāve indriyapaccayabhāvena sādhetabbameva kiccaṃ kiccanti vuttaṃ tassa anaññasādhāraṇattā, indriyakathāya ca adhikatattā. Attano tikkhamandādiākāro attākāro, tassa anuvattāpanaṃ attākārānuvattāpanaṃ. Tenāha ‘‘tikkhamandādisaṅkhātaattākārānuvattāpana’’nti. Atha vā tikkhamandādisaṅkhātassa ca attākārassa ca anuvattāpanaṃ tikkha…pe… vattāpanaṃ. Visuṃ attākāraggahaṇena cettha rūpāvabhāsanādikassa saṅgaho daṭṭhabbo. Cakkhundriyassa hi rūpābhihananayogyatāsaṅkhāte rūpāvabhāsanasāmatthiye asati na kadācipi cakkhuviññāṇassa dassanakiccaṃ sambhavati. Esa nayo sotindriyādīsupi. Pubbaṅgamabhāvena manindriyassa vasāvattāpanaṃ hoti, na aññesaṃ. Taṃsampayuttānipi hi indriyāni tabbaseneva hutvā attano attano indriyakiccaṃ sādhenti cetasikabhāvato, na tesaṃ vasena manindriyaṃ. Ayañhissa pubbaṅgamatā. Sabbattha ca indriyapaccayabhāvena sādhetabbanti adhikāro anuvattatīti daṭṭhabbo. Satipi anuppādane, anupatthambhane ca tappaccayānaṃ tappavattane nimittabhāvo anuvidhānaṃ.

Chādetvā pharitvā uppajjamānā sukhadukkhavedanā sahajātadhamme abhibhavitvā ajjottharitvā sayameva pākaṭā hoti, sahajātadhammā ca tassā vasena sukhadukkhabāvappatā viya hontīti āha ‘‘yathāsakaṃ oḷārikākārānupāpana’’nti. Asantassa, apaṇītassapi akusalatabbipākādisampayuttassa yathārahaṃ majjhattākārānupāpanaṃ yojetabbaṃ. Samānajātiyehi vā sukhadukkhehi santapaṇītākārānupāpanaṃ daṭṭhabbaṃ. Paṭipakkhābhibhavananti assaddhiyādipaṭipakkhābhibhavanaṃ. Pasannākārādāti pasannapaggahitaupaṭṭhitasamāhitadassanākārānupāpanaṃ yathākkamaṃ saddhādīnaṃ. Byāpādādīti ādi-saddena uddhambhāgiyasaṃyojanāni gahitāni. Maggasampayuttasseva ca aññindriyassa kiccaṃ dassitaṃ. Teneva ca phalasampayuttassa taṃtaṃsaṃyojanappaṭippassaddhipahānakiccatā dassitā hotīti. Katasabbakiccassa aññātāvindriyaṃ aññassa kātabbassa abhāvā amatābhimukhameva tabbhāvapaccayo ca hoti, na itarāni viya kiccantarapasutaṃ. Tenāha ‘‘amatābhimukhabhāvapaccayatā cā’’ti.

528. Bhūmito vinicchayo uttānattho eva. Etthāha – kasmā pana ettakeneva indriyāni vuttāni, etāni eva ca vuttānīti? Ādhipaccaṭṭhavasena, ādhipaccaṃ nāma issariyanti vuttamevetaṃ. Tayidaṃ ādhipaccaṃ attano attano kicce, phale cāti aññesampi sabhāvadhammānaṃ kasmā na labbhati? Paccayādhīnavuttikā hi paccayuppannāti siyā phalahetudhammesu anuvattanānuvattanīyatāti? Saccametaṃ, tathāpi atthi tesaṃ viseso. Svāyaṃ ‘‘cakkhuviññāṇādippavattiyañhi cakkhādīnaṃ siddhamādhipacca’’ntiādinā (vibha. aṭṭha. 219) aṭṭhakathāyaṃ dassitoyeva. Apica khandhapañcake yāyaṃ sattapaññatti, tassā visesanissayo ‘‘cha ajjhattikāni āyatanānī’’ti tāni tāva ādhipaccattaṃ upādāya ‘‘cakkhundriyaṃ…pe…manindriya’’ntiādito (vibha. 219) vuttāni. Svāyaṃ attabhāvo imesaṃ vasena ‘‘itthī puriso’’ti samaññaṃ labhatīti dassanatthaṃ bhāvadvayaṃ. Tayime upādinnadhammā yena dhammena pavattanti, ayaṃ so dhammo tesaṃ ṭhitihetūti dassanatthaṃ jīvitindriyaṃ. Svāyaṃ sattasaññito dhammapuñjo pabandhavasena pavattamāno imāhi vedanāhi saṃkilissatīti dassanatthaṃ vedanāpañcakaṃ. Tato visuddhikāmānaṃ vodānasambhāradassanatthaṃ saddhādipañcakaṃ. Sambhavavodānasambhārā imehi visujjanti, visuddhippattā niṭṭhitakiccāva hontīti dassanatthaṃ anaññātaññassāmītindriyādīni tīṇi vuttāni. Sabbattha ‘‘ādhipaccattaṃ upādāyā’’ti padaṃ yojetabbaṃ. Ettāvatā adhippetatthasiddhīti aññesaṃ aggahaṇaṃ.

Atha vā pavattinivattīnaṃ nissarādidassanattampi etāniyeva vuttāni. Pavattiyā hi visesato mūlanissayabhūtāni cha ajjhattikāyatanāni. Yathāha ‘‘chasu loko samuppanno’’tiādi (su. ni. 171). Tassa uppatti itthipurisindriyehi visabhāgavatthusarāganimittehi yebhuyyena sattakāyassa abhinibbatti. Vuttañhetaṃ ‘‘tiṇṇaṃ kho, mahārāja, sannipātā gabbhassa avakkanti hoti mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, mātāpitaro ca sannipatitā hontī’’tiādi (ma. ni. 1.408; mi. pa. 4.1.6). Avaṭṭhānaṃ jīvitindriyena tena anupāletabbato. Tenāha ‘‘āyu ṭhiti yapanā yāpanā’’tiādi (dha. sa. 19). Upabhogo vedanāhi. Vedanāvasena hi iṭṭhādisabbavisayūpabhogo. Yathāha ‘‘vedayati vedayatīti kho, bhikkhave, tasmā vedanāti vuccatī’’ti (ma. ni. 1.450). Evaṃ pavattiyā nissayasamuppādaṭṭhitisambhogadassanattaṃ cakkhundriyaṃ yāva upekkhindriyanti cuddasindriyāni desitāni. Yathā cetāni pavattiyā, evaṃ itarāni nivattiyā. Vivaṭṭasannissitena hi nibbattitāni saddhādīni pañcindriyāni nivattiyā nissayo. Uppādo anaññātaññassāmītindriyena tassa nivattivasena paṭhamaṃ uppajjanato. Avaṭṭhānaṃ aññindriyena, upabhogo aññātāvindriyena aggaphalasamupabhogato. Khīṇāsavāhi visavitāya nibbutisukhaṃ paribhujjanti. Evampi etāni eva indriyāni desitāni. Ettāvatā yathādhippetatthasiddhito aññesaṃ aggahaṇaṃ. Imināva nesaṃ desanākkamopi saṃvaṇṇitoti veditabboti.

Indriyaniddesavaṇṇanā niṭṭhitā.

Saccavitthārakathāvaṇṇanā

529. Ariyasaddena visesanaṃ akatvā kevalaṃ saccasaddena uddhiṭṭhānipi ariyasaccāni evāti dassento ‘‘saccānīti cattāri ariyasaccānī’’ti āda. Samāññajotanā hi visese avatiṭṭhati, visesatthinā ca viseso anupayujjitabboti. Ariyasaccesu vā vicāritesu itarānipi atthato vicāritāneva hontīti vipassanāya ca bhūmibhūtāni, ariyasaccānevāti ca katvā ‘‘saccānī’’ti uddharitvāpi ‘‘cattāri ariyasaccānī’’ti vuttaṃ.

Sāsanakkamoti ariyasaccāni vuccanti, ariyasaccadesanā vā. Sakalañhi sāsanaṃ bhagavato vacanaṃ saccavinimuttaṃ natthi pavattinivattitadubhayahetusandassanavasena pavattanato. Tasmā saccesu kamati, sīlasamādhipañmāsaṅkhātaṃ vā sāsanaṃ etesu kamati, pariññādikiccasādhanavasena pavattati, tasmā kamati etthāti kamo, kiṃ kamati? Sāsanaṃ. Sāsanassa kamo ‘‘sāsanakkamo’’ti saccāni sāsanappavattiṭṭhānāni vuccanti, taṃdesanā ca tabbohārenāti.

Tathāti taṃsabhāvā dukkhādisabhāvā. Avitathāti amusāsabhāvā bādhanādibhāvena bhūtasabhāvā. Anaññathāti aññākārarahitā abādhanādiākāravivittā. Dukkhadukkhatātannimittatāhi adhiṭṭhitattā pīḷanaṭṭho. Samecca sambhūya paccayehi katabhāvo saṅkhataṭṭho. Dukkhadukkhatātannimittatāhi paridahanaṃ, kilesadāhasamāyogo vā santāpaṭṭho. Jarāya, maraṇena cāti dvedā vipariṇāmetabbatā vipariṇāmaṭṭho. Ettha ca pīḷanaṭṭho dukkhassa saraseneva āvibhavanākāro, itare yathākkamaṃ samudayamagganirodhadassanehi āvibhavanākārāti ayaṃ catunnampi viseso. Tatratrābhinandanavasena byāpitvā ūhanaṃ rāsikaraṇaṃ dukkhassa nibbattanaṃ āyūhanaṃ ākārassa byāpanatthattā. Āgacchati samudayatoti vā āyaṃ, dukkhaṃ, tassa ūhanaṃ pavattanaṃ āyūhanaṃ, ayaṃ saraseneva āvibhavanākāro. Nidadāti dukkhanti nidānaṃ, ‘‘idaṃ taṃ dukkha’’nti sampaṭicchāpentaṃ viya samuṭṭhāpetīti attho. Ayaṃ nidānaṭṭho dukkhadassanena āvibhavanākāro. Saṃsāradukkhena saṃyojanaṃ saṃyogaṭṭho. Maggādhigamananivāraṇaṃ palibodhaṭṭho. Ime ca saṃyogapalibodhaṭṭhā nirodhamaggadassanehi āvibhavanākārā. Nissaranti sattā ettha, sayameva vā nissaṭaṃ visaṃyuttaṃ sabbasaṅkhatehi sabbūpadhipaṭinissaggabhāvatoti nissaranaṃ. Ayamassa sabhāvena āvibhavanākāro, itare vivekāsaṅkhātāmataṭṭā, samudayakkharaapaccayaavināsitā vā samudayamaggadukkhadassanena āvibhavanākārā.

Saṃsārato niggamanaṃ niyyānaṃ. Ayamassa sarasena āvibhavanākāro. Paribodhūpacchedanena nibbānādhigamova nibbānanimittattā maggassa hetuṭṭho. Paññāpadhānattā cassa nibbānadassanaṃ, catusaccadassanaṃ vā dassanaṭṭho. Catusaccadassane, kilesadukkhasantāpavūpasamane ca ādhipaccaṃ karonti maggadhammā sampayuttadhammesūti so maggassa ādhipateyyaṭṭho. Visesato vā ālambanādhipatibhūtā maggadhammā honti ‘‘maggādhipatino’’ti (dha. sa. tikamātikā 16) vacanatoti so tesaṃ ākāro ādhipateyyaṭṭho. Ete hetudassanādhipateyyaṭṭhā samudayanirodhadukkhadassanehi āvibhavanākārā. Evamādi āhāti sambandho. Abhisamayaṭṭhoti abhisametabbaṭṭho. Abhisamayassa vā visayabhūto attho abhisamayaṭṭho. Atha vā abhisamayassa pavattiākāro abhisamayaṭṭho. So cettha abhisametabbena pīḷanādinā dassitoti daṭṭhabbo.

530. Kucchitaṃ khaṃ dukkhaṃ, gārayhaṃ hutvā asāranti attho.

‘‘Samāgamo sameta’’ntiādīsu kevalassa āgamasaddassa, eta-saddassa ca payoge saṃyogatthassa anupalabbhanato, saṃ-saddassa ca saṃyoge upalabbhanato ‘‘saṃyogaṃ dīpetī’’ti āha anvayato, byatirekato ca tadatthajotakatāsiddhito. Uppannaṃ uditanti etthāpi eseva nayo. Aya-saddo gatiatthe siddho hetusaddoviya kāraṇaṃ dīpeti. Attano phalanipphādanena ayati pavattati, eti vā etasmā phalanti ayoti, saṃyoge uppattikāraṇaṃ samudayoti. Ettha visuṃ payujjamānāpi upasaggasaddā sadhātukaṃ saṃyogatthaṃ, uppādatthañca dīpenti, kiriyāvisesakattāti veditabbā.

‘‘Abhāvo ettha rodhassāti nirodho’’ti etena nibbānassa dukkhavivittabhāvaṃ dasseti. Samadhigate tasmiṃ tadadhigamato puggalassa rodhābhāvo pavattisaṅkhātassa rodhassa paṭipakkhabhūtāya nivattiyā adhigatattāti. Etasmiñca atthe abhāvo etasmiṃ rodhassāti nirodho icceva padasamāso. Dukkhābhāvo panettha puggalassa, na nibbānasseva. Anuppādo eva nirodho anuppādanirodho. Āyatiṃ bhavādīsu appavatti, na pana bhaṅgoti bhaṅgavācakaṃ nirodhasaddaṃ nivattetvā anuppādavācakaṃ gaṇhāti. Etasmiṃ atthe kāraṇe phalūpacāraṃ katvā nirodhapaccayo nirodhoti vutto.

Paṭipadā ca hoti puggalassa dukkhanirodappattiyā. Nanu ca sā eva dukkhanirodappattīti tassā eva sā paṭipadāti na yujjatīti? Na puggalādhigamassa pattibhāvena, yehi so adhigacchati, tesaṃ kāraṇabhūtānaṃ paṭipadābhāvena ca vuttattā. Sacchi kiriyāsacchikaraṇadhammānañhi aññatthābhāvepi puggalasacchikiriyādhammabhāvehi nānattaṃ katvā niddeso katoti. Atha vā yaṃ dukkhanirodhappattiyā niṭṭhānaṃ phalaṃ, sayañca dukkhanirodhappattibhūtaṃ, tassa abhisamayabhūtāya dukkhanirodhappattiyā paṭipadatā daṭṭhabbā.

531. Buddhādayo ariyā paṭivijjhantīti ettha paṭividdhakāle pavattaṃ buddhādivohāraṃ ‘‘agamā rājagahaṃ buddho’’tiādīsu (su. ni. 410) viya bhāvini bhūte viya upacāroti purimakālepi āropetvā ‘‘buddhādayo’’ti vuttaṃ. Te hi buddhādayo catūhi maggehi paṭivijjhantīti. Tasmā ariyasaccānīti vuccantīti ettha ariyapaṭivijjhitabbāni saccāni ariyasaccānīti purimapade uttarapadalopo ariyasaccānīti vuccantīti attho. Tathāgatena hi sayaṃ adhigatattā, paveditattā, tato eva ca aññehi adhigamanīrattā tāni tassa hontīti. Ariyabhāvasiddhitopīti ettha ariyasādhakāni saccāni ariyasaccānīti pubbe viya uttarapadalopo daṭṭhabbo. Ariyāni saccānītipīti ettha avitathabhāvena araṇīyattā adhigantabbattā ariyāni, ariyasamaññā vā avisaṃvādake avitathe niruḷhā daṭṭhabbā.

532. Bādhanalakkhaṇanti ettha dukkhadukkhatannimittabhāvo, udayavayapaṭipīḷitabhāvo vā bādhanaṃ. Bhavādīsu jātiādivasena, cakkhurogādivasena ca anekadā dukkhassa pavattanameva puggalassa santāpanaṃ, tadassa kiccaṃ rasoti santāpanarasaṃ. Pavattinivattīsu saṃsāravimokkhesu pavatti hutvā gayhatīti pavattipaccupaṭṭhānaṃ. Pabhavati etasmā dukkhaṃ nibbattati, purimabhavena pacchimabhavo ghaṭito saṃyutto hutvā pavattatīti pabhāvo. ‘‘Evampi taṇhānusaye anūhate, nibbattati dukkhamidaṃ punappuna’’nti (dha. pa. 338; netti. 30) evaṃ punappunaṃ uppādanaṃ anupacchedakaraṇaṃ. Bhavanissaraṇanivāraṇaṃ palibodho. Taṇhakkhayādibhāvena sabbadukkhasantatā santi. Accutirasanti accutisampattikaṃ acavanakiccaṃ vā. Kiccanti ca cavanābhāvaṃ kiccamiva katvā pariyāyena vuttaṃ, acavanañcassa sabhāvāpariccajanaṃ avikāritā daṭṭhabbā. Pañcakkhandhanimittasuññatāya aviggahaṃ hutvā gayhatīti animittapaccupaṭṭhānaṃ. Anusayasamucchindanena saṃsāracārakato niggamanūpāyabhāvo niyyānaṃ. Sabbakilesānaṃ anuppādanirodhanaṃ kilesappahānakaraṇaṃ. Nimittato, pavattato ca cittassa vuṭṭhānaṃ hutvā gayhatīti vuṭṭhānapaccupaṭṭhānaṃ.

533. Asuvaṇṇādi suvaṇṇādi viya dissamānaṃ māyāti vatthusabbhāvā tassā viparītatā vuttā. Udakaṃ viya dissamānā pana marīci upagatānaṃ tucchā. Vatthumattampi tassā na dissatīti visaṃvādikā vuttā. Marīcimāyāattavidhuro bhāvo tacchāviparītabhūtabhāvo. Ariyañāṇassāti ariyassa avitathaggāhakassa ñāṇassa, tena paṭivedhañāṇaṃ viya paccavekkhaṇañāṇampi gahitaṃ hoti. Tesaṃ gocarabhāvo paṭivijjitabbatā, ārammaṇabhāvo ca daṭṭhabbo. Aggilakkhaṇaṃ uṇhattaṃ. Tañhi katthaci kaṭṭhādiupādānabhede visaṃvādakaṃ, viparītaṃ, abhūtaṃ vākadācipi na hoti. ‘‘Jātidhammā jarādhammā, atho maraṇadhammino’’ti (a. ni. 3.39; 5.57) evaṃ vuttā jātiādikā lokapakati. Ekaccānaṃ tiracchānānaṃ tiriyaṃ dīghatā, manussādīnaṃ uddhaṃ dīghatā, vuddhiniṭṭhaṃ pattānaṃ puna avaḍḍhananti evamādikā ca lokapakatīti vadanti. Tacchāviparītabhūtabhāvesu pacchimo tathatā. Paṭhamo avitathatā, majjhimo anaññatatāti ayametesaṃ viseso,

Dukkhā aññaṃ na bādhaka nti kasmā vuttaṃ, nanu taṇhāpi jāti viya dukkhanimittatāya bādhikāti? Na, bādhakappabhavabhāvena visuṃ gahitattā. Evamhi pavatti, pavattihetu ca asaṅkarato bodhitā honti. Atha vā jātiādīnaṃ viya dukkhassa adhiṭṭhānabhāvo, dukkhadukkhatā ca bādhakatā, na dukkhappabhavatāti natthi taṇhāya pabhavabhāvena visuṃ gahitāya bādhakabhāvapasaṅgo. Tenāha ‘‘dukkhā aññaṃ na bādhaka’’nti. Bādhakattaniyāmenāti dukkhaṃ bādhakameva, dukkhameva bādhakanti evaṃ dvidhāpi bādhakattāvadhāranenāti attho. Bādhakattaniyāmenāti hi bādhakassa, bādhakatte ca niyāmena. Yatā bādhakattassa dukkhe niyatatā, evaṃ dukkhassa ca bādhakatte niyatatāti.

Taṃ vinā nāññatoti satipi avasesakilesaavasesākusalasāsavakusalamūlāvasesasāsavakusaladhammānaṃ dukkhahetubhāve na taṇhāya vinā tesaṃ dukkhahetubhāvo atthi, tehi pana vināpi taṇhāya dukkhahetubhāvo atthi kusalehi vinā akusalehi rūpāvacarādikusalehi vinā kāmāvacarādīhi ca taṇhāya dukkhanibbattakattā. Santabhāvassa, santabhāve vā niyāmo santabhāvaniyāmo, tena santabhāvaniyāmena. Tacchaniyyānabhāvattāti dvidhāpi niyāmena taccho niyyānabhāvo etassa, na micchāmaggassa viya viparītatāya, na lokiyamaggassa viya vā anekantikatāya atacchoti tacchaniyyānabhāvo, maggo, tassa bhāvo tacchaniyyānabhāvattaṃ, tasmā tacchaniyyānabhāvattā. Sabbattha dvidhāpi niyāmena tacchāviparītabhūtabhāvo vuttoti āha ‘‘iti tacchāvipallāsā’’tiādi.

534. Saccasaddassa sambhavantānaṃ atthānaṃ uddharaṇaṃ, sambhavante vā atthe vatvā adhippetassa atthassa uddharaṇaṃ niddhāraṇaṃ atthudvāro. Viratisacceti musāvādaviratiyaṃ. Na hi aññaviratīsu saccasaddo niruḷho. Ye pana ‘‘viratisaccaṃ samādānaviratī’’ti vadanti, tesampi na samādānamattaṃ viratisaccaṃ, atha kho samādānāvisaṃvādanaṃ. Taṃ pana paṭiññāsaccaṃ musāvādaviratiyeva hoti. ‘‘Idameva saccaṃ, moghamañña’’nti (ma. ni. 2.187, 202-203, 427; 3.27-29) pavattā diṭṭhi ‘‘sacca’’nti abhinivisanavuttiyā diṭṭhisaccaṃ. Amosadhammattā nibbānaṃ paramatthasaccaṃ. ‘‘Amosadhammaṃ nibbānaṃ, tadariyā saccato vidū’’ti (su. ni. 763) hi vuttaṃ, tassa pana taṃsampāpakassa ca maggassa pajānanā paṭivedho avivādakāraṇanti dvayampi ‘‘ekaṃ hi saccaṃ na dutiyamatthi, yasmiṃ pajā no vivade pajāna’’nti imissā (su. ni. 890; mahāni. 119) gāthāya ‘‘sacca’’nti vuttaṃ.

535. ‘‘Netaṃ dukkhaṃ ariyasaccanti āgaccheyya, netaṃ ṭhānaṃ vijjatī’’ti etena jātiādīnaṃ dukkhaariyasaccabhāve aviparītataṃ dasseti ekanteneva bādhakabhāvato. ‘‘Aññaṃ dukkhaṃ ariyasaccanti āgaccheyya, netaṃ ṭhānaṃ vijjatī’’ti iminā dukkhaariyasaccabhāvassa jātiādīsu niyatataṃ dasseti anaññatthabhāvato. Sacepi kathañci koci evaṃcitto āgaccheyya, paññāpane pana sahadhammena ñāpane attano vādassa patiṭṭhāpane samattho natthīti dassetuṃ ‘‘ahametaṃ…pe… paññapessāmīti āgaccheyya, netaṃ ṭhānaṃ vijjatī’’ti vuttaṃ. Jātiādīnaṃ anaññathatā aññassa ca tatābhūtassa abhāvoyevettha ṭhānābhāvo. Sacepi koci āgaccheyya āgacchatu, ṭhānaṃ pana natthīti ayamettha suttattho. Esa nayo dutiyasuttepi. Tattha pana attabhāvapaṭilābheneva sattānaṃ jātiādīnaṃ patti, sammukhībhāvo ca hotīti sampattattā, paccakkhatā ca paṭhamatā, yato taṃ bhagavatā paṭhamaṃ desitaṃ, tannimittatā dutiyatā, tadupasamatā tatiyatā, taṃsampāpakatā catutthatāti daṭṭhabbā.

‘‘Etaparamato’’ti etena catūhi ariyasaccehi pavattiādīnaṃ anavasesapariyādānamāha. Nibbutikāmena parijānanādīhi aññaṃ kiñci kiccaṃ kātabbaṃ natti, dhammañāṇakiccaṃ vā ito aññaṃ natthi, pariññeyyādīni ca etaparamānevāti cattāriyeva vuttāni. Taṇhāya ādīnavadassāvīnaṃ vasena taṇhāvatthuādīnaṃ etaparamatāyāti vuttaṃ. Tathā ālaye pañcakāmaguṇasaṅkhāte, sakalavatthukāmasaṅkhāte, bhavattayasaṅkhāte vā dukkhe dosadassāvīnaṃ vasena ālayādīnaṃ eteparamatāyāti vuttaṃ.

536. ‘‘Oḷārikattā’’ti idaṃ jātiādīnaṃ dukkhabhāvassa pacurajanapākaṭatāmattaṃ sandhāya vuttaṃ, na ariyena ñāṇena paṭivijjhitabbākāraṃ. Tanti dukkhaṃ. Akatanti anibbattitaṃ, anipphāditakāraṇanti adhippāyo. Kāraṇe hi siddhe phalaṃ siddhameva hoti. ‘‘Neva akataṃ āgacchatī’’ti ca iminā ahetuvādaṃ paṭikkhipati. ‘‘Na issaranimmānādito’’ti etena pajāpatipurisapakatikālādivāde paṭikkhipati. Yaṃ panettha vattabbaṃ, taṃ parato āvi bhavissati. ‘‘Sahetukena dukkhenā’’ti etena dukkhadassanena janitassa saṃvegassa saṃvaḍḍhanamāha. Dukkhassa hi sahetukabhāvasavasena balavasaṃvego jāyati yāvāyaṃ hetu, tāva idaṃ dukkhaṃ avicchedena pavattatīti. Assāsajananatthaṃ nirodhanti saṃvegajātassa assāsaṃ janetuṃ nirodhasaccamāha. Nibbinnasaṃsāradukkhassa hi nirodhakathā vuccamānā ativiya ativiya assāsaṃ sañjaneti.

537. Ye te jātiādayo dhammā bhagavatā vuttāti sambandho. Kasmā panettha byādhi na gahitoti? Anekantabhāvato. Tathā hi so kadāci, kesañci ca natthi. Yathāha ‘‘tayo rogā pure āsuṃ, icchā anasanaṃ jarā’’ti (su. ni. 313). Bākulatterādīnaṃ so nāhosiyeva, dukkhaggahaṇena vā byādhi ettha hitovāti daṭṭhabbaṃ. Paramatthato hi dhātukkhobhapaccayaṃ kāyikaṃ dukkhaṃ byādhīti. Upādānakkhandhapañcakaṃ ekaṃ koṭṭhāsaṃ katvā ‘‘dvādasa dhammā’’ti vuttaṃ. Kāmataṇhābhāvasāmaññena ekajjhaṃ katvā ‘‘dukkhasamudayo ariyasacca’’nti aññe antogadhabhede anāmasitvā ekarūpena gahitāpi taṇhā sassatadiṭṭhisahagatā, ucchedadiṭṭhisahagatā, diṭṭhivirahitā kevalaṃ kāmassādabhūtā cāti tidhāva bhinditvā vuttā. ‘‘Ayameva ariyo aṭṭhaṅgiko maggo’’ti maggasaccabhāvena ekajjhaṃ katvā vuttāpi sabhāvato bhinnā eva te dhammāti āha ‘‘aṭṭha dhammā’’ti.

Saccaniddesavaṇṇanā niṭṭhitā.

Dukkhaniddesakathāvaṇṇanā

Jātiniddesavaṇṇanā

Bhaveti ādānanikkhepaparicchinno dhammappabandho bhavo, tasmiṃ bhave. So hi jāyati ettha yonigatiādivibhāgoti jātīti vuccati, jāyanti ettha sattā samānanvayāti jāti, nikāyo. Saṅkhatalakkhaṇeti yattha katthaci uppāde. So hi jananaṭṭhena jāti. Paṭisandhiyanti paṭisandhicittakkhaṇe. Sampātijātoti ettha jātisaddena labbhamānaṃ mātukucchito nikkhamanasaṅkhātaṃ jāyanatthaṃ sandhāyāha ‘‘pasūtiya’’nti, abhijātiyanti attho. Jāyati etāya khattiyādisamaññāti jāti, kulaṃ.

538. Sayanti etthāti seyyā, mātukucchisaṅkhāto gabbho seyyā etesanti gabbhaseyyakā, aṇḍajā, jalābujā ca. Itaresanti saṃsedajānaṃ, opapātikānañca. Ayampi cāti ‘‘paṭisandhikhandhesvevā’’ti anantaraṃ vuttakathāpi, pageva ‘‘paṭisandhito paṭṭhāyā’’ti vuttakathāyaṃ. Tenāha ‘‘tesaṃ tesaṃ paṭhamapātubhāvo jātī’’ti.

Ummujjanavasena gayhatīti ummujjanapaccupaṭṭhānaṃ. Vakkhamānavibhāgaṃ dukkhavicittataṃ paccupaṭṭhapetīti dukkhavicittatāpaccupaṭṭhānā.

539. ‘‘Kasmā panā’’ti vadato codakassāyamadhippāyo – ekantadukkhe niraye tāva jātidukkhā hotu, aññāsupi vā duggatīsu pāpakammasamuṭṭhānato sukhasaṃvattaniyakammasamuṭṭhānāsu pana sugatīsu kathanti. Itaro ‘‘nāyaṃ jāti sabhāvadukkhavasena dukkhāti vuttā, na hi kāci paṭisandhi dukkhavedanāsampayuttā atthi, atha kho dukkhassa adhiṭṭhānabhāvato’’ti dassento ‘‘anekesaṃ dukkhānaṃ vatthubhāvato’’tiādimāha. Adukkhasabhāvampi pariyāyato dukkhanti vuccatīti dukkhasabhāvaṃ dukkhasaddena visesetvā vuttaṃ ‘‘dukkhadukkha’’nti yathā rūparūpanti.

Dukkhuppattihetutoti ‘‘ahu vata me, taṃ vata nāhosī’’ti cetasikadukkhuppattihetuto.

‘‘Yadaniccaṃ, taṃ dukkha’’nti (saṃ. ni. 3.15, 45, 76, 77, 85; 2.4.1, 4) vacanato tebhūmakā saṅkhārā saṅkhāradukkhaṃ, tattha kāraṇamāha ‘‘udayabbayappaṭipāḷitattā’’ti. Yañhi abhiṇhaṃ paṭipīḷitaṃ, taṃ dukkhamanatāya dukkhanti, vipassanācārassa adhippetattā tebhūmakaggahaṇaṃ.

Dukkhadukkhanti dukkhadomassupāyāse vadati. ‘‘Jātipi dukkhā’’tiādinā (vibha. 190) dukkhasaccavibhaṅge āgataṃ.

Bhagavatāpīti anāvaraṇañāṇavatā accariyāparimeyyadesanākosallavatā bhagavatāpi. Upamāvasenati aṅgārakāsūpamādiupamāvasena.

540. Puṇḍarīkādīsūti ādi-saddena na maṇikanakarajatapavāḷādiratanasanniccaye, nāpi aṇḍajameṇḍajavāyajātike subhamanuññasayanatale, nāpi ratanamayakuṭṭimamanohare pāsādatale, nāpi sittasammaṭṭhakusumopahāravati pāsādūpacāre, nāpi muttājālasadisavālikāvikiṇṇe viviṭaṅgaṇe, nāpi haritakambalasadisamudusaddalasamotale bhūmibhāgeti evamādīnaṃ saṅgaho daṭṭhabbo. Paramasambādheti ativiya sambādhe. Tibbandhakāreti bahalandhakāre. Pittasemhapubbaruhiragūthodariyādi nānākuṇapasambādhe. Mātā yadi vīsativassā, atha tiṃsa, cattālīsādivassā, tattakaṃ kālaṃ adhotavaccakūpasadisatāya adhimattajegucche. Pūtimacchā di sabbaṃ na sadisūpammaṃ tassa vātādivasena ekaccaduggandhāpagamasabbhāvato. Dasa māseti accantasaṃyoge upayogavacanaṃ, yebhuyyavasena vuttaṃ tato bhiyyopi ekaccānaṃ tatthāvaṭṭhānasambhavato. Attano adhomukhaṃ ṭhapitasaṅacitahatthadvayassa ukkuṭikasseva nisīdato samijjanappasāraṇādirahito.

Abhimukhaṃ kaḍḍhanaṃ ākaḍḍhanaṃ. Parito samantato kaḍḍhanaṃ parikaḍḍhanaṃ. Heṭṭhā dhunanaṃ odhūnanaṃ. Nidhāya nidhāya dhūnanaṃ niddhūnanaṃ. Ākaḍḍhanādisadisañcettha ‘‘ākaḍḍhanādī’’ti vuttaṃ. Taruṇavaṇasadisaṃ ativiya sukhumālaṃ gabbhagataṃ sarīraṃ sītādiappakampi na sahatīti sītanarakūpapannatādi nidassitaṃ. Tañhi tassa ativiya sītaṃ, ativiya uṇhañca hutvā upatiṭṭhati. Sarīraṃ vāsiyādīhi tacchetvā khārāvasecanakaraṇaṃ khārāpaṭicchakaṃ. Dukkhuppattiṭṭhāneti gabbhāsayasaññitaṃ tatiyaṃ āvaṭṭaṃ sandhāyāha.

Parivattetvāti uddhaṃpādaadhosīsabhāvena parivattetvā. Idaṃ vijāyanamūlakaṃ dukkhaṃ, yena maraṇadukkhena ca aṭṭitā vedanāppattā sattā katipayamāsamattātikkantampi pavattiṃ vissaranti, mahandhakāraṃ mahāviduggaṃ pakkhandhā viya honti.

Vadhentassāti socanaparidevanasīsapaṭihananādinā bādhentassa. Khuppipāsā hi ātapāvaṭṭhānādinā ca ātāpanaṃ. Pañcaggitāpanādinā paritāpanaṃ.

Imassāti yathāvuttassa sattavidhassa. Sabbassāpīti gabbhakālādīsu tāpanamaddanādinirayaggidāhādisañjanitassa sakalassāpi. Vatthumeva hoti tadabhāve abhāvato. Tenevāha ‘‘jāyetha no ce’’tiādi.

541. Vicittanti vividhaṃ, acchariyaṃ vā.

Iti jātiniddesavaṇṇanā.

Jarāniddesavaṇṇanā

542. Saṅkhātalakkhaṇanti ‘‘ṭhitassa aññathatta’’nti (saṃ. ni. 3.38; a. ni. 3.47; kathā. 214) vuttaṃ khaṇikajaraṃ sandhāyāha. Khaṇḍiccādisammatoti khaṇḍiccapāliccavalittacatādinā samaññato. ti khandhapurāṇabhāvasaññitā pākaṭajarā. Khandhaparipāko ekabhavapariyāpannānaṃ khandhānaṃ purāṇabhāvo.

Iti jarāniddesavaṇṇanā.

Maraṇaniddesavaṇṇanā

543. Saṅkhatalakkhaṇanti saṅkhārānaṃ vayasaññitaṃ khaṇikamaraṇamāha. Yaṃ sandhāyāti yaṃ khaṇikamaraṇaṃ sandhāya, ‘‘jīrāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71) ettha ‘‘maraṇa’’nti vuttanti attho. Tanti jīvitindriyupaccedasaññitaṃ pākaṭamaraṇaṃ. ‘‘Cavana’’nti lakkhitabbatāya cutilakkhaṇaṃ. Viyogarasanti yathādhigatehi sattasaṅkhārehi viyojanarasaṃ. Yathūpapannāya gatiyā vippavāsavasena gayhatīti gativippavāsapaccupaṭṭhānaṃ.

Pāpassāti pāpayogena pāpassa, upacitapāpakammassāti attho. Pāpakammādinimittanti pāpakammakammanimittagatinimittasaṅkhātaṃ maraṇakāle upaṭṭhitaṃ akusalavipākārammaṇaṃ. Tamhi passantasseva kassaci anubhavantassa viya mahādukkhaṃ hoti. Bhaddassāti bhaddakammassa, katakusalassāti attho. Tassa pana kāmaṃ iṭṭhameva ārammaṇaṃ upaṭṭhāti, piyavippayogavatthukaṃ pana mahantaṃ dukkhaṃ ārammaṇaṃ upaṭṭhāti, piyavippayogavatthukaṃ pana mahantaṃ dukkhaṃ uppajjatīti āha ‘‘asahantassa viyogaṃ piyavatthuka’’nti. Avisesatoti pāpassa, bhaddassa ca sāmaññato. ‘‘Avisesato’’ti vatvāpi ‘‘sabbesa’’nti vacanaṃ taṃ idaṃ dukkhaṃ parimadditasaṅkhārānaṃ ekaccānaṃ khīṇāsavānampi hotiyevāti dassanatthaṃ. Vitujjamānamammānanti sandhibandhanāvacchedakavāyunā vijjhiyamānamammaṭṭhānānaṃ.

Iti maraṇaniddesavaṇṇanā.

Sokaniddesavaṇṇanā

544. Soti soko. Atthato domanassameva hoti cetasikantarābhāvato. Domanassaviseso pana hoti visayavisese pavattiākāravisesasabbhāvatoti taṃ visesaṃ lakkhaṇādito dassetuṃ ‘‘evaṃ santepī’’tiādi vuttaṃ. Anto nijjhānaṃ cittasantāpo. Parijjhāpanaṃ rāgadosapariḷāhavisiṭṭhaṃ dahanaṃ. Katākatakusalākusalavisayaṃ vippaṭisārākārena pavattaṃ anusocanaṃ kukkuccaṃ, ñātibyasanādivisayaṃ kevalaṃ cittasanthāpabhūtaṃ anusocanaṃ sokoti anusocanapaccupaṭṭhānattepi ayametesaṃ viseso.

Visapītaṃ sallaṃ visasallaṃ. Sokavasena atisārādi byādhipi hoti, sokabahulassa sarīraṃ na cirasseva jīrati, balavasokābhibhūto maraṇampi pāpuṇātīti āha ‘‘samāvahati ca byādhijarāmaraṇabhedana’’nti.

Iti sokaniddesavaṇṇanā.

Paridevaniddesavaṇṇanā

545. Vacīpalāpoti vācāvippalāpo, so atthato saddo eva. Bhiyyoti sokadukkhato upari. Sokasamuṭṭhāno hi paridevo.

Iti paridevaniddesavaṇṇanā.

Dukkhaniddesavaṇṇanā

546. Jātiādīnampi yathārahaṃ dukkhavatthudukkhadukkhatāhi satipi dukkhabhāve kāyassa pīḷanavasena idaṃ savisesaṃ dukkhamanti āha ‘‘dukkhanti visesato vutta’’nti.

Iti dukkhaniddesavaṇṇanā.

Domanassaniddesavaṇṇanā

547. Manovighātarasanti byāpādasampayogavasena manaso vihaññanakiccaṃ. Cetodukkhasamappitāti cetasikadukkhasamaṅgino. Āvaṭṭantīti āmukhaṃ vaṭṭanti, yaṃdisābhimukhaṃ patitā, taṃdisābhimukhā eva vaṭṭanti. Vivaṭṭantīti viparivattanavasena vaṭṭanti. Uddhaṃpādaṃ papatantīti uddhaṃmukhapādā hutvā patanti. Satthaṃ āharantīti attano sarīrassa vijjhanabhedanavasena satthaṃ upanenti.

Iti domanassaniddesavaṇṇanā.

Upāyāsaniddesavaṇṇanā

548. Dosoyevāti kāyacittānaṃ āyāsanavasena dosasseva pavattiākāroti attho, yato bhuso āyāsoti upāyāsoti vuccati yathā bhusamādānaṃ upādānanti. Eko dhammoti cuddasahi akusalacetasikehi añño eko cetasikadhammo, yaṃ ‘‘visādo’’ti ca vadanti. Nitthunanavasena sampajjanato nitthunanaraso, kāye vā nitthunanakaraṇakicco. ‘‘Saṅkhāradukkhabhāvato’’ti vatvā so panettha sātisayoti dassento ‘‘cittaparidahanato, kāyavisādanato cā’’ti āha.

Ete ca sokaparidevupāyāsā viññattiyā vinā, saha ca yathāpaccayaṃ domanassacittuppādassa pavattiākāravisesoti dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Tattha pāko viyāti rajanādino pacitabbavatthuno pāko viya.

Iti upāyāsaniddesavaṇṇanā.

Appiyasampayoganiddesavaṇṇanā

549. Samodhānaṃ samāgamo. Kāyikadukkhacittavighātādianatthānaṃ atthibhāvassa paccupaṭṭhāno anatthabhāvapaccupaṭṭhāno.

Tesaṃ appiyānaṃ kāyikavācasikapayogasaṅkhāto upakkamo tadupakkamo, tato sambhūto tadupakkamasambhūto.

Iti appiyasampayoganiddesavaṇṇanā.

Piyavippayoganiddesavaṇṇanā

550. Upaddavabhāvena paccupatiṭṭhatīti byasanapaccupaṭṭhāno.

Iti piyavippayoganiddesavaṇṇanā.

Icchitālābhaniddesavaṇṇanā

551. Icchitālābho nāma yassa kassaci attanā icchitassa vatthuno alābho. ‘‘Yampicchaṃ na labhatī’’ti hi vuttaṃ. Matthakappattaṃ pana icchitālābhaṃ dassetuṃ pāḷiyaṃ ‘‘jātidhammānaṃ sattāna’’ntiādinā niddiṭṭhanti tameva dassetuṃ ‘‘aho vatā’’tiādi vuttaṃ. Icchāvāti ettha icchāsahito alābhovāti ca vadanti. Tappariyesanarasāti tesaṃ alabbhaneyyavatthūnaṃ pariyesanarasā. Appatti alābho.

Iti icchitālābhaniddesavaṇṇanā.

Pañcupādānakkhandhaniddesavaṇṇanā

552. Yaṃ vuttamidhāti idha saccaniddese yaṃ sarūpato vuttaṃ. Avuttanti aññattha dukkhakkhandhabālapaṇḍitasuttādīsu vuttampi idha sarūpato avuttaṃ. Tañca sabbaṃ ime upādānakkhandhe vinā na labbhatīti tattha khandhasannissayameva dukkhaṃ khandhe vibādhatīti dassetuṃ ‘‘indanamiva pāvako’’ti vuttaṃ. Yathā vā lakkhaṃ paharaṇapahārassa vatthu, evaṃ khandhā saṃsāradukkhassa. Yathā ca gorūpaṃ ḍaṃsamakasādivibādhāya, yathā ca khettaṃ nipphannasassalāyanassa, gāmo ca gāmaghātakavibādhāya, evaṃ khandhā jātiādidukkhassa vatthūti dassetuṃ ‘‘lakkhamivā’’tiādi vuttaṃ. Yebhuyyena loke vibādhakā vibādhetabbādhīnā na honti, ime pana vibādhetabbādhīnā evāti dassetuṃ ‘‘tiṇalatādīnī’’ti vuttaṃ. Kāmaṃ anādimati saṃsāre ādi nāma kassaci natthi, ekabhavaparicchinnassa pana khandhasantānassa vasena vuttaṃ ‘‘ādidukkhaṃ jātī’’ti. Tenevāha ‘‘pariyosānadukkhaṃ maraṇa’’nti. Na hettha samucchedamaraṇameva adhippetaṃ. Maraṇassa antike āsanne jātaṃ dukkhaṃ māraṇantikadukkhaṃ. Paridayhanaṃ cittasantāpo. Lālappanaṃ ativiya vippalāpo. Anutthunanaṃ anto nijjhāyanaṃ. Ekamekanti jātiādīnaṃ antarabhedabhinnānaṃ, jātiādīnameva vā upādānakkhandhapañcakānaṃ vā ekamekaṃ. Saṅkhipitvāti samāsetvā, sāmaññaniddesena vā saṅkhepaṃ katvā.

Iti dukkhaniddesakathāvaṇṇanā.

Samudayaniddesakathāvaṇṇanā

553. Punabbhavakaraṇaṃ punabbhavo uttarapadalopena, yathā vā apūpabhakkhanasīlo āpūpiko, evaṃ punabbhavakaraṇasīlā, punabbhavaṃ vā phalaṃ arahati, so vā etissā payojananti ponobhavikā. Nandanato, rañjanato ca nandīrāgabhāvaṃ sabbāsu avatthāsu apaccakkhāya vuttiyā nandīrāgasahagatā. Tāya ca sattā tattha tattha bhavādike kimikīṭapaṭaṅgādiattabhāvepi nandanti, rūpābhinandanādibhūtāya rañjanti cāti tatratatrābhinandinī. Tenāha ‘‘nandīrāgena sahagatā’’tiādi. Tabbhāvattho hi esa sahagatasaddo. Kāmabhavavibhavabhedavasena pavattiyā kāmataṇhā, bhavataṇhā, vibhavataṇhā ca veditabbā. Kāmataṇhādibhedaṃ anāmasitvā kevalaṃ taṇhābhāveneva ekabhāvaggahaṇena ekattaṃ upanetvā kassacipi sattassa kenaci sadisatābhāvato taṃtaṃvicittabhāvajanakakammanipphādanena ativicittasabhāvā sakalassa dukkhassa hetubhāvato dukkhasamudayo ariyasaccaṃ.

Kasmā panettha taṇhāva samudayasaccaṃ vuttāti? Visesahetubhāvato. Avijjā hi bhavesu ādīnavaṃ paṭicchādentī, diṭṭhiādiupādānañca tattha tattha abhinivisamānaṃ taṇhaṃ abhivaḍḍhentī dosādayopi kammassa kāraṇaṃ honti, taṇhā pana taṃtaṃbhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyakulabhogissariyādivicittataṃ abhipatthentī, kammavicittatāya upanissayataṃ kammassa ca sahāyabhāvaṃ upagacchantī bhavādivicittataṃ niyameti, tasmā dukkhassa visesahetubhāvato aññesupi avijjāupādānakammādīsu sutte (dī. ni. 2.400; ma. ni. 1.133; 3.374) abhidhamme (vibha. 203) ca avasesakilesākusalamūlādīsu vuttesu dukkhahetūsu vijjamānesu taṇhāva samudayasaccanti vuttāti veditabbaṃ.

Iti samudayaniddesakathāvaṇṇanā.

Nirodhaniddesakathāvaṇṇanā

554. Tassāyevāti yadaggena taṇhā samudayasaccanti vuttā, tadaggena tassāyevāti avadhāraṇaṃ. Sati hi padhānahetunirodhe tadaññahetū niruddhāyeva hontīti byādhinimittavūpasamanena byādhivūpasamo viya hetunirodhena phalanirodhoti āha ‘‘samudayanirodhena dukkhanirodho’’ti. Na aññathāti yathāvuttassa atthassa ekantikataṃ dasseti.

Anupaddaveti pāṇakavijjhanasatthappahārādiupaddavarahite. Tato eva daḷhe thire. Sākhādichedanena chinnopi. Taṇhānusayeti kāmarāgabhavarāgānusaye. Anūhateti asamupaghāṭite.

Yathā sīho yenattani saro khitto, tattheva attano balaṃ dasseti, na sare, tathā buddhānaṃ kāraṇe paṭipatti, na phale. Yathā pana sārameyyā kenaci leḍḍuppahāre dinne bhussantā leḍḍuṃ khādanti, na pahāradāyake uṭṭhahanti, evaṃ aññatitthiyā dukkhaṃ nirodhetukāmā kāyacchedamanuyuñjanti, na kilesanirodhananti imamatthaṃ dassetuṃ ‘‘sīhasamānavuttino’’tiādi vuttaṃ.

555. Virajjati palujjati chijjati samudayo etenāti virāgo vuccati maggo. Virajjanaṃ palujjanaṃ samucchindanaṃ virāgoti pahānaṃ vuccati. Tasmāti yasmā pahānapariyāyo virāgasaddo, nirodhasaddo ca, tasmā. Anusayasamugghātato aseso virāgo aseso nirodhoti sambandhanīyaṃ. Cāgādipadānipi gahetvā vadati sabbāneva etānīti. Yasmā nibbānaṃ vuccati, na dukkhassa nirujjhanamattaṃ, tasmā taṇhāya asesavirāganirodhādipadānipi nibbānavevacanānīti. Vuttamevatthaṃ samattheti ‘‘yasmā panā’’tiādi. Yathā virāgādipadāni nibbāne yujjanti, taṃdassanaṃ. Tattha taṃ āgammāti taṃ nibbānaṃ ārammaṇakaraṇavasena patvā. Taṇhā virajjatīti ariyamaggena accantavirāgavasena taṇhā virajjīyati. Nirujjhatīti nirodhīyati, tena virāganirodhasaddānaṃ adhikaraṇasādhanatamāha. Tadevāti nibbānameva. Cāgādayo hontīti cāgādihetuṃ phalavohārena vadati. ‘‘Kāmaguṇālayesū’’ti potthakesu likhanti, ‘‘kāmaguṇālayādīsū’’ti pana pāṭho.

556. Tayidantiādi na porāṇapāṭho, saccatthadīpane pana vuttaniyāmena tato ānetvā pacchā ṭhapitaṃ. Tathā hi pubbe vuttānipi lakkhaṇādīni punapi vuttāni. Saṃsāradukkhato nibbinnamānasassa assāsaṃ karonto viya hotīti assāsakaraṇarasaṃ. Rāgādisabbapapañcavūpasamanimittatāya nippapañcataṃ paccupaṭṭhapetīti nippapañcapaccupaṭṭhānaṃ.

557. Nattheva nibbānanti yadi sāmaññato paṭiññā, attanā adhippetanibbānassapi abhāvo āpajjati, tathā sati paṭiññāvirodho. Atha parābhimataṃ nibbānaṃ pati, evaṃ sati dhammiasiddhi, tato ca nissayāsiddho hetu. Anupalabbhanīyatoti kiṃ paccakkhato, udāhu anumānato? Purimasmiṃ pakkhe cakkhādīhi anekantikatā, dutiyasmiṃ paraṃ pati asiddho hetu. Tenāha ‘‘na, upāyena upalabbhanīyato’’tiādi. Tattha yathā cetopariyañāṇalābhino eva ariyā paresaṃ lokuttaracittaṃ jānanti, tatthāpi ca arahā eva sabbesaṃ, na sabbe, evaṃ nibbānampi sīlasamādhipaññāsaṅkhātasammāpaṭipattibhūtena upāyena upalabbhatīti atthavacanaṃ cetaṃ daṭṭhabbaṃ, na payogavacanaṃ. Taṃ parato āvi bhavissati.

558. Natthīti na vattabbaṃ, ariyehi upalabbhanīyatoti adhippāyo. Saṃsārato saṃviggamānasā sammāpaṭipattiyā nibbānaṃ adhigacchantīti sabbasamayasiddhoyaṃ nayo. Tattha sāsanikameva nissāya vadati ‘‘paṭipattiyā vañcubhāvāpajjanato’’ti. Tenāha ‘‘asati hī’’tiādi. Sammādiṭṭhipurejavāyāti sammādiṭṭhipubbaṅgamāya. Pubbaṅgamatā cassā padhānabhāvato. Tathā hi sā paṭhamaṃ desanāruḷhā, na sabbapaṭhamaṃ uppajjanato. Na cāyaṃ sammāpaṭipatti vañjhā, nibbānapāpanato nibbānassa sampāpakato. Tava matena pana nibbānasseva abhāvato vañjhabhāvo āpajjatīti yojanā. Abhāvapāpakattāti sammāpaṭipattiyā kilesasamucchindanamukhena khandhānaṃ abhāvasampāpakabhāvato, na vañjhabhāvāpattīti ce vadeyyāsīti attho. Na iti paṭikkhepe. Yaṃ tayā ‘‘abhāvapāpakattā’’ti vadantena khandhābhāvo nibbānanti paṭiññātaṃ, taṃ na. Kasmā? Atītānāgatābhāvepi nibbānappattiyā abhāvato. Atītānāgatā hi khandhā na santīti tasmiṃ abhāve nibbānaṃ adhigataṃ nāma siyā, so pana natthīti. Na kevalaṃ atītānāgatānameva, atha kho vattamānānampīti tiyaddhagatānaṃ sabbesaṃ khandhānaṃ abhāvo nibbānaṃ. Na hi taṃ ekadesābhāvo bhavituṃ yuttanti vattamānā ce, na na santi, na santi ce, na vattamānāti ‘‘vattamānā, na santi cā’’ti vippaṭisiddhametanti āha ‘‘na, tesaṃ…pe… pajjanato’’ti.

Kiñca bhiyyo – yadi vattamānābhāvo nibbānaṃ, yadā ariyamaggo vattati, tadā tassa nissayabhūtā khandhā vattamānāti katvā tadā nibbānassa abhāvo siyā. Tathā ca sati maggakkhaṇepi nibbānasacchikiriyāya abhāvo āpajjatīti dassento ‘‘vattamāna…pe… dosato’’ti āha. Na mayaṃ sabbesaṃyeva avattamānatāya nibbānaṃ vadāma. Kiñcarahīti, tadā maggakkhaṇe kilesānaṃ avattamānattā, tasmā na doso yathāvuttadosābhāvoti? Yadi kilesānaṃ avattamānatāsaṅkhāto abhāvo nibbānaṃ, evaṃ sati ariyamaggassa niratthakatā āpajjati maggakkhaṇato pubbepi tadabhāvasiddhito. Tenāha ‘‘ariyamaggassā’’tiādi. Tasmā akāraṇametanti yasmā na nibbānassa anupalabbhanīyatā, abhāvamattatā, paṭipattiyā vañjhabhāvo, atītānāgatābhāve nibbānādhigamo ca āpajjati, vattamānānaṃ abhāvopi na sambhavati, pageva kilesānaṃ avattamānatā, ariyamaggassa ca niratthakabhāvāpatti, tasmā nibbānassa abhāvasādhanatthaṃ yadidaṃ ‘‘anupalabbhanīyato, abhāvapāpakattā, tadā kilesānaṃ avattamānattā’’ti ca kāraṇaṃ vuttaṃ, akāraṇametaṃ, ayuttiresāti attho.

559. Ādivacanatoti ādi-saddena avasiṭṭhaṃ jambukhādakasuttapadesaṃ (saṃ. ni. 4.314 ādayo), aññampi asaṅkhatāya dhātuyā niddesapāḷiṃ saṅgaṇhāti. Tathā hi ‘‘nibbānaṃ nibbānanti, āvuso sāriputta, vuccati, katamaṃ nu kho, āvuso, nibbānanti? Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati nibbāna’’nti jambukhādakasutte (saṃ. ni. 4.314 ādayo), ‘‘tattha katamā asaṅkhatā dhātu? Rāgakkhayo dosakkhayo mohakkhayo’’ti (vibha. 184) āyatanavibhaṅge vuttaṃ. Tatrāyamattho – nibbānaṃ asaṅkhatā dhātu asaṅkhatasabhāvo dhammo. Yasmā taṃ āgamma rāgādayo khīyanti, tasmā rāgakkhayo, dosakkhayo, mohakkhayoti ca vuccatīti. Āgammāti ca sabbasaṅkhārehi nibbinnassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca adhipatipaccayabhūte ca tasmiṃ paramassāsabhāvena vinimuttasaṅkhārassa paramagatibhāvena ca patiṭṭhānabhūte patiṭṭhāya khayasaṅkhāto maggo rāgādayo khepetīti taṃsacchikaraṇābhāve rāgādīnaṃ anuppattinirodhagamanābhāvā taṃ āgamma rāgādayo khīyantīti vuccanti. Ekaṃsena cetaṃ evaṃ sampaṭicchitabbaṃ, itarathā yathārutavasena pāḷiyā atthe gayhamāne bahū dosā āpajjantīti te dassetuṃ ‘‘arahattassāpī’’tiādi vuttaṃ. Arahattañhi aggaphalapamukhā cattāro khandhāti na tassa rāgādikhayamattatā yuttā. Tampi hi…pe… niddiṭṭhaṃ. Tattha yathā rāgādīnaṃ khīṇante uppannattā arahattaṃ ‘‘rāgakkhayo’’tiādinā niddiṭṭhanti suttassa neyyatthattā. Evaṃ nibbānaṃ āgamma rāgādayo khīyantīti nibbānaṃ ‘‘rāgakkhayo’’tiādinā niddiṭṭhanti imassāpi suttassa neyyatthatā veditabbā. Nibbānassa rāgādikkhayamattatāya bahūdosā āpajjantīti dassetuṃ ‘‘kiñca bhiyyo’’tiādi āraddhaṃ.

Tattha ittarakālādippattidosatoti rāgādīnaṃ khayamattatāya parittakālatā, saṅkhatalakkhaṇatā, payogena vinā saraseneva adhigandhabbatā, rāgādīhi aparimuttatā, ādittatā, dukkhatā, anupasantatā, bahubhāvo, oḷārikatā, gotrabhumaggānaṃ anārammaṇatāti evamādidosāpajjanato. Rāgasseva khayo rāgakkhayo, na dosādīnaṃ. Tathā dosakkhayādayopīti añño rāgakkhayo, añño dosakkhayo, añño mohakkhayoti tiṇṇaṃ akusalamūlānaṃ khayabhūtāni tīṇi nibbānāni, catunnaṃ upādānānaṃ khaye cattāri, pañcannaṃ nīvaraṇānaṃ khaye pañca, channaṃ taṇhākāyānaṃ khaye cha, sattannaṃ anusayānaṃ khaye satta, aṭṭhannaṃ micchattānaṃ khaye aṭṭha, navannaṃ taṇhāmūlakānaṃ khaye nava, dasannaṃ saṃyojanānaṃ khaye dasa, diyaḍḍhakilesasahassassa khaye pāṭiyekkaṃ nibbānanti bahūni nibbānāni honti. Rāgādikkhayo nāma andhabālānampi pākaṭo, antamaso dīpimigamakkaṭādīnampi suviññeyyoti oḷārikaṃ nibbānaṃ hoti. Gotrabhukkhaṇe kilesakkhayassa abhāvato, maggakkhaṇe ca akhīṇattā, ārammaṇakaraṇassa ca asambhavo eva. Tassa nibbānabhāvatoti sabbapariyosānassa rāgādikkhayassa nibbānabhāvato. Yato khayato paṭṭhāya rāgādīnaṃ pavatti na hoti, so ‘‘ayaṃ nāmā’’ti niyametabbo maggaphalañāṇānaṃ ārammaṇabhūto natthīti āha ‘‘na tādisassa khayassa abhāvato’’ti.

Kiñca bhiyyo – yo pacchimabhavato tatiyattabhāveyeva rāgādīsu ādīnavaṃ disvā jhānabhāvanāya te vikkhambhetvā aparihīnajjhāno kālaṃ katvā brahmalokaṃ upapanno, tattha yāvatāyukaṃ ṭhatvā idhāgatopi kāmesu vītarāgova hutvā pabbajitvā arahattaṃ patto, yo ca paṭhamavaye eva rāgādito nibbinno te ca jhānena vikkhambhetvā pacchimavaye arahattaṃ patto, tesaṃ rāgādīnaṃ vikkhambhanato paṭṭhāya anuppajjanato nirodhasadisatāya anuppattiyeva nirodho. Te nibbānappattā nāma siyuṃ, na ca honti, tasmā na tādisassa khayassa nibbānabhāvo. Tassāpi ittarakālatādidosasamāyogo evāti āha ‘‘bhāvepi cā’’tiādi.

Yadi ‘‘khayo’’ti vacanato yato khayato paṭṭhāya rāgādīnaṃ appavatti, taṃ khayamattaṃ nibbānaṃ maññasi, evaṃ sati ‘‘khaye ñāṇa’’ntiādīsu (dha. sa. dukamātikā 142; 1382) ‘‘khayo’’ti vuttattā taduppattito paṭṭhāya ca rāgādīnaṃ anuppattīti maggassāpi nibbānabhāvāpattīti dassento ‘‘ariyamaggassa cā’’tiādimāha.

Yathā niruddhā na santi, evaṃ anuppannāpīti abhāvasāmaññato nirodhasadisatāya anuppatti eva nirodho anuppattinirodho. Ayañhi maggena khepetabbākāro, yadidaṃ uppajjanārahassa anuppattidhammatāpādananti ‘‘khayo’’ti ca vuccatīti. Taṃ itarakhayato visesento ‘‘anuppattinirodhasaṅkhātassa pana khayassā’’ti āha. Anipphannatā pana tassa khayassa pariyāyena upanissayattāti vuttaṃ. Anuppattinirodhakkhayakarassa hi maggassa ārammaṇabhūtaṃ nibbānaṃ atthato tassa upanissayo viyāti vattabbataṃ labhati. Tadupacārenāti atthato phalabhūtakhayavohārena. Phalūpacārena hi kāraṇaṃ voharīyati yathā ‘‘āyu ghataṃ, semho guḷo’’ti ca.

Assāti nibbānassa. ‘‘Idampi kho ṭhānaṃ sududdasa’’ntiādinā (dī. ni. 2.64, 66-67; ma. ni. 2.337; saṃ. ni. 1.172; mahāva. 7-8) paccavekkhato bhagavato appossukkabhāvāvahanato. ‘‘Tañhi te, māgaṇḍiya, ariyaṃ cakkhuṃ natthi, yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsī’’ti (ma. ni. 2.218) vacanato ariyena cakkhunā passitabbaṃ.

560. Yadi nibbānaṃ nāma sabhāvadhammo atthi sattasantānapariyāpanno ca, atha kasmā catumahāpathe sabhā viya sabbasādhāraṇā na labbhatīti āha ‘‘maggasamaṅginā pattabbato asādhāraṇa’’nti. ‘‘Asukassa sammāsambuddhassa kāle uppanna’’nti evaṃ purimāya koṭiyā abhāvato appabhavaṃ. Maggabhāveti ariyamaggassa atthibhāve. Bhāvato vijjamānato laddhabbato.

Aṇuādīnanti aṇupakatikālapurisādīnaṃ. Niccabhāvāpattīti sassatabhāvasiddhi. Kūṭaṭṭhaniccatā hi idhādhippetā. Hetuno abhāvāti upapattiyā sādhanahetuno abhāvā. Niccā te aṇuādayo. Nibbānassa niccattāti apekkhadhammattāti hetulakkhaṇānupapatti. ‘‘Aṇuādīnaṃ asiddhattā’’ti etena ‘‘niccā aṇuādayo’’ti paṭiññāya dhammiasiddhi, tato ca nissayāsiddho hetūti dasseti.

561. Yathāvuttayuttisabbhāvatoti ‘‘appabhavattā’’ti attanā vuttaṃ hetuṃ sandhāyāha. Appabhavatā cassa apaccayatāya daṭṭhabbā, tāya tassa purimāya koṭiyā abhāvo. ‘‘Rūpasabhāvātikkamato’’ti etena yathā rūpadhammānaṃ ruppanasabhāvo, paṭighātavantatāya kalāpaso vuttiyā padesasambandho ca sabhāvo, evaṃ nibbānassa katthaci paṭighāto, sappadesatā ca natthīti dasseti. Na hi nibbānaṃ ‘‘asukadisāya, asukadese’’ti vā niddisīyati, yato taṃ appatiṭṭhamevāti.

‘‘Asithila …pe… gamanīyato’’ti etena nibbānassa ariyānaṃ paccakkhasiddhataṃ dasseti. ‘‘Sabbaññuvacanato’’ti etena tadaññesaṃ anumānasiddhataṃ, tadubhayena ‘‘anupalabbhanīyato’’ti panassa hetuno asiddhataṃ dasseti. Paramatthena nāvijjamānaṃ vijjamānamevāti yathāraddhamatthaṃ nigametvā tadatthasādhanaṃ āgamaṃ dassento ‘‘vuttañheta’’nti-. ādimāha.

Tattha ajātaṃ abhūtaṃ akataṃ asaṅkhatanti (udā. 73; netti. 41) cattāripi padāni aññamaññavevacanāni. Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ. Kāraṇena vinā, sayameva ca na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ. Evaṃ ajātattā, abhūtattā ca yena kenaci kāraṇena na katanti akataṃ. Jātabhūtakatabhāvo ca nāma rūpādīnaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatabhāvassa nibbānassāti dassanatthaṃ ‘‘asaṅkhata’’nti vuttaṃ. Paṭilomato vā samecca sambhūya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ saṅkhatalakkhaṇarahitanti ca asaṅkhatanti evaṃ anekehi kāraṇehi nibbattitabhāve paṭisiddhe ‘‘pakativādīnaṃ pakati viya siyā nu kho ekeneva kāraṇena etaṃ kata’’nti āsaṅkāyaṃ kenaci na katanti dassanatthaṃ ‘‘akata’’nti vuttaṃ. Evaṃ apaccayampi samānaṃ ‘‘sayameva nu kho idaṃ bhūtaṃ pātubhūta’’nti āsaṅkāyaṃ taṃ nivattanatthaṃ ‘‘abhūta’’nti vuttaṃ. Ayañcetassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattāti dassetuṃ ‘‘ajāta’’nti vuttaṃ.

Evamettha satthā paramatthato nibbānassa atthibhāvaṃ pavedesi. Pavedento ca ‘‘ahaṃ dhammissaro dhammassāmī’’ti na attano āṇāmattena pavedesi, apica kho pana padaparame anukampamāno yuttitopi pavedesi. Yathāha –

‘‘No cetaṃ, bhikkhave, abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmā ca kho, bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī’’ti (udā. 73; netti. 41).

Tassattho – bhikkhave, yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhatassa nissaraṇaṃ anavasesavūpasamo na paññāyeyya na upalabbheyya na sambhaveyya. Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesaṃ saṃkilese samucchindanti, tenettha sabbassāpi vaṭṭadukkhassa apagamo nissaraṇaṃ paññāyati. Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anugamanavasenapi taṃ dassetvā nigametuṃ ‘‘yasmā ca kho’’tiādi vuttaṃ. Tassattho vuttanayeneva veditabbo.

Ettha ca yasmā ‘‘appaccayā dhammā asaṅkhatā dhammā (dha. sa. dukamātikā 7-8). Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī (udā. 71). Idampi kho ṭhānaṃ sududdasaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo (dī. ni. 2.64, 67; ma. ni. 2.337; saṃ. ni. 2.172; mahāva. 7-8). Asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada’’ntiādīhi (saṃ. ni. 4.366) anekehi suttapadehi ‘‘atthi, bhikkhave, ajāta’’nti (udā. 73; netti. 41) iminā ca suttapadena nibbānadhātuyā paramatthato sabbhāvo sabbalokaṃ anukampamānena sammāsambuddhena pakāsito, tasmā yadipi kattha apaccakkhakārīnampi sāsane abhippasannānaṃ viññūnaṃ saṃsayo natthiyeva. Ye pana paraneyyabuddhino puggalā, tesaṃ vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā.

Yathā pariññeyyatāya sauttarānaṃ kāmānaṃ, rūpānañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ sabhāvānaṃ sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañca taṃ nissaraṇaṃ, sā asaṅkhatā dhātu. Kiñca bhiyyo – saṅkhatadhammārammaṇavipassanāñāṇaṃ, apica anulomañāṇaṃ kilese tadaṅgavasena pajahati, na samucchedavasena pajahituṃ sakkoti. Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa, sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu.

Tathā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti (udā. 73; netti. 41) evamādi nibbānassa paramatthato atthibhāvajotakavacanaṃ aviparītatthaṃ bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ yathā taṃ ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti (ma. ni. 1.353, 356; dha. pa. 277-279; theragā. 676-678; netti. 5), tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāravuttisabbhāvato. Seyyathāpi sīhasaddoti evamādīhi nayehi yuttitopi asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo.

Aparo nayo – yadi pana nibbānaṃ abhāvamattameva siyā, tassa ‘‘gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo’’ti (dī. ni. 2.64, 67; ma. ni. 2.337; saṃ. ni. 1.172; mahāva. 7-8) gambhīrāditā, ‘‘asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmī’’tiādinā (saṃ. ni. 4.366) asaṅkhatāditā, ‘‘abyākatā dhammā apaccayādhammā’’tiādinā abyākatadhammāditā ca na vattabbā siyā. Na hi abhāvassa koci sabhāvo atthi, yena so gambhīrāsaṅkhatādiākārato viññāyeyya. Abhāvo hi abhāvo eva, kuto tassa gambhīrāsaṅkhātādibhāvasambandho. Kiñcāyamabhāvo sabbesaṃ kilesānaṃ sabbasattasantānagatānaṃ eko vā bhaveyya aneko vā. Yadi eko, ekeneva maggena sabbakilesābhāvo kato, sacchikato cāti aññassa, aññesañca maggānaṃ niratthakatāti na siyā maggabahutā, ekajjhañca sabbasattānaṃ nibbānādhigamo āpajjati. Siyā panevaṃ eko eva so nibbānasaññito kilesābhāvo, so pana na maggehi kātabbo, atha kho sacchikātabboti. Evaṃ sati visesato maggassa niratthakatā āpajjati, kilesānaṃ appahānatoti ekopi maggo na siyā. Asati ca kilesappahāne dukkhassa anupacchedanato kilesābhāvasacchikiriyā kimatthiyā siyā, atha pana maggānaṃ santānagatasaṃyojanattayappahānādipaṭiniyatakiccatāya catūsu maggesu pāṭiyekkaṃ kilesābhāvo. Evaṃ sati sabhāvapabhedena vinā na bahubhāvoti so kilesakkhayapariyāyena vutto sabhāvadhammo eva siyā.

Yesaṃ abhāvo, tappabhedena abhāve bhedopacāroti ce? Yesaṃ abhāvo, tesaṃ sasabhāvatāya tassa sabhāvopacāropi siyā. Tathā ca te saṃkilesasaṅkhatatādito kilesasaṅkhatatādiupacārāpi siyuṃ. No ce te icchitā, tappabhedena bhedopacāropi na icchitabbo. Na ca pahoti upacarito bahubhāvo atthato bahubhāvāya. Na hi jalaṃ analanti upacaritaṃ dahati, pacati vā. Ekattapañhampi cāyamabhāvo asabhāvatāya na sahatīti na sakkā vattuṃ natthibhāvasāmaññato abhedavohāro yuttarūpoti. Ekatte ca pubbe vuttā eva dosā, bahubhāve pana sati vuttanayeneva siddhā sabhāvadhammatā. Sabhāvadhammattepi ca bahubhāvo viya bhāvaṃ bhāvopi bahubhāvaṃ na byabhicareyyāti nibbānassa bahubhāvapasaṅgo siyāti ce? Na bahubhāvasseva abhāvappasaṅgato. Yadi hi yathā kakkhaḷatā bhāvaṃ, evaṃ bhāvopi kakkhaḷataṃ na byabhicareyya. Evaṃ sati sabbesaṃ bhāvānaṃ pathavībhāvāpattito kuto bhāvassa bahubhāvo, tasmā lokavohārānaṃ vicittatāya yadipi bahutā bhāvāpekkhā, bhāvatā pana na bahutāpekkhāti na bhāvassa sato nibbānassa bahubhāvo ‘‘ekā niṭṭhā na puthu niṭṭhā’’ti vacanato. Ekasmiṃyeva ca dassanabhāvanādvayaṃ sambhavati.

Parinibbutānaṃ paccekaṃ nibbānabhāve sattasantānaniyataṃ nāma nibbānaṃ siyā. Tathā ca sati saṅkhatatādidosānativattiyeva, kilesappahānaṃ vā maggakiccaṃ kilesānaṃ abhāvo. Tassa ca ekatte na maggabahutā kiccantarassa kattabbassa abhāvato. Maggabahubhāvo ca maggehi sacchikātabbe ekasmiṃ dhamme indriyānaṃ apāṭavapāṭavapāṭavatarapāṭavatamabhāvena sacchikiriyāvisesena kilesānaṃ pahānabhedena hotīti nibbānassa sabhāvadhammatte eva siyā. Abhāvopi ca kilesānaṃ maggena sakiccakatāya kātabbo eva siyā, na sacchikātabbo. Ko hi sabhāvo abhāvassa? Yo sacchikātabbo siyā, so ce nibbānaṃ ekeneva maggena sabbakilesānaṃ abhāvo eko abhinno kātabbo āpanno. Aññathā maggavasena catubbidhabhāve nibbānassa catubbidhabhāvappasaṅgo, nibbānavisesappasaṅgo ca āpajjeyyāti maggakiccassa ekattena maggabahutā siyā. Bahubhāve pana tesaṃ so vuttanayena ekasmiṃ dhamme sacchikiriyāvisesatoti siddhā nibbānassa sabhāvadhammatā. Khayādhigantabbatāya panetaṃ ‘‘khayo’’ti vuttaṃ. ‘‘Khaye ñāṇa’’nti (dha. sa. dukamātikā 142; 1382) hi vacanato ariyamaggo khayo nāma. Tena cetaṃ adhigantabbaṃ sacchikātabbaṃ, tasmā ‘‘khayo’’ti vuttanti.

Iti nirodhaniddesakathāvaṇṇanā.

Magganiddesakathāvaṇṇanā

562. Aṭṭha dhammāti ‘‘katamaṃ dukkhanirodhagāminī paṭipadā ariyasacca’’nti ārabhitvā ‘‘sammādiṭṭhī’’tiādinā pāḷiyaṃ (vibha. 205) dukkhanirodhagāminipaṭipadāniddese āgatā, tameva ca pāḷiṃ ānetvā uddesavasena idha ca vuttā sammādiṭṭhiādayo aṭṭha dhammā atthato pakāsitā, na maggasaccaniddesavasenāti adhippāyo. Yadi atthato pakāsitā, kimatthiyaṃ pana idha kathananti āha ‘‘idha panā’’tiādi. Tattha ‘‘ekakkhaṇe pavattamānāna’’nti idaṃ lokiyakusalacittuppādesu viratiyo nānākkhaṇikā eva hontīti katvā vuttaṃ. Sesamaggadhammā pana tatthāpi ekajjhaṃ uppajjantiyeva. Visesāvabodhanatthanti paṭipakkhasamugghātādipavattiākāravisesassa avabodhanatthaṃ. Vitthārato maggakathā parato āvi bhavissatīti āha ‘‘saṅkhepato’’ti. Catusaccapaṭivedhāya paṭipannassāti yathā catusaccābhisamayo hoti, evaṃ sabbaso pubbabhāgapaṭipattiyā paripūraṇavasena paṭipannassa. Ariyamaggasaṅkhātassa yogassa sabbhāvato yogino. Kāmaṃ avijjānusayasamugghāte tadekaṭṭhakilesānaṃ lesopi nāvasissati, vijjāya pana avijjā ujuvipaccanīkadhammoti dassanatthaṃ ‘‘avijjānusayasamugghātaka’’nti vuttaṃ. Parato micchāsaṅkappādiggahaṇepi eseva nayo. Dhātuppakāsanarasāti paramatthapakāsanarasā, catusaccavibhāvanakiccāti attho. Maggadhammānaṃ paṭipakkhavidhamanākāro sātisayaṃ pākaṭo hutvā upaṭṭhātīti avijjānusayasamugghātakataṃ sammādiṭṭhiyā vatvāpi avijjandhakāraviddhaṃsanapaccupaṭṭhānatā vuttā.

Tathā sampannadiṭṭhinoti yathā avijjānusayasamugghāto hoti, tathā maggasammādiṭṭhiyā sampannadiṭṭhino. Evañhi catusaccapaṭivedhāya paṭipannassa yoginoti imamatthaṃ tathā-saddo upasaṃharati. Nibbānārammaṇatā pana taṃsampayuttavacaneneva bodhitā. Micchāsaṅkappanighātakanti kāmasaṅkappādimicchāsaṅkappasamucchedakaṃ. Appanārasoti nibbānārammaṇe maggacittassa samuppādavasena pavattanato appanākicco.

Tathā passato vitakkayato cāti vuttappakārāya sammādiṭṭhiyā passato, nibbānārammaṇe ca sammāsaṅkappena cittaṃ abhiniropayato. Vacīduccaritasamugghātikāti catubbidhassapi vacīduccaritassa samucchedikā. Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato siniddhabhāvena sampayuttadhammānaṃ pariggāhakasabhāvā sammāvācāti āha ‘‘sā pariggahalakkhaṇā’’ti. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā viratipi samuṭṭhānasabhāvā vuttā. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya.

Assāti yogino. Tasmiṃ sati visujjhanato visuddhibhūtā. Jīvamānassa sattassa, sampayuttadhammānaṃ vā suddhi vodānaṃ, ājīvasseva vā jīvitindriyavuttiyā. Ñāyājīvassa abuddhapaṭikuṭṭhāya sammājīvikāya pavattihetutāya ñāyājīvapavattiraso. Imassa hi pavattito paṭṭhāya micchājīvo na pavattatīti.

Sabbākusalaviddhaṃsakopi sammāvāyāmo ujupaṭipakkhadassanavasena kosajjasamucchedako vutto. Saṃkilesapakkhatopi tassa paggaṇhanaṃ paggaho. Kāyādīsu subhādiākārupadhāraṇavasena pavattā subhasaññādipubbaṅgamā akusalakkhandhā micchāsati, tassā viddhaṃsano micchāsativiniddhunano. Asammosoti sammosaviddhaṃsanato tappaṭipakkho. Ārammaṇassa yathāsabhāvasallakkhaṇaṃ upaṭṭhānaṃ. ‘‘Ārakkhapaccupaṭṭhānā’’ti, ‘‘satārakkhena cetasā’’ti (dī. ni. 3.348) ca vacanato visesato sati kusalacittassa ārakkhāti āha ‘‘satiyā saṃrakkhiyamānacittassā’’ti.

563. Saccañāṇassāti saccāni ārabbha pavattanakañāṇassa, na paṭivedhañāṇaṃ viya sakideva bujjhati, atha kho punappunaṃ uppajjanato anu anu bodho anubodho, anussavākāraparivitakkadiṭṭhinijjhānakkhantianugato vā bodho anubodho, tadeva ñāṇanti anubodhañāṇaṃ. Na hi taṃ paccakkhato bujjhati, anussavādivasena pana kappanamukhena bujjhati. Kiccatoti parijānanādito. Taṃkiccakaraṇeneva hi pariññeyyādīni viya tānipi tassa pākaṭāni honti. Vivaṭṭānupassanāya hi saṅkhārehi patilīyamānamānasassa uppajjamānaṃ maggañāṇaṃ visaṅkhāraṃ dukkhanissaraṇaṃ ārammaṇaṃ katvā dukkhaṃ paricchindati, dukkhagatañca taṇhaṃ pajahati, nirodhañca sacchikaroti phusati. Ādicco viya pabhāya sammāsaṅkappādīhi saha samuppannaṃ taṃ maggaṃ bhāveti, na ca saṅkhāre amuñcitvā pavattamānena ñāṇena etaṃ sabbaṃ kātuṃ sakkā nimittapavattehi avuṭṭhitattā. Tasmā etāni kiccāni karontaṃ taṃ ñāṇaṃ dukkhādīni vibhāveti tattha sammohanivattanenāti ‘‘cattāripi saccāni paṭivijjhatī’’ti vuttaṃ, ekapaṭivedhenāti adhippāyo.

Dukkhasamudayampi so passatīti kālantaradassanaṃ sandhāya vuttanti ce? Na, ‘‘yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādinā (saṃ. ni. 5.1100) ekadassino aññattayadassitāvicāraṇāyaṃ taṃsādhanatthaṃ āyasmatā gavampatittherena imassa suttassa ānītattā, paccekañca saccesu dissamānesu aññattayadassanassa yojitattā. Aññathā anupubbābhisamaye purimadiṭṭhassa pacchā adassanato samudayādidassino dukkhādidassitā na yojetabbā siyā. Yojitā ca sā ‘‘yo dukkhasamudayaṃ passati, dukkhampi so passatī’’tiādinā (saṃ. ni. 5.1100). Lokiyaṃ saccañāṇaṃ. Tattha lokiyañāṇe. Pariyuṭṭhānasaṅkhāto abhibhavo pariyuṭṭhānābhibhavo, tassa vasena. Suddhasaṅkhārapuñjamattadassanato sakkāyadiṭṭhipariyuṭṭhānaṃ nivatteti. ‘‘Lokasamudayaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hotī’’ti (saṃ. ni. 2.15) vacanato samudayadassanaṃ hetuphalapabandhāvicchedadassanato pariyuṭṭhānābhibhavavasena pavattamānaṃ ucchedadiṭṭhiṃ nivatteti. ‘‘Lokanirodhaṃ kho…pe… passato yā loke atthitā, sā na hotī’’ti (saṃ. ni. 2.15) vacanato nirodhadassanaṃ hetunirodhā phalanirodhadassanato sassatadiṭṭhiṃ nivatteti. Attakārassa paccakkhadassanato maggadassanaṃ ‘‘natthi attakāre, natthi parakāre, natthi purisakāre’’tiādikaṃ (dī. ni. 1.168) akiriyadiṭṭhiṃ pajahati. ‘‘Natthi hetu, natthi paccayo sattānaṃ saṃkilesāya, ahetū appaccayā sattā saṃkilissanti, natthi hetu…pe… visuddhiyā, ahetū appaccayā sattā visujjhantī’’tiādikā (dī. ni. 1.168; ma. ni. 2.101, 227; saṃ. ni. 3.212) ahetukadiṭṭhi ca idha akiriyādiṭṭhiggahaṇeneva gahitāti daṭṭhabbā. Sāpi hi visuddhimaggadassanena pahīyatīti. Dukkhe ñāṇaṃ samudayaphalassa dukkhassa addhuvādibhāvaṃ passatīti phale vippaṭipattiṃ nivatteti.

Issaro lokaṃ pavatteti sajjeti nivatteti saṃharatīti issarakāraṇino vadanti. Padhānato loko āvi bhavati, tattheva ca patilīyatīti padhānakāraṇino.

‘‘Kālo karoti bhūtāni, kālo saṃharatī pajā;

Kālo sutte jāgarati, kālo hi duratikkamo’’ti. –

Kālavādino. Kaṇṭakassa tikhiṇabhāvo viya, kapiṭṭhaphalādīnaṃ parimaṇḍalatā viya, migapakkhisarīsapādīnaṃ vicittatā viya ca sabhāveneva loko sambhoti, vibhoti cāti sabhāvavādino. Ādi-saddena aṇūhi loko pavattati, sabbaṃ pubbekatahetu, loko niyato acchejjasuttāvutābhejjamaṇisadiso, na ettha kassaci purisakāroti niyativādino.

‘‘Yadicchāya pavattanti, yadicchāya nivattare;

Yadicchāya sukhaṃ dukkhaṃ, tasmā yādicchakī pajā’’ti. –

Yadicchāvādino, ye adhiccasamuppattivādinoti ca vuccanti. Evamādiakāraṇavādasaṅgaho daṭṭhabbo. Rāmudakaāḷārādīnaṃ viya, arūpaloke nigaṇṭhānaṃ viya ca lokathūpikāyaṃ apavaggo mokkhoti gahaṇaṃ apavaggagāho. Ādi-saddena padhānassa appavatti, guṇaviyuttassa attano sakattani avaṭṭhānaṃ, brahmunā salokatā, samīpatā, saṃyogo, diṭṭhadhammanibbānavādāti evamādīnaṃ gahaṇaṃ daṭṭhabbaṃ. Ettha ca padhānassa appavatti mahatādibhāvena apariṇāmo, anabhibyatti vā. ‘‘Ahamañño, pakati aññā’’ti evaṃ pavattapakatipurisantarajānanena attasukhadukkhamohesu avibhāgaggahaṇe kira nivattite vuttanayena padhānaṃ nappavattati, so vimokkhoti kāpilā. Guṇaviyuttassāti buddhisukhadukkhaicchādosappayattadhammādhammasaṅkhārehi navahi attaguṇehi viyuttassāti kaṇādamatānusārino. Salokatā brahmunā samānalokatā. Samīpatā tassa samīpappavattitā. Saṃyogo tena ekībhāvūpagamanaṃ. ‘‘Indriyatappanaputtamukhadassanādīhi vinā apavaggo natthī’’ti gahetvā tathā pavattanaṃ kāmasukhallikānuyogo. Anasanakesaluñcanāditapacariyāya naggasīlagosīlakukkurasīlādīhi ca attaparitāpanena mokkho hotīti attakilamatho.

Svāyaṃ sabbo micchāgāho saccañāṇe sati patiṭṭhaṃ na labhatīti vuttamevatthaṃ saṅgaṇhanto ‘‘loke lokappabhave’’ti gāthamāhāti.

Ñāṇakiccato vinicchayavaṇṇanā niṭṭhitā.

564. Sesā sabbadhammāti sesā ekāsīti lokiyadhammā. Ajjhattikabāhiresu dvādasasu āyatanesu kāmabhavavibhavataṇhāvasena dvādasatikā chattiṃsa taṇhāvicaritāni, khuddakavatthuvibhaṅge vā āgatanayena kālavibhāgaṃ anāmasitvā vuttāni. Tadāmasane hi aṭṭhasataṃ honti. Asammissanti ekakattā kenaci asammissaṃ, kuto tadantogadhappabhedoti adhippāyo. Vīmaṃsiddhipādādīnaṃ bodhipakkhiyānaṃ satipi kiccanānatte atthato ekattā sammādiṭṭhiyā saṅgahoti sammādiṭṭhimukhena tadantogadhatā vuttā.

Tayo nekkhammavitakkādayoti lokiyakkhaṇe alobhamettākaruṇāsampayogavasena bhinnā, maggakkhaṇe lobhabyāpādavihiṃsāsamucchedanavasena tayoti ekopi vutto. Esa nayo sammāvācādīsu. Appicchatāsantuṭṭhitānaṃ pana bhāve sammāājīvasambhavato tena tesaṃ saṅgaho daṭṭhabbo. Bhavantarepi jīvitahetupi ariyehi avītikkamanīyattā ariyakantānaṃ sammāvācādisīlānaṃ gahaṇena yena saddhāhatthena tāni gahetabbāni, so saddhāhattho gahito eva hotīti tato anaññāni saddhindriyasaddhābalāni tattha antogadhāni vuttāni. Chando pana saddhānuguṇoti katvā chandiddhipādassāpi tadantogadhatā vuttā. Tesaṃ atthitāyāti saddhindriyasaddhābalachandiddhipādānaṃ atthitāya sīlassa atthibhāvato tividhenāpi sīlena te tayopi gahitāti tattha antogadhā. Cittasamādhīti cittiddhipādaṃ vadati. ‘‘Cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.1.9) hi cittamukhena samādhi vuttoti samādhimukhena cittampi vattabbataṃ arahati. Cittiddhipādabhāvanāya pana samādhipi adhimatto hotīti vīmaṃsiddhipādādivacanaṃ viya cittiddhipādoti avatvā idha ‘‘cittasamādhī’’ti vuttaṃ. ‘‘Pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyatī’’ti (dī. ni. 1.466; 3.359; saṃ. ni. 5.376; a. ni. 3.96; 11.12) vacanato samādhiupakārā pītipassaddhiyo, tasmā samādhiggahaṇena gahitā. Upekkhā pana samādhiupakārakato, taṃsadisakiccato ca. Tasmā samādhisīsena etesaṃ antogadhatā daṭṭhabbā.

Antogadhānaṃ pabhedavinicchayavaṇṇanā niṭṭhitā.

565. Bhāro viya dukkhasaccaṃ vighātakattā, saṃharaṇīyavasena vihantabhāvatoti attho. Bhārādānamiva tattha tattha bhave uppajjanakavighātassa hetubhāvato. Bhāranikkhepanamiva pavattidukkhavūpasamabhāvato. Rogo viya, dubbhikkhamiva ca bādhakattā. Roganidānaṃ viya, dubbuṭṭhi viya ca pabhavalakkhaṇattā. Dubbuṭṭhīti ca avassanaṃ vā ativassanaṃ vā. Rogavūpasamo viya, subhikkhamiva ca santilakkhaṇattā, sukhabhāvato. ‘‘Nibbānaṃ paramaṃ sukha’’nti (dha. pa. 203-204) hi vuttaṃ. Bhesajjamiva, suvuṭṭhi viya ca dukkhassa hetupacchedato, tassa ca apagamūpāyabhāvato. Niyyānalakkhaṇañhi maggasaccaṃ. Aniṭṭhabhāvato, sāsaṅkasappaṭibhayato ca dukkhaṃ verivisarukkhabhayaorimatīrūpamaṃ. Veraṃ byāpādo, paccatthikabhāvo vā. Verasamugghāto veravūpasamo mettā. Verasamugghātupāyo saṅgahavatthūni.

Upamāto vinicchayavaṇṇanā niṭṭhitā.

566. Esa nayo samudayādīsūti atthi cettha samudayo, na ariyasaccaṃ, atthi ariyasaccaṃ, na samudayo, atthi samudayo ceva ariyasaccañca, atthi neva samudayo na ariyasaccanti. Sesasaccadvayepi eseva nayo. Na ariyasaccaṃ pariññeyyapahātabbāsaṅkhataniyyānabhāvābhāvato. Itaraṃ pana ariyasaccadvayanti samudayamaggasaccadvayamāha. Siyā dukkhaṃ saṅkhāradukkhatāya. Tenāha ‘‘aniccato’’ti. Tathattenāti tathasabhāvena, pariññeyyabhāvenāti attho. Etena taṃ ariyasaccadvayaṃ ‘‘siyā dukkhaṃ, na ariyasaccaṃ, siyā ariyasaccaṃ, na dukkha’’nti imamatthaṃ dasseti. Ariyasaccasaddaparā hi dukkhādisaddā pariññeyyādibhāvaṃ vadanti. Teneva ariyasaccasaddānapekkhaṃ dukkhasaddaṃ sandhāya maggasampayuttasāmaññaphaladhammānaṃ ādipadasaṅgaho vutto, ariyasaccasaddāpekkhaṃ pana sandhāya catutthapadasaṅgaho.

Sabbākārenāti sabbappakārena. Yathā maggasampayuttadhammādayo ekaṅgavikalā, evaṃ ahutvā sabbaṅgayogena dukkhatāya ceva ariyasaccatāya cāti attho. ‘‘Upādānakkhandhapañcaka’’nti vutte taṇhāyapi saṅgaho siyāti taṃnivattanatthaṃ ‘‘aññatra taṇhāyā’’ti vuttaṃ tassā visuṃ ariyasaccabhāvato. Samudayādīsu avasesakilesādayo pabhavaṭṭhena samudayo, na ariyasaccaṃ suttantasaṃvaṇṇanā ayanti katvā. Nirodho ariyasaccaṃ, na samudayo. Itaraṃ pana ariyasaccadvayaṃ siyā samudayo attano phalassa paccayaṭṭhena, na pana yassa pahānāya bhagavati brahmacariyaṃ vussati tathattena, sabbākārena pana taṇhāsamudayo ceva ariyasaccañca. Maggasampayuttadhammā, sāmaññaphalāni ca yassa pahānāya bhagavati brahmacariyaṃ vussati tathattena neva samudayo, na ariyasaccaṃ. Saṅkhāranirodho, nirodhasamāpatti ca nirodho, na ariyasaccaṃ. Samudayo ariyasaccaṃ, na nirodho. Itaraṃ pana ariyasaccadvayaṃ siyā nirodho khaṇanirodhasabbhāvato, na pana yassa sacchikiriyāya bhagavati brahmacariyaṃ vussati tathattena. Sabbākārena pana asaṅkhatā dhātu nirodho ceva ariyasaccañca. Sesaṃ vuttanayameva. Ariyamaggato aññāni maggāni maggo, na ariyasaccaṃ. Nirodho ariyasaccaṃ, na maggo. Itaraṃ pana saccadvayaṃ siyā maggo bhavagāminipaṭipadābhāvato, na pana yassa bhāvanāya bhagavati brahmacariyaṃ vussati tathattena, sabbākārena pana nirodhagāminipaṭipadā maggo ceva ariyasaccañca. Sesaṃ vuttanayameva.

Catukkato vinicchayavaṇṇanā niṭṭhitā.

567. Suññānīti vedakādīhi bāhirakaparikappitehīti adhippāyo. Dukkhañhi vedanīyampi santaṃ vedakarahitaṃ, kevalaṃ pana tasmiṃ attano paccayehi pavattamāne dukkhaṃ vedetīti vohāramattaṃ hoti. Esa nayo itaresupi.

‘‘Dukkhamevā’’ti avadhāraṇena nivattitamatthaṃ dassetuṃ ‘‘na koci dukkhito’’ti vuttaṃ. Kiriyāva vijjatīti samudayasaccaṃ sandhāya vadati. Purimasaccadvayassa vipākavaṭṭakammavaṭṭasaṅgahato kārakassa vā dukkhasaccasabhāvamāha. Kātabbāpi hi kiriyā kārakarahitā kevalaṃ attano paccayehi tāya pavattamānāya dukkhasaññite dhammappabandhe kiriyaṃ karotīti vohāramattaṃ hoti. Nibbutagamakesupi eseva nayo. ‘‘Maggo atthī’’ti vattabbe ‘‘maggamatthī’’ti okārassa abhāvo katoti daṭṭhabbaṃ. Gamakoti nibbutiṃ gantā.

Kilesāsucipaggharaṇaṭṭhena sāsavatā asubhatāti katvā anāsavattā nirodhamaggā subhā eva. Dukkhādīnaṃ pariyāyena samudayādibhāvo ca atthi, na pana nirodhabhāvo, nirodhassa vā na dukkhādibhāvoti nirodhāvasesattayānaṃ na aññamaññasamaṅgitāti āha ‘‘nirodhasuññāni vā’’tiādi.

Samudaye dukkhassābhāvatoti ponobhavikāya taṇhāya punabbhavassa abhāvato. Yathā vā pakativādīnaṃ vikārā avikāribhāvato, pubbe patipalīnā ca pakatibhāveneva tiṭṭhanti, na evaṃ samudayasampayuttampi dukkhaṃ samudayabhāvena tiṭṭhatīti āha ‘‘samudaye dukkhassābhāvato’’ti. Magge ca nirodhassa abhāvatoti sambandho. Yathā avibhattehi vikārehi mahāhaṅkāratammattavisesindriyabhūtavisesehi pakatibhāveneva ṭhitehi pakati sagabbhā icchitā pakativādīhi, evaṃ na phalena sagabbho hetūti attho. ‘‘Dukkhasamudayānaṃ nirodhamaggānañca asamavāyā’’ti etaṃ vivaranto āha ‘‘na hetusamavetaṃ hetuphala’’ntiādi. Tattha ‘‘idha tantūsu paṭo, kapālesu ghaṭo, bīraṇesu kaṭo dvīsu aṇūsu dviaṇuka’’ntiādinā idha vuddhivohārajanako avisuṃ siddhānaṃ sambandho samavāyo, tena samavāyena kāraṇesu dvīsu aṇūsu dviaṇukaṃ phalaṃ samavetaṃ ekībhūtamiva sambaddhaṃ, tīsu aṇūsu tiaṇukanti evaṃ mahāpathavīmahāudakamahāaggimahāvātakkhandhapariyantaṃ phalaṃ attano kāraṇesu samavetanti samavāyavādino vadanti. Evaṃ pana vadantehi aparimāṇesu kāraṇesu mahāparimāṇaṃ ekaṃ phalaṃ samavetaṃ attano antogadhehi kāraṇehi sagabbhaṃ asuññanti vuttaṃ hoti. Evamidha samavāyābhāvā phale hetu natthīti hetusuññaṃ phalanti attho.

Suññato vinicchayavaṇṇanā niṭṭhitā.

Iti magganiddesakathāvaṇṇanā.

Ekavidhādivinicchayakathāvaṇṇanā

568. Pavattibhāvatoti saṃsārassa pavattibhāvato. Catuāhārabhedatoti catuāhārappaccayavisesato. Etena cattāro kabaḷīkārādiāhāravisese, ajjhoharaṇīyavatthu, saḷāyatana, avijjā, abhisaṅkhārasaṅkhāte tappaccayabhūtadhammavisese ca saṅgaṇhāti, ojaṭṭhamakarūpa, vedanā, paṭisandhiviññāṇa, nāmarūpasaṅkhāte tannibbattadhammavisese ca.

Pavattakabhāvato pavattidukkhassa. Rūpābhinandanādibhedo rūpakkhandhādiabhinandanabhedo, rūpārammaṇādivasenāpīti vadanti. Rūpataṇhādīnaṃ paccekaṃ anekabhedattā cha taṇhākāyā, tesaṃ bhedato.

Upādānehi upādīyatīti upādi, upādānakkhandhapañcakaṃ. Tannissaraṇabhūtaṃ nibbānaṃ, tassa vūpasamo taṃsantīti katvā tassa yāva pacchimaṃ cittaṃ, tāva sesataṃ, tato paraṃ anavasesatañca upādāya saupādisesanibbānadhātu, nirupādisesanibbānadhātūti dvidhā voharīyati. Yathā cāyaṃ bhedo vohārato, evamitarepīti te katipaye dassetuṃ ‘‘tividho’’tiādi vuttaṃ. Aññathā ekassa sato nibbānassa kuto bhedoti.

Samathavipassanābhedatoti ettha sammādiṭṭhisammāsaṅkappā vipassanā, itare samathāti vadanti. Sīlampi hi samathassa upakārakattā samathaggahaṇena gayhatīti tesaṃ adhippāyo. Atha vā yānadvayassa vasena laddho maggo samatho vipassanāti āgamanavasena vuttoti daṭṭhabbo. Ayanti ariyamaggo. Sappadesattāti sīlakkhandhādīnaṃ ekadesattāti attho. Ekadeso hi padissati avayavabhāvena apadisīyatīti padeso, attano samudāyaṃ pati saha padesenāti sappadesoti vuccati yathā ‘‘sanidassanā dhammā’’ti (dha. sa. dukamātikā 9), sīlakkhandhādayo ca sabbalokiyalokuttarasīlādisaṅgāhakā, ariyamaggo lokuttaro evāti tadekadeso hoti.

Sajātitoti samānajātito, vacīduccaritaviratiādibhedesu samānāya sīlajātiyāti attho.

Onatasahāyo viya vāyāmo paggahakiccasāmaññato. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati apilāpanavasena niccalabhāvakaraṇasāmaññato. Sajātitoti savitakkasavicārādibhedesu samānāya samādhijātiyāti attho. Kiriyatoti samādhianurūpakiriyato. Tato eva hi ‘‘cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā’’ti (ma. ni. 1.46) sativāyāmānaṃ samādhissa nimittaparikkhārabhāvo vutto.

Ākoṭentena viyāti ‘‘aniccaṃ anicca’’ntiādinā paññākiccasadisena kiccena samantato koṭentena viya, ‘‘aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhenā’’tiādinā (paṭi. ma. 1.48) parivattentena viya ca ādāya ūhitvā dinnameva paññā paṭivijjhati. Dvinnaṃ samānakālattepi paccayabhāvena sammāsaṅkappassa purimakālassa viya niddeso kato. Sajātitoti ‘‘dukkhe ñāṇa’’ntiādīsu (saṃ. ni. 5.8) samānāya paññājātiyā. Kiriyatoti ettha paññāsadisaṃ kiccaṃ ‘‘kiriyā’’ti vuttaṃ, pubbe pana samādhiupakārakaṃ tadanurūpakiccanti ayamettha viseso.

‘‘Sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46) vacanato cattāripi abhimukhaṃ paccakkhato ñātabbāni, abhivisiṭṭhena vā ñāṇena ñātabbānīti abhiññeyyāni.

569. Aññamaññaṃ sabhāgānīti aññamaññasamānabhāgāni, sadisarūpānīti attho.

Durabhisambhavataranti abhisambhavituṃ sādhetuṃ asakkuṇeyyataraṃ, sattivighātena duradhigamanti attho. Asananti kaṇḍaṃ. Atipāteyyāti khipeyya. Koṭiyāti kaṇḍassa koṭiyā vālaggena. Koṭinti vālasseva koṭiṃ. Paṭivijjheyyāti paṭimukhabhāvena vijjheyya.

Bādhakapabhavasantiniyyānalakkhaṇehi vavatthānaṃ salakkhaṇavavatthānaṃ. Duravagāhatthena gambhīrattāti oḷārikā dukkhasamudayā. Tiracchānagatānampi hi dukkhaṃ, āhārādīsu ca abhilāso pākaṭo. Pīḷanādiāyūhanādivasena pana ‘‘idaṃ dukkhaṃ, idamassa kāraṇa’’nti yāthāvato ogāhituṃ asakkuṇeyyattā gambhīrā. Saṇhasukhumadhammattā nirodhamaggā sabhāvato eva gambhīraṭṭhena duravagāhā. Teneva uppanne magge natthi nirodhamaggānaṃ anavagāhoti. Nibbānampi maggena adhigantabbattā tassa phalanti apadisīyatīti āha ‘‘phalāpadesato’’ti. Vuttañhetaṃ ‘‘dukkhanirodhe ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 719). Maggopi nirodhassa sampāpakabhāvato ‘‘hetū’’ti apadisīyatīti āha ‘‘hetuapadesato’’ti. Vuttampi cetaṃ ‘‘dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 719).

Iti evaṃ pakārehīti iti vijaññāti sambandho. Tattha itisaddena vijānanakkamaṃ dasseti. Evaṃ pakārehīti evaṃ-saddena vijānanakāraṇabhūtena eva.

Sabhāgavisabhāgatovinicchayavaṇṇanā niṭṭhitā.

Indriyasaccaniddesavaṇṇanā niṭṭhitā.

Iti soḷasamaparicchedavaṇṇanā.

17. Paññābhūminiddesavaṇṇanā

Paṭiccasamuppādakathāvaṇṇanā

570. Imissā paññāyāti imissā yathādhigatāya vipassanāya. Bhūmibhūtesūti pavattiṭṭhānabhūtesu. Kāmañcāyaṃ paṭiccasamuppādapaṭiccasamuppannasamaññā pitāputtasamaññā viya apekkhāsiddhā, hetuphaladhammesu pana yathākkamaṃ vavatthitāvāti ‘‘paṭiccasamuppādo cevā’’tiādinā vibhajja vuttaṃ. Ādisaddenāti ‘‘paṭiccasamuppādādibhedā’’ti ettha vuttaādisaddena. Avasesā honti, saṃvaṇṇanāvasenāti adhippāyo. Tenāha ‘‘tesaṃ vaṇṇanākkamo anuppatto’’ti.

Avijjādayo dhammā paṭiccasamuppādo, na samuppattimattaṃ. Svāyamattho iminā suttapadena veditabboti dassento ‘‘vuttañheta’’ntiādiṃ vatvā paṭiccasamuppanne pana dassetuṃ ‘‘jarāmaraṇādayo panā’’tiādi āraddhaṃ. Kasmā panettha anulomato paṭiccasamuppādadhammā dassitā, paṭilomato paṭiccasamuppannā dhammāti? Yato te paccayato uppannā, tassa samanantaradassanatthaṃ.

Na niccaṃ na sassatanti aniccaṃ. Samecca sambhūya paccayehi katanti saṅkhataṃ. Paṭicca paccayārahaṃ paccayaṃ nissāya sahitameva uppannanti paṭiccasamuppannaṃ. Khayanasabhāvaṃ khayadhammaṃ. Vayanasabhāvaṃ vayadhammaṃ. Virajjanasabhāvaṃ palujjanasabhāvaṃ virāgadhammaṃ. Nirujjhanasabhāvaṃ nirodhadhammaṃ. Sesaṃ yadettha vattabbaṃ, taṃ parato āvi bhavissati.

571. Etthāti etesu yathāvuttesu suttapadesu. Saṅkhepoti atthasaṅkhepo.

Jātipaccayāti jātisaṅkhātā paccayā. Hetumhi nissakkavacanaṃ. Ṭhitāva sā dhātūti yāyaṃ jarāmaraṇassa idappaccayatā ‘‘jātipaccayā jarāmaraṇa’’nti, esā dhātu esa sabhāvo. Sā tathāgatānaṃ uppādato pubbe, uddhañca aviññāyamāno, majjhe ca viññāyamāno, na tathāgatehi uppādito, atha kho sambhavantassa jarāmaraṇassa sabbakālaṃ jātipaccayato sambhavoti ṭhitā eva. Kevalaṃ pana sayambhūñāṇena abhisambujjhanato, ‘‘ayaṃ dhammo tathāgatena adhigato’’ti pavedanato ca tathāgato ‘‘dhammassāmī’’ti vuccati na apubbassa uppādanato. Tena vuttaṃ ‘‘ṭhitāva sā dhātū’’ti. Sā eva jātipaccayā jarāmaraṇanti ettha vipallāsābhāvato evaṃ avabujjhamānassa etassa sabhāvassa, hetuno vā tatheva bhāvato ṭhitatāti dhammaṭṭhitatā. Jāti vā jarāmaraṇassa uppādaṭṭhiti pavattaāyūhanasaṃyogapalibodhasamudayahetupaccayaṭṭhitīti taduppādādibhāvenassā ṭhitatā ‘‘dhammaṭṭhitatā’’ti phalaṃ patisāmatthiyato hetumeva vadati.

Atha vā dhārīyati paccayehīti dhammo, tiṭṭhati tattha tadāyattavuttitāya phalanti ṭhiti, dhammassa ṭhiti dhammaṭṭhiti. Dhammoti vā kāraṇaṃ, paccayoti attho. Dhammassa ṭhitisabhāvo, dhammato ca añño sabhāvo natthīti dhammaṭṭhiti, paccayo. Tenāha ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti (paṭi. ma. 1.45). Dhammaṭṭhiti eva dhammaṭṭhitatā. Sā eva dhātu ‘‘jātipaccayā jarāmaraṇa’’nti imassa sabhāvassa, hetuno vā aññathattābhāvato ‘‘na jātipaccayā jarāmaraṇa’’nti viññāyamānassa tabbhāvābhāvato niyāmatā vavatthitabhāvoti dhammaniyāmatā. Phalassa vā jarāmaraṇassa jātiyā sati sambhavo dhamme hetumhi ṭhitatāti dhammaṭṭhitatā. Asati asambhavo dhamme niyatatāti dhammaniyāmatāti evaṃ phalena hetuṃ vibhāveti. Taṃ ‘‘ṭhitāva sā dhātū’’tiādinā (saṃ. ni. 2.20) vuttaṃ idappaccayataṃ abhisambujjhati paccakkhakaraṇena abhimukhaṃ bujjhati yāthāvato paṭivijjhati. Abhisametīti tassa vevacanaṃ. Ādito kathento ācikkhati, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamatthaṃ niddisanavasena pakārehi ñāpentā paññapeti. Pakārehiyeva patiṭṭhapento paṭṭhapeti. Yathāniddiṭṭhamatthaṃ paṭiniddisanavasena vivarati vibhajati, vivaṭañhi vibhattañca atthaṃ hetudhāraṇadassanehi pākaṭaṃ karonto uttānīkaroti. Uttānīkaronto tathāpaccakkhabhūtaṃ katvā nigamanavasena passathāti cāha.

572. Paccayalakkhaṇoti paccayabhāvalakkhaṇo, paccayoti vā lakkhitabbo. Pavattidukkhassa anubandhāpanakiccatāya dukkhānubandhanaraso. Nibbānagāmimaggassa uppathabhāvato kummaggapaccupaṭṭhāno.

So panāyaṃ paṭiccasamuppādo. Yāvattakehi paccayehi yaṃ phalaṃ uppajjanārahaṃ, avikaleheva tehi tassa uppatti, tadaññena ca tassa payojanaṃ natthīti āha ‘‘anūnādhikehevā’’ti. Yathā taṃ cakkhurūpālokamanasikārehi cakkhuviññāṇassa, etena taṃtaṃphalanipphādanena tassā paccayasāmaggiyā tapparatā tathatāti dasseti. Sāmagginti samodhānaṃ, samavāyanti attho. Asambhavābhāvatoti anuppajjanassa abhāvato. Paccayasāmaggiyañhi sati anuppajjane tassā vitathatā siyā. Aññadhammappaccayehīti aññassa phaladhammassa paccayehi. Aññadhammānuppattitoti tato aññassa phaladhammassa anuppajjanato. Na hi kadāci cakkhurūpālokamanasikārehi sotaviññāṇassa sambhavo atthi, yadi siyā, tassā sāmaggiyā aññathatā nāma siyā, na cetaṃ atthīti ‘‘anaññathatā’’ti vuttaṃ. Paccayatoti paccayabhāvato. Paccayasamūhatoti etthāpi eseva nayo.

573. Idappaccayā eva idappaccayatāti -saddena padaṃ vaḍḍhitaṃ, na kiñci atthantaraṃ yathā devo eva devatāti. Idappaccayānaṃ vā samūho idappaccayatāti samūhatthaṃ -saddamāha yathā ‘‘janānaṃ samūho janatā’’ti. Nanu ca ‘‘atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’nti (dī. ni. 2.96) jātisaddapaccayasaddasamānādhikaraṇena kiṃ-saddena idaṃsaddassa samānādhikaraṇatādassanato idappaccayasaddassa kammadhārayasamāso dissati, na hettha ‘‘imassa paccayā idappaccayā’’ti jarāmaraṇassa, aññassa vā paccayato jarāmaraṇasambhavapucchā sambhavati viditabhāvato, asambhavato ca, jarāmaraṇassa pana paccayapucchā sambhavati. Paccaya-saddena ca samānādhikaraṇatāya idaṃ-saddassa imasmā paccayāti paccayapucchā yujjati. Sā ca samānādhikaraṇatā bāhiratthasamāsepi labbhati. Tato ca aññapadatthavacanicchābhāve kammadhārayasamāso labbhati.

Sāmivacanasamāse pana samānādhikaraṇatā natthīti na kathañci kammadhārayasamāsasambhavoti? Nayidamevaṃ vacanicchantarabhāvato. Paṭiccasamuppādavacanicchā hesā ‘‘idappaccayatā paṭiccasamuppādo’’ti ettha. ‘‘Atthi idappaccayā jarāmaraṇa’’nti ettha pana jarāmaraṇassa paccayamattaparipucchā, tasmā yathā idaṃ-saddassa paṭiccasamuppādavisesanatā, pucchitabbapaccayavisesanatā ca hoti, tathā samāsavikappo ettha, tattha ca kātabboti na samāsantaradassanaṃ sāmivacanasamāsabādhakaṃ. Kasmā panetthāpi kammadhārayasamāso na icchitoti? Hetuppabhavānaṃ hetu paṭiccasamuppādoti imassatthassa kammadhārayasamāse asambhavato, ‘‘imassa attano paccayānurūpassa anurūpo paccayo idappaccayo’’ti imassa ca atthassa icchitattā. Yo panettha idaṃ-saddena gahito attho, so ‘‘atthi idappaccayā jarāmaraṇa’’nti ettha jarāmaraṇaggahaṇeneva gahitoti idaṃ-saddo paṭiccasamuppannato abhassitvā aññāsambhavato paccaye avatiṭṭhati, tasmā tattha kammadhārayasamāso. Ettha pana idaṃ-saddassa tato pariccajanakāraṇaṃ natthīti sāmivacanasamāso eva. Evampi na idappaccayo eva idappaccayabhāvo bhavituṃ yuttoti idappaccayatāya paṭiccasamuppādatānupapattīti? Nāyaṃ doso atthantarābhāvatoti vuttovāyamattho.

Atha vā pana hotu idappaccayabhāvo idappaccayatāti. Bhāvoti cettha avinābhāviphalaṃ pati hetuno satvaṃ. Tathā hi idappaccaya-saddo jātiādīsu niruḷho. Tañca idappaccayasatvaṃ idappaccayato aññaṃ natthi. Yadi aññaṃ siyā, taṃ avijjamānaṃ siyā. Na hi satā aññaṃ vijjamānaṃ hoti. Atha satvaṃ saṃ nāma, yassa sato bhāvo, taṃ asaṃ nāma siyā. Na hi taṃ satvaṃ sabhāvaṃ satvato aññattā, tasmā sato bhāvo satvanti niddeso na yujjati. Na ca saṃ-sambandhena asaṃ saṃ nāma hoti, pageva saṃ-sambandhena. Asati ca saditiggahaṇaṃ viparītaggāhoti na gahaṇato saṃsiddhi. Sadisakappanāyañca māṇavakassa sīhabhāvo viya na asato saṃ-sabhāvatā. Yasmā pana idappaccayabhāvo yathāvuttaṃ satvaṃ, na asatvaṃ. Nāpi yassa taṃ satvaṃ, tadasaṃ, tasmā idappaccayabhāvo idappaccayasarūpaṃ sabhāvantarehi vinivattabhāvadassanatthaṃ imassāyanti visesetvā idappaccayatāti vuttanti na idappaccayatāya paṭiccasamuppādabhāvāsambhavo.

Paṭicca samuppajjati etasmāti paṭiccasamuppādoti tassāpi hetuatthabhāvato jātiādipadānaṃ evameva hetubhāvavācakatāya hetupadhānatā yojetabbā hetuppabhavānaṃ hetu paṭiccasamuppādoti katvā. Tathā hi ‘‘dasabalasamannāgato, bhikkhave, tathāgato catūhi vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, imasmiṃ sati idaṃ hoti yāva ‘evametassa kevalassa dukkhakkhandhassa nirodho hotī’’’ti (saṃ. ni. 2.21-22) anena sīhanādasuttena pakāsito evamattho. ‘‘Kiṃ vādī panāyasmato satthā kimakkhāyī’’ti puṭṭhena āyasmatā assajittherena –

‘‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;

Tesañca yo nirodho, evaṃvādī mahāsamaṇo’’ti. (mahāva. 60; apa. thera 1.1.286) –

Vutto. Tena viññāyati hetuppabhavānaṃ hetu paṭiccasamuppādoti. Sesamettha vattabbaṃ parato āvi bhavissati.

574. Paṭiccāti taṃ taṃ kāraṇaṃ nissāya. Sammāti aviparītaṃ aniccato aniccassa uppādoti katvā. Niccato hi kāraṇato phalassa uppādo viparīto. Tenāha ‘‘titthiya…pe… nirapekkho’’ti. ‘‘Uppādo paññāyatī’’ti (saṃ. ni. 3.38; a. ni. 3.47; kathā. 214) evaṃ vuttasaṅkhatalakkhaṇato añño ‘‘paccayato khaṇato’’ti ettha vuttapaccayalakkhaṇo eko ākāro uppādoti tesaṃ adhippāyo. Yaṃ sandhāya te ‘‘jātiādīnaṃ hetavo jātiādayo’’ti vadanti, taṃ tesaṃ matimattaṃ, nibbattilakkhaṇavinimuttassa tādisassa kassaci abhāvato. Tenāha ‘‘taṃ na yujjatī’’tiādi. Gambhīranayāsambhavatoti gambhīrānaṃ nayānañca asambhavato. Saddabhedatoti saddavināsato saddāyogato. Suttaṃ natthi ‘‘paṭiccasamuppādaṃ vo, bhikkhave, desessāmī’’tiādisuttapadehi (saṃ. ni. 2.1, 20) uppādamattassa appakāsitattā. Ayameva hi attho heṭṭhā dassito idānipi dassīyati. Taṃ uppādamattaṃ. Viharāmi tasmiṃ paṭhamābhisambuddhakāleti adhippāyo. Viharāmīti vā kālavipallāsena vuttaṃ, vihāsinti attho. Tatrāti tasmiṃ padesavihāre. Paccayākāradassanenāti yenākārena paccayadhammo paccayuppannassa paccayo hoti, so paccayākāro paccayabhāvo, tassa dassanena. Idha pana vedanānaṃ paccayabhāvo adhippeto. Tenāha ‘‘micchādiṭṭhipaccayāpi vedayita’’ntiādi. Vedanānaṃyeva hi paccayaṃ passantena vuttavihāro paṭiccasamuppādassa ekadesameva passato vihāroti katvā padesavihāro jāto, anantanayasamantapaṭṭhānamanasikāro paṭhamābhisambuddhavihāro. Tañhi nippadesato paccayākāradassananti eke. Padesavihārasuttavirodho āpajjati tassa vedanānaṃ paccayadhammamanasikāravibhāvanato.

Loko samudeti etasmāti lokasamudayo, avijjādiko paccayagaṇo, na lokasamudayamattaṃ. Tenāha ‘‘anulomapaṭiccasamuppādo’’ti. Natthitāti sabbaso abhāvo, naranvayavināso ucchedoti attho. Natthitāsahacaraṇato pana ucchedadiṭṭhi natthitāti adhippetā. Paccayānuparamo paccayānaṃ avicchedo. Yathā hi atītahetupañcakasannissayena etarahiphalapañcakaṃ viya hetupañcakampi hoti, evaṃ etarahihetupañcakasannissayena āyatiṃphalapañcakampi bhavissati. Tenāha ‘‘paccayānuparame phalānuparamato’’ti.

Taṃ gambhīrattaṃ uppādamatte natthi asabhāvadhammattā. Ekattanayādayo nayā sabhāvadhammesu labbhamānato uppādamatte kathañcipi na labbheyyunti āha ‘‘nayacatukkaṃ uppādamatte natthī’’ti.

575. Samāne kattarīti ekasmiṃyeva kattari uppajjanakiriyāya yo kattā, tasmiṃyeva paccayanakiriyāya ca kattubhūteti attho. Yathā ‘‘nhatvā bhuñjati, bhutvā sayatī’’ti. ‘‘Pubbakāle’’ti idañca tvāsaddantānaṃ padānaṃ yebhuyyena purimakālakiriyāya dīpanato vuttaṃ, na idha paṭiccasaddassa purimakālatthattā. Evañhi ‘‘cakkhuṃ paṭiccā’’ti nidassanavacanaṃ nidassitabbena saṃsandeyya. Atha vā kāmañcettha ubhinnaṃ kiriyānaṃ samakālatā uppajjanakiriyāya pubbe paccayanakiriyāya asambhavato, tathāpi phalakiriyāya hetukiriyā purimakālo viya voharituṃ yuttā. Evamettha hetuphalavavatthānaṃ supākaṭaṃ hotīti upacārasiddhaṃ purimakālaṃ gahetvā vuttaṃ ‘‘pubbakāle’’ti. Atthasiddhikaroti vākyatthapaṭiviññattikaro. Paṭiccasamuppādoti hi ettha vākyatthāvabodho idha atthasiddhīti adhippeto. Payujjamāno paṭiccasaddo uppādasaddena vuccamānassa samānassa ‘‘kattu abhāvato’’ti padaṃ ānetvā yojetabbaṃ. Ayañhettha attho ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādīsu (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43-44; 2.4.60; kathā. 465) paccayanakiriyāya, uppajjanakiriyāya ca viññāṇameva kattāti samānakattukatā labbhati.

‘‘Paṭiccasamuppādo’’ti ettha pana uppādasaddassa bhāvasādhanatāya kiriyāva vuttāti samānakattulakkhaṇo saddappayogo na sambhavatīti. Tenāha ‘‘saddabhedaṃ gacchatī’’ti, apasaddappayogo hotīti attho. Na cettha parāvarayogo (pāṇinī 3.4.20) ‘‘appatvā nadiṃ pabbato, atikkamma pabbataṃ nadī’’tiādīsu viya, nāpi lakkhaṇahetuādipayogo ‘‘sīhaṃ disvā bhayaṃ hoti, ghataṃ pivitvā balaṃ jāyate, ‘dha’nti katvā daṇḍo patito’’tiādīsu viya. Nevettha saddabhedo. Na hi hatthatale āmalakaṃ viya sabbaññeyyaṃ paccakkhaṃ katvā ṭhitānaṃ mahesīnaṃ vacane akkharacintakānaṃ vippalāpo avasaraṃ labhati. Labhatu, vākyatthena saddasiddhito ‘‘nhatvā gamanaṃ, bhutvā sayana’’ntiādīsu viyāti. Evampi na ca kiñci atthaṃ sādheti. Yadipi paccekaṃ padattho labbhati, vākyattho pana na yujjati, tasmā dasadāḷimādivākyāni viya asambandhatthatāya niratthakaṃ hotīti adhippāyo.

Nāmapade vutte appayuttānipi ‘‘atthi, hoti, vijjatī’’ti evarūpāni kiriyāpadāni ānetvā sambandhitabbānīti ñāyaṃ sandhāyāha ‘‘hotisaddena saddhiṃ yojayissāmā’’ti. Imesūti yathāvuttesu desanāpaṭiññāpucchānigamanavasena vuttesu paṭiccasamuppādapadesu. Nidassanamattañcetaṃ, aññesupi ‘‘paṭiccasamuppādameva sādhukaṃ yoniso manasi kāroti. Yadidaṃ idappaccayatā paṭiccasamuppādo (dī. ni. 2.67; ma. ni. 2.337; sa. ni. 1.172; mahāva. 7). Gambhīro cāyaṃ, ānanda, paṭiccasamuppādo’’ti (dī. ni. 2.95; saṃ. ni. 2.60) evamādīsupi ekenapi saddhiṃ hoti-saddo sambandhaṃ na gacchati. Yogaṃ na gacchati tathā sambandhavasena avuttattā. ‘‘Na ca uppādo hotī’’ti idaṃ asabhāvadhammattā uppādassa nibbattilakkhaṇāyogaṃ sandhāya vuttaṃ. Yathā hi vināsassa vināso natthi, evaṃ uppādassa vināso viya uppādopi natthi. Yadi siyā, yena uppādena uppādo uppādavā, sopi uppādavāti anavaṭṭhānameva āpajjeyyāti vuttovāyamattho. Tenāha ‘‘sace heyyā’’tiādi. Yadi evaṃ, kathaṃ samudayo hotīti? Nāyaṃ doso nibbattiyā anadhippetattā. Evaṃ dukkhakkhandhassa samudayo pātubhāvo sambhavatīti ayañhettha attho, idha pana paṭiccasamuppādo hotīti tassa atthibhāvacodanāti katvā hoti, jāyatīti nibbatticodanā katā siyāti adhippāyena vuttaṃ ‘‘na uppādo hotī’’ti.

576. Imesaṃ saṅkhārādīnaṃ paccayā idappaccayā, avijjādayo, tesaṃ bhāvo idappaccayatā. Ko pana so bhāvoti āha ‘‘bhāvo ca nāmā’’tiādi. Tassattho – yenākārena avijjādayo saṅkhārādipātubhāvahetū honti, tasmiṃ avijjādīnaṃ pavattiākāravisese vikāre paṭiccasamuppādoti ayaṃ samaññāti. Tesaṃ vādīnaṃ taṃ maññanaṃ. Hetuvacanatoti hetubhāvavacanato.

577. Etthāti paṭiccasamuppādapade. Samuppādapadhānavacanaviññeyyo sasattiko hetu paṭiccasamuppādoti aviparītaṃ atthaṃ ajānantānaṃ aññattha samuppādasaddassa bhāvasādhanassa dassanato tathā idhāpi byañjanacchāyāya uppādoyevāyaṃ vutto, na hetūti yā saññā uppajjati, sā imassa paṭiccasamuppādapadassa evaṃ idāni vuccamānākārena atthaṃ gahetvā vūpasametabbā vinodetabbā.

Dvedhāti gāthāya ayaṃ saṅkhepattho – yasmā attano paccayavasena pavatto paccayuppannadhammasamūho paccetabbato paṭicco ca so saha uppajjanato samuppādo ca, paṭicca vā kāraṇasāmaggiṃ apaccakkhāya saha uppajjanato evāti ca evaṃ dvedhā ‘‘paṭiccasamuppādo’’ti idaṃ vacanaṃ icchitabbaṃ, tasmā tassa paccayadhammopi phalūpacārena paṭiccasamuppādo icceva vuttoti.

Paccayatāyāti paccayasamūhato. Pavattoti nibbatto. Dhammasamūhoti paccayuppannadhammapuñjo. Patīyamānoti ñāṇagatiyā abhimukhaṃ upeyamāno, abhisamiyamānoti attho. Hitāya sukhāya cāti lokuttarahitāya, lokuttarasukhāya ca. Saha uppajjati ekekassa kadācipi uppattiyā abhāvato. Sammā uppajjati ahetuto, visamahetuto ca anuppajjanato. Saha uppajjatīti ekajjhaṃ uppajjati antamaso aṭṭhannaṃ dhammānaṃ uppajjanato. Na paccakkhāyāti apaṭikkhipitvā, attano paccayabhūtadhammasamudāyena kenaci na vināti attho. Tassāti yvāyaṃ ‘‘paṭiccasamuppādo’’ti vutto paccayuppannadhammasamūho, tassa ayaṃ avijjādiko hetusamūho. ‘‘Tappaccayattā’’ti etena paṭiccasamuppādapaccaye paṭicca samuppādasamaññāti dasseti. Tenāha ‘‘yathā loke’’tiādi. Yathā hi loke ‘‘pittaṃ mathitaṃ, sūrā dadhi, tipusaṃ jaro, semho guḷo, āyu ghata’’nti ca paccayo phalavohārena vuccati, evaṃ phalūpacārena paṭiccasamuppādo vuttoti veditabbo.

578. Paṭicca-sadde paṭi-saddo abhimukhattho, icca-saddo gammatthoti dassento āha ‘‘paṭimukhamito’’ti. Kassa pana paṭimukhaṃ, kena vā ito, ko vā itoti codanattaye pacchimaṃ vissajjento ‘‘hetusamūho’’ti āha. Tasmiñhi vissaṭṭhe hetusamūho nāma paccayasāmaggīti tattha aññamaññassa paṭimukhaṃ, aññamaññeneva ca itoti vissaṭṭhovāyamattho hotīti. Sahiteti samudite avinibbhutte. Soti hetusamūho. Samuppādo iti vuttoti yojanā.

Pātubhāvāyāti uppādāya. Kāmaṃ pāḷiyaṃ ‘‘avijjāpaccayā saṅkhārā’’ti (saṃ. ni. 2.1; udā. 1; mahāva. 1; netti. 24; vibha. 225) avijjāva paccayabhāvena vuttā, tathāpi na avijjā ekāva paccayo hoti, atha kho sahajātadhammavatthuārammaṇādayo, yonisomanasikārādayo, taṇhupādānādayo ca dhammā yathārahaṃ saṅkhāruppādane avijjāya sahakārīkāraṇaṃ hontiyeva. Evaṃ saṅkhārādayopi viññāṇādīnanti āha ‘‘avijjādiekekahetusīsena niddiṭṭho hetusamūho’’ti. Sādhāraṇaphalanipphādakaṭṭhenāti taṃsamūhapariyāpannānaṃ hetudhammānaṃ sādhāraṇassa phalassa nibbattakabhāvena. Avekallaṭṭhenāti anūnabhāvena. Tasmiñhi hetusamūhe ekaccāsādhāraṇañcetaṃ phalaṃ, ekacceheva ca nibbattetabbaṃ siyā, sabbesaṃ tesaṃ paccayadhammānaṃ aññamaññāpekkhā natthīti paṭimukhagamanābhāvato paṭiccattho na paripūreyyāti. Sāmaggiaṅgānanti paccayasāmaggiyā aṅgabhūtānaṃ, samūhīnanti attho. Niddhāraṇe cetaṃ sāmivacanaṃ. Phaladhammānaṃ sahitatā nāma visuṃ abhāvo, na hetudhammānaṃ viya aññamaññāpekkhāti āha ‘‘aññamaññaṃ avinibbhogavuttidhamme’’ti avinibbhogaggahaṇañcettha rūpadhammānampi saṅgaṇhanatthaṃ. Aññathā sampayuttadhammeti vucceyya.

579. Paccayatāti ayaṃ avijjādiko paccayasamūho. Aññoññanti aññamaññaṃ. Paṭiccāti nissāya sahakārīkāraṇaṃ laddhā. Samanti avisamaṃ avekallena. Sahāti ekajjhaṃ. Dhammeti attano paccayuppannadhamme. Yasmā uppādeti, tatopi tasmāpi. Evaṃ paṭiccasamuppādoti muninā bhagavatā bhāsitāti yojanā. Na apaṭicca paṭiccevāti avadhāraṇatthaṃ dassento gāthāyaṃ eva-kāro luttaniddiṭṭhoti dasseti.

Ekekadesanti phalasamudāyassa ekadesekadesaṃ, bhāgasoti attho. Pubbāparabhāvenāti paṭipāṭiyā. Sabbametaṃ rūpārūpakalāpuppādanaṃ sandhāya vuttaṃ. Atthānusāravohārakusalenāti paramatthadhammānugatavohāranipuṇena.

580. Purimena padenāti yojanā. Sassatādīnanti sassatabhāvādīnaṃ, sassatavādādīnaṃ vā. Sassatasahacaritā hi vādāpi sassatādayoti vuccanti yathā ‘‘dukkhadesanā dukkha’’nti. Ucchedādīti etthāpi eseva nayo. Vighāto vināso, pahānanti attho. Ñāyoti antadvayavirahitā majjhimā paṭipatti.

Pavattidhammānanti pavattibhūtānaṃ dhammānaṃ, kilesavaṭṭādīnanti attho. ‘‘Sassato attā ca loko cā’’tiādinayappavatto (dī. ni. 1.31) sassatavādo. ‘‘Natthi hetu, natthi paccayo sattānaṃ saṃkilesāyā’’tiādinayappavatto (dī. ni. 1.168; ma. ni. 2.101, 227; saṃ. ni. 3.212) ahetuvādo. Pakati aṇukālādivasena loko pavattatīti evaṃ pavatto visamahetuvādo. Issarapurisapajāpativādā vasavattivādā. Ahetuvādaggahaṇeneva cettha sabhāvaniyati yadicchāvādānampi saṅgaho daṭṭhabbo. Keci pana ‘‘cakkhu eva cakkhussa kāraṇa’’nti evamādiko visamahetuvādo. Issarādivādo ahetuvādantogadho. Sabhāveneva dhammā pavattantīti vādo ‘‘vasavattivādo’’ti vadanti. Kiṃ hi paccayasāmaggiyā payojananti adhippāyo. Samuppādapadena paridīpito hotīti yojanā. Paridīpanassa pana aviparītakāraṇaṃ dassetuṃ ‘‘paccayasāmaggiyaṃ dhammānaṃ uppattito’’ti vuttaṃ. Vihatāti abbhāhatā. ‘‘Purimapurimapaccayavasenā’’ti iminā avicchedavasena pavattamānaṃ ucchedadiṭṭhinivattakaṃ hetuphalapabandhaṃ dasseti. Tenāha ‘‘kuto ucchedo’’ti. Ucchedābhāvakathaneneva cettha ucchedavādassāpi abhāvaṃ dassetīti daṭṭhabbaṃ.

Tassā tassā paccayasāmaggiyāti tasmiṃ tasmiṃ hetupaccayasamavāye. Santatiṃ avicchinditvāti hetuphalapabandhasaṅkhātassa santānassa avicchindanena. Tesaṃ tesaṃ paccayuppannadhammānaṃ sambhavato uppajjanato sassatucchedasaṅkhātaṃ antadvayaṃ anupaggamma yathāsakaṃ paccayehi anurūpaphaluppatti idha majjhimapaṭipadāti adhippetā. Kammavaṭṭassa, vipākavaṭṭassa ca bhinnasabhāvattā, bhinnakālattā ca so karoti so paṭisaṃvedetīti vādappahānaṃ. Kusalākusalakkhandhappavattiyañhi kārakavohāro, vipākakkhandhapavattiyaṃ vedakavohāroti. Yasmiṃ santāne kammaṃ nibbattaṃ, tattheva tassa phalassa nibbattanato añño karoti añño paṭisaṃvedetīti vādappahānaṃ. Na hi katassa vināso, akatassa vā abbhāgamo atthi. ‘‘Itthī, purisā’’ti vohārena janapadanirutti. Tattha yasmā paṇḍitāpi loke ‘‘pañcakkhandhe ānetu, nāmarūpaṃ āgacchatū’’ti avatvā itthī, purisotveva voharanti, tasmā ‘‘itthī evāyaṃ, puriso evāyanti apariññātavatthukānaṃ hoti abhiniveso. Viddasuno pana paṭiccasamuppādaṃ jānantassa tathā tathā pavattamāne dhamme upādāya paññattimattato tattha paramatthato na abhinivesoti āha ‘‘janapadaniruttiyā anabhiniveso’’ti. Samaññāyāti lokasamaññāya. Anatidhāvananti anatikkamanaṃ. ‘‘Satto’’ti hi vutte ‘‘ko ettha satto, kiṃ rūpaṃ, udāhu vedanādayo’’ti vibhāgaṃ akatvā lokasamaññāvaseneva lokiyehi viya lokiyo attho samaññaṃ avilaṅghantena voharitabbo.

Aparo nayo – paccetumarahatīti paṭicco. Yo hi naṃ pacceti abhisameti, tassa accantameva dukkhavūpasamāya saṃvattati. Sammā, saha ca uppādetīti samuppādo. Paccayadhammo hi attano phalaṃ uppādento sampuṇṇameva uppādeti, na vikalaṃ. Ye ca dhamme uppādeti, te sabbe saheva uppādeti, na ekekaṃ. Iti paṭicco ca so samuppādo cāti paṭiccasamuppādo. Atha vā paṭicca paṭimukhaṃ itvā kāraṇasāmaggiṃ appaṭikkhipitvā sahite uppādetīti paṭiccasamuppādo. Paṭimukhagamanañca paccayassa kāraṇasāmaggiyā aṅgabhāvena phalassa uppādanameva. Appaṭikkhipitvāti ca na vinā tāya kāraṇasāmaggiyā, aṅgabhāvaṃ agantvā sayameva na uppādetīti attho. Etena kāraṇabahutā dassitā, ‘‘sahite’’ti iminā paccayuppannadhammabahutā. Ubhayenāpi ‘‘ekaṃ na ekato’’tiādinā (visuddhi. 2.617) parato vuccamāno sāsananayo dīpito hoti.

Atha vā paṭicca paccetabbaṃ paccayaṃ paṭigantvā na vinā tena sambandhassa uppādo paṭiccasamuppādo (udā. aṭṭha. 1). Paṭiccasamuppādoti cettha samuppādappadhānavacanaviññeyyo sasattiko hetūti veditabbo. Tattha ‘‘paṭiccā’’ti vutte kiṃ paṭiccāti vattabbanti āha ‘‘paccetabba’’nti. So ca paccayadhammoti katvā vuttaṃ ‘‘paccaya’’nti. Idāni paṭiccasaddassa atthamāha ‘‘paṭigantvā’’ti. Kāraṇassa sabhāvena tappaṭilābhagatiyā patvā. Kathaṃ na vinā tena? Sati eva tasmiṃ, tassa ca phalassa uppādato eva, na aññathā. Asati, nirodhato cāti ayaṃ paccayaṭṭhiti paṭiccasaddassa attho. Tenāyaṃ paṭiccasaddo yathā ‘‘imasmiṃ sati imassuppādo’’ti ete saddā bhummanissakkavacanajotanīyena idaṃ-saddavacanīyassa hetumato hetuāyattabhāvena bhāvuppāduttarakiriyāpekkhena yāyassa tadāyattatā, tāya samatthatāya hetuṃ vadanti, evaṃ gantvā-saddantaravacanīyena taṃviññeyyasseva paccayanakiriyākattuhetumato hetupaccayanena hetuāyattabhāvena samuppāduttarakiriyāpekkhena yāyassa tadāyattatā, tāya samatthatāya hetumāha. Evañca katvā ‘‘avijjā paṭicca, saṅkhārā paṭiccasamuppannā’’tiādi (paṭi. ma. 1.46) saṅkhārapiṭake vuttaṃ. Samatthatā cettha nidānādibhāvo. So ca tadavinābhāviphalaṃ pati satvameva. Sambandhassāti ca saṃyojanānurūpatāvasena jātiādinā sambandhassa jarāmaraṇādipaccayuppannassa. Uppādoti uppajjanaṃ. Yadi evaṃ kathaṃ paṭiccasaddappayogo, nanu samānakattukānaṃ pubbakāle īdiso saddappayogoti? ‘‘Bhutvā gacchati, kasitvā vapatī’’tiādīsu saccametaṃ, taṃ pana yebhuyyavasena daṭṭhabbaṃ samānāparakāle, asamānakattuke ca dassanato. Samānakāle tāva –

‘‘Andhakāraṃ nihantvāna, uditāyaṃ divākaro;

Vaṇṇapaññāvabhāsehi, obhāsetvā samuggato’’ti. –

Udāharaṇaṃ. Keci pana ‘‘mukhaṃ byādāya sayati, akkhīni parivattetvā passatī’’ti udāharanti. Apare ‘‘nisajja adhīte, ṭhatvā kathetī’’ti.

Tattha byādānaparivattanuttarakālabhāvisayanadassanakiriyāpekkhā pubbuttarakālatā atthi, sā ca bhedānupalakkhaṇā kehici na lakkhīyati. ‘‘Nisajja adhīte, ṭhatvā kathetī’’ti ca samānakālatāyapi ajjhenakathanehi pubbepi nisajjaṭṭhānāni hontīti sakkā pubbuttarakālatā sambhāvetuṃ, tasmā purimāniyeva udāharaṇāni yuttāni. Udayasamakālameva hi tannivattaniyanivattananti. Aparakāle ‘‘dvāramāvaritvā pavisati, āvaritvā nikkhamatī’’ti. Keci pana ‘‘ḍakkacca patito daṇḍo’’ti udāharanti. Abhighātabhūtasahajātāya pana abhighātajasaddassa samānakālatā ettha labbhati, tasmā idhāpi purimāniyeva udāharaṇāni yuttāni. Purimatāvacanicchāvaseneva pana lakkhaṇahetukiriyānaṃ lakkhaṇahetubhāvavacanicchāti lakkhaṇabhāvato purimakālo icceva ‘‘nihantvānā’’ti saddasiddhi icchitā, evañca paccayanakiriyā samuppajjanakiriyāya purimikāvāti paṭicca-saddasiddhi. Tattha yuttaṃ paccakkhato kattudassanato. Idha pana tadabhāvato na yuttanti ce? Nāyaṃ doso. Idhāpi anumānato siddho. Jarāmaraṇādiko kattā attheva ‘‘ñatvā kiriyato vaya’’nti evamādipayogadassanato avassaṃ anumiyamānena kattunā īdiso saddapayogo icchitabbo. Asamāne pana kattari ‘‘pisācaṃ disvā bhayaṃ hoti, paññāya cassa disvā āsavā parikkhīṇā hontī’’ti (ma. ni. 1.271; 2.182; pu. pa. 204) evamādi veditabbaṃ. Yathā ca tattha pisācadassanādipurisabyāpāro, evamidhāpi paccayanaṃ paccayabyāpāro attano phaluppādanaṃ, tañca satvaṃ samuppādovāti ‘‘paccaye sati, paccayassa uppādā’’ti paccayanassa samuppādahetutāya gamako samānassa kattu abhāvepi paṭicca-saddo siddhoti veditabbo. Yadi paṭiccasambandhassa uppādo paṭiccasamuppādo, kathaṃ paccayo paṭiccasamuppādoti? Heṭṭhā vicāritovāyamattho. Apica yoyaṃ samuppāda-saddavibhāvitānaṃ paccayuppannānaṃ paṭiccasaddavibhāvito sasattiko hetu adhippeto, tassa samuppādābhimukhatāya padhānavacanaviññeyyasabhāvattā tathā vuttoti.

Kiṃ pana kāraṇaṃ samuppādapadhānena vacanena samuppādassa hetu veditabbo, na pana sahetuko samuppādo evāti? Vuccate – diṭṭhassa dukkhassa yo paccayo paccayaniddesena tassa vibhāvitattā. Kathaṃ? Yathāha –

‘‘Idha, bhikkhave, bhikkhu parivīmaṃsamāno parivīmaṃsati ‘yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ, idaṃ nu kho dukkhaṃ kiṃ nidānaṃ kiṃ samudayaṃ kiṃ jātikaṃ kiṃ pabhavaṃ, kismiṃ sati jarāmaraṇaṃ hoti, kismiṃ asati jarāmaraṇaṃ na hotī’ti. So parivīmaṃsamāno evaṃ pajānāti ‘yaṃ kho idaṃ…pe… idaṃ kho dukkhaṃ jātinidāna’’’miccādinā (saṃ. ni. 2.51) –

Diṭṭhassa dukkhassa nidānaṃ parivīmaṃsasutte vuttaṃ. Taṃ pajānanañca nidānampi viññātabbanti. Yathā cāha –

‘‘Pubbe me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi ‘kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca, atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā’ti…pe… tassa mayhaṃ, bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa’’’nti (saṃ. ni. 2.10) –

Ādinā diṭṭhassa dukkhassa paccayavīmaṃsābhisamayā vuttā. Paccayo hi ñātabbo. Tadabhisamayāyattañca dukkhanissaraṇapajānananti yo ca ñātabbo, so pavedetabboti paṭiccasamuppādasaddo yaṃ yadidaṃ samuppādasaddavibhāvitaṃ diṭṭhaṃ dukkhaṃ, taṃ paccayaṃ paṭicceva, na aññathāti evaṃ paccayavibhāvanatthaṃ vuccati. Bhavati hi ñātuṃ, pavedetuñca icchitabhāvena padhānassāpi kenaci visesena ñātabbatāya appadhānabhāvena niddeso yathā ‘‘ko sotāpanno, yassa tīṇi saṃyojanāni pahīnāni. Ko devadatto, yassa uccatarāni gehānī’’ti, evamidhāpi paccayapaccayanapavedanaṭṭhena niddese sattivisesena attano phalena paccanīyatāya ñātabbabhāvena ‘‘paṭiccā’’ti pariyāyena paccayo vutto.

Yo cāyaṃ ‘‘avijjāpaccayā saṅkhārā’’tiādiko niddeso, so ca sakalassa dukkhakkhandhassa mūlato paṭṭhāya paccayānaṃ pavedanāya niddiṭṭhoti pariyosānepi ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti evaṃ-saddena samugghātaṃ dukkhaṃ dassetvā tassa yathāvutte paccaye taṃsamudayābhimukhe katvā nigamitā paccayā. Paṭipadāsuttepi (saṃ. ni. 2.3) ‘‘avijjāpaccayā…pe… samudayo hotī’’ti vatvā ‘‘ayaṃ vuccati, bhikkhave, micchāpaṭipadā’’ti vuttaṃ. Na ca paṭiccasamuppannabhāvena gahitaṃ dukkhaṃ micchāpaṭipadaṃ, atha kho dukkhasamudayabhūtā paccayāti. Yathā ca ‘‘pañcaṅgiko sammāsamādhi (dī. ni. 3.335), pañcañāṇiko sammāsamādhī’’ti (dī. ni. 3.355) aṅgañāṇapaṭivedanatthattā desanāya sammāsamādhipadhānehi saddehi aṅgañāṇapaṭivedanaṃ kataṃ, evamidhāpi samuppādapadhānena saddena paccayapaṭivedanaṃ katanti veditabbaṃ.

581. Yā panāyaṃ tantīti sambandho. Nikkhittāti ṭhapitā, desitāti attho. Yathādhippetassa atthassa tananato tanti, gantho. ‘‘Kiṃ vādī, bhante, sammāsambuddho’’ti pucchitena ‘‘vibhajjavādī, mahārājā’’ti (pārā. aṭṭha. 1.tatiyasaṅgītikathā; kathā. aṭṭha. nidānakathā) moggaliputtatissattherena vuttattā sammāsambuddhasāvakā vibhajjavādino. Te hi satthārā venayikādibhāvaṃ vibhajja vuttaṃ anuvadanti, somanassādīnaṃ, cīvarādīnañca sevitabbāsevitabbabhāvaṃ. Sassatucchedavāde vā vibhajja vadanti. ‘‘Sassato attā ca loko cā’’tiādīnaṃ (dī. ni. 1.31) ṭhapanīyānaṃ ṭhapanato, rāgādikkhayassa sassatassa, rāgādikāyaduccaritādiucchedassa ca vacanato, na pana ekaṃsabyākaraṇīyādike tayo pañhe apanetvā vibhajjabyākaraṇīyameva vadanti. Vibhajjavādīnaṃ maṇḍalaṃ samūho vibhajjavādimaṇḍalaṃ. Vibhajjavādino vā bhagavato parisā vibhajjavādimaṇḍalantipi vadanti, vibhajja vā sassatucchede ubho ante anupagamma majjhimapaṭipadābhūtassa paṭiccasamuppādassa desanato bhagavā, tadanuvādato tassa sāvakā ca vibhajjavādinoti. Sesaṃ purimasadisaṃ.

Otaritvāti ogāhetvā, vibhajjavādī hutvāti attho. Na hi sayaṃ avibhajjavādī samāno vibhajjavādīnaṃ antare ṭhānamattena vibhajjavādimaṇḍalaṃ otiṇṇo nāma hoti. Ācariyehi avuttaviparītatthadīpanena te naabbhacikkhantena. Avijjā puññāneñjābhisaṅkhārānampi hetu paccayo hotīti vadanto, kathāvatthumhi paṭikkhitte puggalavādādike ca vadanto sakasamayaṃ vokkamati nāma, tathā avokkamantena. Parasamayaṃ dosāropanabyāpāravirahena anāyūhantena. ‘‘Idampi suttaṃ gahetabba’’nti parasamayaṃ asampiṇḍentenāti keci vadanti. ‘‘Tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’ntiādīni (ma. ni. 1.396) vadanto suttaṃ paṭibāhati nāma, tathā apaṭibāhantena. ‘‘Tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāya (ma. ni. 1.234; pāci. 417, 418), supinante kato vītikkamo āpattikaro hotī’’ti ca evamādiṃ vadanto vinayaṃ paṭilometi nāma, tabbipariyāyena taṃ anulomentena. Paṭilomento hi kammantaraṃ bhindanto, dhammatañca vilomento kuto kilesavinayaṃ anulometi. Sutte (dī. ni. 2.187 ādayo; a. ni. 4.180) vutte cattāro mahāpadese, aṭṭhakathāyañca vutte suttasuttānulomaācariyavādaattanomatimahāpadese olokentena. Tadolokanena hi sutte, vinaye ca santiṭṭhati nātidhāvati.

Dhammanti paṭiccasamuppādapāḷiṃ. Atthanti tadatthaṃ. Hetu, hetuphalāni vā ayamettha hetu dhammo, idamettha hetuphalaṃ atthoti. Dhammanti vā dhammataṃ. Yathā eke ‘‘uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātū’’ti (saṃ. ni. 2.20) suttapadassa atthaṃ micchā gāhentā ‘‘nicco paṭiccasamuppādo’’ti paccayākāradhammaṃ micchā dīpenti, evaṃ adīpetvā heṭṭhā vuttanayeneva attano phalaṃ pati kāraṇassa vavatthitasabhāvaṃ dīpentena. Yathā ca eke ‘‘anirodhaṃ anuppāda’’ntiādinā paṭiccasamuppādassa atthaṃ micchā gāhenti, evaṃ gāhe akatvā vuttanayeneva aviparītaṃ atthaṃ saṅgāhentena. ‘‘Dukkhādīsu aññāṇaṃ avijjā’’ti vuttamatthaṃ parivattetvā puna ‘‘pubbante aññāṇa’’ntiādīhi (dha. sa. 1067) aparehipi pariyāyehi niddisantena. ‘‘Saṅkhārā iminā pariyāyena bhavoti vuccanti, taṇhā iminā pariyāyena upādāna’’ntiādinā niddisantenāti ca vadanti. Pakatiyāti yathāvuttavidhānaṃ anāmasitvā kevalameva.

Saccanti catusaccaṃ. Sattoti sattasuññatāti vadanti, sattasuññesu pana saṅkhāresu sattavohāro, sattatthakiccasiddhi ca. Paccayākārameva cāti paccayākāro eva ca, ma-kāro padasandhikaro. Paccayadhammānaṃ attanoyeva phalassa paccayabhāvo paṭiccasamuppādoti attho.

Tasmāti vuttanayena atthavaṇṇanāya kātabbattā, dukkarattā ca patiṭṭhaṃ nādhigacchāmīti yattha ṭhitassa vaṇṇanā sukarā hoti, tassā patiṭṭhābhūtaṃ taṃ nayaṃ attanoyeva ñāṇabalena nādhigacchāmīti attho. Nissayaṃ pana ācikkhanto ‘‘sāsanaṃ panida’’ntiādimāha. Idha sāsananti pāḷidhammamāha, paṭiccasamuppādameva vā. So hi anulomapaṭilomādinānādesanānayapaṭimaṇḍito abbocchinno ajjāpi pavattatīti nissayo hoti. Tadaṭṭhakathāsaṅkhāto ca pubbācariyamaggo. ‘‘Taṃ suṇātha samāhitā’’ti ādarajanane, ussāhane ca kiṃ payojananti ce, taṃ dassento āha ‘‘vuttañheta’’ntiādi. Aṭṭhi katvāti atthaṃ katvā. Yathā vā na nassati, evaṃ aṭṭhigataṃ viya karonto aṭṭhiṃ katvā. Pubbakālato aparakāle bhavaṃ pubbāpariyaṃ. Visesanti paṭhamārambhato pabhuti khaṇe khaṇe ñāṇavisesaṃ, kilesakkhayavisesañca labhatīti attho.

582. Desanābhedatoti desanāvisesato. Atthato, lakkhaṇādito, ekavidhādito ca atthalakkhaṇekavidhādito. Aṅgānañca vavatthānāti avijjādīnaṃ dvādasannaṃ aṅgānaṃ vavatthānadassanato.

Kammavipākakilesavaṭṭānaṃ mūlakāraṇattā, ādito vuttattā ca avijjā paṭiccasamuppādassa mūlaṃ. Tattha valliyā mūle diṭṭhe tato pabhuti valliharaṇaṃ viya paṭiccasamuppādassa mūle diṭṭhe tato pabhuti paṭiccasamuppādadesanāti upamāsaṃsandanā na kātabbā. Na hi bhagavato idameva diṭṭhaṃ, idaṃ adiṭṭhanti vibhajanīyaṃ atthi sabbassa diṭṭhattā. Mūlato pabhuti pana valliharaṇaṃ viya mūlato pabhuti paṭiccasamuppādadesanā katāti idamettha sāmaññaṃ adhippetaṃ, bodhaneyyajjhāsayavasena vā bodhetabbabhāvena mūlādidassanasāmaññaṃ yojetabbaṃ.

Tassāti –

‘‘Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito…pe… rajanīyehi. So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati, ajjhosāya tiṭṭhatī’’ti (ma. ni. 1.408) –

Evaṃ vuttassa. Evaṃ sotadvārādīsupi. Tassa abhinandatoti sappītikataṇhāya abhimukhabhāvena nandato. Abhivadatoti ‘‘aho sukhaṃ, aho sukha’’nti vacībhedakaraṇapavattāya balavataṇhāya ‘‘ahaṃ, mamā’’ti abhivadato. Tato balavatiyā mocetuṃ asakkuṇeyyatāya ajjhosāya tiṭṭhato. Tatopi balavatī pana upādānabhūtā taṇhā nandī. Ettha ca abhinandanādinā taṇhā vuttā, nandivacanena tappaccayaṃ upādānaṃ catubbidhampi nanditātadavippayogatāhi, taṇhādiṭṭhābhinandanabhāvehi cāti veditabbaṃ.

Jātipaccayā jarāmaraṇantiādikañca tattheva mahātaṇhāsaṅkhayasutte vuttaṃ.

Vipākavaṭṭabhūte paṭisandhipavattiphassādike kammasamuṭṭhānañca ojaṃ sandhāya ‘‘cattāro āhārā taṇhānidānā’’tiādi vuttaṃ. Vaṭṭūpathambhakā pana itarepi āhārā taṇhāpabhave tasmiṃ avijjamāne na vijjantīti ‘‘taṇhānidānā’’ti vattuṃ vaṭṭanti.

583. Tato tatoti catubbidhāsu desanāsu tato tato desanato. Ñāyappaṭivedhāya saṃvattatīti ñāyoti maggo, so eva vā paṭiccasamuppādo ‘‘ariyo cassa ñāyo paññāya sudiṭṭho hotī’’ti (saṃ. ni. 2.41; 5.1024) vacanato. Sayameva hi so samantabhaddakattā tathā tathā paṭivijjhitabbattā tāya tāya desanāya attano paṭivedhāya saṃvattati. Catubbidhagambhīrabhāvappattiyāti dhammatthadesanāpaṭivedhagambhīresu patiṭṭhādhigamanena patiṭṭhitattāti attho.

Samantabhaddakatā, desanāvilāsappatti ca catunnampi desanānaṃ samānaṃ kāraṇanti visesakāraṇaṃ vattukāmo āha ‘‘visesato’’ti. Assāti assa bhagavato desanā, assa vā paṭiccasamuppādassa desanāti yojetabbaṃ. Pavattikāraṇavibhāgo avibhattasabhāvā avijjādayova, kāraṇanti vā gahitānaṃ pakatiādīnaṃ, avijjādīnañca akāraṇatā, kāraṇatā ca. Tattha sammūḷhā keci akāraṇaṃ kāraṇanti gaṇhanti, keci na kiñci kāraṇaṃ bujjhantīti tesaṃ yathāsakehi anurūpehi kāraṇehi saṅkhārādipavattisandassanatthaṃ, saṃsārappavattisandassanatthanti attho. Pavattiādīnavapaṭicchādikā avijjā ādi, tato saṅkhārā uppajjanti, tato viññāṇanti evaṃ pavattiyā uppattikkamasandassanatthaṃ, gabbhaseyyakādivasena vā tattha tattha bhave attabhāvassa uppajjanānupubbisandassanatthañca anulomadesanā pavattāti. Itarāsaṃ tadatthatāsambhavepi na tāsaṃ tadatthameva pavatti atthantarasabbhāvato. Ayaṃ pana tadatthā evāti etissā tadatthatā vuttā.

Anuvilokayato yo sambodhito pubbabhāge taṃtaṃpaccayuppannāvabodhasaṅkhāto pubbabhāgapaṭivedho pavatto, tadanusārena tadanugamena jarāmaraṇādikassa jātiādikāraṇaṃ yaṃ adhigataṃ, tassa sandassanatthaṃ ayaṃ paṭilomadesanā pavattā. Anuvilokayato paṭilomadesanā pavattāti vā sambandho. Desentopi hi bhagavā kicchāpannaṃ lokaṃ anuviloketvā pubbabhāga…pe… sandassanatthaṃ desesīti. Āhārataṇhādayo paccuppannaddhā, saṅkhārāvijjā atītaddhāti iminā adhippāyenāha ‘‘yāva atītaṃ addhānaṃ atiharitvā’’ti. Āhārā vā taṇhāya pabhāvetabbā anāgato addhā, taṇhādayo paccuppanno, saṅkhārāvijjā atītoti. Paccakkhaṃ pana phalaṃ dassetvā tannidānadassanavasena phalakāraṇaparamparadassanaṃ yujjatīti āhārā purimataṇhāya uppāditā paccuppanno addhā, taṇhādayo atīto, saṅkhārāvijjā tatopi atītataro saṃsārassa anādibhāvadassanatthaṃ vuttoti. Yāva atītaddhānanti yāva atītataraṃ addhānanti attho yuttoti. Āyatiṃ punabbhavābhinibbattiāhārakā vā cattāro āhārā ‘‘āhāretītāhaṃ na vadāmi…pe… evaṃ pana maṃ avadantaṃ yo evaṃ puccheyya ‘kissa nu kho, bhante, viññāṇāhāro’ti, esa kallo pañho, tatra kallaṃ veyyākaraṇaṃ, viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā’’ti (saṃ. ni. 2.12) vacanato, taṃsampayuttattā phassacetanānaṃ, tappavattihetuttā ca kabaḷīkārāhārassa. Tena hi upatthambhitarūpakāyassa, tañca icchantassa kāmaviññāṇāyūhanaṃ hoti. Bhojanañhi saddhādīnaṃ, rāgādīnañca upanissayoti vuttaṃ. Tasmā te kammavaṭṭasaṅgahitā āhārā paccuppanno addhāti imasmiṃ pariyāye purimoyeva attho yutto.

Atītaddhato pabhuti ‘‘iti kho, bhikkhave, avijjāpaccayā saṅkhārā’’tiādinā (saṃ. ni. 2.2) atīte, tato parañca hetuphalapaṭipāṭiṃ paccakkhabhūtānaṃ āhārānaṃ nidānadassanavasena ārohitvā nivattanena vinā abujjhantānaṃ taṃsandassanatthaṃ sā ayaṃ desanā pavattāti attho. Anāgataddhahetusamuṭṭhānato pabhutīti anāgatassa bhavassa hetubhūtānaṃ dhammānaṃ uppattito paṭṭhāya. Anāgataddhasandassanatthanti anāgataddhuno appaṭivijjhantānaṃ apassantānaṃ paccakkhaṃ paccuppannaṃ hetuṃ dassetvā hetuphalaparamparāya tassa sandassanatthanti attho. Ettha ca ādito paṭṭhāya yāva pariyosānā, pariyosānato ca paṭṭhāya yāva ādi pavattā desanā dvādasaṅgā, tato eva tisandhi catusaṅkhepā. Majjhato paṭṭhāya yāva ādi pavattā desanā aṭṭhaṅgā dvisandhi tisaṅkhepā. Majjhato pana paṭṭhāya yāva pariyosānā pavattā desanā chaḷaṅgā dvisandhi tisaṅkhepā. ‘‘Saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna’’ntiādinā (saṃ. ni. 2.53, 57) majjhato paṭṭhāya yāva pariyosānā pavattā desanā ekasandhi dvisaṅkhepā. Evaṃ ayaṃ anekaṅgā eva paṭiccasamuppādadesanā āgatā. Ekaṅgavasenāpi ca paṭiccasamuppādadesanā labbhateva. Yathāha –

‘‘Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti ‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’ti. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhavedanā’’ti (saṃ. ni. 2.62) –

Ādi. Ettha hi ‘‘phassapaccayā’’ti ettako eva paṭiccasamuppādo vutto. Tenetaṃ viññāyati ‘‘ekaṅgapaṭiccasamuppādo’’ti.

Tattha imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjatīti attho. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatīti avijjādīnaṃ abhāve saṅkhārādīnaṃ abhāvassa, avijjādīnaṃ nirodhā saṅkhārādīnaṃ nirodhassa ca vacanena purimasmiṃ paccayalakkhaṇe niyamo dassito hoti ‘‘imasmiṃ sati eva, na asati, imassa uppādā eva, na nirodhā’’ti. Tenetaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa vuttanti daṭṭhabbaṃ.

Nirodhoti ca avijjādīnaṃ virāgādhigamena āyatiṃ anuppādo appavatti. Tathā hi vuttaṃ ‘‘avijjāyatveva asesavirāganirodhā’’tiādi (mahāva. 1; udā. 3). Nirodhavirodhī ca uppādo, yena so uppādavirodhibhāvena vutto ‘‘imassa nirodhā idaṃ nirujjhatī’’ti, tenetaṃ dasseti ‘‘anirodho uppādo nāma, so cettha atthibhāvotipi vuccatī’’ti. ‘‘Imasmiṃ sati idaṃ hotī’’ti idameva hi lakkhaṇaṃ pariyāyantarena ‘‘imassuppādā idaṃ uppajjatī’’ti vadantena parena purimaṃ visesitaṃ hoti, tasmā na dharamānataṃyeva sandhāya ‘‘imasmiṃ satī’’ti vuttaṃ, atha kho maggena aniruddhabhāvañcāti viññāyati. Yasmā ca ‘‘imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’’ti (udā. 2) dvidhāpi uddiṭṭhalakkhaṇassa nirodhassa niddesaṃ vadantena ‘‘avijjāyatveva asesavirāganirodhā saṅkhāranirodho’’tiādinā (mahāva. 1; udā. 3) nirodho eva vutto, tasmā natthibhāvopi nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato na idha attalābhamattaṃ uppādoti adhippeto, atha kho anirodhasaṅkhāto atthibhāvo cāti ayamattho vibhāvitoti evametaṃ lakkhaṇadvayavacanaṃ aññamaññaṃ visesanavisesitabbabhāvena sātthakanti veditabbaṃ.

Ko panāyaṃ anirodho nāma, yo atthibhāvo, uppādoti ca vuccatīti? Appahīnabhāvo, anibbattitaphalatāppahīnārahatāhi phaluppādanārahatā ca. Ye tehi pahātabbā akusalā dhammā, tesaṃ ariyamaggena asamugghātitabhāvo, ye pana na pahātabbā kusalābyākatā dhammā, yāni tesu saṃyojanāni akhīṇāsavānaṃ, tesaṃ aparikkhīṇatā ca. Asamugghātitānusayatāya hi sasaṃyojanākhandhappavatti paṭiccasamuppādo. Tathā hi vuttaṃ –

‘‘Yāya ca, bhikkhave, avijjāya nivutassa bālassa, yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā, sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya, tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā jarāmaraṇenā’’ti (saṃ. ni. 2.19) –

Ādi. Khīṇasaṃyojanānaṃ pana avijjāya abhāvato saṅkhārānaṃ, taṇhupādānānaṃ abhāvato upādānabhavānaṃ na sambhavoti vaṭṭassa upacchedo paññāyati. Tenevāha –

‘‘Channantveva, phagguna, phassāyatanānaṃ asesavirāganirodhā phassanirodho, phassanirodhā vedanānirodho’’ti (saṃ. ni. 2.12) –

Ādi. Na hi aggamaggādhigamato uddhaṃ yāva parinibbānā saḷāyatanādīnaṃ appavatti, atha kho natthitā, nirodhasaddavacanīyatā, khīṇasaṃyojanatāti nirodho vutto. Apica cirakatampi kammaṃ anibbattitaphalatāya, appahīnārahatāya ca phalārahaṃ santaṃ eva nāma hoti, na nibbattitaphalaṃ, nāpi pahīnārahanti phaluppattipaccayānaṃ avijjāsaṅkhārādīnaṃ vuttanayena phalārahabhāvo anirodhoti veditabbaṃ. Evaṃ aniruddhabhāveneva hi yena vinā phalaṃ na sambhavati, taṃ kāraṇaṃ atītādipi ‘‘imasmiṃ satī’’ti iminā vacanena vuttaṃ. Tato eva ca avusitabrahmacariyassa appavattidhammataṃ anāpanno paccayuppādo kālabhedaṃ anāmasitvā anivattitāya eva ‘‘imassuppādā’’ti vutto. Atha vā avasesapaccayasamavāye avijjamānassāpi vijjamānassa viya pageva vijjamānassa yā phaluppattiabhimukhatā, sā ‘‘imassuppādā’’ti vuttā. Tadā hi tato phalaṃ uppajjatīti tadavatthaṃ kāraṇaṃ phalassa uppādanabhāvena upaṭṭhitaṃ uppatitaṃ nāma hoti, na vijjamānampi atadavatthanti tadavatthatā uppādoti veditabbā.

Tattha ‘‘satī’’ti iminā vijjamānatāmattena paccayabhāvaṃ vadanto abyāpārataṃ paṭiccasamuppādassa dasseti. Uppādāti uppattidhammataṃ, asabbakālabhāvitaṃ, phaluppattiabhimukhatañca dīpento aniccataṃ paṭiccasamuppādassa dasseti. ‘‘Sati, na asati, uppādā, na nirodhā’’ti pana hetuatthehi bhummanissakkavacanehi samatthitaṃ nidānasamudayajātipabhavabhāvaṃ paṭiccasamuppādassa dasseti. Hetuatthatā cettha bhummavacane yassa bhāvena tadavinābhāviphalassa bhāvo lakkhīyati, tattha pavattiyā veditabbā, yathā adhanānaṃ dhane ananuppadīyamāne dāliddiyaṃ vepullamagamāsi (dī. ni. 3.91), nipphanne sasse subhikkhaṃ jāyatīti ca. Nissakkavacanassāpi hetuatthatā phalassa pabhave pakatiyañca pavattiyā, yathā ‘‘kalalā hoti abbudaṃ, abbudā jāyate pesī’’ti (saṃ. ni. 1.235; kathā. 692), ‘‘himavatā gaṅgā pabhavati, siṅgato saro jāyatī’’ti ca. Avijjādibhāvena ca tadavinābhāvisaṅkhārādibhāvo lakkhīyati, avijjādīhi ca saṅkhārādayo pabhavanti, pakarīyanti cāti tesaṃ pabhavo, pakati ca, tasmā tadatthadīpanatthaṃ ‘‘imasmiṃ sati imassuppādā’’ti hetuatthā bhummanissakkaniddesā katā.

Yasmā cettha ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti saṅkhepena uddiṭṭhassa paṭiccasamuppādassa ‘‘avijjāpaccayā saṅkhārā’’tiādiko niddeso, tasmā yathāvutto atthibhāvo, uppādo ca tesaṃ tesaṃ paccayuppannadhammānaṃ paccayabhāvoti viññāyati. Na hi aniruddhatāsaṅkhātaṃ atthibhāvaṃ, uppādañca anivattasabhāvatāsaṅkhātaṃ, udayāvatthatāsaṅkhātaṃ vā ‘‘satiyeva, na asati, uppādā eva, na nirodhā’’ti antogadhaniyamehi vacanehi pakāsitaṃ muñcitvā añño paccayabhāvo nāma atthi, tasmā yathāvutto atthibhāvo, uppādo ca paccayabhāvoti veditabbo. Yepi hi paṭṭhāne āgatā hetuādayo catuvīsati paccayā, tepi etasseva paccayabhāvassa visesāti veditabbā. Tathā yvāyaṃ mūlahetunidānasambhavapabhavādipariyāyehi, uppādaṭṭhiti pavattaṭṭhiti nimittaṭṭhiti āyūhanaṭṭhiti saṃyogaṭṭhiti palibodhaṭṭhitītiādipariyāyehi ca pakāsito kāraṇattho, sopi ettheva antogadhoti daṭṭhabbo.

584. Mūlakāraṇasaddaṃ apekkhitvā na akāraṇanti napuṃsakaniddeso, akāraṇāti attho. Akāraṇaṃ yadi siyā, suttaṃ paṭibāhitaṃ siyāti dassento ‘‘āsavasamudayā’’ti suttaṃ āharati. Pariyāyo kāraṇaṃ. Vaṭṭakathāya sīsabhāvo vaṭṭahetuno kammassāpi hetubhāvo. Tattha bhavataṇhāyapi hetubhūtā avijjā, tāya paṭicchāditādīnave bhave taṇhāya uppajjanato avijjā visesena sīsabhūtāti ‘‘mūlakāraṇa’’nti vuttā.

Purimāya koṭiyā apaññāyamānāya uppādavirahato niccataṃ gaṇheyyāti āha ‘‘evaṃ cetaṃ, bhikkhave, vuccatī’’tiādi. Tena ito pubbe uppannapubbatā natthīti apaññāyanato purimakoṭiapaññāyanaṃ vuttanti imamatthaṃ dasseti.

585. Avijjātaṇhāhetukkamena phalesu vattabbesu ‘‘sugatiduggatigāmino’’ti vacanaṃ saddalakkhaṇāvirodhanatthaṃ. Pūjitassa hi dvande pubbanipāto. Savarā kira maṃsassa aṭṭhinā alagganatthaṃ punappunaṃ tāpetvā koṭṭetvā uṇhodakaṃ pāyetvā virittaṃ sūnaṃ aṭṭhito muttamaṃsaṃ gāviṃ mārenti. Tenāha ‘‘aggisantāpā’’tiādi. Tattha yathā vajjhagāvī ca avijjābhibhūtatāya yathāvuttaṃ uṇhodakapānaṃ ārabhati, evaṃ puthujjano yathāvuttaṃ duggatigāmikammaṃ. Yathā pana sā uṇhodakapāne ādīnavaṃ disvā taṇhāvasena sītudakapānaṃ ārabhati, evaṃ puthujjano avijjāya nātibalavabhāvato duggatigāmikamme ādīnavaṃ disvā taṇhāvasena sugatigāmikammaṃ ārabhati. Dukkhe hi avijjaṃ taṇhā anuvattati, sukhe taṇhaṃ avijjāti.

586. Katthaci sutte. Ekadhammamūlikaṃ desananti avijjātaṇhāsu ekoyeva dhammo mūlaṃ etissāti ekadhammamūlikā, taṃ, tattha ekaṃ eva dhammaṃ mūlaṃ katvā paṭiccasamuppādadesanaṃ desetīti attho. Upanisīdati phalaṃ etthāti upanisā, kāraṇaṃ, avijjā upanisā etesanti avijjūpanisā. Assādānupassinoti upādāniyesu tebhūmakadhammesu visayabhūtesu assādetabbato assādasaññitaṃ sukhasomanassaṃ anupassanasīlassa. Appahīnāvijjatāya bālalakkhaṇayogena bālassa. Evanti avijjānivutattā, taṇhāsaṃyuttattā ca. Ayaṃ kāyoti ayaṃ mamañceva tumhākañca paccakkhabhūto saviññāṇakakāyo khandhapañcakaṃ. ‘‘Saḷāyatanapaccayā phasso’’ti (mahāva. 1; udā. 1) vacanato phassakāraṇañcetaṃ vuccatīti āyatanacchakkaṃ vā. Samudāgatoti uppanno. Bahiddhā ca nāmarūpanti bahiddhā saviññāṇakakāyo khandhapañcakaṃ, saḷāyatanāni vā. Itthetanti itthaṃ etaṃ. Attano ca paresañca pañcakkhandhā dvādasāyatanāni dvārālambanabhāvena vavatthitāni dvayaṃ nāmāti attho. Dvayaṃ paṭicca phassoti aññattha cakkhurūpādīni dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana ajjhattikabāhirāni āyatanāni, mahādvayaṃ nāma kiretanti vuttaṃ. Ayamettha adhippāyo – aññattha ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādinā (ma. ni. 1.204, 400; 3.421, 425, 426; saṃ. ni. 2.44; 4.60; kathā. 465) cakkhu ceva rūpā ca…pe… mano ceva dhammā cāti vuttāni dvayāni paṭicca cakkhusamphassādayo vuttā. Idha pana ‘‘ayañceva kāyo’’ti cakkhādinissaye sesadhamme cakkhādinissite eva katvā vuttaṃ cakkhādikāyaṃ ekattena ‘‘ajjhattikāyatana’’nti gahetvā, ‘‘bahiddhā ca nāmarūpa’’nti vuttaṃ rūpādiārammaṇaṃ ekatteneva ‘‘bāhirāyatana’’nti tāni ajjhattikabāhirāni āyatanāni paṭicca phasso vutto, tasmā mahādvayametanti.

Evañca katvā attano ca parassa ca pañcahi khandhehi, chahi āyatanehi cāti ayamattho dīpetabbovāti vuttaṃ. ‘‘Ayaṃ kāyo’’ti hi vuttāni sanissayāni cakkhādīni attano pañcakkhandhā, ‘‘bahiddhā nāmarūpa’’nti vuttāni rūpādīni paresaṃ. Tathā ayaṃ kāyo attano cha ajjhattikāni āyatanāni, bahiddhā nāmarūpaṃ paresaṃ bāhirānīti. Aññathā ajjhattikāyatanamatte eva ‘‘ayaṃ kāyo’’ti vuttena ajjhattikāyatanāneva attano pañcakkhandhā hontīti attano ca paresañca pañcahi khandhehi dīpanā na sambhaveyyāti. Saḷevāyatanānīti saḷeva phassakāraṇāni, yehi kāraṇabhūtehi āyatanehi uppannena phassena phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedeti. Ādi-saddena ‘‘etesaṃ vā aññatarena. Avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya sampayuttassā’’tiādi (saṃ. ni. 2.19) yojetabbaṃ. Imasmiñhi sutte saṅkhāre avijjātaṇhānissite eva katvā kāyaggahaṇena viññāṇanāmarūpasaḷāyatanāni gahetvā tasmiṃ kāye saḷāyatanānaṃ phassaṃ taṃnissitameva katvā vedanāya visesapaccayabhāvaṃ dassentena bhagavatā bālapaṇḍitānaṃ atītaddhāvijjātaṇhāmūlako vedanānto paṭiccasamuppādo dassito. Puna ca bālapaṇḍitānaṃ visesaṃ dassentena –

‘‘Yāya ca, bhikkhave, avijjāya nivutassa bālassa, yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā, sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā…pe… dukkhasmāti vadāmī’’ti (saṃ. ni. 2.19) –

Vedanāpabhavaṃ sāvijjaṃ taṇhaṃ dassetvā, upādānabhave ca tannissite katvā ‘‘kāyūpago hotī’’tiādinā jātiādike dassentena paccuppannahetusamuṭṭhānato pabhuti ubhayamūlavasena paṭiccasamuppādo vutto, tabbipariyāyena ca paṇḍitassa paccuppannahetuparikkhayato pabhuti ubhayamūlako paṭilomapaṭiccasamuppādoti.

587. Pūretunti vaḍḍhetuṃ, upacinitunti attho. Duggatigāmikammassa visesapaccayattā avijjā ‘‘avindiyaṃ vindatī’’ti vuttā, tathā visesapaccayo vindiyassa na hotīti ‘‘vindiyaṃ na vindatī’’ti ca. Attanissitāni katvā cakkhuviññāṇādīnaṃ pavattanaṃ uppādanaṃ āyatanaṃ. Sammohabhāveneva anabhisamayabhūtattā aviditaṃ aññātaṃ karoti. Antavirahite javāpetīti vaṇṇāgamavipariyāyavikāravināsadhātuatthavisesayogehi pañcavidhassa niruttilakkhaṇassa vasena a-kāra vi-kāra ja-kāre gahetvā aññesaṃ vaṇṇānaṃ lopaṃ, ja-kārassa ca dutiyassāgamaṃ katvā ‘‘avijjā’’ti vuttaṃ. Byañjanatthaṃ vatvā sabhāvatthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Cakkhuviññāṇādīnaṃ vatthārammaṇāni ‘‘idaṃ vatthu, idaṃ ārammaṇa’’nti avijjāya ñātuṃ na sakkāti avijjā tappaṭicchādikā vuttā. Vatthārammaṇasabhāvachādanato eva avijjādīnaṃ paṭiccasamuppādabhāvassa, jarāmaraṇādīnaṃ paṭiccasamuppannabhāvassa ca chādanato paṭiccasamuppādapaṭiccasamuppannacchādanaṃ veditabbaṃ.

Apaccakkhitvāti paccakkhānaṃ akatvā apaṭikkhipitvā. Upakārakaṭṭho paccayaṭṭho yathā piṇḍapātādi sarīrassa.

Saṅkhatamabhisaṅkharontīti yathā saṅkhataṃ hoti, evaṃ abhisaṅkharonti. Saṅkhārasaddaggahaṇena āgatā saṅkhārā saṅkhārasaddena āgatasaṅkhārā. Yadipi avijjāpaccayā saṅkhārāpi saṅkhārasaddena āgatā, te pana imissā desanāya padhānāti visuṃ vuttā, tasmā ‘‘duvidhā’’ti ettha saṅkhārasaddena āgatasaṅkhāresu abhisaṅkharaṇakasaṅkhāraṃ vajjetvā tadaññe saṅkhārasaddena āgatasaṅkhārā yojetabbā. Saṅkhārasaddena āgatasaṅkhārāti vā samudāyo vutto. Tadekadesā ca idha vaṇṇetabbabhāvena gahitā avijjāpaccayā saṅkhārā, tasmā vaṇṇetabbasabbasaṅgāhakavasena duvidhatā vuttāti veditabbā. ‘‘Paṭhamaṃ nirujjhati vacīsaṅkhāro’’tiādinā (ma. ni. 1.464) vitakkavicāraassāsapassāsasaññāvedanāvacīsaṅkhārādayo vuttā, na avijjāpaccayā saṅkhāresu vuttā kāyasañcetanādayo.

Saṅkhatasaṅkhārā nāma yathāsakaṃ paccayehi saṅkhatattā. Satipi paccayanibbattānaṃ sabbesampi saṅkhatabhāve ‘‘mametaṃ phala’’nti tatthābhimukhena viya kammunā nibbattitattā tebhūmakavipākakaṭattārūpesu sātisayo saṅkhatabhāvoti adhippāyena aṭṭhakathāyaṃ (visuddhi. 2.587) kammanibbattānaṃ abhisaṅkhatasaṅkhāratā vuttā. Pāḷiyaṃ pana tathā āgataṭṭhānassa abhāvato ‘‘tepi …pe… ettheva saṅgahaṃ gacchantī’’ti vuttaṃ. Aniccā vata saṅkhārāti vuttā ubhuādisamuṭṭhānāpi sabbadhammā. Abhisaṅkharaṇakasaṅkhāroti vuccati attano phalassa abhisaṅkharaṇato. Kāyapayogasamuṭṭhāpanavīriyaṃ kāyikavīriyaṃ. Abhisaṅkhārassāti payogavegassa.

Vācaṃ saṅkharotīti vacīsaṅkhāro. Kāyena saṅkharīyatīti kāyasaṅkhāro. Cittena saṅkharīyati, cittaṃ vā saṅkharotīti cittasaṅkhāro. Saṅkhepato pana sabbepi yathārahaṃ saṅkharonti, saṅkharīyantīti ca saṅkhārāti veditabbā. Vuttanti saṅkhāraṭṭhapaccayaṭṭhādimāha.

Namatīti ekantasārammaṇatāya ārammaṇābhimukhaṃ namati. Paritassatīti pipāsati, taṇhāparitāpatāya vā vicalati. Upādiyatīti daḷhaṃ ādiyati. Bhavatīti upapattibhavaṃ sandhāyāha. Bhāvayatīti kammabhavaṃ. Cuti khandhānaṃ maraṇanti ‘‘maranti etenā’’ti vuttaṃ. Dukkhā vedanā uppādadukkhā, ṭhitidukkhāti ca katvā ‘‘dvedhā khaṇatī’’ti vuttaṃ. Āyāso parissamo visādo.

Niddiṭṭhanayadassananti yathāniddiṭṭhavidhisandassanaṃ. Kevala-saddo asammissavācako ca hoti ‘‘kevalā sālayo’’tiādīsu, niravasesavācako ca ‘‘kevalā aṅgamagadhā’’tiādīsu, tasmā dvidhāpi atthaṃ vadati. Tattha asammissassāti sukharahitassa. Na hi ettha kiñci uppādavayarahitaṃ atthi. Sakalassāti sabbabhavādigatassa, sabbakālikassa ca.

588. ‘‘Lakkhaṇekavidhādito’’ti ettha ādi-saddo paccekaṃ parisamāpetabboti dassento āha ‘‘lakkhaṇādito’’ti. Sampayutte, taṃsamaṅgipuggale vā sammohayatīti sammohanarasā. Ārammaṇasabhāvassa chādanaṃ hutvā gayhatīti chādanapaccupaṭṭhānā. ‘‘Āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato āsavapadaṭṭhānā. Paṭisandhijananatthaṃ āyūhanti byāpāraṃ karontīti āyūhanarasā. Rāsikaraṇaṃ vā āyūhanaṃ. Cetanāsabhāvattā cetanā hutvā gayhatīti cetanāpaccupaṭṭhānā. Nāmarūpassa purecārikabhāvena pavattatīti pubbaṅgamarasaṃ. Purimabhavena saddhiṃ ghaṭanaṃ hutvā gayhatīti paṭisandhipaccupaṭṭhānaṃ. Viññāṇena saha, aññamaññañca sampayujjatīti sampayogarasaṃ. Samaṃ pakārehi yogo sampayogo. Visuṃ abhāvo avinibbhogo. Rūpaṃ sampayogābhāvato vikiratīti vikiraṇarasaṃ. Tato eva hi pisiyamānā taṇḍulādayo vikiranti, cuṇṇībhūtā viddhaṃsanti, nāmassa kadāci kusalādibhāvopi atthīti tato visesanatthaṃ ‘‘abyākatapaccupaṭṭhāna’’nti vuttaṃ. ‘‘Acetano abyākato’’ti (visuddhi. 1.311; vibha. aṭṭha. 173) ettha viya anārammaṇatā vā abyākatatā daṭṭhabbā. Āyatanalakkhaṇanti ghaṭṭanalakkhaṇaṃ, āyānaṃ tananalakkhaṇaṃ vā. Dassanassa yathāsakaṃ visayaggahaṇassa karaṇato dassanarasaṃ. ‘‘Dassanādirasa’’nti pana sammohavinodaniyaṃ vuttaṃ. Vatthudvārabhāvapaccupaṭṭhānaṃ yathārahaṃ viññāṇamanoviññāṇadhātūnanti adhippāyo. Vatthuggahaṇañcettha cakkhādipañcakāpekkhaṃ. Akusalavipākupekkhāya aniṭṭhabhāvato dukkhena, itarāya iṭṭhabhāvato sukhena saṅgahitattā ‘‘sukhadukkhapaccupaṭṭhānā’’ti vuttaṃ. Dukkhasamudayattā hetulakkhaṇā taṇhā. ‘‘Tatratatrābhinandinī’’ti (ma. ni. 1.91, 460; saṃ. ni. 5.1081; vibha. 203; mahāva. 14) vacanato abhinandanarasā. Cittassa, puggalassa vā rūpādīsu atittabhāvo hutvā gayhatīti atittabhāvapaccupaṭṭhānā. Amuñcanarasaṃ taṇhādiṭṭhābhinivesavasena. Taṇhādaḷhattaṃ hutvā kāmupādānaṃ, sesāni diṭṭhi hutvā upaṭṭhahantīti taṇhādaḷhattadiṭṭhipaccupaṭṭhānaṃ. Kammupapattibhavavasena bhavassa lakkhaṇādayo yojetabbā.

589. Mohādibhāvatoti ettha ādi-saddena ananubodhādīnaṃ saṅgaho. Dukkhādīsu aññāṇavasena appaṭipatti, asubhādīsu subhādivipallāsavasena micchāpaṭipatti. Diṭṭhivippayuttavasena vā appaṭipatti, diṭṭhisampayuttavasena micchāpaṭipatti. Dvārārammaṇatoti dvārato, ārammaṇato ca chasu dvāresu, chasu ārammaṇesu ca pavattanato. Ayaṃ pana vibhāgo na avijjāya eva, aññesupi paṭiccasamuppādaṅgesu arūpadhammānaṃ labbhatīti āha ‘‘sabbesupī’’ti.

Vipākadhammadhammādibhāvatoti ettha ādi-saddena nevasekkhānāsekkhasaṃyojaniyādibhāve saṅgaṇhāti. Catuyonisaṃvattanatoti catuyonipariyāpannattabhāvanibbattanato.

Lokiyavibhāgādibhāvatoti ettha ādi-saddena abyākatasappaccayasaṅkhatādibhāve saṅgaṇhāti. Sahetukāhetukāditoti ādi-saddena sasaṅkhārāsaṅkhārādibhede saṅgaṇhāti.

Kāmaṃ nāmarūpaṃ paccuppannaddhavasena vuccati, tathāpi yathā paccuppannaṃ, evaṃ atītānāgatampīti addhadvayapariyāpannassāpi nayato gahetabbattā vuttaṃ ‘‘atītādito tividha’’nti.

Sañjātisamosaraṇaṭṭhānatoti viññāṇataṃsampayuttadhammānaṃ uppattipavattidesabhāvato. ‘‘Bhūtappasādaviññāṇato’’ti pāṭho yutto. ‘‘Viññāṇādito’’ti pana paṭhanti. Ekasesanayena bāhirāyatanassāpi saṅgahe sati ādi-saddena tassa saṅgahitatā daṭṭhabbā. Nobhayagocaranti manāyatanamāha. Na hi arūpadhammānaṃ desavasena āsannatā, dūratā vā atthi aviggahattā, tasmā manāyatanassa gocaro manāyatanaṃ sampatto, asampatto vāti na vuccati. Phassādīnampīti ettha phasso tāva phusanasabhāvato, lokiyasāsavādibhāvato ca ekavidho. Paṭighasamphassaadhivacanasamphassabhedato, sahetukādibhāvato ca duvidho. Bhavattayapariyāpannato, vedanāttayasampayogato, ahetukaduhetukatihetukato ca tividho. Yonigativasena catubbidho, pañcavidho ca.

Vedanā anubhavanalakkhaṇato, lokiyasāsavādibhāvato ca ekavidhā. Pañcadvārikamanodvārikabhedato duvidhā. Sukhādibhedato tividhā. Yonigativasena catubbidhā, pañcavidhā ca. Chaḷārammaṇabhedato chabbidhā.

Taṇhā lokassa samudayabhāvato ekavidhā. Duvidhā diṭṭhisampayuttavippayuttabhāvato. Tividhā kāmabhavavibhavataṇhābhedato. Catubbidhā catumaggapaheyyato. Pañcavidhā rūpābhinandanādibhāvato. Chabbidhā chataṇhākāyabhedato.

Upādānaṃ ekavidhaṃ daḷhaggāhabhāvato. Duvidhaṃ taṇhādiṭṭhibhedato. Tividhaṃ bhavattayūpanissayabhāvato. Catubbidhaṃ kāmupādānādibhedato. Pañcavidhaṃ pañcagatisaṃvattanato.

Bhavo ekavidho lokiyasāsavādibhāvato. Duvidho kammupapattibhedato. Tividho kāmabhavādibhedato. Catubbidho caturupādānapaccayato. Pañcavidho pañcagatisaṃvattanato. Chabbidho kāmakammabhavādibhedato. Sattavidho sattaviññāṇaṭṭhitisaṅgahato. Aṭṭhavidho caturupādānapaccayakammabhavādibhedato. Navavidho kāmabhavādibhedato.

Jāti ekavidhā tattha tattha bhave paṭhamābhinibbattibhāvato. Duvidhā rūpakkhandhasaṅkhārakkhandhasaṅgahato. Tividhā bhavattayapariyāpannato. Yonigativasena catubbidhā, pañcavidhā ca. Iminā nayena jarāmaraṇādīnampi ekavidhādibhāvo veditabbo.

590. Sokādīnampi gahitattā aṅgabahuttappasaṅge ‘‘dvādasevā’’ti aṅgavavatthānaṃ veditabbaṃ. Na hi sokādayo aṅgabhāvena vuttā, phalena pana kāraṇaṃ avijjaṃ mūlaṅgaṃ dassetuṃ te vuttā. Jarāmaraṇabbhāhatassa hi bālassa te sambhavantīti sokādīnaṃ jarāmaraṇakāraṇatā vuttā, na pana ‘‘kāyikāya dukkhāya vedanāya phuṭṭho’’ti ca sutte jarāmaraṇanimittañca dukkhaṃ saṅgahitanti taṃ tannimittānaṃ jarāmaraṇabbhāhatassa sambhave sādhakabhāvena vuttaṃ. Yasmā pana jarāmaraṇeneva sokādīnaṃ ekasaṅkhepo kato, tasmā tesaṃ jātipaccayatā yujjati. Jarāmaraṇapaccayabhāve hi avijjāya ekasaṅkhepo kātabbo siyā. Jātipaccayā pana jarāmaraṇaṃ, sokādayo ca sambhavantīti tattha jarāmaraṇaṃ ekantikaṃ aṅgabhāvena gahitaṃ. Sokādayo pana rūpabhavādīsu abhāvato anekantikā kevalaṃ pākaṭena phalena avijjānidassanatthaṃ gahitā. Tena anāgate jātiyā sati tato parāya paṭisandhiyā hetuhetubhūtā avijjā dassitāti bhavacakkassa avicchedo dassito hotīti. Suttañca sokādīnaṃ avijjā kāraṇanti etasseva atthassa sādhakaṃ daṭṭhabbaṃ, na sokādīnaṃ bālassa jarāmaraṇanimittatāmattassa. ‘‘Assutavā puthujjano’’ti hi vacanena avijjā sokādīnaṃ kāraṇanti dassitā, na ca jarāmaraṇanimittameva dukkhaṃ dukkhanti.

Aparo nayo jarāmaraṇampi paccayo, aññathā dvādasaṅgāni na paripūrenti. Kassa pana so paccayo? Sokādīnaṃ. Yadi evaṃ kasmā ‘‘jarāmaraṇapaccayā sokādayo sambhavantī’’ti avatvā ‘‘jātipaccayā jarāmaraṇaṃ, sokādayo ca sambhavantī’’ti vuttanti? Yasmā tadaññenapi dukkhadhammena phuṭṭhassa te sambhavanti, tasmā appahīnasaṃyojanassāpi tesaṃ tappaccayatā na ekaṃsikāti jātipaccayatāva vuttā. Atha vā jarāmaraṇaggahaṇena upapattibhavo saṅgahito. Upādinnakkhandhaparipāko hi āyuno saṃhāni, indriyānaṃ paripāko ca jarā, tesañca bhedo maraṇanti. Sati ca upapattibhave tattha katupacitaṃ, porāṇaṃ vā kammaṃ kammabhavo, kammādiupaṭṭhāne cutianantaraṃ paṭisandhiṃ janetīti upapattibhavo jātiyā paccayo, tasmā jarāmaraṇampi jātiyā paccayatāya paṭiccasamuppādo. Yasmā pana ‘‘bhavapaccayā jātī’’ti ettheva upapattibhavassa jātiyā paccayatā saṅgahitā, tasmā vuttapariyāyasaṅgahato ca ‘‘jarāmaraṇapaccayā jātī’’ti na vuttaṃ. Evaṃ jarāmaraṇassāpi paccayabhāvasiddhito paṭiccasamuppādatāti dvādasaṅgatā vavatthitāti veditabbā. Tenāha ‘‘dvādasevā’’tiādi. Ayaṃ tāvāti ‘‘desanābhedato’’tiādinā vuttaṃ atthasaṃvaṇṇanaṃ sandhāyāha.

Avijjāpaccayāsaṅkhārapadakathāvaṇṇanā

591. Ayaṃ panāti idāni vakkhamānaṃ. ‘‘Katamā ca, bhikkhave, avijjā dukkhe aññāṇa’’ntiādinā (ma. ni. 1.103) suttantesu catuṭṭhānikā avijjā vuttāti ‘‘suttantapariyāyenā’’ti vuttaṃ. Nikkhepakaṇḍe (dha. sa. 1106) pana suttantesu catūsu ṭhānesu kathitāya eva avijjāya aṭṭhasu ṭhānesu kiccajātito kathitattā tadatthavaṇṇanāvasena vibhāvanaṃ kātuṃ ‘‘abhidhammapariyāyenā’’ti ārabhitvā ‘‘vuttañheta’’ntiādi vuttaṃ. Ahāpetvā vibhajitabbaṃ. Vibhajanañhi abhidhammapariyāyo. ‘‘Aṭṭhasu ṭhānesu aññāṇa’’nti ānetvā taṃ sambandhitabbaṃ. Sesaṭṭhānesūti dukkhasamudayesu, pubbantādīsu ca. Ārammaṇavasenāti ārammaṇakaraṇavasenāpi. Idhāti imasmiṃ ‘‘dukkhe aññāṇa’’ntiādike pāṭhe. ti avijjā. Uppannāti asamūhatuppannā, pageva paccuppannā. ‘‘Paṭicchādetvā’’ti ettha vuttaṃ paṭicchādanākāraṃ dassetuṃ ‘‘yāthāvasarasalakkhaṇaṃ paṭivijjhituṃ na detī’’ti vuttaṃ. Rasitabbo paṭivijjhitabbo sabhāvo raso, attano raso saraso, yāthāvo yathābhūto saraso yāthāvasaraso, yo ‘‘pīḷanaṭṭho’’tiādinā (paṭi. ma. 2.8) vutto dukkhasaccappabhedā eva ca pubbantādayo, so eva lakkhitabbattā yāthāvasarasalakkhaṇaṃ. Taṃ paṭivijjhituṃ paccakkhato jānituṃ na deti.

Tadubhayanti pubbantañceva aparantañca atītaṃ, anāgatañca khandhapañcakaṃ. Pubbantāparantabhāgavantatāya vā paccuppannaddhabhūto majjhanto pubbantāparanto. Ayaṃ avijjā ime saṅkhārāti idappaccayatāpaṭiccasamuppannadhammesu paccakkhato jānanākāradassanaṃ. Etthāti etesu dukkhādīsu. Yadipi avijjā dukkhādīsu ārammaṇakaraṇavasenapi pavattati, yathā pana nirodhamagge ārammaṇaṃ kātuṃ asakkontī te jānitukāmassa tappaṭicchādanavasena, anirodhamaggesu nirodhamaggaggahaṇakāraṇabhāvena ca pavattamānā te yāthāvato paṭivijjhituṃ na deti, evaṃ dukkhādīsupīti veditabbaṃ. Tathā hi vuttaṃ ‘‘paṭicchādanavaseneva idhādhippetā’’ti. Dukkhādivisayo andhatamakaro, lobhādīnañca andhatamakarānaṃ paccayabhūto adassanākāro aññāṇaṃ.

592. Puññādayoti puññābhisaṅkhārādayo. Tattha punāti attano santānaṃ apuññaphalato, dukkhasaṃkilesato ca sodhetīti puññaṃ. Hitasukhajjhāsayena puññaṃ karotīti tannipphādanena kārakassa ajjhāsayaṃ pūreti, pujjabhavaṃ nibbattetīti vā puññaṃ. Iti pūrako, pujjanibbattako ca niruttinayena puññanti veditabbo. Puññañca so attano phalassa abhisaṅkharaṇaṭṭhena abhisaṅkhāro cāti puññābhisaṅkhāro. Puññapaṭipakkhato apuññanti vuttavipariyāyena apuññābhisaṅkhāro veditabbo. Samādhipaccanīkānaṃ atidūratāya na iñjati, aniñjañca bhavaṃ abhisaṅkharotīti āneñjābhisaṅkhāro. Kāyena pavattito, kāyato vā pavatto, kāyassa vā saṅkhāroti kāyasaṅkhāro. Vacīcittasaṅkhāresupi eseva nayo. Tattha paṭhamattiko parivīmaṃsanasuttādivasena gahito. Tattha hi ‘‘puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇa’’ntiādinā (saṃ. ni. 2.51) āgataṃ. Dutiyattiko vibhaṅgasuttavasena. Tattha hi ‘‘tayome, bhikkhave, saṅkhārā. Katame tayo? Kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro’’ti (saṃ. ni. 2.28) vuttaṃ.

Vitthārato panātiādi puññābhisaṅkhārādīnaṃ sarūpato, pabhedato ca vibhāvanaṃ. Bhāvanāvaseneva pavattā, na dānasīlavasenāti tattha labbhamānaṃ puññakiriyavatthuṃ dasseti. Evañca katvā arūpāvacaracetanāpi ‘‘bhāvanāvaseneva pavattā’’ti vuttā. Ye pana ‘‘bhāvanāvasenevā’’ti avadhāraṇena abhiññācetanaṃ nivattetīti vadanti, tadayuttaṃ tāsampi avijjāpaccayatāya viya puññābhisaṅkhārabhāvassa ca icchitattā. Aññathā abhiññācittuppādassa puññakiriyavatthūsu asaṅgaho eva siyā, na ca yuttaṃ ‘‘kusalañca puññakiriyavatthuñca na hotī’’ti. Pāṇātipātādīti ādi-saddena na tadavasiṭṭhaakusalakammapathānaṃyeva gahaṇaṃ, atha kho anavasesaakusalakammassāpi gahaṇaṃ daṭṭhabbaṃ.

Itaresu panāti kāyasaṅkhārādīsu. Puññābhisaṅkhārādayo pavattamānā imehi dvārehi pavattantīti dvārato pavattidassanatthaṃ. ‘‘Samavīsati cetanā’’ti kasmā vuttaṃ, yadi kāyavacīviññattiyo samuṭṭhāpentiyo kusalākusalacetanā kāyasaṅkhāro, vacīsaṅkhāroti ca vuccanti, evaṃ sante abhiññācetanāyapi kusalāya tathā pavattāya vacīsaṅkhārabhāvo vattabboti codanaṃ sandhāyāha ‘‘abhiññācetanā’’tiādi. Etthāti kāyavacīsaṅkhāraggahaṇe, kāyavacīsañcetanāggahaṇe vā. Na gahitāti aṭṭhakathāyaṃ na gahitā ‘‘abhiññācetanā viññāṇassa paccayo na hotī’’ti. Kasmā pana na hoti, nanu sāpi kusalā, vipākadhammā cāti? Saccametaṃ, anupacchinnataṇhāvijjamāne pana santāne sabyāpārappavattiyā tassā kusalatā, vipākadhammatā ca vuttā, na vipākuppādanena. Sā pana vipākaṃ uppādentī rūpāvacarameva uppādeyya. Na hi aññabhūmikaṃ kammaṃ aññabhūmikaṃ vipākaṃ uppādetīti. Attanā sadisārammaṇaṃ tiṭṭhānikameva ca uppādeyya cittuppādakaṇḍe rūpāvacaravipākassa kammasadisārammaṇasseva vuttattā. Na ca rūpāvacaravipāko parittādiārammaṇo atthi, abhiññācetanā ca parittādiārammaṇāva hoti. Tasmā vipākaṃ na uppādetīti viññāyati. Kasiṇesu ca uppāditassa catutthajjhānasamādhissa ānisaṃsabhūtā abhiññā. Yathāha ‘‘so evaṃ samāhite citte’’tiādi (dī. ni. 1.244-245; ma. ni. 1.384-386, 431-433; pārā. 12). Tasmā samādhiphalasadisā sā, na ca phalaṃ deti. Dānasīlānisaṃsabhūto tasmiṃ bhave paccayalābho viyāti sāpi vipākaṃ na uppādetīti.

‘‘Yathā ca abhiññācetanā, evaṃ uddhaccacetanāpi na hotī’’ti idaṃ uddhaccasahagatadhamme visuṃ uddharitvā ‘‘tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 725) vuttattā vicāretabbaṃ. Sā pana vicāraṇā heṭṭhā khandhaniddesavaṇṇanāyaṃ akusalakathāyaṃ vicāritā evāti tattha vicāritanayeneva veditabbā. Apicettha yadeke vibhajja vadanti, dassanabhāvanānaṃ abhāvepi yesaṃ puthujjanānaṃ, sekkhānañca dassanabhāvanāhi bhavitabbaṃ, tesaṃ taduppattikāle tehi pahātuṃ sakkuṇeyyā akusalā dassanena pahātabbā, bhāvanāya pahātabbāti ca vuccanti. Puthujjanānaṃ pana bhāvanāya abhāvā bhāvanāya pahātabbacintā natthi. Tena tesaṃ pavattamānā dassanena pahātuṃ asakkuṇeyyāpi bhāvanāya pahātabbāti na vuccanti. Yadi vucceyyuṃ, dassanenapahātabbā bhāvanāyapahātabbānaṃ kesañci kenaci kadāci ārammaṇaārammaṇādhipatiupanissayapaccayehi paccayo bhaveyyuṃ? Na ca paṭṭhāne dassanenapahātabbā bhāvanāyapahātabbānaṃ kenaci paccayena paccayoti vuttā. Sekkhānaṃ pana vijjamānā bhāvanāya pahātuṃ sakkuṇeyyāti bhāvanāya pahātabbā. Teneva sekkhānaṃ dassanena pahātabbā, cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā ukkheṭitattā samukkheṭitattā assāditabbā, abhinanditabbā ca na honti. Pahīnatāya eva somanassahetubhūtā, avikkhepahetubhūtā ca na domanassaṃ, uddhaccañca uppādentīti na te tesaṃ ārammaṇaārammaṇādhipatibhāvaṃ, pakatūpanissayabhāvañca gacchanti. Na hi pahīne upanissāya ariyo rāgādikilese uppādeti.

Vuttañhetaṃ ‘‘sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati…pe… arahattamaggena…pe… paccāgacchatī’’ti (mahāni. 80; cūḷani. mettagūmāṇavapucchāniddesa 27). Na ca puthujjanānaṃ dassanena pahātuṃ sakkuṇeyyā, itaresaṃ na kenaci paccayena paccayo hontīti na sakkā vattuṃ ‘‘diṭṭhiṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi, vicikicchā, uddhaccaṃ uppajjati. Vicikicchaṃ ārabbha vicikicchā, diṭṭhi, uddhaccaṃ uppajjatī’’ti (paṭṭhā. 1.1.407) diṭṭhivicikicchānaṃ uddhaccārammaṇapaccayabhāvassa vuttattā. Ettha hi uddhaccanti uddhaccasahagatacittuppādaṃ sandhāya vuttaṃ. Evañca katvā adhipatipaccayaniddese ‘‘diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjatī’’ti (paṭṭhā. 1.1.415) ettakameva vuttaṃ, na vuttaṃ ‘‘uddhaccaṃ uppajjatī’’ti. Tasmā dassanabhāvanāhi pahātabbānaṃ atītādibhāvena na vattabbattepi yādisānaṃ tāhi anuppattidhammatā āpādetabbā, tesu puthujjanesu vattamānā dassanaṃ apekkhitvā tena pahātuṃ sakkuṇeyyā dassanena pahātabbā, sekkhesu vattamānā bhāvanaṃ apekkhitvā tāya pahātuṃ sakkuṇeyyā bhāvanāya pahātabbā.

Tesu bhāvanāya pahātabbā sahāyavirahā vipākaṃ na janayantīti bhāvanāya pahātabbacetanāya nānākkhaṇikakammapaccayabhāvo na vutto, apekkhitabbadassanabhāvanārahitānaṃ pana puthujjanesu uppajjamānānaṃ sakabhaṇḍe chandarāgādīnaṃ, uddhaccasahagatacittuppādassa ca saṃyojanattayatadekaṭṭhakilesānaṃ anupacchinnatāya aparikkhīṇasahāyānaṃ vipākuppādanaṃ na sakkā paṭisedhitunti uddhaccasahagatadhammānaṃ vipāko vibhaṅge vutto. Yadi evaṃ, apekkhitabbadassanabhāvanārahitānaṃ akusalānaṃ nevadassanena-nabhāvanāyapahātabbatāya navattabbatā āpajjatīti? Nāpajjati, appahātabbānaṃ ‘‘nevadassanena-nabhāvanāya pahātabbā’’ti (dha. sa. tikamātikā 9) vuttattā, appahātabbaviruddhasabhāvattā ca akusalānaṃ.

Evampi te imasmiṃ tike ‘‘navattabbā’’ti vattabbā āpajjantīti? Nāpajjanti, cittuppādakaṇḍe dassitānaṃ dvādasaakusalacittuppādānaṃ dvīhi padehi saṅgahitattā. Yathā hi dhammavasena sabbe saṅkhatadhammā saṅgahitāti uppannattike kālavasena asaṅgahitāpi atītā ‘‘navattabbā’’ti na vuttā cittuppādarūpabhāvena gahitesu navattabbassa abhāvā, evamidhāpi cittuppādabhāvena gahitesu navattabbassa asaṅgahitassa abhāvā navattabbatā navuttāti veditabbā. Yattha hi cittuppādo koci niyogato navattabbo atthi, tattha tesaṃ catuttho koṭṭhāso atthīti yathāvuttapadesu viya tatthāpi bhinditvā bhajāpetabbacittuppāde bhinditvā bhajāpeti ‘‘siyā navattabbā parittārammaṇā’’tiādinā (dha. sa. 1422). Tadabhāvā uppannattike, idha ca tathā na vuttā.

Atha vā yathā sappaṭighehi samānasabhāvattā rūpadhātuyaṃ tayo mahābhūtā sappaṭighāti vuttā. Yathāha ‘‘asaññasattānaṃ anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūta’’nti, evaṃ puthujjanānaṃ pavattamānā bhāvanāya pahātabbasamānasabhāvā bhāvanāya pahātabbāti vucceyyunti? Natthi navattabbatāpasaṅgo. Evañca sati puthujjanānaṃ pavattamānāpi bhāvanāya pahātabbā sakabhaṇḍe chandarāgādayo parabhaṇḍe chandarāgādīnaṃ upanissayapaccayo, rāgo ca rāgadiṭṭhīnaṃ adhipatipaccayoti ayamattho laddho hoti. Yathā pana aphoṭṭhabbattā rūpadhātuyaṃ tayo mahābhūtā na paramatthato sappaṭighā, evaṃ apekkhitabbabhāvanārahitā puthujjanesu vattamānā sakabhaṇḍe chandarāgādayo na paramatthato bhāvanāya pahātabbāti bhāvanāya pahātabbānaṃ nānākkhaṇikakammapaccayatā na vuttā. Na ca dassanenapahātabbā bhāvanāyapahātabbānaṃ kenaci paccayena paccayoti vuttā. Ye hi dassanena pahātabbapaccayā kilesā, na te dassanato uddhaṃ pavattanti. Dassanena pahātabbapaccayassapi pana uddhaccasahagatassa sahāyavekallamattameva dassanena kataṃ, na tassa koci bhāvo dassanena anuppattidhammataṃ āpāditoti tassa ekantabhāvanāyapahātabbatā vuttā. Tasmā tassa tādisasseva sati sahāye vipākuppādanavacanaṃ, asati ca vipākānuppādanavacanaṃ na virujjhatīti.

Tayidaṃ sabbaṃ tesaṃ ācariyānaṃ ahopurisikāmattanti apare. Kasmā? Uddhaccasahagatassa ekantena bhāvanāya pahātabbattā. Evañhi vuttaṃ bhagavatā ‘‘katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo’’ti (dha. sa. 1406). Yadi hi taṃ icchitaṃ siyā, yathā atītārammaṇattike ‘‘niyogā anāgatārammaṇā natthī’’ti (dha. sa. 1433) vatvā vibhajja vuttaṃ, evamidhāpi ‘‘niyogā bhāvanāya pahātabbā natthī’’ti vatvā ‘‘uddhaccasahagato siyā bhāvanāya pahātabbo, siyā na vattabbo’’ti vadeyya. Yā ca taṃ samatthentena ‘‘yadi vucceyyu’’ntiādinā yutti vuttā, sāpi ayutti. Kasmā? Yasmā dassanena pahātabbārammaṇānaṃ rāgadiṭṭhivicikicchāuddhaccānaṃ dassanena pahātabbabhāvo eva icchitoti. Yaṃ pana uddhaccaggahaṇena pāḷiyaṃ uddhaccasahagato cittuppādo vuttoti vatvā taṃ sādhetuṃ adhipatipaccayaniddese uddhaccassa anuddharaṇaṃ nibandhanaṃ vuttaṃ, tampi anibandhanaṃ paṭṭhāne sāvasesapāṭhadassanato. Tathā hi ‘‘atīto dhammo paccuppannassa dhammassa, anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.2) etesaṃ vibhaṅge cetopariyañāṇaggahaṇaṃ katvā ‘‘paccuppanno dhammo paccuppannassa dhammassā’’ti etassa vibhaṅge labbhamānampi na uddhaṭaṃ.

Bhāvanāya pahātabbassa vipākadānaṃ pati dassanena pahātabbassa sahāyabhāvūpagamanaṃ vicāretabbaṃ. Kiṃ avijjādi viya dānasīlādīnaṃ uppattiyāyeva vipākadānasāmatthiyā ṭhānavasena dassanenapahātabbaṃ bhāvanāyapahātabbassa sahāyabhāvaṃ upagacchati, udāhu kilesā viya kammassa paṭisandhidānaṃ patīti? Kiñcettha – yadi tāva purimo pakkho pahīnadassanappahātabbattā sekkhasantāne pavattino bhāvanāpahātabbassa kiriyabhāvo āpajjati pahīnāvijjātaṇhāmāne santāne pavattadānādi viya. Atha dutiyo, tassāpi dassanenapahātabbatā āpajjati apāyagamanīyasabhāvānativattanato, tasmā heṭṭhā vicāritanayeneva uddhaccasahagatassa vipākadānaṃ pati pāḷiyā, aṭṭhakathāya ca avirujjhanavasenettha atthavinicchayo veditabbo.

Sāpīti uddhaccacetanāpi. Viññāṇassa paccayabhāveti sampuṇṇassa vipākaviññāṇassa paccayabhāve. Yadi apanetabbā, kasmā ‘‘samavīsati cetanā’’ti vuttanti tassa kāraṇaṃ dassento āha ‘‘avijjāpaccayā pana sabbāpetā hontī’’ti. Abhiññācetanāyapi paccayabhāvaṃ dasseti. Yadi evaṃ abhiññācetanāya saha ekavīsatīti vattabbaṃ, na, tathā avacanassa vuttakāraṇattā. Taṃ pana itarāvacanassāpi kāraṇanti samānarūpāya ekissā avacane yaṃ kāraṇaṃ apekkhitvā ekā na vuttā, tena kāraṇena vuttāyapi avattabbataṃ dasseti. Ayaṃ tikoti kāyasaṅkhārattiko. Purimattikanti puññābhisaṅkhārattikaṃ. Pavisatīti kathaṃ pavisati. Puññābhisaṅkhāro hi aṭṭhakāmāvacaracetanāpabhedo kāyaduccaritato viramantassa siyā kāyasaṅkhāro, vacīduccaritato viramantassa siyā vacīsaṅkhāro, manodvāre pana uppannā terasapi cetanā puññābhisaṅkhāro ca hoti cittasaṅkhāro ca. Apuññābhisaṅkhāropi kāyaduccaritavasena pavattiyaṃ siyā kāyasaṅkhāro, vacīduccaritavasena pavattiyaṃ siyā vacīsaṅkhāro, dve dvārāni muñcitvā manodvāre pavattiyaṃ siyā cittasaṅkhāro, āneñjābhisaṅkhāro cāti evaṃ dutiyattiko purimattikameva pavisati. Tena vuttaṃ ‘‘atthato puññābhisaṅkhārādīnaṃyeva vasena avijjāya paccayabhāvo veditabbo’’ti.

593. Avijjābhāve bhāvatoti avijjāya atthibhāve saṅkhārānaṃ bhāvato. Na hi avijjāya asati kadāci saṅkhārā sambhavanti. Idāni taṃ avijjāya bhāvaṃ dassento ‘‘aññāṇaṃ appahīnaṃ hotī’’ti āha. Tena maggena anirodho idha avijjāya atthibhāvo, na dharamānatā evāti dasseti. Svāyamattho heṭṭhā vibhāvitoyeva. ‘‘Avijjāsaṅkhāta’’nti ca iminā ñāṇābhāvādiṃ nivatteti. Ayañhi a-kāro ‘‘ahetukā dhammā (dha. sa. dukamātikā 2) abhikkhuko āvāso’’tiādīsu (cūḷava. 76) taṃyoganivattiyaṃ dissati. Abhāvo hettha dīpito. ‘‘Appaccayā dhammā’’ti (dha. sa. dukamātikā 7) taṃsambandhitānivattiyaṃ. Paccayuppannañhi paccayasambandhīti appaccayuppannattāti taṃsambandhitā ettha jotīyati. ‘‘Anidassanā dhammā’’ti (dha. sa. dukamātikā 9) taṃsabhāvanivattiyaṃ. Nidassanañhi daṭṭhabbatā. Atha cakkhuviññāṇaṃ nidassanaṃ na passatīti taggahetabbatānivattiyaṃ. Tathā ‘‘anāsavā dhammā’’ti (dha. sa. dukamātikā 15). ‘‘Appaṭighā dhammā (dha. sa. dukamātikā 10), anārammaṇā dhammā’’ti (dha. sa. dukamātikā 55) taṃkiccanivattiyaṃ. ‘‘Arūpino dhammā (dha. sa. tikamātikā 11), acetasikā dhammā’’ti (dha. sa. dukamātikā 57) tabbhāvanivattiyaṃ. Tadaññathā hi ettha pakāsīyati. ‘‘Amanusso’’ti (dī. ni. 2.321) tabbhāvamattanivattiyaṃ. Manussattamattaṃ natthi, aññaṃ samānanti sadisatā hettha sūcīyati. ‘‘Assamaṇo samaṇapaṭiñño (a. ni. 3.13, 27; pu. pa. 91, 124), aputto’’ti tathā sambhāvanīyaguṇanivattiyaṃ. Garahā hi ettha ñāyati. ‘‘Kacci bhoto anāmayaṃ (jā. 1.15.146; 2.20.129), anudarā kaññā’’ti tadanappabhāvanivattiyaṃ. ‘‘Anuppannā dhammā’’ti (dha. sa. tikamātikā 17) taṃsadisabhāvanivattiyaṃ. Atītānañhi uppannapubbattā, uppādidhammānañca paccayekadesanibbattiyā āraddhuppādabhāvā, kālavinimuttassa ca vijjamānattā uppannānukūlatā, pageva paccuppannānanti tabbidhurabhāvo ettha viññāyati. ‘‘Asekkhā dhammā’’ti (dha. sa. tikamātikā 11) tadapariyosānanivattiyaṃ. Tanniṭṭhānañhettha pakāsīyati. Imesaṃ pana atthānaṃ asambhavato pārisesena yathā kusalapaṭipakkhā dhammā akusalā, evaṃ vijjāpaṭipakkhā avijjāti katvā ñāṇapaṭipakkho dhammo aññāṇanti veditabbaṃ.

Sukhasaññāya gahetvā dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhatāhi viññūhi dukkhantveva gahetabbaṃ saṃsāradukkhaṃ sukhanti saññāya abhinivisitvā, etena tattha taṇhāpavattiṃ dasseti. Ārabhatīti nibbatteti. Taṇhāparikkhāreti taṇhāya ‘‘sukhaṃ subha’’ntiādinā saṅkhate parikkhate, alaṅkateti attho. Taṇhā hi dukkhassa samudayoti ajānanto bālo ‘‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya’’ntiādinā (ma. ni. 1.442) paritassanto kāyasaṅkhāre parikkharoti. Taṇhāparikkhāreti vā taṇhāya parivārabhūte. Taṇhāvatthuṃ hi cakkhādiṃ, rūpādiñca abhisaṅkharitvā taṃsamaṅgīnaṃ dentā saṅkharā taṇhāya upanentā tassā parivārā viya hontīti. Gativisese brahmalokādike. Anekasatapasubaddhabhiṃsano vājapeyyādiko yañño. Amaraṇatthāti gahitā dukkarakiriyā amaratapo. Amaro vā devo vā bhaveyyaṃ, devaññataro vāti pavattitā vatacariyā amaratapo. Dukkhattā vā maro mārako tapo amaratapo. Diṭṭhe adiṭṭhasaddo viya mare amarasaddo daṭṭhabbo.

Jātiādipapātadukkhajananato maruppapātasadisatā puññābhisaṅkhārassa vuttā. ‘‘Mahāpariḷāhajanika’’nti iminā anudahanaṭṭhena tiṇukkāsadisataṃ puññaphalassa dasseti. Appassādatañcāti ca-saddena adhikuṭṭanavinivijjhanaaṅgapaccaṅgapalibhañjanādiṃ saṅgaṇhāti. Tappaccayanti tassa vipariṇāmadukkhasabhāvassa sugatiphalassa paccayabhūtaṃ. Ramaṇīyabhāvena ca assādabhāvena ca gayhamānaṃ puññaphalaṃ dīpasikhāmadhulittasatthadhārāsadisaṃ. Tadattho ca puññābhisaṅkhāro taṃnipātalehanasadiso vutto. ‘‘Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’’tiādinā (ma. ni. 1.469) sukhasaññāya asubhabhāvassa asallakkhaṇeneva ekaccakāmaparibhogoti bālo viya gūthakīḷanaṃ, kilesābhibhūtatāya kodhāratiabhibhūto asavaso maritukāmo viya visakhādanaṃ sampati kiriyākhaṇe, āyatiṃ phalakkhaṇe ca jigucchanīyaṃ, dukkhañca apuññābhisaṅkhāraṃ ārabhati. Lobhasahagatassa vā gūthakīḷanasadisatā, dosasahagatassa visakhādanasadisatā yojetabbā. Sabhayassāpi pisācanagarassa kāmaguṇasamiddhiyā sukhavipallāsahetubhāvo viya āruppavipākānaṃ nirantaratāya, anupalakkhiyamānauppādavayānaṃ dīghasantānatāya agayhamānavipariṇāmānaṃ saṅkhāravipariṇāmadukkhabhūtānampi niccādivipallāsahetubhāvoti, tesaṃ pisācanagarasadisatā, tadabhimukhagamanasadisatā ca āneñjābhisaṅkhārassa yojetabbā.

Avijjābhāvatova saṅkhārabhāvo, na abhāvatoti saṅkhārānaṃ avijjāpaccayabhāve saṅkhepena anvayato, byatirekato ca vuttamatthaṃ suttena samatthetuṃ ‘‘vuttampi ceta’’ntiādinā suttapadaṃ ābhataṃ. Tattha avidvāti aviddasu. Avijjāgatoti avijjāya samannāgato, appahīnāvijjoti adhippāyo.

Paṭṭhānapaccayakathāvaṇṇanā

594. Tāvāti vattabbantarāpekkho nipāto, tena ‘‘avijjā saṅkhārānaṃ paccayo’’ti idaṃ tāva siddhaṃ, idaṃ pana aparaṃ vattabbanti dasseti. ‘‘Idaṃ pana vattabba’’nti yamatthaṃ sandhāya vuttaṃ, taṃ dassetuṃ paccayadhammā nāma yesaṃ paccayā honti, yathā vā paccayā honti, tadubhayesaṃ bahubhāvato anekadhāva paccayā hontīti avijjāyapi taṃ āsaṅkanto pucchi ‘‘katamesaṃ saṅkhārānaṃ kathaṃ paccayo hotī’’ti, puññābhisaṅkhārādayo bahū saṅkhārā vuttā. Avijjā ca tesaṃ paccayo hoti, na sabbesaṃ ekadhāva hoti, tasmā imesaṃ saṅkhārānaṃ evaṃ paccayo hotīti idaṃ vattabbanti attho. Tatrāti tasmiṃ paccayabhāve. Yadipi ‘‘katamesaṃ saṅkhārāna’’ntiādinā asādhāraṇato pucchā āraddhā, ekadesena pana samudāyopalakkhaṇametanti dvādasannaṃ paṭiccasamuppādaṅgānaṃ yathāsakaṃ paccayuppannānaṃ paccayabhāvo vattabboti taṃ dassetuṃ, avijjāya vā paccayabhāve pucchite tappasaṅgena sabbesampi paccayadhammānaṃ paccayabhāvaṃ visajjetukāmo paccaye tāva pāḷinayeneva dassetuṃ ‘‘bhagavatā hī’’tiādi āraddhaṃ. Tattha ca bhagavatā catuvīsati paccayā vuttāti sambandho. Tesaṃ vasena avijjādīnaṃ paccayabhāvo veditabboti adhippāyo.

‘‘Hetu ca so paccayo cā’’ti iminā vacanena hetuno, adhipatipaccayādibhūtassa ca gahaṇaṃ siyāti taṃ nivārento āha ‘‘hetu hutvā paccayo’’ti. Evampi so eva doso āpajjatīti puna āha ‘‘hetubhāvena paccayoti vuttaṃ hotī’’ti. Tena na idha hetusaddena dhammaggahaṇaṃ kataṃ, atha kho dhammassa sattiviseso gahitoti dasseti. Tassa hi paccayasaddassa ca samānādhikaraṇataṃ sandhāya ‘‘hetu ca so paccayo ca, hetu hutvā paccayo’’ti ca vuttaṃ. Evañca katvā parato pāḷiyaṃ ‘‘hetū hetu…pe… hetupaccayena paccayo’’tiādinā (paṭṭhā. 1.1.1) tena tena hetubhāvādiupakārena tassa tassa dhammassa upakārakattaṃ vuttaṃ. Abhidhammaṭṭhakathāyaṃ pana ‘‘yo hi dhammo yaṃ dhammaṃ appaccakkhāya tiṭṭhati vā uppajjati vā, so tassa paccayo’’ti (paṭṭhā. aṭṭha. paccayuddesavaṇṇanā), ‘‘mūlaṭṭhena upakārako dhammo hetupaccayo’’ti (paṭṭhā. aṭṭha. paccayuddesavaṇṇanā) ca evamādinā dhammapaṭṭhānaniddesena dhammato aññā dhammasatti nāma natthīti dhammeheva dhammasattivibhāvanaṃ katanti daṭṭhabbaṃ. Idhāpi vā ‘‘hetu ca so paccayo cā’’ti dhammeneva dhammasattiṃ dasseti. Na hi ‘‘hetupaccayo’’tiādiko uddeso kusalādiuddeso viya dhammappadhāno, atha kho dhammānaṃ upakārakabhāvappadhānoti.

‘‘Eseva nayo’’ti iminā tabbhāvena paccayabhāvaṃ ārammaṇādīsu atidisati ‘‘ārammaṇañca taṃ paccayo cāti ārammaṇapaccayo, ārammaṇaṃ hutvā paccayo, ārammaṇabhāvena paccayoti attho’’ti, na kammadhārayamattaṃ.

595. Vacanāvayavoti sādhanāvayavaṃ sandhāyāha. Vacanasabhāvañhi sādhanaṃ paresaṃ aviditatthañāpanato loke sādhananti pākaṭaṃ paññātaṃ. Tathā hi naṃ avayavalakkhaṇaṃ, vacanasabhāvañca sādhanaṃ, avayavapakkhādīni vacanāni sādhananti ca ñāyavādino vadanti. Paṭiññā, hetūtiādīsūti paṭiññā, hetu, udāharaṇa, upanaya, nigamanāni. Udāharaṇasādhammiyā sādhyasādhanaṃ hetu. Virūpo hetūti ca evamādīsu kāraṇaṃ yaṃ kiñci kāraṇalakkhaṇaṃ, sampāpakalakkhaṇampi vā. Ādi-saddena tassāpi saṅgahetabbatāya, ñāpakalakkhaṇaṃ pana vacanāvayavaggahaṇena gahitaṃ. Kāmaṃ mūlampi kāraṇalakkhaṇaṃ kāraṇameva, kāraṇanti panettha paccayahetu gahito. Mūlanti hetuhetūti kāraṇavisesavisayattā mūlassa visuṃ gahaṇaṃ. Etīti etassa atthavacanaṃ vattatīti, tañca uppattiṭṭhitīnaṃ sādhāraṇavacanaṃ. Tenevāha ‘‘tiṭṭhati vā uppajjati vā’’ti. Ekacco hi paccayo ṭhitiyā eva upakārako hoti yathā pacchājātapaccayo, ekacco uppattiyā eva yathā anantarādiko, ekacco ubhayassa yathā hetuādayo.

Upakārakalakkhaṇoti ca dhammena dhammasattiṃ upakāraṃ dassetīti daṭṭhabbaṃ. Hinoti patiṭṭhāti etthāti hetu, anekatthattā dhātusaddānaṃ hi-saddo mūlasaddo viya patiṭṭhattho veditabbo. Hinoti vā etena kammanidānabhūtena uddhaṃ ojaṃ atiharantena mūlena viya pādapo tappaccayaṃ phalaṃ gacchati pavattati vuddhiṃ viruḷhiṃ āpajjatīti hetu. Attano phalaṃ karotīti kāraṇaṃ. Nidadāti dassentaṃ viya hotīti nidānaṃ. Sambhavati taṃ etasmāti sambhavo. Pabhavati etasmāti pabhavoti paccayahetusaddehi itaresampi samānatthatā veditabbā. Evaṃ santepi kāraṇavisesavisayo hetusaddo, kāraṇasāmaññavisayo paccayasaddoti dassento ‘‘mūlaṭṭhenā’’tiādimāha. Hetuattho, paccayaṭṭho ca heṭṭhā papañcavasena vuttoti taṃ saṅkhippaṃ dassento āha ‘‘saṅkhepato…pe… hetupaccayo’’ti.

Yathā sālivīhibījādīni taṃtaṃosadhīnaṃ sālivīhiādibhāvassa sādhakāni, maṇiādippabhāvatthūni ca nīlādivaṇṇāni nīlādippabhāsādhakāni, evaṃ hetupaccayo yathārahaṃ attanā sampayuttadhammānaṃ kusalādibhāvassa sādhakoti imamatthaṃ dasseti ‘‘so sāliādīna’’ntiādinā. Ācariyānanti ca revatācariyaṃ sandhāyāha. Evaṃ santeti hetupaccayo yadi kusalādibhāvasādhako, evaṃ sati. Na sampajjati na sijjhati. Yathā kusalākusalahetu taṃsamuṭṭhānarūpassa kusalākusalabhāvāya na pariyatto, evaṃ abyākatopi hetu taṃsamuṭṭhānarūpassa abyākatabhāvāya. Sabhāveneva hi taṃ abyākatanti āha ‘‘na hi so tesaṃ kusalādibhāvaṃ sādhetī’’ti. Hetupaccayo ca tesaṃ hotiyevāti āha ‘‘na ca paccayo na hotī’’ti. Idāni tamatthaṃ pāḷiyā samatthetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ. Vinā etenāti etena hetunā abyākatabhāvasādhakena vinā ahetukattā, abyākatabhāvo siddho sabhāvenevāti adhippāyo.

‘‘Yoniso, bhikkhave, manasi karoto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā abhivaḍḍhantī’’tiādi (a. ni. 1.67) vacanehi kusalabhāvassa yonisomanasikārappaṭibaddhatā siddhāti āha ‘‘yonisomanasikārappaṭibaddho kusalabhāvo’’ti. Eteneva akusalaabyākatabhāvāpi kusalabhāvo viya na hetupaṭibaddhāti dassitaṃ hoti. Yaṃ paneke maññeyyuṃ ‘‘ahetukahetussa akusalabhāvo viya sahetukahetūnampi sabhāvatova kusalādibhāvo, aññesaṃ taṃsampayuttānaṃ hetupaṭibaddho’’ti, tassa uttaraṃ vattuṃ ‘‘yadi cā’’tiādimāha. Alobho kusalo vā siyā abyākato vāti yadi alobho sabhāvato kusalo, so kusalasabhāvattā abyākato na siyā. Atha abyākato taṃsabhāvattā kusalo na siyā alobhasabhāvassa adosattābhāvo viya. Yasmā pana ubhayathāpi hoti, tasmā yathā ubhayathā hontesu saddhādīsu sampayuttesu hetupaṭibaddhaṃ kusalādibhāvaṃ pariyesetha, na sabhāvato, evaṃ hetūsupi kusalāditā aññapaṭibaddhā pariyesitabbā, na sabhāvatoti yaṃ vuttaṃ ‘‘sampayuttahetūsu sabhāvatova kusalādibhāvo’’ti, taṃ na yujjati. Sā pana pariyesiyamānā yonisomanasikārādipaṭibaddhā hotīti hetūsu viya sampayuttesupi yonisomanasikārādipaṭibaddho kusalādibhāvo, na hetupaṭibaddhoti siddhaṃ hotīti adhippāyo.

Viruḷhamūlā viyāti etena mūlāni viya mūlānīti dasseti. Tenevāha ‘‘suppatiṭṭhitabhāvasādhanenā’’ti. Svāyaṃ ‘‘kusalo dhammo kusalassa, kusalo dhammo abyākatassa, kusalo dhammo kusalābyākatassa, akusalo dhammo akusalassa, akusalo dhammo abyākatassa, akusalo dhammo akusalābyākatassa, abyākato dhammo abyākatassā’’ti evaṃ sattadhā pañhāvāre niddiṭṭho. Yaṃ pana vuttaṃ hetukiccaṃ dassentena ‘‘hetū hetusampayuttakānaṃ dhammānaṃ, taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti (paṭṭhā. 1.1.1), tattha paṭhamo hetusaddo paccattaniddiṭṭho paccayadhammaniddeso, tenassa hetubhāvena upakārakatā hetupaccayatāti dasseti. Dutiyo paccayuppannavisesanaṃ, tena na yesaṃ kesañci sampayuttakānaṃ hetū hetupaccayena paccayo, atha kho hetunā sampayuttānamevāti dasseti. Nanu ca sampayuttasaddassa sāpekkhattā dutiye hetusadde avijjamānepi aññassa apekkhitabbassa aniddiṭṭhattā hetū attanāva sampayuttakānaṃ hetupaccayena paccayoti ayamattho viññāyatīti? Nāyamekanto. Hetusaddo hi paccattaniddiṭṭho ‘‘hetupaccayena paccayo’’ti ettheva byāvaṭo yadā gayhati, na tadā sampayuttavisesanaṃ hotīti sampayuttaavisiṭṭhā ye keci gahitā bhaveyyunti. Nanu ca yathā ‘‘arūpino āhārā sampayuttakānaṃ dhammānaṃ, arūpino indriyā sampayuttakānaṃ dhammāna’’nti ca vutte dutiyena āhāraggahaṇena, indriyaggahaṇena ca vināpi āhārindriyasampayuttakāva gayhanti, evamidhāpi siyāti? Na, āhārindriyāsampayuttassa vajjetabbassa abhāvato. Vajjetabbābhāvato hi tattha dutiye āhārindriyaggahaṇe asatipi taṃsampayuttakāva gayhantīti taṃ na kataṃ, idha pana vajjetabbaṃ atthīti kattabbaṃ dutiyaṃ hetuggahaṇaṃ. Evampi ‘‘hetū hetusampayuttakāna’’nti ettha hetusampayuttakānaṃ so eva sampayuttakahetūti visesanassa akatattā yo koci hetu yassa kassaci hetusampayuttassa hetupaccayena paccayoti āpajjatīti? Nāpajjati, paccattaniddiṭṭhasseva hetuno puna sampayuttavisesanabhāvena vuttattā. Etadatthameva hi vināpi dutiyena hetusaddena hetusampayuttabhāve siddhepi tassa gahaṇaṃ kataṃ.

Atha vā asati dutiye hetusadde hetusampayuttakānaṃ hetupaccayena paccayo, na pana hetūnanti evampi gahaṇaṃ siyāti tannivāraṇatthaṃ so vutto. Tena hetusampayuttabhāvaṃ ye labhanti, tesaṃ sabbesaṃ hetūnaṃ, aññesampi hetū hetupaccayena paccayoti dassitaṃ hoti. Yasmā pana hetujhānamaggā patiṭṭhāmattādibhāvena aññadhammanirapekkhā, na āhārindriyā viya sāpekkhā eva, tasmā etesveva dutiyaṃ hetādiggahaṇaṃ kataṃ. Āhārindriyā pana āharitabbaīsitabbāpekkhā eva, tasmā te vināpi dutiyena āhārindriyaggahaṇena attanā eva āharitabbe, īsitabbe ca āhārindriyabhūte, aññe ca sampayuttake paricchindantīti taṃ tattha na kataṃ. Idha ca dutiyena hetuggahaṇena paccayuppannānaṃ hetunā, paccayabhūteneva ca sampayuttānaṃ hetūnaṃ, aññesañca paricchinnattā puna visesena kiccaṃ natthīti pañhāvāre ‘‘kusalā hetū sampayuttakānaṃ khandhāna’’ntiādīsu dutiyaṃ hetuggahaṇaṃ na katanti daṭṭhabbaṃ.

596. Ārammaṇabhāvenāti visayabhāvena, ālambitabbabhāvenāti attho. Ārabhitvāpīti pi-saddena imamatthaṃ dasseti – rūpāyatanādimatte yasmiṃ kismiñci ekasmiṃ aṭṭhatvā ‘‘yaṃ yaṃ dhammaṃ ārabbhā’’ti (paṭṭhā 1.1.2) aniyamena sabbarūpāyatanānaṃ…pe… sabbadhammāyatanānañca ārammaṇapaccayabhāvassa vuttattā rūpādibhedena chabbidhesu saṅkhatāsaṅkhatapaññattidhammesu na koci dhammo ārammaṇapaccayo na hotīti. Svāyaṃ ārammaṇapaccayabhāvo heṭṭhā vibhāvito eva. Ālambitvāti gahetvā. Ekantasārammaṇabhāvato anārabbha pavatti eva natthīti āha ‘‘ārabbhevā’’ti. Svāyaṃ ‘‘kusalo dhammo kusalassa, kusalo dhammo akusalassa, kusalo dhammo abyākatassa, akusalo dhammo akusalassa, kusalassa, abyākatassa, abyākato dhammo abyākatassa, kusalassa, akusalassā’’ti evaṃ navappakāro veditabbo.

597. Jeṭṭhakaṭṭhenāti pamukhabhāvena. Attādhīnānañhi patibhūto dhammo adhipati. So tesaṃ pamukhabhāvena pavattati. ‘‘Chandavato kiṃ nāma na sijjhatī’’tiādikaṃ purimābhisaṅkhārūpanissayaṃ labhitvā uppajjamāne cittuppāde chandādayo dhurabhūtā jeṭṭhakabhūtā sampayuttadhamme sādhayamānā vase vattayamānā hutvā pavattanti, sampayuttadhammā ca tesaṃ vasena vattanti hīnādibhāvena tadanuvattanato, tena te adhipatipaccayā honti. Garukātabbampi ārammaṇaṃ tanninnapoṇapabbhārānaṃ assādanapaccavekkhaṇamaggaphalānaṃ attano vase vattayamānaṃ viya paccayo hoti. Tasmā ayaṃ attādhīnānaṃ patibhāvena upakārakattā adhipatipaccayoti daṭṭhabbo. Chandādhipatīti chandasaṅkhāto adhipati, chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ katvā cittuppattikāle uppannassa kattukamyatāchandassetaṃ nāmaṃ. Sesesupi eseva nayo. Kasmā pana yathā hetupaccayaniddese ‘‘hetū hetusampayuttakāna’’nti (paṭṭhā. 1.1.1) vuttaṃ, evamidha ‘‘adhipatī adhipatisampayuttakāna’’nti avatvā ‘‘chandādhipati chandasampayuttakāna’’ntiādinā (paṭṭhā. 1.1.3) nayena vuttanti? Ekakkhaṇe abhāvato. Hetavo hi dve tayopi ekakkhaṇe hetupaccayā honti, mūlaṭṭhena upakārakabhāvassa avijahanato. Adhipati pana jeṭṭhakaṭṭhena upakārako, na ca ekakkhaṇe bahū jeṭṭhakā honti. Tasmā ekato uppannānampi tesaṃ ekakkhaṇe adhipatipaccayabhāvo natthīti ‘‘adhipatī adhipatisampayuttakāna’’nti avatvā ‘‘chandādhipati chandasampayuttakāna’’ntiādinā nayena vuttaṃ.

Yaṃ yaṃ dhammanti yaṃ yaṃ ārammaṇadhammaṃ. Garuṃ katvāti garukāracittīkāravasena vā assādanavasena vā garukārikaṃ laddhabbaṃ avijahitabbaṃ anavaññātaṃ katvā. Te te dhammāti te te garukātabbā dhammā. Tesaṃ tesanti taṃtaṃgarukārakadhammānaṃ. Adhipatipaccayenāti ārammaṇādhipatipaccayena. Svāyaṃ ‘‘kusalo dhammo kusalassa sahajātārammaṇehi, akusalassa ārammaṇeneva, abyākatassa sahajātārammaṇehi, kusalābyākatassa sahajātenevāti kusalamūlā cattāro, akusalo dhammo akusalassa sahajātārammaṇehi, abyākatassa sahajāteneva, tathā akusalābyākatassāti akusalamūlā tayo, abyākato dhammo abyākatassa sahajātārammaṇehi, kusalassa ārammaṇeneva, tathā akusalassāti abyākatamūlā tayo’’ti saṅkhepato dasappakāro adhipatipaccayo. Ettha ca sattadhā sahajātādhipati, sattadhā ārammaṇādhipati veditabbo.

598. Antarāyatīti antaraṃ, byavadhāyakanti attho. Nāssa antaraṃ vijjatīti anantaro, anantaro ca so paccayo cāti anantarapaccayo. ‘‘Atthānantaratā anantarapaccayo, kālānantaratā samanantarapaccayo’’tiādinā bahudhā papañcayanti, asāraṃ ganthavitthāraṃ karonti. Yathā pavattiokāsadānavisesabhāvena natthivigatapaccayā vuttā, na evaṃ anantarasamanantarapaccayā, ete pana cittaniyamahetubhāvena vuttāti taṃ cittaniyamahetubhāvaṃ dassetuṃ ‘‘yo hi esā’’tiādi āraddhaṃ. Tattha manoviññāṇadhātūtiādi cittaniyamoti ettha ādi-saddena santīraṇānantarā voṭṭhabbanaṃ, cutianantarā paṭisandhīti yassa yassa cittassa anantarā yaṃ yaṃ cittaṃ uppajjati, tassa tassa tadanantaruppādaniyamo taṃtaṃsahakāripaccayavisiṭṭhassa purimapurimacittasseva vasena ijjhatīti dasseti.

Atthānantaratāyāti atthena kenaci dhammena anantaratāya. Kālānantaratāyāti kālabhedena anantaratāya. Ācariyānanti idhāpi revatācariyameva sandhāya vuttaṃ. Tatthāti tasmiṃ kālānantaratāya samanantarapaccayabhāve, tasmiṃ vā yathāvuttavirodhe. Bhāvanābalena pana vāritattāti ettha yathā rukkhassa vedhe dinne pupphituṃ samatthasseva pupphanaṃ na hoti, vedhe pana apanīte tāya eva samatthatāya pupphanaṃ hoti, evamidhāpi bhāvanābalena vāritattā samuṭṭhāpanasamatthasseva asamuṭṭhāpanaṃ, tasmiñca apagate tāya eva samatthatāya samuṭṭhāpanaṃ hotīti adhippāyo. Tampi vacanaṃ kālānantaratā natthi sattāhādinā kālena antaritabhāvato. Etadeva ‘‘kālantaritatā atthi’’ icceva vadāma. Nanu ca kālo nāma koci paramatthato natthīti vadeyyāti āsaṅkanto āha ‘‘kālānantara…pe… laddhī’’ti.

Byañjanamattatovettha nānākaraṇaṃ paccetabbaṃ, na atthatoti upacayasantatiadhivacananiruttipadānaṃ viya saddatthamattato nānākaraṇaṃ, na vacanīyatthatoti adhippāyo. Teneva saddatthavisesaṃ dassetuṃ ‘‘katha’’ntiādimāha. Tattha purimapacchimānaṃ nirodhuppādantarābhāvato nirantaruppādanasamatthatā anantarapaccayabhāvo. Rūpakalāpānaṃ viya saṇṭhānābhāvato, paccayapaccayuppannānaṃ sahāvaṭṭhānābhāvato ca ‘‘idamito heṭṭhā, uddhaṃ, tiriya’’nti vibhāgābhāvā attanā ekattamiva upanetvā suṭṭhu anantarabhāvena uppādanasamatthatā samanantarapaccayatā. Uppādanasamatthatāti ca abyāpārattā dhammānaṃ yasmiṃ yadākāre niruddhe, vattamāne vā sati taṃtaṃvisesavanto dhammā honti, tassa sova ākāro vuccatīti daṭṭhabbo. Dhammānaṃ pavattimattameva ca upādāya kālavohāroti nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaphalasamāpattīnaṃ asaññabhavā cavantassa, purimacutipacchimapaṭisandhīnañca nirodhuppādanirantaratāya kālantaratā natthi. Na hi tesaṃ antarā arūpadhammappavatti atthi, yaṃ upādāya kālantaratā vucceyya, na ca rūpadhammappavatti arūpadhammappavattiyā antaraṃ karoti aññasantānattā. Rūpārūpasantatiyo hi dve aññamaññaṃ visadisasabhāvattā aññamaññūpakārabhāvena pavattamānāpi visuṃyeva honti. Ekasantatiyañca purimapacchimānaṃ majjhe pavattamānaṃ taṃsantatipariyāpannatāya antarakārakaṃ hoti. Tādisañca kiñci nevasaññānāsaññāyatanaphalasamāpattīnaṃ majjhe natthi, na ca abhāvo antarakārako hoti abhāvattā eva. Tasmā javanānantarassa javanassa viya, bhavaṅgānantarassa bhavaṅgassa viya ca nirantaratā suṭṭhu anantaratā hotīti tathā uppādanasamatthatā nevasaññānāsaññāyatanacutīnampi daṭṭhabbā. Uppattiyā paccayabhāvo cettha anantarapaccayādīnaṃ pākaṭoti uppādanasamatthatāva vuttā. Paccuppannānaṃ pana dhammānaṃ pubbantāparantaparicchedena gahitānaṃ uppajjatīti vacanaṃ alabhantānaṃ ‘‘atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo’’tiādinā (paṭṭhā. 2.18.4) anantarādipaccayabhāvo vuttoti na so uppattiyā evāti viññāyati. Na hi kusalādiggahaṇaṃ viya paccuppannaggahaṇaṃ aparicchedaṃ. Yato uppattimattasamaṅgino eva gahaṇaṃ siyā. Teneva ca atītattike paṭiccavārādayo na santīti. Tassa ‘‘kusalo dhammo kusalassa, kusalo dhammo abyākatassa, akusalo dhammo akusalassa, akusalo dhammo abyākatassa, abyākato dhammo abyākatassa, abyākato dhammo kusalassa, abyākato dhammo akusalassā’’ti sattadhā bhedo veditabbo.

599. Uppajjamānova saha uppādanabhāvenāti etthāpi uppattiyā paccayabhāvena pākaṭena ṭhitiyāpi paccayabhāvaṃ nidassetīti daṭṭhabbaṃ, aññathā padīpanidassanaṃ na yujjeyya. Padīpo hi pabhāsassa ṭhitiyāpi paccayo, na uppattiyā eva. Paccayuppannānaṃ sahajātabhāvena upakārakatā sahajātapaccayatā. Okkantikkhaṇeti paṭisandhikkhaṇe. Tasmiṃ hi khaṇe nāmarūpaṃ okkantaṃ viya paralokato āgantvā idha mātukucchiādiṃ pavisantaṃ viya uppajjati, tasmā so khaṇo okkantikkhaṇoti vuccati. Ettha ca rūpanti hadayavatthuyeva adhippetaṃ. Tañhi nāmassa, nāmañca tassa sahajātapaccayo hoti. Cittacetasikāti pavattiyaṃ cattāro khandhā paṭisandhikkhaṇe cittasamuṭṭhānānaṃ abhāvato. Rūpino dhammāti hadayavatthuṃ sandhāyāha. Tattha yadipi pubbe ‘‘okkantikkhaṇe nāmarūpa’’nti vuttaṃ, tathāpi tena khaṇantare sahajātapaccayabhāvo rūpadhammānaṃ na nivāritoti tannivāraṇatthamidaṃ vuttanti gahetabbaṃ. Kiñci kāleti keci kismiñci kāleti attho, tena rūpino dhammā keci vatthubhūtā kismiñci paṭisandhikāleti aññesaṃ rūpadhammānaṃ, vatthuno ca pavattiyaṃ arūpadhammānaṃ sahajātapaccayabhāvaṃ pubbe anivāritaṃ nivāreti. Evañca katvā ‘‘kiñci kāla’’nti vā ‘‘kismiñci kāle’’ti vā vattabbe tathā avatvā vibhattivipallāsaṃ katvā vuttaṃ. Tena kiñcīti upayogekavacanaṃ. ‘‘Rūpino dhammā’’ti etena sambandhe paccattabahuvacanaṃ jāyati. ‘‘Kāle’’ti etena sambandhe bhummekavacananti dīpitanti veditabbaṃ. Purimena ca ‘‘eko khandho, vatthu ca tiṇṇannaṃ khandhāna’’nti (paṭṭhā. 1.1.419) ādivacanena nāmasahitaṃ eva vatthu nāmassa paccayoti vattabbe āpanne itarena kevalassa ca tathāvattabbataṃ dasseti. Svāyaṃ sahajātapaccayo ‘‘kusalo dhammo kusalassa, abyākatassa, kusalābyākatassa, akusalo dhammo akusalassa, abyākatassa, akusalābyākatassa, abyākato dhammo abyākatassa, kusalābyākato dhammo abyākatassa, akusalābyākato dhammo abyākatassā’’ti (paṭṭhā. 1.1.419) navavidho veditabbo.

600. Attano upakārakassa upakārakatā aññamaññapaccayatā. Tathā hissa tidaṇḍaṃ nidassitaṃ. Upakārakatā ca aññamaññatāvaseneva daṭṭhabbā, na sahajātatādivasena. Sahajātādipaccayo hontoyeva hi koci aññamaññapaccayo na hoti, na ca sahajātādipaccayadhammehi vinā imassa pavatti atthi. Tathā hi sahajātādipaccayo ca hontoyeva hi koci aññamaññapaccayo hoti. Yadi ca attano upakārakassa upakārakatāmattaṃ aññamaññapaccayo siyā, purejātapacchājātabhāvena upakārassa upakārakā vatthukhandhā aññamaññapaccayā siyuṃ, na ca taṃ icchitaṃ. Tena vuttaṃ ‘‘upakārakatā ca aññamaññavaseneva daṭṭhabbā’’ti. Ayañca uppattiyā, ṭhitiyā ca upakārakoti veditabbo. Ayaṃ pana ‘‘kusalo dhammo kusalassa, akusalo dhammo akusalassa, abyākato dhammo abyākatassā’’ti tividho veditabbo.

601. Taruādīnaṃ pathavī viya adhiṭṭhānākārena pathavīdhātu sesadhātūnaṃ, cakkhādayo cakkhuviññāṇādīnaṃ upakārakā cittakammassa paṭādayo viya nissayākārena khandhādayo taṃtaṃnissayānaṃ khandhādīnaṃ. Pathavīdhātuyaṃ patiṭṭhāya eva hi sesadhātuyo upādārūpāni viya yathāsakaṃ kiccaṃ karonti.

Adhiṭṭhānākārenāti ādhārākārena. Ādhārākāro cettha tesaṃ sātisayaṃ tadadhīnavuttitāya veditabbo. Yato bhūtāni aniddisitabbaṭṭhānāni vuccanti, evañca katvā cakkhādīnampi adhiṭṭhānākārena upakārakatā suṭṭhu yujjati. Na hi yathāvuttaṃ tadadhīnavuttitāvisesaṃ muñcitvā añño cakkhādīsu adesakānaṃ arūpadhammānaṃ adhiṭṭhānākāro sambhavati. Yadipi yaṃ yaṃ dhammaṃ paṭicca ye ye dhammā uppajjanti, tesaṃ sabbesaṃ tadadhīnavuttibhāvo. Yena pana paccayabhāvavisesena cakkhādīnaṃ paṭumandabhāvesu cakkhuviññāṇādayo tadanuvidhānākāreneva pavattanti, svāyamidha tesaṃ tadadhīnavuttitāsiddho visesoti. Evañhi paccayabhāvasāmaññe satipi ārammaṇapaccayato nissayapaccayassa viseso vibhāvito hoti. Svāyaṃ nayo heṭṭhā pakāsitova. Chaṭṭho panāti ettha ‘‘rūpino dhammā arūpīnaṃ dhammānaṃ kismiñci kāle’’ti idaṃ na labbhati. Yaṃ panettha labbhati ‘‘rūpino dhammā kecī’’ti, tattha te eva dhamme dassetuṃ ‘‘cakkhāyatana’’ntiādi niddiṭṭhaṃ. Yaṃ rūpanti hadayavatthuṃ sandhāya vuttaṃ. Ayaṃ pana nissayapaccayo terasavidho. Kathaṃ? Sahajātato kusalamūlā tayo, tathā akusalamūlā, abyākatamūlesu pana purejātaṃ labbhati. Abyākatañhi abyākatassa sahajātampi paccayo hoti, purejātampi kusalassa purejātameva, tathā akusalassa, kusalābyākataṃ sahajātapurejātato kusalassa, sahajātato eva abyākatassa, tathā akusalābyākata’’nti evaṃ terasa.

602. Tadadhīnavuttitāya attano phalena nissitoti yaṃ kiñci kāraṇaṃ nissayoti vatvā tattha yo bhuso nissayo, taṃ upanissayoti niddhāreti. Balavakāraṇabhāvena upakārakoti ārammaṇabhāvavasena anantaraṃ anurūpacittuppādanasamatthatāvasena, kevalañca balavantaṃ kāraṇaṃ hutvā upakārako. Tenāha ‘‘so’’tiādi.

Tattha dānaṃ datvāti deyyadhammaṃ cajitvā. Yāya vā cetanāya so diyyati, sā cetanā dānaṃ. Datvāti taṃ cetanaṃ pariyodapetvā visuddhaṃ katvā. Sīlaṃ samādiyitvāti pañcaṅgadasaṅgādivasena niccasīlaṃ gaṇhitvā. Iminā samādānaviratiyeva dassitā, sampattaviratisamucchedaviratiyo pana loke ‘‘sīla’’nti apākaṭattā na vuttā. Kiñcāpi na vuttā, ārammaṇapaccayo pana hontiyeva. Tattha samucchedavirati sekkhānaṃyeva kusalassa ārammaṇaṃ hoti, na itaresaṃ. Uposathakammanti ‘‘pāṇaṃ na hane, na cādinnamādiye’’ti (su. ni. 402) evaṃ vuttaṃ uposathasīlaṃ. Taṃ garuṃ katvā paccavekkhatīti taṃ yathāvuttaṃ kusalaṃ sekkhopi puthujjanopi paccavekkhati, arahāpi taṃ paccavekkhateva. Arahatopi hi pubbe kataṃ kusalaṃ kusalameva. Yena pana cittena paccavekkhati, taṃ kiriyacittaṃ nāma hoti. Tasmā ‘‘kusalo kusalassā’’ti imasmiṃ adhikāre na labbhati. Pubbe suciṇṇānīti ‘‘datvā katvā’’ti hi āsannakatāni vuttāni, iminā na āsannakatānīti veditabbāni, dānādīhi vā sesāni kāmāvacarakusalāni dassetuṃ idaṃ vuttaṃ. Jhānā vuṭṭhahitvāti jhānaṃ samāpanno jhānato vuṭṭhahitvā. ‘‘Jhānaṃ vuṭṭhahitvā’’tipi pāḷi. Sekkhā gotrabhunti sotāpannaṃ sandhāya vuttaṃ. So hi gotrabhuṃ paccavekkhati. ‘‘Vodāna’’nti idaṃ pana sakadāgāmianāgāmino sandhāya vuttaṃ. Tesañhi taṃ cittaṃ vodānaṃ nāma hoti. Sekkhāti sotāpannasakadāgāmianāgāmino. Maggā vuṭṭhahitvāti maggaphalabhavaṅgātikkamavasena attanā paṭiladdhamaggā vuṭṭhahitvā, suddhamaggatoyeva pana vuṭṭhāya paccavekkhaṇaṃ nāma natthi. Ādi-saddena ‘‘kusalaṃ aniccato dukkhato anattato vipassantī’’ti (paṭṭhā. 1.1.404) evamādiṃ saṅgaṇhāti. Yadipi nānattaṃ akatvāva vibhatto, tathāpi idampi ārammaṇādhipatiārammaṇūpanissayānaṃ visesoti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ.

Nesaṃ cittacetasikānaṃ anantarapaccayaanantarūpanissayānaṃ nikkhepaviseso atthi. Yasmā purimo abyākatadhammavasena pavatto, itaro kusalādivasenapīti sopi nikkhepaviseso atthato ekībhāvameva gacchati sabbesupi cittuppādesu tadubhayassa icchitabbattā. Evaṃ santepītiādi anantaraanantarūpanissayānaṃ visesadassanaṃ. Yathā hītiādi anantarūpanissayassa sambhavadassanaṃ.

Pakatoti ettha pa-kāro upasaggo, so attano phalassa uppādanasamatthabhāvena suṭṭhukatataṃ dīpeti. Tathā ca kataṃ attano santāne kataṃ hotīti āha ‘‘attano santāne’’tiādi. Karaṇañca duvidhaṃ nipphādanaṃ, upasevanañcāti taṃ dassetuṃ ‘‘nipphādito vā’’tiādi vuttaṃ. Tattha nipphādanaṃ hetupaccayasamodhānena phalassa nibbattanaṃ. Upasevanaṃ pana kāye allīyāpanavasena upayogūpasevanaṃ, vijānanasañjānanādīnaṃ vasena ārammaṇūpasevanañca. Teneva anāgatānampi utusampadādīnaṃ ārammaṇūpasevanena upasevitānaṃ pakatūpanissayatā vuttā hoti, pageva atītapaccuppannānaṃ. Paccuppannassāpi hi ‘‘paccuppannaṃ utubhojanaṃ senāsanaṃ upanissāya jhānaṃ uppādetī’’tiādivacanato (paṭṭhā. 2.18.8) pakatūpanissayabhāvo labbhatīti. Pakatiyā evāti paccayantarasaṅkararahitena attano sabhāveneva. Upanissayoti balavakāraṇaṃ katvā. Anekappakārato pabhedo veditabbo pañhāvāre āgatanayena. Paccayavāre pana –

‘‘Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo, purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ kesañci, kusalā abyākatānaṃ, akusalā akusalānaṃ, kusalānaṃ kesañci, akusalā abyākatānaṃ, abyākatā abyākatānaṃ, abyākatā kusalānaṃ, abyākatā akusalānaṃ, puggalopi, senāsanampi upanissayapaccayena paccayo’’ti (paṭṭhā. 1.1.9).

Tattha ye purimā yesaṃ pacchimānaṃ anantarūpanissayo honti, te tesaṃ sabbesampi ekanteneva honti, na kesañci kadāci. Tasmā yesu padesu anantarūpanissayo labbhati, tesu ‘‘kesañcī’’ti na sakkā vattunti na vuttaṃ. Ye pana purimā yesaṃ pacchimānaṃ ārammaṇūpanissayo vā pakatūpanissayo vā honti, te tesaṃ, na sabbesaṃ ekantena honti. Yesaṃ uppattivibandhakā paccayā balavanto honti, tesaṃ na bhavanti, itaresaṃ bhavanti. Tasmā yesu padesu anantarapaccayo na labbhati, tesu ‘‘kesañcī’’ti vuttaṃ. Siddhānaṃ paccayadhammānaṃ yehi paccayuppannehi bhavitabbaṃ, tesaṃ ‘‘kesañcī’’ti ayamettha attho.

Kasiṇapaññattiyā ārammaṇūpanissayatābhāvato ekaccāya paññattiyā saddhiṃ sabbo dhammo ārammaṇūpanissayo, anantarātīto cittacetasikarāsi anantarūpanissayo, kusalākusalavipākakiriyārūpavasena pañcavidho pakatūpanissayoti ayamettha saṅkhepo. Vitthāro pana paṭṭhānaṭṭhakathāyaṃ veditabbo.

603. Paṭhamataranti paccayuppannato puretaraṃ. Ayañhi purejātapaccayo rūpadhammavaseneva labbhati. Paccayuppanno ca arūpadhammāyeva. Tenāha ‘‘vattamānabhāvena upakārako’’ti. Nissayārammaṇākārādīhi visiṭṭhā purejātabhāvena vinā upakārakabhāvaṃ agacchantānaṃ vatthārammaṇānaṃ purejātākārena upakārakatā purejātapaccayatā. Evaṃ vatthārammaṇavasena duvidhe purejātapaccaye ‘‘cakkhāyatana’’ntiādi vatthuvasena vuttaṃ, ‘‘rūpārammaṇa’’ntiādi ārammaṇavasena.

Yaṃ rūpanti hadayavatthuṃ sandhāyāha. Tattha ‘‘kiñci kāle’’ti pavattikālavasena vuttaṃ. ‘‘Kiñci kālena’’ iti paṭisandhikālavasena. Yāni ārammaṇapurejātena vinā na vattanti, tesaṃ cakkhuviññāṇādīnaṃ ārammaṇapurejātadassanena manodvārepi yaṃ yaṃ ārammaṇapurejātena vattati, tassa tassa ārammaṇapaccayabhūtaṃ sabbaṃ rūparūpaṃ ārammaṇapurejātanti dassitameva hoti. Tathā hi vuttaṃ pañhāvāre ‘‘ārammaṇapurejātaṃ sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassantī’’tiādi (paṭṭhā. 1.1.424). ‘‘Abyākato dhammo abyākatassa dhammassa purejātapaccayena paccayo, abyākato dhammo kusalassa dhammassa purejātapaccayena paccayo, abyākato dhammo akusalassa dhammassa purejātapaccayena paccayo’’ti (paṭṭhā. 1.1.424) abyākatamūlakā tayova vārā. Te ca paccekaṃ vatthupurejātaṃ, ārammaṇapurejātanti dvidhā vibhattā.

604. Paccayuppannadhammassa puretaraṃ siddhabhāve sati paccayadhammassa pacchājātatāti vuttaṃ ‘‘purejātāna’’nti. Ayañca nayo rūpadhammesu eva labbhati, na arūpadhammesūti vuttaṃ ‘‘rūpadhammāna’’nti. Yadi paccayuppannadhammā puretarameva jātā, kathaṃ paccayabhāvoti āha ‘‘upathambhakattenā’’ti. Pacchājātena hi vinā santānāvicchedahetubhāvaṃ agacchantānaṃ dhammānaṃ ye pacchājātākārena upakārakā, tesaṃ sā vippayuttākārādīhi visiṭṭhā upakārakatā pacchājātapaccayatā. Evaṃ sabbapaccayānaṃ paccayantarākāravisiṭṭhā upakārakatā yojetabbā. ‘‘Gijjhapotakasarīrānaṃ āhārāsācetanā viyā’’ti etena manosañcetanāhāravasena pavattamānehi arūpadhammehi rūpakāyassa upatthambhitabhāvaṃ dasseti. Teneva ‘‘āhārāsā viyā’’ti avatvā cetanāggahaṇaṃ kataṃ. Kāyassāti catusamuṭṭhānikabhūtupādāyarūpasaṅkhātassa rūpakāyassa. Saṅkhepato ṭhapetvā rūpadhamme avisiṭṭho arūpakkhandho pacchājātapaccayo. So jātivasena kusalo, akusalo, vipāko, kiriyāti catubbidhoti veditabbaṃ.

605. Kusalādibhāvena attanā sadisassa payogena karaṇīyassa punappunaṃ karaṇaṃ pavattanaṃ āsevanaṭṭho, attasadisasabhāvatāpādanaṃ vāsanaṃ vā. Purimapurimābhiyogo viyāti uggahaṇasavanadhāraṇādipurimāpurimāsevanā viya. Tīsu pana etesu purimā purimāti samanantarātītā daṭṭhabbā. Kasmā panettha anantarapaccaye viya ‘‘purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatāna’’ntiādinā bhinnajātiyehi saddhiṃ niddeso na katoti? Attano gatiṃ gāhetuṃ asamatthattā. Bhinnajātikā hi bhinnajātikānaṃ āsevanaguṇena paguṇabalavabhāvaṃ sampādentā attanova kusalādibhāvasaṅkhātaṃ gatiṃ gāhetuṃ na sakkuṇanti. Tasmā tehi saddhiṃ niddesaṃ akatvā ye yesaṃ vāsanāsaṅkhātena āsevanaguṇena paguṇabalavabhāvavisiṭṭhaṃ attano kusalādibhāvasaṅkhātaṃ gatiṃ gāhetuṃ samatthā, tesaṃ tehi samānajātikeheva saddhiṃ niddeso katoti daṭṭhabbo.

Atha vipākābyākataṃ kasmā na gahitaṃ? Āsevanābhāvato. Vipākābyākatañhi kammavasena vipākabhāvappattaṃ kammapariṇāmitaṃ hutvā pavattamānaṃ nirussāhaṃ dubbalaṃ santaṃ āsevanaguṇena attano sabhāvaṃ gāhetvā paribhāvetvā neva aññaṃ vipākaṃ pavatteti, na ca purimavipākānubhāvaṃ gahetvā uppajjati, atha kho kammavegakkhittaṃ patitaṃ viya hutvā uppajjati. Tasmā sabbathāpi vipāke āsevanā natthīti na gahitaṃ. Kusalākusalakiriyānantaraṃ uppajjamānampi sakammapaṭibaddhavuttitāya āsevanaguṇaṃ na gaṇhātīti kusalādayopi tassa āsevanapaccayo na honti. Nānājātikattāpi cete tassa āsevanādhānaṃ na karonteva. Bhūmito, pana ārammaṇato vā nānājātikatā nāma natthīti parittakusalakiriyā mahaggatakusalakiriyānaṃ, saṅkhārārammaṇañca kusalaṃ nibbānārammaṇassa āsevanapaccayo hotiyeva. Svāyaṃ ‘‘kusalo dhammo kusalassa, akusalo dhammo akusalassa, abyākato dhammo abyākatassa āsevanapaccayena paccayo’’ti (paṭṭhā. 1.1.426) tidhāva vutto. Abyākataggahaṇena āvajjanavajjitā kiriyadhammā gahitā.

606. Cittapayogo cittakiriyā, āyūhananti attho. Yathā hi kāyavacīpayogo viññatti, evaṃ cittapayogo cetanā. Tena hi sā uppannakiriyatāvisiṭṭhe santāne sesapaccayasamāgame pavattamānānaṃ vipākakaṭattārūpānampi teneva santānavisesena kiriyābhāvena upakārikā hoti. Tassa hi kiriyābhāvassa pavattattā tesaṃ pavatti, na aññathā. Sahajātānaṃ pana āyūhanakiriyābhāvena pavattamānā upakārikāti kiṃ vattabbaṃ. Kammanti ca cetanākammameva adhippetaṃ. Na hi cetanāsampayuttaṃ kammaṃ abhijjhādi kammapaccayo hoti. Satipi vipākadhammabhāve cetanāvajjānaṃ ataṃsabhāvattā vipākāpi cetanā sahajātakammapaccayo hotiyeva, svāyaṃ kammapaccayo jātivasena catubbidhoti sabbaṃ vattabbaṃ.

607. ‘‘Nirussāhasantabhāvenā’’ti etena saussāhehi vipākadhammadhammehi kusalākusalehi sārammaṇādibhāvena sadisānampi asadisaṃ vipākabhāvaṃ dasseti. So hi vipākānaṃ payogena asādhetabbatāya payogena, aññathā vā sesapaccayesu siddhesu kammassa kaṭattā eva sijjhanato nirussāho santabhāvo hoti, na kilesavūpasantabhāvo. Tathāsantabhāvato eva hi bhavaṅgādayo duviññeyyā. Pañcadvārepi hi javanappavattiyā rūpādīnaṃ gahitatā viññāyati, abhinipātasampaṭicchanasantīraṇamattā pana vipākā duviññeyyā eva. Nirussāhasantabhāvāyāti nirussāhasantabhāvatthāya. Etena tappaccayavantānaṃ avipākānampi rūpadhammānaṃ vipākānukūlaṃ pavattiṃ dasseti. Pavattetiādi pañhāvāranayaṃ gahetvā vuttaṃ. Paṭiccavāre pana ‘‘vipākā cattāro khandhā arūpino aññamaññaṃ vipākapaccayena paccayo’’tiādinā (paṭṭhā. 1.1.14) āgatā. Ettha ca yesaṃ ekantena vipāko vipākapaccayo hoti, tesaṃ vasena nayadassanaṃ katanti daṭṭhabbaṃ. Na hi āruppe kāmarūpabhūmīsu viya vipāko rūpassa paccayo hoti.

608. Satipi janakabhāve upatthambhakattaṃ āhārānaṃ padhānakiccanti āha ‘‘rūpārūpānaṃ upatthambhakattenā’’ti. Upatthambhakattañhi satipi janakatte arūpīnaṃ āhārānaṃ, āhārajarūpasamuṭṭhāpakarūpāhārassa ca hoti. Asatipi catusamuṭṭhānikarūpūpatthambhakarūpāhārassa, asati pana upatthambhakatte āhārānaṃ janakattaṃ natthīti upatthambhakattaṃ padhānaṃ. Atha vā janayamānopi āhāro avicchedavasena upatthambhento janetīti upatthambhanabhāvo eva āhārabhāvoti ‘‘upatthambhakattenā’’ti vuttaṃ. Keci pana ‘‘rūpāhāro attanā janitassa āhārapaccayo na hoti, aññena janitassa hoti, tasmā ‘upatthambhakattenā’ti vutta’’nti vadanti. Taṃ ‘‘āhāro rūpassa paccayo honto āhārapaccayo na hotīti viruddhameta’’nti apare nānujānanti. Rūpāhāro cettha rūpadhammānaṃ eva āhārapaccayo hoti. Arūpāhārā pana rūpadhammānampi āhārapaccayo honti. Tañca kho na kevalaṃ cittasamuṭṭhānānaṃ rūpānameva, atha kho kadāci kaṭattārūpānampīti dassetuṃ ‘‘pañhāvāre panā’’tiādi vuttaṃ.

609. Adhipatiyaṭṭhenāti ettha na adhipatipaccayadhammānaṃ viya pavattinivārake abhibhavitvā pavattanena garubhāvo adhipatiyaṭṭho, atha kho dassanādikiccesu cakkhuviññāṇādīhi, jīvane kammajarūpehi arūpadhammehi ca jīvantehi, manane sampayuttadhammehi, sukhitādibhāve sukhitādīhi, adhimokkhapaggahūpaṭṭhānāvikkhepapajānanesu, ‘‘anaññātaṃ ñassāmī’’ti pavattiyaṃ ājānane, aññātāvibhāve ca saddhādisahajātehīti evaṃ taṃtaṃkiccesu cakkhādipaccayehi dhammehi cakkhādīnaṃ anuvattanīyatā. Tesu hi kiccesu cakkhādīnaṃ issariyaṃ, tappaccayānañca tadanuvattanena tattha pavatti. Kasmā panettha itthipurisindriyadvayaṃ na gahitaṃ, nanu cetampi liṅgādīhi anuvattīyatīti? Saccaṃ anuvattīyati, na pana paccayabhāvato. Yathā hi jīvitāhārā yesaṃ paccayā honti, tesaṃ anupālakaupatthambhakā, atthiavigatapaccayabhūtā ca honti, na evaṃ itthipurisabhāvā liṅgādīnaṃ kenaci pakārena upakārakā honti. Yato paccayā siyuṃ, kevalaṃ pana yathāsakehi eva paccayehi pavattamānānaṃ liṅgādīnaṃ yathā itthiādiggahaṇassa paccayabhāvo hoti, tato aññenākārena taṃsahitasantāne appavattito liṅgādīhi anuvattanīyatā, indriyatā ca tesaṃ vuccati. Tasmā na tesaṃ indriyapaccayabhāvo vutto. Cakkhādayo arūpadhammānaṃyevāti ettha sukhindriyadukkhindriyānipi cakkhādiggahaṇena gahitānīti daṭṭhabbāni.

610. Lakkhaṇārammaṇūpanijjhānabhūtānaṃ vitakkādīnaṃ vitakkanādivasena ārammaṇaṃ upagantvā nijjhānaṃ pekkhanaṃ, cintanaṃ vā vitakkādīnaṃyeva āveṇiko byāpāro upanijjhāyanaṭṭho. ‘‘Ṭhapetvā dvipañcaviññāṇe sukhadukkhavedanādvaya’’nti vatvāpi ‘‘satta jhānaṅgānī’’ti vacanena ajhānaṅgānaṃ upekkhācittekaggatānaṃ nivattanaṃ katanti daṭṭhabbaṃ. Yadi evaṃ ‘‘satta jhānaṅgānī’’ti eteneva siddhe ‘‘ṭhapetvā sukhadukkhavedanādvaya’’nti kasmā vuttaṃ? Vedanābhedesu pañcasu sukhadukkhadvayassa ekantena ajhānaṅgabhāvadassanatthaṃ jhānaṅgaṭṭhāne niddiṭṭhattā, satipi vā jhānaṅgavohāre vedanābhedadvayassa ekantena jhānapaccayattābhāvadassanatthaṃ. Upekkhācittekaggatānaṃ pana yadipi jhānapaccayattābhāvo atthi, najhānapaccayabhāvo pana natthīti sabbānipi satta jhānaṅgānīti ettha gahaṇaṃ kataṃ. Tattha ‘‘sabbānipī’’ti vacanaṃ sabbakusalādibhedasaṅgaṇhanatthaṃ, na pana sabbacittuppādagatasaṅgaṇhanatthanti daṭṭhabbaṃ. Yesaṃ pana ‘‘ṭhapetvā dvipañcaviññāṇe vedanāttaya’’nti pāṭho, tesaṃ yathāvutto vicāro cittekaggatāvaseneva veditabbo.

611. Yato tato vāti sammā vā micchā vāti attho. Pañhāvāre panātiādi yadipi paccayaniddese taṃsamuṭṭhānaggahaṇena so attho ñāpito eva, pañhāvāre pana sarūpeneva gahitoti dassanatthaṃ vuttaṃ. Ete pana dvepi…pe… na labbhanti ‘‘yathāsaṅkhya’’nti vacanaseso veditabbo. Paṭṭhānaṭṭhakathāyaṃ pana ‘‘dvepi jhānamaggapaccayā ahetukacittesu na labbhantī’’ti vuttaṃ. Tenassa kathamavirodhoti? Adhippāyavasena. Ayañhi tattha adhippāyo – ahetukacittesu eva jhānamaggapaccayā na labbhanti, na sahetukacittesūti sahetukacittesu alābhābhāvadassanatthaṃ vuttaṃ, na ahetukacittesu lābhābhāvadassanatthanti. Evañhi atthe gayhamāne ahetukacittesu katthaci kassaci lābho na nivāritoti viññāyati. Tena savitakkāhetukacittesu jhānapaccayassa sambhavo anuññāto hoti. Tattha hi yena alābhena dhammasaṅgaṇiyaṃ manodhātuādīnaṃ saṅgahasuññatavāresu jhānaṃ na uddhaṭaṃ, taṃ alābhaṃ sandhāya jhānapaccayassapi ahetukacittesu alābho vutto. Yathā hi sahetukacittuppādesu vitakkādīnaṃ sahajāte saṅkaḍḍhitvā ekattagatabhāvakaraṇaṃ upanijjhāyanabyāpāro balavā, na tathā ahetukacittuppādesūti. Idha pana dubbalampi upanijjhāyanaṃ yadi kiñcimattampi atthi, na tena upakārakatā na hotīti savitakkāhetukacittesupi jhānapaccayaṃ anujānantena ‘‘ete pana dvepi jhānamaggapaccayā dvipañcaviññāṇāhetukacittesu na labbhantī’’ti (paṭṭhā. aṭṭha. paccayuddesavaṇṇanā) vuttaṃ. Paccayakathā nāma samantapaṭṭhānanissitā, na dhammasaṅgaṇīnissitāti.

612. Samaṃ avisamaṃ, sammā, saha vā pakārehi yuttatāya ekībhāvūpagamena viya upakārakatā sampayuttapaccayatā. Kā pana sā pakārehi yuttatāti āha ‘‘ekavatthukaekārammaṇaekuppādekanirodhasaṅkhātenā’’ti. Tattha ye ekavatthukā, te sampayuttāti ettake vuccamāne avinibbhogarūpesu ekaṃ mahābhūtaṃ sesamahābhūtupādārūpānaṃ nissayapaccayo hoti, tena tāni ekavatthukāni, cakkhādinissayabhūtāni vā bhūtāni ekaṃ vatthu etesu nissitanti ekavatthukānīti kappentassa tesaṃ sampayuttatāpatti siyāti tannivāraṇatthaṃ ekārammaṇaggahaṇaṃ. Ye ekavatthukā, ekārammaṇā ca, te sampayuttāti evampi cutiāsannānaṃ sampaṭicchanasantīraṇādīnaṃ sampayuttatā āpajjeyyāti ekuppādaggahaṇaṃ. Ye ekavatthukekārammaṇekuppādā, te sampayuttāti kiṃ pana nānānirodhāpi evaṃtividhalakkhaṇā honti, udāhu ekanirodhā evāti vicāraṇāyaṃ ekanirodhā eva evaṃlakkhaṇā hontīti dassanatthaṃ ‘‘ekanirodhā’’ti vuttaṃ.

Paṭilomato vā ekanirodhā sampayuttāti vuccamāne ekasmiṃ khaṇe nirujjhamānānaṃ rūpārūpadhammānaṃ sampayuttatā āpajjeyyāti ‘‘ekuppādā’’ti vuttaṃ. Evampi avinibbhogarūpānaṃ atthi ekuppādekanirodhatāti tesampi sampayuttatā āpajjeyyāti tannivāraṇatthaṃ ekārammaṇaggahaṇaṃ. Ye ekārammaṇā hutvā ekuppādekanirodhā, te sampayuttāti ayañca nayo ekavatthukesu eva labbhati, na nānāvatthukesūti dassanatthaṃ ekavatthukaggahaṇaṃ. Ye ekavatthukekārammaṇekuppādekanirodhā, te sampayuttāti pañcavokārabhavāpekkhāya cetaṃ ekavatthukaggahaṇaṃ. Āruppe pana vatthuyeva natthīti kuto ekavatthukaggahaṇassa avasaro.

613. Aññamaññaṃ sambandhatāya yuttānampi samānānaṃ vippayuttabhāvena visaṃsaṭṭhatāya nānattūpagamena upakārakatā vippayuttapaccayatā. Ayañca vippayuttatā na sampayuttapaccayatāya viya aññamaññaṃ paccayapaccayuppannadhammavasena gahetabbā, atha kho visuṃyeva. Tattha hi arūpadhammānaṃ samānajātiyatāya samadhuraṃ, idha rūpārūpadhammānaṃ vijātiyatāya vidhuraṃ. Tena vuttaṃ ‘‘yuttānampi…pe… vippayuttapaccayatā’’ti. Na hi vatthusahajātapacchājātavasena ayuttānaṃ rūpādīnaṃ ārammaṇādibhāvena upakārakānaṃ vippayuttānampi vippayuttapaccayatā atthi. Yathā hi ‘‘vatthu khandhānaṃ vippayuttapaccayena paccayo, sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ, pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo’’tiādivacanato (paṭṭhā. 1.1.434) vatthunā, sahajātapacchājātavasena ca yuttānaṃ atthi vippayuttapaccayabhāvo, na evaṃ ayuttānaṃ atthīti. Yadi evaṃ rūpānaṃ rūpehi kasmā vippayuttapaccayo na vuttoti? Rūpānaṃ rūpehi satipi avinibbhoge sampayogo viya vippayogo (dhātu. 3) natthīti na tesaṃ vippayuttapaccayatā. Vuttañhi ‘‘catūhi sampayogo, catūhi vippayogo’’ti. Sampayujjamānānañhi arūpānaṃ rūpehi, rūpānañca tehi siyā sampayogāsaṅkāti tesaṃ aññamaññaṃ vippayuttapaccayatā vuttā. Rūpānaṃ pana rūpehi sampayogo natthīti na tesaṃ vippayuttapaccayatā vuttā.

Rūpino dhammā arūpīnaṃ dhammānaṃ, arūpinopi rūpīnanti ettha arūpaggahaṇaṃ catunnaṃ khandhānaṃ vasena veditabbaṃ. Arūpadhammesu hi cattāro eva khandhā sahajātapurejātānaṃ rūpadhammānaṃ vippayuttapaccayā honti. Nibbānaṃ pana yathā arūpadhammānaṃ sampayuttapaccayo na hoti, evaṃ rūpadhammānaṃ vippayuttapaccayo na hoti. ‘‘Catūhi sampayogo, catūhi vippayogo’’ti (dhātu. 3) hi vuttaṃ. Tasmā arūpadhammesu catunnaṃ khandhānameva vippayuttapaccayatā. Vuttañca pañhāvāre ‘‘sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo’’tiādi (paṭṭhā. 1.1.434). Rūpino dhammāti cetaṃ hadayavatthuno ceva cakkhādīnañca vasena veditabbaṃ. Rūpadhammesu hi cha vatthūniyeva arūpakkhandhānaṃ vippayuttapaccayo. Rūpāyatanādayo pana ārammaṇadhammā kiñcāpi vippayuttadhammā, vippayuttapaccayo pana na honti. Kiṃ kāraṇā? Sampayogāsaṅkābhāvato. Arūpakkhandhā hi cakkhādīnaṃ vatthūnaṃ abbhantarato nikkhamantā viya uppajjantīti siyā tattha āsaṅkā ‘‘kiṃ nu kho ime imehi sampayuttā, udāhu vippayuttā’’ti? Ārammaṇadhammā pana vatthusannissayena uppajjamānānaṃ ārammaṇamattaṃ hontīti natthi tesu sampayogāsaṅkāti na te vippayuttā. Sampayogāsaṅkāsabbhāvato vatthūniyeva vippayuttapaccayā honti. Vuttampi cetaṃ pañhāvāre ‘‘vatthu kusalānaṃ khandhānaṃ vippayuttapaccayena paccayo, vatthu akusalānaṃ khandhānaṃ, cakkhāyatanaṃ cakkhuviññāṇadhātuyā’’tiādi. Svāyaṃ vippayuttapaccayo ‘‘sahajātapacchājātato kusalena abyākataṃ, tathā akusalena abyākataṃ, sahajātapurejātapacchājātato abyākatena abyākataṃ, vatthupurejātato abyākatena kusalaṃ, tathā akusalanti kusalamūlamekaṃ, akusalamūlamekaṃ, abyākatamūlāni tīṇī’’ti pañcavidho veditabbo.

614. Paccuppannalakkhaṇenāti paccuppannasabhāvena. Tena ‘‘atthi me pāpakammaṃ kataṃ, atthi puggalo attahitāya paṭipanno’’ti (pu. pa. catukkauddesa 24) ca evamādīsu vuttaṃ nibbattitūpalabbhamānatālakkhaṇaṃ atthibhāvaṃ nivāreti. Satipi janakatte upatthambhakattappadhānā atthibhāvena upakārakatāti āha ‘‘upatthambhakattenā’’ti. Idañca upatthambhakattaṃ vatthārammaṇasahajātādīnaṃ sādhāraṇaṃ atthibhāvena upakārakattanti daṭṭhabbaṃ. ‘‘Sattadhā mātikā nikkhittā’’ti vuttamatthaṃ pāḷiyā eva dassetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tattha ‘‘cattāro khandhā arūpino’’tiādinā sahajātavasena atthipaccayodassito, ‘‘cakkhāyatana’’ntiādinā purejātavasena, ‘‘yaṃ rūpaṃ nissāyā’’tiādinā sahajātapurejātavasena. Evamayaṃ pāṭho sahajātapurejātaatthipaccayavaseneva āgato.

Aññattha pana tato aññathāpi āgatoti dassetuṃ ‘‘pañhāvāre panā’’tiādimāha. Taṃ tena pacchājātāhārindriyavasenāpi atthipaccayattaṃ vibhāveti. Purimapāṭhe pana sāvasesā desanā katāti veditabbaṃ. Sati ca yesaṃ paccayā honti, tehi ekato, puretaraṃ, pacchā ca uppannabhāve sahajātādipaccayattābhāvato āhāro, indriyañca sahajātādibhedaṃ na labhanti, tadabhāvo ca tesaṃ dhammasabhāvavasena daṭṭhabbo. Svāyaṃ atthipaccayo ‘‘sahajātato kusalena kusalaṃ, sahajātapacchājātato kusalena abyākataṃ, sahajātato eva kusalena kusalābyākatanti kusalamūlā tayo, tathā akusalamūlā. Sahajātapurejātapacchājātāhārindriyato pana abyākatena abyākataṃ, vatthārammaṇapurejātato abyākatena kusalaṃ, tathā akusalaṃ. Sahajātapurejātato kusalañca abyākatañca kusalassa, sahajātapurejātapacchājātāhārindriyato kusalañca abyākatañca abyākatassa, sahajātapurejātato akusalañca abyākatañca akusalassa, sahajātapurejātapacchājātāhārindriyato akusalañca abyākatañca abyākatassā’’ti evaṃ terasavidho. Saṅkhepena kusalākusalavipākakiriyarūpavasena pañcavidho atthipaccayo, na nibbānaṃ. Yo hi atthibhāvābhāvena anupakārako atthibhāvaṃ labhitvā upakārako hoti, so atthipaccayo hoti. Nibbānañca nibbānārammaṇānaṃ na attano atthibhāvābhāvena anupakārakaṃ hutvā atthibhāvalābhena upakārakaṃ hotīti, uppādādiyuttānaṃ vā natthibhāvopakārakatāviruddho upakārakabhāvo atthipaccayatāti, na nibbānaṃ atthipaccayo hoti.

615. Ārammaṇe phusanādivasena pavattamānānaṃ phassādīnaṃ anekesaṃ sahabhāvo natthīti ekasmiṃ phassādisamudāye sati dutiyo na hoti, asati pana hotīti tena natthibhāvena upakārakatā natthipaccayatā. Satipi purimataracittānaṃ natthibhāve na tena tāni natthibhāvena upakārakāni, anantarameva pana attano atthibhāvena pavattiokāsaṃ alabhamānaṃ natthibhāvena okāsaṃ dadamānaṃ viya upakārakaṃ hotīti ‘‘pavattiokāsadānena upakārakā’’ti āha. Paṭuppannānanti paccuppannānaṃ.

‘‘Te evā’’ti etena natthivigatapaccayānaṃ dhammato visesābhāvamāha. Evaṃ santepi abhāvamattena upakārakatā okāsadānaṃ natthipaccayatā, sabhāvāvigamena appavattamānānaṃ sabhāvavigamena upakārakatā vigatapaccayatā. Natthitā ca nirodhānantarā suññatā, vigatatā nirodhappattatāti ayametesaṃ viseso.

Atthipaccayadhammā eva cāti ca-saddo sampiṇḍanattho. Tena na kevalaṃ natthivigatapaccayā eva dhammato avisiṭṭhā, atha kho atthiavigatapaccayāpīti imamatthaṃ dīpeti. Yadipime paccayā dhammato avisiṭṭhā, tathāpi atthitāya sasabhāvatāya upakārakatā atthipaccayatā, sabhāvāvigamena nirodhassa appattiyā upakārakatā avigatapaccayatāti paccayabhāvaviseso dhammāvisesepi veditabbo. Dhammānañhi samatthatāvisesaṃ sabbaṃ yāthāvato abhisambujjhitvā bhagavatā catuvīsatipaccayavisesā vuttāti dhammassāmimhi saddhāya ‘‘evaṃ visesā ete dhammā’’ti sutamayañāṇaṃ uppādetvā cintābhāvanāmayehi tadabhisamayāya yogo karaṇīyo.

Ettha ca ārammaṇaanantarasamanantaraupanissayapurejātaāsevanasampayuttanatthivigatapaccayā arūpadhammānaṃyeva, pacchājātapaccayo rūpadhammānaṃyeva, itare cuddasa rūpārūpadhammānaṃ.

Hetuanantarasamanantarāsevanapacchājātakammavipākajhānamaggasampayuttanatthivigatapaccayā arūpadhammā eva, purejātapaccayo rūpameva, ubhayaṃ ārammaṇūpanissaye ṭhapetvā sesā, te dve paññattisabhāvāpi honti.

Anantarasamanantarāsevananatthivigatapaccayā atītā eva. Ārammaṇārammaṇādhipatiārammaṇūpanissayā tikālikā, kālavinimuttā ca. Kammapaccayo atītapaccuppannavasena dvikāliko. Sesā pañcadasa paccuppannāva.

Tathā anantarasamanantaraanantarūpanissayapakatūpanissayāsevanapaccayā, nānākkhaṇikakammapaccayo, natthivigatapaccayā cāti ime paccayā janakā eva, na upatthambhakā. Pacchājātapaccayo upatthambhako eva, na janako. Sesā janakā ca upatthambhakā cāti ayampi viseso veditabbo.

Avijjāpaccayāsaṅkhārapadavitthārakathāvaṇṇanā

616. Paccayesūti niddhāraṇe bhummaṃ. Duvidhā dvippakārena. Anekadhāti sattarasadhā ārammaṇapaccayādivasena.

Abhiññācittenāti cetopariyapubbenivāsaanāgataṃsañāṇasaṅkhātāhi abhiññāhi sahagatacittena. Samohacittajānanakāleti paresaṃ, attano ca samohassa cittassa jānanakāle. Avijjāpubbaṅgamā akusalappavattiyo yā kāci vipattiyo, sabbā tā mohamūlikāti ca avijjāya ādīnavadassanena avijjāsamatikkamatthāya vivaṭṭābhipatthanāyāti attho. Dvinnampi tesaṃ puññābhisaṅkhārānaṃ. Avijjāsammūḷhattāti bhavādīnavappaṭicchādikāya avijjāya sammūḷhattā. Tāneva puññānīti tāneva yathāvuttāni kāmāvacararūpāvacarapuññāni. Upanissayapaccayena paccayo hotīti sambandho.

Rāgādīnanti rāgadiṭṭhivicikicchuddhaccadomanassānaṃ. Avijjāsampayuttattā rāgādīnaṃ rāgādiassādanakālesu avijjaṃ ārabbha uppatti veditabbā. Garuṃ katvā assādanaṃ rāgadiṭṭhisampayuttāya eva avijjāya yojetabbaṃ. Assādanañca rāgo, tadaviyuttā ca diṭṭhīti assādanavacaneneva yathāvuttaṃ avijjaṃ garuṃ karontī diṭṭhi ca vuttāti veditabbā. Rāgādīhi ca pāḷiyaṃ sarūpato vuttehi taṃsampayuttasaṅkhārassa avijjārammaṇāditaṃ dasseti. Anādīnavadassāvinoti pāṇātipātādīsu na ādīnavadassino. Avijjāya anārammaṇassa, paṭhamajavanassa ca ārammaṇādhipatianantarādipaccayavacanesu avuttassa, vuttassa ca sabbassa saṅgaṇhanatthaṃ ‘‘yaṃ kiñcī’’ti āha.

Vuttanayenāti samatikkamabhavapatthanāvasena puññābhisaṅkhāre vuttanayena.

617. Kiṃ panāyantiādinā codakassa ayamadhippāyo – ‘‘avijjāpaccayā saṅkhārā sambhavantī’’ti ettha sambhavanti evāti avadhāraṇaṃ na yujjati, avasesapaccayasamavāyābhāve saṅkhārānaṃ sambhavābhāvato. Tathā saṅkhārā evāti avadhāraṇampi na yujjati. Kasmā? Aññesañca paccayuppannadhammānaṃ sambhavassa tato icchitabbattā. Vākyassa avadhāraṇaphalattā avijjāpaccayā eva saṅkhārā sambhavantīti avadhāraṇe gayhamānepi ayaṃ doso. Kasmā? Yasmā lobhādikammanidānaupādānavatthārammaṇamanasikārādayo aññepi paccayā labbhantiyevāti. Tattha ekāti asahāyā, kāraṇantaranirapekkhāti attho. Aññepi paccayā sahakārikāraṇabhūtā. Dosamettha vattukāmo codako pucchatīti ñatvā ācariyo āha ‘‘kiṃ panetthā’’ti. Ettha avijjāya paccayantarena rahitabhāve ca sahitabhāve ca kiṃ pana vattabbaṃ, asamattā te codanā, avasiṭṭhañca tāva kathehīti vuttaṃ hoti. Ekakāraṇavādo āpajjatīti dosappasaṅgo vutto. Aniṭṭho hi ekakāraṇavādo sabbattha sabbakālaṃ sambhavāpattito, ekasadisāsabhāvāpattito ca.

Yasmā ekaṃ na ekatotiādīsu tīsu pakāresu avijjamānesu pārisesena anekato anekamevāti etasmiṃ catutthe eva pakāre vijjamāne ekahetuphaladīpane attho atthi, tasmā na nupapajjati upapajjatiyeva. Ekaṃ phalaṃ ekato natthi, anekampi ekato natthi. Anekatopi ekaṃ phalaṃ no atthīti sambandho.

Ekekahetuphaladīpananti ‘‘avijjāpaccayā saṅkhārā’’ti ekahetudīpanaṃ, ‘‘saṅkhārapaccayā viññāṇa’’nti ekaphaladīpananti evaṃ tattha tattha ekekahetuphaladīpanaṃ kataṃ.

Veneyyānaṃ anurūpatoti veneyyānaṃ ajjhāsayassa anurūpato. Ekasseva hetuno, phalassa ca dīpanā satthu desanāvilāsato vā veneyyapuggalānaṃ ajjhāsayato vā. Tadubhayassa panettha kāraṇaṃ tattha tattha desetabbassa atthassa padhānatā, pākaṭatā, asādhāraṇatā ca. Desanāvilāsappattā ca buddhā bhagavanto te desetabbe atthe bahūsupi pariyāyesu labbhamānesu yathārucitaṃ gahetvā dhammaṃ desenti, sā desanāvilāsānurūpatā. Tattha pana yena pariyāyena ye veneyyā bujjhanti, teneva tesaṃ bodhanaṃ, sā veneyyajjhāsayānurūpatā.

Yathāphassaṃ vedanāvavatthānatoti ‘‘sukhavedanīyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā’’tiādinā (saṃ. ni. 4.129), ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādinā (ma. ni. 1.204, 400; 3.421, 425, 426; saṃ. ni. 2.43-44; 2.4.60; kathā. 465, 467) ca sukhavedanīyaphassādicakkhusamphassādianurūpena sukhavedanādicakkhusamphassajāvedanādīnaṃ vavatthānato. Samānesupi hi cakkhurūpādīsu phassavasena sukhādivipariyāyābhāvato, samānesu rūpamanasikārādīsu cakkhādisaṅghaṭṭanavasena cakkhusamphassajādivipariyāyābhāvato, aññapaccayasāmaññepi cakkhusamphassavasena sukhādicakkhusamphassajādīnaṃ oḷārikasukhumādisaṅkarābhāvato cāti attho. Yathāvuttaphassassa sukhādīnaṃ aviparīto paccayabhāvo eva yathāvedanaṃ phassavavatthānaṃ. Kāraṇaphalavisesena vā phalakāraṇavisesanicchayo hotīti ubhayatthāpi nicchayo pavatthānanti vutto.

Kammādayoti kammaāhārautuādayo apākaṭā semhapaṭikārena rogavūpasamanato. Semhassa mandabhāvādinā ca semhaṃyeva pākaṭaṃ kāraṇaṃ. Ayamidha avijjā saṅkhārānaṃ hetubhāvena dīpitāti sambandho. Assādānupassino taṇhā pavaḍḍhatīti vacanatoti ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhati, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo’’ti (saṃ. ni. 2.53) iminā suttena taṇhāya saṅkhārakāraṇabhāvassa vuttattāti attho. Puna tassāpi avijjāya kāraṇanti dassanatthaṃ ‘‘avijjāsamudayā āsavasamudayoti ca vacanato’’ti āha. Taṇhā vā caturupādānabhūtā kāmāsavadiṭṭhāsavā ca saṅkhārassa kāraṇanti pākaṭā avijjāhetukāti suttadvayenāpi avijjāya pākaṭaṃ saṅkhārānaṃ kāraṇabhāvameva dasseti. ‘‘Assādānupassino’’ti (saṃ. ni. 2.53) hi vacanena bhavādīnavappaṭicchādanakiccā avijjā taṇhāya kāraṇanti dassitā hoti. Yasmā avidvā, tasmā puññābhisaṅkhārādike abhisaṅkharotīti avijjāya saṅkhārakāraṇabhāvassa pākaṭattā aviddasubhāvova saṅkhārakāraṇabhāvena vutto. Khīṇāsavassa saṅkhārābhāvato, asādhāraṇattā ca puññābhisaṅkhārādīnaṃ sādhāraṇakāraṇāni vatthārammaṇādīnīti puññabhavādīnavappaṭicchādikā avijjā puññābhisaṅkhārādīnaṃ asādhāraṇaṃ kāraṇanti vā attho daṭṭhabbo. Eteneva ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa’’nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1; mahāva. 1; netti. 24) ettha pana padhānattā, pākaṭattā, asādhāraṇattāti ekekahetuphaladīpanaparihāravacanena sabbattha ‘‘phassapaccayā vedanā, vedanāpaccayā taṇhā’’tiādīsu bodhaneyyajjhāsayavasena dhammassa bodhanasaṅkhātaṃ payojanaṃ veditabbaṃ.

618. ‘‘Ekantāniṭṭhaphalāyā’’ti etena viruddhabhāvaṃ, ‘‘sāvajjāyā’’ti etena vijātiyabhāvaṃ avijjāya joteti. Puññāneñjābhisaṅkhārā hi iṭṭhavipākatāya, anavajjasabhāvatāya ca tassā viruddhā, vijātiyā cāti. Kathaṃ na yujjissatītiādi samādhānaṃ, tena yvāyaṃ ekantāniṭṭhaphalatādihetupadeso, tassa anekantikataṃ dasseti. Ayaṃ hettha adhippāyo – yāyaṃ tayā codanā ‘‘evaṃ santepī’’tiādinā katā, sā yuttā vipākaṃ pati. Na hi aniṭṭhavepakkaṃ kāraṇaṃ iṭṭhaṃ phalati, iṭṭhavepakkaṃ vā aniṭṭhaṃ. Yasmā panettha paccayuppannadhammānaṃ paccayabhāvalakkhaṇadhammānaṃ dhammatā adhippetā, tatra cāyaṃ niyamo natthi vicittarūpattā tassāti. Tenāha ‘‘viruddho cā’’tiādi.

Tattha dhammānanti sabhāvadhammānaṃ. Ṭhānanti avaṭṭhānaṃ. Tasmā ṭhānaviruddhoti atthitāviruddho. Keci pana ‘‘paṭisandhiādīniṭhānānī’’ti vadanti. Evaṃ sati ‘‘purimacittaṃ pacchimacittassa ṭhānaviruddho paccayo’’ti nayidaṃ ekantikaṃ siyā. Bhavaṅgampi hi bhavaṅgassa anantarapaccayo, javanaṃ javanassa, na ca sippādīnaṃ paṭisandhiādiṭṭhānaṃ atthi, tasmā na taṃ idha adhippetaṃ. Kammaṃ rūpassa namanaruppanavirodhā, sārammaṇānārammaṇādivirodhā ca sabhāvaviruddho paccayo. Khīrādīni dadhiādīnaṃ madhurambilarasādisabhāvavirodhā. Avijānanakicco āloko vijānanakiccassa viññāṇassa. Amadanakiccā ca guḷādayo madanakiccassa āsavassa.

Golomāvilomādītiādīsu golomāvilomāni dubbāya, avīti ca rattā eḷakā veditabbā. Visāṇaṃ sarassa. Dadhitilapiṭṭhaguḷāni bhūtiṇakassa. Sevālaṃ taṇḍuleyyakassa, kharavaḷavā assatarassāti evamādi ādi-saddena saṅgahito. Yasmā vipākā eva na, tasmā dukkhavipākāyapi avijjāya adukkhavipākānaṃ puññāneñjābhisaṅkhārānaṃ paccayattaṃ na na yujjatīti attho.

Tadavipākattepi sāvajjatāya tadaviruddhānaṃ, taṃsadisānañca apuññābhisaṅkhārānameva paccayo, na itaresanti etassa pasaṅgassa nivāraṇatthaṃ ‘‘viruddho cāviruddho ca, sadisāsadiso tathā. Dhammānaṃ paccayo siddho’’ti vuttaṃ. Tasmā tamatthaṃ pākaṭaṃ karonto ‘‘iti ayaṃ avijjā’’tiādimāha.

619. Sabbattha khandhānaṃ bhedo maraṇanti cutiṃ aggaṇhantoti idha cuti nāma tattha tattha bhavādīsu rūpādīnaṃ khandhānaṃ maraṇasaññito carimo bhedoti yāthāvato ajānanto. Sattassa sato vijjamānasseva. Dehantarasaṅkamanaṃ aññena kāyena samāgamo.

Sabbattha khandhānaṃ pātubhāvoti tattha tattha bhavādīsu khandhānaṃ paṭhamābhinibbatti. Navasarīrapātubhāvoti idha jiṇṇassa sarīrassa nikkhepe paralokapariyāpannassa navakāyassa uppādo. Yatheke vadanti –

‘‘Vatthāni jiṇṇāni yathā pahāya,

Navāni gaṇhāti naro parāni;

Nikkhippa dehaṃ idha jiṇṇamevaṃ,

Gaṇhāti attābhinavaṃ sukhesī’’ti.

Ayaṃ sattoti ayamattā, yo sāmī, nivāsī, kārako, vedako cāti adhippeto. Satto marati, satto upapajjatīti etthāpi eseva nayo. Tīsupi ṭhānesu ādi-saddena issarakuttabrahmakuttādivikappanaṃ saṅgaṇhāti.

Sabhāvalakkhaṇanti’ruppanānubhavanādiṃ, kakkhaḷaphusanādisabhāvameva vā. Sāmaññalakkhaṇanti aniccatādiṃ. Saṅkhāre attato attaniyatoti rūpādīsu ekaccaṃ attato, tadaññaṃ attaniyato.

Attā jānāti vāti vikappeti kāpilādayo viya. Na jānāti vāti kāṇādājīvikādayo viya. Kāṇādopi hi attā sabhāvena na jānāti. Yadā buddhiguṇena saṃyujjati, tadā jānātīti icchati. So eva karoti ca kāreti cāti yo parattha sukhadukkhaṃ anubhavati, so eva puññāpuññaṃ sayaṃ karoti, aññañca kāreti, na aññoti adhippāyo. Saṇṭhapentāti dviaṇukādiuppādanavasena, icchāvasena ca sampādentā. Soti attasaññito satto. Indriyasampannoti cakkhādīhi indriyehi samannāgato, tena saḷāyatanappavattiṃ dasseti. Sabbañhetaṃ yathāpaccayaṃ pavattamānānaṃ avijjādīnaṃ kiccaṃ attano byāpāraṃ katvā diṭṭhigatiko vimuyhatīti dassanavasena vuttaṃ. Acchejjasuttāvutābhejjamaṇīnaṃ viya pubbāpariyavavatthānaṃ niyati, niyatiyā, niyati eva vā saṅgati samāgamo niyatisaṅgati, tāya bhāvesu pariṇatā manussadevavihaṅgādibhāvaṃ pattā niyatisaṅgatibhāvapariṇatā. Niyatiyā, saṅgatiyā, bhāvasaṅkhātena sabhāvena ca pariṇatā nānappakārataṃ pattā niyatisaṅgatibhāvapariṇatāti ca atthaṃ vadanti.

Etehi ca vikappanehi avijjā akusalaṃ cittaṃ katvā satte puññādīsu saṅkhāresu yattha katthaci pavattetīti imamatthaṃ dassento āha ‘‘so avijjāya andhīkato’’tiādi. Paṭipajjatīti upasaṅkamati.

Apariṇāyakoti arahattamaggasampaṭipādakakalyāṇamittarahito, arahattamaggañāṇāvasānaṃ vā ñāṇaṃ samavisamaṃ dassetvā satte nibbānaṃ nayatīti pariṇāyakaṃ, tena rahito apariṇāyako. Dhammaṃ ñatvāti sappurisūpassayena catusaccappakāsakaṃ suttādidhammaṃ ñatvā, maggañāṇeneva vā sabbadhammapavaraṃ nibbānadhammaṃ ñatvā. Taṃjānanāyattaṃ pana sesasaccattayābhisamayaṃ samānakālampi taṃ purimakālaṃ viya katvā vuttaṃ. Upasanto carissatīti aggamaggādhigamena sabbaso avijjūpasamā upasanto saupādisesanibbānadhātuyaṃ ṭhito yāva anupādisesanibbānadhātupatti, tāva sattānaṃ hitacariyāya attabhāvaṃ pavattento carissati, diṭṭhadhammasukhavihārehi viharissatīti attho.

Saṅkhārapaccayāviññāṇapadavitthārakathāvaṇṇanā

620. Yathāvuttasaṅkhārapaccayā uppajjamānaṃ taṃ kammanibbattameva bhavituṃ arahatīti ‘‘bāttiṃsa lokiyavipākaviññāṇāni saṅgahitānī’’ti āha. Dhātukathāyaṃ pana vippayuttena saṅgahitāsaṅgahitapadaniddese ‘‘saṅkhārapaccayā viññāṇena ye dhammā, saḷāyatanapaccayā phassena ye dhammā, phassapaccayā vedanāya ye dhammā vippayuttā, te dhammā katihi khandhehi…pe… saṅgahitā? Te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena, ekādasahi āyatanehi, ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi, ekenāyatanena, sattahi dhātūhi asaṅgahitā’’ti (dhātu. 466) vacanato sabbaviññāṇaphassavedanāpariggaho kato. Yadi hi ettha viññāṇaphassavedanā sappadesā siyuṃ, ‘‘vipākā dhammā’’ti (dha. sa. tikamātikā 3) imassa viya visajjanaṃ siyā. Tasmā tattha abhidhammabhājanīyavasena saṅkhārapaccayā viññāṇādayo gahitāti adhippāyo veditabbo. Avijjāpaccayā saṅkhāro ca abhidhammabhājanīye (vibha. 243) catubhūmakakusalasaṅkhāro, akusalasaṅkhāro ca vuttoti eso eva dhātukathāyaṃ gahitoti daṭṭhabbo. Bhavo pana dhātukathāyaṃ kammūpapattibhavavisesadassanatthaṃ na abhidhammabhājanīyavasena gahito, evañca katvā tattha ‘‘upādānapaccayā bhavo’’ti anuddharitvā ‘‘kammabhavo’’tiādinā (dhātu. 66) nayena bhavo uddhaṭo.

Lokiyavipākamanoviññāṇameva sandhāyāha ‘‘bāvīsatividhaṃ hotī’’ti. Chahi viññāṇehīti yathāadhikatehi cakkhuviññāṇādīhi chahi viññāṇehi. Kasmā panettha lokiyavipākaviññāṇasseva gahaṇaṃ katanti āha ‘‘lokuttarāni pana vaṭṭakathāya na yujjantī’’ti. Yadi evaṃ kasmā dhātukathāyaṃ ‘‘saṅkhārapaccayā viññāṇena ye dhammā vippayuttā’’tiādīsu (dhātu. 362) lokuttaravipākānampi gahaṇaṃ katanti? Taṃ yathādhammasāsanattā abhidhammadesanāya vipākattike (dha. sa. tikamātikā 3) viya anavasesavipākadhammasaṅgaṇhanavasena vuttaṃ. Suttantadesanā pana yathānulomadesanāti tattha pavattinivattiyo asaṅkarato dassetabbā. Tasmā tadatthasaṃvaṇṇanāti katvā pavattikathāyaṃ lokiyavipākaviññāṇāniyeva gahitāni. Tenevāha ‘‘vaṭṭakathāya na yujjantīti na gahitānī’’ti.

Yathā kataṃ kammaṃ phaladāne samatthaṃ hoti, tathā kataṃ ‘‘upacita’’nti vuccatīti vipākadānayogyameva saṅkhāraṃ gaṇhanto ‘‘upacitakammābhāve’’ti āha. Hetu nāma byatirekappadhānanti abhāva-ggahaṇaṃ, tena kamme sati bhāvato, asati abhāvatoti ayamettha adhippāyo. Yathā panassa viññāṇassa saṅkhārapaccayatā na siddhā, na evaṃ vipākabhāvo. So pana siddhoti katvā āha ‘‘vipākaṃheta’’nti. Tena viññāṇassa vipākabhāvena saṅkhārapaccayattaṃ sādheti. Tassa pana sādhanatthaṃ ‘‘upacitakammābhāve vipākābhāvato’’ti vuttanti taṃ vivaranto ‘‘vipākañcā’’tiādimāha. Yadi uppajjeyyāti yadi kammanirapekkho vipāko uppajjeyya. Sabbesaṃ sattānaṃ brahmattaṃ upagatānaṃ ghānādiviññāṇāni mahāvipākaviññāṇānīti tassa tassa vipākassa anokāse ṭhitānampi. Vipākānīti viññāṇāpekkhāya napuṃsakaniddeso, sabbavipākaviññāṇānīti attho.

Saṅkhārā bahū ekūnatiṃsacetanābhedato, viññāṇāni ca bahūni bāttiṃsavidhattā, na ca sabbato sabbānīti āha ‘‘katarasaṅkhārapaccayā kataraviññāṇanti ce’’ti. ‘‘Viññāṇa’’nti ca idaṃ viññāṇasāmaññaṃ gahetvā vuttaṃ. Kāmaṃ khandhaniddesepi (visuddhi. 2.451 ādayo) imāni viññāṇāni niddiṭṭhāni, taṃ pana atisaṃkhittaṃ, na ca tattha nesaṃ saṅkhārapaccayatā vibhāvitāti taṃ pavattiyaṃ, paṭisandhiyañca bhavādīsu pavattanākāravasena vitthārato dassetuṃ ‘‘kāmāvacarapuññābhisaṅkhārapaccayā’’tiādi āraddhaṃ. Manoviññāṇeti niddhāraṇe bhūmmaṃ. Mahāvipākānīti viññāṇāpekkhāya napuṃsakaniddeso. Mahāvipākāti pana pāṭhe manoviññāṇadhātuyoti ānetvā sambandhitabbaṃ.

621. Yaṃsaṅkhārapaccayāti yassa yassa saṅkhārassa paccayabhāvena. Yaṃ viññāṇanti ‘‘yaṃ yaṃ viññāṇa’’nti evaṃ ubhayattha āmeḍitalopo daṭṭhabbo. ‘‘Hotī’’ti iminā kāraṇabhāve viññāṇassa sabbhāvamattaṃ paveditaṃ, na pavattivisesoti taṃ dassento ‘‘evaṃ pavatti veditabbā’’ti āha. Brahmānampi aniṭṭharūpādiāpāthagamane akusalavipākacakkhuviññāṇādīni kadāci uppajjantīti ‘‘imāni terasa…pe… pavattantī’’ti vuttaṃ. Tattha pañcannaṃ khandhānaṃ vokāro vitthāro etthāti pañcavokāro, so eva bhavo, etasmiṃ pañcavokārabhave. Hoti hi bhinnādhikaraṇānampi aññapadatthasamāso yathā ‘‘urasilomo’’ti. Atha vā yathāpaccayaṃ pavattamānehi pañcahi khandhehi vokarīyatīti pañcavokāro, so eva bhavoti sabbaṃ pubbe viya.

‘‘Pavattiyaññeva pavattantī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘katha’’ntiādi āraddhaṃ.

‘‘Yebhuyyena lobhasampayuttajavanāvasāne’’ti idaṃ paṭighavicikicchuddhaccasampayuttānantaraṃ somanassasahagatassa anuppajjanatoti keci, taṃ na gahetabbaṃ. ‘‘Cakkhuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati…pe… vicikicchā uppajjati, uddhaccaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjatī’’ti vacanato. Iṭṭhaṃ ce ārammaṇaṃ, somanassatadārammaṇaṃ na na uppajjatīti. Javanena tadārammaṇaniyame somanassasahagatānantaraṃ somanassasahagatāneva sandhāya vuttanti apare, taṃ vicāretabbaṃ upekkhāsahagatakusalākusalajavanānantarampi somanassatadārammaṇassa icchitabbattā. Upekkhāsahagatakiriyājavanānantarameva hi somanassatadārammaṇaṃ na icchanti.

Yasmā pana tihetukajavanāvasāne ca kadāci ahetukaṃ tadārammaṇaṃ hoti, tasmā ‘‘yebhuyyenā’’ti vuttaṃ. Yasmā ekacittakkhaṇāyukaṃ javanārammaṇaṃ hoti, tadā tattha ekameva tadārammaṇaṃ hotīti katvā ‘‘sakiṃ vā’’ti vuttanti keci. Apare pana tadārammaṇaṃ nāma javanārammaṇānubhavanakiccaṃ, taṃ ekacittakkhaṇike tathā āsannabhede ārammaṇe nuppajjati. Tasmā ‘‘sakiṃ vā’’ti idaṃ dirattatirattādi viya vacanasiliṭṭhatāvasena vuttanti veditabbaṃ, dvikkhattumeva pana uppajjatīti. ‘‘Dirattatiratta’’nti (pāci. 50) ettha hi vā-saddassa abhāvā vacanasiliṭṭhatāmattena dirattaggahaṇaṃ katanti yujjati. ‘‘Nirantaraṃ tirattadassanatthaṃ vā’’ti idha pana vā-saddo vikappattho vuttoti sakiṃ eva ca kadāci pavattiṃ sandhāya ‘‘sakiṃ vā’’ti vuttanti daṭṭhabbaṃ. Teneva hi sammohavinodaniyaṃ sakiṃ tadārammaṇappavattiyā vicāretabbataṃ dassentena ‘‘cittappavattigaṇanāyaṃ pana sabbadvāresu tadārammaṇe dve eva cittavārā āgatā’’ti (vibha. aṭṭha. 227) vuttaṃ.

Tattha cittappavattigaṇanāyanti vipākakathāyaṃ balavarūpādiārammaṇe vuttaṃ cittappavattigaṇanaṃ sandhāyāha. Tattha hi dveva tadārammaṇuppattivārā vuttā. Tadeva hi sandhāya idhāpi vuttaṃ ‘‘abhidhammaṭṭhakathāyaṃ pana tadārammaṇe dve cittavārā āgatā’’ti. Abhidhammaṭṭhakathāyaṃ aniyatārammaṇaṭṭhānakiccā hutvā pavattantīti (vibha. aṭṭha. 227) dvāraṃ anāmasitvā eva vuttaṃ, taṃ anantaraṃ parato vuttasahetukavipākaviññāṇānaṃ sadisasaṃvaṇṇanaṃ kātukāmatādhippāyena vuttaṃ. Ahetukadvayādīnañhi bhavaṅgabhūtānaṃ sayameva dvārattā, cutipaṭisandhibhūtānañca bhavaṅgasaṅkhātena, aññena ca dvārena anuppattito niyataṃ, aniyataṃ vā dvāraṃ etesanti na sakkā vattunti.

Ahetukadvayassa pana santīraṇatadārammaṇabhūtassa dvāraṃ labbhati, tañca aniyatanti tampi gaṇhanto ‘‘aniyatadvārārammaṇaṭṭhānakiccā hutvā pavattantī’’ti āha. Teneva cettha mahāvipākānampi tadārammaṇabhūtānaṃ dvāraṃ labbhatīti tatthāpi dvāraggahaṇaṃ kataṃ.

Ekassa sattassa pavatto rūpāvacaravipāko pathavīkasiṇādīsu yasmiṃ ārammaṇe pavatto, tato aññasmiṃ tassa pavatti natthīti rūpāvacarānaṃ niyatārammaṇatā vuttā. Itarāni āruppavipākaviññāṇāni. Niyataṃ avatthukānīti niyatāvatthukāni. Kasiṇugghāṭimākāsādīsuyeva ārammaṇesu pavattanato niyatārammaṇāni. Tatrāti pavattiyaṃ. Assāti bāttiṃsavidhassa vipākaviññāṇassa. Te te saṅkhārāti yathāvuttā puññābhisaṅkhārādisaṅkhārā. Kammapaccayenāti nānākkhaṇikakammapaccayena. Upanissayapaccayenāti pakatūpanissayapaccayena.

622. Evaṃ pavattiyaṃ viññāṇappavattiṃ dassetvā paṭisandhiyaṃ dassetuṃ ‘‘yaṃ pana vutta’’ntiādimāha. Tattha anurūpāya paṭisandhiyāti anurūpena paṭisandhikiccena. Taṃ pana anurūpataṃ sayameva vakkhati. Bhavantarena bhavantarassa sandhānaṃ idha paṭisandhīti taṃ acittakampi atthevāti katvā ‘‘kati paṭisandhiyo’’ti pucchaṃ katvāpi ‘‘kati paṭisandhicittānī’’ti pucchā katā. ‘‘Kena katthā’’ti kena cittena kasmiṃ bhave.

Tatthāti tesu ekūnavīsatiyā paṭisandhicittesu. Kusalavipākāya ahetukamanoviññāṇadhātuyāti sambandho. Natthi devesu ahetukā paṭisandhīti ‘‘manussaloke’’ti visesanaṃ. Napuṃsakādīnanti ādisaddena mammādīnaṃ saṅgaho. Keci pana ekacce ahetukapaṭisandhikā avikalindriyā hutvā thokaṃ vicāraṇapakatikāpi hontiyeva, tasmā tādisānampi idha ādisaddena saṅgahoti vadanti. Saṅkhepatoti samāsato, asukāya paṭisandhiyā asukaṃ ārammaṇanti vibhāgaṃ akatvāti attho.

Sesānanti rūpāvacarā pañca, paṭhamatatiyāruppā dveti imāsaṃ vuttāvasesānaṃ sattannaṃ paṭisandhīnaṃ. Paccuppannārammaṇaṃ cuticittaṃ nāma natthi paṭisandhiārammaṇe eva pavattanato. Dvīsu ārammaṇesūti atītanavattabbavasena dvīsu ārammaṇesu.

623. Tānīti pubbe katāni kammāni. Assāti āsannamaraṇassa puggalassa. Olambantīti sāyanhe mahantānaṃ pabbatakūṭānaṃ chāyā viya bhūmiyaṃ tassa citte avalambanti upatiṭṭhanti. Tasmiṃ niruddheti tasmiṃ cuticitte niruddhamatte tassa nirodhasamanantarameva. Tadevāti taṃyeva yathāvuttajavanavīthiyā ārammaṇabhūtaṃ. Avijjātaṇhādīsu kilesesu anupacchinnesveva kammādino upaṭṭhānaṃ, tañca ārabbha cittasantānassa bhavantaraninnapoṇapabbhāratā hotīti āha ‘‘anupacchinnakilesabalavināmita’’nti. Santāne hi vināmite tadekadesabhūtaṃ paṭisandhicittañca vināmitameva hoti, na ca ekadesavināmitabhāvena vinā santānassa vināmitatā atthīti. Sabbattha pana duggatipaṭisandhininnāya cutiyā purimajavanāni akusalāni, itarāya ca kusalānīti nicchinanti. ‘‘Nimittassādagadhitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, anubyañjanassādagadhitaṃ vā, tasmiṃ ce samaye kālaṃ karoti, ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ upapajjeyya nirayaṃ vā tiracchānayoniṃ vā’’ti (saṃ. ni. 4.235) hi vuttaṃ, tasmā akusalaṃ duggatiyaṃ, kusalañca sugatiyaṃ paṭisandhiyā upanissayo hotīti. Arahato pana sabbaso kilesānaṃ upacchinnattā paṭippassaddhasabbabhavussukkatāya kammādinimittaṃ na upaṭṭhahati, tato vijjamānampi kammaṃ aladdhasahāyattā paṭisandhiṃ na janeti.

Vuttappakārakammavasenāti pāpakammavasena, tadupaṭṭhāpitanti adhippāyo. ‘‘Narakādīsu aggijālavaṇṇādika’’nti idaṃ taṃsadisatāvasena vuttaṃ. Na hi so eva nirayaggivaṇṇādi tadā tassa āpāthaṃ āgacchati. Tattha aggijālavaṇṇādikanti ādi-saddena vettaraṇīsimbaliasipattavanādivaṇṇaṃ saṅgaṇhāti. Narakādīsūti pana ādi-saddena petatiracchānānaṃ nibaddhasañcaraṇaṭṭhānapariyāpannavaṇṇaṃ. Manodvāre āpāthamāgacchatīti kammabalena upaṭṭhāpitavaṇṇāyatanaṃ supinaṃ passantassa viya, dibbacakkhussa viya ca manodvāre eva gocarabhāvaṃ gacchati. Ekaṃ āvajjanaṃ, pañca javanāni, dve tadārammaṇānīti tīṇi vīthicittāni.

Rāgādihetubhūtaṃ hīnamārammaṇanti akusalavipākassa ārammaṇaṃ bhavituṃ yuttaṃ aniṭṭhamārammaṇamāha. Tampi hi saṅkappanavasena rāgassāpi hetu hotīti. Akusalavipākajanakakammasahajātānaṃ vā taṃsadisāsannacutijavanacetanāsahajātānañca rāgādīnaṃ hetubhāvo eva hīnatā. Tañhi pacchānutāpajanakakammānamārammaṇaṃ kammavasena aniṭṭhaṃ akusalavipākassa ārammaṇaṃ bhaveyya. Aññathā ca iṭṭhārammaṇe pavattassa akusalakammassa vipāko akusalakammanimittārammaṇo na bhaveyya. Na hi akusalavipāko iṭṭhārammaṇo bhavituṃ arahatīti.

Pañcadvāre ca āpāthaṃ āgacchantaṃ paccuppannaṃ kammanimittaṃ āsannakatakammārammaṇasantatiyaṃ uppannaṃ, taṃsadisañca daṭṭhabbaṃ. Aññathā tadeva paṭisandhiārammaṇūpaṭṭhāpakaṃ, tadeva ca paṭisandhijanakaṃ bhaveyya. Na ca paṭisandhiyā upacārabhūtāni viya, etasmiṃ tayā pavattitabbanti paṭisandhiyā ārammaṇaṃ anuppādentāni viya ca pavattāni cutiāsannāni javanāni paṭisandhijanakāni bhaveyyuṃ. ‘‘Katattā upacitattā’’ti (dha. sa. 431) hi vuttaṃ. Tadā ca taṃsamānavīthiyaṃ viya pavattamānāni kathaṃ katūpacitāni siyuṃ? Tadā na assāditāni. Na ca lokiyāni lokuttarāni viya samānavīthiphalāni honti. ‘‘Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā hoti samādinnā. Tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’tiādinā (ma. ni. 3.303) sutte maraṇakāle samattāya samādinnāya micchādiṭṭhiyā, sammādiṭṭhiyā ca sahajātacetanāya paṭisandhidānaṃ vuttaṃ, na ca dubbalehi pañcadvārikajavanehi micchādiṭṭhi, sammādiṭṭhi vā samattā hoti samādinnā. Tathā hi vuttaṃ sammohavinodaniyaṃ ‘‘sabbampi hetaṃ kusalākusaladhammapaṭivijānanādicavanapariyosānaṃ kiccaṃ manodvārikacitteneva hoti, na pañcadvārikenāti sabbassapetassa kiccassa karaṇe sahajavanakāni vīthicittāni paṭikkhittānī’’ti (vibha. aṭṭha. 766).

Tattha hi na kiñci dhammaṃ paṭivijānātīti ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalaṃ vā akusalaṃ vā na paṭivijānātīti ca vuttaṃ. Yesaṃ paṭivibhāvanappavattiyā sukhaṃ vā dukkhaṃ vā anveti, tesaṃ sā pavatti pañcadvāre paṭikkhittā. Kusalākusalakammasamādānañca tādisamevāti. Tadārammaṇānantaraṃ pana cavanaṃ, tadanantarā ca upapatti manodvārikā eva hoti, na sahajavanakavīthicittapariyāpannāti iminā adhippāyena idha pañcadvārikatadārammaṇānantarā cuti, tadanantarā paṭisandhi ca vuttāti daṭṭhabbā. Tattha avasesapañcacittakkhaṇāyuke rūpādimhi uppannaṃ paṭisandhiṃ sandhāya ‘‘paccuppannārammaṇaṃ upapatticittaṃ paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo’’ti, avasesaekacittakkhaṇāyuke ca uppannaṃ paṭisandhiṃ sandhāya ‘‘paccuppannārammaṇaṃ upapatticittaṃ atītārammaṇassa bhavaṅgassa anantarapaccayena paccayo’’ti ca vuttanti veditabbaṃ.

624. Kaṇhapakkhe sukkapakkhaṃ ṭhapetvāti ettha yathā pubbe ‘‘pāpakammaṃ vā kammanimittaṃ vā’’ti vutte kaṇhapakkhe ‘‘anavajjakammaṃ vā kammanimittaṃ vā’’ti sukkapakkho vutto, evaṃ ‘‘duggatipariyāpannaṃ paṭisandhicittaṃ, narakādīsu aggijālavaṇṇādikaṃ duggatinimitta’’nti ca vutte kaṇhapakkhe ‘‘sugatipariyāpannaṃ paṭisandhicittaṃ, manussaloke rattakambalasadisamātukucchivaṇṇasaṅkhātaṃ, devaloke vā uyyānavimānakapparukkhādivaṇṇasaṅkhātaṃ sugatinimitta’’nti evaṃ sukkapakkhaṃ ṭhapetvā sesaṃ sabbaṃ purimanayeneva veditabbaṃ. Atītapaccuppannārammaṇāyāti kammakammanimittavasena atītārammaṇāya, mātukucchivaṇṇādisugatinimittavasena paccuppannārammaṇāya.

625. Tañca khoti yadetaṃ ‘‘anavajjakammaṃ vā kammanimittaṃ vā’’ti aniyamanaṃ kataṃ, tañca kho. Kammanimittameva āpāthamāgacchati ekantato attano kammārammaṇatāya mahaggatavipākassa. Suddhāya vāti mahaggatakammanimittārammaṇāya javanavīthiyā, tadārammaṇarahitāyāti attho, sā pana javanavīthi mahaggatavipākassa upacāro viya daṭṭhabbā. Keci pana tañca vīthiṃ mahaggatāvasānaṃ vadanti. ‘‘Navattabbārammaṇā vā’’ti idaṃ rūpāvacarapaṭisandhiṃ, āruppesu ca paṭhamaṃ, tatiyañca sandhāya vuttaṃ. Dutiyacatutthā pana atītārammaṇavacaneneva gahitā.

Mātukucchivaṇṇasaṅkhātantiādinā vaṇṇo eva gatinimittabhāvena āgato. Tattha saddo tāva anupādinnabhāvena sugatipariyāpannatāya gatinimittabhāvena aṭṭhakathāsu nāgatoti yuttametaṃ, gandhādīnaṃ pana anāgamane kāraṇaṃ vīmaṃsitabbaṃ.

Ayaṃ tāta tavatthāya buddhapūjā karīyatītiādīsu pubbacetanāvasena puññaṃ hoti. Sabbantimajavane vattamānassāpīti vadanti.

626. ‘‘Etenānusārena āruppacutiyāpi anantarā paṭisandhi veditabbā’’ti idaṃ kasmā vuttaṃ, nanu ‘‘pathavīkasiṇajjhānādivasena paṭiladdhamahaggatassa sugatiyaṃ ṭhitassā’’ti evamādike eva naye ayampi paṭisandhi avaruddhāti? Na, tattha rūpāvacaracutianantarāya eva paṭisandhiyā vuttattā. Tattha hi ‘‘pathavīkasiṇādikaṃ vā nimittaṃ mahaggatacittaṃ vā manodvāre āpāthaṃ āgacchati, cakkhusotānaṃ vā’’tiādinā tena vacanena rūpāvacaracutiyā eva anantarā paṭisandhi vuttāti viññāyati. Athāpi yathāsambhavayojanāya ayampi paṭisandhi tattheva avaruddhā, arūpāvacaracutianantarā pana rūpāvacarapaṭisandhi natthi. Arūpāvacare ca uparūpari cutiyā anantarā heṭṭhimā heṭṭhimā paṭisandhi natthīti catutthāruppacutiyā navattabbārammaṇapaṭisandhi natthi. Tena tato tattheva atītārammaṇā, kāmāvacare ca atītapaccuppannārammaṇā paṭisandhi. Itarāhi ca yathāsambhavaṃ atītanavattabbārammaṇā āruppapaṭisandhi, atītapaccuppannārammaṇā ca kāmāvacarapaṭisandhi yojetabbāti imassa visesassa dassanatthaṃ visuṃ uddharaṇaṃ kataṃ.

627. Evaṃ ārammaṇavasena ekavidhāya kāmāvacarasugaticutiyā duvidhā duggatipaṭisandhi, duggaticutiyā duvidhā sugatipaṭisandhi, kāmāvacarasugaticutiyā dviekadvippakārānaṃ kāmarūpārūpānaṃ vasena pañcavidhā sugatipaṭisandhi, rūpāvacaracutiyā tatheva pañcavidhā, duvidhāya āruppacutiyā paccekaṃ dvinnaṃ dvinnaṃ kāmāruppānaṃ vasena aṭṭhavidhā ca paṭisandhi dassitā. Duggaticutiyā pana ekavidhāya duggatipaṭisandhi duvidhā na dassitā, taṃ dassetuṃ ‘‘duggatiyaṃ ṭhitassa panā’’tiādi vuttaṃ. Yathā vuttā pana –

Dve dve pañcātha pañcaṭṭha, dve bhavālambabhedato;

Cutiyā tādisāyetā, catuvīsati sandhiyo. (vibha. mūlaṭī. 227);

628. ‘‘Kāmāvacarassa kusalassa kammassa katattā’’tiādinā (dha. sa. 431) nānākkhaṇikakammapaccayabhāvo heṭṭhā dassitappakāroti upanissayabhāvameva dassento ‘‘vuttañheta’’ntiādimāha.

Nissayapaccayabhūtena rūpena sahapavattiyevettha viññāṇassa tena missitā, tadabhāvo amissitā. Yavanti ettha sattā ekajātisamanvayena aññamaññamissitā hontīti yoniyo. Sucaritaduccaritavasena gantabbā pāpuṇitabbāti gatiyo. Tiṭṭhati etthāti ṭhiti, viññāṇassa ṭhiti viññāṇaṭṭhiti. Nānattakāyanānattasaññītiādiāvāso eva sattehi āvasitabbato sattāvāso. Asaññasattāvāsassa idha asambhavato ‘‘sattāvāsavasena aṭṭhavidhaṃ hotī’’ti vuttaṃ.

629. Aññatra jātipaṇḍakapaṭisandhiyāti ettha paṭhamakappikapaṭisandhiyāpīti vattabbaṃ. Sāpi hi bhāvena vināva uppajjatīti.

Omatoti avamato, avakaṃsatoti attho. Ādināti ‘‘missaṃ amissa’’nti etasmiṃ duke ādimhi vuttena missaviññāṇena. Omato dve vā tayo vā dasakā uppajjantīti gabbhaseyyakānaṃ vasena vuttaṃ. Aññattha pana aneke kalāpā saha uppajjanti. Brahmattabhāvepi hi anekagāvutappamāṇena aneke kalāpā saha uppajjantīti tiṃsato adhikāneva rūpāni honti. Tadahujātaeḷakassa lomaṃ jātiuṇṇāti keci. Himavantappadese jātimantaeḷakalomaṃ jātiuṇṇāti apare. Gabbhaṃ phāletvā gahitaeḷakalomaṃ jātiuṇṇāti aññe. Imāsu gatīsu imā yoniyo sambhavanti, imāsu na sambhavantīti evaṃ yonīnaṃ gativasena sambhavabhedo.

630. Bhummavajjesūti bhummadevānaṃ vajjanaṃ yonivibhāgaṃ pati tesaṃ manussasadisattā. Yoniyo tisso purimikā na hontīti yonittayapaṭikkhepena pacchimā yoni anuññātāti atthato āpannameva hoti. Gatittayeti manussapetatiracchānasaññite gatittaye. Tañhi ettha pubbe anāmaṭṭhaṃ.

Ca-saddo avuttasamuccayatthoti dassetuṃ ‘‘ca-saddenā’’tiādi vuttaṃ. Kasmā pana nijjhāmataṇhikapetesu purimikā tisso yoniyo na santīti? Asambhavato. Tāsañhi niccāturabhāvato kāmasevā natthīti na tā aṇḍajādayo honti. Kucchiyaṃ tāsaṃ gabbho nāvatiṭṭhati jālasabbhāvatoti keci. Aggijālāya santappamānasarīrā etā nibbattantīti allaṭṭhānesu, pupphādīsu ca sambhavābhāvato saṃsedajatāpi tāsaṃ natthevāti vadanti. Tenāha ‘‘opapātikā eva hi te hontī’’ti.

Rūpībrahmesu tāva opapātikayonikesūti opapātikayonikehi rūpībrahme niddhāreti. Rūpībrahmesūti hi adhikaraṇe bhummaṃ, opapātikesūti niddhāraṇe. Tena ‘‘opapātikayonikesū’’ti sāmaññato vuttarāsito ‘‘rūpībrahmesū’’ti visesena tadekadesaṃ niddhāreti. Cakkhusotavatthudasakānaṃ, jīvitanavakassa cāti ettha keci ‘‘cakkhusotavatthusattakānaṃ, jīvitachakkassa cāti catunnaṃ kalāpānaṃ vasena rūpabhave paṭisandhiviññāṇena saha sattavīsati rūpāni uppajjanti, tattha gandharasāhārānaṃ paṭikkhittattā’’ti kāraṇaṃ vatvā taṃ samatthentā ‘‘pāḷiyañhi ‘rūpadhātuyā upapattikkhaṇe ṭhapetvā aññasattānaṃ devānaṃ pañcāyatanāni pātubhavanti, pañca dhātuyo pātubhavantī’ti (vibha. 1015-1016) vuttaṃ, tathā ‘rūpadhātuyā cha āyatanāni, nava dhātuyo’ti sabbasaṅgahakavasena tattha vijjamānāyatanadhātuyo dassetuṃ vuttaṃ. Kathāvatthumhi ca ghānāyatanādīnaṃ viya gandhāyatanādīnañca tattha bhāvo paṭikkhitto ‘atthi tattha ghānāyatananti? Āmantā. Atthi tattha gandhāyatananti? Na hevaṃ vattabbe’tiādinā (kathā. 520). Na ca aphoṭṭhabbāyatanānaṃ pathavīdhātuādīnaṃ viya agandharasāyatanānaṃ gandharasānaṃ tattha bhāvo sakkā vattuṃ, phusituṃ sakkuṇeyyatāvinimuttassa pathavīādisabhāvassa viya gandharasāyatanabhāvavinimuttassa gandharasasabhāvassa abhāvā. Yadi ca ghānasamphassādīnaṃ kāraṇabhāvo natthīti ‘āyatanānī’ti te na vucceyyuṃ, dhātusaddo pana nissattanijjīvavācakoti ‘gandhadhātu rasadhātū’ti avacane kāraṇaṃ natthi, dhammabhāvo ca tesaṃ ekantena icchitabbo sabhāvadhāraṇādilakkhaṇato aññassa abhāvā. Dhammānañca āyatanabhāvo ekantiko yamake vutto ‘dhammo āyatananti? Āmantā’ti (yama. 1.āyatanayamaka.13). Tasmā tesaṃ gandharasāyatanabhāvābhāvepi koci āyatanabhāvo vattabbo. Yadi ca phoṭṭhabbabhāvato añño pathavīādibhāvo viya gandharasabhāvato añño tesaṃ koci sabhāvo siyā, tesaṃ dhammāyatanasaṅgaho. Gandharasabhāve pana āyatanabhāve ca sati ‘gandho ca so āyatanañca gandhāyatanaṃ, raso ca so āyatanañca rasāyatana’nti idamāpannamevāti gandharasāyatanabhāvo ca na sakkā nivāretuṃ. ‘Tayo āhārā’ti ca vacanato kabaḷīkārāhārassa tattha abhāvo viññāyati. Tasmā yathā pāḷiyā avirodho hoti, tathā rūpagaṇanā kātabbā. Evañhi dhammatā na vilomitā hotī’’ti vadanti.

Ettha vuccate – rūpāvacarasattānaṃ ghānajivhāyatanābhāvato vijjamānāpi gandharasā āyatanakiccaṃ na karontīti te anāmasitvā pāḷiyaṃ ‘‘pañcāyatanāni pātubhavantī’’ti (vibha. 1015), ‘‘cha āyatanānī’’ti (vibha. 992) ca ādi vuttaṃ, ‘‘tayo āhārā’’ti ca ajjhoharitabbassa āhārassa abhāvena ojaṭṭhamakarūpasamuṭṭhāpanasaṅkhātassa āhārakiccassa akaraṇato, na sabbena sabbaṃ gandharasānaṃ, ojāya ca abhāvato. Iti visayino, kiccassa ca abhāvena visayo, kiccavā ca dhammo na vutto. Yasmiñhi bhave visayī natthi, tasmiṃ taṃhetuko nippariyāyena visayassa āyatanabhāvo natthīti vijjamānassāpi avacanaṃ yathā tattheva rūpabhave pathavītejovāyodhātūnaṃ phoṭṭhabbāyatanabhāvena. Yassa pana yattha vacanaṃ, tassa tattha visayīsabbhāvahetuko nippariyāyena āyatanabhāvo vutto yathā tattheva rūpāyatanassa.

Yadi visayīsabbhāvahetuko visayassa nippariyāyena āyatanabhāvo, kathamasaññasattānaṃ dve āyatanāni pātubhavantīti, asaññasattānañhi cakkhāyatanaṃ natthi, acakkhāyatanabhāvena ca nesaṃ rūpāyatanaṃ aññesaṃ avisayoti? Nāyaṃ virodho. Yena adhippāyena rūpadhātuyaṃ saññīnaṃ gandhāyatanādīnaṃ avacanaṃ, tena rūpāyatanassāpi avacananti asaññīnaṃ ekaṃ āyatanaṃ vattabbaṃ. Yathāsakañhi indriyagocarabhāvāpekkhāya yesaṃ nippariyāyena āyatanabhāvo atthi, tesu niddisiyamānesu tadabhāvato rūpadhātuyaṃ saññīnaṃ gandhādike visuṃ āyatanabhāvena avatvā dhammasabhāvānativattanato, manoviññāṇassa ca visayabhāvūpagamanato dhammāyatanantogadhe katvā ‘‘pañcāyatanānī’’ti pāḷiyaṃ (vibha. 1015) vuttaṃ. Etadatthañhi ‘‘dhammāyatana’’nti sāmaññato nāmakaraṇaṃ, piṭṭhivaṭṭakāni vā tāni katvā ‘‘pañcāyatanānī’’ti vuttaṃ.

Yena ca pana adhippāyena asaññīnaṃ rūpāyatanaṃ vuttaṃ, tena saññīnampi gandhādīnaṃ visuṃ gahaṇaṃ kātabbanti imassa nayassa dassanatthaṃ ‘‘asaññasattānaṃ devānaṃ dve āyatanāni pātubhavantī’’ti (vibha. 1017) vuttaṃ. Asatipi hi tattha attano indriye rūpassa vaṇṇāyatanasabhāvātikkamo natthevāti taṃ rūpāyatanantveva vuccati. Iminā ca nayadassanena gandhādīni tīṇi pakkhipitvā saññīnaṃ aṭṭha āyatanāni, asaññīnaṃ pañcāti ayamattho dassito hoti. Evañcetaṃ sampaṭicchitabbaṃ, aññathā rūpaloke phusituṃ asakkuṇeyyatāya pathavīādīnaṃ brahmānaṃ vacīghoso eva na siyā. Na hi paṭighaṭṭanānighaṃsamantarena saddappavatti atthi, na ca phusanasabhāvānaṃ katthaci aphusanabhāvatā sakkā viññātuṃ, phoṭṭhabbāyatanasaṅkhātassa ca bhūtattayassa abhāve rūpabhave rūpāyatanādīnampi sambhavo eva na siyā. Tasmā phusituṃ sakkuṇeyyatāyapi pathavīādīnaṃ tattha kāyindriyābhāvena tesaṃ phoṭṭhabbabhāvo na vutto. Evañca katvā rūpadhātuyaṃ tesaṃ sappaṭighavacanañca samatthitaṃ hoti. Vuttañhi ‘‘asaññasattānaṃ anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā’’tiādi (paṭṭhā. 2.22.20).

Paṭigho ca nāma bhūtattayassa kāyappasādaṃ pati tannissayabhūtaghaṭṭanādvārena abhimukhabhāvo, idha pana taṃsabhāvatā. So ca phusituṃ asakkuṇeyyasabhāvassa ghaṭṭanāya abhāvato natthi. Yadi tattha asatipi visayini rūpāyatanaṃ gahetvā ‘‘dve āyatanānī’’ti vuttaṃ, atha kasmā gandhāyatanādīni gahetvā ‘‘pañcāyatanānī’’ti na vuttanti? Nayadassanavasena desanā pavattāti vuttovāyamattho. Atha vā tattha rūpāyatanasseva vacanaṃ kadāci aññabhūmikānaṃ pasādassa visayabhāvaṃ sandhāya, na pana itaresaṃ abhāvato, nāpi pariyāyenapi āyatanabhāvābhāvato. Asaññīnañhi rūpāyatanaṃ samānatalavāsīnaṃ vehapphalānaṃ, uparibhūmikānañca suddhāvāsānaṃ pasādassa visayabhāvaṃ gacchati, na pana gandharasāti tesaṃyeva tattha avacanaṃ yuttaṃ. Kathāvatthumhi ca nippariyāyena gandhāyatanādīnaṃ atthibhāvaṃ paṭijānantaṃ sandhāya paṭisedho kato.

Yadipi cetaṃ vacanaṃ tattha gandhāyatanādīnaṃ abhāvavibhāvanaṃ na hoti, atthibhāvadīpanampi pana aññavacanaṃ natthevāti? Nayidamevaṃ, aṭṭhakathāsu tattha nesaṃ atthibhāvassa niddhāretvā vuttattā. Yañhi aṭṭhakathāvacanaṃ pāḷiyā na virujjhati, taṃ pāḷi viya pamāṇabhūtaṃ agarahitāya ācariyaparamparāya yāvajjatanā āgatattā. Tattha siyā – yaṃ pāḷiyā na virujjhati aṭṭhakathāvacanaṃ, taṃ pamāṇaṃ, idaṃ pana virujjhatīti? Nayidamevaṃ, yathā na virujjhati, tathā paṭipāditattā. Cakkhādīnaṃ āyatanānaṃ, tannissayānañca viññāṇānaṃ sattasuññatāsandassanatthaṃ bhagavato dhātudesanāti āyatanabhāvena vuttānaṃyeva dhātubhāvadīpanato dhātubhāvassāpi tesaṃ avacanaṃ yujjati eva. Tasmā yathā pāḷiyā avirodho hoti, tathā cakkhudasakādivasena idha rūpagaṇanā katāti na ettha dhammatāvilomanāsaṅkāya okāsoti veditabbaṃ.

Aññesu saṃsedajaopapātikayonikesūti rūpībrahme pana ṭhapetvā aññesu opapātikesu, saṃsedajesu cāti evamettha sambandho veditabbo. Opapātikavisesanañhettha aññaggahaṇaṃ, na saṃsedajavisesanaṃ asambhavato. Sati hi sambhave, byabhicāre ca visesanavisesitabbatā hoti. Kāmāvacaradevesu sabbakālaṃ paṭisandhipavattīsu yathāvuttāya santatiyā rūpānaṃ labbhanato vuttaṃ ‘‘tāni ca niccaṃ devesū’’ti. Na hi te kadācipi vikalindriyā, abhāvakā ca hontīti. Cakkhu nesaṃ dasannaṃ pūraṇoti katvā cakkhudasako nāma, asādhāraṇena vā cakkhunā lakkhito dasako cakkhudasako. Evaṃ sesāti yathā cakkhudasako vutto, evaṃ sesāpi dasakā yojetvā veditabbā. ‘‘Saṃsedajūpapātayonīsu, avakaṃsato tiṃsā’’ti saṅkhepena vuttamatthaṃ vivaranto ‘‘avakaṃsato panā’’tiādimāha, taṃ panetaṃ pāḷiyā na sameti. Na hi pāḷiyaṃ kāmāvacarānaṃ saṃsedajopapātikānaṃ aghānakānaṃ upapatti vuttā. Dhammahadayavibhaṅge hi ‘‘kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavanti, kassaci dasāyatanāni, kassaci aparāni dasāyatanāni, kassaci navāyatanāni, kassaci sattāyatanāni pātubhavantī’’ti vuttaṃ, na vuttaṃ ‘‘aṭṭhāyatanāni pātubhavantī’’ti (vibha. 1007). Yadi hi aghānakassāpi upapatti siyā, tikkhattuṃ ‘‘dasāyatanāni pātubhavantī’’ti vattabbaṃ siyā, tikkhattuñca ‘‘navāyatanāni pātubhavantī’’ti, na ca taṃ vuttaṃ.

Tattha upapattikkhaṇeti paṭisandhikkhaṇe. Ekādasāti paripuṇṇāyatanassa saddāyatanavajjāni ekādasa āyatanāni. Kassaci dasāyatanānīti andhassa cakkhāyatanavajjāni. Aparāni dasāyatanānīti badhirassa sotāyatanavajjāni. Navāyatanānīti andhabadhirassa cakkhusotāyatanavajjāni. Sattāyatanānīti gabbhaseyyakassa rūpagandharasakāyaphoṭṭhabbamanodhammāyatanavasena vuttaṃ. Yadi cakkhusotaghānavikalopi uppajjeyya, tassa aṭṭhevāyatanāni siyuṃ, na ca vuttaṃ ‘‘aṭṭhāyatanāni pātubhavantī’’ti. Tasmā nattheva cakkhusotaghānavikalo. Sati ca aghānakūpapattiyaṃ punapi ‘‘kassaci aparānipi dasāyatanāni pātubhavantī’’ti vattabbaṃ siyā. Tathā ca sati yathā andhabadhirassa vasena ‘‘kassaci navāyatanāni pātubhavantī’’ti ekavāraṃ vuttaṃ, evaṃ andhāghānakassa, badhirāghānakassa ca vasena ‘‘kassaci aparāni navāyatanāni, kassaci aparānipi navāyatanāni pātubhavantī’’ti vattabbaṃ siyāti attho. Evaṃ dhātupātubhāvādipañhānipi vattabbānīti vadanti. Ettha ca yathā ‘‘sattati ukkaṃsatotha rūpānī’’ti padaṃ ‘‘saṃsedajūpapātayonīsū’’ti ettha yonidvayavasena yojīyati, na evaṃ ‘‘avakaṃsato tiṃsā’’ti idaṃ. Idaṃ pana saṃsedajayonivaseneva yojetabbaṃ. Ekayoganiddiṭṭhassāpi ekadeso sambandhaṃ labhatīti saṃsedajassa jaccandhabadhiraaghānakanapuṃsakassa jivhākāyavatthudasakānaṃ vasena tiṃsa rūpāni uppajjantīti vuttaṃ, na opapātikassāti ayamettha aṭṭhakathāyamadhippāyo.

Ye pana ‘‘opapātikassa jaccandhabadhiraaghānakanapuṃsakassa jivhākāyavatthudasakānaṃ vasena tiṃsa rūpāni uppajjantīti mahāaṭṭhakathāyaṃ vutta’’nti vadanti, taṃ na gahetabbaṃ. So hi pamādapāṭho. Evañca katvā āyatanayamakavaṇṇanāyaṃ ‘‘kāmadhātuyaṃ pana aghānako opapātiko natthi. Yadi bhaveyya, ‘kassaci aṭṭhāyatanāni pātubhavantī’ti vadeyyā’’ti (yama. aṭṭha. āyatanayamaka 18-21) vuttaṃ. Apare panāhu ‘‘kassaci ekādasāyatanāni pātubhavantīti yāva ‘kassaci navāyatanānī’ti pāḷi opapātike sandhāya vuttā. Tasmā pubbenāparaṃ aṭṭhakathāyaṃ avirodho siddho. Tathā ca yathāvuttapāḷiyā ayamatthavaṇṇanā aññadatthu saṃsandati sametiyevā’’ti. Yaṃ paneke vadanti ‘‘opapātikaggahaṇena saṃsedajāpi saṅgayhanti. Tathā hi dhammahadayavibhaṅge ‘kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavantī’tiādīnaṃ (vibha. 1007) niddese ‘opapātikānaṃ petāna’ntiādinā (vibha. 1009) opapātikaggahaṇameva kataṃ, na saṃsedajaggahaṇa’’nti, taṃ paripuṇṇāyatanānaṃyeva saṃsedajānaṃ opapātikesu saṅgahaṇavasena vuttanti veditabbaṃ. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘saṃsedajayonikā paripuṇṇāyatanāparipuṇṇāyatanabhāvena opapātikasaṅgahaṃ katvā vuttā’’ti, padhānāya vā yoniyā sabbaṃ paripuṇṇāyatanayoniṃ dassetuṃ ‘‘opapātikānanti vutta’’nti ca, idha pana yonidvayaṃ sarūpeneva pakāsetuṃ, saṃsedajayonivaseneva ca avakaṃsato rūpapavattiṃ dassetuṃ opapātikayoniyā itaraṃ asaṅgahetvā ‘‘saṃsedajūpapātayonīsū’’ti vuttaṃ. Taṃ sabbaṃ vīmaṃsitvā gahetabbaṃ.

Ukkaṃsāvakaṃsānaṃ pana antareti ‘‘sattati, tiṃsā’’ti evaṃ vuttānaṃ rūpassa ukkaṃsāvakaṃsaparicchedānaṃ majjhe. Anurūpato vikappo veditabboti apāyesu andhassa cha cakkhudasakābhāvato, tathā badhirassa sotadasakābhāvato, andhabadhirassa pana pañca cakkhusotadasakābhāvatoti evamādinā nayena veditabbo. Yaṃ panettha vattabbaṃ, taṃ vuttamevāti.

631. Cutipaṭisandhīnaṃ khandhādīhi aññamaññasamānatā abhedo. Asamānatā bhedo.

Ārammaṇatopi abhinnāti catūsu āruppesu tato tato cavitvā tattha tattheva upapajjantassa vasena vuttaṃ. Tatheva pana heṭṭhā, rūpabhave vā upapatti natthi. Arūpabhūmito cavitvā heṭṭhā upapatti nāma kāmabhave eva, tatthāpi tihetukapaṭisandhi eva. Rūpabhavato pana cuto duhetukopi hotīti vadanti. Amahaggatabahiddhārammaṇāya cutiyā anantarā mahaggataajjhattārammaṇā dutiyacatutthāruppapaṭisandhi. Evaṃ nayamattassa dassitattā vuttaṃ, avuttañca sabbaṃ saṅgahetvā āha ‘‘ayaṃ tāva arūpabhūmīsuyeva nayo’’ti. Rūpārūpāvacarānaṃ upacārassa balavatāya tato cavitvā duggatiyaṃ upapatti natthīti ‘‘ekaccasugaticutiyā’’ti āha. Ekaccaduggatipaṭisandhīti ettha ekaccaggahaṇassa payojanaṃ maggitabbaṃ. Ayaṃ panettha adhippāyo siyā – nānattakāyanānattasaññīsu vuttā ekacce ca vinipātikā tihetukādipaṭisandhikā, tesaṃ paṭisandhiṃ vinipātikabhāvena ‘‘duggatipaṭisandhī’’ti gahetvā sabbasugaticutiyā ca sā paṭisandhi hoti, na ekaccasugaticutiyā evāti tannivattanatthaṃ ekaccaduggatiggahaṇaṃ kataṃ. Apāyapaṭisandhi eva hi ekaccasugaticutiyā hoti, na sabbasugaticutiyāti. Atha vā duggatipaṭisandhi duvidhā ekaccasugaticutiyā anantarā, duggaticutiyā cāti. Tattha pacchimaṃ vajjetvā purimaṃyeva gahetuṃ vuttaṃ ‘‘ekaccaduggatipaṭisandhī’’ti. Ahetukacutiyā sahetukapaṭisandhīti duhetukā ca tihetukā ca yojetabbā. Maṇḍūkadevaputtādīnaṃ viya hi ahetukacutiyā tihetukapaṭisandhipi hotīti.

Tassa tassa viparītato ca yathāyogaṃ yojetabbanti ‘‘ekaccasugaticutiyā ekaccaduggatipaṭisandhī’’tiādīsu bhedavisesesu ‘‘ekaccaduggaticutiyā ekaccaduggatipaṭisandhī’’tiādinā yaṃ yaṃ yujjati, taṃ taṃ yojetabbanti attho. Yujjamānamattāpekkhanavasena napuṃsakaniddeso kato. Yojetabbanti vā bhāvatthatā daṭṭhabbā. ‘‘Amahaggatabahiddhārammaṇāya mahaggataajjhattārammaṇā’’tiādīsu pana viparītayojanā na kātabbā. Na hi mahaggataajjhattārammaṇāya cutiyā arūpabhūmīsu amahaggatabahiddhārammaṇā paṭisandhi atthi. ‘‘Catukkhandhāya āruppacutiyā anantarā pañcakkhandhā kāmāvacarapaṭisandhī’’ti etassa vipariyāyo sayameva yojito. ‘‘Atītārammaṇāya cutiyā paccuppannārammaṇā paṭisandhī’’ti etassa ca vipariyāyo natthi eva. Bhedaviseso eva ca evaṃ vitthārena dassito, abhedaviseso pana ekekasmiṃ bhede tattha tattheva cutipaṭisandhiyojanāvasena veditabbo ‘‘pañcakkhandhāya kāmāvacaracutiyā pañcakkhandhā kāmāvacarā…pe… avitakkaavicārāya avitakkāvicārā’’ti. Catukkhandhāya pana catukkhandhā sayameva yojitā. Eteneva nayena sakkā viññātunti pañcakkhandhādīsu abhedaviseso na dassitoti.

632. Itīti evaṃ vuttappakārena. Etaṃ viññāṇaṃ avijjādisahakārikāraṇasahitassa saṅkhārassa vasena laddhappaccayaṃ. Bāhirakakappitassa adhipatiṭṭhanakassa abhāvato rūpārūpadhammamattaṃ. Tenāha ‘‘na satto na jīvo’’ti. Upetīti vuccati tathāvohāramattaṃ, atthato pana paccayasāmaggiyā bhavantarabhāvena uppajjanamattanti adhippāyo. Tenāha ‘‘tassa cā’’tiādi. Tato hetuṃ vināti tattha hetuṃ vinā. Manussacutipaṭisandhikkamenāti manussacutito manussapaṭisandhikkamena. Evañhi pākaṭaggahaṇaṃ ubhayavisesanaṃ hoti. Pākaṭatā cettha tadāsannakkhandhavasena veditabbā ‘‘cavamāne upapajjamāne’’tiādīsu (dī. ni. 1.247) viya. Manussacutipaṭisandhikkamenāti vā manussacutito yassa kassaci paṭisandhikkamena. Tathā hi vakkhati ‘‘nissayaṃ assādayamānaṃ vā anāssādayamānaṃ vā’’ti (visuddhi. 2.632).

Sarasenāti sabhāvena, parikkhīṇāyusaṅkhāratāyāti attho. Upakkamenāti attanā, parena vā katena sīsacchedanādiupakkamena. Sabbesaṃ aṅgapaccaṅgasandhīnaṃ bandhanāni sabbaṅgapaccaṅgasandhibandhanāni, tesaṃ chedakānaṃ. Sannipātanti patanaṃ pavatti. Hadayappadesopi anukkamena sussitvā appāvaseso hoti, pageva kāyoti āha ‘‘kamena upasussamāne sarīre’’ti. Tenevāha ‘‘taṅkhaṇāvasesahadayavatthusannissita’’nti. ‘‘Niruddhesu cakkhādīsū’’ti idaṃ gabbhaseyyakānaṃ āyatanānaṃ anupubbuppatti viya nirodhopi anupubbato hotīti adhippāyena vuttaṃ, atimandabhāvūpagamanataṃ vā sandhāya ‘‘niruddhesū’’ti vuttaṃ, na anavasesanirodhaṃ. Pañcadvārikaviññāṇānantarampi hi pubbe cuti dassitā. Yamake ca ‘‘yassa cakkhāyatanaṃ nirujjhati, tassa manāyatanaṃ nirujjhatīti? Āmantā. Yassa vā pana manāyatanaṃ nirujjhati, tassa cakkhāyatanaṃ nirujjhatīti? Sacittakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati, cakkhāyatanañca nirujjhatī’’tiādinā (yama. 1.āyatanayamaka.120) cakkhāyatanādīnaṃ cuticittena saha nirodho vuttoti.

Hadayavatthumatteti hadayavatthupadesamatte. Na hi hadayavatthuṃ nissāya kāyindriyaṃ pavattati. Hadayavatthupi tadā ātape pakkhittaharitatālapaṇṇaṃ viya appāvasesaṃ hotīti ‘‘taṅkhaṇāvasesahadayavatthusannissita’’nti vuttanti vadanti. Itaravatthūnaṃ pana sakiccāsamatthatāya kevalaṃ hadayavatthusannissitameva, tadā viññāṇaṃ hotīti vuttaṃ ‘‘taṅkhaṇāvasesahadayavatthusannissita’’nti. Mātughātādi, mahaggatamaññaṃ vā tādisaṃ garukaṃ nāma. Samāsevitaṃ abhiṇhaso kataṃ. Āsannaṃ maraṇakāle kataṃ, yadā tadā vā katampi paribyattaṃ hutvā anussaritaṃ. Pubbakataṃ aparāpariyāyavedanīyaṃ. Laddho avaseso avijjādiko viññāṇassa paccayo etenāti laddhāvasesapaccayo, saṅkhāro. Etena vipaccituṃ katokāsaṃ yathūpacitaṃ kusalākusalacetanamāha. Kammanimittaṃ nāma yaṃ vatthuṃ ārammaṇaṃ katvā āyūhanakāle kammaṃ āyūhati, taṃ. Atīte kappakoṭisatasahassamatthakepi hi kamme kate vipaccanakāle āgantvā kammaṃ vā kammanimittaṃ vā upatiṭṭhati. Gatinimittaṃ nāma nibbattanakaokāse eko vaṇṇo. So ca niraye nibbattanārahassa ‘‘aggijālavaṇṇādiko’’tiādinā heṭṭhā vuttoyeva. Avijjāpaṭicchāditādīnave tasmiṃ kammādivisaye paṭisandhiviññāṇassa ārammaṇabhāvena uppattiṭṭhānabhūte.

Taṇhāya appahīnattā eva, purimuppannāya ca santatiyā tathāpariṇatattā paṭisandhiṭṭhānābhimukhaṃ viññāṇaṃ ninnapoṇapabbhāraṃ hutvā pavattatīti āha ‘‘taṇhā nāmetī’’ti. Sahajātasaṅkhārāti cutiāsannajavanaviññāṇasahajātā cetanā, sabbepi vā phassādayo. Tasmiṃ paṭisandhiṭṭhāne kammādivisaye viññāṇaṃ khipanti. Khipantā viya tasmiṃ visaye paṭisandhivasena viññāṇapatiṭṭhānassa hetubhāvena pavattantīti attho. Tanti taṃ viññāṇaṃ. Cutipaṭisandhitadāsannaviññāṇānaṃ santativasena viññāṇanti upanītekattaṃ. Taṇhāya nāmiyamānaṃ…pe… pavattatīti namanakhipanapurimanissayajahanaaparanissayassādananissayarahitapavattanāni santativasena tassevekassa viññāṇassa honti, na aññassāti dasseti. Santativasenāti ca vadanto ‘‘tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti (ma. ni. 1.396) imañca micchāgāhaṃ paṭikkhipati. Sati hi nānattanaye santativasena ekattanayo hotīti. Ettha ca orimatīrarukkhavinibaddharajju viya purimabhavattabhāvavinibaddhaṃ kammādiārammaṇaṃ daṭṭhabbaṃ, puriso viya viññāṇaṃ, tassa mātikātikkamanicchā viya taṇhā, atikkamanapayogo viya khipanakasaṅkhārā, yathā ca so puriso paratīre patiṭṭhahamāno paratīrarukkhavinibaddhaṃ kiñci assādayamāno vā anassādayamāno vā kevalaṃ pathaviyaṃ sakabalapayogeheva patiṭṭhāti, evamidampi bhavantarattabhāvavinibaddhaṃ hadayavatthusaṅkhātaṃ nissayaṃ pañcavokārabhave assādayamānaṃ, catuvokārabhave anassādayamānaṃ vā kevalaṃ ārammaṇasampayuttakammeheva pavattati. Tattha assādayamānanti pāpuṇantaṃ, paṭilabhamānanti attho.

Bhavantarādipaṭisandhānatoti bhavantarassa aññabhavassa ādipaṭisandhānabhāvato. Bhavantarādayo vā bhavayonigativiññāṇaṭṭhitisattāvāsantarāni, tesaṃ paṭisandhānatoti attho. Tadetaṃ viññāṇaṃ nāpi idhāgataṃ imasmiṃyeva bhave uppannattā. Kammanti paṭisandhijanakaṃ kammaṃ. Saṅkhārāti cutiāsannajavanaviññāṇasahagatā khipanakasaṅkhārā. Natīti namanavasena pavattataṇhā. Visayo kammādi.

633. Saddapaṭighosādīnaṃ satipi paccayapaccayuppannabhāve santānabandho na pākaṭoti tesaṃ ekattanānattabhāvaṃ anāmasitvā anāgamanātītahetusamuppādameva dassento ‘‘ettha cā’’tiādimāha. Saddādihetukāti ettha paṭighoso saddahetuko. Padīpo padīpantarādihetuko. Muddā lañchanahetukā. Chāyā ādāsādiabhimukhamukhādihetukā. Honti aññatra agantvāti saddādipaccayadesaṃ anupagantvā saddādihetukā honti tato pubbe abhāvā. Evaṃ idampi paṭisandhiviññāṇaṃ na hetudesaṃ gantvā taṃhetukaṃ hoti tato pubbe abhāvā. Tasmā na idaṃ hetudesato purimabhavato idhāgataṃ paṭighosādayo viya saddādidesato, nāpi tattha hetunā vinā uppannaṃ saddādīhi vinā paṭighosādayo viyāti attho. Atha vā honti aññatra agantvāti pubbe paccayadese sannihitā hutvā tato aññatra gantvā tappaccayā na honti uppattito pubbe abhāvā, nāpi saddādipaccayā na honti, evaṃ idampīti vuttanayeneva yojetabbaṃ.

Natthi ekatā ekasantānekattepi aññasseva viññāṇassa pātubhavanato. Nāpi nānatā santānabandhato padīpo viya. Khaṇikāya hi padīpajālāya santānekattaṃ upādāya so evāti vuccati, atthakiccañca sādheti, evamidhāpi daṭṭhabbaṃ. ‘‘Yadi hī’’tiādinā santānabandhe ekantaṃ ekatāya, nānatāya ca aggahetabbataṃ, gahaṇe ca dosaṃ dasseti. Esa nayoti atidesena bījaṅkurādīsu sabbahetuhetusamuppannesu yathāsambhavaṃ yojanā kātabbāti dasseti. Idhāpi hi hetuhetusamuppannaviññāṇānaṃ ekantamekatte sati na manussagatito devagati sambhūtā siyā. Ekantanānatte na kammavato phalaṃ siyā, tato ‘‘rattassa bījaṃ rattassa phala’’ntiādikassa viya ‘‘bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosi’’ntiādikassa (saṃ. ni. 1.107) vohārassa lopo siyā, tasmā ettha santānabandhesu hetuhetusamuppannesu na ekantamekatā vā nānatā vā upagantabbā na gahetabbā. Ettha ca ekantaekatāpaṭisedhena ‘‘sayaṃkataṃ sukhaṃ dukkha’’nti (vibha. mūlaṭī. 227) imaṃ diṭṭhiṃ nivāreti, ekantanānatāpaṭisedhena ‘‘paraṃkataṃ sukhaṃ dukkha’’nti (vibha. mūlaṭī. 227), hetuhetusamuppannatāvacanena ‘‘adhiccasamuppanna’’nti (vibha. mūlaṭī. 227) imaṃ diṭṭhiṃ nivāreti.

634. Tatthāti phaluppattiṭṭhāne. Aññassāti yena taṃ kammaṃ kataṃ, tato aññassa. Aññatoti yaṃ taṃ kammaṃ nibbattitaṃ, tato aññato. ‘‘Dhammamattaṃ bhavantaramupetī’’ti (visuddhi. 2.632; vibha. aṭṭha. 227; mahāni. aṭṭha. 27; paṭi. ma. aṭṭha. 1.1.105) vuttattā phalassa upabhuñjake ca asati kassa taṃ phalaṃ siyāti anuyuñjeti. Tatrāti tasmiṃ yathāvutte anuyoge.

Tatthāti ekasantāne. Yasmiṃ dhammapuñje kammaṃ nibbattaṃ, tasseva santāneti attho. Etassa atthassāti hetuphalānaṃ atthato aññattepi teneva hetuphalabhāvena sambandhattā taṃ phalaṃ ‘‘aññassa, aññato’’ti vā na vattabbanti etassa atthassa. Catumadhuraalattakarasādibhāvanā ambamātuluṅgādibījānaṃ abhisaṅkhāro. Ettha ca abhisaṅkhataṃ bījaṃ viya kammavā satto, abhisaṅkhāro viya kammaṃ, bījassa aṅkurādippabandho viya sattassa paṭisandhiviññāṇādippabandho. Tatthuppannassa madhurassa rattakesarassa vā phalassa vā tasseva bījassa, tato eva ca abhisaṅkhārato bhāvo viya kammakārakasseva sattassa, taṃkammato eva ca phalassa bhāvo veditabbo. Bālasarīre kataṃ vijjāpariyāpuṇanaṃ, sippasikkhanaṃ, osadhappayogo ca na vuḍḍhasarīraṃ gacchanti. Atha ca tannimittaṃ vijjāpāṭavaṃ sippajānanaṃ, anāmayatā ca vuḍḍhasarīre honti, na ca tāni aññassa honti taṃsantatipariyāpanne eva vuḍḍhasarīre uppajjanato, na ca yathāpayuttena vijjāpariyāpuṇanādinā vinā tāni aññato honti tadabhāve abhāvato, evaṃ idhāpi santāne yaṃ phalaṃ, etaṃ nāññassa. Na ca aññatoti yojetabbaṃ. Etena ca saṅkhārābhāve phalābhāvameva dasseti, na aññapaccayanivāraṇaṃ karoti.

Yampi vuttaṃ, tattha vadāmāti vacanaseso. Tattha vā upabhuñjake asati siddhā bhuñjakasammutīti sambandho. Phalatīti sammuti phalatisammuti.

Rukkhasaṅkhātānaṃ dhammānanti rukkhapaññattiyā upādānabhūtānaṃ bhūtupādāyadhammānaṃ. Tasmāti yasmā yathā khandhasantāne kusalākusalacetanuppattiyaṃ ‘‘puññaṃ karoti, pāpaṃ karotī’’ti kattuvohāro, evaṃ tassa phaluppattiyaṃ ‘‘sukhaṃ anubhavati, dukkhaṃ anubhavatī’’ti upabhuñjakavohāro, tasmā na ettha khandhavinimuttena aññena upabhuñjakena nāma koci attho atthīti.

635. Evaṃ santepīti asaṅkantipātubhāve tattha ca yathāvuttadosapariharaṇe sati, siddheti attho. Pavattikkhaṇeyevāti saṅkhārānaṃ pavattamānakkhaṇe eva. Pavattito pubbeti kammāyūhanakkhaṇato pubbe, avijjamānatāya samānattā evaṃ vuttaṃ. Pacchā cāti vipaccanappapattito pacchā ca.

Avipakkavipākā katattā ce paccayā, vipakkavipākānampi katattaṃ samānanti tesampi phalāvahatā siyāti āsaṅkānivattanatthaṃ āha ‘‘na ca niccaṃ phalāvahā’’ti.

‘‘Na vijjamānattā avijjamānattā vā’’ti etena vijjamānattaṃ, avijjamānattañca nissāya vuttadose pariharati. Tassā pāṭibhogakiriyāya, bhaṇḍakīṇanakiriyāya, iṇaggahaṇakiriyāya vā karaṇamattaṃ taṃkiriyākaraṇamattaṃ, tadeva tadatthaniyyātane paṭibhaṇḍadāne, iṇadāne ca paccayo hoti, aphalitaniyyātanādiphalanti attho.

636. Sammohavighātatthanti bāttiṃsāya viññāṇesu yathāvuttasaṅkhārānaṃ paṭisandhiyaṃ, pavattiyañca paccayabhāve vibhajja avibhāvite pavattanakasammohassa apanayanatthaṃ.

Puññābhisaṅkhāreti niddhāraṇe bhummaṃ. Avisesenāti ‘‘tihetuko tihetukassā’’tiādikaṃ bhedaṃ akatvā sāmaññato, piṇḍavasenāti attho. Sabbattha upanissayapaccayo balavakammassa vasena yojetabbo. ‘‘Dubbalañhi kammaṃ upanissayapaccayo na hotī’’ti paṭṭhānasaṃvaṇṇanāya dassitametaṃ. Rūpāvacarapañcakusalacetanābhedoti ‘‘ṭhapetvā abhiññāppatta’’nti visesetvā vattabbaṃ, na vā vattabbaṃ vipākassa paccayabhāvakathāya avipākārahassa pasaṅgābhāvato. Abhiññācetanāya hi avipākatā heṭṭhā vibhāvitā eva. Avisesena panāti etthāpi eseva nayo. Pañcannaṃ vipākaviññāṇānanti ānetvā sambandhitabbaṃ.

Pañcannanti cakkhusotaviññāṇānaṃ, sampaṭicchanamanodhātuyā, dvinnaṃ santīraṇamanoviññāṇadhātūnañcāti etesaṃ pañcannaṃ. Tathevāti dvedhā eva. Kathaṃ pana iṭṭhārammaṇeyeva pavattanakāni kusalavipākaviññāṇāni duggatiyaṃ pavattantīti āha ‘‘niraye mahāmoggallānattherassā’’tiādi. Thero hi tattha iddhiyā vassaṃ nimminitvā katipayaṃ velaṃ nirayaggiṃ vūpasametvā tesaṃ dhammaṃ deseti.

Sveva kāmāvacaro puññābhisaṅkhāro. Avisesena pana puññābhisaṅkhāroti kāmāvacaraṃ, rūpāvacarañcāti duvidhampi puññābhisaṅkhāraṃ ekajjhaṃ saṅgaṇhāti.

Dvādasākusalacetanābhedoti ettha uddhaccasahagatacetanāya gahaṇe kāraṇaṃ na dissati, vicāretabbametaṃ. Ekassa viññāṇassa tatheva paccayo paṭisandhiyaṃ, no pavatteti ekasseva paccayabhāvaniyamo paṭisandhiyaṃ, no pavatte. Pavatte hi sattannampi paccayoti adhippāyo.

Rūpabhave catunnanti akusalavipākānaṃ cakkhusotaviññāṇasampaṭicchanasantīraṇānaṃ. Tāni pana ekantato aniṭṭhārammaṇāni, rūpabhave ca kathaṃ aniṭṭhārammaṇasamāyogoti āha ‘‘so ca kho’’tiādi. ‘‘Tathā kāmāvacaradevalokepi aniṭṭharūpādayo natthī’’ti idaṃ yebhuyyavasena vuttaṃ. Bahulañhi tesaṃ iṭṭhā eva rūpādayo upaṭṭhahanti, kadāci aniṭṭhaṃ. Devānañhi kesañcideva pubbanimittapātubhāvakālādīsu milātamālādianiṭṭhārammaṇasamāyogo hotīti.

637. Yattha vitthārappakāsanaṃ kataṃ, tato bhavato paṭṭhāya mukhamattappakāsanaṃ kātukāmo āha ‘‘ādito paṭṭhāyā’’ti. Teneva ‘‘dvīsu bhavesū’’tiādi vuttaṃ. Manussāpi keci aṇḍajā, saṃsedajā ca hontīti tadapekkhāya ‘‘catūsu yonīsū’’ti vuttaṃ. Ekattakāyaekattasaññitāsāmaññena catutthajhānabhūmikāpi asaññāruppavajjā catutthiṃyeva viññāṇaṭṭhitiṃ bhajanti. Esa puññābhisaṅkhāro. Vuttanayenevāti ‘‘nānākkhaṇikakammapaccayena ceva upanissayapaccayena cā’’ti vuttanayeneva. Yathāsambhavanti ekavīsatikāmāvacararūpāvacarakusalavipākesu cuddasannaṃ paṭisandhiyaṃ, pavatte ca, sattannaṃ pavatte evāti ayaṃ yathāsambhavo.

Tādiseyevāti nānattakāyaekattasaññīsaṅkhāteyeva.

Catunnaṃ viññāṇānanti bhavādayo apekkhitvā vuttaṃ. Catūsu antogadhānaṃ pana tiṇṇaṃ viññāṇānaṃ tīsu viññāṇaṭṭhitīsu paccayabhāvo yojetabbo. Aviññāṇake sattāvāse saṅkhārapaccayā viññāṇe alabbhamānepi tassa saṅkhārahetukattaṃ labbhateva. Tathā hi tattha puññābhisaṅkhāro kaṭattārūpānaṃ nānākkhaṇikakammapaccayena paccayo hoti. Etasmiñca mukhamattappakāsane puññābhisaṅkhārādīnaṃ duggatiādīsu pavattiyaṃ kusalavipākādiviññāṇānaṃ paccayabhāvo bhavesu vuttanayeneva viññāyatīti na vuttoti veditabbo.

Viññāṇapaccayānāmarūpapadavitthārakathāvaṇṇanā

638. Vibhāgā nāmarūpānanti nāmassa, rūpassa ca pabhedato.

Tattha nāmassa tāva pabhedaṃ dassentena kāmaṃ viññāṇampi nāmameva, paccayapaccayuppanne pana asaṅkarato dassetuṃ ‘‘ārammaṇābhimukhaṃ namanato vedanādayo tayo khandhā’’ti vuttaṃ. Nibbānassa panettha pavattikathāyaṃ appaccayattā, namanaṭṭhābhāvato ca pasaṅgo eva natthi. Nāmanaṭṭhena hi taṃ nāmaṃ, na namanaṭṭhena. Tesaṃ nāmarūpānaṃ sukhādivasena, pathavīādivasena ca vibhāgo.

Ekaṃ sattāvāsanti asaññasattāvāsaṃ. Purimesu catūsu, asaññasattāvāse cāti pañcasu.

Gabbhaseyyaggahaṇena jalābujā gahitāti ‘‘aṇḍajānañcā’’ti vuttaṃ. Aṇḍajānañca abhāvakānanti yojetabbaṃ. Santatisīsānīti kalāpasantānamūlāni. Yadipi vikārarūpāni paṭisandhikkhaṇe na santi, lakkhaṇaparicchedarūpāni pana santīti tāni paramatthato aparinipphannānīti vajjento āha ‘‘rūparūpato’’ti. Phassādike saṅkhārakkhandhabhāvena ekattaṃ netvā ‘‘tevīsati dhammā’’ti vuttaṃ. Apanetvāti kalāpantaragate pathavīādike samānalakkhaṇatāya aggahetvā.

Tesanti brahmakāyikādīnaṃ. Vitthārenāti catūsupi santatisīsesu rūpānaṃ asaṅkhipanena.

Kāmabhave pana yasmā sesaopapātikānanti ettha kiñcāpi kāmabhave opapātikā vuttā na santi, yena sesaggahaṇaṃ sātthakaṃ bhaveyya, aṇḍajagabbhaseyyakehi pana opapātikasaṃsedajā sesā hontīti sesaggahaṇaṃ katanti veditabbaṃ. Atha vā brahmakāyikādikehi opapātikehi vuttehi sese sandhāya ‘‘sesaopapātikāna’’nti āha. Te pana arūpinopi santīti ‘‘kāmabhave’’ti vuttaṃ. Aparipuṇṇāyatanānaṃ pana nāmarūpaṃ yathāsambhavaṃ rūpamissakaviññāṇaniddese vuttanayena sakkā dhammagaṇanato viññātunti na vuttanti daṭṭhabbaṃ.

Paṭisandhicittena saha pavattaututoti paṭisandhicittena saha uppannarūpesu tejodhātuto. Hadayavatthuno taṅkhaṇuppannattā paṭisandhicittassa vatthudubbalatā. Tesaṃ ajjhoharitāhārena anugate sarīre āhārasamuṭṭhānaṃ suṭṭhaddhakanti sambandho. Naroti teneva mātukucchigatabhāvena tirokkho. Avakaṃsato dve aṭṭhakāneva utucittasamuṭṭhānāni hontīti sasaddakālaṃ sandhāya ‘‘ukkaṃsato dvinnaṃ navakāna’’nti vuttaṃ. Pubbeti yaṃ pubbe santatidvayādikaṃ sattakapariyosānaṃ rūpaṃ idha vuttaṃ, taṃ ekekassa cittassa tīsu tīsu khaṇesu uppajjamānameva vuttanti katvā āha ‘‘pubbe…pe… sattatividha’’nti. Duvidhampi tanti utusamuṭṭhānaṃ, cittasamuṭṭhānañcāti duvidhampi taṃ saddaṃ.

Saṇṭhātunti addhaniyabhāvena ṭhātuṃ, attano pana khaṇamattaṃ tiṭṭhateva. Catuddisā vavatthāpitāti aññamaññaṃ saṃsaṭṭhasīsā mūlena catūsu disāsu vavatthāpitā. Aññamaññaṃ āliṅgetvā ṭhitā bhinnavāhanikā viya ca.

639. Pañcavokārabhave ca pavattiyanti rūpājanakakammajapañcaviññāṇappavattikālaṃ, sahajātaviññāṇapaccayañca sandhāyāha. Tadā hi tato nāmameva hotīti. Kammaviññāṇapaccayā pana tadāpi ubhayaṃ hotīti sakkā vattuṃ, pacchājātaviññāṇapaccayā ca rūpaṃ upatthaddhaṃ hotīti. Asaññesūtiādi kammaviññāṇapaccayaṃ sandhāya vuttaṃ. Pañcavokārabhave ca pavattiyanti bhavaṅgādijanakakammato aññena rūpuppattikālaṃ, nirodhasamāpattikālaṃ, bhavaṅgādiuppattikālato aññakālañca sandhāya vuttanti yuttaṃ. Bhavaṅgādiuppattikāle hi taṃjanakena kammunā uppajjamānaṃ rūpaṃ, so ca vipāko kammaviññāṇapaccayo hotīti sakkā vattuṃ. Sahajātaviññāṇapaccayānapekkhampi hi pavattiyaṃ kammena pavattamānaṃ rūpaṃ, nāmañca na kammaviññāṇānapekkhaṃ hotīti. Sabbatthāti paṭisandhiyaṃ, pavatte ca. Sahajātaviññāṇapaccayā nāmarūpaṃ, kammaviññāṇapaccayā nāmarūpañca yathāsambhavaṃ yojetabbaṃ. Nāmañca rūpañca nāmarūpañcāti ettha nāmarūpasaddo attano ekadesena nāmasaddena nāmasaddassa sarūpo, rūpasaddena ca rūpasaddassa, tasmā sarūpānaṃ ekasesoti ekadesasarūpekaseso, nāmarūpasaddassa ṭhānaṃ itaresañca nāmarūpasaddānaṃ adassananti attho.

Vipākato aññaṃ avipākaṃ. Yato dvidhā mataṃ, tato yuttameva idanti yojetabbaṃ.

Kusalādicittakkhaṇeti ādi-saddena akusalakiriyacittakkhaṇe viya vipākacittakkhaṇepi vipākājanakakammasamuṭṭhānaṃ saṅgahitanti veditabbaṃ. Vipākacittakkhaṇe pana abhisaṅkhāraviññāṇapaccayā pubbe vuttanayena ubhayañca labbhatīti tādisavipākacittakkhaṇavajjanatthaṃ ‘‘kusalādicittakkhaṇe’’ti vuttaṃ.

640. Suttantikapariyāyatoti paṭṭhāne rūpānaṃ upanissayapaccayassa avuttattā vuttaṃ. Suttante pana yasmiṃ sati yaṃ hoti, asati ca na hoti, so tassa upanissayo nidānaṃ hetu pabhavoti katvā ‘‘viññāṇūpanisaṃ nāmarūpa’’nti rūpassa ca viññāṇūpanissayatā vuttā. Vanapatthapariyāye ca vanapatthagāmanigamanagarajanapadapuggalūpanissayo iriyāpathavihāro, tato ca cīvarādīnaṃ jīvitaparikkhārānaṃ kasirena, appakasirena ca samudāgamanaṃ vuttaṃ, na ca vanapatthādayo ārammaṇūpanissayādibhāvaṃ iriyāpathānaṃ, cīvarādisamudāgamanassa ca bhajanti. Tasmā vinā abhāvo eva suttantikapariyāyato upanissayabhāvo daṭṭhabbo. Nāmassa abhisaṅkhāraviññāṇaṃ kammārammaṇapaṭisandhiādikāle ārammaṇapaccayova hotīti vattabbameva natthīti rūpasseva suttantikapariyāyato ekadhāva paccayabhāvo vutto. Sasaṃsayassa hi rūpassetaṃ paccayo hotīti vutte nāmassa hotīti vattabbameva natthīti.

Pavattassa pākaṭattā apākaṭaṃ paṭisandhiṃ gahetvā pucchati ‘‘kathaṃ paneta’’ntiādinā. Suttato nāmaṃ, yuttito rūpaṃ viññāṇapaccayā hotīti jānitabbaṃ.

Yuttito sādhetvā suttena taṃ daḷhaṃ karonto ‘‘kammasamuṭṭhānassāpi hī’’tiādimāha. Cittasamuṭṭhānassevāti cittasamuṭṭhānassa viya. Ettha ca ‘‘viññāṇapaccayā nāmarūpa’’nti (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; udā. 1) bhāsamānena bhagavatā yasmā upaparikkhamānānaṃ paṇḍitānaṃ paramatthato nāmarūpamattameva pavattamānaṃ dissati, na satto, na jīvo, tasmā kenaci appaṭivattiyaṃ anuttaraṃ dhammacakkaṃ pavattitaṃ hoti. Suññatappakāsanañhi dhammacakkappavattananti. Atha vā nāmarūpamattatāvacanena pavattiyā dukkhasaccamattatā vuttā. Dukkhasaccappakāsanena ca tassa samudayo, tassa ca nirodho, nirodhagāminipaṭipadā ca pakāsitā eva hoti. Ahetukassa dukkhassa, hetunirodhā anirujjhanakassa ca abhāvā, nirodhassa ca upāyena vinā anadhigantabbattāti catusaccappakāsanaṃ dhammacakkappavattanaṃ niddhāretabbaṃ.

Nāmarūpapaccayāsaḷāyatanapadavitthārakathāvaṇṇanā

641. Tanti nāmarūpaṃ. Tassāti saḷāyatanassa. Tādisassevāti katekasesasseva.

Idhāpi nāmanti khandhattayasseva gahaṇe kāraṇaṃ vuttanayameva. Niyamatoti idañca catunnaṃ bhūtānaṃ, channaṃ vatthūnaṃ, jīvitassa ca yathāsambhavaṃ sahajātanissayapurejātaindriyādinā saḷāyatanassa pavattamānassa ekantena paccayabhāvaṃ sandhāya vuttaṃ. Rūpāyatanādīnaṃ pana sahajātanissayānupālanabhāvo natthīti aggahaṇaṃ veditabbaṃ. Ārammaṇārammaṇapurejātādibhāvo ca tesaṃ na sasantatipariyāpannānameva, na ca cakkhādīnaṃ viya ekappahārenevāti aniyamato paccayabhāvo. Niyamato…pe… jīvitindriyanti evanti ettha evaṃ-saddena vā rūpāyatanādīnampi saṅgaho daṭṭhabbo. Chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti ettha yadipi chaṭṭhāyatanasaḷāyatanasaddānaṃ saddato sarūpatā natthi, atthato pana saḷāyatanekadesova chaṭṭhāyatananti ekadesasarūpatā atthīti ekadesasarūpekaseso katoti veditabbo. Atthatopi hi sarūpānaṃ ekadesasarūpekasesaṃ icchanti ‘‘vaṅko ca kuṭilo ca kuṭilā’’ti. Tasmā atthato ekadesasarūpānañca ekasesena bhavitabbanti.

Atha vā chaṭṭhāyatanañca manāyatanañca chaṭṭhāyatananti vā manāyatananti vā chaṭṭhāyatanañca chaṭṭhāyatanañca chaṭṭhāyatananti vā manāyatanañca manāyatanañca manāyatananti vā ekasesaṃ katvā cakkhādīhi saddhiṃ ‘‘saḷāyatana’’nti vuttanti tameva ekasesaṃ nāmamattapaccayassa, nāmarūpapaccayassa ca manāyatanassa vasena kataṃ atthato dassento āha ‘‘chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti evaṃ katekasesassā’’ti. Yathāvuttopi hi ekaseso atthato chaṭṭhāyatanañca saḷāyatanañcāti evaṃ kato nāma hotīti. Sabbattha ca ekasese kate ekavacananiddeso katekasesānaṃ saḷāyatanādisaddavacanīyatāsāmaññavasena katoti daṭṭhabbo.

‘‘Na aññathā’’ti etena tassa tassa nāmassa, rūpassa ca abhāve taṃ taṃ āyatanaṃ na hotīti byatirekaṃ vibhāveti.

Yanti yaṃ yaṃ nāmaṃ, rūpañca. Yassāti yassa yassa āyatanassa. Yathāti sahajātādinā yena yena pakārena. Neyyanti ñeyyaṃ.

Tassa vasenāti tassa hetuādipaccayassa vasena. Ukkaṃsāvakaṃsoti ettha sattadhā paccayabhāvato ukkaṃso aṭṭhadhā paccayabhāvo, tato navadhā, tato dasadhāti ayaṃ ukkaṃso. Avakaṃso pana dasadhā paccayabhāvato navadhā paccayabhāvo, tato aṭṭhadhā, tato sattadhāti evaṃ veditabbo, na pana sattadhā paccayabhāvato eva dvepi ukkaṃsāvakaṃsā yojetabbā, tato avakaṃsābhāvatoti.

Vipākaṃ nāmanti sambandho. Vuttanayenevāti sahajātādivasena, sattadhā, hetuādivasena ca. Itaranti avipākaṃ nāmaṃ.

‘‘Hadayavatthuno sahāyaṃ hutvā’’ti etena arūpe viya asahāyaṃ nāmaṃ na hoti, hadayavatthu ca nāmena saha chaṭṭhāyatanassa paccayo hotīti ettakameva dasseti, na pana yathā hadayavatthu paccayo hoti, tathā nāmampīti ayamattho adhippeto. Vatthu hi nāmassa vippayuttapaccayo hoti, na nāmaṃ. Nāmañca vipākahetādipaccayo hoti, na vatthūti. Pavatte arūpadhammā kammajarūpassa ṭhitippattasseva paccayā honti, na uppajjamānassāti vippayuttaatthiavigatā ca pacchājātavippayuttādayo eva cakkhādīnaṃ yojetabbā.

‘‘Tatthevā’’ti iminā ‘‘pavatte’’ti idaṃ paccāmaṭṭhanti āha ‘‘tattheva hi pavatte’’ti. ‘‘Pañcavokārabhave’’ti pana idaṃ ‘‘pañcanna’’nti iminā dīpitamevāti. Pavattiyaṃ cakkhāyatanādikassa nāmaṃ vipākapaccayo na hoti, attanā janitarūpasseva hoti. Paṭisandhiyaṃ pana kammasamuṭṭhānaṃ cittasamuṭṭhānasadisaṃ, tasmā vatthunopi vipākapaccayo hotiyeva.

Rūpatoti rūpesu. Yaṃ yaṃ āyatanaṃ uppajjatīti paṭisandhiyaṃ aṇḍajajalābujānaṃ pañcasu āyatanesu kāyāyatanameva uppajjati. Itaresaṃ yathārahaṃ itarānipi.

Avasesamanāyatanassāti ettha ‘‘pañcakkhandhabhave panā’’ti etassa anuvattamānattā pañcavokārabhave eva pavattamānaṃ pañcaviññāṇehi avasesaṃ manāyatanaṃ vuttanti daṭṭhabbaṃ. Nāmarūpassa sahajātādisādhāraṇapaccayabhāvo, sampayuttādiasādhāraṇapaccayabhāvo ca yathāsambhavaṃ yojetabbo. ‘‘Rūpapaccayā pañcāyatanānī’’ti ayampi nayo labbhati nirodhasamāpannānaṃ vasena, so pana apacurabhāvato yebhuyyena ca paṭisandhiyaṃ paccayabhūtasseva nāmarūpassa pavattiyaṃ paccayabhāvo vibhāvitoti na dassitoti veditabbaṃ.

Saḷāyatanapaccayāphassapadavitthārakathāvaṇṇanā

642. Bāvīsatiyā lokiyavipākaviññāṇehi sampayuttā bāvīsatilokiyaviññāṇasampayuttā. Tato eva bāvīsati.

Tatthāti tasmiṃ saḷāyatane, tesu chasu āyatanesūti attho. Ajjhattanti sasantatipariyāpannameva gaṇhāti. Tañhi sasantatipariyāpannakammanibbattaṃ tādisassa phassassa paccayo hoti. Rūpādīni, pana bahiddhā anupādinnāni ca phassassa ārammaṇaṃ honti, na tāni cakkhādīni viya sasantatipariyāpannakammakilesanimittappavattibhāvena phassassa paccayā hontīti paṭhamācariyavāde na gahitāni, dutiyācariyavāde pana yathā tathā vā paccayabhāve sati na sakkā vajjetunti gahitāni.

Tatthāti saḷāyatanapaccayā phassapade. Ye tāva ācariyā mahāvihāravāsinova yathā viññāṇaṃ, evaṃ nāmarūpaṃ, saḷāyatanaṃ, phassaṃ, vedanañca paccayaṃ, paccayuppannañca sasantatipariyāpannaṃ dīpentā vipākameva icchanti. ‘‘Chaṭṭhāyatanapaccayā phasso’’ti abhidhammabhājanīyapāḷi (vibha. 243) āruppaṃ sandhāya vuttāti ‘‘chaṭṭhāyatanapaccayā phassoti pāḷianusārato’’ti vuttaṃ.

Sabbe phassā na sambhontīti yojanā. Yadi sabbāyatanehi eko phasso sambhaveyya, ‘‘saḷāyatanapaccayā phasso’’ti ekassa vacanaṃ yujjeyya, athāpi ekamhā āyatanā sabbe phassā sambhaveyyuṃ, tathāpi sabbāyatanehi sabbaphassasambhavato āyatanabhedena phassabhedo natthīti tadabhedavasena ekassa vacanaṃ yujjeyya, tathā pana asambhavato na yuttanti codeti ‘‘na sabbāyatanehī’’tiādinā. Aññassāpi vā asambhavantassa vidhānassa bodhanatthametaṃ vuttaṃ ‘‘nāpi ekamhā āyatanā sabbe phassā’’ti. ‘‘Na sabbāyatanehi eko phasso sambhotī’’ti idameva pana ekaphassavacanassāyuttattadīpakaṃ kāraṇanti veditabbaṃ. Nidassanavasena vā etaṃ vuttaṃ. Nāpi ekamhā āyatanā sabbe phassā sambhonti, evaṃ na sabbāyatanehi eko phasso sambhoti. Tasmā ekassa vacanaṃ ayuttanti. Parihāraṃ pana anekāyatanehi ekaphassassa sambhavatoti dassento ‘‘tatridaṃ vissajjana’’ntiādimāha. Avasesasampayuttadhammāyatanā phassavajjitā taṃsampayuttacetasikā dhammā.

Ekopi anekāyatanappabhavo ekopanekāyatanappabhavo.

Chadhā paccayatte pañca vibhāvaye, ekaṃ navadhā paccayatte, bāhirāni cha āyatanāni ārammaṇādinā yathāsambhavaṃ paccayatte vibhāvayeti sambandho.

Anekabhedassāti kusalavipākādipañcadvārādivasena anekavidhassa dvipañcaviññāṇasampayuttavajjassa vipākaphassassa. Tāni cāti rūpāyatanādīni. ‘‘Mano ca nesaṃ gocaravisayaṃ paccanubhotī’’ti (ma. ni. 1.455) hi vuttaṃ. Tathā cāti paccuppannāni rūpādīni paccuppannañca dhammāyatanapariyāpannaṃ rūparūpaṃ sandhāya vuttaṃ. Ārammaṇapaccayamattenāti taṃ sabbaṃ apaccuppannaṃ, aññañca dhammāyatanaṃ sandhāya vuttaṃ.

Phassapaccayāvedanāpadavitthārakathāvaṇṇanā

643. Dvārato saḷevāti pabhavasāmaññato ekavidhāpi uppattidvārato cha eva hontīti chaḷeva vedanā vuttā.

Cittabhedena ekūnanavutividhāpi idhādhippetā eva dassetuṃ ‘‘vedanāsu panā’’tiādi vuttaṃ. ‘‘Sesāna’’nti ettha sampaṭicchanasampayuttāya cakkhusamphassādayo pañca yadipi anantarādīhi paccayā honti, anantarādīnaṃ pana upanissaye antogadhattā santīraṇatadārammaṇānañca sādhāraṇassa tassa vasena ‘‘ekadhā’’ti vuttaṃ. Ekekasmiṃ dvāre hi cakkhudvārādīsu uppannacakkhuviññāṇādīhi sahajātā phassā sakasakavīthīsu sampaṭicchanādīhi sampayuttavedanānaṃ, manodvāre tadārammaṇavaseneva pavattānaṃ tebhūmakavipākavedanānampi sahajātamanosamphassasaṅkhāto so phasso aṭṭhadhā paccayo hotīti yojetabbaṃ.

Rūpārūpāvacaravipākavedanā paṭisandhiādivaseneva pavattanti, kāmāvacarāpi ekaccāti ‘‘tebhūmakavipākavedanānampī’’ti vuttaṃ. Tāsampi hi sahajātamanosamphasso aṭṭhadhāva paccayo hoti. Paccayaṃ anupādinnampi keci icchantīti ‘‘yā panā’’tiādinā manodvārāvajjanasampayuttaphassassa paccayabhāvo vutto. Tañca mukhamattadassanaṃ daṭṭhabbaṃ. Etena nayena sabbassa anantarassa, anānantarassa ca phassassa tassā tassā vipākavedanāya upanissayatā yojetabbāti.

Vedanāpaccayātaṇhāpadavitthārakathāvaṇṇanā

644. Idhāti imasmiṃ loke, imasmiṃ vā sāsane cha taṇhā dīpitā. Idhāti vā imasmiṃ vedanāpaccayā taṇhāpade. Tatthāti tāsu chasu taṇhāsu.

Ekekāya sassatadiṭṭhisahagatāya, ucchedadiṭṭhisahagatāya ca taṇhāya tadabhinandanānuguṇo rūpādīsu pavattiākāro, kevalaṃ kāmassādavasena pavattiyā visiṭṭhākārattā vuttappavattiākārato taṇhāya tividhatā.

Mamattenāti sampiyāyanena, assādanataṇhāya icceva vuttaṃ hoti. Tattha putto viya vedanā daṭṭhabbā, khīrādayo viya vedanāya paccayabhūtā rūpādayo, khīrādidāyikā dhāti viya rūpādichaḷārammaṇadāyakā cittakārādayo cha. Tattha sukhasamphassavatthadāyako tantavāyo, vejjo rasāyatanojāvasena, tadupatthambhitajīvitavasena ca dhammārammaṇassa dāyakoti daṭṭhabbo. Sabbāpesā aṭṭhasatappabhedāpi.

Ārammaṇapaccayo uppajjamānāya ārammaṇamattameva hoti, na upanissayo viya uppādakoti uppādakassa upanissayasseva vasena ‘‘ekadhāvā’’ti vuttaṃ. Upanissayena vā ārammaṇūpanissayo saṅgahito. Tena ca ārammaṇabhāvena taṃsabhāgo aññopi ārammaṇapaccayabhāvo dīpito hotīti upanissayavaseneva paccayabhāvo vuttoti veditabbo.

‘‘Yasmā vā’’tiādinā na kevalaṃ vipākasukhavedanā eva, tissopi pana vedanā vipākā visesena taṇhāya upanissayapaccayo, avisesena itarā cāti dasseti. Upekkhā pana santattā, sukhamicceva bhāsitāti tasmā sāpi bhiyyo icchanavasena taṇhāya upanissayoti adhippāyo. Upekkhā pana akusalavipākabhūtā aniṭṭhattā dukkhe avarodhetabbā, itarā iṭṭhattā sukheti sā dukkhaṃ viya, sukhaṃ viya ca upanissayapaccayo hotīti sakkā vattuṃ. ‘‘Vedanāpaccayā taṇhā’’ti vacanena sabbassa vedanāvato paccayassa atthitāya taṇhuppattippasaṅge tannivāraṇatthamāha ‘‘vedanāpaccayā cāpī’’tiādi.

Nanu ‘‘anusayasahāyā vedanā taṇhāya paccayo’’ti vacanassa abhāvā atippasaṅganivattiṃ na sakkā kātunti? Na, vaṭṭakathāya pavattattā. Vaṭṭassa ca anusayavirahe abhāvato anusayasahitāva paccayoti atthato vuttamevetaṃ hotīti. Atha vā ‘‘avijjāpaccayā’’ti anuvattamānattā anusayasahitāva paccayoti viññāyati. Vedanāpaccayā taṇhāti cettha vedanāpaccayā eva taṇhā, na vedanāya vināti ayaṃ niyamo icchito, na vedanāpaccayā taṇhā hotiyevāti, tasmā atippasaṅgo ettha natthi evāti.

Vusīmatoti vusitavato, vusitabrahmacariyavāsassāti attho. Vussatīti vā vusīti maggo vuccati, so etassa vuttho atthīti vusīmā, ukkaṭṭhaniddesena arahā. Aggaphalaṃ vā pariniṭṭhitavāsattā ‘‘vusī’’ti vuccati, taṃ etassa atthīti vusīmā.

Taṇhāpaccayāupādānapadavitthārakathāvaṇṇanā

645. Atthavibhāgo atthassa vibhajanā. Vatthusaṅkhātaṃ kāmanti kāmaguṇasaññitaṃ rūpādiārammaṇamāha. Upādiyatīti kāmavasena gaṇhāti, daḷhaṃ assādetīti attho. Kāmaṃ upādiyatīti ettha kammasādhano kāmasaddo, kāmo ca soti ettha kattusādhano kilesakāmassa adhippetattā. Upādānasaddo pana ubhayatthāpi kattusādhanova. Daḷhattho bhusattho. Yathā bhuso āyāso upāyāso, bhusaṃ kuṭṭhaṃ upakuṭṭhaṃ, evaṃ idhāpīti āha ‘‘upāyāsaupakuṭṭhādīsu viyā’’ti. Purimadiṭṭhiṃ uttaradiṭṭhi upādiyatīti purimadiṭṭhiṃ sassatabhāvena gaṇhantī upādiyati, purimadiṭṭhiākārena vā uttaradiṭṭhi uppajjamānā teneva purimadiṭṭhiṃ daḷhaṃ karontī taṃ upādiyatīti vuttā. Atha vā purimadiṭṭhiṃ uttaradiṭṭhi upādiyatīti ‘‘sassato attā’’ti (dī. ni. 1.31) idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ nidassetuṃ vuttaṃ. Yathā hi esā daḷhīkaraṇavasena purimaṃ uttarā upādiyati, evaṃ ‘‘natthi dinna’’ntiādikāpīti (ma. ni. 1.445; 2.94; 3.91, 116, 136; dha. sa. 1221; vibha. 938). Attaggahaṇaṃ pana attavādupādānanti na idaṃ diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti vā attaggahaṇavinimuttaṃ gahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti veditabbaṃ.

Sīlabbataṃ upādiyatīti ettha asuddhimaggagosīlādisamādānavasena sīlaṃ, avītikkamanavasena vataṃ. Ubhayathāpi vā sīlaṃ, tapokammabhāvena gahitatāya vataṃ, gavādipakatibhāvanā. Attano vā gavādibhāvādhiṭṭhānaṃ sīlaṃ, ‘‘gacchanto bhakkheti, tiṭṭhanto muttetī’’tiādinā gavādikiriyākaraṇaṃ vataṃ. Taṃtaṃakiccasammatato vā nivatti sīlaṃ, taṃsamādānavatovesa bhojanakiccakaraṇādivisesapaṭipatti vataṃ, taṃ sīlabbataṃ asuddhimaggaṃ ‘‘suddhimaggo’’ti parāmasanto tathā abhinivisanto upādiyati, taṃ gāhaṃ daḷhaṃ gaṇhātīti attho. Sīlabbatasahacaritaṃ parāmāsaṃ sīlabbatanti gahetvā āha ‘‘sīlabbatañca taṃ upādānañcā’’ti. Gosīlagovatādīnīti ca tathābhūtaṃ diṭṭhiṃ vadati. Tenevāha ‘‘sayameva upādānānī’’ti. Abhinivesatoti abhinivesabhāvato, abhinivisanato vā. Attavādupādānanti ‘‘attā’’ti vādassa paññāpanassa, gahaṇassa ca kāraṇabhūtā diṭṭhīti attho. Attavādamattamevāti attassa abhāvā ‘‘attā’’ti idaṃ vacanamattameva. Upādiyantīti daḷhaṃ gaṇhanti. Kathaṃ? ‘‘Attā’’ti. ‘‘Attā’’ti hi abhinivisantā vacanamattameva daḷhaṃ katvā gaṇhantīti atthoti. Evaṃ ‘‘attavādamattameva upādiyantī’’ti vuttaṃ. Attavādamattanti vā vācāvatthumattamevāha. Vācāvatthumattameva hi ‘‘attā’’ti upādiyanti attassa abhāvāti.

‘‘Dhammasaṅkhepavitthāre pana kāmupādānaṃ saṅkhepato taṇhādaḷhattaṃ, sesupādānattayaṃ diṭṭhimattameva, vitthārato panā’’ti evaṃ dhammasaṅkhepavitthārasamudāyato tadavayavabhūtaṃ saṅkhepaṃ, vitthārañca niddhāretīti. Dhammasaṅkhepavitthāreti niddhāraṇe bhummaṃ daṭṭhabbaṃ. Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattukamyatāchando, na ca dhammacchando. Kāmanavasena, rañjanavasena ca kāmoyeva rāgo kāmarāgo, evaṃ sabbattha kāmatthaṃ viditvā kāmo eva nandanaṭṭhena kāmanandī, taṇhāyanaṭṭhena kāmoyeva kāmataṇhā, sinehanaṭṭhena kāmo eva kāmasneho, paridayhanaṭṭhena kāmapariḷāho, mucchanaṭṭhena kāmamucchā, gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānaṃ veditabbaṃ. Appattavisayapatthanā taṇhā ārammaṇe paritassanabhāvato, sampattavisayaggahaṇaṃ upādānaṃ ārammaṇe daḷhaggāhabhāvato. Appicchatāpaṭipakkhā taṇhā visayābhimukhabhāvato, santuṭṭhipaṭipakkhā upādānaṃ taṇhādaḷhattaṃ hutvā atricchatābhāvato. Pariyesanadukkhamūlā taṇhā appattavisayapatthanābhāvato, ārakkhadukkhamūlaṃ upādānaṃ sampattavisayaggahaṇabhāvato.

Natthi dinnantiādīsu dinnanti dānamāha, taṃ aphalattā rūpaṃ viya dānaṃ nāma na hotīti paṭikkhipati. Yiṭṭhaṃ vuccati mahāvijitayaññasadiso mahāyāgo. Hutanti āhunapāhunamaṅgalakiriyā. Tattha āmantetvā havanaṃ dānaṃ āhunaṃ, pāhunānaṃ atithīnaṃ atithikiriyā pāhunaṃ, āvāhādīsu maṅgalatthaṃ dānaṃ maṅgalakiriyā, dasa kusalakammapathā sukatakammāni nāma, dasa akusalakammapathā dukkaṭakammāni nāma, phalaṃ vipākoti nissandādiphalañceva nippariyāyavipāko ca natthīti yojanā. Yathā cettha, evaṃ ‘‘natthi dinna’’ntiādīsupi phalavipākapaṭikkhepova daṭṭhabbo. Natthi ayaṃ lokoti paraloke ṭhito imaṃ lokaṃ ‘‘natthī’’ti gaṇhāti. Imaṃ hi lokaṃ avekkhitvā paraloko, parañca lokaṃ avekkhitvā ayaṃ loko hoti gantabbato, āgantabbato cāti paralokato idhāgamanassa abhāvā tattheva ucchijjanato cittena paraloke ṭhito imaṃ lokaṃ ‘‘natthī’’ti gaṇhātīti attho. Na hi ayaṃ diṭṭhi paraloke ṭhitasseva hotīti. Natthi paralokoti idhaloke ṭhito paralokaṃ ‘‘natthī’’ti gaṇhāti. Idhāpi vuttanayeneva attho veditabbo. Ayaṃ vā ettha attho – saṃsaraṇappadeso idhaloko, paraloko ca nāma koci natthi saṃsaraṇassa abhāvā tattha tattheva ucchijjanatoti.

Purimabhavato pacchimabhave upapatanaṃ upapāto, so yesaṃ sīlaṃ, te opapātikā. Te pana cavanakaupapajjanakasattā natthīti dassento āha ‘‘natthi sattā opapātikā’’ti. Natthi loke samaṇa…pe… pavedentīti anulomapaṭipadaṃ paṭipannattā sammaggatā sammāpaṭipannā dhammikasamaṇabrāhmaṇā lokasmiṃ natthi, ye imañca lokaṃ, parañca lokaṃ attanā eva abhivisiṭṭhena ñāṇena paccakkhato ñatvā pavedanasamatthā sabbaññubuddhā nāma natthīti dasseti. Rūpaṃ attato samanupassatītiādīsu vattabbaṃ heṭṭhā vuttameva.

Pakatiaṇuādīnaṃ sassataggāhapubbaṅgamo, sarīrassa ucchedaggāhapubbaṅgamo ca tesaṃ gāhānaṃ sāmibhūto koci sassato, ucchijjamāno vā attā atthīti attaggāho kadāci hotīti ‘‘yebhuyyenā’’ti vuttaṃ. Svāyaṃ attaggāho atthato khandhārammaṇo eva daṭṭhabbo. Yebhuyyena paṭhamaṃ attavādupādānantiādināva sambandho. Yadipi bhavarāgajavanavīthi paṭhamaṃ pavattati gahitapaṭisandhikassa bhavanikantiyā pavattitabbattā, so pana bhavarāgo taṇhādaḷhattaṃ na hotīti maññamāno na kāmupādānassa paṭhamuppattimāha.

Taṇhā kāmupādānanti pana vibhāgassa akaraṇe sabbāpi taṇhā kāmupādānaṃ, karaṇepi vā kāmarāgato aññāpi taṇhā daḷhabhāvaṃ pattā kāmupādānanti tassa arahattamaggavajjhatā vuttā.

Uppattiṭṭhānabhūtā cittuppādā visayo. Pañcupādānakkhandhā ālayo. Tattha ramatīti ālayarāmā, pajā. Teneva sā ālayarāmatā sasantāne, parasantāne ca pākaṭā hoti. Kāmānanti vatthukāmānaṃ. ‘‘Sukhadukkhaṃ kammunā hotī’’ti aggahetvā kotūhalamaṅgalādibahulo hoti. Sā kotūhalamaṅgalādibahulatā. Assa kāmupādānavato. Tanti diṭṭhupādānaṃ, anattani dhammamatte ‘‘attā’’ti micchābhinivesassa sukhumataradhammupādānatāya sukhumatā vuttā. Upanissayavacanena ārammaṇānantarapakatūpanissayā vuttāti anantarapaccayādīnampi saṅgaho kato hoti.

Upādānapaccayābhavapadavitthārakathāvaṇṇanā

646. Atthatoti vacanatthato. Dhammatoti sabhāvadhammato. Sātthatoti sātthakato, pubbe vuttassapi puna vacanassa sappayojanato. Bhedasaṅgahāti bhedato saṅgahato, vibhāgato ceva vibhattassa saṅkhipanato cāti attho. Yaṃ yassa paccayoti yaṃ yaṃ upādānaṃ yassa yassa bhavassa paccayo hoti, tato cāti attho.

Bhavatīti bhavoti phalavohārena kammabhavo vutto. Upapattibhavanibbacanameva hi dvayassapi sādhāraṇaṃ katvā vuttaṃ, bhavati etasmā upapattibhavoti vā. Dutiyo pana kammabhavo sattassa punabbhavabhāvena savisesaṃ bhavatīti bhavo. Tato eva na sabbassa bhavantarassa, taṃhetuno vā bhavabhāvappasaṅgo. Duvidhenāti dvīhi ākārehi pavattitoti attho. Duvidhenāti vā paccattatthe karaṇavacanaṃ, duvidhoti vuttaṃ hoti. Atthīti saṃvijjati.

647. Attano paccayehi karīyatīti kammaṃ, attano phalaṃ karotīti kammanti keci, ‘‘kamma’’nti evaṃ vattabbā kammasaṅkhātā. Parittabhūmakoti kāmabhūmako. Mahābhūmakoti mahaggatabhūmako. Sabbanti anavasesaṃ. Bhavaṃ gacchati, gameti cāti bhavagāmi. Gacchatīti ca nipphādanasamatthatāvasena, attano pavattikāle bhavābhimukhaṃ hutvā pavattatīti attho, nibbattanameva vā gamanaṃ adhippetaṃ. ‘‘Bhavagāmī’’ti ca etena kammakkhayakaraṃ kammaṃ nivatteti. Ayañhi vaṭṭakathā, tañca vivaṭṭanissitanti. Apuññābhisaṅkhāroti dvādasa cetanāti uddhaccasahagatacetanāyapi gahaṇaṃ ‘‘avijjāpaccayā saṅkhārā’’ti ettha viya veditabbaṃ. ‘‘Bhavapaccayā jātī’’ti ettha pana ‘‘saṅkhārapaccayā viññāṇa’’nti (ma. ni. 3.126; mahāva. 1; saṃ. ni. 2.1; udā. 1; netti. 24) ettha viya sāpi apanetabbā. Mandabahuvipākatāti appamahāvipākatā.

‘‘Sabbampi bhavagāmikammanti iminā cetanāsampayuttā abhijjhādayo vuttā’’ti etena ācayagāmitāya tesaṃ kammasaṅkhātatā vuttāti kammabhavapariyāpannataṃ pariyāyena vadati, nippariyāyena pana cetanāva kammabhavo. Vuttañhi ‘‘kammabhavo tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto’’ti (dhātu. 244). Upapattibhavo tīhipi tikehi vutto upādinnakkhandhova. Yathāha ‘‘upapattibhavo… kāmabhavo… saññābhavo… pañcavokārabhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito’’tiādi (dhātu. 67). Yadi hi anupādinnakānampi gahaṇaṃ siyā, ‘‘dvādasahi āyatanehi aṭṭhārasahi dhātūhī’’ti vattabbaṃ siyāti. Kāmataṇhāya kāmetabbato kāmanissayatāya bhogā viya, kāmasahacaritatāya ‘‘kuntā pacarantī’’ti viya, kāmārammaṇatāya ‘‘sukhaṃ rūpa’’nti viya, kāmapaccayaṭṭhānatāya ‘‘sukho saggo’’ti viya kāmāti avīciparanimmitavasavattiparicchinnā upādinnakkhandhā vuccanti. Rūpāvirāgato yaṃ nissitā, tadupacārena ‘‘mañcā ghosantī’’ti viya, ‘‘phandanadevatā’’ti viya ca ‘‘rūpa’’nti vuccanti brahmakāyikākaniṭṭhaparicchinnā upādinnakkhandhā.

Rūpameva bhavo rūpabhavo, tathā arūpanti ākāsānañcāyatanabhavaggaparicchinnā cattāro upādinnakkhandhā vuccanti. Arūpameva bhavo arūpabhavo. Kāmo eva bhavoti kāmabhavo, so pana yasmā yathāvuttenatthena ‘‘kāmo’’ti vattabbo hoti, tasmā ‘‘kāmasaṅkhāto bhavo’’ti vuttaṃ. Kāmāvacarasaññito vā bhavo ‘‘kāmasaṅkhāto bhavo’’ti vutto. Tathā rūpārūpabhavoti āha ‘‘esa nayo rūpārūpabhavesū’’ti. Saññāvataṃ bhavoti ettha vantu-saddassa lopo daṭṭhabbo. Tassa vā atthe akāraṃ katvā ‘‘saññabhavo’’tipi pāṭho. Tenāha ‘‘saññāvā’’tiādi. Vokiṇṇoti etena vokārasaddassa kammasādhanatamāha. Vokirīyati pasārīyati vitthārīyatīti vokāro, vokiraṇaṃ vā vokāro, so ekasseva khandhassa vasena pavattattā ‘‘eko vokāro’’ti vutto, pasaṭuppattīti attho.

648. Kiñcāpi bhavaniddese ‘‘sabbampi bhavagāmikammaṃ kammabhavo’’ti (vibha. 234) iminā cetanāsampayuttadhammāpi vuttā. Puññābhisaṅkhārādayovāti pana avadhāraṇaṃ paccayadhammavisesepi atthappabhedena saṅkhārabhavaggahaṇesu attheva visesoti dassanatthaṃ kataṃ. Tenāha ‘‘evaṃ santepī’’tiādi. Saṅkhārabhavānaṃ dhammabhedato na saṅkhārā eva puna vuttāti ‘‘sātthakamevidaṃ punavacana’’nti etaṃ ayuttanti ce? Na, bhavekadesabhāvena saṅkhārānaṃ bhavoti puna vuttattā. Parena vā dhammavisesaṃ aggahetvā punavacanaṃ coditanti codakābhilāsavasena ‘‘sātthakamevidaṃ punavacana’’nti vuttaṃ.

649. Kāmabhavādinibbattakassa kammassa kāmabhavādibhāvo phalavohārena aṭṭhakathāyaṃ vutto. Sahajātaviññāṇassapi paccayabhūtaṃ avijjāhetukaṃ saṅkhāraggahaṇena yaṃ kiñci kammaṃ pubbe vuttaṃ, idha pana ‘‘sabbampi bhavagāmikamma’’nti (vibha. 234) vacanato bhavassa nibbattakaṃ upādānahetukaṃ vipaccanāya katokāsameva bhavoti adhippeto. Yaṃ kāmupādānapaccayā rūpabhavanibbattakaṃ, arūpabhavanibbattakañca kammaṃ karīyati, so kammabhavo, tadabhinibbattā khandhā upapattibhavoti imamatthaṃ ‘‘esa nayo rūpārūpabhavesū’’ti atidisati. Dve kāmabhavāti kāmakammabhavo, kāmūpapattibhavoti dve kāmabhavā. Evaṃ ‘‘dve rūpabhavā, dve arūpabhavā’’ti etthāpi. Antogadhe hi visuṃ aggahetvā abbhantaragate eva katvā kāmabhavādike kammūpapattibhavavasena duguṇe katvā āha ‘‘cha bhavā’’ti.

Avisesenāti upādānavasena bhedaṃ akatvā. Upādānabhedākaraṇeneva ca dvādasappabhedassa saṅgahavasena saṅgahato ‘‘cha bhavā’’ti vuttaṃ. Anupagammāti anissāya, anāmasitvāti attho.

650. Gosīlena, kukkurasīlena ca samattena samādinnena gunnaṃ, kukkurānañca sahabyatā vuttāti ‘‘sīlabbatupādānavato jhānabhāvanā na ijjhatī’’ti maññamānā tena rūpārūpabhavā na hontīti keci vadanti. Vakkhamānena pana pakārena paccayabhāvato ‘‘taṃ na gahetabba’’nti āha. Asuddhimagge ca suddhimaggaparāmasanaṃ sīlabbatupādānanti suddhimaggaparāmasanena rūpārūpāvacarajjhānānaṃ nibbattanaṃ na na yujjatīti.

Anussavavasenāti ‘‘setavadhayajjaṃ ālabhate bhūtikāmo’’ti ādinnaanussavavasena, yathā ime manussaloke kāmā samiddhā, evaṃ devaloke ito samiddhatarāti diṭṭhānusārena vā. Purāṇabhāratasītāharaṇapasubandhavidhiādisavanaṃ assaddhammassavanaṃ. Ādi-saddena asappurisūpanissayaṃ pubbe ca akatapuññataṃ, attamicchāpaṇidhiñca saṅgaṇhāti. Kāyaduccaritādīnipīti attano adhippetānaṃ kāmānaṃ anupāyabhūtānipi kāyaduccaritādīni karoti, cirasaggādiatthaṃ yuddhādivasenāti adhippāyo. Sandiṭṭhike vā pana rajjasenāpatiṭṭhānādisaṅgahe kāme. Tadantogadhā evāti tasmiṃ duccaritanibbatte, sucaritanibbatte ca kāmabhave antogadhā evāti attho. Antogadhāti ca saññābhavapañcavokārabhavānaṃ ekadesena antogadhattā vuttaṃ. Na hi te niravasesā kāmabhave antogadhāti.

Sappabhedassāti sugatiduggatimanussādippabhedavato.

Kāmāvacarasampattibhave paṭhamadutiyaucchedavādavasena, rūpabhave tatiyaucchedavādavasena, arūpabhave sesaucchedavādavasena ayamattā suucchinno hotīti tadupagaṃ kammaṃ karotīti āha ‘‘ayaṃ attā nāmā’’tiādi. Tattha suucchinnoti sakalavaṭṭadukkhasamucchedena suṭṭhu ucchinno, apunabbhavuppattiko hotīti attho.

‘‘Kāmāvacarasampattibhave’’ti idaṃ paṭhamadiṭṭhadhammanibbānavādavasena vuttaṃ, sesaṃ itaradiṭṭhadhammanibbānavādavasena. Tattha kiñcāpi pāḷiyaṃ (dī. ni. 1.93 ādayo) rūpāvacarajjhānavaseneva upari cattāro diṭṭhadhammanibbānavādā āgatā, diṭṭhigatiko pana yaṃ kiñci gahetvā yathā tathā abhinivisatīti arūpabhavaggahaṇaṃ, arūpajjhānānampi vā catutthajhānasaṅgahato arūpabhavaggahaṇaṃ, santasukhatāya vā taṃsamaṅgino sukhitabhāvasāmaññato. Vigatapariḷāhoti yathābhilāsitavisayūpahārena, pahānena ca vūpasantakāmarāgapariḷāho, diṭṭheva dhamme nibbānappattoti attho.

Suddhimaggaparāmasanavasena pavattitaṃ yaṃ kiñci lokiyaṃ sīlaṃ, jhānañca sīlabbatamicceva idhādhippetanti āha ‘‘idaṃ sīlabbataṃ nāmā’’tiādi. Kamena avatvā sīlabbatupādānassa ante bhavapaccayatāvacanaṃ attavādupādānaṃ viya abhiṇhaṃ asamudācārato, attavādupādānanimittattā ca.

Kammabhaveti niddhāraṇe bhummaṃ. Hetupaccayappabhedehīti ettha maggapaccayo ca vattabbo. Diṭṭhupādānādīni hi sahajātakammabhavassa maggapaccayā hontīti, tasmā tāni sahajātādīsu hetupaccayaṃ apanīya maggapaccayaṃ pakkhipitvā sattadhā paccayā hontīti veditabbāni. Sabbāni pana anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi paccayā honti. Nānantarassa upanissayapaccayena paccayā honti. Kadāci ārammaṇapaccayādināpi, taṃ pana upanissayapaccayeneva saṅgahetvā vuttaṃ ‘‘vippayuttassa pana upanissayapaccayenevā’’ti.

Bhavapaccayājātiādipadavitthārakathāvaṇṇanā

651. Jātītiādīsūti ādi-saddena ‘‘jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavantī’’ti (ma. ni. 3.126; saṃ. ni. 2.1; mahāva. 1; udā. 1; netti. 24) sabbaṃ saṅgaṇhāti. Tenāha ‘‘jātiādīna’’ntiādi. Upapattibhavuppattiyeva jātīti āha ‘‘na upapattibhavo’’ti. Jāyamānassa pana jāti jātīti upapattibhavopi asati abhāvā jātiyā paccayoti sakkā vattuṃ. Jāyamānarūpapadaṭṭhānatāpi hi rūpajātiyā vuttā ‘‘upacitarūpapadaṭṭhāno upacayo, anuppabandharūpapadaṭṭhānā santatī’’ti (dha. sa. aṭṭha. 641).

Jātānaṃ khandhānaṃ uññātatā, abhimatatā ca hīnapaṇītatā. Aniṭṭhañhi hīnaṃ, iṭṭhaṃ paṇītaṃ. Ādi-saddena suvaṇṇadubbaṇṇahīnuttamādiṃ saṅgaṇhāti. Yamakānampi satanti yamakabhāvena nibbattānampi samānānaṃ. So ca sattānaṃ viseso. Bhinnasantānikassa visesakāraṇassa sabbena sabbaṃ abhāvato ‘‘ajjhattasantāne’’ti vuttaṃ. Aññassa kāraṇassa abhāvatoti attasantānagatato aññassa visesakāraṇassa anupalabbhamānattā, sati ca tasmiṃ sabbadā sabbesaṃ abhāvatoti pasaṅgassa dunnivāraṇato kāraṇe avisiṭṭhe phalavisesassa ayujjamānakattā. Tenāha ‘‘kammabhavahetukovā’’ti.

Tena tenāti ñātibyasanādinā jarāmaraṇato aññena dukkhadhammena. Jarāmaraṇanimittañhi uppannā sokādayo jarāmaraṇābhisambandhā, tadaññe anabhisambandhā. Upanissayakoṭiyāti upanissayaṃsena, upanissayalesenāti attho. Yo hi paṭṭhāne anāgato sati bhāvā, asati ca abhāvā suttantapariyāyena upanissayo, so ‘‘upanissayakoṭī’’ti vuccati. Paccayamahāpadeso kireso, yadidaṃ upanissayoti.

Bhavacakkakathāvaṇṇanā

652. Na kevalaṃ sokādīnaṃyeva jāti paccayo hoti, sokādīnaṃ pana paccayattā avijjāyapi paccayo evāti dassetuṃ ‘‘yasmā panā’’tiādi āraddhaṃ. Etthāti paṭiccasamuppādadesanāyaṃ. Aviditādi midanti ma-kāro padasandhikaro. Satatanti sabbakālaṃ yāva aggamaggādhigamā. Samitanti saṅgataṃ, abbocchinnanti attho.

Tesūti sokādīsu. Siddhesūti labbhamānesu. Siddhā hoti avijjā avinābhāvato.

Kāmayānassāti kāmayamānassa, kāmo vā yānaṃ etassāti kāmayāno, tassa kāmavasena yāyamānassāti attho. Chandajātassāti jātataṇhāchandassa. Parihāyantīti vigacchanti. Ruppatīti sokādinā kuppati.

Pariyuṭṭhānatāya tiṭṭhanasīlo pariyuṭṭhānaṭṭhāyī. ‘‘Pariyuṭṭhaṭṭhāyino’’ti vā pāṭho. Tattha pariyuṭṭhātīti pariyuṭṭhaṃ, diṭṭhipariyuṭṭhānaṃ, tena tiṭṭhatīti pariyuṭṭhaṭṭhāyīti attho daṭṭhabbo.

Pañca pubbanimittānīti ‘‘mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye vevaṇṇiyaṃ okkamati, devo devāsane nābhiramatī’’ti (itivu. 83) vuttāni pañca maraṇapubbanimittānīti attho. Tāni hi disvā kammanibbattakkhandhasaṅkhāte upapattibhave bhavacchandabalena devānaṃ balavasoko uppajjatīti.

Bāloti avidvā. Tena avijjāya kāraṇabhāvaṃ dasseti. Tividhaṃ dukkhanti tassāruppakathāsavana, kammakāraṇādassana, maraṇakālakammopaṭṭhānanidānaṃ sokādidukkhaṃ.

Āsave sādhentīti āsave gamenti bodhentīti attho.

Evaṃ satīti evaṃ bhavacakkassa aviditāditāya anādibhāve sati. Ādimattakathananti avijjāvasena ādisabbhāvakathanaṃ. Ādi etassa atthīti hi ādimaṃ, bhavacakkaṃ. Tassa bhāvo ādimattaṃ, tassa kathanaṃ ādimattakathanaṃ. Visesanivattiattho vā mattasaddo, sati anādibhāve avijjā ādimhi, majjhe, pariyosāne ca sabbattha siyāti ādimattāya avijjāya kathanaṃ virujjhatīti attho. ‘‘Avijjā padhānā’’ti vatvā tassā padhānabhāvaṃ dassetuṃ ‘‘avijjāggahaṇenā’’tiādi āraddhaṃ. Tattha avijjāggahaṇenāti avijjāya uppādanena, appahānena vā, attano santāne sannihitabhāvakaraṇenāti attho. Kammādīnīti kammavipākavaṭṭāni. Palibodhentīti nānādukkhaparibyūḷhe saṃsāracārake nirodhenti. Tehīti kilesakammavipākavaṭṭehi. Vaṭṭassa kāraṇabhāvena padhānattā ‘‘padhānadhammo’’ti avijjā kathitā.

Tato avijjādito. Brahmādināti ādi-saddena pajāpatissarapurisādike saṅgaṇhāti. Vadatīti vado, taṃ taṃ hitāhitaṃ pavattāti attho. Vedeti, vediyatīti vā vedeyyo, sukhādiṃ anubhavati, sabbavisaye vā jānāti, ‘‘sukhito dukkhito’’tiādinā attanā, parehi ca jānāti, ñāyati cāti attho. Brahmādinā vā attanā vāti -saddo ca-saddattho. Tenāha ‘‘kārakavedakarahita’’nti ca-saddatthasamāsaṃ.

Dvādasavidhasuññatāsuññanti avijjādīnaṃ dvādasannaṃ suññasabhāvānaṃ suññatāya suññaṃ dvādasavidhasuññatāsuññaṃ, dhuvabhāvādisuññatāya vā catubbidhampi suññataṃ ekaṃ katvā dvādasaṅgagatattā dvādasavidhāti tāya dvādasasuññatāya suññanti attho.

653. Pubbantāharaṇatoti pubbantato atītakoṭṭhāsato paccuppannavipākassa āharaṇato. Vedanāvasānaṃ paricchinnaṃ ekaṃ bhavacakkaṃ hoti. Bhavacakkekadesopi hi bhavacakkanti vuccati. Vedanā vā taṇhāsahāyāya avijjāya paccayo hotīti vedanāto avijjā, avijjāto saṅkhārāti sambajjhanato vedanāvasānaṃ bhavacakkaṃ paripuṇṇamevāti daṭṭhabbaṃ. Avijjāggahaṇena vā taṇhupādānāni tadavinābhāvato. Saṅkhāraggahaṇena bhavo, viññāṇādiggahaṇena jātijarāmaraṇāni, sokādayo ca gahitāti evampi vedanāvasānaṃ bhavacakkanti yuttamevetaṃ. Evaṃ taṇhāmūlake ca yojetabbaṃ. Dvinnampi hi aññamaññānuppaveso hotīti. Avijjā dhammasabhāvaṃ paṭicchādetvā viparītābhinivesaṃ kārentī diṭṭhicarite saṃsāre nayati, tesaṃ vā saṃsāraṃ saṅkhārādipavattiṃ nayati pavattetīti saṃsāranāyikā vuttā. Taṇhāya taṇhācaritānaṃ saṃsāranāyikābhāve vattabbameva natthi.

Paṭhamaṃ bhavacakkaṃ. Phaluppattiyāti kattuatthe karaṇavacanaṃ, karaṇatthe eva vā. Viññāṇādipaccuppannaphaluppatti hi idha diṭṭhā, adiṭṭhānaṃ purimabhave attano hetūnaṃ avijjāsaṅkhārānaṃ phalaṃ anuppādetvā anupacchijjanaṃ pakāseti, pakāsanassa vā karaṇaṃ hotīti. Atha vā purimabhavacakkaṃ dutiyena sambandhaṃ vuttanti vedanāsaṅkhātassa phalassa uppattiyā taṇhādīnaṃ hetūnaṃ anupacchedaṃ pakāseti, tasmā phaluppattiyā kāraṇabhūtāya paṭhamassa bhavacakkassa hetūnaṃ anupacchedappakāsanatoti attho. Saṅkhārādīnameva vā phalānaṃ uppattiyā avijjādīnaṃ hetūnaṃ phalaṃ ajanetvā anupacchedameva, viññāṇādihetūnaṃ vā saṅkhārādīnaṃ anuppabandhameva pakāseti paṭhamaṃ bhavacakkaṃ, na dutiyaṃ viya pariyosānampīti ‘‘phaluppattiyā hetūnaṃ anupacchedappakāsanato’’ti vuttaṃ. Anupubbapavattidīpanatoti ‘‘saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’ntiādinā (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1) dhammānaṃ anupubbato pavattiyā dīpanato. ‘‘Viññāṇapaccayā nāmarūpa’’nti hi ettha aparipuṇṇāyatanaṃ kalalarūpaṃ vatvā tato uddhaṃ ‘‘nāmarūpapaccayā saḷāyatana’’nti saḷāyatanappavatti vuttā. Sahuppattidīpanatoti ‘‘upādānapaccayā bhavo, bhavapaccayā jātī’’ti vā upapattikkhandhānaṃ ekajjhaṃ uppattiyā dīpanato. Na hi ettha paṭhame viya bhavacakke āyatanānaṃ kamena uppatti vuttā.

654. Hetuādipubbakā tayo sandhī etassāti hetuphalahetupubbakatisandhi, bhavacakkaṃ. Hetuphalahetuphalavasena catuppabhedo aṅgānaṃ saṅgaho etassāti catubhedasaṅgahaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅgahe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā. Atītahetuādīnaṃ vā pakārā ākārā. Kilesakammavipākā vipākakilesakammehi sambandhā hutvā punappunaṃ parivattantīti tesu vaṭṭanāmaṃ āropetvā ‘‘tivaṭṭa’’nti vuttaṃ, vaṭṭekadesattā vā ‘‘vaṭṭānī’’ti vuttāni.

Sandhīnaṃ ādipariyosānavavatthitāti sandhīnaṃ pubbāparavavatthitāti attho.

Paritassatīti taṃ taṃ vatthuṃ pariggahakaraṇavasena tassati, taṇhāyatīti attho. Upādiyatīti daḷhagāhaṃ gaṇhāti. Purimakammabhavasminti purimakammabhave sati.

Tassa ca sabbhāvo kariyamānatā evāti āha ‘‘kammabhave kariyamāneti attho’’ti. Dukkhādīsu mohoti dukkhādīnaṃ ādīnavapaṭicchādako appahīno moho. Āyūhanāti sampiṇḍanakā dānādikiriyāya pavattanakā. Ekaṃ āvajjanaṃ etesanti ekāvajjanā, tesu ekāvajjanesu. Sattame cetanā bhavo. ‘‘Yā kāci vā pana cetanā bhavo, sampayuttā āyūhanā saṅkhārā’’ti idaṃ yathādassitāya dhammaṭṭhitiñāṇabhājanīye vuttāya paṭisambhidāpāḷiyā (paṭi. ma. 1.45) vasena vuttaṃ. Tattha hi ‘‘cetanā bhavo’’ti āgatā. Bhavaniddese pana ‘‘sātthato’’ti ettha ‘‘cetanāva saṅkhārā, bhavo pana cetanāsampayuttāpī’’ti vibhaṅgapāḷivasena dassitaṃ. ‘‘Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā’’tiādinā hi saṅkhārānaṃ cetanābhāvo vibhaṅgapāḷiyaṃ (vibha. 226) vutto. Tattha paṭisambhidāpāḷiyaṃ ‘‘cetanāsampayuttā vipākadhammattā savipākena āyūhanasaṅkhātena saṅkhatābhisaṅkharaṇakiccena saṅkhārā’’ti vuttā. Vibhaṅgapāḷiyaṃ ‘‘sabbampi bhavagāmikammaṃ kammabhavo’’ti (vibha. 234) bhavassa paccayabhāvena bhavagāmibhāvato, kammasaṃsaṭṭhasahāyatāya kammabhāvato ca upapattibhavaṃ bhāventīti ‘‘bhavo’’ti vuttā. Upapattibhavabhāvanākiccaṃ pana cetanāya sātisayanti paṭisambhidāpāḷiyā cetanā ‘‘bhavo’’ti vuttā. Bhavābhisaṅkharaṇakiccaṃ cetanāya sātisayanti vibhaṅgapāḷiyaṃ ‘‘kusalā cetanā’’tiādinā (vibha. 226) cetanā ‘‘saṅkhārā’’ti vuttā. Tasmā tena tena pariyāyena ubhayaṃ ubhayattha vattuṃ yuttanti natthettha virodho. Tassa phale upapattibhave nikāmanāti ‘‘tassa sutaṃ hoti ‘cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti’’ādisutānusārena bhāvini upapattibhave abhikaṅkhanā. Gahaṇanti kāmupādānaṃ kiccenāha. Parāmasananti itarāni. Āyūhanāvasāneti tīsupi atthavikappesu vuttassa āyūhanassa avasāne.

Idhāti imasmiṃ paccuppannabhave. Bhavantarassa atītabhavassa iminā paccuppannabhavena paṭisandhānaṃ bhavantarapaṭisandhānaṃ, bhavantarabhāvena vā paṭisandhānaṃ bhavantarapaṭisandhānaṃ, tassa vasena. Yaṃ paṭisandhīti vuccati, taṃ viññāṇanti sambandho. Tathā hi viññāṇaṃ ‘‘paṭisandhānapaccupaṭṭhāna’’nti vuccati. Gabbheti mātukucchiyaṃ, gabbhāvatthāyaṃ vā.

Dvīsu atthavikappesu vutte āyūhanasaṅkhāre ‘‘tassa pubbabhāgā’’ti āha, tatiye atthavikappe vutte ‘‘taṃsampayuttā’’ti. Taṃsampayuttā avijjā gahitāva hotīti sambandho. Daharassa cittappavatti bhavaṅgabahulā yebhuyyena bhavantarajanakakammāyūhanasamatthā na hotīti ‘‘idha paṭipakkattā āyatanāna’’nti vuttaṃ. ‘‘Kammakaraṇakāle sammoho dassito’’ti etena kammassa paccayabhūtaṃ sammohaṃ dasseti, na kammasampayuttameva.

‘‘Tattha purimabhavasmiṃ pañca kammasambhārā, etarahi pañca vipākadhammā, etarahi pañca kammasambhārā, anāgate pañca vipākadhammāti dasa dhammā kammaṃ, dasa dhammā vipāko, iti dvīsu ṭhānesu kammaṃ, kammavaṭṭaṃ, dvīsu ṭhānesu vipāko, vipākavaṭṭanti kammasaṅkhepo ca vipākasaṅkhepo ca, kammabhavo ca vipākabhavo ca kammavaṭṭañca vipākavaṭṭañca, kammapavattañca vipākapavattañca, kammasantati ca vipākasantati ca, kiriyā ceva kiriyāphalañcāti –

‘‘Evaṃ samuppannamidaṃ sahetukaṃ,

Dukkhaṃ aniccaṃ calamittaraddhuvaṃ;

Dhammehi dhammā pabhavanti hetuso,

Na hettha attāva parova vijjati.

‘‘Dhammā dhamme sañjanenti, hetusambhārapaccayā;

Hetūnañca nirodhāya, dhammo buddhena desito.

‘‘Hetūsu uparuddhesu, chinnaṃ vaṭṭaṃ na vaṭṭati;

Evaṃ dukkhantakiriyāya, brahmacariyidha vijjati;

Satte ca nupalabbhante, nevucchedo na sassata’’nti. (vibha. aṭṭha. 242);

Tattha kammāneva vipākaṃ sambharanti vaḍḍhentīti kammasambhārā, kammaṃ vā saṅkhārabhavā, tadupakārakāni avijjātaṇhupādānāni kammasambhārā. Paṭisandhidāyako vā bhavo kammaṃ, tadūpakārakā yathāvuttā āyūhanasaṅkhārā, avijjādayo ca kammasambhārāti kammañca kammasambhārā ca kammasambhārāti ekasesavasena kammasambhāraggahaṇaṃ veditabbaṃ. Dasa dhammā kammanti avijjādayopi kammasahāyatāya kammasarikkhakā, tadūpakārā cāti ‘‘kamma’’nti vuttā. Saṅkhippanti ettha avijjādayo, viññāṇādayo cāti saṅkhepo, kammaṃ, vipāko ca. ‘‘Kammaṃ vipāko’’ti evaṃ saṅkhipīyatīti vā saṅkhepo, avijjādayo, viññāṇādayo ca. Saṅkhepabhāvasāmaññena pana ekavacanaṃ katanti daṭṭhabbaṃ, saṅkhepasaddo vā bhāgādhivacananti kammabhāgo kammasaṅkhepo.

Evaṃ samuppannanti kammatopi vipāko. Tatthāpi ‘‘avijjāto saṅkhārā’’ti evaṃ samuppannaṃ, tisandhiādivasena vā samuppannaṃ idaṃ bhavacakkanti attho. Ittaranti gamanadhammaṃ, vinassadhammanti attho. Tena uppādavayavantatādīpakena aniccasaddena, vikārāpattidīpakena calasaddena ca adīpitaṃ kālantaraṭṭhāyitābhāvaṃ vibhāveti. Addhuvanti etena thirabhāvābhāvanissārataṃ. Hetu eva sambhārā hetusambhārā. ‘‘Ṭhānaso hetuso’’ti (kathā. 355; paṭi. ma. 1.44) ettha evaṃ vuttaṃ vā ṭhānaṃ, aññampi tassa tassa sādhāraṇaṃ kāraṇaṃ sambhāro, asādhāraṇaṃ hetu. Evanti evaṃ hetuto dhammamattasambhave, hetunirodhā ca vaṭṭacchede dhamme ca taṃnirodhāya desite satīti attho. Brahmacariyaṃ idha brahmacariyidha satte cāti ettha ca-saddo ‘‘evaṃ brahmacariyañca vijjati, sassatucchedā ca na hontī’’ti samuccayattho. Evañhi hetuāyatte dhammamattasambhave satto nupalabbhati, tasmiñca upalabbhante sassato, ucchedo vā siyāti nupalabbhante tasmiṃ neva ucchedo na sassatanti vuttaṃ hoti.

655. Saccappabhavatoti saccato, saccānaṃ vā pabhavato ca.

Kusalākusalaṃ kammanti vaṭṭakathāya vattamānattā sāsavanti viññāyati. Avisesenāti ‘‘cetanā cetanāsampayuttakā’’ti visesaṃ akatvā, sabbampi taṃ kusalākusalaṃ kammaṃ samudayasaccanti vuttanti attho. ‘‘Taṇhā ca…pe… avasesā ca sāsavā kusalā dhammā’’ti (vibha. 208-210) hi cetanācetanāsampayuttavisesaṃ akatvā vuttanti, ariyasaccavisesaṃ vā akatvā samudayasaccanti vuttanti attho. Saccavibhaṅge hi sabbepi kilesā sabbampi bhavagāmikammaṃ ‘‘samudayasacca’’nti vuttaṃ. Dutiyasaccaṃ pabhavo etassāti dutiyasaccapabhavaṃ. Upādānapaccayā bhavoti upapattibhavassa, kammabhavassa ca adhippetattā vuttaṃ ‘‘paṭhamadutiyasaccadvaya’’nti.

656. Vatthūsūti ārammaṇesu, dukkhādīsu vā paṭicchādetabbesu vatthūsu. Sammohetīti dhammasabhāvaṃ jānituṃ paṭivijjhituṃ adentī tassa paṭicchādanavasena sammoheti. Vatthunti idha ārammaṇaṃ adhippetaṃ. Aññamaññañca upatthambheti aññamaññasannissayena vinā ṭhātuṃ asakkontā dve naḷakalāpā viya. Savisayeti yathāsakaṃ visaye rūpāyatanādike. Jāyamānānaṃ khandhānaṃ vikārabhāvena labbhamānā jāti te janentī viya hotīti vuttaṃ ‘‘khandhe ca janetī’’ti. Tenāha ‘‘tesaṃ abhinibbattibhāvena pavattattā’’ti. Pākabhedabhāvañca adhitiṭṭhatīti etthāpi ‘‘khandhe janetī’’ti ettha vuttanayeneva attho gahetabbo. Pākabhedavasena vattaticceva attho. Paccatīti pāko, bhijjatīti bhedo, pāko ca bhedo ca pākabhedaṃ, tassa bhāvaṃ paccanaṃ, bhijjanañcāti attho. Sokādīnaṃ adhiṭṭhānattāti tesaṃ kāraṇattā, tehi siddhāya avijjāya sahitehi saṅkhārehi paccayo ca hoti bhavantarapātubhāvāyāti adhippāyo. Cuticittaṃ vā paṭisandhiviññāṇassa anantarapaccayo hotīti ‘‘paccayo ca hoti bhavantarapātubhāvāyā’’ti vuttaṃ. Taṃ pana cuticittaṃ avijjāsaṅkhārarahitaṃ bhavantarassa paccayo na hotīti sasahāyattadassanatthamāha ‘‘sokādīnaṃ adhiṭṭhānattā’’ti. Dvedhāti attano attano sarasena, dhammantarapaccayabhāvena cāti dvedhā dvedhā. Byāpanicchālopena hi niddeso.

657. ‘‘Avijjāpaccayā saṅkhārā’’ti etena saṅkhārānaṃ paccayuppannatādassanena ‘‘ko nu kho abhisaṅkharotīti esa no kallo pañho’’ti dasseti, tenetaṃ kārakadassananivāraṇaṃ. Attā bhavato bhavantaraṃ saṅkamatīti dassanaṃ attasaṅkantidassanaṃ, taṃ saṅkhārapaccayā viññāṇuppattivacanena nivāritaṃ hoti. Pañcannaṃ khandhānaṃ abhedato eko attāti gahaṇaṃ ghanasaññā, taṃ yamakatālakandaṃ bhindantena viya ‘‘viññāṇapaccayā nāmarūpamattameta’’nti vacanena nivāritaṃ hoti. ‘‘Evamādidassananivāraṇa’’nti etena ‘‘socati paridevati dukkhito’’tiādidassananivāraṇamāha. Sokādayopi hi paccayāyattā avasavattinoti ‘‘jātipaccayā jarāmaraṇaṃ soka…pe… sambhavantī’’ti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1) etena vuttamevāti. Micchādassananivāraṇatopīti kārakadassanādinānāvidhamicchābhinivesanivāraṇatopi.

658. ‘‘Salakkhaṇasāmaññalakkhaṇavasenā’’ti etena sabbappakārena dhammānaṃ yāthāvato adassanamāha tadubhayavinimuttassa dhammesu paramatthato passitabbabhāvassa abhāvato. Upakkhalanaṃ viya dukkhuppattihetuto. Patanaṃ viya bhavantarapapātato. Gaṇḍapātubhāvo viya dukkhatāsūlayogato, kilesāsucipaggharaṇato ca. Gaṇḍabhedapīḷakā viyāti bhedanatthaṃ paccamāne gaṇḍe tassa upari jāyamānā khuddakapīḷakā viya, gaṇḍassa vā anekadhābhede pīḷakā viya. Ghaṭṭanaṃ viya saṅghaṭṭanarasatāya phasso. Ghaṭṭanadukkhaṃ viyāti ghaṭṭanato jātaṃ dukkhaṃ viya tividhadukkhatāvasena tissannampi vedanānaṃ dukkhabhāvato. Paṭikārābhilāso viyāti samudāyassa ekadesanidassanabhāvenāha. Asappāyaggahaṇaṃ viya bahuvidhānatthuppattinimittato. Asappāyalepanaṃ viya dukkhahetuno sasantāne sannidhāpanato. Gaṇḍavikārapātubhāvo viya attabhāvagaṇḍassa nibbattivikārabhāvato, tannimittañcassa sūnabhāvādisambhavato. Sūnatāsarāgapubbaggahaṇādayo hi gaṇḍavikārā. Sarasato gaṇḍassa bhijjanaṃ pākena vinā na hotīti bhedaggahaṇenevassa pākopi gahitoti katvā āha ‘‘gaṇḍabhedo viya jarāmaraṇa’’nti. Gaṇḍassa vā visadisāpatti, bhijjanañca gaṇḍabhedo, tattha visadisāpatti pākoti veditabbaṃ.

Upamāhi bhavacakkaṃ viññāpentena ekādhiṭṭhānehi upamāvisesehi taṃ viññāpetvā idāni nānādhiṭṭhānehi viññāpetuṃ ‘‘yasmā vā’’tiādi vuttaṃ. Tattha paṭalābhibhūtacakkhuko rūpāni na passati, kiñci passantopi viparītaṃ passati, evaṃ avijjābhibhūto dukkhādīni na paṭipajjati na passati, micchā vā paṭipajjatīti paṭalaṃ viya avijjā. Kosakārakimi viya attanāva katattā, vaṭṭassa attano eva paribbhamanakāraṇattā ca kosappadesā viya saṅkhārā. Saṅkhārapariggahaṃ vinā patiṭṭhaṃ alabhamānaṃ viññāṇaṃ pariṇāyakapariggahaṃ vinā patiṭṭhaṃ alabhamāno rājakumāro viyāti pariggahena vinā patiṭṭhālābho ettha upamopameyyasāmaññaṃ. Upapattinimittanti kammādiārammaṇamāha. Parikappanatoti ārammaṇakaraṇato, sampayuttena vā vitakkena vitakkanato. Devamanussamigavihaṅgādivividhappakāratāya māyā viya nāmarūpaṃ. Patiṭṭhāvisesena vuddhivisesāpattito vanappagumbo viya saḷāyatanaṃ. Āyatanānaṃ visayivisayabhūtānaṃ aññamaññābhimukhabhāvo āyatanaghaṭṭanaṃ. Tato āyatanaghaṭṭanato dvayasaṅghaṭṭanuppattito, vedanādukkhahetuto ca aggi viya phasso. Sapariḷāhato dāho viya vedanā. Uparūpari taṇhāpavaḍḍhanato loṇūdakapānaṃ viya visayānubhavanaṃ. Ārammaṇe pātukamyatābhāvato pipāsā viya taṇhā. Tadassupādānanti taṃ abhilāsakaraṇaṃ taṇhādiṭṭhābhinandanaṃ assa taṃsamaṅgino puggalassa, tadassa vā bhaveyya upādānaṃ. Byasanāvahatāya ajānanato bhavupādānaṃ macchassa baḷisupādānaṃ viya. Ettha ca saṅkhārādīnaṃ kosappadesapariṇāyakādīhi dvīhi dvīhi sadisatāya dve dve upamā vuttāti veditabbā.

659. Koci agambhīro eva gambhīro viya khāyati purāṇatiṇapaṇṇādibharito pabbatasaṅkhepe jalāsayo viya, na evamayaṃ. Ayaṃ pana gambhīrova hutvā obhāsati pakāsati dissatīti gambhīrāvabhāso. Yathārahanti atthādivasena yathānurūpaṃ.

Jātito jarāmaraṇaṃ na na hoti, hoti evāti avadhāraṇe siddhe ‘‘siyā nu kho jarāmaraṇaṃ jātito, aññatopī’’ti āsaṅkāyaṃ tadāsaṅkānivattanatthaṃ ‘‘na ca jātiṃ vinā aññato hotī’’ti vuttaṃ. Tattha aññaggahaṇaṃ jātiyā paṭiyogīvisayaṃ, na aññamattavisayaṃ ‘‘jātiṃ vinā’’ti vacanato. Tenassa nāññaṃ jātiyā sahakārīkāraṇabhūtaṃ nivattitaṃ hoti. Esa nayo ito paresupi. Itthanti idaṃ pakāraṃ, iminā pakārenāti attho. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayasambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatabhāvo, anuppavattaṭṭhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho. ‘‘Na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotī’’ti hi jātipaccayasambhūtaṭṭho vutto. Itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpapātubhāvoti attho.

Tattha ‘‘na jātito jarāmaraṇaṃ na hotī’’ti iminā jarāmaraṇassa jātipaccayatāya avitathataṃ dasseti, ‘‘na jātiṃ vinā aññato jarāmaraṇaṃ hotī’’ti iminā anaññathattaṃ, ‘‘itthañca jātito samudāgacchatī’’ti iminā tathataṃ. Tena ca yathā paccayadhammā attano paccayuppannānaṃ paccayabhāve, tathā avitathā anaññathā, evaṃ paccayuppannadhammāpi tabbhāveti dasseti. Esa nayo sesesupi. ‘‘Hetuphale ñāṇaṃ atthapaṭisambhidā’’ti etena vacanena atthassa hetuphalabhāvo kathaṃ ñātabboti? ‘‘Atthapaṭisambhidā’’ti etassa samāsapadassa avayavapadatthaṃ dassentena ‘‘hetuphale ñāṇa’’nti vuttattā. ‘‘Atthe paṭisambhidā atthapaṭisambhidā’’ti ettha hi ‘‘atthe’’ti etassa atthaṃ dassentena ‘‘hetuphale’’ti vuttaṃ, ‘‘paṭisambhidā’’ti etassa atthaṃ dassentena ‘‘ñāṇa’’nti, tasmā hetuphalaatthasaddā ekatthā, ñāṇapaṭisambhidā cāti imamatthaṃ vadantena sādhito atthassa hetuphalabhāvo.

Yenākārenāti yena pavattiākārena. Sabhāvadhammā hi paccayavisesasiddhena pavattiākārena visiṭṭhākārā honti. Tenāha ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85). Yadavatthāti yāya avatthāya avatthitā. Avatthāvisesavanto hi dhammā tena tena avatthāvisesena taṃ taṃ atthakiccaṃ sādhetuṃ samatthā honti. Svāyaṃ pavattiākāro, avatthāviseso ca avijjāyapi anupacitakusalasambhārehi duravabodhato eva ñāṇena alabbhaneyyapatiṭṭho cāti āha ‘‘tassa…pe… gambhīro’’ti. Tassa ākārassa, avatthāya ca. Hetumhi ñāṇanti ettha hetuno dhammapariyāyatā vuttanayeneva veditabbā.

Assāti paṭiccasamuppādassa. Tena tena kāraṇenāti tena tena veneyyānaṃ bujjhanānuguṇatāsaṅkhātena kāraṇena. Tatthāti tasmiṃ desanappakāre. Anulomapaṭilomatoti nayidha paccayuppādā paccayuppannuppādasaṅkhātaṃ anulomaṃ, paccayanirodhā paccayuppannanirodhasaṅkhātañca paṭilomamāha. Ādito pana antagamanamanulomaṃ, antato ca ādigamanaṃ paṭilomamāha. Ādito paṭṭhāya anulomadesanāya, antato paṭṭhāya paṭilomadesanāya ca tisandhicatusaṅkhepaṃ. ‘‘Ime cattāro āhārā kiṃnidānā’’tiādikāya (saṃ. ni. 2.11) vemajjhato paṭṭhāya paṭilomadesanāya, ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādikāya (ma. ni. 1.204, 400; ma. ni. 3.421, 425-426; saṃ. ni. 2.43-45; 2.4.60; kathā. 465, 467) anulomadesanāya ca dvisandhitisaṅkhepaṃ. ‘‘Saṃyojanīyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna’’ntiādīsu (saṃ. ni. 2.53, 57) ekasandhidvisaṅkhepaṃ. Katthaci ekaṅgopi ca paṭiccasamuppādo desito, so ‘‘tatra, bhikkhave, sutavā ariyasāvako’’tiādinā (saṃ. ni. 2.62) dassito eva.

Avijjādīnaṃ sabhāvo paṭivijjhīyatīti paṭivedho. Vuttaṃ hetaṃ aṭṭhakathāyaṃ ‘‘tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo paṭivedho’’ti (dha. sa. aṭṭha. nidānakathā). Jānanalakkhaṇassa ñāṇassa paṭipakkhabhūto avijjāya aññāṇaṭṭho. Ārammaṇassa paccakkhakaraṇena dassanabhūtassa paṭipakkhabhūto adassanaṭṭho. Yena panesā dukkhādīnaṃ yāthāvasarasaṃ paṭivijjhituṃ na deti, chādetvā pariyonandhitvā tiṭṭhati, so tassā saccāsampaṭivedhaṭṭho. Apuññābhisaṅkhārekadeso sarāgo, añño virāgo. Rāgassa vā apaṭipakkhabhāvato rāgapavaḍḍhako apuññābhisaṅkhāro sabbopi sarāgo, itaro tappaṭipakkhabhāvato virāgo. ‘‘Dīgharattaṃ hetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’’ti (saṃ. ni. 2.62) attaparāmāsassa viññāṇaṃ visesato vatthu vuttanti viññāṇassa suññataṭṭho gambhīro. Attā vijānāti saṃsaratīti sabyāpāratāsaṅkanti abhinivesabalavatāya abyāpāraṭṭhaasaṅkantipaṭisandhipātubhāvaṭṭhā ca gambhīrā. Nāmarūpassa paṭisandhikkhaṇe ekuppādo, pavattiyaṃ visuṃ visuṃ yathārahaṃ ekuppādo, nāmassa rūpena, rūpassa ca nāmena asampayogato vinibbhogo, nāmassa nāmena, rūpassa ca rūpena, ekaccassa ekaccena avinibbhogo yojetabbo. Ekuppādekanirodhe hi avinibbhoge adhippete so rūpassa ca ekakalāpavuttino labbhati. Atha vā ekacatuvokārabhavesu nāmarūpānaṃ asahavattanato aññamaññavinibbhogo, pañcavokārabhave sahavattanato avinibbhogo ca veditabbo.

Adhipatiyaṭṭho nāma idha indriyapaccayabhāvo. ‘‘Lokopeso dvārāpesā khettampeta’’nti (dha. sa. 598-599) vuttā lokādiatthā cakkhādīsu pañcasu yojetabbā. Manāyatanassāpi lujjanato, manosamphassādīnaṃ dvārakhettabhāvato ca ete atthā sambhavanti eva. Āpāthagatānaṃ rūpādīnaṃ pakāsanayogyatālakkhaṇaṃ obhāsanaṃ cakkhādīnaṃ visayibhāvo, manāyatanassa vijānanaṃ. Saṅghaṭṭanaṭṭho visesato cakkhusamphassādīnaṃ pañcannaṃ, itare channampi yojetabbā. Phusanañca phassassa sabhāvo, saṅghaṭṭanaṃ raso, itare upaṭṭhānākārā. Ārammaṇarasānubhavanaṭṭho rasavasena vutto, vedayitaṭṭho lakkhaṇavasena. Sukhadukkhamajjhattabhāvā yathākkamaṃ tissannaṃ vedanānaṃ sabhāvavasena vuttā. Attā vedayatīti abhinivesassa balavatāya nijjīvaṭṭho vedanāya gambhīro. Nijjīvāya vā vedanāya vedayitaṃ nijjīvavedayitaṃ, nijjīvavedayitameva attho nijjīvavedayitaṭṭho. Sappītikataṇhāya abhinanditaṭṭho, balavatarataṇhāya gilitvā pariniṭṭhāpanaṃ ajjhosānaṭṭho. Itaro sādhāraṇavasena veditabbo. Ādānaggahaṇābhinivesaṭṭhā catunnampi upādānānaṃ samānā, parāmāsaṭṭho vutto diṭṭhupādānādīnameva, tathā duratikkamaṭṭho. ‘‘Diṭṭhikantāro’’ti (dha. sa. 392) hi vacanato diṭṭhīnaṃ duratikkamatā, daḷhaggahaṇattā vā catunnampi duratikkamaṭṭho yojetabbo. Duratikkamatāyapi hi taṇhāya samuddaṭṭho vutto. Yonigatiṭhitinivāsesukhipananti samāse bhummavacanassa alopo daṭṭhabbo. Evañhi tena āyūhanābhisaṅkharaṇapadānaṃ samāso hoti. Jarāmaraṇaṅgaṃ maraṇappadhānanti maraṇaṭṭhā eva khayādayo gambhīrāti dassitā. Navanavānañhi khayena khaṇḍiccādiparipakkappavatti jarāti, khayaṭṭho vā jarāya vuttoti daṭṭhabbo. Navabhāvāpagamo hi khayoti vattuṃ yuttoti. Vipariṇāmaṭṭho dvinnampi. Santativasena vā jarāya khayavayabhāvo, sammutikhaṇikavasena maraṇassa bhedavipariṇāmatā yojetabbā.

660. Atthanayāti atthānaṃ nayā, avijjādiatthehi ekattādī sakena bhāvena nayanti gamentīti ekattādayo, tesaṃ nayāti vuttā. Nīyantīti hi nayāti. Atthā eva vā ekattādibhāvena nīyamānā ñāyamānā atthanayāti vuttā. Nīyanti etehīti vā nayā, ekattādīhi ca atthā ‘‘eka’’ntiādinā nīyanti, tasmā ekattādayo atthānaṃ nayāti atthanayā.

Aṅkurādibhāvenāti aṅkurapattanāḷakhandhasākhāpallavapalāsādibhāvena pavattamāne avayave ekajjhaṃ gahetvā santānānupacchedena bījaṃ rukkhabhāvaṃ pattaṃ rukkhabhāvena pavattaṃ tañca ekattena vuccatīti santānānupacchedo yathā ekattaṃ, evaṃ idhāpi avijjāsaṅkhārādihetuhetusamuppannānaṃ santānānupacchedo ekasantatipatitatā ekattanayoti dasseti. ‘‘Hetuphalasambandhenā’’ti etena santānānupacchedaṃ vibhāveti. Satipi hi hetuphalānaṃ paramatthato bhede hetubhāvena, phalabhāvena ca tesaṃ sambandhabhāvoyevettha santānānupacchedo, yato yasmiṃ santāne kammaṃ nibbattaṃ, tattheva phaluppattīti katassa vināso, akatassa abbhāgamo ca natthīti. Ekattaggahaṇatoti hetuphalānaṃ bhedaṃ anupadhāretvā hetuṃ, phalañca abhinnaṃ katvā ubhinnaṃ ekabhāvassa abhedassa gahaṇena. ‘‘Tadeva viññāṇaṃ sandhāvati saṃsaratī’’tiādinā sassatadiṭṭhiṃ upādiyati.

Lakkhaṇavavatthānanti sabhāvavavatthānaṃ hetuno, phalassa ca bhinnasabhāvatāvabodho. Bhinnasantānassevāti sambandharahitassa nānattassa gahaṇato añño mato, añño jāto, tasmā ‘‘sattantaro ucchinno, sattantaro uppanno’’ti gaṇhanto ucchedadiṭṭhiṃ upādiyati.

Amhehi uppādetabbanti ānetvā sambandho. Byāpārābhāvo anabhisandhitāya abyāvaṭatā. Sammā passantoti ‘‘nirīhā nijjīvā dhammamattā’’ti passanto. Sabhāvo eva niyamo sabhāvaniyamo ‘‘sasambhāraggino uddhamukhatā, sasambhāravāyuno tiriyagamana’’nti evamādi viya. Tena siddho yathāsakaṃ paccayuppannassa hetubhāvo. ‘‘Kassaci kattuno abhāvā na kāci kiriyā phalapabandhinī’’ti akiriyadiṭṭhiṃ upādiyati.

‘‘Khīrato dadhi, na udakato, tilato telaṃ, na vālikato’’ti sabbato sabbasambhavābhāvadassanena ahetukadiṭṭhiṃ hetuanurūpameva phalaṃ passanto akiriyadiṭṭhiṃ pajahati. Yato kutocīti yadi aññasmā aññassa uppatti siyā, vālikato telassa, ucchuto khīrassa kasmā uppatti na siyā, tasmā na koci kassaci hetu atthīti ahetukadiṭṭhiṃ, avijjamānepi hetumhi niyatatāya tilagāvīsukkasoṇitādīhi telakhīrasarīrādīni pavattantīti niyativādañca upādiyatīti viññātabbaṃ yathārahaṃ.

661. Kasmā? Yasmā idañhi bhavacakkaṃ apadāletvā saṃsārabhayamatīto na koci supinantarepi atthīti sambandho. Agādhaṃ appatiṭṭhaṃ duratiyānaṃ duratikkamaṃ. Asanivicakkamivāti asanimaṇḍalamiva. Tañhi nimmathanameva, nānimmathanaṃ pavattati, evaṃ bhavacakkampi ekantadukkhuppādanatova ‘‘niccanimmathana’’nti vuttaṃ.

Ñāṇāsinā apadāletvā saṃsārabhayamatīto natthīti etassa sādhakasuttaṃ dassento ‘‘vuttampi ceta’’ntiādimāha. Tantūnaṃ ākulakaṃ tantākulakaṃ, tantākulakamiva jātā tantākulakajātā, kilesakammavipākehi ativiya jaṭitāti attho. Kuliyā sakuṇiyā nīḍaṃ kulikaṃ, taṃ viya jātā kulikuṇḍikajātā. Muñcā viya, pabbajā viya ca bhūtā jātā muñjapabbajabhūtā. Tadubhayaṃ kira tiṇaṃ ākulaṃ jaṭitaṃ hutvā vaḍḍhati. Vaḍḍhiyā abhāvato apāyaṃ, dukkhagatibhāvato duggatiṃ, sukhasamussayato vinipatitattā vinipātañca, catubbidhaṃ apāyaṃ ‘‘khandhānañca paṭipāṭī’’tiādinā (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 āpasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; vibha. aṭṭha. 226 saṅkhārapadaniddesa; dha. sa. aṭṭha. nidānakathā; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; paṭi. ma. aṭṭha. 2.1.117; cūḷani. aṭṭha. 6; bu. vaṃ. aṭṭha. 2.58) vuttaṃ saṃsārañca nātivattati. Saṃsāro eva vā sabbo idha vaḍḍhiapagamādiatthehi apāyādināmako vutto kevalaṃ dukkhakkhandhabhāvato.

Paññābhūminiddesavaṇṇanā niṭṭhitā.

Iti sattarasamaparicchedavaṇṇanā.

18. Diṭṭhivisuddhiniddesavaṇṇanā

Nāmarūpapariggahakathāvaṇṇanā

662. Yā visuddhiyo sampādetabbāti sambandho. Imesu yathāvicāritesu khandhādīsu vipassanāya bhūmibhūtesu dhammesu. Ganthassa uggaṇhanaṃ vācuggatakaraṇaṃ uggaho, parito sabbathāpi atthassa ñātumicchā paripucchā, savanupaparikkhādivasena tadatthassa manasikāravidhi, tadubhayavasena yasmā tatthapi ñāṇaṃ svāsevitaṃ hoti, tasmā vuttaṃ ‘‘uggahaparipucchāvasena ñāṇaparicayaṃ katvā’’ti, khandhādīsu sutamayaṃ ñāṇaṃ uppādetvāti attho. Vitthāritameva, tasmā tattha vitthāritanayānusārena sīlavisuddhi sampādetabbāti adhippāyo. Upacārasamādhipi appanāsamādhi viya vipassanāya adhiṭṭhānabhāvato cittavisuddhiyevāti āha ‘‘saupacārā’’ti. Veditabbāti attano santāne nibbattanavaseneva veditabbā. Evañhi tā paccakkhato viditā nāma honti, tasmā veditabbā sampādetabbāti vuttaṃ hoti. Veditabbāti vā samāpattisukhādhigamavasena anubhavitabbāti attho. Na hi kevalena jānanamattena cittavisuddhiyaṃ patiṭṭhito nāma hoti, na ca tattha apatiṭṭhāya uparivisuddhiṃ sampādetuṃ sakkāti.

Nāmarūpānaṃ yāthāvadassananti nāmassa, rūpassa ca vibhajja yathābhūtasabhāvadassanaṃ. Nāmaggahaṇena cettha vedanādīnaṃ catunnaṃ tebhūmakānaṃ khandhānaṃ gahaṇaṃ, na ‘‘viññāṇapaccayā nāmarūpa’’nti ettha viya viññāṇaṃ vinā, nāpi ‘‘nāmañca rūpañcā’’ti (dī. ni. 3.304, 352; dha. sa. dukamātikā 109) ettha viya sanibbānehi lokuttarakkhandhehi saddhinti daṭṭhabbaṃ.

663. Yāti pajjati etenāti yānaṃ, samathova yānaṃ samathayānaṃ, taṃ etassa atthīti samathayāniko. Jhāne, jhānūpacāre vā patiṭṭhāya vipassanaṃ anuyuñjantassetaṃ nāmaṃ, tena samathayānikena. ‘‘Ṭhapetvā nevasaññānāsaññāyatana’’nti idaṃ bhavaggadhammānaṃ ādikammikassa duppariggahatāya vuttaṃ. Lakkhaṇarasādivasena pariggahetabbā ñāṇena paricchijja gahetabbā, pariggahavidhi pana khandhaniddese (visuddhi. 2.421 ādayo) vuttā evāti adhippāyo. Ārammaṇābhimukhanamanaṃ ārammaṇena vinā appavatti, tena namanaṭṭhena, nāmakaraṇaṭṭhena vā. Vedanādayo hi arūpadhammā sabbadāpi ca phassādināmakattā pathavīādayo viya kesakumbhādināmantarānāpajjanato attanāva katanāmatāya nāmakaraṇaṭṭhena ‘‘nāma’’nti vuccanti. Atha vā adhivacanasamphasso viya adhivacanaṃ nāmaṃ antarena anupacitasambhārānaṃ gahaṇaṃ na gacchantīti nāmāyattaggahaṇatāya vedanādayo ‘‘nāma’’nti vuccanti, rūpaṃ pana vināpi nāmasavanaṃ attano ruppanasabhāveneva gahaṇaṃ gacchati. Vavatthāpetabbanti asaṅkarato ṭhapetabbaṃ, aññamaññaṃ, rūpena ca amissitaṃ katvā citte ṭhapetabbanti attho.

Nāmarūpapariggaho ca nāma yāvadeva tassa paṭinissajjanatthanti tadanurūpameva nidassanaṃ dassento ‘‘yathā nāmā’’tiādimāha. Ruppanatoti ettha ruppanaṭṭho ‘‘sītādivirodhipaccayasannipāte visadisuppattī’’tiādinā (visuddhi. mahāṭī. 2.432) khandhaniddesavaṇṇanāyaṃ vuttoyeva. Evaṃ visuṃ nāmapariggahaṃ, rūpapariggahañca dassetvā idāni ekajjhaṃ nāmarūpapariggahaṃ dassetuṃ ‘‘tato namanalakkhaṇa’’ntiādi vuttaṃ.

664. Iti arūpamukhena vipassanābhinivesaṃ dassetvā idāni rūpamukhena taṃ dassento ‘‘suddhavipassanāyāniko panā’’tiādimāha. Tattha samathayānikassa samathamukhena vipassanābhiniveso, vipassanāyānikassa pana samathaṃ anissāyāti āha ‘‘suddhavipassanāyāniko’’ti, samathabhāvanāya amissitavipassanāyānavāti attho. Ayameva vā samathayānikoti yathāvutto samathayāniko eva vā. Tena samathayānikassāpi rūpamukhena vipassanābhiniveso labbhati, na arūpamukhenevāti dasseti. Tesaṃ tesaṃ dhātupariggahamukhānanti ‘‘yaṃ thaddhalakkhaṇaṃ, ayaṃ pathavīdhātū’’tiādinā (visuddhi. 1.308) saṅkhepamanasikārādivasena vuttesu terasasu dhātupariggahamukhesu. Kammasamuṭṭhāno nāma keso cammabbhantaragato. Tatthevāti tasmiṃyeva kammasamuṭṭhāne kese. Kāyappasādassa viya bhāvassāpi sakalasarīrabyāpitāya ‘‘bhāvassa atthitāyā’’ti vuttaṃ. Puna tatthevāti tasmiṃyeva kesasaññite rūpasamudāye. Aparānipīti pubbe vuttāni kammasamuṭṭhānāni vīsati, imāni āhārasamuṭṭhānādīni catuvīsati rūpānīti sabbānipi catucattālīsa, tañca kho tattha labbhamānasantatisīsasāmaññena veditabbaṃ. ‘‘Catucattālīsā’’ti ca idaṃ saddassa aniyatattā vuttaṃ. Na hi sabbakālaṃ utucittato rūpaṃ uppajjantaṃ sasaddameva uppajjatīti. Evanti yathā kese, evaṃ lomādīsu catusamuṭṭhānikesu. Catuvīsatikoṭṭhāsesūti dvattiṃsāya koṭṭhāsesu vakkhamāne aṭṭha koṭṭhāse apanetvā catuvīsatikoṭṭhāsesu. Sedādīnaṃ ātapūpatāpādinā, cittavikārena ca uppajjanato te utucittasamuṭṭhānā vuttā.

Dvattiṃsakoṭṭhāsagatesu rūpesu pākaṭesu jātesu tadaññānipi pākaṭāni hontīti tānipi dassetuṃ ‘‘apare’’tiādi vuttaṃ. Tattha apare dasa ākārāti tejovāyokoṭṭhāsavasena apare dasa ākārā. Kammajeti bhūtakathanaṃ, na visesanaṃ asitādiparipācakassa tejassa akammajassa abhāvato. Tathā cittajeti ca ekantacittasamuṭṭhānattā assāsapassāsānanti keci, taṃ na, acittajasantāne pavattānaṃ utujabhāvato. Abbhantaraṭṭhā eva hi te cittajā, na bahiddhā, tasmā tattha ‘‘cittaje’’ti idaṃ visesanameva, ayañca attho heṭṭhā ānāpānakathāyaṃ vuttoyeva. Sesesūti santappanādivasena ceva uddhaṅgamādivasena ca pavattesu tejovāyokoṭṭhāsesu.

Cakkhudasakādīsu padhānarūpaṃ cakkhādayoti tesu labbhamānaṃ vatthudvārabhāvaṃ avayavakiccaṃ samudāye āropetvā vuttaṃ ‘‘vatthudvāravasena pañca cakkhudasakādayo’’ti. Vatthuvasena hadayavatthudasakañcāti yojetabbaṃ, ekayoganiddiṭṭhānampi ekadeso anuvattatīti. Sabbānipīti yathāvuttagaṇanāyaṃ catunnavuticatusatādhikāni sahassarūparūpāni. Koṭṭhāsāvayavānaṃ pana tadavayavakalāpānañca bhede gayhamāne ativiya tato bahutaro rūpabhedo hoti, so pana bhedo idha ādikammikassa duppariggahoti na gahetabbo.

Kāmaṃ vatthuvasenāpi arūpadhammā pākaṭā honti, dvāravasena pana pariggaho anākuloti katvā vuttaṃ ‘‘dvāravasena arūpadhammā pākaṭā hontī’’ti. Sabbasaṅgāhikavasena ‘‘ekāsīti lokiyacittānī’’ti vuttaṃ, lābhino eva pana mahaggatacittāni supākaṭāni honti. Avisesenāti sādhāraṇato. Phassādayo hi satta cetasikā cakkhuviññāṇādīhipi uppajjanato sabbacittuppādasādhāraṇā. Sabbepi teti ekāsīti lokiyacittāni, taṃsampayuttaphassādayoti sabbepi te arūpadhamme. Ārammaṇādivibhāgena pana cittuppādabhede gayhamāne tato bahutaro eva hoti, so pana idha nādhippeto.

665. Assa cakkhupasādassa nissayabhūtā pana catasso dhātuyoti sambandho. Sahajātarūpāni tassa cakkhupasādassa icceva sambandho. Tatthevāti tasmiṃyeva sasambhāracakkhupadese. Anupādinnarūpānīti pubbe vuttarūpānaṃ upādinnarūpattā vuttaṃ, akammajarūpānīti attho. Sesānīti paṭhamaṃ cakkhuno vuttattā tato sesāni, tena pana saddhiṃ catupaññāsa rūpāni honti. Cakkhudasakādīsu ekassapi aggahetabbato ‘‘avasesāni tecattālīsa rūpānī’’ti vuttaṃ. Saddassa aniyatattā taṃ aggahetvā ‘‘tecattālīsa rūpānī’’ti vatvā puna utucittasamuṭṭhāne dve sadde gahetvā ‘‘pañcacattālīsā’’ti kecivādo dassito.

Avasesarūpānīti ‘‘dasa dhātuyo’’ti vutte dvādasa rūpadhamme ṭhapetvā avasesāni cha nipphannarūpāni. Rūparūpāneva hi idha pariggayhanti, na rūpaparicchedavikāralakkhaṇāni. Cakkhusannissayarūpārammaṇabhāvasāmaññena, cittabhāvasāmaññena ca kusalākusalavipākatāya duvidhampi cakkhuviññāṇaṃ cittantveva vuttaṃ. Evanti iminā ‘‘cakkhuṃ nissāyā’’tiādinā vuttaṃ, avuttañca ‘‘sotaṃ nissāyā’’tiādikaṃ saṅgaṇhāti. Manoviññāṇadhātūti etthapi ‘‘ekā’’ti padaṃ ānetvā sambandhitabbaṃ ‘‘ekā manoviññāṇadhātū’’ti. Aḍḍhena ekādasa aḍḍhekādasa, aḍḍhaṃ vā ekādasamaṃ etāsanti aḍḍhekādasa. Aḍḍhaṭṭhamāti etthāpi eseva nayo.

666. Cakkhudhātuyaṃ vuttanayenevāti ‘‘yaṃ loko setakaṇhamaṇḍalavicitta’’ntiādinā (visuddhi. 2.665) vuttanayena.

667. Idha bhikkhu imasmiṃ sarīreti ajjhattaṃ vipassanābhinivesadassanavasena vuttaṃ. Teneva hi ekasseva bhāvassa gahitattā ‘‘sattarasa rūpāni sammasanupagānī’’ti āha. Sammasituṃ sakkuṇeyyāni sammasanaṃ upagacchantīti sammasanupagāni, sammasanīyānīti attho. Ākāra-ggahaṇena viññattidvayaṃ vuttaṃ, vikāra-ggahaṇena lahutādittayaṃ, itarena ākāsadhātūti vadanti. Ākāra-ggahaṇena pana viññattidvayena saddhiṃ lakkhaṇarūpamāha. Tampi hi rūpānaṃ uppajjanādiākāramattanti. Antaraparicchedoti taṃtaṃkalāpānaṃ asaṅkarakāraṇatāya antarabhūto paricchedo. Yadi na sammasanupagāni, ākārādimattāni ca, kathaṃ rūpānīti āha ‘‘apica kho’’tiādi.

668. Evaṃ dvācattālīsāya koṭṭhāsānaṃ vasena vitthārato rūpapariggahaṃ tadanusārena vitthārato eva nāmapariggahaṃ vibhāvetvā tato saṃkhittasaṃkhittatarasaṃkhittatamavasena, aṭṭhārasadhātuvasena, dvādasāyatanavasena, pañcakkhandhavasena ca rūpārūpapariggahaṃ dassetvā atisaṃkhittanayenāpi dassetuṃ ‘‘yaṃ kiñci rūpa’’ntiādi vuttaṃ.

Yathā ca dhātuādivasena, evaṃ indriyasaccapaṭiccasamuppādavasenapi rūpārūpapariggaho veditabbo. Kathaṃ? Indriyavasena tāva cakkhādīni pañca, itthipurisindriyāni cāti satta indriyāni rūpaṃ, manindriyaṃ, pañca vedanindriyāni, saddhādīni pañca cāti ekādasa nāmaṃ, jīvitindriyaṃ nāmañca rūpañca, pacchimāni tīṇi idha anadhippetāni lokuttarattā. Dukkhasaccaṃ nāmañca rūpañca, samudayasaccaṃ nāmaṃ, itarāni idha nādhippetāni lokuttarattā. Paccayākāre ādito tīṇi aṅgāni nāmaṃ, catutthapañcamāni nāmañca rūpañca, chaṭṭhasattamaaṭṭhamanavamāni nāmaṃ, dasamaṃ nāmañceva nāmarūpañca, pacchimāni dve paccekaṃ nāmañca rūpañcāti evaṃ tattha tattha vuttanayānusārena indriyasaccapaccayākāravasenapi nāmarūpapariggaho kātabbo. Evaṃ pana nāmarūpapariggahassa vibhāgena kathane payojanaṃ heṭṭhā vuttameva.

669. Kāmaṃ vedanādīsu arūpadhammesu na uttaruttarā viya purimapurimā sukhumā, tathāpi saṅghaṭṭanena vikāraāpajjanake rūpadhamme upādāya sabbepi te sukhumā evāti āha ‘‘sukhumattā arūpaṃ na upaṭṭhātī’’ti. Sammasitabbanti sammadeva lakkhaṇādito vīmaṃsitabbaṃ. Manasikātabbanti tathā citte ṭhapetabbaṃ. Pariggahetabbanti paricchedakārikāya paññāya paricchijja gahetabbaṃ. Vavatthapetabbanti aññamaññaṃ asaṅkarato vinicchitabbaṃ. Assāti yogino. Suvikkhālitanti suvisodhitaṃ. Ādikammikassa hi kammaṭṭhānaṃ pariggaṇhantassa yāva dhammā suparibyattaṃ na upatiṭṭhanti, tāva te tappaṭicchādakasammohabalena abhibhūtā avisuddhā nāma honti, asaṅkarato upaṭṭhānābhāvato aññamaññañca jaṭitā. Yadā pana sammasanādividhinā taṃ vibhūtaṃ hoti, tadā te suvikkhālitā, nijjaṭā ca nāma honti. Tenāha ‘‘yathā yathā hī’’tiādi. Ādikammikassa arūpadhammā yebhuyyena rūpadhamme ārabbha pavattanākārena gahaṇaṃ gacchantīti katvā vuttaṃ ‘‘tadārammaṇā arūpadhammā’’ti. Teneva hi heṭṭhā ‘‘tassevaṃ pariggahitarūpassa dvāravasena arūpadhammā pākaṭā hontī’’ti vuttaṃ, na vatthuvasenāti.

Idāni rūpapariggaho arūpapariggahassa upāyo, upatthambho cāti yathāvuttamatthaṃ upamāhi pakāsetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Mukhanimittanti mukhassa paṭibimbaṃ. Tatridaṃ upamāsaṃsandanaṃ – cakkhumā puriso viya yogāvacaro, tassa cakkhu viya yogino kammaṭṭhānapariggāhakañāṇaṃ, ādāsaṃ viya rūpapariggaho, mukhanimittaṃ viya arūpapariggaho, ādāsassa aparisuddhakālo viya rūpapariggahassa avikkhālitakālo, tadā mukhanimittassa apaññāyanaṃ viya rūpapariggahassa avisuddhatāya arūpadhammānaṃ anupaṭṭhānaṃ, ādāsassa punappunaṃ parimajjanaṃ viya rūpapariggahassa punappunaṃ visodhanaṃ, suparimajjite ādāse subyattaṃ mukhanimittassa paññāyanaṃ viya suvikkhālite nijjaṭe rūpapariggahe arūpadhammānaṃ suṭṭhu upaṭṭhānanti. Iminā nayena telatthikopamādīsupi yathārahaṃ upamāsaṃsandanaṃ veditabbaṃ. Tilapiṭṭhanti tilacuṇṇaṃ. Katakaṭṭhinti katakabījaṃ. Kalalakaddamanti tanukaddamaṃ.

Tappaccanīkakilesāti tassa arūpadhammapariggāhakañāṇassa vibandhabhāvena paṭipakkhabhūtā sammohādikilesā. Ucchuādiupamāsu idaṃ mukhamattassa dassanaṃ – yathā ucchurasaṃ gahetukāmo ucchūni ucchuyante pakkhipitvā ekavāraṃ dvivāraṃ yantakkamanamattena ucchurase anikkhamante na ucchūni chaḍḍetvā gacchati, yathā vā core gahetvā tehi katakammaṃ jānitukāmo dvattippahāramattena tesu tamatthaṃ akathentesu na te muñcati, yathā vā pana godammako goṇaṃ dametukāmo dhure taṃ yojetvā ekavāraṃ dvivāraṃ tasmiṃ pathena agacchante na vissajjeti, yathā ca dadhiṃ manthetvā navanītaṃ gahetukāmo dadhikalasiyaṃ manthaṃ pakkhipitvā sakiṃ, dvikkhattuṃ vā manthassa bhamanamattena navanīte anuppajjante na dadhiṃ chaḍḍeti, yathā vā pana macche pacitvā khāditukāmo ekavāraṃ dvivāraṃ aggidānamattena macchesu apaccantesu na te chaḍḍeti. ‘‘Atha kho naṃ punappunaṃ parimajjatī’’ti ettha vuttanayānusārena ‘‘atha kho naṃ ucchuyante punappunaṃ uppīḷetī’’tiādinā sabbattha upamattho yojetabbo.

Arūpadhammānaṃ upaṭṭhānākārakathāvaṇṇanā

670. Ākirīyanti abhimukhā honti etehīti ākārā, arūpadhammānaṃ upaṭṭhānassa mukhabhūtā phusanānubhavanavijānanappakārāti āha ‘‘arūpadhammā tīhi ākārehi upaṭṭhahantī’’tiādi. Ārammaṇe pavattamānesu cittacetasikesu asatipi pubbāpariye phusanalakkhaṇo phasso, tattha sabbapaṭhamaṃ abhinipatanto viya hotīti vuttaṃ ‘‘paṭhamābhinipāto phasso’’ti. Tenassa phusanākārena supākaṭabhāvena upaṭṭhānaṃ dasseti. Phasse pana upaṭṭhite yasmiṃ ārammaṇe so phasso, tassa anubhavanalakkhaṇā vedanā, sañjānanalakkhaṇā saññā, āyūhanalakkhaṇā cetanā, paṭivijānanalakkhaṇaṃ viññāṇanti imepi pākaṭā hontīti āha ‘‘taṃsampayuttā vedanā’’tiādi. Evaṃ salakkhaṇasaṅkhepato catudhātuvavatthānavasena phassamukhena arūpapariggahaṃ dassetvā idāni vitthārato catudhātuvavatthānavasena taṃ dassetuṃ ‘‘tathā kese’’tiādi vuttaṃ. Tattha kese pathavīdhātūti kesasaṅkhāte pathavīkoṭṭhāse pathavīdhātu. Lakkhaṇavibhattito hi dhātuvavatthānadassanametaṃ.

Punapi dvinnaṃ dhātuvavatthānānaṃ vasena vedanāmukhena arūpapariggahaṃ dassetuṃ ‘‘ekassā’’tiādi vuttaṃ. Tattha tassa rasānubhavanakavedanāti thaddhabhāvasaṅkhātassa phoṭṭhabbasabhāvassa anubhavanavasena pavattavedanā.

Aparassāti etthāpi vuttanayeneva sambandho veditabbo. Tattha ārammaṇapaṭivijānananti thaddhatāsaṅkhātaphoṭṭhabbārammaṇapaṭivijānanaṃ. Kāyadvārābhinihataṃ, kevalaṃ vā manodvārikajavanaviññāṇamāha. Tañhi ‘‘pathavīdhātu kakkhaḷalakkhaṇā’’ti paṭivijānāti, itaraṃ pana kakkhaḷalakkhaṇapaṭivijānanamattamevāti.

Eteneva upāyenāti yvāyaṃ salakkhaṇasaṅkhepato, salakkhaṇavibhattito ca dhātuvavatthānavasena rūpapariggahaṃ dassetvā tattha ṭhitassa phassādimukhena arūpapariggaṇhanupāyo dassito, eteneva upāyena. Kammasamuṭṭhānakeseti catusamuṭṭhānakesato niddhārite kammasamuṭṭhānakese. Kakkhaḷalakkhaṇātiādinā nayenāti ādi-saddena na kevalaṃ ‘‘paggharaṇalakkhaṇā āpodhātū’’tiādinā lakkhaṇavisesena saddhiṃ dhātvantarāniyeva, atha kho ekasamuṭṭhānādibhedāni koṭṭhāsantarānipīti daṭṭhabbaṃ. Tenevāha ‘‘dvācattālīsāya dhātukoṭṭhāsesū’’ti. Sabbaṃ nayabhedaṃ anugantvāti yvāyaṃ dvācattālīsāya dhātukoṭṭhāsesu pathavīdhātuādīnaṃ lakkhaṇādito vavatthāpanavasena nānāvidho rūpapariggahanayo vutto, taṃ sabbaṃ nayabhedaṃ nayavisesaṃ anugantvā, cakkhudhātuādīsu rūpapariggahamukhesu arūpapariggahadassanavasena yojanā kātabbāti adhippāyo. Tatridaṃ yojanāmukhamattadassanaṃ – ekassa tāva ‘‘cakkhudhātu rūpābhighātārahabhūtappasādalakkhaṇā, daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā’’tiādinā (dha. sa. aṭṭha. 600) nayena dhātuyo pariggaṇhantassa ‘‘paṭhamābhinipāto phasso, taṃsampayuttā vedanā’’ti sabbaṃ yojetabbaṃ. Tathā ‘‘yathāvuttalakkhaṇāya cakkhudhātuyā rasānubhavanakavedanā vedanākkhandho’’tiādi yojetabbaṃ. Tathā ‘‘yathāvuttalakkhaṇā cakkhudhātū’’ti, ‘‘ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhandho’’tiādinā sabbaṃ yojetabbaṃ. Āyatanādivasena rūpapariggahamukhesupi eseva nayo.

671. Yathā nāma heṭṭhimajhānaṃ subhāvitaṃ vasībhāvaṃ pāpitameva uparijhānassa pādakaṃ padaṭṭhānaṃ hoti, na paṭiladdhamattaṃ, evaṃ rūpapariggaho suvisuddho nijjaṭo niggumbo eva arūpapariggahassa pādakaṃ padaṭṭhānaṃ hoti, na avisuddho, tasmā rūpārūpassa ekadesepi anupaṭṭhite so avisuddho eva nāma hoti, pageva bahūsu anupaṭṭhitesūti dassento āha ‘‘sace hī’’tiādi. Pabbateyyā gāvī viya bālā abyattā akhettaññū.

Khaggenāti khaggaggena. Samugganti mañjūsāsadisaṃ mahāsamuggaṃ. Apariggahitakammaṭṭhānassa avibhattaṃ viya upaṭṭhahantampi nāmarūpaṃ vibhattasabhāvameva, tassa ca vibhāgo kammaṭṭhānapariggahesu pākaṭo hotīti ca dassanatthaṃ samuggavivaraṇaṃ, yamakatālakandaphālanañca nidassanabhāvena vuttaṃ. Yamakatālakandañhi bhinnasantānampi abhinnaṃ viya upaṭṭhāti, evaṃ rūpārūpadhammāti. Sabbepi tebhūmake dhamme nāmañca rūpañcāti dvedhā vavatthapetīti ettha kiñcāpi sabba-saddo anavasesapariyādāyako, nāmarūpabhāvo pana aññamaññavidhuroti na tadubhayaṃ samudāyavasena parisamāpayetabbaṃ, tasmā ‘‘yadettha namanalakkhaṇaṃ, taṃ nāmaṃ. Yaṃ ruppanalakkhaṇaṃ, taṃ rūpa’’nti evaṃ dvedhā vavatthapetīti attho. Evaṃ vavatthapentoyeva ca tadubhayavinimuttassa tebhūmakadhammesu kassaci dhammassa abhāvato ‘‘sabbepi tebhūmakadhamme nāmañca rūpañcāti dvedhā vavatthapetī’’ti vuccati. ‘‘Nāmañca rūpañcā’’ti eteneva tassa duvidhabhāve siddhe ‘‘dvedhā vavatthapetī’’ti idaṃ nāmarūpavinimuttassa aññassa abhāvadassanatthaṃ. Tenevāha ‘‘nāmarūpamattato uddha’’ntiādi. ‘‘Sabbepi tebhūmake dhamme’’ti pana sabbaggahaṇañcettha sammasamanupagassa dhammassa anavasesetabbatāya vuttaṃ. Tañhi anavasesato pariññeyyaṃ ekaṃsato virajjitabbaṃ, tato ca cittaṃ virājayaṃ pamocetabbaṃ. Tenāha bhagavā –

‘‘Sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti (saṃ. ni. 4.26-27).

Yadi tebhūmakaṃ dhammajātaṃ anavasesato gahitaṃ ‘‘nāmarūpa’’nti, yaṃ ito bāhirakehi padatthabhāvena parikappitaṃ, seyyathidaṃ – pakatiādi drabyādi jīvādi kāyādi. Tattha kathaṃ paṭipajjitabbanti? Ummattakavipallāsasadise asammāsambuddhapavedite kā tattha aññā paṭipatti aññatra ajjhupekkhanato. Atha vā tepi nāmarūpantogadhabhāvābhāvavasena nicchitā evāti veditabbā. Kathaṃ? Pakati, mahā, ahaṃkāro, tammattāni, indriyāni, bhūtāni, purisoti ete pakatiādayo. Tattha samabhāvena pavattamānānaṃ sattarajatamasaṅkhātānaṃ sukhadukkhamohānaṃ samudāyo pakati, padhānanti ca vuccati. Sattamattasampavedanīyo mahā, buddhīti keci. Sattarajādīsu abhimāno ahaṃkāro, asmimattāti keci. Saddaphassarūparasagandhā tammattāni aññamaññavisiṭṭhānaṃ pathavīādīnaṃ ekuttaratādassanato ekuttarāni tammattānīti vijjhavāsiekalakkhaṇehi tammattehi ekalakkhaṇā visesā sajiyanti, sukhumabhāvena pana nesaṃ sampavesanato ekuttaratāti keci. Sotādīni pañca savanādivuttikāni buddhindriyāni, vacanādānavicaraṇussaggānandakiccāni vācādīni pañca kammindriyāni. Mano antokaraṇaṃ, itaraṃ bāhirakaraṇaṃ. Gandhādīhi āraddhāni pathavīudakaaggivāyuākāsāni bhūtāni, cetanāsabhāvo purisoti evaṃ pakatiādīni sarūpato veditabbāni.

Tattha hi pakati tāva sukhadukkhamohamattatāya nāmaṃ, samavisamabhāvāpattito aniccā, dukkhā, saṅkhatā ca āpannā. Mahāpi ‘‘tasmā aliṅgato liṅgavisesāmatto mahā uppajjatī’’ti vacanato, buddhibhāvānujānanato ca nāmaṃ, aniccaṃ, saṅkhatameva ca āpannaṃ. ‘‘Tasmā mahato cha visesā sajiyantī’’ti sakkate vacanato ‘‘asmī’’ti gahaṇanimittabhāvānujānanena ahaṃkāro abhimānoti katvā nāmaṃ, tato eva aniccasaṅkhatabhāvāpatti cassa siddhā. Itaraṃ tammattapañcakaṃ gandharasarūpaphassasaddabhāvānujānanato rūpaṃ, arūpanti pana kāpilānaṃ micchābhinivesamattaṃ. Te hi soḷasa visesā pañca bhūtāni, ekādasindriyāni bhūtehi bhūtavisesānīti gandhāditammattehi tannissayāni pathavīāpotejovāyoākāsasaṅkhātāni bhūtāni icchitāni. ‘‘Tabbisesā ca nānājātikā ahaṃkārato ca indriyānī’’ti vacanato sotakāyacakkhujivhāghānavācāpāṇipādapāyūpatthāni ceva mano cāti ekādasindriyāni.

Tattha mano nāmaṃ, itarāni sabbāni rūpaṃ. Vācāti cettha atthāvajotakassa akkharasamudāyassa gahaṇaṃ. Imesaṃ pana dhammino dhammassa anaññatthassa icchitattā siddhāva aniccatā pariṇāmapakkhe, abhibyattipakkhepi yadi tabbisayañāṇuppādena abhibyañjanaṃ siddhāva aniccatā, atha tato pubbepi ñāṇaṃ attheva. Akkhabyattivādo pana siyāti idamettha disāmattaṃ. Drabyaguṇakammasāmaññavisesasamavāyā drabyādikā. Tattha pathavī āpo tejo vāyu ākāso kālo disā attā manoti nava drabyāni. Sadda rūpa rasa gandha phassa saṅkhā parimāṇāni puthūtva saṃyoga viyoga paratvā paratva buddhi sukha dukkha icchā dosa payatta gurutva dravatva sneha vegā saṅkhārā diṭṭhā ceti evamete tevīsati guṇā. Ukkhepanaṃ avakkhepanamākucanaṃ pasāraṇaṃ gamanamiti pañca kammāni. Aññamaññavisiṭṭhesu avisiṭṭhamabhidhānaṃ paccayo hoti. Saṃ-iti yato drabyaguṇakammesu sā atthi evāti etaṃ mahāsāmaññaṃ. Pathavīādīsu anuvattibyāvuttibuddhinimittaṃ drabyatvādi, taṃ yathā drabyatva guṇatva kammatva ghaṭatvādi, eso sāmaññaviseso. Iha tantesu paṭo, kapālesu ghaṭoti iheti yato hetuhetuphalānaṃ sambandho samavāyoti vutto, samavāyoti evamete drabyādikā.

Tattha pathavī āpa teja vāyū bhūtarūpaṃ, ākāsaṃ tesaṃ abhāvamattaṃ, paricchedo vā, candasūriyādiparivattanaṃ, dhammappavattiñca upādāya paññattimattaṃ kālo. Tathā disā, attā ca. Mano nāmaṃ. Saddarūparasagandhā rūpameva. Tathā phasso bhūtattayasabhāvato. Saṅkhā ekādikā taṃ taṃ upādāya paññattimattaṃ. Tathā avayavasamudāye guṇavisesavasena, saṇṭhānavisesavasena vā mahantaṃ dīghaṃ, tabbipariyāyato aṇu rassanti bhinnalakkhaṇadesesu puthutvanti. Bhinnadesajānaṃ sahabhāve saṃyogoti. Tadapāye viyogoti. Samānadisādesagatānaṃ rūpānaṃ mahadabbantarānaṃ vasena paramaparanti paññattimattaṃ. Buddhisukhadukkhaicchādosapayattā nāmameva. Gurutva dravatva snehavegā rūpadhammānaṃ pavattivisesato gahetabbākārā. Itaro saṅkhāro ñāṇassa pavattiviseso. Adiṭṭhopi dhammādhammabhāvato nāmameva. Ukkhepanaṃ avakkhepanaṃ ākucanaṃ pasāraṇaṃ gamananti rūpadhammānaṃ pavattimattaṃ. Sadisāsadisatāyaṃ sāmaññavisesasaññā, ayuttasambandhe samavāyasamaññāti drabyādīnampi nāmarūpantogadhatā daṭṭhabbā.

Jīvājīvabandha puñña pāpāsava saṃvaranijjaravimokkhā jīvādikā. Tattha jīvoti attā. Puggaladhammādhammākāsakālesu ajīvasaññā. Tesu saddaphassarūparasagandhasaṇṭhānabandhabhedasukhumaparaaparāghātappabhācchāyojjākatamāni puggalalakkhaṇanti puggalo rūpaṃ rūpadhammānaṃ pavattiākāramattato. Dhammādhammā jīvapuggalānaṃ gatiṭṭhitimattatāya tadavisiṭṭhā. Ākāsakālā paññattimattaṃ. Bandho ‘‘kammapuggalantarasaṃyogo’’ti vacanato tehi anañño. Puññapāpāni nāmanti pākaṭameva. ‘‘Kammapuggalānamāsavo’’ti vacanato puññāpuññasambhave āsavasamaññāti tato avisiṭṭho āsavo. ‘‘Āsavanirodho saṃvaro’’ti vacanato paṭipakkhena puññāpuññanirodho saṃvaro. ‘‘Kammaphalappavattiyā pakatiyā appavatti nijjaro’’ti vacanato vipākanirodhanimittaṃ nijjaro. Mokkhopi ‘‘sabbakammavimokkho’’ti vacanato kammapuggalajīvaviyogo. Tattha kammapuggalānaṃ saddādilakkhaṇatāya rūpamattatā puññāpuññamattatāya arūpatā. Jīvo ca arūpamattamevāti ayaṃ drabyamokkho. Bhāvamokkho pana jīvassa rāgādibhāvāpariṇāmo rāgādayo nāmamevāti jīvādayopi nāmarūpantogadhā eva.

Kāyappavattigatijātibandhāpavaggā kāyādikā. Tattha pathavīāpatejavāyuattasukhadukkhesu kāyasamaññā. Tadavisiṭṭhā pavattigatijātibandhāpavaggā, ‘‘bhāvoti attho, kāyoti anatthantara’’nti vacanato kāyato aññaṃ kiñci natthi. ‘‘Pavattisaññā kiriyāsaṃyogavibhāgesū’’ti vacanato gatiādippakārena pavattā pathavīādayo eva pavatti upacāro. ‘‘Tasmiṃ anatthantara’’nti vacanato kāyato anaññā suramanujapetatiracchānanarakūpapattiyo gatiyo. Tāsu purimāpurimāvisiṭṭho gatīsu jātassa nicchayopi pavattimattanti tato anaññā kaṇhanīlarattapītasukkaatisukkasaṅkhātā jātiyo. Tā uttaruttaravisiṭṭhā aññāṇamoharāgadosatatvāsandassanappāyā sukkajāti, antā accantavimuttā avagāhitatvā cāti sukkajāti. ‘‘Dosesu bandhasamaññā’’ti vacanato aññāṇādilakkhaṇassa bandhassa jīvato anaññatā. Aññāṇādidosābhāvato apavaggasiddhīti kāyādayopi nāmarūpamattameva.

Yopi tattha tattha ‘‘puriso attā jīvo’’tiādipariyāyehi vutto attapadattho, sopi yathārahaṃ nāmarūpamattaṃ upādāya paññatto, nāmarūpamattameva vā. Tena vuttaṃ ‘‘tepi nāmarūpantogadhabhāvābhāvavasena nicchitā evā’’ti.

Sambahulasuttantasaṃsandanākathāvaṇṇanā

672. Soti so vipassanākammiko yogāvacaro. Evanti vuttappakāraparāmasanaṃ. Yāthāvasarasatoti yathābhūtasabhāvato. Nāmarūpaṃ vavatthapetvā etamatthaṃ saṃsandetvā vavatthapetīti sambandho. Lokasamaññāyapi pahānatthāya, pageva ‘‘satto jīvo’’ti pavattanakamicchābhinivesassāti adhippāyo. Nāmarūpamattatāya avinicchatattā, santānādighanabhedassa ca akatattā abhinivesena vinā samūhekattaggahaṇavasena ‘‘satto’’ti pavatto sammoho sattasammoho. Tassa vikkhambhanā asammohabhūmi. Sambahulasuttantavasenāti ‘‘yathāpī’’tiādinā idha vuttānaṃ, avuttānañca ‘‘rūpañca hidaṃ, mahāli, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā’’ti (saṃ. ni. 3.59; mahāva. 20) evamādinā sambahulānaṃ suttantānaṃ vasena. ‘‘Nāmarūpamattamevā’’tiādinā vuttamevatthaṃ sandhāyāha ‘‘etamattha’’nti.

Aṅgasambhārāti aṅgasambhārahetu. Tannimittaṃ taṃ amuñcitvā sati eva tasmiṃ ‘‘satto’’ti vohāro.

Agārantvevāti yathā kaṭṭhādīni paṭicca upādāya tesaṃ nāmaṃ vissajjetvā agāramicceva saṅkhaṃ samaññaṃ gacchati, evaṃ aṭṭhiādīni paṭicca upādāya tesaṃ nāmaṃ vissajjetvā rūpaṃ sarīramicceva saṅkhaṃ gacchatīti yojanā.

Dukkhameva sambhotīti dukkhadukkhatādibhedaṃ tividhaṃ dukkhameva sambhavati, yathāpaccayaṃ uppajjati, tadeva dukkhaṃ khaṇaṭṭhitipabandhaṭṭhitivasena tiṭṭhati ceva khaṇanirodhaāyukkhayanirodhādivasena nirujjhati cāti attho. Idāni dukkhamevāti evakārena nivattitamatthaṃ dassetuṃ ‘‘nāññatrā’’tiādi vuttaṃ. Tassattho – yathāvuttaṃ dukkhaṃ ṭhapetvā tato aññaṃ kiñci dhammajātaṃ na sambhavati, yo ‘‘satto’’ti vā ‘‘jīvo’’ti vā vucceyya, sabbena sabbaṃ abhāvā kuto tassa nirodhoti.

Upamāhināmarūpavibhāvanākathāvaṇṇanā

673. Ekenākārena saṇṭhitesūti yena pakārena akkhādīsu sanniviṭṭhesu rathasamaññā, tena ekena ākārena samavaṭṭhitesu ekajjhaṃ rāsikatesu. Evamevanti sannivesavisiṭṭhe avayavasamudāye santānavasena pavattamāne yathā ‘‘ratho gehaṃ muṭṭhi vīṇā senā nagaraṃ rukkho’’ti vohāramattaṃ, paramatthato pana rathādi nāma kiñci natthi, evamevaṃ. Upādānakkhandhesūti upādānakkhandhasaññitesu rūpārūpadhammesu samuditesu santānavasena pavattamānesu ‘‘satto jīvo’’ti vohāramattaṃ, paramatthato pana satto vā jīvo vā natthīti yāthāvato jānanaṃ. Idaṃ yathābhūtadassanaṃ ‘‘diṭṭhivisuddhī’’ti vuccati.

674. Tassāti sattoti gahitassa attano. Vināsanti niruddhassa vināsaṃ. Avināsanti avinassanaṃ, niccatanti attho. Dvayavaseneva hi attavādino ṭhitā, sassato attā, ucchijjatīti vā, ekaccasassatavādopi ettheva samavaruddhoti. Avināsaṃ anujānantoti buddhiādīnaṃ dhammānaṃ vināsaṃ icchantopi ‘‘dhammī nicco kūṭaṭṭho’’ti attano vināsābhāvaṃ anujānanto. Sassateti sassatagāhe. Patati katavināsaakatabbhāgamādidosappasaṅgatoti adhippāyo. Khīranvayassāti khīrassa anvayabhūtassa, phalabhūtassāti attho. Tadanvayassāti tassa attano anvayabhūtassa aññassa kassaci abhāvato. Olīyati nāmāti ‘‘sassato attā’’ti abhinivesena bhavābhirato hutvā bhavanirodhato saṅkocanaṃ āpajjanto bhaveyeva nilīyati nāma. Atidhāvati nāmāti tattha tattheva hi bhave attā ucchijjatīti ucchedavādī ‘‘ucchijjati attā’’ti gaṇhanto paraṃ maraṇā santaṃ bhavaṃ ‘‘natthī’’ti atikkamanto atidhāvati nāmāti vadanti. Kilesanirodhe pana kammassa avipaccanato bhavanirodhe icchitabbe tathā aggahetvā ‘‘taṃ taṃ bhavavisesaṃ āgamma attā ucchijjatīti evaṃ bhavanirodho hotī’’ti gaṇhanto taṃ atidhāvati nāma.

Pariyuṭṭhitāti abhibhūtā. Cakkhumantoti yathābhūtadassanasaṅkhātena ñāṇacakkhunā cakkhumanto.

Kāmabhavādibhedo bhavo āramitabbaṭṭhena ārāmo etesanti bhavārāmā. Tasmiṃ bhave ratā abhiratāti bhavaratā. Bhave sammodaṃ āpannāti bhavasammuditā. Tīhipi padehi bhavassādagadhitatāva vuttā. Cittaṃ na pakkhandatīti bhavassādagadhitattā eva bhavanirodhāvahe dhamme cittaṃ na anuppavisati. Nappasīdatīti na okappati. Na santiṭṭhatīti na patiṭṭhahati. Nādhimuccatīti na adhimuccati.

Aṭṭīyamānāti dukkhāpiyamānā. Harāyamānāti lajjamānā. Jigucchamānāti hīḷentā. Vibhavanti ucchedaṃ. Abhinandantīti vuttaabhinandanākāradassanaṃ ‘‘yato kira bho’’tiādi.

Bhūtanti khandhapañcakaṃ. Tañhi yathāsakaṃ paccayehi jātattā, paramatthato vijjamānattā ca bhūtanti vuccati. Bhūtatoti yathābhūtasabhāvato, salakkhaṇato, sāmaññalakkhaṇato ca.

675. Evaṃ sattagāhato avalīyanātidhāvanadose, yathābhūtadassanato nibbidādiguṇe ca suttavaseneva dassetvā idāni nāmarūpamattepi gamanādiattakiccasiddhiṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tattha tasmāti yasmā ‘‘asmī’’ti vā ‘‘aha’’nti vā gāhassa vatthubhūto satto nāma natthi, paramatthato nāmarūpamattameva, tasmā. Sace koci attā nāma natthi, kathamidha nāmarūpamatte gamanādiattakiccasiddhīti codanaṃ sandhāyāha ‘‘dāruyanta’’ntiādi. ‘‘Khāyatī’’ti etena yathā nijjīve dārumayayante abbhantare vattamānassa jīvassa vasena saīhassa sabyāpārassa viya upaṭṭhānamattaṃ paccayavisesato, evaṃ nijjīve nāmarūpamatte paccayavisesato gamanādiattakiccasiddhīti saīhassa sabyāpārassa viya upaṭṭhānanti dasseti.

Saccatoti bhūtato, paramatthatoti attho. Suññaṃ jīvena yantamiva abhisaṅkhataṃ paccayavasena pavattīti adhippāyo. Dukkhassa puñjo niccāturatāya tiṇakaṭṭhasadiso attasuññatāyāti attho. Etaṃ nāmarūpaṃ.

Yamakanti yugaḷakaṃ. So ca kho yamakabhāvo aññamaññasannissitabhāvenāti āha ‘‘ubho aññoññanissitā’’ti. Tato eva ca ekasmiṃ bhijjamānasmiṃ ubho bhijjanti. Na hi kadāci pañcavokārabhave rūpe nirujjhante arūpaṃ anirujjhantaṃ, arūpe vā nirujjhante rūpaṃ anirujjhantaṃ atthi. Svāyaṃ bhaṅgo paccayā paccayanirodheneva, nāmarūpanirodhoti attho. Paccayāti vā paccayabhūtā, aññamaññassa paccayā hontāpi ubho bhijjantiyevāti attho.

676. Daṇḍābhihatanti visesanena daṇḍaṃ, daṇḍābhighātassa paccayaṃ purisavāyāmañca dasseti, bheriyā pana visesitabbatā saddassa asādhāraṇakāraṇatāya. Teneva hi ‘‘aññā bherī’’ti bherīyeva gahitā, na daṇḍādayo. Adissamānarūpatāya saddaṃ nāmaṭṭhāniyaṃ katvā ‘‘evameva’’ntiādinā upamāsaṃsandanaṃ karoti.

Na cakkhuto jāyareti na cakkhāyatanato niggacchanavasena jāyanti. Na hi cakkhāyatanassa paccayabhāvūpagamanato pubbe phassapañcamakā labbhanti, na ca padesavanto, yena te tato niggaccheyyuṃ. Tenevāha ‘‘puñjo natthi anāgate’’ti (mahāni. 10). Na rūpatoti etthāpi eseva nayo. ‘‘No ca ubhinnamantarā’’ti idaṃ pana tesaṃ arūpadhammattā appadesatāya vuttaṃ. Kevalaṃ pana yasmiṃ khaṇe paccayasamavāyo, tadā uppajjanamattamevāti āha ‘‘hetuṃ paṭicca pabhavanti saṅkhatā’’ti, cakkhurūpālokamanasikārādibhedaṃ dhammajātaṃ nissāya paccayabhūtaṃ kāraṇaṃ labhitvā tehi samecca sambhūya katattā saṅkhatā phassādayo dhammā uppajjantīti attho. Tassā pana dhammānaṃ uppattiyā pākaṭaṃ rūpadhammapavattiṃ dassento ‘‘yathāpi saddo pahaṭāya bheriyā’’ti āha. Phassapañcamaggahaṇañcettha pākaṭaarūpadhammānaṃ dassanaṃ. Sesagāthāsupi eseva nayo.

Vatthurūpāti hadayavatthuto. Tannissayānaṃ arūpadhammānaṃ bahubhedattā sāmaññavohārena te dassetuṃ ‘‘saṅkhatā’’ti vuttaṃ.

677. Nittejanti tejahīnaṃ ānubhāvarahitaṃ. Yathā pana taṃ nittejaṃ, taṃ dassetuṃ ‘‘na khādatī’’tiādi vuttaṃ. Na hi aññathā saddahanussahanādīsu nāmaṃ ‘‘nitteja’’nti sakkā vattuṃ, nāpi rūpaṃ sandhāraṇābandhanādīsu. Teneva hi ‘‘rūpaṃ nitteja’’nti vatvā ‘‘na hi tassa khāditukāmatā’’tiādi vuttaṃ. ‘‘Atha kho’’tiādinā byatirekavasenāpi nāmarūpānaṃ nittejataṃyeva vibhāveti. Aññamaññasannissayena hi nāmarūpassa attakiccasiddhipi paccekaṃ asamatthatāvibhāvanameva. Tathā hi nāmarūpassa attasuññatā, nirīhatā, byāpāravirahatā ca suṭṭhutaraṃ pākaṭā honti.

Kathaṃ pana paccekaṃ asamatthānaṃ samuditabhāve samatthatā hoti? Asāmaggiyaṃ ahetūnaṃ sāmaggiyampi ahetubhāvāpattito. Na hi paccekaṃ daṭṭhuṃ asakkontānaṃ andhānaṃ satampi sahassampi samuditaṃ daṭṭhuṃ sakkotīti codanaṃ sandhāyāha ‘‘imassa panatthassā’’tiādi. Imaṃ upamaṃ udāharanti aṭṭhakathācariyā upamāyapi asiddhassa atthassa sādhetabbato. Tenevāha ‘‘upamaṃ te karissāmi, upamāyapidhekacce viññū purisā bhāsitassa atthaṃ jānantī’’ti (saṃ. ni. 2.67). Tuṭṭhahaṭṭhoti yadipāhaṃ cakkhukaraṇīyaṃ kātuṃ na sakkomi, pādakaraṇīyaṃ pana kātuṃ sakkomi, tvañca cakkhukaraṇīyaṃ, tasmā amhākaṃ ubhinnaṃ sahitānañca vasena icchitadesasampatti sijjhatīti tuṭṭhahaṭṭho jaccandho. Tattha jaccandhotiādi upamopameyyasaṃsandanaṃ. Dhammānaṃ attalābho parapaṭibaddhoti vattabbameva natthi tato pubbe avijjamānattā, paṭiladdhattalābhassāpi parapaṭibaddhameva atthakiccanti dassetuṃ ‘‘na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattatī’’ti vuttaṃ. Tesaṃ nāmarūpānaṃ aññamaññaṃ nissāya uppatti vā pavatti vā na ca na hotīti jaccandhapīṭhasappiupamāya sādhitamatthaṃ nigamento ‘‘asāmaggiyaṃ ahetūnaṃ sāmaggiyampi ahetukabhāvāpattito’’ti yathāvuttassa hetuno anekantikabhāvaṃ vibhāveti.

Paradhammavasānuvattinoti paresaṃ attato aññesaṃ hetupaccayasaṅkhātānaṃ dhammānaṃ vasena anuvattanasīlā. Attadubbalāti attanā dubbalā asamatthā. Parapaccayatoti paresaṃ dhammānaṃ paccayabhāvato. Etena janakapaccayaṃ vadati. Tenevāha ‘‘jāyare’’ti. Paraārammaṇatoti paresaṃ dhammānaṃ ārammaṇabhāvato. Etena upatthambhakapaccayaṃ vadati. Paccayaggahaṇaṃ vā rūpāpekkhaṃ, ārammaṇaggahaṇaṃ nāmāpekkhaṃ. ‘‘Paradhammehī’’ti idaṃ ārammaṇapaccayānaṃ visesanaṃ. Purimatthena hi vuttamevatthaṃ pacchimatthena pākaṭaṃ karoti. Pabhāvitāti uppāditā.

Nāvāyantikūpamāyapi nāmarūpānaṃ avasavattitaṃ vibhāvetuṃ ‘‘yathāpī’’tiādinā tisso gāthā vuttā. Nissāyāti patiṭṭhāya. Yantīti gacchanti. Manusse nissāyāti netubhūte niyāmakakammakārakādimanusse apassāya. Na hi tesaṃ araṇaggahaṇalaṅkārasaṇṭhāpanaudakussiñcanādikiriyāya vinā nāvā icchitadesaṃ pāpuṇāti. Ubhoti aññamaññaṃ nāvaṃ nissāya manussā, manusse nissāya nāvāti attho.

Evanti vuttappakārena. Nānānayehīti paṭhamādīnaṃ sattannaṃ jhānānaṃ, tesaṃ upacārānañca vasena cuddasa arūpapariggahamukhāni, catudhātuvavatthāne vuttānaṃ terasannaṃ dhātupariggahamukhānaṃ dhātāyatanakhandhamahābhūtavasena, idha vuttānaṃ avuttānañca indriyasaccapaṭiccasamuppannānaṃ vasena samavīsati rūpapariggahamukhāni, tāni paccekaṃ ‘‘phasso vedanā citta’’nti imesaṃ sammukhabhāvena upaṭṭhitānaṃ tiṇṇaṃ arūpadhammānaṃ vasena tiguṇitāni samasaṭṭhi, cuddasa arūpapariggahamukhāni, tāni cāti catusattatiyā nāmarūpapariggahanayehi ceva sambahulasuttantarathagehamuṭṭhivīṇāsenārukkhadāruyantanaḷakalāpibherijaccandhapaṅguḷanāvāmanussūpamāhi ca nāmarūpapamattatāvavatthāpananayehi ca. Sattasaññaṃ abhibhavitvāti anādikālabhāvitaṃ khandhapañcake attagāhaṃ vikkhambhetvā. Nāmarūpānaṃ yāthāvadassananti ‘‘idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo. Idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo’’ti ca tesaṃ lakkhaṇasallakkhaṇamukhena dhammamattabhāvadassanaṃ. Attadiṭṭhimalavisodhanato diṭṭhivisuddhīti veditabbaṃ. Etassevāti nāmarūpassa yāthāvadassanasseva.

Diṭṭhivisuddhiniddesavaṇṇanā niṭṭhitā.

Iti aṭṭhārasamaparicchedavaṇṇanā.

19. Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā

Paccayapariggahakathāvaṇṇanā

678. Anantaraniddiṭṭhāya diṭṭhivisuddhiyā visayabhāvena dassitattā ‘‘etassevā’’ti vuttaṃ, na tadaññato visesanatthaṃ tadaññasseva abhāvato. Ajjhattaṃ vā hi vipassanābhiniveso hotu bahiddhā vā, ajjhattasiddhiyaṃ pana lakkhaṇato sabbampi nāmarūpaṃ anavasesato pariggahitameva hotīti. Paccayapariggahenāti hetumhi karaṇavacanaṃ. Paccayapariggahahetu hissa addhattayakaṅkhāvitaraṇaṃ hotīti, karaṇe vā etaṃ karaṇavacanaṃ paccayapariggahassa sādhakatamabhāvato kaṅkhāvitaraṇakiriyāya. Yadā hissa suparisuddho nijjaṭo niggumbo paccayapariggaho sijjhati, tadānena kaṅkhā vitarīyatīti. Vitaritvāti atikkamitvā, vikkhambhetvāti attho. Taṃ pana ñāṇaṃ tathādhigataṃ vasībhāvappattaṃ jhānaṃ viya yogino santāne pabandhavasena pavattatīti katvā vuttaṃ ‘‘ṭhitaṃ ñāṇa’’nti.

Tanti kaṅkhāvitaraṇavisuddhiṃ. Taṃ sampādetukāmo āpajjatīti sambandho. Yāthāvato diṭṭhaṃ nāmarūpaṃ tividhadukkhatāyogato rogo viya. Paccayā cassa rogasamuṭṭhānaṃ viya upaṭṭhahantīti imamatthaṃ dassento ‘‘yathā nāma…pe… pariyesatī’’ti āha. Saṃsāradukkhanimuggassa santānassa tato vimocetukāmatāvasena anukampitabbatā labbhatīti tamatthaṃ dassetuṃ ‘‘yathā vā panā’’tiādi vuttaṃ. Evameva ṭhite yadeke vadanti ‘‘anukampetabbakumārakadassanena tassa mātāpituāvajjanaṃ idha anudāharaṇaṃ nirodhetabbatāya nāmarūpassa anukampitabbatābhāvato’’ti, tadapāhataṃ hoti. Avassañcetaṃ evaṃ icchitabbaṃ, aññathā veneyyapuggalasantāne satthu mahākaruṇāpavatti eva vicāretabbā siyā. Mandabuddhitāya mandaṃ. Vuḍḍhataropi koci mandabuddhi hotīti tato visesanatthaṃ ‘‘kumāra’’nti vuttaṃ. Yo koci paṭhamavaye vattamāno ‘‘kumāro’’ti vuccatīti tato visesanatthaṃ ‘‘dahara’’nti vuttaṃ. Evampi yo ādhāvitvā paridhāvitvā vicāraṇako taruṇadārako, sopi ‘‘daharo’’ti vuccatīti tato nivattanatthaṃ ‘‘uttānaseyyaka’’nti vuttaṃ. Catūhipi padehi karuṇāyitabbataṃyeva dasseti. Āpajjatīti karoti.

Yathā panassa hetupaccayapariyesanāpatti hoti, taṃ dassetuṃ ‘‘so’’tiādi vuttaṃ. Tattha byatirekamukhena attho sādhito sammadeva sādhito hotīti ahetukabhāvaṃ tāva paṭikkhipanto ‘‘na tāvidaṃ nāmarūpaṃ ahetuka’’nti vatvā tattha kāraṇamāha ‘‘sabbatthā’’tiādinā. Hetumantarena sati sambhave sabbadhammānaṃ hetuabhāvo samānoti sabbasamānatā siyā, tathā ca sati sotapadesādīsu, bahiddhā ca cakkhuviññāṇādihetuabhāvoti sabbattha, cakkhādīnaṃ uppattito pubbe, paribhedato uddhañca hetuabhāvoti sabbadā ca andhādīnaṃ arūpīnaṃ, asaññīnañca hetuabhāvoti sabbesañca cakkhuviññāṇādīhi bhavitabbaṃ, hetuabhāvā visesato tañca natthīti āha ‘‘sabbattha sabbadā sabbesañca ekasadisabhāvāpattito’’ti. Nidassanamattañcetaṃ yadidaṃ ‘‘cakkhuviññāṇādīsu hī’’ti. Yattakā loke visesā, tehi sabbesaṃ, sabbakālañca bhavitabbanti adhippāyo. Ādi-saddena vā tesampi gahaṇaṃ katamevāti daṭṭhabbaṃ. Tasmā ahetukabhāve visiṭṭhatāya asambhavo evāti sabbattha ekasadisabhāvāpattito, sabbadā ekasadisabhāvāpattito, sabbesaṃ ekasadisabhāvāpattitoti paccekaṃ sambandho veditabbo. Evaṃ ahetubhāve paṭisiddhe visamahetuvādī vadeyya ‘‘na idaṃ ahetukaṃ kiñcarahi sahetukaṃ, kena pana hetunā sahetukanti? Issarādinā’’ti.

Ādi-saddena pakatipurisapajāpatikālādīnaṃ gahaṇaṃ veditabbaṃ, taṃ paṭikkhipanto āha ‘‘na issarādihetuka’’ntiādi. Na nāmarūpaṃ issarādihetukaṃ nāmarūpato aññassa anupalabbhamānattā issarapakatiādinameva abhāvato. Yadi pana asato issarādito nāmarūpassa uppatti, evaṃ sati sā eva sabbattha sabbadā sabbesaṃ ekasadisatā āpajjati. Atha nāmarūpamattameva issarādihetukaṃ, nāmarūpañca ahutvā sambhavantaṃ, hutvā ca vinassantaṃ dissatīti issarādīhipi tādisehi bhavitabbaṃ. Tathā ca tadapi sappaccayaṃ saṅkhatamevāti tassāpi paccayapariggaho kātabbo. Atha taṃ nuppajjati, ahetukatā tassa āpannā. Tenāha ‘‘ahetukabhāvāpattito’’ti.

Apica na issarādihetukaṃ nāmarūpaṃ. Kiṃ kāraṇaṃ? Kamena uppattito. Yadi hi evaṃ niccaṃ issarādisaññitaṃ kammakilesindriyārammaṇādinirapekkhakāraṇampi siyā, sabbesaṃyeva ekajjhaṃ uppatti siyā, yattakehi tato uppajjitabbaṃ. Kasmā? Kāraṇassa sannihitabhāvato. Yadi pana tassa icchāvasena tassa uppattiṃ parikappeyyuṃ, tāsañca icchānaṃ ekajjhaṃ uppattiyaṃ ko vibandho. Atha aññampi kiñci kammakilesindriyārammaṇādiapekkhitabbaṃ atthīti ce? Tadeva hetu kāraṇaṃ, kimaññena adiṭṭhasāmatthiyena parikappitena payojanaṃ? Diṭṭhañhi kammādīnaṃ sāmatthiyaṃ tadaññapaccayasannidhānepi tadabhāve abhāvato. Yathā hi rūpālokamanasikārasannidhānepi cakkhuno abhāve cakkhuviññāṇassa abhāvaṃ, bhāve ca bhāvaṃ disvā cakkhuno cakkhuviññāṇuppādanasamatthatā atthīti viññāyati. Yathā ca yvāyaṃ yamakānampi samānānaṃ janakajananīsukkasoṇitādibāhirapaccayasamabhāvepi sattānaṃ hīnapaṇītatādiviseso dissati, so ca sasantāne tādisassa aññassa hetuno abhāvā kammakilesahetukoti tassa tattha samatthatā atthīti viññāyati, na evamissarādikassa. Kāraṇassa hi bhāvābhāve phalassa bhāvābhāvehi kāraṇassa samatthatā viññāyeyya. Na ca sannihite tadakāraṇassa nāmarūpassa issarādivekallena katthaci anuppatti diṭṭhā, tasmā akāraṇamissaro.

Athāpi saggo evaṃ issarādihetuko vucceyya, sopi saggappakāro sabbakālaṃ tato nibbatteyya. Na hi sannihitakāraṇassa phalassa anuppatti yuttā. Nicce ca sati aññanirapekkhakāraṇe saggassa ādiyeva na yutto, yāva issarādikaṃ kāraṇaṃ, tāva sabbassa atthibhāvappasaṅgato. Athāpi vadeyya ‘‘aññepi yathārahaṃ paccayā hontiyeva, issarādikampi tesaṃ sahakārīkāraṇaṃ hotī’’ti. Yadettha vattabbaṃ, taṃ heṭṭhā vuttameva. Yadi paro vadeyya ‘‘idha buddhipubbo bhāvānaṃ racanāviseso diṭṭho, yathā taṃ ghaṭagehādīnaṃ. Atthi ca ajjhattikabāhirānaṃ sarīrapadumādīnaṃ racanāviseso, tasmā tenāpi buddhipubbena bhavitabbaṃ. Yassa ca so buddhipubbo, so issarādiko, tasmā tena nāmarūpasaññitassa lokassa kāraṇena bhavitabba’’nti. Tayidaṃ asiddhaṃ, racitā sarīrapadumādayoti tattheva uppannattā. Uppannassa hi sannivesavasena tathā tathā paṭṭhapanaṃ ‘‘racanā’’ti vuccati. Anekantiko cāyaṃ abuddhipubbassāpi diṭṭhattā. Diṭṭho hi nhāruādīnaṃ aggisaṃyogena racanāviseso, tathā visussantānaṃ pubbacammādīnaṃ. Yadi panāyamissarādiko gavassajagadrabhādīnaṃ karīsāvatte paṭimahutaṃ raceyya, ummatto viya vikkhitto siyā. Kiñcāyaṃ lokaṃ sajjento attatthaṃ vā sajjeyya lokatthaṃ vā.

Tattha ca yadi purimo makkho katakicco na siyā lokena sādhetabbassa atthibhāvato. Atha dutiyo, kasmā lokassa ahitadukkhāvahaṃ pāpaṃ nirayādiṃ, jarāmaraṇādiñca sajati? Atha tadubhayaṃ anāmasitvā kīḷatthaṃ sajati. Kīḷā ca nāma ratiatthā hoti. Vinā kīḷāya ratiṃ ajānantānaṃ ratiatthañca kīḷamārabhanto ratiyaṃ issaro anissaro siyā. Atha payojananirapekkho, sabbakālaṃ sajeyya, tassa cāyaṃ sajanasamatthatā ahetukā vā siyā sahetukā vā. Ahetukā ce, sabbesaṃ siyā sahetukā vā. Ahetukā ce, sabbesampi siyā. Atha sahetukā, so cassa hetu parato vā sambhūto siyā attato vā. Tattha parato ce sambhūto, yadassa so laddho, tassāyaṃ veyyāvaccakarasadiso siyā. Atha attato taduppattito pubbe ayaṃ kīdiso loko cāti sabbamidaṃ ālunavisiṇaṃ ākulabyākulaṃ goyūthena gatamaggasadisapheṇapiṇḍasamaṃ avimaddakkhamaṃ asāraṃ. Tiṭṭhatu pasaṅgo, yathādhikatameva vaṇṇayissāma. Tasmāti yasmā idaṃ nāmarūpaṃ na ahetukaṃ, nāpi issarādivisamahetukaṃ, tasmā. Teti hetupaccayā.

679. Oḷārikattā, supākaṭattā ca rūpassa paccayapariggaho sukaroti ‘‘imassa tāva rūpakāyassā’’tiādinā paṭhamaṃ tassa paccayapariggahavidhiṃ ārabhati. Tattha yathā nāmarūpassa paccayapariggaho ahetuvisamahetuvādanivattiyā hoti, evaṃ nibbidāvirāgāvahabhāvena tattha abhiratinivattiyāpi icchitabboti taṃ gabbhaseyyakavasena dassento nibbattaṭṭhānassa sucibhāvapaṭisedhanamukhena asucibhāvaṃ vibhāvetuṃ ‘‘ayaṃ kāyo’’tiādimāha. Tattha uppalādīni asuciṭṭhāne nibbattānipi sayaṃ sucisammatānevāti taṃdassanatthaṃ abbhantaraggahaṇaṃ. Tenāha bhagavā –

‘‘Yathā saṅkāradhānasmiṃ, ujjhitasmiṃ mahāpathe;

Padumaṃ tattha jāyetha, sucigandhaṃ manorama’’nti. (dha. pa. 58);

‘‘Nibbattatī’’ti idaṃ mātukucchiyaṃ paṭisandhipavattīsu rūpakāyassa nibbattanasāmaññato gahetvā vuttaṃ, na paṭhamābhinibbattimattaṃ. Evañca katvā āhārassa upatthambhakapaccayatāvacanaṃ, udarapaṭalassa pacchato karaṇādivacanaṃ, duggandhajegucchapaṭikkūlatāvacanañca samatthitaṃ hoti. Evamavaṭṭhite yadekaccehi piṭṭhito, purato ca karaṇaṃ kiṃ siyā paṭisandhikāletiādi vuttaṃ, taṃ apāhataṃ hoti. ‘‘Nibbattakattā’’ti iminā bījaṃ viya aṅkurassa avijjādayo rūpakāyassa asādhāraṇakāraṇatāya hetūti dasseti. ‘‘Upatthambhakattā’’ti iminā pana aṅkurassa pathavīsalilapārisiādayo viya āhāro sādhāraṇakāraṇatāya paccayoti dasseti.

Pañca dhammā hetupaccayāti avijjādayo pañca dhammā yathārahaṃ hetu ca paccayo cāti attho. Bhavesu vijjamānadosapaṭicchādanapatthanā daḷhaggāhabhāvena saṅkhārabhavānaṃ hetubhūtā janakasahāyatāya bhavanikanti taṃsahajātaāsannakāraṇattā abhisaṅkhārikā, apassayabhūtā cāti ‘‘mātā viya dārakassa upanissayā’’ti vuttā. Yathā pitu janitasukke puttassa uppattīti pitā janako, evaṃ kammaṃ sattassa uppādakattā janakaṃ vuttaṃ. Yathā dhāti jātassa dārakassa posanavasena sandhārikā, evaṃ āhāro uppannassa kāyassāti sandhārako vutto.

Kāmañcettha avijjādayo nāmakāyassāpi paccayo, pakārantarena pana tassa pākaṭaṃ paccayapariggahavidhiṃ dassetuṃ ‘‘cakkhuñca paṭiccā’’tiādi vuttaṃ. Tattha cakkhuñcāti ca-saddo samuccayattho. Tena cakkhuviññāṇassa āvajjanādiajjhattaṃ sabbaṃ paccayajātaṃ saṅgaṇhāti. Rūpe cāti pana ca-saddena yathā bahulaṃ bāhirarūpaṃ cakkhuviññāṇassa ārammaṇapaccayo, evaṃ aññampi bāhiraṃ paccayajātaṃ saṅgaṇhāti. Paṭiccāti paccayabhūtaṃ laddhāti attho. Tena cakkhussa nissayapurejātaindriyavippayuttaatthiavigatavasena, rūpassa ārammaṇapurejātaatthiavigatavasena, itaresañca saṅgahitānaṃ anantarādisahajātādivasena paccayabhāvaṃ dasseti. Vacanabhede pana kāraṇaṃ heṭṭhā vuttameva. Ādi-saddena ca phassādīnaṃ viya sahapaccayehi sotaviññāṇādīnaṃ saṅgaho veditabbo ‘‘tiṇṇaṃ saṅgati phasso’’tiādipāṭhassa (ma. ni. 1.204; 3.421, 425-426; saṃ. ni. 2.43-45; kathā. 465, 467) viya ‘‘sotañca paṭiccā’’tiādipāṭhassa saṅgahitattā. Evaṃ sammasanupagaṃ sabbaṃ nāmaṃ sahapaccayena saṅgahitaṃ hoti. Tenāha ‘‘nāmakāyassa paccayapariggahaṃ karotī’’ti.

Pavattiṃ disvāti etarahi pavattiṃ disvā. Evanti iminā na kevalaṃ sappaccayatāmattameva paccāmaṭṭhaṃ, atha kho yādisehi paccayehi etarahi pavattati, tādisehi avijjādipaccayeheva atītepi pavattitthāti paccayasadisatāpi paccāmaṭṭhāti daṭṭhabbaṃ.

680. Pubbantanti atītaṃ khandhappabandhakoṭṭhāsaṃ. Ārabbhāti uddissa. Ahosiṃ nu kho, na nu kho ahosinti sassatākāraṃ, adhiccasamuppattiākārañca nissāya atīte attano vijjamānataṃ, avijjamānatañca kaṅkhati. Kiṃ nu kho ahosinti jātiliṅgūpapattiyo nissāya ‘‘khattiyo nu kho ahosiṃ, brāhmaṇādīsu gahaṭṭhādīsu devādīsu aññataro nu kho’’ti kaṅkhati. Kathaṃ nu khoti saṇṭhānākāraṃ nissāya ‘‘dīgho nu kho ahosiṃ, rassaodātakāḷapamāṇikaappamāṇikādīnampi aññataro’’ti kaṅkhati. Issaranimmānādiṃ nissāya ‘‘kena nu kho pakārena ahosi’’nti nibbattākārato kaṅkhatīti ca vadanti. Kiṃ hutvā kiṃ ahosinti jātiādiṃ nissāya ‘‘khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā nu kho manusso ahosi’’nti attano aparāparuppattiṃ kaṅkhati. Sabbattheva ca addhānanti kālādhivacanaṃ. Bhavissāmi nu khoti sassatākāraṃ, ucchedākārañca nissāya anāgate attano vijjamānataṃ, avijjamānatañca kaṅkhati. Sesamettha vuttanayameva. Etarahi vā pana paccuppannaṃ addhānanti idāni vā paṭisandhimādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ. Ajjhattaṃ kathaṃkathī hotīti attano khandhesu vicikicchā hoti. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Ayuttaṃ panetanti. Yuttaṃ ayuttanti kā ettha cintā. Ummattako viya hi bālaputhujjano. No nu khosmīti attano natthibhāvaṃ kaṅkhati. Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Esa nayo sesesu. Kathaṃ nu khosminti vuttanayameva. Kevalañhettha ‘‘abbhantare jīvo nāma atthī’’ti gahetvā tassa dīghādibhāvaṃ kaṅkhanto ‘‘kathaṃ nu khosmi’’nti kaṅkhatīti veditabbo. Paccuppannaṃ pana attano sarīrasaṇṭhānaṃ ajānanto nāma natthi. Kuto āgato, so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhati. Sā sabbāpi pahīyatīti sā yathāvuttā soḷasavidhāpi vicikicchā vikkhambhanavasena pahīyati.

681. Kusalādibhedato sabbappakārassāpi nāmassa sādhāraṇo paccayoti, tato pavattito manasikārādiko kusalādibhedato sabbappakārassāpi nāmassa asādhāraṇo paccayoti ca yojetabbaṃ. Kusalādibhedatoti kusalākusalavipākakiriyabhedato. Tassāpi somanassasahagatādiaññatarabhedavasena sabbappakārassāpi. Yaṃ ekantato chadvārikaṃ, tampi chadvāraggahaṇeneva gahitaṃ yathā chaṭṭhārammaṇaṃ chaḷārammaṇaggahaṇenātipi vuttaṃ ‘‘sabbappakārassāpī’’ti. Tatoti cakkhurūpādito. Manasikārādikoti yonisomanasikāraayonisomanasikārādiko, kammabhavaṅgādiko ca. Kāmañcettha dvāracchakkayonisomanasikārādivasena nāmasseva sādhāraṇo, asādhāraṇo ca paccayo vutto, taṃ pana avisesavasena vuttaṃ. Visesato pana kammaṃ vipākanāmassa, kammasamuṭṭhānarūpānañca cittaṃ cetasikanāmassa, cittasamuṭṭhānarūpānañca sādhāraṇo paccayo, yathāvuttasseva ca nāmassa, rūpassa ca tadaññanāmarūpāpekkhāya asādhāraṇo paccayo. Tathā sabhāgo, utusabhāgo ca āhāro taṃsamuṭṭhānarūpānaṃ sādhāraṇo paccayo, tadaññāpekkhāya asādhāraṇoti rūpassāpi sādhāraṇo, asādhāraṇo ca paccayo yathārahaṃ niddhāretabbo. Paccayapariggaho nāma anadhigatārahattena kātabboti tadapekkhāya ‘‘yonisomanasikārasaddhammassavanādiko kusalassevā’’ti vuttaṃ. Ādi-saddena sappurisūpanissayassa, catunnampi vā sampatticakkānaṃ saṅgaho daṭṭhabbo. Viparīto akusalassāti vacanato yathā yonisomanasikārādiviparīto akusalasseva paccayo, tathā yonisomanasikārādi kusalasseva paccayo hotīti attho. Yassa vā kusalaṃ sambhavati, akusalaṃ sambhavati, kusalākusalāni vā, tassāti atthasiddhametaṃ. Kammādikoti ādi-saddena avijjādayo viya gatikālādayopi saṅgahitāti daṭṭhabbā. Bhavaṅgādikoti bhavaṅgasantīraṇaparittakiriyārahattādiko. Tattha bhavaṅgaṃ pañcadvāramanodvārāvajjanakiriyānaṃ, santīraṇaṃ voṭṭhabbanassa, parittakiriyā yathārahaṃ parittamahaggatakiriyānaṃ, arahattaṃ āvajjanavajjānaṃ sabbakiriyānaṃ paccayoti veditabbaṃ.

Kammanti cetanāva adhippetā, sā ca kho kusalākusalā. Vuttañhetaṃ ‘‘kusalākusalacetanā vipākānaṃ khandhānaṃ, kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 1.1.427). Na cittaṃ viya sasampayuttā. Cittañhettha sasampayuttaṃ adhippetaṃ ‘‘hetū hetusampayuttakānaṃ dhammānaṃ, taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’tiādivacanato (paṭṭhā. 1.1.1). Tatthāti tesu kammādīsu rūpajanakapaccayesu. Atītato eva kammato phalaṃ uppajjati, na vattamānatoti vuttaṃ ‘‘kammaṃ atītameva kammasamuṭṭhānassa rūpassa paccayo’’ti. Yadi hi paccuppannato kammato phalaṃ uppajjeyya, āyūhanakkhaṇe eva phalena uppajjitabbaṃ bhaveyya, na ca taṃ diṭṭhamicchitaṃ vā. Na hi loke kudācanaṃ kariyamānameva kammaṃ phalaṃ dentaṃ diṭṭhaṃ, tathārūpo vā āgamo atthīti. Nanu ca idamapi na diṭṭhaṃ, yaṃ vinaṭṭhato hetuto phalaṃ uppajjamānaṃ, mato vā kukkuṭo vassantoti? Saccamadiṭṭhaṃ rūpadhammānaṃ pabandhavicchede, idaṃ pana arūpaṃ pabandhopi atthīti upamā na saṃsandati. Kammato hi atītato eva kammassa katattā, upacitattā ca phalaṃ uppajjati. Vuttañhetaṃ ‘‘kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī’’tiādi (dha. sa. 431). Yasmā anantarādipaccayalābhato uppādakkhaṇe eva cittassa balavatā, tasmā taṃ uppajjamānameva rūpaṃ janetīti āha ‘‘cittaṃ cittasamuṭṭhānassa uppajjamāna’’nti. Rūpassa paccayo hotīti sambandho. Yasmā pana rūpassa ṭhitikkhaṇe balavatā pacchājātādipaccayalābhato, tasmā vuttaṃ ‘‘utuāhārā…pe… hontī’’ti, bāhiraṃ utuṃ, āhārañca paccayaṃ labhitvā attano ṭhitikkhaṇe utuāhārā rūpaṃ janentīti attho.

Evanti ‘‘sādhāraṇāsādhāraṇavasenā’’tiādinā vuttappakārena.

682. Saṅkhārānanti saṅkhatasaṅkhārānaṃ. Bhaṅganti maraṇaṃ. Jarāmaraṇaṃ nāma jātiyā satītiādi phaladassanānupubbiyā hetudassanakkamena nāmarūpassa paccayapariggaho sukaroti katvā dassito. Tattha bhave satīti kammabhave sati.

683. Pubbe vitthāretvā dassitaanulomapaṭiccasamuppādavasenāti pariyosānato paṭṭhāya paṭilomanayena ādipāpanavasena vitthāretvā dassitaanulomapaṭiccasamuppādavasena. ‘‘Asati jātiyā natthi jarāmaraṇa’’ntiādinā (saṃ. ni. 2.4) hi paṭilomavasena dassite paccayākāre ‘‘yassa abhāvā yassa abhāvo, so tassa paccayo’’ti byatirekato, anvayato ca nāmarūpassa paccayapariggaho sukaroti.

684. Purimakammabhavasmiṃ mohotiādi vuttatthameva. Kammasahāyattā kilesavaṭṭaṃ kammavaṭṭe pakkhitvā vuttaṃ ‘‘kammavaṭṭavipākavaṭṭavasenā’’ti.

685. Diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo, tattha veditabbaphalaṃ kammaṃ diṭṭhadhammavedanīyaṃ. Paccuppannabhavato anantaraṃ veditabbaphalaṃ kammaṃ upapajjavedanīyaṃ. Aparāpariyāyeti diṭṭhadhammānantarānāgatato aññasmiṃ attabhāvapariyāye attabhāvaparivatte. Ahosikammanti ahosi eva kammaṃ, na tassa vipāko ahosi, ‘‘atthi, bhavissati vā’’ti evaṃ vattabbakammaṃ. Paṭipakkhehi anabhibhūtatāya, paccayavisesena paṭiladdhavisesatāya ca balavabhāvaṃ pattā tādisassa pubbābhisaṅkhārassa vasena sātisayā hutvā pavattā paṭhamajavanacetanā tasmiṃyeva attabhāve phaladāyinī diṭṭhadhammavedanīyā nāma. Sā hi vuttākārena balavati javanasantāne guṇavisesayuttesu upakārāpakāravasappavattiyā, āsevanālābhena appavipākatāya ca paṭhamajavanacetanā itaradvayaṃ viya pavattasantānuparamāpekkhaṃ, okāsalābhāpekkhañca kammaṃ na hotīti idheva pupphamattaṃ viya pavattivipākamattaṃ phalaṃ deti. Tathā asakkontanti kammassa vipākadānaṃ nāma upadhipayogādipaccayantarasamavāyeneva hotīti tadabhāvato tasmiṃyeva attabhāve vipākaṃ dātuṃ asakkontaṃ. Atthasādhikāti dānādipāṇātipātādiatthassa nipphādikā. Kā pana sāti āha ‘‘sattamajavanacetanā’’ti. Sā hi sanniṭṭhāpakacetanā vuttanayena paṭiladdhavisesā, purimajavanacetanāhi laddhāsevanā ca samānā anantarattabhāve vipākadāyinī upapajjavedanīyakammaṃ nāma. ‘‘Sati saṃsārappavattiyā’’ti iminā asati saṃsārappavattiyaṃ ahosikammapakkhe tiṭṭhati vipaccanokāsassa abhāvatoti dīpeti.

686. Yaṃ garukanti yaṃ akusalaṃ mahāsāvajjaṃ, kusalaṃ mahānubhāvaṃ kammaṃ. Yaṃ bahulanti yaṃ bahulaṃ abhiṇhaso kataṃ samāsevitaṃ. Maraṇakāle anussaritanti paribyattabhāvena maraṇassa āsannakāle anussaritaṃ. Āsannakāle kate vattabbameva natthīti hi vuttaṃ. ‘‘Punappunaṃ laddhāsevana’’nti iminā ‘‘yaṃ bahula’’nti vuttakammato viseseti. Tathā diṭṭhadhammavedanīyaṃ nivatteti paṭisandhiākaḍḍhanānujānanato. Paṭisandhijanakavasena hi garukādikammacatukkaṃ vuttaṃ.

Tattha garukaṃ sabbapaṭhamaṃ vipaccati. Tathā hi taṃ garukanti vuttaṃ. Garuke asati bahulīkataṃ, tasmiṃ asati āsannaṃ, tasmimpi asati ‘‘kaṭattā vā panā’’ti vuttaṃ purimajātīsu katakammaṃ vipaccati. Bahulāsannapubbakatesu ca balābalaṃ vā jānitabbaṃ, pāpato pāpantaraṃ, kalyāṇañca, kalyāṇato ca kalyāṇantaraṃ, pāpañca, bahulīkatato ca mahato ca pubbakatādi, appañca. Bahulānussaraṇena vippaṭisārādijananato paṭipakkhassa aparipuṇṇatāya āraddhavipākassa kammassa, kammasesassa vā aparāpariyāye vedanīyassa aparikkhīṇatāya santatiyā pariṇāmavisesatoti tehi tehi kāraṇehi āhitabalaṃ paṭhamaṃ vipaccati. Mahānāradakassapajātake videharañño senāpati alāto, bījako dāso, rājakaññā rucā ca ettha nidassanaṃ. Tathā hi vuttaṃ bhagavatā –

‘‘Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so idha pāṇātipātī hoti…pe… micchādiṭṭhi hoti, tassa diṭṭhe vā dhamme vipākaṃ paṭisaṃvedeti upapajja vā apare vā pariyāye.

‘‘Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yañca kho so idha pāṇātipātī hoti…pe… micchādiṭṭhi hoti, tassa diṭṭhe vā dhamme vipākaṃ paṭisaṃvedeti upapajja vā apare vā pariyāye.

‘‘Tatrānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato…pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato…pe… sammādiṭṭhi hoti, tassa diṭṭhe vā dhamme vipākaṃ paṭisaṃvedeti upapajja vā apare vā pariyāye.

‘‘Tatrānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato…pe… sammādiṭṭhi kāyassa bhedā paraṃ…pe… nirayaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā apāyaṃ …pe… nirayaṃ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhi hoti, tassa diṭṭhe vā dhamme vipākaṃ paṭisaṃvedeti upapajja vā apare vā pariyāye’’ti (ma. ni. 3.303).

Kiṃ bahunā yaṃ taṃ tathāgatassa mahākammavibhaṅgañāṇaṃ, tassevāyaṃ visayo, yadidaṃ tassa tassa kammassa tena tena kāraṇena pubbāparavipākatā sāmatthiyaṃ.

687. Paṭisandhidānādivasena vipākasantānassa nibbattakaṃ janakaṃ. Tenāha ‘‘taṃ paṭisandhiyampi pavattepi rūpārūpavipākakkhandhe janetī’’ti. Sukhadukkhasantānassa, nāmarūpappabandhassa vā ciratarappavattihetubhūtaṃ upatthambhakaṃ. Tenāha ‘‘sukhadukkhaṃ upatthambheti, addhānaṃ pavattetī’’ti. Upapīḷakaṃ sukhadukkhappabandhe pavattamāne saṇikaṃ saṇikaṃ taṃ hāpeti. Tenāha ‘‘sukhadukkhaṃ pīḷeti bādhati, addhānaṃ pavattituṃ na detī’’ti. Ghātetvāti upacchinditvā. Kammassa upacchindanaṃ nāma tassa vipākapaṭibāhanamevāti āha ‘‘tassa vipākaṃ paṭibāhitvā’’ti. Tañca attano vipākuppattiyā okāsakaraṇanti vuttaṃ ‘‘attano vipākassa okāsaṃ karotī’’ti. Vipaccanāya katokāsaṃ kammaṃ vipakkameva nāma hotīti āha ‘‘evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccatī’’ti. Upapīḷakaṃ aññassa vipākaṃ upacchindati, na sayaṃ attano vipākaṃ deti. Upaghātakaṃ pana dubbalaṃ kammaṃ upacchinditvā attano vipākaṃ uppādetīti ayametesaṃ viseso. Bavhābādhatādipaccayūpanipātena vipākassa vibādhakaṃ upapīḷakaṃ, tathā vipākasseva upacchedakaṃ upaghātakaṃ. Kammaṃ upaghātetvā attano vipākassa okāsakaraṇena vipaccane sati janakameva siyā, janakādibhāvo nāma vipākaṃ pati icchitabbo, na kammaṃ patīti vipākasseva upaghātakatā yuttā viya dissati, vīmaṃsitabbaṃ.

Kammantaranti kammaviseso kammānaṃ balābalabhedo. Vipākantaranti vipākaviseso, tassa hīnapaṇītatādibhedo. Aparo nayo – yasmiṃ kamme kate paṭisandhiyaṃ, pavatte ca vipākakaṭattārūpānaṃ uppatti hoti, taṃ janakaṃ. Yasmiṃ pana kate aññena janitassa iṭṭhassa vā aniṭṭhassa vā phalassa vibādhakavicchedakapaccayānuppattiyā, upabrūhanapaccayuppattiyā ca janakānubhāvānurūpaṃ pariposaciratarappabandhā honti, taṃ upatthambhakaṃ. Janakena nibbattitaṃ kusalaphalaṃ vā akusalaphalaṃ vā yena paccanīkabhūtena rogadhātusamatādinimittatāya bādhīyati, taṃ upapīḷakaṃ. Yena pana kammunā janakasāmatthiyavasena ciratarappabandhārahampi samānaṃ phalaṃ vicchedakapaccayuppattiyā upahaññati vicchijjati, taṃ upaghātakaṃ. Tattha keci dutiyassa kusalabhāvaṃ itthannāmagatassa appābādhadīghāyukatāsaṃvattanavasena, pacchimānaṃ dvinnaṃ akusalabhāvaṃ bavhābādhaappāyukatāsaṃvattanavasena vaṇṇenti. Devadattādīnaṃ, pana nāgādīnaṃ, ito anupadinnena yāpanakapetānañca narakādīsu akusalavipākupatthambhanupapīḷanupaghātakāni na na santīti catunnampi akusalākusalabhāvo na virujjhati. Buddhāveṇikatāya asādhāraṇasseva ñāṇassa gocarabhāvato kammantarādi ‘‘asādhāraṇaṃ sāvakehī’’ti vuttaṃ. Ekadesato jānitabbaṃ anavasesato jānituṃ na sakkā avisayattā. Sabbena sabbaṃ ajānane paccayapariggaho na paripūratīti.

688. Yathāvuttaṃ kammaṃ vattamānavipākappabandhanimittameva adhippetanti kammekadesatāya ‘‘dvādasavidhaṃ kammaṃ kammavaṭṭe pakkhipitvā’’ti vuttaṃ. Kilesavaṭṭampi kammasahāyatāya kammavaṭṭapakkhikameva katvā āha ‘‘kammavaṭṭavipākavaṭṭavasenā’’ti. Yādisato paccayato paccuppanne addhāne nāmarūpassa pavatti, tādisato eva itarasmimpi addhadvayeti yathā atītānāgate nayaṃ neti, taṃ dassento ‘‘ida’’ntiādimāha. Tattha anāgatepi kammavaṭṭavipākavaṭṭavasenevāti ettha vuttaṃ eva-saddaṃ ‘‘etarahi atītepī’’ti etthāpi ānetvā vattabbaṃ addhattayepi kiriyākiriyaphalamattatādassanaparattā codanāya. Iti kammañcevātiādi vuttassevatthassa nigamanavasena vuttaṃ. Aparāparaṃ vaṭṭanaṭṭhena vaṭṭaṃ. Tathā pavattanaṃ pavattaṃ. Hetuphalabhāvena sambandhatīti santati, pabandho. Karaṇaṭṭhena, paccayehi karīyatīti vā kiriyā.

Kammāti kammato. Sambhavati etasmāti sambhavo, kammaṃ sambhavo etassāti kammasambhavo, vipāko.

Kāraṇasāmaggiyaṃ dānādīhi sādhitakiriyāya vattamānāya kāraṇamatte kattuvohāroti āha ‘‘neva kāraṇato uddhaṃ kārakaṃ passatī’’ti. Karotīti hi kārakaṃ. Vipākapaṭisaṃvedakaṃ na passatīti sambandho. Kāmaṃ bālāpi ‘‘kārako paṭisaṃvedako’’ti vadantā atthato paññattimattameva vadanti, te pana viparītābhinivesavasenāpi vadantīti taṃ appamāṇanti āha ‘‘samaññāmattena paṇḍitā voharantī’’ti.

689. Evetanti evaṃvidhaṃ etaṃ dassanaṃ, sammadassanaṃ, aviparītadassananti attho. Bījarukkhādikānaṃvāti yathā bījato rukkho, rukkhato puna bījanti anādikālikattā bījarukkhasantānassa pubbakoṭi natthi, evaṃ kammapaccayā vipāko, vipākapaccayā kammanti anādikālikattā kammavipākasantānassa pubbakoṭi na paññāyati. Ādi-saddena ‘‘kukkuṭiyā aṇḍaṃ, aṇḍato kukkuṭī, punapi kukkuṭiyā aṇḍa’’nti evamādiṃ saṅgaṇhāti. Anāgatepi saṃsāreti yathā atīte, evaṃ anāgatepi addhāne ‘‘khandhānañca paṭipāṭī’’tiādinā (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhārapadaniddesa; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; paṭi. ma. aṭṭha. 2.1.117; cūḷani. aṭṭha. 6; bu. vaṃ. aṭṭha. 2.58) vutte saṃsāre sati kammavipākānaṃ appavattaṃ na dissati, kammavipākānaṃ appavatti na dissati, pavattati evāti attho.

Etamatthanti ‘‘kammassa kārako natthī’’tiādinā (visuddhi. 2.689) vuttamatthaṃ. Asayaṃvasīti na sayaṃvasino, micchābhinivesaparavasāti attho. Aññamaññavirodhitāti itarītaravirodhitā, diṭṭhiyo, diṭṭhiyā vā aññamaññena virodhitā viruddhā.

Gambhīrañāṇagocaratāya gambhīraṃ. Tathā nipuṇaṃ. Sattasuññatāya, aññamaññasabhāvasuññatāya ca suññaṃ. Paccayanti nāmarūpassa paccayaṃ, tappaccayapaṭivedheneva ca sabbaṃ paṭividdhaṃ hotīti. Kammaṃ natthi vipākamhītiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

Paccayasuññaṃ phalanti yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā na sūriye’’tiādi vuttaṃ. Tesanti sūriyādīnaṃ. Soti aggi. Sambhārehīti ātapādīhi kāraṇehi.

Yadi ca hetu ca phalañca aññamaññarahitaṃ, kathaṃ hetuto phalaṃ nibbattatīti āha ‘‘kammañca kho upādāyā’’ti. Na kevalaṃ kammaphalameva suññaṃ katturahitaṃ, sabbampi dhammajātaṃ kārakarahitanti dassetuṃ ‘‘na hettha devo’’ti gāthā vuttā. Hetusambhārapaccayāti hetusamūhanimittaṃ, hetupaccayanimittaṃ vā.

690. Cutipaṭisandhivasena viditā hontīti kammavaṭṭavipākavaṭṭavasena paccayapariggahassa katattā cutipaṭisandhivasena viditā hontīti vadanti. Vuttanayena pana sappaccayanāmarūpassa dassanena tīsu addhāsu pahīnavicikicchassa addhattayapariyāpannā dhammā atītapaccuppannānāgatabhavesu ca cutipaṭisandhivasena viditā honti, na anupadadhammavasena tathāpariggahassa akatattā. Sāssa hoti ñātapariññāti yāya nāmarūpapariggahaṃ, tassa ca paccayapariggahaṃ karoti, sā assa yogino ‘‘idaṃ nāmaṃ, ettakaṃ nāma’’ntiādinā, ‘‘tassa ayaṃ paccayo, ettako paccayo’’tiādinā ca paricchedavasena ñātavatī paññāti katvā ñātapariññā.

Idāni yena kāraṇena addhattayapariyāpannā dhammā cutipaṭisandhivasena viditā honti, taṃ dassetuṃ ‘‘so evaṃ pajānātī’’tiādi vuttaṃ. Tena dhammānaṃ bhavantarasaṅkamo nāma na kadācipi atthi, tattha tattheva nirujjhanatoti dasseti. Sajjhāya mantodakapāna mukhamaṇḍana padīpasīkhūpamāhi tameva dhammānaṃ saṅkamābhāvaṃ vibhāvetuṃ ‘‘apica kho’’tiādimāha.

Manodhātuanantaranti kiriyamanodhātuyā anantaraṃ labbhamānaṃ cakkhuviññāṇaṃ. Na ceva āgatanti kiriyamanodhātuto na ceva āgataṃ kiriyamanodhātuyaṃ cakkhuviññāṇassa abhāvato. Nāpi na nibbattaṃ anantaranti kiriyamanodhātuto anāgacchantampi paccayasāmaggilābhena tato anantaraṃ nāpi na nibbattaṃ, nibbattameva hoti. Yathāyaṃ pavattiyaṃ cittappavatti, tatheva paṭisandhimhi vattate cittasantati, cuticittato anāgacchantampi paṭisandhicittaṃ tato anantaraṃ nāpi na nibbattati, paccayasāmaggivasena nibbattatevāti attho. Santatigahaṇena cettha kutoci āgamābhāvameva vibhāveti. Hetuphalabhāvena hi sambandhatāti dhammappavatti santatīti. Tenāha ‘‘purimaṃ bhijjate citta’’ntiādi. Purimanti cuticittaṃ. Bhijjateti nirujjhati. Pacchimanti paṭisandhicittaṃ. Tatoti cuticittato anantarameva jāyati. Yattha hi cuticittato dūrepi kālantarepi uppajjamānaṃ paṭisandhicittaṃ anantarameva jāyatīti vuccati. Tasmā tesaṃ antarikā natthi tesaṃ cutipaṭisandhicittānaṃ byavadhāyakaṃ kiñci natthi. Vīci tesaṃ na vijjatīti tasseva vevacanaṃ. Itoti cuticittato anantaraṃ na ca gacchati kiñci cittaṃ. Tañhi sasampayuttadhammaṃ tatheva nirujjhati. Paṭisandhi cāti paṭisandhiviññāṇañca aññameva yathāpaccayaṃ jāyati nibbattatīti punapi saṅkamābhāvameva vibhāvento sappaccayanāmarūpadassanaṃ nigameti.

691. Nāmarūpaggahaṇena, tassa ca paccayadhammaggahaṇena aggahitassa tebhūmakadhammassa abhāvato ‘‘viditasabbadhammassā’’ti vuttaṃ. Na cettha lokuttaradhammā adhigatā. Thāmagataṃ hoti anekākāravokārapaccayapariggahavidhino anuṭṭhitattā. Suṭṭhutaraṃ pahīyati tiyaddhagatadhammappavattiyā vigatasammohattā. Sā evāti soḷasavidhā kaṅkhā eva. Yasmā ettha ‘‘buddho, dhammo, saṅgho, sikkhā’’ti ca kaṅkhāya gocarabhūtā lokiyā dhammā adhippetā. Na hi lokuttaradhamme ārabbha kilesā pavattituṃ sakkonti. Pubbantoti atītā khandhāyatanadhātuyo. Aparantoti anāgatā. Pubbantāparantoti tadubhayaṃ, addhāpaccuppannaṃ vā tadubhayabhāgayuttattā. Evaṃ buddhādiggahaṇena, paṭiccasamuppannadhammaggahaṇena ca gahito aṭṭhamo kaṅkhāvisayo nāmarūpamattaṃ, idappaccayatāggahaṇena pana tassa paccayo gahito, tasmā soḷasavatthukāya kaṅkhāya pahīnāya aṭṭhavatthukā kaṅkhā appatiṭṭhāva hotīti āha ‘‘na kevalañca…pe… pahīyatiyevā’’ti.

Diṭṭhekaṭṭhattā vicikicchāya yathā diṭṭhi samucchijjamānā vicikicchāya saddhiṃyeva samucchijjati, evaṃ vicikicchā vikkhambhiyamānā diṭṭhiyā saddhiṃyeva vikkhambhīyatīti āha ‘‘dvāsaṭṭhi diṭṭhigatāni vikkhambhantī’’ti. Attābhinivesūpanissayā hi ‘‘ahosiṃ nu kho aha’’ntiādi (ma. ni. 1.18; saṃ. ni. 2.20) nayappavattā soḷasavatthukā kaṅkhā, sā eva ca pubbantādivatthukabhāvena vuttā. Attābhinivesavatthukāni ca dvāsaṭṭhi diṭṭhigatāni, buddhādivatthukā ca kaṅkhā tadekaṭṭhāti. Dharīyanti attano paccayehīti dhammā, tiṭṭhati ettha tadāyattavuttitāya phalanti ṭhiti, dhammānaṃ ṭhiti dhammaṭṭhiti, paccayadhammo. Atha vā dhammoti kāraṇaṃ ‘‘dhammapaṭisambhidā’’tiādīsu (vibha. 718 ādayo) viya, dhammassa ṭhiti sabhāvo, dhammato ca añño sabhāvo natthīti paccayadhammānaṃ paccayabhāvo dhammaṭṭhiti, dhammaṭṭhitiyaṃ ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Saṅkhārānaṃ yaṃ yaṃ bhūtaṃ aniccatādi yathābhūtaṃ, tattha ñāṇanti yathābhūtañāṇaṃ. Sammā passatīti sammādassanaṃ.

Avijjā paccayoti avijjā hetuādivasena saṅkhārānaṃ yathārahaṃ paccayo. Tato eva saṅkhārā paccayasamuppannā. Ubhopeteti yasmā avijjāpi āsavādivasena paccayasambhūtāva, tasmā avijjā saṅkhārāti ubhayepi ete dhammā paccayasamuppannā. Itīti evaṃ. Paccayapariggahe paññāti paccayānaṃ paricchijja gahaṇavasena pavattā paññā. Vuttanayena dhammaṭṭhitiñāṇaṃ.

Nimittanti saṅkhāranimittaṃ, atthato pañcakkhandhā. Te hi ghanasaññāpavattiyā vatthubhāvato nimittaṃ, saviggahabhāvena upaṭṭhānato vā. Yasmā aniccatā nāma saṅkhārānaṃ aviparītākāro. Tattha niccatāya lesassāpi abhāvato aniccato passanto yathābhūtaṃ jānāti. Tañca ñāṇaṃ aviparītaggahaṇatāya sammādassanaṃ. Taṃsamaṅginā ca paccuppannesu viya atītānāgatesupi nayaṃ nentena te suparividitā honti.

Aniccatā ca nāma uppattimato, uppādo ca paccayavasenāti aniccatā sijjhamānā saṅkhārānaṃ sappaccayataṃ sādhentī yathāvuttakaṅkhappahānāya saṃvattatīti imamatthaṃ dassento ‘‘aniccato…pe… pahīyatī’’ti āha. Tattha tadanvayenāti paccakkhato diṭṭhassa anugamanena. Etthāti yathādiṭṭhesu dhammesu. Dukkhato manasi karontotiādīsupi eseva nayo. Pavattanti upādinnakkhandhappavattaṃ. Tañhi kilesābhisaṅkhārehi pavattitattā sātisayaṃ dukkhabhāvena upaṭṭhāti. Pavattanti ṭhānanisajjādivasena dukkhadukkhatādivasena ca saṅkhārappavattanti apare. ‘‘Nimittaṃ, pavatta’’nti ca vutte ajjhattabahiddhāsantānasaññite sabbasmiṃ sappaccaye nāmarūpe yāthāvato pavattā ekāva paññā pariyāyavasena ‘‘yathābhūtañāṇa’’ntipi ‘‘sammādassana’’ntipi tattha kaṅkhāvikkhambhanena ‘‘kaṅkhāvitaraṇā’’tipi vuccati. Yathā ‘‘rukkho pādapo tarū’’ti imamatthaṃ dassento āha ‘‘yañca yathābhūtañāṇa’’ntiādi.

Paramatthato sāsane assāso nāma ariyaphalaṃ, patiṭṭhā nāma ariyamaggo, ayaṃ pana anadhigatamaggaphalopi tadadhigamupāyapaṭipattiyaṃ ṭhitattā laddhassāso viya, laddhapatiṭṭho viya ca hotīti vuttaṃ ‘‘laddhassāso laddhapatiṭṭho’’ti. Aparihīnakaṅkhāvitaraṇavisuddhiko vipassako lokiyāhi sīlasamādhipaññāsampadāhi samannāgatattā uttari appaṭivijjhanto sugatiparāyaṇo ca hotīti vuttaṃ ‘‘niyatagatiko’’ti. Tato eva cūḷasotāpanno nāma hoti. Sotāpanno hi khīṇāpāyaduggativinipātoti.

Atha vā laddhassāso diṭṭhivisuddhisamadhigamena. Nāmarūpaparicchedena hi khandhādike sabhāvasarasato sallakkhetvā sāsane dhammupasaṃhitapāmojjappaṭilābhena laddhassāso hoti. Laddhapatiṭṭho kaṅkhāvitaraṇavisuddhisamadhigamena. Sappaccayanāmarūpadassanena hi parimadditadiṭṭhikaṇṭako viniddhataahetuvisamahetuvādo yathāsakaṃ paccayeheva dhammamattaṃ jānitvā sāsane patiṭṭhitasaddho laddhapatiṭṭho nāma hoti. Nāmarūpavavatthānena dukkhasaccaṃ, dhammaṭṭhitiñāṇena samudayasaccaṃ, tasseva aparabhāgena aniccato manasikārādividhinā maggasaccañca abhiññāya pavattiyā dukkhabhāvaṃ disvā appavatte nirodhe ekaṃseneva ninnajjhāsayatāya lokiyeneva ñāṇena catunnaṃ ariyasaccānaṃ adhigatattā apāyesu abhabbuppattiko, sotāpannabhūmiyaṃ bhabbuppattiko ca hotīti vuttaṃ ‘‘niyatagatiko’’ti. Tenāha ‘‘cūḷasotāpanno nāma hotī’’ti.

Tasmāti yasmā evaṃ mahānisaṃsametaṃ yathābhūtañāṇaṃ, tasmā. Sadāti sabbakālaṃ rattiñceva divā ca. Sabbasoti nibbattakahetuādipariggaṇhanavasena sabbappakārena.

Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā niṭṭhitā.

Iti ekūnavīsatimaparicchedavaṇṇanā.

20. Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā

Sammasanañāṇakathāvaṇṇanā

692. Evaṃ maggañca amaggañca ñatvā ṭhitaṃ ñāṇanti ayaṃ upakkilesavinimuttā vīthipaṭipannā vipassanāpaññā ariyamaggassa pubbabhāgamaggo, ayaṃ obhāsādibhedo dasavidho upakkileso na maggoti evaṃ maggañca amaggañca yāthāvato vavatthapetvā ṭhitaṃ ñāṇaṃ.

Atītādivasena anekabhedabhinne dhamme kalāpato saṅkhipitvā sammasanaṃ kalāpasammasanaṃ, ayaṃ kira jambudīpavāsīnaṃ abhilāpo. ‘‘Yaṃ kiñci rūpa’’ntiādinā (ma. ni. 1.361; 2.113; 3.86; a. ni. 4.181) nayena hi dhammānaṃ vipassanā nayavipassanā, ayaṃ kira tambapaṇṇidīpavāsīnaṃ abhilāpo. Tenevāha ‘‘kalāpasammasanasaṅkhātāya nayavipassanāyā’’ti. Tāva-saddo kamattho, tena sammasanappakārānaṃ bahubhedataṃ dīpeti. Bahubhāvato hi tesaṃ paṭhamaṃ nayavipassanāya yogārambhaṃ anusāsati ‘‘nayavipassanāya tāva yogo karaṇīyo’’ti. Kasmāti codakavacanaṃ. Tassāyaṃ adhippāyo – yadi maggāmaggañāṇadassanavisuddhi sampādetabbā, atha kasmā ‘‘nayavipassanāya ādito yogo kātabbo’’ti vuttanti. Itaro tassāyaṃ adhigamūpāyoti dassento ‘‘āraddhavipassakassā’’tiādimāha. Tenetaṃ dasseti ‘‘vipassanāya sati udayabbayañāṇuppādo, udayabbayañāṇe sati obhāsādiupakkilesasambhavo, tato maggāmaggavavatthānaṃ, tasmā tassa āditova ārambhassa sambhavo natthīti vipassanā paṭhamaṃ āraddhabbā’’ti. Evampi paṭhamaṃ nayavipassanāva kasmā āraddhabbāti āha ‘‘vipassanāya ca kalāpasammasanaṃ ādī’’ti. Tañhi atītādibhedabhinnānaṃ dhammānaṃ saṅkhipitvā vavatthānavasena pavattanato ādikammikassa sukaraṃ sammasananti ādibhūtaṃ.

Tasmāti ādibhūtattā. Atha vā tasmāti yasmā āraddhavipassakassa…pe… kalāpasammasanaṃ ādi, tasmā. Etanti kalāpasammasanaṃ. Apicātiādi kalāpasammasanasseva vipassanāya ādibhāve upacayahetudassanaṃ. Udayabbayañāṇapariyosānā tīraṇapariññā, asampatte eva ca udayabbayañāṇe maggāmaggavavatthānaṃ hotīti āha ‘‘tīraṇapariññāya vattamānāyā’’ti. Kalāpasammasane tāva yogo kātabboti etthāpi tasseva paṭhamārambhe kāraṇaṃ vuttanayeneva veditabbaṃ. Yasmā kalāpasammasanaṃ nāma ekavisuddhiyampi na antogadhaṃ, ekacce ca taṃ anāmasitvāva vipassanācāraṃ vaṇṇenti. Evaṃ santepi taṃ suttantesu ekadesena, anavasesato ca dassitaṃ. Paṭisambhidāyaṃ ādikammikānaṃ manasikārasukaratāya vipassanāya ādibhāvena ṭhapitaṃ. Vipassantassa ca obhāsādīsu uppannesu maggāmaggañāṇasambhavo, tasmā ‘‘taṃ sampādetukāmenā’’tiādinā ayaṃ vicāro katoti daṭṭhabbaṃ.

693. Tatrāti tasmiṃ tīraṇapariññāya ñātapariññānantarabhāve, tāsu vā pariññāsu. Vinicchayoti sarūpato, kiccato, bhūmito ca sanniṭṭhānaṃ. Lokuttarāpi purimasmiṃ saccadvaye maggasampayuttā tividhāpi pariññā kiccavasena labbhatīti ‘‘lokiyapariññā’’ti visesetvā vuttaṃ. Sabhāvadhammānaṃ lakkhaṇasallakkhaṇato ñeyyaabhimukhā paññā abhiññāpaññā. Ñātaṭṭheti ñātabhāvanimittaṃ. Abhiññeyyassa jānanahetu ‘‘ñāṇa’’nti vuccati. Pariññāpaññāti aniccādilakkhaṇāni paricchijja jānanapaññā. Tīraṇaṭṭheti sammasanabhāvahetu. Pahānapaññāti pahātabbassa pajahanapaññā. Vedayitādilakkhaṇavidhuratāya ruppanalakkhaṇaṃ paccattalakkhaṇaṃ vuttaṃ. Tesaṃyeva paccattalakkhaṇasallakkhaṇavasena gahitadhammānaṃyeva. Yathā pathavīphassādīnaṃ kakkhaḷaphusanādilakkhaṇāni tīsupi khaṇesu sallakkhitabbāni paṭiniyatarūpatāya sabhāvasiddhāneva hutvā gayhanti, na evamaniccatādilakkhaṇāni. Tāni pana bhaṅgudayabbayapīḷāvasavattanākāramukhena gahetabbato samāropitarūpāni viya gayhantīti vuttaṃ ‘‘sāmaññalakkhaṇaṃ āropetvā’’ti. Lokiyapariññānaṃyeva adhippetattā lakkhaṇārammaṇikavipassanāva ‘‘pahānapariññā’’ti vuttā.

Saṅkhārapaṭicchedatoti nāmarūpavavatthānato, yā ‘‘diṭṭhivisuddhī’’ti vuttā. Keci pana ‘‘khandhādīnaṃ vipassanāya bhūmibhāvato sabbopi khandhādivicāro saṅkhāraparicchedo’’ti vadanti. ‘‘Paccattalakkhaṇapaṭivedhasseva ādhipacca’’nti iminā nāmarūpapaccayapariggahapaññānaṃ tīraṇapahānāsamatthataṃ dasseti. Tāsampi pana ‘‘namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpa’’nti arūparūpānaṃ sādhāraṇākārasallakkhaṇavasena pavattiyā ekenākārena tīraṇapariyāyo, diṭṭhikaṅkhāvikkhambhanena pahānapariyāyo labbhatīti siyā tīraṇapahānesupi ādhipaccanti vadanti. Ukkaṭṭhaniddesena pana yathā diṭṭhivisuddhiyāva saṅkhāraparicchedatā, evaṃ lakkhaṇārammaṇikavipassanāya eva tīraṇapahānakiccatā veditabbā. Evaṃ hi tissopi pariññā vavatthitā honti, aññathā saṅkāro siyā. Tīraṇapariññāya bhūmi tattha paññāya aniccatādilakkhaṇasantīraṇato. Tenāha ‘‘etasmiṃ…pe… ādhipacca’’nti. Kāmaṃ udayabbayañāṇampi kañci micchābhinivesaṃ pajahati, tassa pana athāmagatattā na sātisayaṃ pahānanti vuttaṃ ‘‘bhaṅgānupassanaṃ ādiṃ katvā upari pahānapariññāya bhūmī’’ti. Aniccato anupassantoti aniccākārato saṅkhāre anupassanto sammasanto. Niccasaññanti ‘‘te niccā sassatā’’ti pavattaṃ micchāsaññaṃ. Saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Eseva nayo ito paresupi. Nibbindantoti aniccānupassanādisambhūtāya nibbidānupassanāya saṅkhāre nibbijjanavasena passanto. Nandinti sappītikataṇhaṃ. Virajjantoti virāgānupassanāya virajjanavasena yathā saṅkhāresu rāgo nuppajjati, evaṃ anupassanto. Tathābhūto hi rāgaṃ pajahatīti vuccati. Nirodhentoti nirodhānupassanāya yathā saṅkhārā nirujjhantiyeva, na āyatiṃ punabbhavavasena uppajjanti, evaṃ anupassanto. Tathābhūto hi saṅkhārānaṃ samudayaṃ pajahati nāma anuppattidhammatāpādanato. Paṭinissajjantoti paṭinissaggānupassanāya yathā saṅkhārā na puna ādiyanti, evaṃ vossajjanto. Tenāha ‘‘ādānaṃ pajahatī’’ti, niccādivasena vā gahaṇaṃ vissajjetīti attho. Sādhitattāti sampāditattā. Itarāti tīraṇapahānapariññā. Evaṃ pariññā niddisitvā pariññākkamavasenapi kaṅkhāvitaraṇānantaraṃ ‘‘kalāpasammasane yogo kātabbo’’ti yvāyamattho vutto, taṃ nigamavasena paccāharanto ‘‘tena vutta’’ntiādimāha, taṃ vuttatthameva.

694. Tatrāti tasmiṃ kalāpasammasane vibhāvetabbe, tassa vā kalāpasammasanassa ādibhāve. Ayaṃ pāḷīti dassiyamānaṃ paṭisambhidāmaggapāḷimāha. Tattha saṅkhipitvā vavatthāne paññāti atītādibhedabhinne dhamme ekato saṅgahetvā aniccādivasena vinicchaye sādhetabbe taṃsādhanīyā paññā. Sammasane aniccatādivasena tīraṇe ñāṇanti pavuccati, sā kathaṃ hotīti attho. Vavatthāne sammasaneti ca nipphādetabbe bhummavacanaṃ. Yaṃ kiñci rūpantiādīni padāni heṭṭhā vuttatthāneva. Sabbaṃ rūpaṃ aniccato vavatthapetītiādīni pana yasmā parato vaṇṇiyissanti, tasmā tattheva nesaṃ atthaṃ vibhāvayissāma.

Pāḷivavatthānaṃ pana evaṃ veditabbaṃ – ettha hi ādikammikānaṃ vipassanāmanasikārasukhatthaṃ ‘‘yaṃ kiñci rūpa’’ntiādinā paṭhamaṃ tāva pañcakkhandhā atītādivibhāgamukhena gahitā, te pana khandhā yasmā dvārārammaṇehi saddhiṃ dvārappavattadhammavasena vibhāgaṃ labbhanti, tasmā tadanantaraṃ dvārachakkādivasena dasa chakkā gahitā. Yasmā pana lakkhaṇesu anattalakkhaṇaṃ dukkhavibhāgaṃ, tasmā tassa vibhāvanāya cha dhātuyo gahitā. Tato yesu kasiṇesu ito bāhirakānaṃ attābhiniveso, tāni imesaṃ jhānānaṃ ārammaṇabhāvena upaṭṭhānākāramattānīti dassanatthaṃ dasa kasiṇāni gahitāni. Tato dukkhānupassanāya parivārabhāvena paṭikkūlākāravasena dvattiṃsa koṭṭhāsā gahitā. Pubbe khandhavasena saṅkhepato gahitā dhammā nātisaṅkhepavitthāranayena, vitthāranayena ca manasi kātabbāti dassanatthaṃ dvādasāyatanāni, aṭṭhārasa dhātuyo ca gahitā. Tesu ime dhammā satipi suññanirīhaabyāpārabhāve dhammasabhāvato ādhipaccavasena pavattantīti anattalakkhaṇavibhāvanatthaṃ indriyāni gahitāni. Evaṃ anekabhedabhinnāpime dhammā bhūmittayapariyāpannatāya tividhāva hontīti dassanatthaṃ tisso dhātuyo gahitā.

Ettāvatā nimittaṃ dassetvā pavattaṃ dassetuṃ kāmabhavādayo nava bhavā gahitā. Ettake abhiññeyyavisese pavattamanasikārakosallena saṇhasukhumesu nibbattitamahaggatadhammesu manasikāro pavattetabboti dassanatthaṃ jhānappamaññāruppāni gahitāni. Tattha jhānāni nāma vuttāvasesārammaṇāni rūpāvacarajjhānāni. Paccayapaccayuppannavibhāgato ime dhammā bhinditvā manasi kātabbāti dassanatthaṃ paṭiccasamuppādaṅgāni gahitāni. Paccayākāramanasikāro hi lakkhaṇattayaṃ sukhena, suṭṭhutarañca vibhāveti, tasmā pacchato gahito. Evamete sammasanīyabhāvena gahitā khandhādivasena koṭṭhāsato pañcavīsatividhā. Pabhedato pana atītādibhedaṃ anāmasitvāva gayhamānā dvīhi ūnāni dvesatāni honti.

Tattha aniccato vavatthapetītiādiko paṭhamo lakkhaṇavavatthāpanavāro. Aniccaṃ khayaṭṭhenātiādiko dutiyo hetuvāro lakkhaṇānaṃ hetukittanato. Aniccaṃ saṅkhatantiādiko pana hetupatiṭṭhāpanavāro pākaṭabhāvasallakkhaṇato. Khayaṭṭhenāti hi khayasabhāvato yasmā rūpaṃ khayasabhāvaṃ uppajjitvā khayaṃ vayaṃ bhedaṃ gacchati, tasmā aniccanti attho. Bhayaṭṭhenāti bhāyitabbabhāvato yasmā rūpaṃ pabhaṅguratāya bhayānakaṃ, tasmā dukkhanti. Tenāha bhagavā ‘‘yadaniccaṃ, taṃ dukkha’’nti (saṃ. ni. 30.15, 45, 46, 76, 85; 2.4.14; paṭi. ma. 2.10). Asārakaṭṭhenāti asārakabhāvato, attasāravirahatoti attho. Tatiyavāre pana ‘‘rūpaṃ anicca’’nti vatvā tassa hetuṃ patiṭṭhāpetuṃ ‘‘saṅkhata’’ntiādi vuttaṃ. Yasmā samecca sambhūya paccayehi kataṃ, anurūpe ca paccaye paṭicca, na vinā tehi samaṃ, sammā ca uppannaṃ, tasmā khayavayavirāganirodhadhammanti. Na hi paccayanibbattaṃ anirujjhanakaṃ nāma atthi. Tenāha bhagavā ‘‘yaṃ taṃ rūpaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatī’’ti (saṃ. ni. 5.379). Etena aniccā pathavīdhātu paccayanibbattattā tadaññaṃ paccayanibbattaṃ viyāti dasseti. Esa nayo sesadhammesupi.

Idāni anvayato, byatirekato ca saṅkhatadhammānaṃ aniccataṃ patiṭṭhāpetuṃ ‘‘jātipaccayā’’tiādi vuttaṃ. Aniccalakkhaṇasseva cettha patiṭṭhāpanaṃ tasmiṃ patiṭṭhāpite sesalakkhaṇadvayassapi patiṭṭhāpanasiddhito.

Iminā peyyālena ime dhammarāsayo saṃkhittāti sambandho. ‘‘Dvārārammaṇehi saddhiṃ dvārappavattā dhammā, pañcakkhandhā’’ti idaṃ abhiññeyyaniddese ‘‘cakkhuṃ, bhikkhave, abhiññeyya’’ntiādinā (paṭi. ma. 1.3; saṃ. ni. 4.46) dvārārammaṇehi saddhiṃ dvārappavatte dhamme dassetvā tesaṃ pañcahi khandhehi saṅgahitataṃ dassetuṃ ‘‘rūpaṃ abhiññeyyaṃ…pe… viññāṇaṃ abhiññeyya’’nti āgatattā vuttaṃ. Paṭisambhidāyaṃ (paṭi. ma. 1.48) pana ‘‘yaṃ kiñci rūpa’’ntiādinā paṭhamaṃ pañcakkhandhe dassetvā ‘‘cakkhu’’ntiādinā dvārārammaṇehi saddhiṃ dvārappavattā dhammā dassitā. Tathādassane kāraṇaṃ heṭṭhā vuttameva.

Kasmā panettha ime dhammarāsayo saṃkhittāti pāḷiyaṃ vitthārato āgatattāti dassento ‘‘vuttaṃ heta’’ntiādimāha. Tenevāha ‘‘taṃ tattha…pe… saṃkhitta’’nti. Tattha tanti abhiññeyyaṃ. Etthāti abhiññeyyaniddese. ‘‘Viññāṇaṃ mano dhammā’’tiādinā tattha tattha koṭṭhāse ye lokuttaradhammā āgatā. Keci pana ‘‘etthāti paṭisambhidāya’’nti vadanti, taṃ na sundaraṃ. Sammasanupagā eva hi dhammā paṭisambhidāyaṃ gahitā sammasanavārassa adhippetattā, na abhiññeyyaniddese (paṭi. ma. 1.3; saṃ. ni. 4.46) viya sabbeva abhiññeyyā dhammā. Ye rūpārūpadhammā. Yassāti yogino. Tesu tena sammasanaṃ ārabhitabbaṃ yathāpākaṭaṃ vipassanābhinivesoti katvā. Pacchā pana anupaṭṭhahantepi upāyena upaṭṭhahāpetvā anavasesatova sammasitabbā.

695. ‘‘Atītaṃ rūpaṃ anicca’’ntiādinā aniccato sammasanassa atītādivibhāgā pavattiṭṭhānabhūtāti āha ‘‘ekādasahi okāsehī’’ti. Vavatthāpanaṃ nāma sanniṭṭhānaṃ. Aniccato sanniṭṭhānañcettha ‘‘anicca’’nti vipassanāvāti āha ‘‘aniccanti sammasatī’’ti.

Kathanti sammasanākāro pucchitoti taṃ parato idheva pāḷiyaṃ dutiyavāre vuttanayenevāti saṅkhepeneva vissajjeti. Idāni tamatthaṃ pākaṭataraṃ kātuṃ ‘‘vuttañheta’’ntiādimāha. Tattha -ti hetuatthe nipāto. Yasmā ‘‘rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhenā’’ti evaṃ vuttaṃ, tasmā iminā vuttanayena aniccanti sammasatīti yojanā.

Evampi saṅkhepoyevāti vibhajitvā dassetuṃ ‘‘esā’’tiādi vuttaṃ. Atīteti atīte bhave. Ādikammikassa hi idaṃ sammasanavidhānaṃ, tasmā bhavavasena addhābhedo adhippeto. Tenāha ‘‘nayimaṃ bhavaṃ sampattantī’’ti. Ettha iti-saddo hetuattho. Idaṃ vuttaṃ hoti – yaṃ atītabhave pariyāpannaṃ rūpaṃ, taṃ atīteyeva bhave khīṇaṃ, tato na imaṃ bhavaṃ sampattaṃ, tasmā aniccaṃ khayaṭṭhena khayasabhāvattāti sammasatīti. Esa nayo yaṃ anāgatantiādīsupi.

Yaṃ bahiddhā, tampi bahiddhā eva khīyati, na ajjhattabhāvaṃ gacchatīti aniccaṃ khayaṭṭhenāti, yaṃ oḷārikaṃ, tampi tattheva khīyatīti aniccaṃ khayaṭṭhenātiādinā yojetabbaṃ.

Idaṃ sabbampīti idaṃ atītādibhedassa rūpassa sammasanato sabbaṃ ekādasavidhampi sammasanaṃ ekaṃ sammasanaṃ aniccato sammasananti katvā.

Tanti taṃ ekādasavidhampi rūpaṃ. Sappaṭibhayatāyāti bhayānakatāya. Bhayāvahaṃ hotīti appahīnavipallāsassa ‘‘ahaṃ vinassāmi, mama santakaṃ vinassatī’’ti cintentassa bhayajanakaṃ hoti. Sīhopamasutte devānaṃ viyāti sīhopamasutte desiyamāne devānaṃ viya. Tattha hi –

‘‘Yadā tathāgato loke uppajjati arahaṃ sammāsambuddho…pe… so dhammaṃ deseti ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti ‘aniccāva kira bho mayaṃ samānā niccamhāti amaññimha, addhuvāva…pe… asassatāva kira bho mayaṃ samānā sassatamhāti amaññimha, mayampi kira bho aniccā addhuvā asassatā sakkāyapariyāpannā’’’ti (saṃ. ni. 3.78; a. ni. 4.33) –

Evaṃ devānaṃ bhayuppatti āgatā.

Khandhapañcakaṃ, tadekadeso vā attavādīhi ‘‘attā’’ti parikappīyati, tañca ekantato aniccaṃ, dukkhañcāti āha ‘‘yañhi aniccaṃ, taṃ dukkha’’ntiādi. Tīsu dukkhatāsu saṅkhāradukkhatāva byāpinī, ‘‘yadaniccaṃ, taṃ dukkha’’nti ca adhippetāti vuttaṃ ‘‘aniccataṃ vā udayabbayapaṭipīḷanaṃ vā’’ti. Attā abhavissāti ‘‘kārako vedako sayaṃvasī’’ti evaṃbhūto attā abhavissāti adhippāyo. Evañhi sati rūpassa ābādhāya saṃvattanaṃ ayujjamānakaṃ siyā. Yathā rūpakkhandhe abhedato tividhaṃ sammasanaṃ, bhedato tettiṃsavidhaṃ, evaṃ vedanākkhandhādīsupīti imamatthaṃ ‘‘esa nayo’’ti atidisati. Tena khandhavasena tāva bhedato pañcasaṭṭhiadhikā sataṃ sammasanavārā dassitā honti. Iminā nayena dvārachakkādīsupi yathārahaṃ sammasanabhedo veditabbo.

696. Niyamato saṅkhatādibhedaṃ hotīti ekaṃsena saṅkhatatādivisesavantaṃ hoti asaṅkhatādisabhāve aniccatāya asambhavato. Assāti aniccassa. Pariyāyadassanatthanti vevacanadassanatthaṃ, taṃ pana ‘‘khayadhamma’’ntiādīnaṃ vasena veditabbaṃ, na purimānaṃ tiṇṇaṃ. Na hi tadeva tassa pariyāyo hoti, nāpi saṅkhatapaṭiccasamuppannapadāni hutvā abhāvadīpanato pākabhāvadīpanato. Pākabhāvadīpanena pana aniccatāya sādhanapakkhe tiṭṭhanti. Teneva hi sabbesaṃ padānaṃ pariyāyatābhāvato ‘‘nānākārehi vā’’ti vikappantaraṃ gahitaṃ. Manasikārappavattīdassanatthanti aniccatāya upabrūhanamanasikārapavattidassanatthaṃ.

Cattārīsākāraanupassanākathāvaṇṇanā

697. Soti yogāvacaro. Tassāti yathāvuttabhedassa aniccatādisammasanassa. Thirabhāvatthāyāti daḷhabhāvatthāya aniccādiākārassa punappunaṃ manasikāro viya bahulīkārabhāvato. Yaṃ taṃ bhagavatā etassa vibhaṅge aniccādisammasanaṃ vuttanti sambandho. Anulomikanti ariyamaggādhigamassa anukūlaṃ. Khantinti ñāṇakhantiṃ. Ñāṇañhi visayasabhāvaṃ ogāhetvā vavatthāne khamati sahatīti khantīti vuccati. Sammattaniyāmanti ariyamaggaṃ. So hi sammādiṭṭhiādisammattañceva anivattidhammatāya niyāmo cāti vuccati. ‘‘Ādinā nayenā’’ti iminā ‘‘pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati, khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamatī’’ti (paṭi. ma. 3.38) evamādiko pāṭhaseso rogādipaṭipakkhayojanāvasena vitthāretabbo. ‘‘Khandhānaṃ nirodho niccaṃ nibbāna’’nti vacanena saṅkhārānaṃ dukkharogatādipaṭipakkho nibbānassa sukhārogyādibhāvo ‘‘ādinā nayenā’’ti ettha nayaggahaṇena dīpitoti. Avaseso sabbo pāṭho pakāsito eva hotīti.

Kāmañcetaṃ cattārīsāya ākārehi sammasanaṃ anulomañāṇe bhāvetabbavidhānaṃ. Tenāha ‘‘anulomañāṇaṃ vibhajantena…pe… vutta’’nti, ito paṭṭhāya pana kataparicayasseva kiccāvahaṃ hotīti idhāpi vuttantīti daṭṭhabbaṃ. Tassāpīti na kevalaṃ kalāpasammasanasseva, atha kho yathādassitassa cattālīsappabhedassa aniccādisammasanassapi. Tañhi anulomikakhantipaṭilābhāya, sammattaniyāmokkamanāya ca saṃvattanato ekaṃsato icchitabbaṃ. Vuttañhi –

‘‘So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ vijjati, anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati, sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā…pe… arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati. So vata, bhikkhave, bhikkhu sabbasaṅkhāre aniccato samanupassanto’’ti (a. ni. 6.98; paṭi. ma. 3.36) –

Ādi sukkapakkho vitthāretabbo. Tathā ‘‘so vata, bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato, dukkhato, kañci dhammaṃ attato, anattato’’ti (paṭi. ma. 3.36) vitthāretabbo.

698. Ekekaṃ khandhaṃ aniccādisammasanassa vasena sammasatīti sambandho. Tassa pana sammasanassa pañcannaṃ khandhānaṃ sādhāraṇatāya ‘‘ekekaṃ khandha’’nti vuttaṃ. Anaccantikatāyāti accantikatābhāvato, asassatatāyāti attho. Sassatañhi accantikaṃ parāya koṭiyā abhāvato. Ādiantavantatāyāti pubbāparakoṭivantatāya, udayabbayadhammatoti attho. Aniccato sammasatīti sambandho. Esa nayo sabbattha.

Aniccatoti ca addhuvato. Etañhi na niccaṃ, khaṇikatāya asadābhāvitāya vā na iccaṃ na upagantabbanti aniccaṃ. Uppādavayapaṭipīḷanatāyāti uppādena, vayena ca pati pati khaṇe khaṇe taṃsamaṅgino vibādhanasabhāvattā, tehi vā sayameva vibādhetabbattā. Udayabbayavanto hi dhammā abhiṇhaṃ tehi paṭipīḷitā eva honti, yā pīḷanā ‘‘saṅkhāradukkhatā’’ti vuccati. Dukkhavatthutāyāti tividhassāpi dukkhassa, saṃsāradukkhassa ca adhiṭṭhānabhāvato. Paccayayāpanīyatāyāti yathārahaṃ paccayehi yāpetabbatāya. Rogamūlatāyāti mūlabyādhi viya anubandhabyādhīnaṃ mūlabhāvato, padadvayenāpi yāpyarogasadisatoti dasseti. Yāpyabyādhi hi rogo itaro ābādhoti. Dukkhatāsūlayogitāyāti tividhadukkhatāsaṅkhātena rujjanena yujjatāya. Kilesāsucipaggharaṇatāyāti yathārahamārammaṇavasena, samannāgamavasena ca rāgādikilesāsucivissandanato. Ahutvā sambhavato uppattiyā uddhumātatā.

Antotudanatāyāti abbhantare tudanato. Dukkhavedanādayo viya hi ime saṅkhārā attabhāvassa abbhantaragatā eva udayabbayavasena tudanti. Ariyamaggasaṇḍāsena vinā nīharituṃ asakkuṇeyyatāya dunnīharaṇīyatā taṇhādiṭṭhābhinivesadaḷhabhāvato. Aghanti pāpaṃ viya ariyajanehi vigarahitabbaṃ. Sattānaṃ anatthajananato avaḍḍhiāvahaṃ, pāpassa ca vatthubhūtaṃ khandhapañcakanti āha ‘‘vigaraha…pe… aghato’’ti. Aseribhāvajanakatāyāti paravasatājananato. Yathā gilāno aññehi saṃvesanavuṭṭhāpanādinā parapaṭibaddhasarīravuttiko aserī, evametepi aseribhāvajanakā. Avasatāyāti avasavattanato. Yathā parosatanto puriso parassa vasaṃ na gacchati, evaṃ subhasukhādibhāvena vase vattetuṃ asakkuṇeyyato. Avidheyyatāyāti ‘‘mā jīratha, mā mīyathā’’tiādinā vidhātuṃ asakkuṇeyyato. Palujjanatāyāti byādhiādīhi pakārehi chijjanato vinassanato. Tehi eva vā ābyasanato. Byasanattho hi lokasaddo, pasaddo bhusattho daṭṭhabbo. Byādhiādīhi ca khandhānaṃ byasananti. Byasanāvahabhāvena etīti īti, āgantukānaṃ akusalapakkhiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Khandhā ca edisāti āha ‘‘anekabyasanāvahatāya ītito’’ti.

Upaddavatīti upaddavo, anatthaṃ janento abhibhavati ajjhottharatīti attho, rājadaṇḍādīnaṃ etaṃ adhivacanaṃ. Khandhā ca edisāti vuttaṃ ‘‘aviditānaṃ…pe… upaddavato’’ti. Diṭṭhadhammikasamparāyikabhayāvahato, abhayapaṭipakkhato ca khandhā bhayanti āha ‘‘sabbabhayānaṃ…pe… bhayato’’ti. Bahiddhā ñātibyasanādīhi, ajjhattaṃ rāgādīhi anatthehi upasajjanaṭṭhena, upasaggasadisatāya ca upasaggo. Upasaggoti ca devatūpasaṃhāravasena pavatto byādhiādianattho. So atthakāmena muhuttampi na ajjhupekkhitabbo hoti. Tena vuttaṃ ‘‘anekehi…pe… upasaggato’’ti. Dosūpasaṭṭhatāyāti ārammaṇato, sampayogato ca rāgādidosehi upetatāya. Lokadhammā lābhādihetukā anunayapaṭighā, tehi, byādhiādīhi ca anavaṭṭhitatā pacalitatā.

Upakkamenāti attano, parassa vā payogena. Sarasenāti sabhāvena. Pabhaṅgupagamanasīlatā bhiduratā. Sabbāvatthanipātitāyāti rukkhaphalaṃ viya atitaruṇakālato paṭṭhāya sabbāsu avatthāsu nipatanasīlatāya. Anipatassapi sabbena sabbaṃ asāratāya thirabhāvassa abhāvatāya. Thirañhi dhuvaṃ nāma hoti. Tāyituṃ rakkhituṃ asamatthatāya na tāyanoti atāyano, tabbhāvo atāyanatā. Tāṇāsīsāya upagatassa alabbhaneyyakhematā. Dukkhabhītiyā upalīyanādhippāyena allīyituṃ. Dukkhanivattanaṃ leṇakiccaṃ. Jātiādibhayānaṃ hiṃsanaṃ vidhamanaṃ bhayasārakattaṃ. Yathāparikappitehīti paramatthato avijjamānehi bālehi parikappitappakārehi. Rittatāyāti vivittatāya, virahitatāyāti attho. Antosārābhāvo rittatā. Sā eva ca tucchatāti āha ‘‘rittatāyeva tucchato’’ti. Appakattāti parittattā, lāmakattā vā. Dhuvasārābhāvādīhi saddhiṃ attasārābhāvaṃ rittapadena vatvā nibbattitamattasārābhāvameva suññapadena dassetuṃ ‘‘sāmi…pe… suññato’’ti vuttaṃ. Yathā kenaci sāmiādilakkhaṇena attanā suññā ete, evaṃ sayampi ataṃsabhāvoti āha ‘‘sayañca…pe… anattato’’ti. Na attāti hi anattāti.

Pavattidukkhatāyāti bhavapavattidukkhabhāvato. Bhavapavatti ca pañcannaṃ khandhānaṃ aniccādiākārena pavattanameva, so ca ādīnavo. Yathāha ‘‘yaṃ, bhikkhave, pañcupādānakkhandhā aniccā dukkhā vipariṇāmadhammā. Ayaṃ, bhikkhave, pañcasu upādānakkhandhesu ādīnavo’’ti. Tenāha ‘‘dukkhassa ca ādīnavatāyā’’ti. Ādīnanti bhāvanapuṃsakaniddeso yathā ‘‘ekamanta’’nti (dī. ni. 1.165), ativiya kapaṇanti attho. Bhusattho hi ayaṃ ā-kāro. Yathā ‘‘dvidhā chiddakaṃ vicchiddaka’’nti ettha dvi-saddassa atthe vi-saddo, evamidhāpīti āha ‘‘dvedhā pariṇāmapakatitāya vipariṇāmadhammato’’ti. Vipariṇāmo ca viparītasabhāvāpatti. Dubbalatāyāti sarasabhiduratāya balābhāvato. Dubbalampi kiñci mudukammaññābhāvena duppadhaṃsiyā. Ime pana supadhaṃsiyā evāti āha ‘‘pheggu viya sukhabhañjanīyatāya cā’’ti. Aghassa pāpassa hetutā aghahetutā. Khandhapaṭibaddhameva hi sabbaṃ kibbisanti. Ime rūpādayo sukhahetu, na dukkhahetūti janitavissāsānaṃ hananasīlatāya, khandhesu hi ‘‘etaṃ mamā’’ti gāhavasena sattā byasanaṃ pāpuṇanti, vissāsaṃ vā hanantīti vissāsaghātino, tabbhāvato.

Vigatabhavatāyāti apagatavaḍḍhitāya. Vibhavataṇhā, vibhavadiṭṭhi ca vibhavo uttarapadalopena, tato vibhavato, pitusadisassa vā sabhāvahetuno vibhavato vināsato sambhūtatāya. Āsavānaṃ ārammaṇādinā paccayabhāvo āsavapadaṭṭhānatā. Bījādiko asādhāraṇo hetu, bhūtasalilādiko sādhāraṇo paccayo. Esa nayo ajjhattepi. Tehi samecca sambhūya kato saṅkhato. Maccumārassa adhiṭṭhānabhāvena, kilesamārassa paccayabhāvena saṃvaḍḍhanato āmisabhūtatā, khandhāpi khandhānaṃ āmisabhūtā paccayabhāvena saṃvaḍḍhanato, tadantogadhā abhisaṅkhārā. Devaputtamārassa pana ‘‘mameta’’nti adhimānavasena āmisabhāvoti khandhādimārānampi imesaṃ yathārahaṃ āmisabhūtatā vattabbā. Dhammasaddo ‘‘jātidhammāna’’ntiādīsu (ma. ni. 3.373; paṭi. ma. 1.33) viya pakatiattho, ‘‘dhammapaṭisambhidā’’tiādīsu (vibha. 718 ādayo) viya hetuattho cāti āha ‘‘jātijarābyādhimaraṇapakatitāya, sokaparidevaupāyāsahetutāyā’’ti. Saṃkilesattayaggahaṇena tadekaṭṭhānaṃ dasannaṃ kilesavatthūnampi saṅgaho daṭṭhabbo. Tadārammaṇāpi hi dhammā tadanativattanato saṃkilesikā eva. Tathā khuddā, taṇhā, jaṭādīsu sarīrassa, saṃkilesassa ca saṅgaho daṭṭhabbo.

Cattārīsāpi sammasanāni tīsu anupassanāsu antogadhānevāti tadantogadhabhāvaṃ dassetuṃ ‘‘ettha hī’’tiādi vuttaṃ. Aniccānupassanāni sarūpato, pariyāyato ca aniccabhāvavibhāvanato. Esa nayo itaresupi. ‘‘Asārakato’’ti idaṃ niccasārābhāvavibhāvanaṃ.

Ettāvatā kalāpato dhamme saṅgahetvā nayato sammasanamattaṃ dassitaṃ, na tāva anupadadhammavipassanā vihitāti ‘‘sammasanārambhavidhāna’’nti. Vuttaṃ.

Indriyatikkhakāraṇanavakakathāvaṇṇanā

699. Ekaccassa tikkhindriyassa mahāpaññassa nayavipassanāvaseneva udayabbayañāṇaṃ uppajjati, itarassa nuppajjati. Taṃ sandhāya ‘‘yassa pana…pe… na sampajjatī’’ti vuttaṃ. Udayabbayañāṇuppatti hi idha nayavipassanāya sampajjananti adhippetaṃ. Tena ‘‘navahākārehi indriyāni tikkhāni bhavanti…pe… antarā ca abbosānenā’’ti evaṃ vuttānaṃ navannaṃ ākārānaṃ vasena indriyāni tikkhāni katvā sappāyāni sevamānena sammasitabbanti sambandho.

Tenāti yoginā. Navahākārehīti vakkhamānehi navahi ākārehi. Indriyānīti saddhādīni indriyāni. Tikkhānīti tikhiṇāni visadāni sūrāni. Uppannuppannānanti khaṇe khaṇe uppannānaṃ uppannānaṃ. Saṅkhārānanti vipassiyamānānaṃ rūpārūpadhammānaṃ. Khayamevāti paṭhamaṃ uppādaṃ disvā taṃ muñcitvā khayameva bhaṅgameva passati. Tassa tathākhayadassanapasutassa vipassanāpaññā tikkhā sūrā vahati, itarāni ca indriyāni. Tatthāti khayadassane. Sakkaccakiriyāyāti ādarakāritāya, yathā khayadassanaparameneva vipassanāñāṇaṃ pavattati, evaṃ taṃ ādarajāto sampādeti. Sātaccakiriyāyāti avicchedakiriyāya, yathā vipassanāñāṇaṃ khayadassanavasena nirantarameva pavattati, evaṃ yuttappayutto naṃ sampādeti. Sappāyakiriyāyāti anurūpakiriyāya āvāsādisattavidhasappāyāsevanakiriyāya. Nimittaggāhenāti yathā manasikarontassa vipassanāsamādhi uppanno, tassa ākārassa sallakkhaṇavasena samathanimittaggahaṇena sampādetīti sambandho. Anupavattanatāyāti anurūpato pavattanena bhāvanācittassa līnabhāve pītivīriyadhammavicayasambojjhaṅgānaṃ uddhatabhāve passaddhisamādhiupekkhāsambojjhaṅgānaṃ brūhanenāti attho. Kāye ca jīvite ca anapekkhatanti attano kāye asucibhāvena bāhirakaaviññāṇakakuṇape viya jīvite ahitāvahapaccatthike viya nirapekkhacittaṃ upaṭṭhapeti. Tattha ca abhibhuyya nekkhammenāti tasmiṃ kāyacitte anapekkhabhāvena indriyānaṃ tikkhabhāvāpādanena uppannaṃ uppannaṃ dukkhaṃ vīriyena abhibhavitvā bhāvanaṃ sampādeti. Antarāti yathādhippetāya bhāvanāsiddhiyā antarāva. Abbosānenāti asaṅkocanena.

Evaṃ vuttānanti evaṃ ‘‘navahākārehi indriyāni tikkhāni bhavantī’’tiādinā aṭṭhakathāyaṃ vuttānaṃ. Ettha ca yathā nāma sukhumānaṃ muttāpavāḷādīnaṃ vijjhane sukhumatarena vedhanena bhavitabbaṃ, evameva saṇhasukhumānaṃ rūpārūpadhammānaṃ, paccayassa ca pariggaṇhane tikkhena ñāṇena bhavitabbaṃ. Tesaṃ pana khayavayadassane tikkhatarena bhavitabbaṃ. Tikkhataratā cassa nisānasilāyaṃ saṇhamaṭṭhatāya karaṇena viya pharasudhārāya nisitabhāvāpādanena indriyānaṃ tikkhabhāvāpādanena sādhetabbā. Tañca yehi navahi ākārehi hoti, tesu khaṇikānaṃ saṅkhārānaṃ khaṇe khaṇe bhijjanākāradassanaṃ paṭhamaṃ vuttaṃ ‘‘uppannuppannānaṃ saṅkhārānaṃ khayameva passatī’’ti. Asati ñāṇassa tikkhatarabhāve tadabhāvato sesindriyatikkhatā tassa sambhārabhāvato vuttā, avinābhāvato vā. Sakkaccakiriyādiggahaṇaṃ pana tassa upāyadassanaṃ. Asappāyāni bhojanādīni anupayujjanādivasena vajjetvā sappāyāni mattaso sevamānena. Rūpārūpadhammānaṃ accantavidhuratāya ekajjhaṃ asammasitabbattā, tathā sammasanassa ca idha anadhippetattā ‘‘kālena rūpaṃ sammasitabbaṃ, kālena arūpa’’nti vuttaṃ. Tatthāpi ca rūpassa oḷārikatāya suviññeyyattā paṭhamaṃ sammasitabbatā vuttā. Nibbatti passitabbāti paṭhamaṃ tāva āgamānusārato anumānavasena daṭṭhabbā. Tato paraṃ anukkamena balappatte bhāvanāñāṇe paccakkhatopi dissatīti.

Rūpanibbattipassanākārakathāvaṇṇanā

700. Sabbesanti kāmāvacarādiaṇḍajādibhedabhinnānaṃ sabbesaṃ sattānaṃ. Paṭhamaṃ kammato nibbattati taṃmūlakattā utujādirūpānaṃ. Parato pavattanakakāyadasakādivasena labbhamānaṃ pabandhattayaṃ, santatisīsaṃ vā sandhāya ‘‘tisantativasenā’’ti vuttaṃ.

Dandhaṃ mandaṃ cirena nirodho etassāti dandhanirodhaṃ sattarasacittakkhaṇāyukattā. Tenāha ‘‘garuparivattī’’ti. Tenāti tasmā, yasmā ‘‘tato sīghataraṃ kho, bhikkhave, āyusaṅkhārā khīyantī’’ti (saṃ. ni. 2.228) vacanato rūpadhammāpi ittarakālā eva, arūpadhammā pana tehi sātisayaṃ ittarakālā, tasmā āha bhagavāti attho. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vicāritameva. Tehi sadisāti cittassa uppādabhaṅgakkhaṇehi sadisā. Sabbesampi hi saṅkhārānaṃ uppādabhaṅgakkhaṇesu visadisatā natthi, samānakālāva te. Ṭhānappattanti ṭhitikkhaṇappattaṃ. Tenāti dutiyabhavaṅgacittena. Vatthurūpaṃ ekassa cittassa nissayo hutvā aññassa na hoti ṭhapetvā maraṇāsannaṃ, tasmā vuttaṃ ‘‘tena saddhi’’ntiādi.

Evaṃ paṭisandhito paṭṭhāya yāva cuticittassa uppatti, taṃ dassetvā idāni nirodhaṃ dassetuṃ ‘‘paṭisandhicittassā’’tiādi āraddhaṃ. Tattha ṭhānakkhaṇeti paṭisandhicittassa ṭhitikkhaṇe. Yāva pavatti nāma atthīti yāva saṃsārappavatti nāma atthi, yāva vā cittassa pavatti nāma atthi. Asaññūpapattiyañhi natthi cittappavattīti. Rūpūpapattiyaṃ saṃsedajā opapātikasadisāti opapātikānaṃyeva gahaṇaṃ. Opapātikānampīti pi-saddena vā saṃsedaje sampiṇḍeti. Sattasantativasenāti cakkhudasakādīnaṃ sattannaṃ santatisīsānaṃ vasena.

701. Tatthāti kammato rūpapavattiyaṃ. Nānākkhaṇikakammapaccayabhūtaṃyeva idha kammanti adhippetanti āha ‘‘kammaṃ nāma kusalākusalacetanā’’ti. Jīvitanavakaṃ cakkhudasakādiantogadhameva katvā ‘‘samasattatirūpa’’nti vuttaṃ. Taṃ vā cakkhudasakādi viya sukhapariggahaṃ na hotīti. Tadevāti yathāvuttaṃ vipākakkhandhakaṭattārūpamāha. Kammañhi kammajassa janakaṃ, paripācakampi hoti jīvitindriyassa, kammajaggino ca vasena anurakkhaṇasabbhāvato, āhārādipaṭilābhahetutāya upatthambhakanimittato ca. Tenāha ‘‘upatthambhakapaccayopi hotī’’ti. Upatthambhakapaccayatā cassa upanissayapaccayavaseneva veditabbā. Kammaṃ paccayo etassāti kammapaccayaṃ, tadeva cittaṃ, taṃ samuṭṭhānaṃ etassāti kammapaccayacittasamuṭṭhānaṃ. Vipākacetasikānampi kammapaccayacittasamuṭṭhānatā vattabbā, na vā vattabbā kammasamuṭṭhānakammapaccayaggahaṇena gahitattā. Ṭhānappattā ojā aññaṃ ojaṭṭhamakaṃ samuṭṭhāpeti āhārānugate sarīreti gahetabbaṃ.

Tatrāpīti kammasamuṭṭhānāhārasamuṭṭhānepi ojaṭṭhamake. Catasso vā pañca vā pavattiyo ghaṭetīti sadisasantativasena catasso vā pañca vā rūpakalāpappavattiyo santāneti. Bāhirapaccayavisesena pana visadisā bahūpi pavattiyo ghaṭetīti vadanti. Yathā kammapaccayāhārasamuṭṭhāne paveṇighaṭanā, evaṃ kammapaccayautusamuṭṭhānepīti taṃ dassetuṃ ‘‘kammapaccayautusamuṭṭhānaṃ nāmā’’tiādi vuttaṃ. Ettha ca yathā tattha tattha koṭṭhāse paramparappavattiṃ dassentena akammajā dutiyādipavattiyo asambhedena dassitā, evaṃ kammajāhārasamuṭṭhānautuvasena, kammajautusamuṭṭhānāhāravasena, kammapaccayacittajāhārautusamuṭṭhānautuāhāravasena ca sambhedavasenāpi rūpappavatti dassetabbāti vadanti. Tattha kammajato pavattaāhārā visesapaccayalābhe sati yathāvuttaparimāṇāhi pavattīhi uddhampi pavattiyo na ghaṭentīti na sakkā vattuṃ. Tathā hi ‘‘dasa dvādasa vāre pavattiṃ ghaṭetī’’ti (visuddhi. 2.703), ‘‘evaṃ dīghampi addhānaṃ anupādinnapakkhe ṭhatvāpi utusamuṭṭhānaṃ pavattati evā’’ti (visuddhi. 2.704) ca vakkhati.

702. Janakājanakā matāti purimakā tikoṭṭhāsasaṅgahitā janakā, pacchimakoṭṭhāsikā ‘‘soḷasā’’ti vuttā ajanakāti matā ñātā. Kusalakiriyatoti kusalato ca kiriyato ca. Iriyāya kāyikakiriyāya pavattiṭṭhānatāya pathabhāvato iriyāpatho, gamanādi, atthato tadavatthā rūpappavatti. Kāmañcettha rūpavinimutto iriyāpatho, viññatti ca natthi, tathāpi na sabbaṃ rūpasamuṭṭhāpakacittaṃ iriyāpathūpatthambhakaṃ, viññattivikāruppādakañca hoti. Yaṃ pana cittaṃ viññattijanakaṃ, taṃ ekaṃsato itarassa janakaṃ avinābhāvato, tathā iriyāpathūpatthambhakaṃ rūpassa. Etassa visesassa dassanatthaṃ ‘‘rūpaṃ, iriyāpathaṃ, viññattiñcā’’ti samuccayo kato. Vipākavajjānīti ettha vipākābhiññādvayavajjānīti vattabbaṃ tadaññesaṃyeva sesaggahaṇena gahetabbattā. Na vā vattabbaṃ sesaggahaṇeneva abhiññācittānampi nivattetabbato. Na viññattiṃ janayanti mahaggatakusalādīnaṃ santabhāvena avipphārikabhāvato. Vipphārikameva hi kāmāvacarakusalādiviññattiṃ samuṭṭhāpeti, iriyāpathūpatthambhakāni pana honti satipi santabhāve jhānavegena saussāhattā, yato tesaṃ javanakiccatā. Pañca bhavaṅgacittānīti sambandho. Rūpameva janayanti, na iriyāpathaṃ nirussāhasantabhāvena paridubbalabhāvato. Kiriyāmayacittehi avimissabhavaṅgappavattikāle khandhādisarīrāvayavānaṃ niccalabhāvenāvaṭṭhānaṃ. Tathā hi abbokiṇṇe bhavaṅge pavattamāne aṅgāni osīdanti paviṭṭhāni viya honti. ‘‘Dvattiṃsā’’ti pana ādinā vuttesu jāgaraṇacittesu vattamānesu aṅgāni upatthaddhāni yathāpavattairiyāpathabhāveneva pavattantīti. Dvepañcaviññāṇāni sabbadubbalatāya rūpaṃ na janenti. Paṭisandhicittaṃ vatthudubbalatāya. Khīṇāsavānaṃ cuticittanti ettha –

‘‘Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.88) –

Pana vacanato aññesampi cuticittaṃ rūpaṃ na samuṭṭhāpetīti viññāyati. Na hi rūpasamuṭṭhāpakacittassa gabbhagatatādivibandhābhāve kāyasaṅkhārāsamuṭṭhāpane kāraṇaṃ atthi, na ca yuttaṃ cuto ca cittasamuṭṭhānarūpañcassa pavattati, nāpi ‘‘cuticittaṃ rūpaṃ samuṭṭhāpetī’’ti pāḷi atthi, ‘‘khīṇāsavāna’’nti, pana visesanaṃ appaṭisandhikanirodhena nirujjhantassa tesaṃ cuticittassa rūpasamuṭṭhāpanaṃ pākaṭanti katvā katanti daṭṭhabbaṃ. Soḷasa cittānīti paricchijja gahaṇaṃ tesaṃ rūpajanane ekaṃsato niyametabbattā, aññāni pana bahūni arūpe uppannāni anokāsagatattā rūpaṃ na janentiyeva. Na ṭhitikkhaṇe, bhaṅgakkhaṇe vā rūpaṃ janentīti sambandho. Uppādakkhaṇe pana balavaṃ anantarādipaccayalābhato.

Yathā pathavīādayo rūpadhammā cittahetukā cittasamuṭṭhānā, evaṃ vedanādayopīti vuttaṃ ‘‘cittasamuṭṭhānaṃ nāma tayo arūpino khandhā, saddanavaka’’ntiādi. Tenevāha – ‘‘katame dhammā cittasamuṭṭhānā? Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññattī’’ti (dha. sa. 1201, 1535). Tattha kāyaviññattiādīnaṃ cittasamuṭṭhānatā pariyāyato vuttāti veditabbā tesaṃ anipphannattā. ‘‘Evaṃ vuttaṃ catusamuṭṭhānarūpa’’nti iminā ataṃsamuṭṭhānasseva cittajarūpassa cittapaccayatā dassitā. Yathā pana kammapaccayaṃ dassitaṃ, evaṃ cittapaccaye gayhamāne taṃsamuṭṭhānarūpassa, sahajātavedanādīnañca cittapaccayatā siyā. Cittasamuṭṭhānacittapaccaye pana asaṅkarato dassetuṃ pacchājātapaccayavaseneva cittapaccayaṃ uddhaṭanti daṭṭhabbaṃ. Cittasamuṭṭhānautuāhārehi kammasamuṭṭhānautuāhārā balavanto hontīti tesaṃ vasena catupañcapavattighaṭanaṃ vuttaṃ, cittasamuṭṭhānānaṃ pana vasena dvattippavattighaṭanaṃ taṃpākatikacittavasena, mahaggatānuttaracittavasena pana bahutarāpi pavattiyo icchitabbā. Taṃnibbattānaṃ cittajarūpānaṃ uḷārapaṇītabhāvato.

703. ‘‘Upādinnaṃ kammajarūpaṃ paccayaṃ labhitvā’’ti etena bahiddhā anupādinnaojā rūpāharaṇakiccaṃ na karotīti dasseti. Paccayalābho cassa kammajabhūtasannissayatāvasenāti āha ‘‘tattha patiṭṭhāyā’’ti. Tattha kammapaccayacittasamuṭṭhānādirūpassapi kammamūlakattā siyā kammajapariyāyoti taṃnivattanatthaṃ ‘‘upādinna’’nti visesetvā vuttaṃ. Āhārapaccayassa āhāro na kevalaṃ upatthambhakova, atha kho janakopīti dassetuṃ ‘‘catusamuṭṭhānarūpa’’nti vuttaṃ. ‘‘Dasa dvādasa vāre’’ti vatvā kathaṃ imasseva dasa dvādasa vāre pavattighaṭanāti anuyogaṃ sandhāyāha ‘‘ekadivasaṃ paribhuttāhāro’’tiādi. Dārakassa sarīraṃ pharitvāti nābhimūlānugatāhi rasaharaṇīhi pharitvā, aññathā jalābuantarike kāye makkhanāvasena na sammāviniyogo āhārassa sambhavatīti.

Upādinnako anupādinnakoti duvidhe āhāre pubbe anupādinnako āhārapaccayaāhāro dassitoti itaraṃ dassetuṃ ‘‘kammajāhāro’’tiādi vuttaṃ. Taṃ kammapaccayāhārasamuṭṭhāne vuttanayameva. Tenāha ‘‘catasso vā pañca vā pavattiyo ghaṭetī’’ti. Āhārapaccayautunopi utupaccayāhārassa viya dasa dvādasa vāre pavattighaṭanā veditabbā. Vuttanayattā na uddhatanti vadanti. Sesānanti kammacittautusamuṭṭhānānaṃ tisantatirūpānaṃ. Kabaḷīkārāhāro hi aññāhārasamuṭṭhitassa, tisantatirūpānañca upatthambhakavasena attanā uppāditassa janako hutvā paccayo hoti. Evaṃ āhārapaccayo hontoyeva atthiavigatavasenāpi paccayo hoti, nissayabhāvo pana paṭṭhānanayena natthi. Āhārapaccayā pavattamānāni rūpāni āhāranissayāni nāma hontīti suttantanayena vuttoti daṭṭhabbo. Parato utuno nissayajotanāyapi eseva nayo.

704. Kammasamuṭṭhānādivasena catubbidhāyapi tejodhātuyā rūpuppādane samatthabhāvato ‘‘utu nāma catusamuṭṭhānā tejodhātū’’ti vuttaṃ. Esa duvidho hotīti esa utu tejodhātubhāvāvisesepi tikkhamandatāvisesena uṇho, sītoti duvidho hoti. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vicāritameva. Yadipi utu upādinnakena vināpi rūpaṃ samuṭṭhāpeti, indriyabaddhe pana tena vinā tassa rūpuppādanaṃ natthīti āha ‘‘upādinnakaṃ paccayaṃ labhitvā’’ti. Tenāha ‘‘catusamuṭṭhāno utū’’ti. Utusamuṭṭhānoyeva hi utu upādinnakena vinā rūpaṃ samuṭṭhāpeti. Utupaccayaṃ nāma catusamuṭṭhānikaṃ rūpaṃ. Yañhi utusamuṭṭhānaṃ pannarasavidhaṃ rūpaṃ, yañca tadaññatisantatirūpaṃ, tassa sabbassapi sabhāgo utuupatthambhakapaccayo hotīti. Yasmā visabhāgo utu himādi viya padumādīnaṃ visadisarūpuppattihetubhūtaṃ purimarūpaṃ vināsentaṃ viya hoti, tasmā sabhāgaṃ, visabhāgañca ekajjhaṃ gahetvā vuttaṃ ‘‘utu catusamuṭṭhānikarūpānaṃ pavattiyā ca vināsassa ca paccayo hotī’’ti.

Dīghampi addhānanti ‘‘dasa dvādasa vāre’’ti aññassa vuttaparicchedato dīghampi kālaṃ. Utu hi sabhāgasantativasena laddhapaccayaṃ ciratarampi kālaṃ sadisākāraṃ rūpappavattiṃ santāneti upādinnakasannissayena vinā, pageva itarathā. Tenāha ‘‘anupādinnapakkhe ṭhatvāpī’’ti, maṃsavinimuttakesalomanakhacammakhilatilakādivasena jīvamānasarīre aññattha matakaḷevarādivasenāti adhippāyo. Rūpassa nibbattiyā diṭṭhāya tassa bhaṅgopi diṭṭhoyeva hoti ittarakālattā dhammappavattiyāti āha ‘‘nibbattiṃ passanto kālena rūpaṃ sammasati nāmā’’ti. Na hi nibbattimattadassanaṃ sammasanaṃ nāma hoti, udayabbayadassanañca adhikatanti. Esa nayo ito paresupi nibbattiggahaṇesu.

Arūpanibbattipassanākārakathāvaṇṇanā

705. Lokiyacittuppādavasenevāti avadhāraṇaṃ itarassa avisayattā.

Nibbattati taṃtaṃbhavavasena. Tadeva ekūnavīsatippabhedaṃ cittaṃ bhavaṅgavasena nibbattatīti sambandho. Tathā cutivasena tadārammaṇavasenāti etthāpi. Tatthāti tesu ekūnavīsaticittuppādesu. Anantaracittato paṭṭhāyātiādināpi pavattiyeva vuttā.

So pana paṭisandhicittānaṃyeva pavattiyaṃ pavattanākāroti suddhappavatticittānaṃ uppattiṃ dassento ‘‘pavatte panā’’tiādimāha. Asambhinnattāti avinaṭṭhattā. ‘‘Asambhinnattā cakkhussā’’tiādinā saṅkhepato vuttamatthaṃ vivarituṃ ‘‘cakkhupasādassa hī’’tiādi vuttaṃ. ‘‘Ṭhitippattamevā’’ti iminā yathā nirujjhamānaṃ rūpaṃ kassaci paccayo na hoti, evaṃ uppajjamānampīti dasseti. Cakkhuviññāṇaṃ uppajjatīti sambandho. Evaṃ sesesupi. Kāmāvacarakusalākusalakiriyacittesu ekaṃ vā pañca, satta vā javanāni hutvā uppajjatīti sambandho. Upekkhāsahagatāhetukaṃ cittaṃ vāti vā-saddaṃ ānetvā sambandhitabbaṃ. Voṭṭhabbanañhi sandhāya evaṃ vuttaṃ, taṃ pana dutiyamoghavāravasena veditabbaṃ. Pañca javanāni suttamucchitādikāle, satta pākatikakāle veditabbāni. Javanārammaṇānurūpanti ‘‘tihetukaṃ ce javanaṃ, tihetukaṃ, dvihetukaṃ vā’’tiādinā, ‘‘iṭṭhaṃ ce ārammaṇaṃ, somanassasahagata’’ntiādinā ca javanassa, ārammaṇassa ca anurūpaṃ. Sesadvāresūti sotadvārādisesadvāresu.

Anukkamenāti udayabbayañāṇādhigamānukkamena paññābhāvanaṃ sampādeti arahattaṃ adhigacchati.

Rūpasattakasammasanakathāvaṇṇanā

706. Rūpesu manasikārasattakaṃ rūpasattakaṃ, rūpadhammesu sattahākārehi manasi kārotīti attho. Evaṃ arūpasattakampi veditabbaṃ. Imehi ākārehīti imehi ādānanikkhepanamanasikārādippakārehi, imehi vā yathāvuttakoṭṭhāsehi. Āropetvāti tilakkhaṇaṃ āropetvā.

Ādānanikkhepanatoti bhavassa gahaṇavissajjanato, jātito, maraṇato cāti attho. Vayovuḍḍhatthagāmitoti vayasā vuḍḍhassa atthagāmibhāvato, atthaṅgamato icceva attho. Āhāratoti āhārahetu, rūpassa paccayabhūtaāhāratoti attho. Ayalohādibhūmipāsāṇādibhedaṃ vividhavaṇṇasaṇṭhānaṃ kammānapekkhaṃ sabhāvasiddhaṃ rūpaṃ dhammatārūpaṃ. Sattāti sattadhā sattahākārehi. Vipassatīti taṃ taṃ koṭṭhāsaṃ tilakkhaṇaṃ āropetvā vipassati sammasati.

‘‘Bhārādānaṃ dukhaṃ loke’’ti vacanato khandhabhārassa ādito gahaṇanti katvā ‘‘ādānanti paṭisandhī’’ti āha. ‘‘Sabbeva nikkhipissanti, bhūtā loke samussaya’’nti (dī. ni. 2.220; saṃ. ni. 1.186) pana vacanato khandhabhāranikkhepoti katvā ‘‘nikkhepananti cutī’’ti vuttaṃ. ‘‘Yo ciraṃ jīvati, so vassasata’’nti (dī. ni. 2.7; saṃ. ni. 1.145-146; a. ni. 7.74) vacanato tato ūnādhikabhāvo appamāṇanti vuttaṃ ‘‘ekaṃ vassasataṃ paricchinditvā’’ti. Etthantare sabbe saṅkhārāti etasmiṃ ādānanikkhepantare pavattā sabbe bhūtupādāyarūpappabhedā saṅkhārā. Rūpadhammesu hi idaṃ sammasanavidhānanti. ‘‘Aniccā’’ti gahitamattaṃ yuttito hadaye patiṭṭhāpanatthaṃ ‘‘kasmā’’tiādi vuttaṃ. Tattha uppādavayavattitoti uppajjanavasena, nirujjhanavasena ca pavattanato, ahutvā sambhavato hutvā vayūpagamanatoti attho. Vipariṇāmatoti santānassa purimuttaravisadisabhāvatoti vadanti. Taṃ vassasataparicchinne rūpe idaṃ sammasananti adhippāyeneva vuttaṃ siyā, jarāmaraṇena vipariṇāmetabbatoti attho. Asatipi dhammabhede avatthābhedo icchitabbo. Na hi uppādāvatthā eva bhaṅgāvatthāti yuttā. Tathā hi vuttaṃ ‘‘jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāyā’’ti. Sabhāvavigamo eva vā ettha vipariṇāmo. Khaṇikatā tāvakālikatā. Niccasabhāvābhāvo eva niccapaṭikkhepo. Aniccadhammā hi teneva attano sabhāvena jānantānaṃ niccataṃ paṭikkhipanti nāma. Yato na niccanti aniccaṃ, uppādakkhaṇe yadavatthā saṅkhārā, na tadavatthā ṭhitikkhaṇeti avatthantarappattiyā ñāyati tesaṃ kilamanākāroti āha ‘‘ṭhitiyaṃ jarāya kilamantī’’ti, svāyamattho pākaṭajarāya veditabbo. Ye pana saṅkhārānaṃ ṭhitiṃ na sampaṭicchanti, tattha vattabbaṃ heṭṭhā vuttameva. Dhammānaṃ sabhāvo nāma duratikkamo jarānantaraṃ bhaṅgoti āha ‘‘jaraṃ patvā avassaṃ bhijjantī’’ti. Tasmāti yasmā uppādajarābhaṅgavasena saṅkhārānaṃ nirantarabādhatā, tato ca nesaṃ dussahatāya dukkhamatā, tissannaṃ dukkhatānaṃ, saṃsāradukkhassa ca adhiṭṭhānatāya dukkhavatthutā, tasmā. Abhiṇha…pe… dukkhāti yojanā.

‘‘Sukhapaṭikkhepato’’ti idaṃ vuttanayameva. Ṭhitiṃ mā pāpuṇantu, uppajjamānākāreneva pavattantūti adhippāyo. ‘‘Uppannā’’ti iminā uppādakkhaṇasamaṅgitā vuttā. Ṭhānappattā mā jīrantūti kasmā vuttaṃ, nanu atthato ṭhiti eva jarāti? Saccametaṃ, jarāvasena pana yo kilamatho, so idha jarāggahaṇena gahitoti daṭṭhabbaṃ. Mā bhijjantūti niccataṃ āsīsati. Kassaci dhammissarassāpi bhagavato vasavattibhāvo natthi. Na hi lakkhaṇaññathattaṃ kenaci kātuṃ sakkā. Bhāvaññathattameva hi iddhivisayo. Suññā saṅkhārā tena tīsu ṭhānesu vasavattanākārena. Tasmāti vuttakāraṇaparāmasanaṃ. Suññatoti nivāsīkārakavedakaadhiṭṭhāyakavirahena tato suññato, na nissabhāvatoti ekaccaparikappitasabhāvasuññato. Assāmikatoti sāmibhūtassa kassaci abhāvato. Etena anattaniyataṃ dasseti. Avasavattitoti yathāvuttavasavattibhāvābhāvato. Attapaṭikkhepatoti paraparikappitassa attano paṭikkhipanato. ‘‘Suññato’’tiādinā hi dhammānaṃ bāhirakaparikappitaattaviraho vutto, iminā pana ataṃsabhāvato attā na hotīti.

707. Ettha ca ‘‘uppādavayavattito’’tiādinā catūhi kāraṇehi aniccā, ‘‘abhiṇhasampaṭipīḷanato’’tiādinā catūhi kāraṇehi dukkhā, ‘‘suññato’’tiādinā catūhi kāraṇehi anattāti rūpadhamme niruḷhaṃ lakkhaṇattayaṃ pubbe attanā asallakkhitaṃ sallakkhetvā sammasanto taṃ tattha āropetīti vuccati. Tathā panānena ādānanikkhepanavasena sammasitattā āha ‘‘rūpe tilakkhaṇaṃ āropetvā’’ti.

Tattha ca yasmā aniccalakkhaṇaggahaṇapubbakaṃ dukkhalakkhaṇaggahaṇaṃ, dukkhalakkhaṇaggahaṇapubbakaṃ vā anattalakkhaṇaggahaṇaṃ. Aniccalakkhaṇañcettha rūpabhedena dassiyamānaṃ yathoḷārikato dīpetabbanti taṃ vassasataparicchedena paṭhamaṃ dassentena vassasataṃ ṭhitassa ‘‘dasa vā vīsati vā’’tiādinā vibhajitvā anukkamena yāvauddharaṇādikoṭṭhāsavasena rūpassa bhaṅgaṃ disvā tato ‘‘aniccaṃ dukkhaṃ anattā’’ti tilakkhaṇāropanaṃ vayovuḍḍhatthaṅgamato sammasananti dassetuṃ ‘‘tameva vassasata’’ntiādinā vayavasena rūpassa sammasanavidhi āraddho. Tattha yasmā oḷārikavasenevāyaṃ ādito rūpabhedo gayhati, tasmā na vassasataṃ samakoṭṭhāsavasena vibhattaṃ, majjhimāvatthāya vā tathārūpattā majjhimavaye ekaṃ vassaṃ vaḍḍhitaṃ.

708. Mandatābāhullena pavattaṃ vassānaṃ dasakaṃ mandadasakaṃ. Esa nayo sesesupi.

Tadāti paṭhame vassadasake. Soti puggalo. Capaloti anavaṭṭhitakiriyatāya taralo. Tena momūhabhāvato viseseti. Na hesa navamadasake viya momūhabhāvena mando, atha kho capalatāyāti. Tenāha ‘‘kumārako’’ti. Tatiye dasake maṃsapāripūriyā yathārahaṃ chavivaṇṇo vippasīdatīti āha ‘‘vaṇṇāyatanaṃ vepullaṃ pāpuṇātī’’ti. Catutthe dasake aṭṭhīnaṃ, nhārūnañca thirabhāvappattiyā balañca thāmo ca vepullaṃ pāpuṇāti. Pañcame dasake yobbanamadassa dūrībhāvena yebhuyyena kilesatanutāya paññā yathārahaṃ suvisadā hoti. Khiḍḍāya rati khiḍḍārati. Kapallikādinissayavisesena padīpassa suddhatādi viya nissayavisesena pañcamachaṭṭhadasakesu paññāya buddhihāniyo veditabbā. Purato pabbhāro hoti kaṭisandhigīvāsandhīnaṃ vasena rassassāpi, pageva dīghassa. Pabbhāroti ca garubhāvena palambako. Momūho hoti satipaññāvippavāsato. Sayanabahulova hoti ṭhānādivasena sarīrabhāraṃ vahituṃ asakkonto.

709. Tiṇṇaṃ tiṇṇaṃ vassānanti yebhuyyatāya vuttaṃ. Catuvassikopi hi eko koṭṭhāso hotīti. Dvisataṃ koṭṭhāse katvā ekekaayanavasenātipi veditabbaṃ.

Vassāne pavattarūpanti sambandho.

Taṃ pana vassānaṃ dvidhā samattaṃ, na pubbe viya catumāsanti āha ‘‘dvemāsa’’nti. Accantasaṃyoge cetaṃ upayogavacanaṃ. So pana vassāno utu sāvaṇapoṭṭhapādamāsā, assayujakattikamāsā sarado, migasiraphussamāsā hemanto, māghaphaggunamāsā sisiro, cittavesākhamāsā vasanto, jeṭṭhāsaḷhamāsā gimho utūti veditabbo. Cha koṭṭhāse katvāti dasadasanāṭikāvasena cha koṭṭhāse katvā.

710. Abhimukhaṃ purato kamanaṃ abhikkamo. Paṭinivattanavasena kamanaṃ paṭikkamo. Āmukhaṃ lokanaṃ ālokanaṃ. Vividhaṃ ito cito ca lokanaṃ vilokanaṃ. Hatthapādānaṃ saṅkucanaṃ samiñjanaṃ. Āyamanaṃ pasāraṇaṃ.

Pāduddharaṇakāleti dutiyapāduddharaṇakāle. Pādassāti uddhaṭapādassa. Omattāti sattito hīnappamāṇā. Tenāha ‘‘mandā’’ti. Itarāti tejovāyodhātuyo. Yathā pādassa uddharaṇaṃ sijjhati, tathā pavattacittasamuṭṭhānarūpesu ekaṃsato tejovāyodhātūnaṃ adhimattatā icchitabbā sallahukasabhāvatāya tāsaṃ. Tato eva ca itarāsaṃ omattatā garusabhāvattā. Taṃsambandhattā pana sesaṃ tisamuṭṭhānarūpaṃ taggatikameva hoti. Kāyavacīviññattipavattiyaṃ vāyopathavīadhimattatā imassa atthassa nidassananti daṭṭhabbaṃ. Purato haraṇe, pacchato haraṇe ca uddharaṇe viya sallahukasabhāvarūpappavattīti tāsaṃyeva dvinnaṃ dhātūnaṃ adhimattatā icchitabbāti āha ‘‘tathā atiharaṇavītiharaṇesū’’ti. Yathā uddharaṇādīsu sallahukasabhāvattā pacchimānaṃ dvinnaṃ dhātūnaṃ kiccaṃ adhikaṃ hoti, itarāsaṃ hīnaṃ, evaṃ vossajjanādīsu tīsu garusabhāvattā purimānaṃ dvinnaṃ kiccaṃ adhikaṃ hoti, itarāsaṃ hīnanti dassento āha ‘‘vossajjane’’tiādi.

Tadupādāyarūpānīti tā dhātuyo nissāya pavattaupādārūpāni. Etthevāti uddharaṇeyeva. Tenāha ‘‘atiharaṇaṃ appatvā’’ti. Itīti evaṃ. Tattha tatthāti tasmiṃ tasmiṃ uddharaṇādikoṭṭhāse. Pabbaṃ pabbantiādi tesaṃ dhammānaṃ koṭṭhāsantarasaṅkarābhāvadassanaṃ. Taṭataṭāyantāti taṭataṭāyanti viya, tena nesaṃ pavattikkhaṇassa ittarataṃ dasseti.

711. Assāti sammasanassa. Dārutiṇukkādīsūti dāruukkātiṇukkādīsu. ‘‘Kiṃ andhabāla ekaghanaṃ satataṃ sabbadābhāviṃ ekanti maññasī’’ti adhippāyenāha ‘‘kimettha manāpa’’nti. Idampīti yadidaṃ telavaṭṭikkhayena padīpassa apaññāyanaṃ vuttaṃ, idampi. Aṅgulaṅgulantareti aṅguliyā mitaṃ aṅgulanti aṅgulappamāṇe padeseti attho. Tantuno avayavalesabhūtaṃ paramasukhumabhāvappattaṃ aṃsuṃ sandhāyāha ‘‘aṃsuṃ pana muñcitvā’’ti.

Tatthātiādi upamāsaṃsandanaṃ. Tattha kāmaṃ upameyye viya upamāyaṃ pākaṭo kālabhedo natthi, ekakoṭṭhāsagataṃ pana koṭṭhāsantaraṃ na pāpuṇātīti ettāvatā upamābhāvo veditabbo. Upamāyampi vā tāva yāvāti kālassa bhedamattā labbhatevāti tassā gahaṇe kālabhedavasenāpi upamā yojetabbā.

712. Pubbe ādānanikkhepādivasena catusantatirūpaṃ saṅgharitvā dassitaṃ, idāni āhārasamuṭṭhānādivasena bhinditvā dassento ‘‘tadeva rūpaṃ visaṅkharitvā’’tiādimāha. Tattha visaṅkharitvā vibhajitvā. ‘‘Visaṅgharitvā’’ti vā pāṭho, ayamevattho. Āhāramayanti āhārena nibbattaṃ. Jhattanti milātaṃ. Kilantanti khinnaṃ. Dhātanti tittaṃ. Pīṇitanti maṃsūpacayasampattiyā pīṇitaṃ. Tato eva mudu. Siniddhanti siniddhacchavitāya saṇhaṃ. Tato eva phassavantaṃ.

713. Uṇhakāle samuṭṭhitaṃ rūpanti uṇhasantāpena santattaṃ rūpaṃ sandhāyāha. Sītautunāti sappāyena sītautunā.

714. Āyatanadvāravasenāti āyatanasaṅkhātadvāravasena. Kammadvāranivattanatthaṃ āyatanaggahaṇaṃ. Kāyadvāreti pasādakāyadvāre. Manodvāraṃ nāma sāvajjanaṃ bhavaṅgaṃ. Tassa nissayabhāvato hadayavatthuṃ sandhāya nissitavohārena ‘‘manodvāre’’ti vuttaṃ, yattha manodvāruppatti.

715. Somanassitadomanassitavasenāti somanassitadomanassitapuggalavasena, somanassitadomanassitakālavasena vā.

Ayamatthoti ayaṃ idāni vuccamāno saṅkhārānaṃ atiittarakhaṇatāsaṅkhāto attho.

Jīvitanti jīvitindriyaṃ. Sukhadukkhāti sukhadukkhavedanā. Upekkhāpi hi sukhadukkhāsu eva antogadhā iṭṭhāniṭṭhabhāvato. Attabhāvoti jīvitavedanāviññāṇāni ṭhapetvā avasiṭṭhadhammā vuttā. Saññāti keci. Kevalāti attanā niccabhāvena vā avomissā. Ekacittasamāyuttāti ekekena cittena sahitā. Lahuso vattate khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiittaro jīvitādīnaṃ khaṇo vattati.

Cullāsītisahassāni kappanti caturāsītisahassaparimāṇaṃ kappaṃ, accantasaṃyoge etaṃ upayogavacanaṃ. Kappanti ca sāmaññavasena ekavacanaṃ. Marūti devā. Dvīhi cittehi samohitāti evaṃ cirajīvinopi te dvīhi cittehi sahitā hutvā na tiṭṭhanti. Idaṃ vuttaṃ hoti – tesampi santāne jīvitādīni dvīhi cittehi saha na tiṭṭhanti, ekena cittena saha uppannāni teneva saha nirujjhanato yāva dutiyā na tiṭṭhantīti.

Ye niruddhā marantassāti cavantassa sattassa cuticittena saddhiṃ niruddhāti vattabbā ye khandhā. Tiṭṭhamānassa vā idhāti ye vā idha pavattiyaṃ tiṭṭhantassa dharantassa bhaṅgappattiyā niruddhakkhandhā. Sabbepi sadisā te sabbepi ekasadisā atthaṅgatā appaṭisandhikā puna āgantvā paṭisandhānābhāvena vigatā. Yathā hi cutikkhandhā na nibbattanti, evaṃ tato pubbepi khandhā. Tasmā ekacittakkhaṇikaṃ sattānaṃ jīvitanti adhippāyo.

Anantarā ca ye bhaggāti ye saṅkhārā anantarameva bhaggā niruddhā. Ye ca bhaggā anāgateti ye ca saṅkhārā anāgate bhaggā bhañjanasīlā bhijjissanti. Tadantarā niruddhānanti tesaṃ atītānāgatānaṃ antarā vemajjhe paccuppannataṃ patvā niruddhānaṃ bhaggānaṃ. Vesamaṃ natthi lakkhaṇeti tesaṃ tividhānampi bhaṅgalakkhaṇanimittaṃ visamatā visadisatā natthi.

Anibbattena na jātoti anuppannena cittena jāto na hoti, ajāto nāma hoti. Paccuppannena vattamānena cittena jīvati jīvamāno nāma hoti. Cittabhaṅgā mato lokoti cuticittassa viya sabbassapi tassa tassa cittassa bhaṅgappattiyā ayaṃ loko paramatthato mato nāma hoti niruddhassa appaṭisandhikattā. Evaṃ santepi paññatti paramatthiyā yāyaṃ taṃ taṃ santaṃ sanissayaṃ cittaṃ upādāya ‘‘tisso jīvati, phusso jīvatī’’ti evaṃ vacanappavattiyā visayabhūtā santānapaññatti, sā ettha paramatthiyā paramatthabhūtā. Tathā hi vadanti ‘‘nāmagottaṃ na jīratī’’ti (saṃ. ni. 1.76).

Anidhānagatā bhaggāti ye bhaggā, na te katthaci nidhānaṃ gatā, atha kho abhāvameva gatā. Puñjo natthi anāgate yato āgaccheyyuṃ vattamānabhāvaṃ. Nibbattā yepīti ye paṭiladdhattabhāvā paccuppannā, tepi āragge sāsapūpamā tiṭṭhanti. Yathā nāma sūciyaṃ ṭhitāyaṃ sāsapo khitto tassā sikhaṃ phuṭṭhamatto vigacchati na tiṭṭhati, evaṃ saṅkhārā uppajjitvā bhijjanti, na tesaṃ avaṭṭhānaṃ atthīti.

Bhaṅgo nesaṃ purakkhatoti tesaṃ nibbattadhammānaṃ bhaṅgo nāma purato eva kato, ekaṃsabhāvī na apasakkatīti attho. Purāṇehīti purimakehi atītehi.

Adassanatoti apassitabbato. Āyantīti āgacchanti. ‘‘Uppajjantī’’ti imināpi kutoci rāsito āgamanābhāvamevāha. Bhaggā gacchantudassananti bhaggāpi katthaci upagamanābhāvato sabbena sabbaṃ adassanaṃ abhāvameva gacchanti. Tattha nidassanamāha ‘‘vijjuppādo…pe… vayanti cā’’ti.

716. ‘‘Vivaṭṭakappato paṭṭhāya uppajjanakarūpa’’nti iminā sayameva uppajjanakadhammatāya ‘‘dhammatārūpa’’nti anvatthanāmataṃ dasseti. Ayalohādīsu ayo nāma kāḷalohaṃ. Lohaṃ nāma jātilohaṃ vijātilohaṃ kittimalohaṃ pisācalohanti catubbidhaṃ. Tattha ayo rajataṃ suvaṇṇaṃ tipu sīsaṃ tambalohaṃ vekantakalohanti imāni satta jātilohāni. Nāganāsikalohaṃ vijātilohaṃ. Kaṃsalohaṃ vaṭṭalohaṃ hārakūṭanti tīṇi kittimalohāni. Morakkhakādi pisācalohaṃ. Tattha tambalohaṃ vekantakanti imehi dvīhi jātilohehi saddhiṃ sesaṃ sabbampi idha ‘‘loha’’nti gahitanti. Tipūti setatipu. Sīsanti kāḷatipu. Suvaṇṇaṃ ākaruppannarasaviddhādibhedaṃ. Muttā sāmuddikamuttādi. Maṇīti veḷuriyalohitaṅgamasāragallāni ṭhapetvā avaseso sabbo maṇiviseso. Veḷuriyo vaṃsavaṇṇamaṇi. Saṅkho sāmuddikasaṅkho. Silāti kāḷasilāpaṇḍusilādibhedā sabbāpi ratanasammatasilā. Pavāḷaṃ nāma vaṭṭumaṃ viddhamaṃ. Lohitaṅgaṃ rattamaṇi. Masāragallaṃ kabaramaṇi. Bhūmiādayo pākaṭāva. Tadassāti taṃ dhammatārūpaṃ assa yogino.

Taruṇapallavavaṇṇanti ambādīnaṃ taruṇapallavena samānavaṇṇaṃ. Sabhāgarūpasantatinti vaṇṇādinā samānabhāgaṃ rūpasantānaṃ. Anuppabandhāpayamānanti hetuphalaparamparāya sambandhanavasena pavattanti.

Soti yogī. Tanti asokarukkhapaṇṇaṃ. Pariggahetvāti ñāṇena paricchijja gahetvā. Iminā nayenāti iminā asokapaṇṇe vuttena nayena. Sabbampi ayalohādibhedaṃ dhammatārūpaṃ. Tampi hi sītakāle sītalaṃ, uṇhakāle sūriyasantāpena uṇhataraṃ hoti. Tattha sītabhāvena pavattaṃ rūpaṃ uṇhaṃ uṇhabhāvena pavattaṃ rūpaṃ sītaṃ na pāpuṇāti. Tattha tattheva taṭataṭāyantaṃ bhijjatītiādinā yojetabbaṃ.

Arūpasattakasammasanakathāvaṇṇanā

717. Kalāpatoti arūpadhammakalāpato.

Yasmā tattha phassapañcamakā dhammā sabbacittuppādasādhāraṇā supākaṭā, suviññeyyā ca, tasmā tesaṃ vasena dassento ‘‘kalāpatoti phassapañcamakā dhammā’’ti āha. Ye ime sammasane uppannā phassapañcamakā dhammā, sabbe te vinaṭṭhāti sambandho.

Pavattaṃ cittanti sattasu ṭhānesu sammasanavasena pavattaṃ cittaṃ. Sammasantoti ekajjhaṃ gahetvā sammasanto. Taṃ yuttataranti taṃ ariyavaṃsakathāyaṃ vuttaṃ yuttataraṃ āsannabhāvena vibhūtataraṃ rūpasattake sammasanaṃ saha gahetvā sammasanassa vuttattā. Apica rūpasattake sammasanassa rūpadhammesu sātisayaṃ ghanavinibbhogaṃ katvā pavattattā tabbisayaṃ arūpasammasanaṃ sātisayaṃ aniccādilakkhaṇappaṭivedhāya sampavattatīti taṃ yuttataraṃ, na pana apubbakesādisammasanaṃ katvā tabbisayaṃ pavattitaṃ. Tathā sati kammaṭṭhānaṃ navaṃ navaṃ eva siyā, pubbe gahitaṃ sammasanavisayaṃ chaḍḍetvā aññassa sammasanavisayassa gaṇhanato. Sesānipīti yamakato sammasanādīnipi. Tenevāti ariyavaṃsakathānayeneva.

718. Tampi cittanti ādānanikkhepato sammasanavasena pavattacittuppādampi. Cittasīsena hi niddeso. Esa nayo sabbattha. Yamakato sammasati nāma nāmarūpadhamme ārabbha yugaḷavasena sammasanassa pavattanato. Ayañhi pubbe rūpasattakavasena sammasitvā ṭhitopi idāni ādānanikkhepādivasena sammasitvāva taṃ sammasati. Khaṇikato sammasanādīsupi eseva nayo.

719. Etampīti etaṃ catutthasammasanacittampi. Paṭhamacittanti ādānanikkhepādivasena rūpaṃ sammasitacittaṃ, yaṃ rūpapariggāhakacittanti adhippetaṃ. Sammasitasammasitacittasammasanena tesaṃ khaṇikabhāvassa vibhāvanato idaṃ sammasanaṃ ‘‘khaṇikato sammasana’’nti vuttaṃ.

720. Idameva ca sammasanaṃ diguṇitaṃ anekasammasanapaṭipāṭisambhavato ‘‘paṭipāṭito sammasana’’nti vuttaṃ. Vaṭṭeyyāti sambhaveyya. Tathā sati paṭipāṭisammasanapasutā eva bhāvanā siyā, na mūlakammaṭṭhānupakārī, na cāyaṃ samāpatticāro. Yasmā ca tattakena rūpadhammesu, arūpadhammesu ca aniccādilakkhaṇāni suṭṭhu vibhūtāni honti, tasmā vuttaṃ ‘‘yāva dasamacittasammasanā…pe… ṭhapetabba’’nti. Ṭhapetabbanti ca na ekādasamaṃ dvādasamena sammasitabbanti paṭipāṭito sammasanassa paricchedadassanaparaṃ, na tato sammasanato oramanadassanaparaṃ, tasmā punapi rūpaṃ pariggahetvā yāva dasamacittasammasanā bhāvanamanuyuñjateva. Vuttanti ariyavaṃsakathāyaṃ vuttaṃ.

721. Visuṃ sammasananayo nāma natthīti aniccādimanasikāravinimutto añño vipassanāmanasikāro natthi. Vipassanāya ca diṭṭhiādivikkhambhanā idha diṭṭhiugghāṭanādayoti adhippetā. Vipassanāya eva hi pavattivisesena diṭṭhiugghāṭanādayo ijjhantīti dassento ‘‘yaṃ paneta’’ntiādimāha. Tattha sattasaññāti sattā atthīti uppajjanakasaññā. Dubbalāya attadiṭṭhiyā sahagatasaññātipi vadanti. Sattasaññaṃ ugghāṭitacittenāti sattasaññāya vikkhambhanavasena pavattacittena diṭṭhi nuppajjati, saññāvipallāsahetuuppajjanakā cittadiṭṭhivipallāsā tadabhāvena hontīti. Māno nāma yo diṭṭhūpanissayo apāyagamanīyo, so diṭṭhiyā vikkhambhitāya vikkhambhito eva hoti, diṭṭhiyā samucchinnāya samucchijjanatoti āha ‘‘diṭṭhiugghāṭita…pe… māno nuppajjatī’’ti. Māno vikkhambhiyamāno taṇhāya pavattiṃ nivāreti, abhimatavisayesu eva taṇhāya pavattanatoti vuttaṃ ‘‘mānasamugghāṭita…pe… taṇhā nuppajjatī’’ti. Taṇhāti idha sukhumā nikanti adhippetāti āha ‘‘taṇhāya…pe… pariyādinnā nāma hotī’’ti.

Ayaṃ nayoti idāni vuccamāno sammasanavidhi.

Mama vipassanāti imassāpi attaniyasaññitāya vipassanāya sāmibhūto attā parāmasīyatīti diṭṭhigāhatāti tathā ‘‘gaṇhato hi diṭṭhisamugghāṭanaṃ nāma na hotī’’ti vuttaṃ. Kāmañcāyaṃ diṭṭhivisuddhikaṅkhāvitaraṇavisuddhisamadhigamena visuddhadiṭṭhiko, maggena pana asamugghāṭitattā anoḷārikāya ca diṭṭhiyā vasenevaṃ vuttaṃ.

Suṭṭhūti sammā. Manāpanti ca kiriyāvisesanaṃ, manavaḍḍhanākārenāti attho. Ubhayenāpi vipassanāvisayaṃ adhimānamāha. Tena vuttaṃ ‘‘mānasamugghāṭo nāma na hotī’’ti.

Vipassituṃ sakkomīti tattha samatthatāpadesena guṇavisesayogato vipassanāya assādetabbatā dassīyati, cittaṃ vipassituṃ sakkomi. Tasmā vipassanto eva kālaṃ vītināmessāmīti vipassanaṃ assādentassāti yojanā.

Yasmā diṭṭhisamugghāṭanaṃ nāmettha visesato anattānupassanāya hoti, tasmā taṃ dassentena ‘‘sace saṅkhārā’’tiādinā anattānupassanāvidhiṃ vatvā yasmā pana anattato anupassantena saṅkhārā aniccatopi dukkhatopi anupassitabbā eva tadupabrūhanato, tasmā ‘‘hutvā abhāvaṭṭhenā’’tiādi vuttaṃ.

Yasmā mānasamugghāṭanaṃ nāma aniccānupassanāya hoti. Khaṇe khaṇe bhijjanake saṅkhāre passantassa kuto mānassa avasaro. Aniccasaññā bhāvetabbā asmimānasamugghāṭāyāti hi vuttaṃ.

Yasmā nikantipariyādānaṃ nāma dukkhānupassanāya hoti. Na hi sabhāvato, dukkhavatthuto ca dukkhabhūte saṅkhāre passantassa tattha īsakampi abhirato hoti. Assādānupassino hi tattha taṇhā uppajjeyya. Sesaṃ anattalakkhaṇe vuttanayameva. Ayaṃ panettha saṅkhepattho – vuttanayena paṭipāṭito sammasanaṃ pasutassa yogino yadā anattānupassanā tikkhā sūrā visadā pavattati, itarā dvepi tadanugatikā, tadānena diṭṭhiugghāṭanaṃ kataṃ hoti. Attadiṭṭhimūlikā hi sabbā diṭṭhiyo. Anattānupassanā ca attadiṭṭhiyā ujupaṭipakkhā.

Yadā pana aniccānupassanā tikkhā sūrā visadā pavattati, itarā dvepi tadanugatikā, tadānena mānasamugghāṭanaṃ kataṃ hoti. Sati hi niccagāhe mānajappanā ‘‘idaṃ niccaṃ, idaṃ dhuva’’ntiādinā (ma. ni. 1.501) bakabrahmuno viya. Aniccānupassanā ca niccagāhassa ujupaṭipakkhā.

Yadā pana dukkhānupassanā tikkhā sūrā visadā pavattati, itarā dvepi tadanugatikā, tadānena nikantipariyādānaṃ kataṃ hoti. Sati hi sukhasaññāya taṇhāgāhova, dukkhānupassanā ca nikantiyā ujupaṭipakkhā. Evaṃ tissannaṃ anupassanānaṃ kiccavisesavasena diṭṭhiugghāṭanādīni honti. Tena vuttaṃ ‘‘iti ayaṃ vipassanā attano attano ṭhāneyeva tiṭṭhatī’’ti. Anupassanānaṃ yathārahaṃ sakakiccakaraṇañhi sakaṭṭhāneyeva ṭhānaṃ, tasmā visuṃ sammasananayo natthīti na vattabbanti adhippāyo.

722. Sabbākāratoti idha viya ekadesena avatvā sabbākārato sarūpato, kiccato ca anavasesato vattabbā. Idhevāti tīraṇapariññāyameva. Ekaccānaṃyevettha anupassanānaṃ paṭilābhoti āha ‘‘ekadesaṃ paṭivijjhanto’’ti, tā pana sayameva sarūpato dassessati. Tappaṭipakkhe dhammeti yā anupassanā idha sambhavanti, tāsaṃ paṭipakkhe dhamme niccasaññādike pajahati vikkhambheti.

Khayānupassananti saṅkhārānaṃ khaṇabhaṅgānupassanaṃ. Bhāventoti vaḍḍhento. Ghanasaññanti santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ. Khayānupassananti hutvā abhāvānupassananti vadanti. Yāya paññāya ghanavinibbhogaṃ katvā ‘‘aniccaṃ khayaṭṭhenā’’ti (paṭi. ma. 1.48) passati, sā khayānupassanā. Bhaṅgānupassanato paṭṭhāya tassā pāripūrīti ghanasaññāya pahānaṃ hoti, tato pubbe aparipuṇṇatāya taṃ na hoti. Evamaññatthāpīti paripuṇṇāparipuṇṇatā pahānatīraṇapariññāsu vipassanāpaññāya daṭṭhabbā. Paccakkhato, anvayato ca saṅkhārānaṃ bhaṅgaṃ disvā tattheva bhaṅgasaṅkhāte nirodhe adhimuttatā vayānupassanā, tāya āyūhanaṃ pajahati. Yadatthaṃ, yāya ca āyūhati, tasmiṃ pavatte taṇhāya cassa cittaṃ na namatīti. Tena vuttaṃ ‘‘vayānupassanaṃ bhāvento āyūhanaṃ pajahatī’’ti. Jātassa jarāmaraṇehi dvidhā pariṇāmadassanaṃ, rūpasattakādivasena vā pariggahitassa taṃtaṃparicchedato paraṃ aññabhāvadassanaṃ vipariṇāmānupassanā, tāya dhuvasaññaṃ thirabhāvagahaṇaṃ pajahati.

Animittānupassanādayo aniccānupassanādayo eva. Nimittanti santatiyaṃ, samūhe ca ekattasaññāya gayhamānaṃ kālantarāvaṭṭhāyibhāvena, niccabhāvena ca saṅkhārānaṃ sakiccaparicchedatāya saviggahaṃ viya upaṭṭhānamattaṃ. Paṇidhinti sukhapatthanaṃ, rāgādipaṇidhiṃ vā, atthato taṇhāvasena saṅkhāresu ninnataṃ. Abhinivesanti attābhinivesaṃ. Etesañhi nimittādīnaṃ paṭipakkhabhāvena aniccānupassanādayo animittādināmehi vuttāti aniccānupassanādīhi pahātabbā niccasaññādayo viya nimittaggāhādayova paṭipakkhāti daṭṭhabbā. Rūpādiārammaṇaṃ ñatvā tadārammaṇassa cittassa bhaṅgaṃ disvā saṅkhārā eva bhijjanti, saṅkhārānaṃ maraṇaṃ, na añño koci atthīti bhaṅgavasena suññataṃ gahetvā pavattā vipassanā adhipaññā ca sā dhammesu ca vipassanāti adhipaññādhammavipassanā, tāya niccasārādiādānavasena pavattaṃ abhinivesaṃ sataṇhaṃ diṭṭhiṃ pajahati. Yathābhūtañāṇadassanaṃ nāma sappaccayanāmarūpadassanaṃ. Tena ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20) evamādikaṃ, ‘‘issarato loko sambhavatī’’ti evamādikañca sammohābhinivesaṃ pajahati. Bhayatupaṭṭhānavasena uppannaṃ sabbabhavādīsu ādīnavadassanañāṇaṃ ādīnavānupassanā, tāya kassacipi ālayanissayaadassanato ālayābhinivesaṃ tathāpavattaṃ taṇhaṃ pajahati. Saṅkhārānaṃ muñcanassa upāyabhūtaṃ paṭisaṅkhāñāṇaṃ paṭisaṅkhānupassanā, tāya aniccādīsu appaṭisaṅkhātattā paṭisaṅkhānassa paṭipakkhabhūtaṃ avijjaṃ pajahati. Saṅkhārupekkhā, anulomañāṇañca vivaṭṭānupassanā. Tassā hi vasena tassa padumapalāse udakabindu viya sabbasaṅkhārehi cittaṃ patilīyati patikuṭati, tasmā tāya saṃyogābhinivesaṃ kāmasaṃyogādikilesappavattiṃ pajahati. Aniccānupassanādayo satta anupassanā heṭṭhā atthato vibhattāti, parato ca saṃvaṇṇīyantīti idha na vuttā.

Tāsūti aṭṭhārasasu mahāvipassanāsu. Imināti yoginā. Tasmāti aniccādilakkhaṇattayavasena saṅkhārānaṃ diṭṭhattā. Taṃdassanañhi aniccādianupassanāti. Paṭividdhāti paṭiladdhā. Yadaggena hi ñāṇena savisayo paṭividdho, tadaggena taṃ paṭiladdhaṃ nāma hoti. Byañjanameva nānaṃ yathā ‘‘rukkho pādapo tarū’’ti. Tāpi animittāpaṇihitasuññatānupassanā.

Sabbāpi vipassanā, tasmā ekadesena paṭividdhā hontīti adhippāyo. Kaṅkhāvitaraṇavisuddhiyā eva saṅgahitaṃ, tasmā taṃ pageva siddhanti attho. Tenāha ‘‘idampi dvayaṃ paṭividdhameva hotī’’ti. Sesesu nibbidānupassanādīsu dasasu. ‘‘Kiñci paṭividdhaṃ kiñci appaṭividdha’’nti iminā tesaṃ ekadesapaṭivedhamāha. Aniccānupassanāya hi siddhāya nirodhānupassanā, khayānupassanā, vayānupassanā, vipariṇāmānupassanā ca ekadesena siddhā nāma honti, dukkhānupassanāya siddhāya nibbidānupassanā, ādīnavānupassanā ca, anattānupassanāya siddhāya itarāti.

Udayabbayañāṇakathāvaṇṇanā

723. Parato paṭipadāñāṇadassanakathāyaṃ abbhādivigamena ākāsassa viya, paṅkamalavigamena udakassa viya, kāḷakāpagamena suvaṇṇassa viya saṃkilesavigamena ñāṇassa parisuddhīti āha ‘‘niccasaññādīnaṃ pahānena visuddhañāṇo’’ti. Anekākāravokārasaṅkhāresu lakkhaṇattayasallakkhaṇasammasanassa katattā vuttaṃ ‘‘sammasanañāṇassa pāraṃ gantvā’’ti. Tattha sammasanañāṇassāti nayavipassanāsaṅkhātassa kalāpasammasanañāṇassa. Tasseva hi thirabhāvāya itare sammasanavisesāti vadanti. Sammasanañāṇassāti vā kalāpasammasanādisammasanañāṇassa. Anupadadhammavipassanāya sadisā hi sā. Tāya hi diṭṭhiugghāṭanādi sambhavatīti. Vitthārato bhāvanāvidhānaṃ parato vattukāmo ‘‘saṅkhepato tāva ārabhatī’’ti āha. Saṅkhepato hi ārambho ādikammikassa sukaro. Tatrāti saṅkhepena ārambhe.

Kathanti kathetukamyatāpucchā. Yaṃ ‘‘paccuppannānaṃ…pe… udayabbayānupassane ñāṇa’’nti vuttaṃ, taṃ kathaṃ ñātabbanti ceti attho. Santatipaccuppanne, khaṇapaccuppanne vā dhamme udayabbayadassanābhiniveso kātabbo, na atītānāgateti vuttaṃ ‘‘paccuppannānaṃ dhammāna’’nti. Udayadassanañcettha yāvadeva vayadassanatthanti vayadassanassa padhānataṃ dassetuṃ ‘‘vipariṇāmānupassane paññā’’ti vatvā taṃ pana vayadassanaṃ udayadassanapubbakanti āha ‘‘udayabbayānupassane ñāṇa’’nti.

Jātanti nibbattaṃ paṭiladdhattabhāvaṃ. Ayaṃ hi jātasaddo khaṇattayasamaṅgitaṃ sandhāya vutto ‘‘ye dhammā jātā bhūtā’’tiādīsu (dha. sa. 1046) viya, na atītaṃ

‘‘Ye te jātā na te santi, ye na jātā tattheva te;

Laddhattabhāvā no bhaggā, teva santi sabhāvato’’ti. –

Ādīsu viya, nāpi jātatāmattaṃ ‘‘yaṃ taṃ jātaṃ bhūtaṃ saṅkhata’’ntiādīsu viya. Tenāha ‘‘jātaṃ rūpaṃ paccuppanna’’nti (dī. ni. 2.207; saṃ. ni. 5.379), paccuppannarūpaṃ nāma jātaṃ khaṇattayapariyāpannanti attho. Taṃ pana ādito duppariggahanti santatipaccuppannavasena vipassanābhiniveso kātabbo. Tassāti rūpassa. Paccayalakkhaṇapapañcaṃ anāmasitvā nibbattilakkhaṇaṃ udayoti nibbattanasaññitaṃ saṅkhatalakkhaṇaṃ udayo uppādo. Vipariṇāmalakkhaṇaṃ vayoti vipariṇāmasaññitaṃ saṅkhatalakkhaṇaṃ vayo vināso. Anupassanāñāṇanti yā udayassa, vayassa ca anupekkhanā, taṃ ñāṇaṃ. Kiñcāpi kalāpasammasanādīsu jātijarāmaraṇasīsena jātijarāmaraṇavanto dhammā vuttā, idha pana udayabbayañāṇaniddese ‘‘jāti paccuppannā, tassā nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo’’tiādinā (paṭi. ma. 1.49) vuccamāne jātijarāmaraṇānaṃ jātijarāmaraṇavantatā, nipphannatā ca anuññātā viya hotīti taṃ pariharituṃ paṭiccasamuppādaṅgesu bhavapariyosānāva desanā katā.

Soti yogī. Iminā pāḷinayenāti imāya ‘‘jātaṃ rūpaṃ paccuppanna’’ntiādinā dassitāya pāḷigatiyā. Jātinti na pasūtiṃ, na ca paṭhamābhinibbattimattaṃ, atha kho uppādaṃ nibbattivikāraṃ. Svāyaṃ vikāro yasmā saṅkhārānaṃ abhinavāvaṭṭhānajarā viya navabhāvāpagamoti āha ‘‘abhinavākāra’’nti. Samanupassatīti sambandho. Anuppannassa rāsi vā nicayo vā natthi yato āgaccheyya uppajjamānaṃ aladdhattabhāvassa sabbena sabbaṃ avijjamānattā. Tenāha ‘‘uppajjamāna…pe… natthī’’ti. Yathā anāgate addhani ime dhammā sabbena sabbaṃ natthi, evaṃ atītepi addhanīti dassento ‘‘nirujjhamānassāpī’’tiādiṃ vatvā avijjamānānaṃyeva rūpārūpadhammānaṃ hetupaccayasamavāye uppādo, uppajjitvā ca sabbaso abhāvūpagamoti imamatthaṃ samudāyagataṃ tadekadesabhūtāya upamāya vibhāvetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Tattha rāsitoti rāsibhāvena samussito puñjo rāsi. Yathā tathā piṇḍibhūto nicayo. Bhūmiyaṃ nidahitvā ṭhapitaṃ nidhānaṃ. Upavīṇeti etenāti upavīṇaṃ, vīṇāvādanaṃ.

724. Evaṃ saṅkhepato udayabbayamanasikāravidhiṃ dassetvā idāni vitthārato dassetuṃ ‘‘puna yānī’’tiādi vuttaṃ. Tattha avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhavirodhīhi uppādo atthibhāvavācakopi hotīti vuttovāyamattho. Tasmā purimabhavasiddhāya avijjāya sati imasmiṃ bhave rūpassa uppādo hotīti attho. Paccayasamudayaṭṭhenāti paccayassa uppannabhāvena, atthibhāvatoti attho. Avijjādīhi ca tīhi atītakālikāni tesaṃ sahakārīkāraṇabhūtāni upādānādīnipi gahitānevāti daṭṭhabbaṃ.

Pavattipaccayesu kabaḷīkārāhārassa balavatāya so eva gahito ‘‘āhārasamudayā’’ti. Tasmiṃ pana gahite pavattipaccayatāsāmaññena utucittānipi gahitāneva hontīti catusamuṭṭhānikarūpassa paccayato udayadassanaṃ vibhāvitamevāti daṭṭhabbaṃ. Avijjātaṇhupanissayasahiteneva kammunā rūpakāyassa nibbatti. Asati ca avijjupanissayāya bhavanikantiyā jātiyā asambhavo evāti. Yathā ca rūpassa avijjātaṇhupanissayatā, evaṃ vedanādīnampi daṭṭhabbā. Āhāro pana uppannassa rūpassa posako, kabaḷīkārāhārassa adhippetattā, kāmadhātādhiṭṭhānattā ca desanāya. Ukkaṃsaniddesena vā āhāraggahaṇaṃ. ‘‘Nibbattilakkhaṇa’’ntiādinā kālavasena udayadassanamāha. Tattha addhānavasena pageva udayaṃ passitvā ṭhito idha santativasena disvā anukkamena khaṇavasena passati. Pañca lakkhaṇānīti avijjā taṇhā kammaṃ āhāroti imesaṃ paccayānaṃ atthitāsaṅkhātalakkhaṇāni ceva rūpassa nibbattilakkhaṇañcāti imāni pañca lakkhaṇāni. Tesaṃ atthitā hi rūpassa udayo lakkhīyati etehīti lakkhaṇānīti vuccanti. Nibbatti pana saṅkhatalakkhaṇamevāti.

Avijjānirodhā rūpanirodhoti aggamaggañāṇena avijjāya anuppādanirodhato anāgatassa rūpassa anuppādanirodho hoti paccayābhāve abhāvato. Paccayanirodhaṭṭhenāti avijjāsaṅkhātassa anāgate uppajjanakarūpapaccayassa niruddhabhāvena. Taṇhānirodhā kammanirodhāti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāve. Rūpanirodhoti taṃsamuṭṭhānarūpassa abhāvo hoti. Sesaṃ heṭṭhā vuttanayānusārena veditabbaṃ. Vipariṇāmalakkhaṇanti bhaṅgakālavasena tesaṃ vayadassanaṃ. Tasmā taṃ addhāvasena pageva passitvā ṭhito idha santativasena disvā anukkamena khaṇavasena passati. Pañca lakkhaṇānīti idha avijjādīnaṃ catunnaṃ paccayānaṃ anuppādanirodho, rūpassa khaṇanirodho cāti imāni pañca lakkhaṇāni. Tesañhi anuppādanirodho, rūpassa accantanirodho lakkhīyati etehīti lakkhaṇānīti vuccanti.

Vipariṇāmo saṅkhatalakkhaṇameva. Esa nayo vedanākkhandhādīsu. Ayaṃ pana viseso – ‘‘phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93), ‘‘phassapaccayā vedanā, cakkhusamphassajā vedanā, saññā, cetanā’’ti, ca vacanato phasso vedanā (vibha. 231) saññā saṅkhārakkhandhānaṃ pavattipaccayo, taṃnirodhā ca tesaṃ nirodho, mahāpadāna (dī. ni. 2.60) mahānidānasuttesu, abhidhamme ca aññamaññapaccayavāre ‘‘nāmarūpapaccayā viññāṇa’’nti (kathā. 719) vacanato nāmarūpaṃ viññāṇassa pavattipaccayo, taṃnirodhā tassa nirodhoti vuttaṃ ‘‘phassasamudayā vedanāsamudayo’’tiādi.

Ettha ca keci tāva āhu ‘‘arūpakkhandhānaṃ udayabbayadassanaṃ addhāsantativaseneva, na khaṇavasenā’’ti. Tesaṃ matena khaṇato udayabbayadassanameva na siyā. Apare panāhu ‘‘paccayato udayabbayadassane atītādivibhāgaṃ anāmasitvā sabbasādhāraṇato avijjādipaccayā vedanāsambhavaṃ labbhamānataṃ passati, na uppādaṃ. Avijjādiabhāve ca tassā asambhavaṃ alabbhamānataṃ passati, na bhaṅgaṃ. Khaṇato udayabbayadassane paccuppannānaṃ uppādaṃ, bhaṅgañca passatī’’ti, taṃ yuttaṃ. Santativasena hi rūpārūpadhamme udayato, vayato ca manasi karontassa anukkamena bhāvanāya balappattakāle ñāṇassa tikkhavisadabhāvappattiyā khaṇato udayabbayā upaṭṭhahantīti. Ayañhi paṭhamaṃ paccayato udayabbayaṃ manasi karonto avijjādike paccayadhamme vissajjetvā udayabbayavante khandhe gahetvā tesaṃ paccayato udayabbayadassanamukhena khaṇatopi udayabbayaṃ manasi karoti.

Tassa yadā ñāṇaṃ tikkhaṃ visadaṃ hutvā pavattati, tadā rūpārūpadhammā khaṇe khaṇe uppajjantā, bhijjantā ca hutvā upaṭṭhahanti. Tena vuttaṃ ‘‘evampi rūpassa udayo’’tiādi. Tattha evampi rūpassa udayoti evaṃ vuttanayena avijjāsamudayāpi. Taṇhā…pe… kamma…pe… āhārasamudayāpi rūpassa sambhavo. Evampi rūpassa vayoti evaṃ vuttanayeneva avijjānirodhāpi taṇhā…pe… āhāranirodhāpi rūpassa vayo anuppādoti paccayato vitthārena manasikāraṃ karoti. Evampi rūpaṃ udetīti evaṃ vuttanayena nibbattilakkhaṇaṃ passantopi kammasamuṭṭhānarūpampi āhārautucittasamuṭṭhānarūpampi udeti uppajjati nippajjatīti. Evaṃ vuttanayeneva vipariṇāmalakkhaṇaṃ passanto kammasamuṭṭhānarūpampi āhārautucittasamuṭṭhānarūpampi veti nirujjhatīti khaṇato vitthārena manasikāraṃ karotīti yojanā.

725. Evaṃ manasi karoto na yāva udayabbayañāṇaṃ uppajjati, tāva udayabbayā suṭṭhu pākaṭā na hontīti katvā vuttaṃ ‘‘iti kirime dhammā…pe… paṭiventī’’ti, nayadassanavasena vā evaṃ vuttaṃ. Paṭhamañhi paccuppannadhammānaṃ udayabbayaṃ disvā atha atītānāgate nayaṃ neti. Dukkhādisaccappabhedā, anulomādipaṭiccasamuppādappabhedā, ekattādinayappabhedā, aniccatādilakkhaṇappabhedā ca saccapaṭiccasamuppādanayalakkhaṇappabhedā. Paṭiccasamuppādaggahaṇeneva cettha paṭiccasamuppannadhammānampi gahaṇaṃ, tesampi attano phalaṃ pati paṭicca samuppādabhāvato.

726. Yanti karaṇe paccattavacanaṃ, yena ñāṇenāti atthaṃ vadanti. Yanti vā kiriyāparāmasanaṃ. Khandhānaṃ samudayaṃ passati, khandhānaṃ nirodhaṃ passatīti ettha yadetaṃ dassananti attho. Yaṃ panāti etthāpi eseva nayo. Ettha ca yathā avijjādisamudayanirodhato khandhānaṃ samudayanirodhassa aññattā ‘‘avijjāsamudayā rūpasamudayo’’tiādivacanabhedo (paṭi. ma. 1.50) kato, na evaṃ nibbattivipariṇāmalakkhaṇehi khandhānaṃ udayabbayassa bhedo atthi abhinnādhikaraṇattāti ‘‘nibbattilakkhaṇavipariṇāmalakkhaṇāni passanto khandhānaṃ udayabbayaṃ passatī’’ti vacanabhedaṃ akatvā vuttaṃ. Uppattikkhaṇeyeva hīti hi-saddo hetuattho. Yasmā uppādakkhaṇeyeva nibbattilakkhaṇaṃ, bhaṅgakkhaṇeyeva ca vipariṇāmalakkhaṇaṃ, tasmā tāni passanto khaṇato khandhānaṃ udayabbaye passati nāmāti ‘‘yaṃ panā’’tiādinā vuttamevatthaṃ pākaṭataraṃ karoti.

727. Iccassevanti ettha iti-saddo hetuattho. Yasmā ‘‘avijjā samudayā’’tiādi paccayato khandhānaṃ udayabbayadassanaṃ, ‘‘nibbattilakkhaṇa’’ntiādi khaṇato, tasmāti attho. Assāti yogino. Evanti vuttappakāraparāmasanaṃ. Ye pana ‘‘iccassa paccayato’’ti paṭhanti, tesaṃ itīti vuttappakāraparāmasanaṃ. Janakāvabodhatoti khandhānaṃ janakassa avijjādipaccayassa avabujjhanato. Jātidukkhāvabodhatoti jātisaṅkhātassa dukkhassa avabujjhanato. Dukkhasaccaṃ pākaṭaṃ hoti ekadesadassanena pabbatasamuddādidassanakānaṃ viya. Maraṇadukkhāvabodhatoti etthāpi eseva nayo. ‘‘Paccayānuppādenā’’ti etena paccayānaṃ anuppādanirodho idha paccayanirodhoti dasseti. Paccayavatanti paccayato uppajjanakānaṃ. Yañcassa udayabbayadassananti yaṃ assa yogino paccayato, khaṇato ca udayabbayānaṃ dassanaṃ. Tattha asammoho, tappadhāno vā vitakkādidhammapuñjo maggo vāyaṃ lokikoti niyyānānulomato lokiko maggo evāyaṃ. Iti tasmā maggasaccaṃ pākaṭaṃ hoti sabhāvāvabodhato. Tenāha ‘‘tatra sammohavighātato’’ti, tadaṅgavasenāti attho. Atha vā yathāvutto sammādiṭṭhisaṅkhāto maggo ariyamaggassa upāyabhūto asammohasabhāvo attānampi pakāseti padīpo viyāti maggasaccaṃ pākaṭaṃ hoti. Svāyaṃ pākaṭabhāvo mohandhakāravidhamanenāti āha ‘‘tatra sammohavighātato’’ti.

728. ‘‘Avijjāpaccayā’’tiādiko anulomo paṭiccasamuppādo pavattiyā anulomanato. ‘‘Avijjāsamudayā’’tiādinā avijjādīsu santesūti ayamattho vuttoti āha ‘‘imasmiṃ sati idaṃ hotīti avabodhato’’ti. Pavattiyā vilomanato ‘‘avijjāyatveva asesavirāganirodhā’’tiādiko paṭilomo paṭiccasamuppādo. Te ca saṅkhatā paṭiccasamuppannā ‘‘jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna’’ntiādivacanato (saṃ. ni. 2.20). Paṭiccasamuppannassa ca pākaṭatā paccayākārapākaṭatāya eva ‘‘imassetaṃ phala’’nti avabodhato.

729. Purimapurimānaṃ nirodho uttaruttarānaṃ uppādānubandhoti ayamattho paccayato udayadassanena sijjhamāno ekattanayādhigamāya hoti. Yato ‘‘añño karoti, añño paṭisaṃvedayatī’’tiādi (saṃ. ni. 2.17) vohārasiddhiyā ucchedadiṭṭhiyā anokāsatā. Tenāha ‘‘hetuphalasambandhenā’’tiādi. Saṅkhārā khaṇe khaṇe uppajjantīti ayamattho khaṇato udayadassanena sijjhamāno nānattanayādhigamāya hoti. Yato paccayapaccayuppannānaṃ sabhāvabhedāvabodhato ‘‘so karoti, so paṭisaṃvedayatī’’tiādinayappavattāya sassatadiṭṭhiyā anokāsatā. Tenāha ‘‘khaṇato udayadassanenā’’tiādi. Paccayato udayabbayadassanena paccaye sati phalassa bhāvo, asati abhāvoti imassa atthassa siddhiyā atthitāmatteneva te dhammā kāraṇanti abyāpāranayo pākaṭo hoti. Yato attadiṭṭhiyā anokāsatā vasavattitāya alabbhaneyyato. Tena vuttaṃ ‘‘dhammāna’’ntiādi. Avasavattibhāvo parāyattatā, sā ca sappaccayatāya veditabbā. Paccayato udayadassanena tehi tehi paccayehi ime dhammā uppajjanti, uppajjamānā ca paccayānurūpameva uppajjantīti hetuphalassa hetuanurūpato siddhiyā akiriyadiṭṭhiyā anokāsatāvāti āha ‘‘paccayato panā’’tiādi. Sati kāraṇe kuto akiriyavādo. Karotīti hi kāraṇaṃ.

730. Paccayato udayaṃ passato paccaye sati sabhāve sati phalassa sambhavoti atthitāmattena upakārakatāti saṅkhatānaṃ nirīhatā, asati ca abhāvoti paccayādhīnavuttitā ca viññāyamānā attasuññataṃ vibhāvetīti āha ‘‘paccayato cassa…pe… tāvabodhato’’ti. Aniccalakkhaṇaṃ pākaṭaṃ hoti khaṇato udayabbayadassanena saṅkhārānaṃ udayabbayato paricchinnatāya viññāyamānattā. Tenāha ‘‘hutvā abhāvāvabodhato’’ti. Uppajjitvā nirujjhanañhi hutvā abhāvo. Pubbantāparantaviveko atītānāgatabhāvasuññatā. Na hi saṅkhārā khaṇattayato pubbe, pacchā ca vijjanti, tasmā pubbantāparantavivekāvabodhatoti ādiantavantatāpaṭivedhatoti attho. Dukkhalakkhaṇampi pākaṭaṃ hoti udayabbayadassanenāti sambandho. Uppajjitvā bhijjantā saṅkhārā uppādato uddhaṃ jarābhaṅgāvatthantaruppattiyā nirantaraṃ vibādhīyanteva. Sā ca nesaṃ vibādhiyamānatā sammā udayabbayadassanena vibhūtā hotīti āha ‘‘dukkha…pe… bodhato’’ti.

Sabhāvalakkhaṇampīti udayabbayadassanena na kevalaṃ aniccadukkhalakkhaṇameva, atha kho pathavīphassādīnaṃ kakkhaḷaphusanādisaññitaṃ sabhāvasaṅkhātaṃ lakkhaṇampi pākabhāvaviddhaṃ sabhāvāvacchinnaṃ pākaṭaṃ hoti. Tenāha ‘‘udayabbayaparicchinnāvabodhato’’ti. Sabhāvalakkhaṇeti sabhāvasaññite lakkhaṇe, taṃtaṃdhammānaṃ salakkhaṇe. Saṅkhatalakkhaṇassa tāvakālikattampīti uppādādisaṅkhatalakkhaṇassa uppādakkhaṇādiparittakālikatāpi khaṇantarānavaṭṭhānato tassa. Tenāha ‘‘udayakkhaṇe’’tiādi. Udayavayamattaggahaṇañcettha udayabbayadassanavaseneva imassa ñāṇassa pavattanato, na ṭhitikkhaṇassa abhāvā.

731. Na kevalañca niccanavā, atha kho parittakālaṭṭhāyino. Kathanti āha ‘‘sūriyuggamane’’tiādi. Tattha udake daṇḍena katalekhā udake daṇḍarāji. Ussāvabinduādayo pañca kiccāpi uttaruttari atiparittaṭṭhāyibhāvadassanatthaṃ nidassitā, tathāpi te dandhanirodhā eva nidassitā, tatopi lahutaranirodhattā saṅkhārānaṃ. Tathā hi gamanassādānaṃ devaputtānaṃ heṭṭhupariyāyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca bandhakhuradhārā sannipātatopi sīghataro rūpadhammānaṃ nirodho vutto, pageva arūpadhammānaṃ. Na kevalaṃ niccanavā, nāpi parittakālaṭṭhāyinova, atha kho asārā. Kathanti āha ‘‘māyā’’tiādi. Māyādayo hi maṇiādivasena dissamānā ataṃsabhāvatāya asārā. Tattha mantosadhabhāvitā indajālādikā māyā. Migataṇhikā marīci. Supinameva supinantaṃ. Maṇḍalākārena āvijjhiyamānaṃ alātameva alātacakkaṃ. Gandhabbadevaputtānaṃ kīḷanicchāvasena nagaraṃ viya ākāse upaṭṭhānamattaṃ gandhabbanagaraṃ.

Ettāvatāti yvāyaṃ ‘‘jātaṃ rūpaṃ paccuppanna’’ntiādipāḷinayānusārena (paṭi. ma. 1.49), ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādipāḷinayānusārena (ma. ni. 1.347, 361; 2.113; 3.86, 89; paṭi. ma. 1.48) vā yāva udayabbayapaṭivedhā bhāvanāvidhi āraddho, ettāvatā. Kalāpasammasanādikopi hi sabbo bhāvanāvidhi udayabbayañāṇuppādanasseva, na parisaparisarīrakarabandhoti. Vayadhammamevāti bhijjanasabhāvameva. Vayaṃ upeti attano dhammatāya. Yañhi upakkamena vinassatīti vuccati, tampi attano dhammatāya eva vinassati ahetukattā vināsassa. Upakkamahetu pana visadisuppādo hoti. Iminā ākārenāti ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) hi vuttaṃ, tasmā vayaṃ anālambitvāpi ‘‘vayadhammameva uppajjatī’’ti udayassa, ‘‘uppannañca idaṃ vayaṃ upetī’’ti vayassa ca iminā yathāvuttena paccakkhakaraṇākārena. Adhunā uppannaṃ, na tāva balappattanti āha ‘‘taruṇavipassanāñāṇa’’nti. Kalāpasammasanādivasena pavattaṃ sammasanaṃ na nippariyāyena vipassanāsamaññaṃ labhati, udayabbayānupassanādivasena pavattameva labhatīti āha ‘‘yassādhigamā āraddhavipassakoti saṅkhaṃ gacchatī’’ti.

Vipassanupakkilesakathāvaṇṇanā

732. Imāya udayabbayānupassanāsaṅkhātāya taruṇavipassanāya vasena, na āraddhavipassanānaṃ bhaṅgānupassanādisaṅkhātāya taruṇavipassanāya, nāpi nibbidānupassanādisaṅkhātāya balavavipassanāya vasenāti attho. Na hi tadā vipassanupakkilesā uppajjantīti. Āraddhavipassakassāti ca āraddhavipassakassevāti eva-kāro luttaniddiṭṭho. Tenāha ‘‘vipassanupakkilesā hī’’tiādi. Diṭṭhigāhādivatthubhāvena vipassanaṃ upakkilesantīti vipassanupakkilesā. ‘‘Ariyasāvakassā’’ti idaṃ ukkaṭṭhaniddesena vuttaṃ balavavipassanāpattassāpi anuppajjanato. Vippaṭipannakassāti sīlavipattiādivasena yathā tathā vippaṭipannakassa. Tassa pana paṭipattiyā garahitabbataṃ dassento ‘‘vippaṭipannakassā’’ti āha. Ca-saddo uparipadadvayepi yojetabbo. Nikkhittakammaṭṭhānassāti vipassanaṃ ārabhitvā antarā vosānaṃ āpannassa. Kusītapuggalassāti sīlasampannasseva kosajjena bhāvanaṃ ananuyuñjantassa. Atha vā vippaṭipannakassāti vipassanābhāvanāsaṅkhātāya sammāpaṭipattiyā abhāvena vigarahitapaṭipattikassa. Vipassanāpaṭipattiyeva hi sasambhārā pubbabhāge sammāpaṭipatti, tadaññā vippaṭipatti, sā ca tattha nikkhittadhurassa hoti. Nikkhittadhuratā ca kosajjenāti vuttaṃ ‘‘nikkhittakammaṭṭhānassa kusītapuggalassā’’ti. Yuttappayuttassāti yogena ñāṇena bhāvanamanuyuñjantassa. Sā pana yuttappayuttatā samathavasenāpi hotīti āha ‘‘āraddhavipassakassā’’ti. Uppajjantiyeva na nuppajjanti aññathā maggāmaggañāṇasseva asambhavato.

Obhāsādīsu ‘‘ariyadhammo’’ti pavattaṃ uddhaccaṃ vikkhepo dhammuddhaccaṃ, tena dhammuddhaccena vipassanāvīthito ukkamanena virūpaṃ gahitaṃ pavattitaṃ mānasaṃ dhammuddhaccaviggahitamānasaṃ. Obhāso dhammoti kāraṇūpacārenāha, īdisaṃ obhāsaṃ vissajjento mama ariyamaggoti attho. Obhāsaṃ āvajjati ‘‘nibbāna’’nti vā ‘‘maggo’’ti vā ‘‘phala’’nti vā. Nibbānanti gaṇhanto tattha pavattadhamme maggaphalabhāvena gaṇhāti, ñāṇādike pana maggaphalabhāveneva gaṇhāti. Tato vikkhepo uddhaccanti tato obhāsahetu yo vikkhepo, taṃ uddhaccanti attho. ‘‘Uddhaccena viggahitamānaso’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘aniccato’’tiādi vuttaṃ.

Tattha anicca…pe… nappajānāti ‘‘maggaṃ pattosmī’’ti saññāya aniccatādivasena manasikārasseva abhāvato. Ayañca attho –

‘‘Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti, sabbo so catūhi maggehi, etesaṃ vā aññatarena. Katamehi catūhi? Idhāvuso, bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti, tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato…pe… karoto saṃyojanāni pahīyanti anusayā byantīhonti.

‘‘Puna caparaṃ, āvuso, bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti…pe… samathavipassanaṃ yuganaddhaṃ bhāveti…pe….

‘‘Puna caparaṃ, āvuso, bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti, hoti so, āvuso, samayo yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati, tassa maggo sañjāyati…pe… anusayā byantīhontī’’ti (a. ni. 4.170) –

Iminā suttapadeneva veditabbo. Ettha hi catutthamaggavissajjane yathāvuttamaggaphalanibbānadhammā dhammo. Tattha uddhaccaṃ ‘‘adhigatamaggādikohamasmī’’ti amaggādīsu vikkhepo dhammuddhaccaṃ, tena upaddutaṃ viggahitamānasaṃ hoti. Nikanti obhāsādīsu apekkhā sukhumarūpā taṇhā, sā vipassanābhiratiākārena upaṭṭhahantī adhimānikena ‘‘dhammo’’ti gayhatīti āha ‘‘nikanti ‘dhammo’ti nikantiṃ āvajjatī’’ti.

733. Vipassanobhāsoti vipassanācittasamuṭṭhitaṃ, sasantatipatitaṃ utusamuṭṭhānañca bhāsuraṃ rūpaṃ. Tattha vipassanācittasamuṭṭhitaṃ yogino sarīraṭṭhameva pabhassaraṃ hutvā tiṭṭhati, itaraṃ sarīraṃ muñcitvā ñāṇānubhāvānurūpaṃ samantato pattharati, taṃ tasseva paññāyati, tena phuṭṭhokāse rūpagatampi passati, passanto ca cakkhuviññāṇena passati, udāhu manoviññāṇenāti vīmaṃsitabbanti vadanti. Dibbacakkhulābhino viya taṃ manoviññāṇaviññeyyamevāti vuttaṃ viya dissatīti. Vipassanāvīthi nāma paṭipāṭiyā pavattamānā vipassanāva. Ukkantā nāma hoti yoginā ‘‘maggappattomhī’’ti adhimānena vissaṭṭhattā, tassa vā yogino vipassanā tato eva vīthi ukkantā nāma hoti. Mūlakammaṭṭhānanti vipassanamevāha.

Vemattatāyāti appavipulatāvasena visadisatāya. Assāti obhāsassa. Dvīhi kuṭṭehi paricchinnaṃ gehaṃ dvikuṭṭagehaṃ. Tassa kira abbhantarepi ekā bhitti hoti bahipi, ubhinnaṃ antare anupariyāyapathaṃ hoti, sāyanhe tattha santharitāni pañcavaṇṇāni kusumāni, visadañāṇassa obhāsena pharitaṭṭhāne rūpagatañca dibbacakkhuno viya paññāyanti. Tena vuttaṃ ‘‘bhante mayha’’ntiādi.

Evaṃ obhāsassa vemattatāya vatthuṃ dassetvā cirakālavippalambane vatthuṃ dassetuṃ ‘‘ayaṃ panā’’tiādi vuttaṃ. Tattha ayaṃ pana vipassanupakkilesoti vakkhamānappakāraṃ sandhāyāha, na sabbaṃ. Soti so samathavipassanālābhī adhimāniko.

Divāsaneti divāṭṭhāne nisīditabbaāsane. Paṭhamaṃ ‘‘pañhaṃ pucchissāmī’’ti cintitattā vuttaṃ ‘‘pañhaṃ, bhante, pucchituṃ āgatomhī’’ti.

Pacchā upāyena puthujjanabhāvaṃ viññāpetvā kammaṭṭhāne niyojessāmīti cintitattā vuttaṃ ‘‘avassayo bhavissāmiccevāhaṃ āgato’’ti, tassa ca padhānattā sāvadhāraṇaṃ katvā vuttaṃ. Ayaṃ dhammoti ayaṃ ariyamaggānugato paṭisambhidādhammoti therassa ajjhāsayavasena vadati. Samādhinti abhiññāsamādhiṃ. Añcitakaṇṇoti niccalaṭṭhapitakaṇṇapuṭo. Palāyituṃ āraddho bhayena. Tenāha ‘‘thero kira dosacarito’’ti. Dosacaritassa hi sūrassāpi sahasā bhayaṃ uppajjati. Tenassa khīṇāsavatthero ajjhāsayaṃ ñatvā ‘‘iminā upāyena puthujjanabhāvaṃ jānāpessāmī’’ti hatthinimmāpanādimakāsi. Dosacaritattā hi thero khippaṃ paṭivijjhi. Khippavirāgī hi dosacarito.

734. Tassāti udayabbayañāṇaṃ matthakaṃ pāpentassa yogino. ‘‘Evampi rūpaṃ udeti, evampi rūpaṃ vetī’’tiādinā udayabbayānupassanamevettha tulanaṃ, tīraṇañca veditabbaṃ. Yathā devānamindena khittaṃ vajiraṃ amoghaṃ, appaṭihatañca hoti, evamidampi ñāṇaṃ nipuṇaṃ udayabbayadassaneti vuttaṃ ‘‘vissaṭṭhaindavajiramivā’’tiādi. Tattha tikhiṇanti akuṇṭhaṃ. Sūranti tejavantaṃ. Ativisadanti nisitabhāvena ativiya paṭutaraṃ ñāṇaṃ uppajjati. Tathā hinena yogī ‘‘maggappattosmī’’ti maññati.

Vipassanāpītīti vipassanācittasampayuttā pīti. Khuddakādayo pītiyo heṭṭhā vaṇṇitā eva. Yasmā udayabbayānupassanāya vīthipaṭipannāya anukkamena pañca pītiyo uppajjanti, tasmā vuttaṃ ‘‘ayaṃ pañca…pe… uppajjatī’’ti. Matthakappattena pana udayabbayañāṇena saddhiṃ pharaṇāpītiyeva hoti. Upacārappanākkhaṇato aññadāpi hi pharaṇāpīti hotiyeva. Tenāha ‘‘sakalasarīraṃ pūrayamānā uppajjatī’’ti.

Passaddhiādīni cha yugaḷakāni aññamaññāviyoginīti passaddhiyā uppannāya itarāpi uppannā eva hontīti kiccadassanamukhena tā sabbāpi dassento ‘‘kāyacittānaṃ neva daratho, na gārava’’ntiādimāha. Tattha kāyaggahaṇena rūpakāyassapi gahaṇaṃ veditabbaṃ, na vedanādikkhandhattayasseva. Kāyappassaddhiādayo hi rūpakāyassāpi darathādinimmaddikāti. Kāyacittāni passaddhāni…pe… ujukāniyeva honti tesaṃ apassaddhādibhāvassa hetubhūtānaṃ uddhaccādithinamiddhādidiṭṭhimānādisesanīvaraṇādiassaddhiyādimāyāsātheyyādisaṃkilesadhammānaṃ vidhamanavasena tadā vipassanācittuppādassa pavattanato. Tasmiṃ samayeti tasmiṃ udayabbayañāṇuppattisamaye. Manussānaṃ ayanti mānusī, manussayoggā kāmasukharati, tādisehi manussavisesehi anubhavitabbatānativattanato dibbā ratipi saṅgahitā, mānusīsadisatāya kāmasukhabhāvena dibbā ratipi vā, tassā atikkantatāya na mānusīti amānusī.

Suññāgāranti yaṃ kiñci vivittaṃ senāsanaṃ, vipassanaṃ eva vā. Sāpi hi niccabhāvādisuññatāya, yogino sukhasannissayatāya ca ‘‘suññāgāra’’nti vattabbataṃ labhati. Cittassa anupassanakarānaṃ kilesānaṃ vigamena santacittassa. Saṃsāre bhayassa ikkhanena bhikkhuno. Sammā ñāyena rūpārūpadhammānaṃ udayabbayānupassanādivasena vipassato. Sammasato anāraddhavipassanānaṃ manussānaṃ avisayatāya amānusī. Vipassanāpītisukhasaññitā rati hotīti ayamettha gāthāya saṅkhepattho. Dutiyagāthā pana udayabbayañāṇameva sandhāya vuttā. Tattha yato yatoti rūpato vā arūpato vā.

Vipassanāsukhanti vipassanācittasampayuttaṃ cetasikasukhaṃ. Yasmā taṃsamuṭṭhitehi atipaṇītarūpehi sabbo kāyo pariphuṭo, paribrūhito ca hoti. Tasmā vuttaṃ ‘‘sakalasarīraṃ abhisandayamāna’’nti.

Adhimokkhoti saddhā, na yevāpanakādhimokkhoti adhippāyo. Sā cettha na kammaphalaṃ, ratanattayaṃ vā saddahanavasena pavattā, atha kho kilesakālussiyāpagamena sampayuttānaṃ ativiya pasannabhāvahetubhūtā. Tenāha ‘‘vipassanāsampayuttā…pe… saddhā uppajjatī’’ti.

Purimuppannabhāvanābalasaṃsiddhaṃ samappavattaṃ vīriyaṃ sampayuttadhammānaṃ saṃkilesapakkhato kosajjato paggaṇhanato paggaho. Tenāha ‘‘paggahoti vīriya’’ntiādi.

Supaṭṭhitāti sabhāvasallakkhaṇena ārammaṇe suṭṭhu upaṭṭhitā. Supatiṭṭhitāti paṭipakkhavigamena tena acalanīyatāya suṭṭhu patiṭṭhitā. Tato eva nikhātā viya acalā. Acalabhāveneva pabbatarājasadisāti tīhipi padehi supatiṭṭhitameva dasseti. Soti yogāvacaro. Yaṃ yaṃ ṭhānanti yaṃ yaṃ attano upatiṭṭhānaṭṭhānaṃ rūpaṃ vā arūpaṃ vā. Okkhanditvāti anupavisitvā. Pakkhinditvāti tasseva vevacanaṃ. Dibbacakkhuno paribhaṇḍabhūtassa yathākammūpagañāṇassa upaṭṭhahante paralokasaññite satte sandhāyāha ‘‘dibbacakkhuno paraloko viyā’’ti na dibbacakkhuno paralokavisayattā. Vaṇṇāyatanavisayañhi tanti. Assa sati upaṭṭhāti khāyati, upatiṭṭhatīti vā attho. Yadaggena hi sati ārammaṇaṃ okkhanditvā upatiṭṭhati, tadaggena ārammaṇampissa okkhanditvā upatiṭṭhatīti vuccati.

Vicinitavisayattā saṅkhārānaṃ vicinane majjhattabhāvena ṭhitā vipassanupekkhā. Sā pana atthato tathāpavattā tatramajjhattupekkhāva. Manodvārāvajjanacittasampayuttā cetanā āvajjane ajjhupekkhanavasena pavattiyā ‘‘āvajjanupekkhā’’ti vuttā. Udayabbayānaṃ suṭṭhutaraṃ upaṭṭhānato tadanupassanāyaṃ majjhattabhūtā idha vipassanupekkhā nāma. Te pana udayabbayā sabbasaṅkhārānanti āha ‘‘sabbasaṅkhāresu majjhattabhūtā’’ti. Āvajjanāya indavajiratattanārācasadisatā, sūratikkhabhāvo ca sabbaññutaññāṇapurecarā viya tadanucarañāṇassa tathābhāvena daṭṭhabbā.

Vipassanānikantīti vipassanāya nikāmanā apekkhā. Obhāsādayo vipassanāya vijambhanabhūtā tassā alaṅkāro viya hontīti āha ‘‘obhāsādipaṭimaṇḍitāyā’’ti. Ālayanti apekkhaṃ. Sukhumā, santākārāti sukhumākārā, santākārā ca, sā cassā sukhumasantākāratā bhāvanāya sātisayappavattiyā, yato kilesabhāvopissā duviññeyyo hoti. Tenāha ‘‘yā nikanti kilesoti…pe… hotī’’ti.

Etesupīti yathādassitesu ñāṇādīsupi. ‘‘Aññatarasmiṃ uppanne’’ti idaṃ uppanne aññatarasmiṃ ‘‘maggappattomhī’’tiādiggahaṇadassanatthaṃ vuttaṃ, na aññataraññatarasseva uppajjanato. Na vāpi hi upakkilesā ekakkhaṇepi uppajjanti, paccavekkhaṇā pana visuṃ visuṃ hoti. ‘‘Na vata me ito pubbe evarūpā nikanti uppannapubbā’’ti idaṃ dhammasabhāvadassanavasena vuttaṃ, na pana tadā yogino tathācittappavattivasena. Na hi so tadā taṃ ‘‘nikantī’’ti jānāti, tathā sati tabbisayassa ‘‘maggappattomhī’’tiādiggahaṇassa asambhavo eva. Tasmā evamassa siyā ‘‘na vata me evarūpā bhāvanābhirati uppannapubbā, addhā maggappattomhī’’ti.

735. Upakkilesavatthutāyāti nippariyāyato diṭṭhimānataṇhā idha upakkilesā tesaṃ vatthutāya uppattiṭṭhānatāya. Na sabhāvatoti āha ‘‘na akusalattā’’ti. Yathā pana obhāsādayo, evaṃ nikantipi diṭṭhigāhādīnaṃ ṭhānaṃ hotīti vuttaṃ ‘‘upakkilesavatthu cā’’ti. Vatthuvasenevāti gāhe anāmasitvā gāhānaṃ vatthutāvaseneva. Attavādī hi ‘‘ahaṃbuddhinibandhano’’ti parikappito attā obhāsassa sāmibhūto ‘‘mamā’’ti sāmivacanassa visayabhāvena gahitoti āha ‘‘mama obhāso uppannoti gaṇhato hi diṭṭhigāho’’ti. Obhāsassa manāpaggahaṇamukhena tena attānaṃ seyyādito dahatīti vuttaṃ ‘‘manāpo vata obhāso uppannoti gaṇhato mānagāho’’ti. Assādayatoti sampiyāyato. Tesanti diṭṭhigāhādisaññitānaṃ upakkilesānaṃ vasena. Obhāsādīsūti obhāsādinimittaṃ. Kampanaṃ yathāraddhavipassanāya aṭṭhatvā vikkhepāpatti, sā ca obhāsādīsu taṇhādigāhoti dassento ‘‘obhāsādīsu kampati…pe… samanupassatī’’ti āha.

Obhāsanimittaṃ cittaṃ vikampatīti sambandho. Obhāse vā visayabhūte upakkilesehi cittaṃ vikampatīti yojanā. Tenāha ‘‘yehi cittaṃ pavedhatī’’ti. Sesesupi eseva nayo. Upaṭṭhāneti satiyaṃ. Upekkhāya cāti vipassanupekkhāya ca.

Maggāmaggavavatthānakathāvaṇṇanā

736. Kusalo panātiādīsu kammaṭṭhānakosallayogena kusalo. Paripakkañāṇatāya paṇḍito. Āgamabyattiyā byatto. Upakkilesatabbisodhanesu ādīnavānisaṃsāvabodhayogato buddhisampanno. Ayaṃ kho soti yo so ācariyena kammaṭṭhānadānakāle udayabbayañāṇuppattisamaye uppajjatīti vutto, ayaṃ kho so obhāso uppannoti upakkilesavatthubhāvavavatthānaṃ dassetvā idānissa vipassanāya visayabhāvūpanayanavidhiṃ dassento ‘‘so kho panā’’tiādimāha. Tattha paṭhamanaye aniccalakkhaṇavibhāvanameva dassitaṃ, tasmiṃ siddhe itarampi lakkhaṇadvayaṃ siddhameva hoti. Dutiyanaye pana obhāsādike nissāya uppajjanakadiṭṭhigāhādīnaṃ ugghāṭanasamugghāṭanapariyādānavasena manasikāravidhiṃ dassetuṃ ‘‘sace obhāso attā bhaveyyā’’tiādi vuttaṃ. Arūpasattake ‘‘sace saṅkhārā attā bhaveyyu’’ntiādi (visuddhi. 2.721) sabbasaṅkhārasaṅgaṇhanavasena sāmaññato vuttaṃ, idha obhāsādivasena saṅkhāre vibhajja vuttaṃ. Seso manasikāravidhi tattha vuttanayovāti āha ‘‘sabbaṃ arūpasattake vuttanayena vitthāretabba’’nti.

Obhāsaṃ ‘‘netaṃ mamā’’ti samanupassanto taṇhāgāhato cittaṃ visodheti, ‘‘nesohamasmī’’ti samanupassanto mānagāhato, ‘‘na meso attā’’ti samanupassanto diṭṭhigāhato. Tenāha ‘‘obhāsaṃ netaṃ mamā’’tiādi. Esa nayo ñāṇādīsupi.

Imāni dasa ṭhānānīti imāni yathāvuttāni obhāsādīni dasa upakkilesakāraṇāni. Paññā yassa pariccitāti yassa yogino paññā obhāsādīsu aniccatādiggahaṇavasena paricitavatī pariggahetvā upaparikkhitvā ṭhitā. Dhammuddhaccassa samaggabhāvajānanena dhammuddhaccakusalo hoti.

Vīthipaṭipannanti udayabbayānupassanāvasena vipassanāvīthipaṭipannaṃ.

Diṭṭhivisuddhiyanti diṭṭhivisuddhiyaṃ adhigatāyaṃ, diṭṭhivisuddhiñāṇena vā diṭṭhiyā visodhane dukkhasaccassa vavatthānaṃ kataṃ hoti dukkhasaccapariyāpannassa nāmarūpassa vavatthānato. Nāmarūpassa paccayā nāmarūpasamudayapakkhiyāti āha ‘‘kaṅkhā…pe… samudayasaccassa vavatthānaṃ kata’’nti. Abhidhammanayena hi sabbakilesā, kammañca samudayasaccaṃ. Imissanti imāyaṃ. Sammāti aviparītaṃ. Maggassāti ariyamaggassa upāyabhūtamaggassa.

Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā niṭṭhitā.

Iti vīsatimaparicchedavaṇṇanā.

21. Paṭipadāñāṇadassanavisuddhiniddesavaṇṇanā

Upakkilesavimuttaudayabbayañāṇakathāvaṇṇanā

737. Vipassanācārassa matthakappattiyā saṅkhārupekkhāñāṇaṃ sikhāppattā vipassanā. Sikhāppatti panassa udayabbayañāṇādīnaṃ attaṭṭhamānaṃvasena jātāti āha ‘‘aṭṭhannaṃ pana ñāṇānaṃ vasena sikhāppattā vipassanā’’ti. Oḷārikoḷārikassa saccapaṭicchādakamohatamassa vigamanena saccappaṭivedhānukūlattā ‘‘saccānulomikañāṇa’’nti anulomañāṇamāha. Tāni pana ñāṇāni sarūpato dassetuṃ ‘‘aṭṭhannanti cā’’tiādi āraddhaṃ. Tattha udayabbayadassanena saṅkhārānaṃ aniccalakkhaṇaṃ, tadanusārena itaralakkhaṇāni ca vibhāventīyeva udayabbayānupassanā pavattatīti katvā ‘‘vīthipaṭipannavipassanāsaṅkhātaṃ udayabbayānupassanāñāṇa’’nti vuttanti keci. Tayidaṃ tassa sabbaso tīraṇapariññābhāvameva maññamānehi vuttaṃ. Kiñcāpi hi udayabbayañāṇaṃ tīraṇapariññantogadhameva, udayabbayādīnaṃ pana jānanaṭṭhena, paccakkhato dassanaṭṭhena ca ñāṇadassanāni, udayabbayañāṇādīni. Tāniyeva paṭipakkhato visuddhattā ñāṇadassanavisuddhi, sā eva ariyamaggo paṭipajjati etāyāti paṭipadā cāti paṭipadāñāṇadassanavisuddhīti vuttaṃ. Taṃ pana uppannamattaṃ appaguṇaṃ sandhāya vuttaṃ. Paguṇañhi niccasaññādipahānasiddhiyā pahānapariññāya adhiṭṭhānabhūtaṃ. Yato tadavigamena aṭṭhārasasu mahāvipassanāsu ekaccā adhigatā eva honti. Na hi udayabbayānaṃ paccakkhato paṭivedhena vinā sāmaññākārānaṃ tīraṇamattena sātisayaṃ paṭipakkhapahānaṃ sambhavati. Asati ca paṭipakkhapahāne kuto ñāṇādīnaṃ vajiramiva avihatavegatā, tikhiṇavisadāditā vā. Tasmā paguṇabhāvappattaṃ udayabbayañāṇaṃ pahānapariññāpakkhiyameva daṭṭhabbaṃ. Sabbasaṅkhārānaṃ bhaṅgasseva anupassanā bhaṅgānupassanā, tadeva ñāṇaṃ bhaṅgānupassanāñāṇaṃ. Yathābhūtadassāvī bhāyati etasmāti bhayaṃ, tebhūmakadhammā, tesu bhayato upaṭṭhitesu bhāyitabbākāragāhiñāṇaṃ bhayatupaṭṭhānañāṇaṃ. Muñcituṃ icchatīti muñcitukamyaṃ, cittaṃ, puggalo vā, tassa bhāvo muñcitukamyatā, tadeva ñāṇaṃ muñcitukamyatāñāṇaṃ. Puna paṭisaṅkhānākārena pavattaṃ ñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ. Nirapekkhatāya saṅkhārānaṃ upekkhanavasena pavattañāṇaṃ saṅkhārupekkhāñāṇaṃ. Tasmāti yasmā upakkilesavimuttaṃ udayabbayañāṇādinavavidhañāṇaṃ paṭipadāñāṇadassanavisuddhi, tasmā.

738. ‘‘Upakkilesavimutta’’nti visesanena vibhāvitamatthaṃ anavabujjhanto codako ‘‘puna udayabbayañāṇe yogo kimatthiyo’’ti pucchati. Tattha kimatthiyoti kiṃ payojano niratthako, pageva nibbattitattā pakkassa pacanaṃ viyāti adhippāyo. Atha vā lakkhaṇasallakkhaṇādihetupaṭipāṭiggahaṇavasena tamatthaṃ ñāpetukāmo ācariyova kathetukamyatāvasena ‘‘kimatthiyo’’ti pucchati. Lakkhaṇasallakkhaṇatthoti aniccādilakkhaṇānaṃ sammadeva upadhāraṇattho. Tattha kāraṇaṃ dassento ‘‘udayabbayañāṇaṃ hī’’tiādimāha. Nanu ca udayabbayañāṇaṃ nāma saṅkhārānaṃ udayabbayameva passati, na aniccādilakkhaṇattayaṃ, tena kathaṃ aniccatādilakkhaṇattayasallakkhaṇaṃ hotīti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘udayabbayañāṇaṃ lakkhaṇattayavisayaṃ hotī’’ti. Udayabbaye pana paṭividdhe aniccalakkhaṇaṃ pākaṭaṃ hutvā upaṭṭhāti. Tato ‘‘yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15; 45, 77; 4.1, 4; paṭi. ma. 2.10) itaralakkhaṇampi. Atha vā udayabbayaggahaṇena hutvā abhāvākāro, abhiṇhasampaṭipīḷanākāro, avasavattanākāro ca vibhūtataro hotīti kāraṇabhāvena udayabbayañāṇe yogassa lakkhaṇattayasallakkhaṇatthatā veditabbā, na sammukheneva. Heṭṭhāti maggāmaggañāṇadassanavisuddhito heṭṭhā. Tañhi obhāsādiuppattihetutāya tikkhaṃ visadaṃ hutvā pavattampi diṭṭhiādīhi upakkiliṭṭhattā kuṇṭhaṃ avisadameva jātaṃ. Tenāha ‘‘dasahi…pe… nāsakkhī’’ti.

739. Amanasikārāti hetumhi nissakkavacanaṃ. ‘‘Kissa amanasikārā’’ti hi idaṃ ‘‘kena paṭicchannattā’’ti pucchitassa paṭicchādakassa hetupucchā. Santatiyā hissa paṭicchannattā aniccalakkhaṇaṃ na upaṭṭhāti, sā ca santati udayabbayāmanasikārena paṭicchādikā jātā. Iriyāpathehi paṭicchannattā dukkhalakkhaṇaṃ na upaṭṭhāti, te ca iriyāpathā abhiṇhasampaṭipīḷanāmanasikārena paṭicchādakā jātā. Ghanena paṭicchannattā anattalakkhaṇaṃ na upaṭṭhāti, te ca ghanā nānādhātuvinibbhogāmanasikārena paṭicchādakā jātāti. Udayabbayaṃ passato na udayāvatthā vayāvatthaṃ pāpuṇāti, vayāvatthā vā udayāvatthaṃ. Aññova udayakkhaṇo, aññova vayakkhaṇoti ekopi dhammo khaṇavasena bhedato upaṭṭhāti, pageva atītādikoti āha ‘‘udayabbayaṃ pana…pe… upaṭṭhātī’’ti. Tattha santatiyā vikopitāyāti pubbāpariyena pavattamānānaṃ dhammānaṃ aññoññabhāvasallakkhaṇena santatiyā ugghāṭitāya. Na hi sammadeva udayabbayaṃ sallakkhentassa dhammā sambandhabhāvena upaṭṭhahanti, atha kho ayosalākā viya asambandhabhāvenāti suṭṭhutaraṃ aniccalakkhaṇaṃ pākaṭaṃ hoti.

Abhiṇhasampaṭipīḷanaṃ manasi katvāti yathāpariggahitaudayabbayavasena saṅkhārānaṃ nirantaraṃ paṭipīḷiyamānataṃ vibādhiyamānataṃ manasi karitvā. Iriyāpathe ugghāṭiteti iriyāpathe labbhamānadukkhapaṭicchādakabhāve ugghāṭite. Ekasmiñhi iriyāpathe uppannassa dukkhassa vinodakaṃ iriyāpathantaraṃ tassa paṭicchādakaṃ viya hoti, evaṃ sesāpīti iriyāpathānaṃ taṃtaṃdukkhapaṭicchādakabhāve yāthāvato ñāte tesaṃ dukkhapaṭicchādakabhāvo ugghāṭito nāma hoti saṅkhārānaṃ nirantaraṃ dukkhābhitunnatāya pākaṭabhāvato. Tenāha ‘‘dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhātī’’ti. Nānādhātuyoti nānāvidhā pathavīādidhātuyo nānāvidhe sabhāvadhamme. Vinibbhujitvāti ‘‘aññā pathavīdhātu, aññā āpodhātū’’tiādinā, ‘‘añño phasso, aññā vedanā’’tiādinā ca visuṃ visuṃ katvā. Ghanavinibbhoge kateti samūhaghane, kiccārammaṇaghane ca pabhedite. Yā hesā aññamaññūpatthaddhesu samuditesu rūpārūpadhammesu ekattābhinivesavasena aparimadditasaṅkhārehi gayhamānā samūhaghanatā, tathā tesaṃ tesaṃ dhammānaṃ kiccabhedassa satipi paṭiniyatabhāve ekato gayhamānā kiccaghanatā, tathā sārammaṇadhammānaṃ satipi ārammaṇakaraṇabhede ekato gayhamānā ārammaṇaghanatā ca, tā dhātūsu ñāṇena vinibbhujitvā dissamānā hatthena parimajjiyamāno pheṇapiṇḍo viya vilayaṃ gacchanti, ‘‘yathāpaccayaṃ pavattamānā suññā ete dhammā dhammamattā’’ti anattalakkhaṇaṃ pākaṭataraṃ hoti. Tena vuttaṃ ‘‘nānādhātuyo…pe… upaṭṭhātī’’ti.

740. Dhuvabhāvapaṭikkhepato na niccanti aniccaṃ, khandhapañcakaṃ. Yathāha ‘‘rūpaṃ kho, rādha, aniccaṃ, vedanā… saññā… saṅkhārā… viññāṇaṃ anicca’’nti (saṃ. ni. 3.172). Tattha kāraṇaṃ vadanto ‘‘uppādavayaññathattabhāvā’’ti āha. Uppādo nibbattilakkhaṇaṃ, vayo vipariṇāmalakkhaṇaṃ, aññathattaṃ jarā, tesaṃ sabbhāvatoti attho. Hutvā abhāvatoti uppajjitvā vinassanato. Ettha ca purimena jātijarāmaraṇasabbhāvato aniccanti dasseti, dutiyena pākabhāvaviddhaṃsābhāvato. Yassa bhāvena khandhapañcakaṃ ‘‘anicca’’nti vuccati, taṃ aniccalakkhaṇanti dassetuṃ ‘‘uppādavayaññathatta’’ntiādi vuttaṃ. Tena hi taṃ ‘‘anicca’’nti lakkhīyati. Ākāravikāroti ākāravikati. Abhāvākāro hi vikatirūpena labbhati, virūpattā na uppādākāro. Ākāravikāroti vā ākāraviseso. Hutvā abhāvo hi pākabhāvato bhinno viddhaṃsābhāvattā tattha ca aniccalakkhaṇaṃ niruḷhaṃ. Aniccākāro hi dukkhānattākārehi viya uppādākārato ca visiṭṭho. Tathā hi saddassa viddhaṃsābhāvo saṅkhatabhāvenapi sādhīyati.

Saṅkhatabhāvo ca atthato uppādavantatā. Uppādo ca pākabhāvasādhitā dharamānāvatthā. Iminā nayena dukkhānattālakkhaṇāni veditabbāni. Apica yathā niccapaṭikkhepato aniccanti niccākārapaṭikkhepato yathāvutto abhāvākārasaṅkhāto aniccākāro aniccalakkhaṇaṃ, evaṃ sukhapaṭikkhepato dukkhanti sukhākārapaṭikkhepato abhiṇhapaṭipīḷanākārasaṅkhāto dukkhākāro dukkhalakkhaṇaṃ, tathā attapaṭikkhepato anattāti attākārapaṭikkhepato avasavattanākārasaṅkhāto anattākāro anattalakkhaṇanti daṭṭhabbaṃ. Te yime tayopi ākārā asabhāvadhammattā khandhapariyāpannā na honti. Khandhehi vinā anupalabbhanīyato khandhavinimuttāpi na honti. Khandhe pana upādāya vohāravasena labbhamānā tadādīnavavibhāvanāya visesakāraṇabhūtā tajjāpaññattivisesāti veditabbā.

Tayidaṃ sabbampīti yathāvuttalakkhaṇattayañceva lakkhitabbañca khandhapañcakaṃ. ‘‘Udayabbayānupassanāñāṇena yāthāvasarasato sallakkhetī’’ti idaṃ tadatthe tabbohāravasena vuttaṃ. Udayabbayañāṇatthañhi lakkhaṇārammaṇikavipassanā ‘‘udayabbayañāṇa’’nti kathitā. Na hi udayabbayañāṇaṃ dukkhalakkhaṇādivisayaṃ. Tabbisayatte vā udayabbayañāṇameva na siyā, udayabbayañāṇaṃ pana tikkhaṃ, visadañca kātukāmena lakkhaṇattayatīraṇameva kātabbaṃ. Parikammasadisañhetaṃ tassa. Esa nayo sesañāṇesupīti.

Upakkilesavimuttaudayabbayañāṇaṃ niṭṭhitaṃ.

Bhaṅgānupassanāñāṇakathāvaṇṇanā

741. Vahatīti pavattati. Ñāṇassa tikkhabhāvo bhāvanāya paguṇabhāvena. Paguṇā ca bhāvanā vikkhepābhāvato ārammaṇe appitā viya pavattatīti ñāṇassa tikkhabhāvena saṅkhārānaṃ lahuupaṭṭhānatā dassitā. Saṅkhāresu pana udayabbayavasena lahuṃ lahuṃ upaṭṭhahantesu udayadassanañca ‘‘uppādavato vināso’’ti yāvadeva vayadassanatthaṃ tassa nibbidāvahattāti vaye evassa ābhogasamannāhāro manasikāro pavattati, tena uppādādiṃ muñcitvā vayamevārabbha ñāṇaṃ uppajjati. Tena vuttaṃ ‘‘uppādaṃ vā’’tiādi. Tattha uppādanti nibbattivikāraṃ. Ṭhitinti ṭhitippattaṃ, jaranti attho. Pavattanti upādinnakappavattaṃ. Nimittanti saṅkhāranimittaṃ. Yaṃ saṅkhārānaṃ samudayādighanavasena, sakiccaparicchedatāya ca saviggahānaṃ viya upaṭṭhānaṃ, taṃ saṅkhāranimittaṃ. Keci pana ‘‘pavattaṃ nāma saṅkhārānaṃ avicchedena pavattanaṃ uppādova, nimittaṃ nāma uppannānaṃ vijjamānatā ṭhānaparamparā, tasmā uppādameva gaṇhāti ce, pavattaṃ gaṇhāti nāma. Ṭhitiṃyeva gaṇhāti ce, nimittaṃ gaṇhāti nāmā’’ti vadanti, taṃ ‘‘uppādaṃ vā’’tiādivacanena virujjhati. Na hi asati bhede vikappo yutto. Na sampāpuṇāti aggahaṇato. Kiṃ pana sampāpuṇātīti āha ‘‘khaya…pe… santiṭṭhatī’’ti. Tattha nirodhasaddo anuppādepi dissatīti bhedasaddena visesitaṃ, bhedasaddo visesavācakopi hotīti vayasaddena visesitaṃ, sopi anirodhavācakopi atthīti khayasaddena visesitaṃ, khayavayabhedasaṅkhāte khaṇikanirodheti attho. Sati santiṭṭhatīti satisīsena ñāṇamāha. Etasmiṃ ṭhāneti upakkilesavinimuttassa udayabbayañāṇassa tikkhabhāvāpattiyaṃ vuttanayena udayampi muñcitvā vayasseva manasikārakāle.

Ārammaṇapaṭisaṅkhāti rūpavedanādiārammaṇaṃ khayavayavaseneva paṭisaṅkhāya. Yakāralopena hi niddeso ‘‘sayaṃ abhiññā’’tiādīsu (dī. ni. 1.28, 405) viya. Yathāvuttassa vā ārammaṇassa khayavayabhedavasena paṭisaṅkhā ārammaṇapaṭisaṅkhā. Bhaṅgānupassaneti yo tadārammaṇassa cittassa bhaṅgo, tassa anupassane. Paññāti pakārato jānanā. Yaṃ panettha vattabbaṃ, taṃ idāneva saṃvaṇṇīyati.

742. Yaṃ kiñci ārammaṇanti rūpaṃ yāva jarāmaraṇanti vipassitabbabhāvena gahitaṃ sabbaṃ saṅkhāragatamāha. Paṭisaṅkhānaṃ nāma jānanaṃ, tañca bhaṅgānupassanāya adhippetattā bhaṅgato dassanamevāti āha ‘‘jānitvā khayato vayato disvāti attho’’ti. Tassa ñāṇassāti sambandho.

Rūpārammaṇameva rūpārammaṇatā yathā ‘‘devo eva devatā’’ti imamatthaṃ dassetuṃ ‘‘rūpārammaṇaṃ citta’’nti vuttaṃ. Rūpārammaṇatāti vā bhummatthe paccattavacananti dassento ‘‘atha vā rūpārammaṇabhāve’’ti āha. Aparena cittena bhaṅgaṃ anupassatīti vipassanāvisayaṃ bhaṅgānupassanamāha. Evañhi bhaṅgānupassanā paguṇā hoti, ārammaṇañcassa vibhūtataraṃ hutvā upaṭṭhāti. Ñātanti ārammaṇamāha anupassanāvasena ñātattā. Ñāṇanti anupassanāñāṇaṃ. Ubhopi vipassatīti tadubhayampi khayato vayato vipassatīti. Ayaṃ hettha saṅkhepattho – rūpassa yāva jarāmaraṇassa khayato vayato dassanaṃ ārammaṇapaṭisaṅkhātaṃ, dassanakañāṇassa khayato vayato dassanaṃ ārammaṇapaṭisaṅkhāya bhaṅgassa anupassananti ubhayattha paññā. Purimaṃ vā tadabhāve abhāvato pacchimāyaṃ pakkhipitvā pacchimā eva paññā vipassane ñāṇanti.

Etthāti ‘‘tassa cittassa…pe… bhaṅgaṃ anupassatī’’ti ettha. Anekehi ākārehīti aniccato anupassanādīhi anekehi ākārehi. Anu-saddo ‘‘bhiyyo’’ti etasmiṃ attheti āha ‘‘punappunaṃ passatī’’ti.

Idha saṅkhatadhammo nāma jātijarāmaraṇapakatiko, tassa jāti ādikoṭi, jarā majjhimakoṭi, maraṇaṃ osānakoṭi. Tattha kiñcāpi uppādāditividhampi saṅkhatalakkhaṇatāya aniccalakkhaṇaṃ, tathāpi jātijarāsu diṭṭhāsu na tathā aniccalakkhaṇaṃ pākaṭaṃ hutvā upaṭṭhāti yathā vayakkhaṇeti āha ‘‘bhaṅgo nāma aniccatāya paramā koṭī’’ti, uttamā koṭi pariyosānakoṭīti attho. Yathā hi jarādhammaṃ, maraṇadhammameva ca jāyatīti jāti aniccatāya ādi koṭi, tathā jātidhammaṃ, maraṇadhammameva ca jīratīti jarā majjhimā koṭi, jātidhammaṃ, jarādhammameva ca bhijjatīti bhaṅgo paramā koṭīti. Aniccato anupassatīti na kalāpato sammasanto viya ‘‘aniccaṃ khayaṭṭhenā’’ti (paṭi. ma. 1.48) anumānavasena, nāpi āraddhavipassako viya udayaggahaṇapubbakavayadassanavasena, atha kho udayabbayañāṇānubhāvena paccakkhato upaṭṭhitesu udayavayesu vuttanayena udayaṃ muñcitvā bhaṅgadassanavaseneva aniccato anupassati, evaṃ anupassato panassa niccagāhassa lesopi natthīti āha ‘‘no niccato’’ti. Tathā hesa niccasaññaṃ pajahatīti vuccati. Ettha ca ‘‘aniccato eva anupassatī’’ti eva-kāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ ‘‘no niccato’’ti vuttaṃ. Na cettha dukkhato anupassanādinivattanamāsaṅkitabbaṃ paṭiyogīnivattanaparattā, eva-kārassa upari desanāruḷhattā ca tāsaṃ. Dukkhato anupassatītiādīsupi eseva nayo.

Aniccato tāva anupassanā bhaṅgānupassakassa yuttā ‘‘bhaṅgo nāma aniccatāya paramā koṭī’’ti, dukkhādito pana kathanti āha ‘‘aniccassa dukkhattā’’tiādi. Etena yaṃ aniccaṃ, taṃ ekantato dukkhaṃ anattā, tato ca na abhinandaniyādirūpaṃ. Tasmā upari nibbattetabbato ñāṇaparikammatthañca itarāsampi channaṃ anupassanānaṃ vasena anupassatīti dasseti. Keci panettha ‘‘aniccato anupassati, no niccatotiādinā visuṃ dassanakiccaṃ natthi, bhaṅgadassaneneva sabbaṃ diṭṭhaṃ hotī’’ti vadanti, taṃ bhaṅgānupassanāya matthakappattiyaṃ yuttaṃ, tato pana pubbabhāge anekākāravokārā anupassanā icchitabbāva. Aññathā ‘‘aniccato anupassatī’’tiādikā (paṭi. ma. 1.51) pāḷi, ‘‘anekehi ākārehi punappunaṃ passatī’’ti āgatā tassā aṭṭhakathā ca virodhitā siyā. Tadeva aniccato diṭṭhameva sabbasaṅkhāragataṃ.

Na taṃ abhinanditabbanti taṃ saṅkhāragataṃ taṇhādiṭṭhābhinandanavasena ‘‘etaṃ mama, eso me attā’’ti na abhinanditabbaṃ. Na tattha rañjitabbanti tattha saṅkhāragate rañjanavasena na pavattitabbaṃ, kāmarāgo, bhavarāgo vā na pavattetabboti attho. Rāgaṃ nirodhetīti rāgaṃ vikkhambhananirodhaṃ pāpeti, vikkhambhetīti attho. Tenāha ‘‘lokikeneva tāva ñāṇenā’’ti. Sati ca vikkhambhane kathaṃ samudayoti āha ‘‘no samudeti, samudayaṃ na karotī’’ti.

Evaṃ virattoti evaṃ bhaṅgānupassanānusārena viratto. Yathā diṭṭhaṃ sampati upaṭṭhitaṃ saṅkhāragataṃ nirodheti nirodhaṃ manasi karoti, adiṭṭhampi atītānāgataṃ anvayañāṇavasena yathā idaṃ etarahi, evaṃ itarepīti anuminanto nirodheti manasikatassāpi nirodhaṃ karoti. No samudetīti etthāpi eseva nayo, no samudayaṃ manasi karotīti attho.

Evaṃ paṭipannoti evaṃ vuttappakārena aniccānupassanādivasena paṭipanno. Saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanatoti khandhehi, abhisaṅkhārehi ca saha kilesānaṃ pajahanato. Kilese hi pajahanto tannimittakakammaṃ, tato nibbattanake khandhe ca pajahati nāma. Saṅkhatadosadassanenāti saṅkhatadhammesu aniccadukkhatādiādīnavadassanena. Tabbiparīteti niccasukhādisabhāve. Tanninnatāyāti tadadhimuttatāya. Paṭinissaggasaddo pariccāgattho, pakkhandanattho cāti paṭinissaggassa duvidhatā vuttā. Tattha pakkhandanaṃ adhimuccanaṃ. Yathāvuttenāti tadaṅgādippahānappakārena, tanninnappakārena ca. Nibbattanavasenāti uppādanavasena. Nibbattento hi kilese ādiyatīti te anibbattento kilese na ādiyati nāma. Adosadassitāvasenāti dosānaṃ adassāvibhāvena. Saṅkhatārammaṇaṃ ādiyatīti yojanā. Anādīnavadassitāya hi saṅkhāre ādiyatīti ādīnavadassitāya te na ādiyati na gaṇhāti.

743. Assāti yogino. Tehi ñāṇehīti aniccānupassanādiñāṇehi. Tanti pahānaṃ. Niccasaññanti niccagāhaṃ, saññāsīsena niddeso. Sukhasaññaṃ attasaññanti etthāpi eseva nayo. Sappītikaṃ taṇhanti sauppilāvitaṃ abhipatthanaṃ.

744. ‘‘Vatthusaṅkamanā’’ti ettha vipassanāya pavattiṭṭhānabhāvato rūpādiārammaṇaṃ ‘‘vatthū’’ti adhippetanti dassento ‘‘rūpassā’’tiādimāha. Tattha saṅkamanāti vipassanābhāvasāmaññato ekattanayena vuttaṃ, aññathā aññadeva rūpabhaṅgavisayaṃ ñāṇaṃ, aññadeva tadārammaṇacittabhaṅgavisayanti kuto saṅkamanā. Paññāvivaṭṭanāyapi eseva nayo. Paññāyāti udayabbayadassanavasena pavattamānāya vipassanāpaññāya. Vayasseva gahaṇavasena udayato vinivaṭṭanā. Tenāha ‘‘udayaṃ pahāya vaye santiṭṭhanā’’ti. ‘‘Anantarameva āvajjanasamatthatā’’ti iminā bhaṅgānupassanāya paguṇabalavabhāvamāha.

745. Ubhoti diṭṭhādiṭṭhabhāvena dvepi ārammaṇāni. Ekavavatthanāti khaṇabhaṅguratāya samānāti vavatthāpanā.

Saṃvijjamānamhīti paccakkhato upalabbhamāne paccuppanne. Visuddhadassanoti bhaṅgadassanassa paribandhavidhamanena visuddhañāṇo, suvisuddhabhaṅgadassanoti attho. Tadanvayaṃ netīti tassa paccuppannasaṅkhārabhaṅgadassino ñāṇassa anvayaṃ anugatabhūtaṃ ñāṇaṃ pavatteti. Kattha pana pavattetīti āha ‘‘atītanāgate’’ti, atīte, anāgate ca saṅkhāragate. Sabbepītiādi tassa pavattanākāradassanaṃ.

Bhaṅgasaṅkhāte nirodhe, na nibbānasaṅkhāteti adhippāyo. Esāti yā ārammaṇanvayena ubho diṭṭhādiṭṭhe khaṇabhaṅguratāya ekabhāvena vavatthāpanā, esā vayalakkhaṇe vipariṇāmalakkhaṇe vipassanā bhaṅgānupassanāti attho.

746. Ārammaṇañca paṭisaṅkhātiādi bhaṅgānupassanāya duppaṭivijjhattā vuttassevatthassa daḷhīkaraṇaṃ. Tayidaṃ bhaṅgadassanaṃ saṅkhārānaṃ avasavattanāvabodhanena anattalakkhaṇapaṭivedhāyāti taṃ dassento ‘‘suññato ca upaṭṭhāna’’nti āha. Ārammaṇassa hi bhaṅgārammaṇacittassa ca bhaṅgamanupassato visesato saṅkhārā suññā hutvā upaṭṭhahanti. Tenāha ‘‘tasseva’’ntiādi.

Na catthi aññoti ettha imasmiṃ loke añño khandhavinimutto attā nāma koci natthi. Tesaṃ khayaṃ passatīti tesaṃ dhammānaṃ khaṇe khaṇe upaṭṭhahantaṃ bhaṅgaṃ passati. Yathāvuttāya appamādapaṭipattiyā appamatto. Yathā kiṃ? Maṇiṃva vijjhaṃ vajirena yoniso yathā nāma kusalo puriso upāyena maṇiṃ vijjhanto maṇissa chiddameva passati manasi karoti, na maṇissa vaṇṇādiṃ, evameva saṅkhārānaṃ nirantaraṃ bhaṅgameva yoniso manasi karoti, na saṅkhāreti adhippāyo. Yathā vā vajirena maṇiṃ vijjhantassa viddhaṭṭhānaṃ na puna ruhati, evaṃ vajirasadisena bhaṅgānupassanāñāṇena bhaṅge diṭṭhe na puna niccagāho ruhati, evaṃ bhaṅgameva passatīti attho.

Yā ca ārammaṇapaṭisaṅkhāti ‘‘rūpārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ ārammaṇaṃ paṭisaṅkhā’’ti (paṭi. ma. 1.51) evamāgatā yā ca ārammaṇapaṭisaṅkhā, ‘‘tassa cittassa bhaṅgaṃ anupassatī’’ti evaṃ vuttā yā ca bhaṅgānupassanā, ‘‘saṅkhārāva bhijjanti, tesaṃ bhedo maraṇaṃ, na añño koci atthī’’ti evaṃ vuttaṃ yañca suññato upaṭṭhānaṃ, ayaṃ evaṃ tidhā vuttāpi adhipaññāvipassanā nāmāti attho.

747. Aniccānupassanādīsūti aniccadukkhānattānupassanāsu. Nibbidādīsūti nibbidāvirāganirodhapaṭinissaggānupassanāsu. Tayo upaṭṭhāneti aniccādivasena tividhe upaṭṭhāne. Khayato vayato upaṭṭhānañhi aniccato upaṭṭhānaṃ, bhayato upaṭṭhānaṃ dukkhato, suññato upaṭṭhānaṃ anattatoti. Diṭṭhīsūti diṭṭhinimittaṃ na vedhati. Tā hi asaṃhīratāya na calati.

748. Dubbalabhājanassa viyāti tintaāmamattikābhājanassa viya bhedameva passatīti sambandho. Ettha ca dubbalabhājanūpamā sarasabhiduratādassanatthaṃ, vippakiriyamānasukhumarajūpamā aññamaññaṃ asambandhatādassanatthaṃ, bhijjiyamānatilūpamā khaṇe khaṇe bhijjanakabhāvadassanatthanti daṭṭhabbā. Bhedamevāti vināsameva passati uppādādīnaṃ aggahaṇato. Evamevāti yathā udakabubbuḷakāni udakatalādipaccayaṃ paṭicca uppannāni na ciraṭṭhitikāni sīghaṃ sīghaṃ bhijjanti, evameva sabbe rūpārūpadhammā kammādipaccayaṃ paṭicca uppannā khaṇaṭṭhitikā sīghaṃ sīghaṃ bhijjantīti bhedameva passati. Turitaturitañhi nesaṃ bhedadassanatthaṃ ‘‘bhijjanti bhijjantī’’ti āmeḍitavacanaṃ.

Marīcipi ittarakālikāva, nissayapabandhavasena pana ciratarupaṭṭhānanti ‘‘yathā passe marīcika’’nti vuttaṃ, na ayāthāvupaṭṭhānatova. Lokanti khandhalokaṃ. Maccurājā na passati arahattādhigamena punabbhavābhāvato.

749. Bhavadiṭṭhippahānanti sassatadiṭṭhiyā vikkhambhanaṃ. Na hi nirantaraṃ bhaṅgameva passato sassatadiṭṭhiyā avasaro atthi. Tato eva jīvite nirālayattā jīvitanikantipariccāgo. Sadāti sabbakālaṃ rattindivaṃ. Bhāvanāya yuttappayuttatā. Icchācārānaṃ dūrībhāvato visuddhājīvitā. Ussukkappahānaṃ kiccākiccesu abyāvaṭatā tibbasaṃvegattā. Vigatabhayatā kutocipi nibbhayatā attasinehābhāvato. Khantisoraccapaṭilābho aniccatāya sudiṭṭhattā. Pantasenāsanesu adhikusalesu ca aratiyā, kāmaguṇesu ratiyā ca sahanato abhibhavanato aratiratisahanatā.

Imāni aṭṭhagguṇamuttamānīti liṅgavipallāsena vuttaṃ. Ma-kāro ca padasandhikaro, bhavadiṭṭhippahānādike ime aṭṭha uttamānisaṃseti attho. Tahinti tattha bhaṅgānupassanāyanti attho.

Bhaṅgānupassanāñāṇaṃ niṭṭhitaṃ.

Bhayatupaṭṭhānañāṇakathāvaṇṇanā

750. Sabbasaṅkhārānanti tebhūmakānaṃ sabbasaṅkhārānaṃ. Adhikāravasena hi padesasabbavisayo idha sabbasaddo. Āsevantassāti ādaravasena sevantassa pavattentassa. Bhāventassāti vaḍḍhentassa brūhentassa. Bahulīkarontassāti punappunaṃ karontassa yuñjantassa. Pabhedakāti khaṇe khaṇe bhijjanavasena pabhedakā. Ājīvikā byādhiādinimittaṃ maritukāmassa, amaritukāmassāpi sūrassa bhāyitabbampi na bhayato upaṭṭhātīti ‘‘sukhena jīvitukāmassa bhīrukapurisassā’’ti vuttaṃ. Yathā bhīrukajātikassa sīhādayo santāsanimittaṃ bhayānakabhāvato, tathā yogino bhaṅgato dissamānā saṅkhārāti āha ‘‘sīha…pe… upaṭṭhahantī’’ti. Paccuppannāti addhāpaccuppannā oḷārikā dīghatarapabandhā, khaṇapaccuppannā sukhumatarā ittarakālā, santatipaccuppannā majjhimā idha ādito pariggahetabbā. Bhayato bhāyitabbato upatiṭṭhanakesu ñāṇaṃ bhayatupaṭṭhānañāṇaṃ.

Yathā itthiyā puttānaṃ sīsassa chinnatā chijjamānatā gayhamānā bhayāvahā, evaṃ yogino tiyaddhagatānaṃ saṅkhārānaṃ nirodhā gayhamānāti imamatthaṃ dassetuṃ ‘‘ekissā kira itthiyā’’tiādi vuttaṃ.

Yathā pūtibhūtaṃ odanādi na sabhāvena tiṭṭhati vinassati, evaṃ yassā itthiyā vijātavijātā puttā na jīvanti maranti eva, sā ‘‘pūtipajā’’ti vuttā. Pūtipajāggahaṇañcettha visesato gabbhagatamaraṇacintādassanena yogino anāgatasaṅkhāranirodhasanniṭṭhānadassanatthaṃ. Atītapaccuppannasaṅkhāranirodho hissa supākaṭo evāti na so upamāya sādhetabbo. Antimabhavikassa ca yogino sattakkhattuṃ paramādibhāvino atīte dukkhabahutāya, anāgatadukkhaparittatāya ca dassanatthaṃ bahupajāva itthī nidassitā.

Tattha yathā tassā nava puttā matā, evaṃ ajjhattādippabhedā atītā saṅkhārā, vusitapubbā vā nava sattāvāsā daṭṭhabbā, mīyamānaputto viya paccuppannā saṅkhārā, pavattamāno vā sattāvāso daṭṭhabbo. Ajātaputto viya anāgatā saṅkhārā, bhāvī vā sattāvāso daṭṭhabbo. Evamavaṭṭhite yadeke dasaputtamātaraṃ aggahetvā navaputtamātuggahaṇaṃ sātthakanti vadanti, tadapāhataṃ hoti. Dārakānaṃ maraṇassa cirakālikattā maraṇānussaraṇanti vuttaṃ. Gabbhagato appaccakkhatāya bhāvīpakkheyeva tiṭṭhatīti adhippāyena kucchigato anāgatasaṅkhāraṭṭhāniyo vutto. Etasmiṃ khaṇeti bhaṅgadassanamukhena saṅkhārānaṃ bhayānakabhāvena upaṭṭhānakkhaṇe.

751. Na bhāyati ñāṇassa bhāyanākārena appavattanato. Paṭighacittuppādavasena hi bhāyanaṃ, ñāṇaṃ pana bhāyitabbavatthuṃ bhāyitabbanti yāthāvato jānāti. Tenāha ‘‘atītā…pe… tīraṇamattamevā’’ti, tisso aṅgārakāsuyo atitāpena tikkhamajjhamudubhedāti adhippāyo. Kāmabhavādīnañhi tiṇṇaṃ bhavānaṃ nidassanabhāvena tāsaṃ gahaṇaṃ, tathā khadirādisūlattayassa appaṇītādibhāvato. Tenāha ‘‘kevalaṃ hī’’tiādi. Assāti ñāṇassa. Byasanāpannāti nānāvidhavipulānatthapatitā. Bhayatoti bhāyitabbato.

Saṅkhāranimittanti ‘‘saṅkhārānaṃ samūhādighanavasena, sakiccaparicchedatāya ca saviggahānaṃ viya upaṭṭhāna’’nti vuttovāyamattho. Saṅkhārānaṃ pana tathā upaṭṭhānaṃ saṅkhāravinimuttaṃ na hotīti āha ‘‘atītā…pe… adhivacana’’nti. Maraṇamevāti bhaṅgameva. Tenāti bhaṅgadassanena. Khaṇe khaṇe bhaṅgameva passato hi nimittasaññitaṃ saṅkhāragataṃ aniccatāya vuttanayena sappaṭibhayaṃ hutvā upaṭṭhāti. Pavattaṃ nāma kāmaṃ sabbā bhavapavatti, matthakappattāya pana bhaṅgānupassanāya sabbabhavesu abhiṇhasampaṭipīḷanassa suṭṭhutaraṃ upaṭṭhānato santasukhābhimatāpi bhavā dukkhasabhāvatāya bhayato upaṭṭhahantīti dassanatthaṃ ‘‘pavattanti rūpārūpabhavapavattī’’tiādi vuttaṃ. Ubhayanti nimittaṃ, pavattañca. Dvayampi hi taṃ attasuññameva hutvā upaṭṭhahatīti.

Bhayatupaṭṭhānañāṇaṃ niṭṭhitaṃ.

Ādīnavānupassanāñāṇakathāvaṇṇanā

752. Tāṇanti saṅkhārahetukā anattato rakkhaṇaṃ. Neva paññāyati sabbabhavādīnaṃ sādīnavatāya ekasadisattā. Leṇanti tassa pariharaṇatāṇāya upalīyanaṃ. Gatīti tadatthaṃ gantabbaṭṭhānaṃ. Paṭisaraṇanti tasseva paṭisaraṇaṭṭhānaṃ. Patthanāti āsīsanā na hoti. Etena ‘‘netaṃ mamā’’ti taṇhāgāhābhāvamāha. Parāmāsoti diṭṭhiparāmāso. Tena ‘‘eso me attā’’ti diṭṭhigāhābhāvamāha. Taṇhāgāhābhāveneva cettha ‘‘esohamasmī’’ti mānagāhābhāvopi vuttoyeva hoti, -saddaggahaṇena vā.

Idāni patthanādīnamabhāve kāraṇaṃ dassetuṃ ‘‘tayo bhavā’’tiādi vuttaṃ. Tattha tayo bhavā aṅgārakāsuyo viya jātiādidukkhādhiṭṭhānabhāvena mahābhitāpatāya. Cattāro mahābhūtā kaṭṭhamukhapūtimukhaaggimukhasatthamukhasaṅkhātā ghoravisaāsīvisā viya kāyassa thaddhatāvissandanadāhacchedadukkhavidhānato visesato, avisesato pana āsayato, visavikārato, anatthadānato, durupacārato, durāsadato, akataññuto, avisesakārito, anekādīnavūpaddavato ca. ‘‘Cattāro āsīvisā uggatejā ghoravisāti kho, bhikkhave, catunnetaṃ mahābhūtānaṃ adhivacana’’nti (saṃ. ni. 4.238) hi vuttaṃ. Pañcakkhandhā ekakkhandhabhede aññakkhandhānavaṭṭhānato. Aññamaññāghātanato, maraṇadukkhāvahanato ca ukkhittāsikavadhakā viya. Vuttampi cetaṃ ‘‘ukkhittāsiko vadhakoti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti. Cha ajjhattikāyatanāni attattaniyabhāvena gahitānipi tato rittabhāvato suññagāmo viya bhojanādigayhupagamettha atthīti paviṭṭhasuññagāmo viya. Tathā hi vuttaṃ –

‘‘Suññagāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Cakkhuto cepi naṃ, bhikkhave, paṇḍito byatto medhāvī upaparikkheyya, rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyatī’’ti (saṃ. ni. 4.238) –

Ādi. Cha bāhirāyatanāni gāmaghātakacorā viya sabbathāpi ghātakabhāvato. Tenevāha ‘‘corā gāmaghātakāti kho, bhikkhave, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Cakkhu, bhikkhave, haññati manāpāmanāpesu rūpesū’’tiādi. Rāgaggiādīhi ekādasahi aggīhi. Vuttañhetaṃ –

‘‘Cakkhu, bhikkhave, ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehī’’ti (saṃ. ni. 4.28) –

Ādi. Saṅkhārānaṃ gaṇḍādisadisatā heṭṭhā vuttāyeva. Nirassādāti assādetabbarahitā dukkhasabhāvattā. Nirasāti sampattirahitā vipattipariyosānattā. Sabbattha yathā heṭṭhā nirassādā nirasā mahāādīnavarāsibhūtā hutvā upaṭṭhahantīti sambandho, evaṃ uparipi ‘‘savāḷakamiva vanagahana’’ntiādīsu taṃ ānetvā sambandhitabbaṃ.

Sasaddūlāti sabyagghā. Gāhā kumbhilādayo. Rakkhaso dakarakkhaso. ‘‘Nirasaṃ nirassāda’’nti iminā ādīnavassa abbokiṇṇataṃ dasseti. Tathā hissa yogino sabbesu bhavādīsu sabbepi saṅkhārā nissaggato nirantaraṃ sappaṭibhayāva hutvā upaṭṭhahanti. Yañca sappaṭibhayaṃ, taṃ sādīnavaṃ. Tenāha ‘‘tasseva’’ntiādi.

Yanti ādīnavañāṇaṃ. Idaṃ vuttanti idaṃ dasavatthukaṃ dvādasavārapaṭimaṇḍitaṃ anvayabyatirekavasena tasseva padabhājanaṃ paṭisambhidāyaṃ vuttaṃ.

Uppādo bhayanti saṅkhārānaṃ uppādo akhemaṭṭhena bhayavatthutāya bhayaṃ. Uppādamūlakañhi sabbaṃ taṃ sabbavatthukanti sabyasanaṃ. Pavattaṃ bhayantiādīsupi eseva nayo. Natthi etassa uppādo, na vā etasmiṃ adhigate saṅkhārānaṃ āyatiṃ uppādoti anuppādo, nibbānaṃ. Tañca sabbaso bhayābhāvato paramassāsabhūtattā nibbhayaṭṭhena khemanti. Santipadeti sabbasaṅkhārūpasamabhūte amatapade. Appavattantiādīhipi pavattādipaṭikkhepamukhena nibbānameva vadati. Pavattiyaṃ ādīnavaṃ disvā tadanantarameva nivattiyaṃ ānisaṃsadassanavasena sīghaṃ vipassanaṃ ussukkāpentānaṃ vasena ‘‘uppādo bhayaṃ, anuppādo khema’’nti tatiyavāro vutto. Eseva nayo chaṭṭhavārādīsupi. Ettha ca uppādo viseso, bhayaṃ visesitabbaṃ sāmaññabhāvatoti satipi dvinnaṃ padānaṃ samānādhikaraṇabhāve liṅgabhedo gahito. Yathā ‘‘dukkhasamudayo ariyasacca’’nti (dī. ni. 3.354; ma. ni. 3.374). Esa nayo ‘‘gati bhaya’’ntiādīsupi.

Uppādo saṅkhārāti ettha pana sabbesaṃ saṅkhārānaṃ uppādaṃ sāmaññena gahetvā saṅkhārā bhedato vihitā sabbatthakameva tesaṃ vibhāgato vipassiyamānattāti vacanabhedo kato.

Āyūhanaṃ paṭisandhiṃ ‘‘dukkha’’nti passatīti sambandho. Ñāṇaṃ ādīnave idanti ādīnave visayabhūte idaṃ pañcavatthukaṃ ñāṇaṃ veditabbaṃ. Ñāṇaṃ santipadeti santipade ninnādibhāvena ṭhitaṃ idaṃ ñāṇanti attho.

753. Kammapaccayā paccuppannabhave uppajjamānānaṃ saṅkhārānaṃ uppādo pākaṭataro hutvā upaṭṭhātīti āha ‘‘purimakammapaccayā idha uppattī’’ti. Pavattaṃ nāma idha pavattiyaṃ dhammappavattīti āha ‘‘uppannassa pavattī’’ti. Sabbampīti tiyaddhagataṃ rūpārūpaṃ ajjhattabahiddhādivibhāgaṃ sabbampi. Kammanti etarahi pavattaṃ kammaṃ. Ettha ca uppādapavattaāyūhanaggahaṇena paccuppannaddhapariyāpannā saṅkhārā gahitā, paṭisandhiggahaṇena anāgataddhapariyāpannā upādittā. Uppādaggahaṇena ca atītaddhapariyāpannā kammasaṅkhārā ulliṅgattā. Nimittaggahaṇena pana sabbepi gahitā. Yāya gatiyā sā paṭisandhi hoti nirayādibhedā gati sucaritaduccaritavasena gantabbattā, sā panatthato taṃtaṃkammaniyamitā bhavasamaññārahā vipākakkhandhā, kaṭattā ca rūpanti veditabbā. Khandhānaṃ nibbattananti sabbesampi khandhānaṃ nibbattanaṃ. Pākaṭā eva saccavibhaṅge lakkhaṇādivasena niddiṭṭhattā. Vatthuvasenāti ārammaṇasaṅkhātapavattiṭṭhānavasena. Yadi te pañceva vatthubhāvena icchitā, atha kasmā sesā vuttāti āha ‘‘sesā tesaṃ vevacanavasenā’’ti. Tena vipassakānaṃ ñāṇavipphārassa visayasaṃvaḍḍhanatthaṃ desanā vaḍḍhitāti dasseti.

Anvayato dassitassa ādīnavañāṇassa byatirekato dassanatthaṃ paṭipakkhañāṇadassanaṃ ‘‘yattha uppādo natthi, tattha sabbena sabbaṃ bhayampi natthī’’ti. ‘‘Bhayatupaṭṭhānena vā’’tiādinā pavattiṃ dassetvā nivattidassanaṃ buddhānaṃ, anubuddhānañca āciṇṇametaṃ yathā purimaṃ saccadvayaṃ dassetvā nirodhasaccadesanāti dasseti. Yathā loke kassaci ādīnavadassanaṃ niratthakampi hoti, na tathā idaṃ, idaṃ pana sātthakamevāti imamatthaṃ dassetuṃ ‘‘yasmā vā’’tiādi vuttaṃ. Tappaṭipakkhaninnaṃ cittaṃ hoti dāhābhibhūtassa sītaninnatā viya suṭṭhu diṭṭhādīnavato ekaṃsena muñcitukamyatābhāvato.

Bhayanti bhāyitabbaṃ. ‘‘Niyamato dukkha’’nti etenassa dukkhabhāvena bhāyitabbatāti bhāyitabbatā dukkhabhāvaṃ na byabhicaratīti dasseti. Vaṭṭāmisaṃ upādinnakkhandhāti vadanti. Tividhampi vaṭṭaṃ, vaṭṭasannissitañca vaṭṭāmisaṃ. Kilesehi āmasitabbato lokāmisaṃ, pañca kāmaguṇā. Kilesā eva kilesāmisaṃ. Saṅkhāramattamevāti ettha eva-saddena visaṅkhāraṃ nivatteti. Na hi tattha sāmisatālesopi atthīti. Matta-saddena pana aparipuṇṇataṃ vibhāveti. Na hi sabbasaṅkhāragataṃ sāmisanti. Tasmāti ‘‘bhaya’’nti vuttassa dukkhādibhāvena niyatattā. Yadi yaṃ bhayaṃ, taṃ dukkhādisabhāvameva, tathā sati bhayādīsu ekeneva atthasiddhi. Kasmā sabbāni gahitānīti anuyogaṃ manasi katvā āha ‘‘evaṃ santepī’’tiādi. Yathā tesu eva saṅkhāresu aniccato dukkhato anattato pavattivasena ākāranānattato anupassanānānattaṃ, evaṃ bhayākārādiākāranānattato pavattivasenevettha ñāṇassa nānattaṃ. Tattha bhayākārena pavattaṃ ñāṇaṃ bhayatupaṭṭhānañāṇaṃ, itarākāravasena pavattaṃ ādīnavañāṇanti daṭṭhabbaṃ.

Yasmā ādīnavañāṇassa visayabhāvena vuttā pannarasāpi atthā uppādādīsu pañcasveva antogadhā, tattha ca ñāṇaṃ anvayabyatirekavasena pavattanato dasavidhaṃ hoti. Tasmā āha ‘‘dasa ñāṇe pajānātī’’ti. Pajānanañca sātisayaṃ visayagatasammohavigamena asammūḷhaṃ, attanipi asammūḷhamevāti attānampi pajānantaṃ viya hotīti katvā vuttaṃ. Tenāha ‘‘paṭivijjhati sacchikarotī’’ti. Dvinnanti dvīsu kusalasaddayogena hi bhummatthe sāmivacanaṃ yathā ‘‘kusalā naccagītassā’’ti (jā. 2.22.94). Kusalatāti karaṇe paccattavacananti āha ‘‘dvinnaṃ kusalatāyā’’ti. Dvinnanti vā dvinnaṃ ñāṇānaṃ vasenāti attho. Pavattiyā yāthāvato diṭṭhatāya tappaṭipakkhato santipadaṃ suvinicchitameva hutvā upaṭṭhāti. Tenassa cittaṃ paramadiṭṭhadhammanibbānādimicchāgāhavasena na vicalati. Tattha suparidiṭṭhādīnavattāti āha ‘‘nānādiṭṭhīsu na kampatī’’tiādi. Sesamettha uttānatthameva.

Ādīnavānupassanāñāṇaṃ niṭṭhitaṃ.

Nibbidānupassanāñāṇakathāvaṇṇanā

754. Saṅkhāragateti sabbasmiṃ tebhūmake saṅkhāre. Nibbindatīti ñāṇanibbidena nibbedaṃ āpajjati. Tathābhūto ca tattha ukkaṇṭhanto, anabhiramanto ca nāma hotīti vuttaṃ ‘‘ukkaṇṭhati nābhiramatī’’ti.

Tattha anabhiramaṇassa upamaṃ dassetuṃ ‘‘seyyathāpī’’tiādi vuttaṃ. Anotattadahaṃ parikkhipitvā ṭhitesu dviyojanasatubbedhesu yathākkamaṃ sānuañjanarajatasuvaṇṇasattaratanamayesugandhamādanakāḷakelāsasudassanacittakūṭabhedesu pañcasu himavato mahāsikharesu pacchimo cittakūṭapabbato nāma. Sīhapapātādīsu sattasu mahāsaresu.

Suvaṇṇapañjareti suvaṇṇamaye sīhapañjare. Pakkhittoti niruddho. Tividhe sugatibhaveti kāmasugatiādike tividhe sampattibhave.

Hatthapādavālavatthikosehi bhūmiphusanehi sattahi patiṭṭhitoti sattapatiṭṭho. Nagaramajjhe nābhiramati dvārapañjaranāḷanādiavabādhanabhayena. Diṭṭheti adhimuttipubbakena anvayadassanena diṭṭhe. Tenāha ‘‘tanninnatappoṇatappabbhāramānaso’’ti.

Nibbidānupassanāñāṇaṃ niṭṭhitaṃ.

755. Taṃ panetanti nibbidāñāṇamāha. Ñāṇadvayenāti bhayatupaṭṭhānādīnavānupassanāñāṇadvayena. Yasmā bhayato dissamānā eva saṅkhārā mahādīnavā, nibbinditabbā ca hutvā upaṭṭhahanti, tasmā ekampi taṃ ñāṇaṃ tathābhāvanābalappattiyā avatthāvisesayuttaṃ tividhakiccasāmatthiyavantaṃ hotīti vuttaṃ ‘‘atthato eka’’nti. Tenāha ‘‘sabbasaṅkhāre’’tiādi.

Tayidaṃ tāsaṃ anupassanānaṃ matthakappattivasena vuttaṃ, ādimhi pana bhinnasabhāvā eva pavattanti. Uppādesīti pātvākāsi, vibhāvesīti attho.

Muñcitukamyatāñāṇakathāvaṇṇanā

756. Na sajjati bahvādīnavatāya diṭṭhattā. Muñcitukāmaṃ nissaritukāmaṃ hoti anādikālikassa khandhassa pariññāyamānattā. Muñcitukāmatā tato attānaṃ nibbedhetukāmatā nissaritukāmatā apagantukāmatā. Pañjarapakkhittoti pañjarena samoruddho. Evamādayoti ādi-saddena ādittaaṅgāraupasaṭṭhadesabyāḷasāpadākulavanagahanādīnaṃ saṅgaho daṭṭhabbo.

Muñcitukamyatāñāṇaṃ niṭṭhitaṃ.

Paṭisaṅkhānupassanāñāṇakathāvaṇṇanā

757. ‘‘Sabbabhava …pe… muñcitukāmo’’ti vatvā puna sabbasmā saṅkhāragatāti sabbaggahaṇaṃ sātisayamuttidassanatthaṃ adhikavacanaṃ aññamatthaṃ bodhetīti. Yañhi saṅkhārehi ananubandhassa muñcanaṃ, taṃ sātisayaṃ muñcanaṃ. Taṃ pana vuccamānāya paṭisaṅkhānupassanāya hotīti taṃ dassetuṃ ‘‘puna te evaṃ saṅkhāre’’tiādi vuttaṃ. Tilakkhaṇaṃ āropetvā saṅkhārapariggaṇhanaṃ pubbepi katanti punaggahaṇaṃ. Bhavādigatassa saṅkhārassa aparitulitassa abhāvato ‘‘te’’ti vuttaṃ. Anupassanākārassa apubbassapi atthitāya ‘‘eva’’nti vuttaṃ. Idāni vuccamānākārenāti hi attho. Saṅkhārānaṃ pariggaṇhanaṃ nāma paripuṇṇalakkhaṇavaseneva hotīti ‘‘tilakkhaṇaṃ āropetvā’’ti vuttaṃ.

Anaccantikatotiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Paṭhamena ādi-saddena ‘‘ādiantavantato niccapaṭikkhepato’’ti evamādīnaṃ saṅgaho.

Dutiyena ‘‘udayabbayapaṭipīḷanato sukhapaṭikkhepato’’ti evamādīnaṃ saṅgaho.

Ajaññatoti amanuññato, asobhanato vā. Jegucchatoti ‘‘dhī’’ti jigucchitabbato. Paṭikkūlatoti abhiruciyā paṭilomanena paṭikkūlabhāvato. Na maṇḍanena hatā amaṇḍanahatā, amaṇḍanena sakkā etesaṃ subhabhāvaṃ hantunti attho. Amaṇḍanena vā tesaṃ asubhatā pākaṭā hotīti amaṇḍanahatā. Maṇḍanena vā na hantabbasabhāvā ‘‘asūriyapassā’’ti viya amaṇḍanahatā. Tato amaṇḍanahatabhāvatoti rūpasaṅkhāre sandhāya vadati. Virūpatoti asundarato. Paṭighasaṃyojanavatthutāya passante attani bandhatīti bībhacchaṃ ativiya virūpaṃ. Yaṃ diṭṭhamattameva domanassuppattinimittaṃ hoti. Ajaññajigucchanīyatā hi gūthaṃ viya pariccajitabbaṃ vā bībhacchaṃ. Idha ādi-saddena ‘‘asucito amanāpato’’ti evamādīnaṃ saṅgaho.

Catutthena ādi-saddena ‘‘apariṇāyakato attapaṭikkhepato’’ti evamādīnaṃ saṅgaho.

758. Ayanti yogāvacaro. Muñcanassāti puna ananubandhanatthaṃ sumuttamuñcanassa. Upāyasampādanatthanti aniccādivasena suṭṭhu pariggaṇhanaṃ parimaddanā upāyo, tassa sādhanatthaṃ.

Macchagahaṇatthaṃ udake tattha tattha khipanti etanti khippaṃ, macchānaṃ gahaṇakūṭapaṃ. Oḍḍāpesīti osāresi, khipīti attho. Sappanti kaṇhasappaṃ. Gahaṇeti yathāgahitaṃ sappaṃ achaḍḍetvā gahaṇe. Hatthaṃ nibbeṭhetvāti sappena attano bhogena veṭhitaṃ hatthapadesaṃ nibbeṭhetvā mocetvā. Āvijjhitvā āveṭhikappahāpanena bhametvā. Nissajjitvāti chaḍḍetvā.

Tatthātiādi upamāsaṃsandanaṃ. Tattha āditovāti viññutaṃ pattakāle. Ghanavinibbhogaṃ katvāti kammaṭṭhānaṃ gahetvā samūhādighanaggahaṇaṃ bhinditvā. Sumuttanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Saṅkhārānaṃ niccādiākārena upaṭṭhātuṃ asamatthatā aniccasaññādibhedāya vipassanāya sātisayaṃ balavabhāvappattiyā, sā ca saṅkhārānaṃ aniccādiākārassa suṭṭhutaraṃ sallakkhaṇenāti āha ‘‘tilakkhaṇāropanena…pe… pāpetvā’’ti. Yathā hi nibbuddhakaraṇe balavatarena paṭimallena tattha tattha muṭṭhippahārādinā vimathito itaro tena yujjhituṃ asamatthataṃ pāpito hoti. Na kevalaṃ asamatthataṃ pāpitova hoti, atha kho maraṇamattaṃ dukkhaṃ vā maraṇaṃ vā pāpuṇāti, evametepi saṅkhārā evaṃ dubbalabhāvaṃ pāpitā upariñāṇānubhāvena nibbisevanataṃ, sabbaso bhaṅgañca pāpuṇantīti.

759. Ettāvatāti evaṃ ‘‘anaccantikato’’tiādinā parocattālīsāya ākārehi saṅkhārānaṃ aniccādibhāvasallakkhaṇavasappavattena paṭisaṅkhānena.

Aniccato manasikarototiādīsu yaṃ vattabbaṃ, taṃ bhayatupaṭṭhānakathāyaṃ (visuddhi. 2.750) vuttanayameva.

Ayaṃ pana viseso – ‘‘paṭisaṅkhā’’ti padassa ‘‘jānitvā’’ti atthaṃ vatvā paṭisaṅkhānuppajjanakiriyānaṃ samānakhaṇattā asatipi pubbāparakālatte saddavohāramattena evaṃ vuttanti dassento ‘‘kāma’’ntiādimāha. Tena ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā (paṭṭhā. 1.1.53), nihantvā timiraṃ sabbaṃ, uggatoyaṃ divākaro’’ti ca evamādīsu viya samānakālavasenāyaṃ saddapayogoti. Tathā manañca dhamme ca paṭhamaṃ paṭicca pacchā na manoviññāṇassa uppatti, evamidhāpīti dassetuṃ ‘‘manañca paṭiccā’’tiādi vuttaṃ. Ediso saddapayogo yebhuyyena loke pubbakālavaseneva dissatīti pubbakālavaseneva idhāpi taṃ dassetuṃ ‘‘ekattanayena vā…pe… veditabba’’nti āha. Tassattho – aparāparaṃ uppannesu ñāṇesu purimassa vasena paṭisaṅkhānakiriyā, tadaññassa vasena uppajjanakiriyā ca yojetabbā, na ca tāni bhedato apekkhitabbāni ekasantānapatitatāya ekattanayavasena gahitattāti. Itarasmiṃ padadvayeti ‘‘pavattaṃ paṭisaṅkhā, nimittañca pavattañca paṭisaṅkhā’’ti imasmiṃ padadvaye.

Paṭisaṅkhānupassanāñāṇaṃ niṭṭhitaṃ.

Saṅkhārupekkhāñāṇakathāvaṇṇanā

760. Saṅkhārānaṃ aniccadukkhākārādipariggaṇhanavasena pavattampi paṭisaṅkhānupassanāñāṇaṃ visesato anattākārapariggaṇhanapadhānanti vuttaṃ ‘‘sabbe saṅkhārā suññāti pariggahetvā’’tiādi. Tasmiñhi sati saccasampaṭivedho ijjhati, na asati. Tadabhāvato hi aniccadukkhalakkhaṇapaññāpakampi sarabhaṅgasatthārādīnaṃ sāsanaṃ aniyyānikameva jātaṃ. Atha vā tesaṃ niccasārādīhi rittakaṃ sandhāya ‘‘sabbe saṅkhārā suññāti pariggahetvā’’ti vuttaṃ. Yañhi yato rittakaṃ, taṃ tena suññanti. Saṅkhārānaṃ attasuññatāya duviññeyyabhāvato anekavāraṃ paṭividdhāyapi suññatānupassanāya daḷhībhāvāpādanatthaṃ ‘‘puna suññamida’’ntiādi āraddhaṃ. Tattha yadaggena saṅkhārā anattatā, tadaggena anattaniyā. Sati hi attani attaniyena bhavitabbanti vuttaṃ ‘‘suññamidaṃ attena vā attaniyena vā’’ti. Dvikoṭikanti dviaṃsikaṃ, attānaṃ neva disvā ñāṇacakkhunā paccakkhato, anumānato ca tassa anupalabbhanīyatoti adhippāyo. Paraṃ aññaṃ sattaṃ, saṅkhāraṃ vā parikkhārabhāve attano sukhadukkhasādhanabhāve ṭhitaṃ na disvāti yojanā. Puna pariggaṇhātīti sambandho. Etthāti etasmiṃ suññatānupassanādhikāre.

Kvacīti katthaci ṭhāne, kāle, dhamme vā. Atha vā kvacīti ajjhattaṃ, bahiddhā vā. Attano attānanti sakattānaṃ. ‘‘Ayaṃ kho bhavaṃ brahmā mahābrahmā…pe… seṭṭho sajitā vasī pitā bhūtabhabyāna’’ntiādinā (dī. ni. 1.42) parehi parikappitaṃ attānañca kassaci kiñcanabhūtaṃ na passatīti dassento ‘‘kassacī’’tiādimāha. Tattha parassāti ‘‘parajāti, paro puriso’’ti ca evaṃ gahitassa. Na ca mama kvacanīti ettha mama-saddo aṭṭhāne payuttoti āha ‘‘mama-saddaṃ tāva ṭhapetvā’’ti. Parassa cāti attato aññassa. ‘‘Paro puriso’’ti evaṃbhūto attho mamatthāya ṭhito, tassa vasena mayhaṃ sabbaṃ sijjhatīti evaṃ ekaccadiṭṭhigatikaparikappitavasena paraṃ attānaṃ tañca attano kiñcanabhūtaṃ na passatīti dassento ‘‘na ca kvacanī’’tiādimāha. Ettha ca nāhaṃ kvacanīti sakaattano abhāvaṃ passati. Na kassaci kiñcanatasminti sakaattano eva kassaci anattaniyataṃ passati. Na ca mamāti etaṃ dvayaṃ yathāsaṅkhyaṃ sambandhitabbaṃ. Atthīti paccekaṃ. Na ca kvacani parassa attā atthīti parassa attano abhāvaṃ passati. Tassa parassa attano mama kiñcanatā na catthīti parassa attano anattaniyataṃ passati. Evaṃ ajjhattaṃ, bahiddhā ca khandhānaṃ attattaniyasuññatā suddhasaṅkhārapuñjatā catukoṭikasuññatāpariggaṇhanena diṭṭhā hoti. Tena vuttaṃ ‘‘evamaya’’ntiādi.

761. ‘‘Chahākārehī’’tiādinā niddesādīsu tattha tattha āgate pakāre suññatānupassanāya paribrūhanaṃ saṅgahetvā dasseti. Tattha chahākārehīti chahi gahaṇākārehi, gahetabbākārehi vā. Niccenāti ‘‘nicco’’ti parikappitena attanā vā aññena vā kenaci. Niccenāti vā niccabhāvena. Dhuvādayo ‘‘nicco’’ti gahitasseva gahetabbākārā. Tabbibhāgena hi imassa chakkatā. Tattha niccatā nāma kūṭaṭṭhatā. Dhuvabhāvo thiratā. Sadā bhāvitā sassatatā. Nibbikāratā avipariṇāmadhammatā. Yāva jarāmaraṇāti peyyālaṃ akatvā pariyosānapadameva dasseti.

762. Na sāranti asāraṃ, natthi etassa sāranti nissāraṃ. Sārato apagataṃ, sāraṃ vā tato apagatanti sārāpagataṃ. Keci panettha ‘‘niccasārasārena vā sukhasārasārena vā attasārasārena vā’’ti pāḷīti adhippāyena ‘‘asāraṃ nissāraṃ sārāpagata’’nti padattayaṃ eko suññatāpariggahākāro, aññathā satteva ākārā siyuṃ, na aṭṭhāti vadanti. Apare pana ‘‘subhasārasārenātipi pāḷiyaṃ atthīti ‘asāraṃ nissāraṃ sārāpagata’nti idaṃ padattayaṃ ‘niccasārasārenā’tiādīsu paccekaṃ yojetabba’’nti vadanti. Setavacchoti setavaruṇako. ‘‘Minarukkho’’tipi vadanti. Pāḷibhaddakoti kiṃsuko.

763. Niccasārādīnaṃ abhāvato rittato passati. Parittato, lāmakattā vā tucchato. Attasārābhāvena suññato. Sayaṃ anattatāya anattato. Issariyassa abhāvato, kenaci issariyaṃ kāretuṃ asakkuṇeyyatāya ca anissariyato. Pheṇapiṇḍena bhājanādiṃ kātukāmassa viya rūpassa niccatādiṃ kātukāmassa taṃ na sijjhati, sakaicchāvasena vā kāci kiriyā natthīti akāmakāriyato. ‘‘Evaṃ rūpaṃ hotu, mā eva’’nti alabbhanīyato. Sayaṃ aññassa vase na vattati, nāpi aññaṃ attano vase vattetīti avasavattakato. Yasmiṃ santāne sayaṃ tassa paro viya avidheyyatāya parato. Kārakādi viya kāraṇehi, phalena ca vivittato. Na hi kāraṇena phalaṃ, phalena vā kāraṇaṃ sagabbhaṃ tiṭṭhati. Esa nayo vedanādīsupi.

764. Rūpaṃ na sattotiādīsu yo lokavohārena satto, rūpaṃ so na hotīti ayamattho idha nādhippeto tassāvuttasiddhattā. Na hi loko rūpamattaṃ ‘‘satto’’ti voharati, bāhirakaparikappito pana attā ‘‘satto’’ti adhippeto. So hi tehi rūpādīsu sattavisattatāya paresaṃ sañjāpanaṭṭhena ‘‘satto’’ti vuccati, rūpaṃ so na hotīti attho. Suññatāpariggaṇhanañhetanti. Esa nayo na jīvotiādīsupi. Tattha jīvanaṭṭhena jīvo. Naranaṭṭhena netubhāvena naro. ‘‘Ahamasmī’’ti mānuppattiṭṭhānatāya māno ettha vāti pavattatīti mānavo. Thiyati ettha gabbhoti itthī. Padhānabhāvena puri setīti puriso. Āhito ahaṃmāno etthāti attā. Paccattaṃ tassa tassa ahaṃkāravatthutāya ‘‘aha’’nti ca diṭṭhigatikehi attā vuccati, rūpaṃ pana tādisaṃ na hotīti suññatāpariggaṇhanavidhiṃ dassetuṃ ‘‘rūpaṃ na satto’’tiādi vuttaṃ. Tasmā aṭṭhahipi padehi rūpassa attasuññatāva dassitā. Itarehi catūhi tassa kiñcanatābhāvo. Tattha na mamāti mayhaṃ attano santakaṃ na hoti, tathā aññassa attano santakaṃ na hoti, kassacipi attano santakaṃ na hoti attanoyeva abhāvato. ‘‘Na attaniya’’nti padena pakāsito evattho pariyāyantarehi tīhipi padehi pakāsito. Esa nayo vedanādīsupi.

765. Heṭṭhā kalāpasammasanassa daḷhabhāvāya vuttasammasananayāpi suññatānupassanāya daḷhabhāvāya saṃvattantīti dassento ‘‘tīraṇapariññāvasenā’’tiādimāha. Tattha bhayassa ahiṃsanena asaraṇato. ‘‘Saraṇa’’nti gahetuṃ ayuttatāya asaraṇībhūtato. ‘‘Anassādato’’ti idaṃ pāḷiyaṃ natthi. Sati ca tecattālīsa ākārā siyuṃ. Rūpappavattiyaṃ sabbādīnavūpaladdhiyā ādīnavato. ‘‘Samudayato atthaṅgamato’’ti idaṃ dvayaṃ yathā aniccato dassanaṃ panāḷikāya, niccasāravirahadīpanena vā suññatāvibhāvanaṃ hoti, evaṃ suññatāvibhāvananti katvā vuttaṃ. Tathā ‘‘yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo’’ti (saṃ. ni. 3.26) dassanaṃ paccayapaccayuppannatāvibhāvanena suññatāvibhāvanaṃ. ‘‘Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo’’ti (saṃ. ni. 3.26) ca dassanaṃ niccatādisuññatābhāvanato. Tathā ‘‘yo rūpe chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇa’’nti evaṃ samudayādidassanānaṃ, itaresañca yathārahaṃ suññatānupassanānubrūhanatā daṭṭhabbā. Yaṃ pana ādīnavato dassanaṃ, pubbe vatvāpi puna vacanaṃ assādapaṭikkhepato dassanaṃ sandhāya vuttanti veditabbaṃ. Sesaṃ heṭṭhā vuttanayameva. Vedanādīsupi dvācattālīsa ākārā netabbāti āha ‘‘vedanaṃ…pe… viññāṇaṃ aniccato…pe… nissaraṇato passatī’’ti.

Vuttampi ca niddese etaṃ suññatāpariggaṇhanakathāsandassanaṃ ‘‘asukāya pāḷiyā ayaṃ niddeso’’ti dassanatthaṃ, tassa phalasandassanatthañca.

766. Evaṃ tīraṇapariññāvasena paccekaṃ khandhesu dvācattālīsāya ākārehi suññataṃ pariggahetvāpi tividhānupassanāvaseneva bhāvanaṃ anuyuñjantassa saṅkhārupekkhāñāṇuppattīti dassento ‘‘evaṃ suññato’’tiādimāha. Tattha pariggaṇhantoti sammasanto. Bhayañca nandiñca vippahāyāti ajjhupekkhakatāya saṅkhārānaṃ vipattiṃ nissāya uppajjanakabhayañceva tesaṃ sampattiṃ nissāya uppajjanakapītiñca pajahitvā. Atha vā bhayatupaṭṭhānavasena uppajjanakañāṇabhayañca sammasanavasena uppajjanakapītisaṅkhātaṃ nandiñca pahāya. Na hi sabbaso suññatāya diṭṭhāya bhayanandīnaṃ avasaro atthi, atha kho upekkhāva saṇṭhāti. Tenāha ‘‘saṅkhāresu udāsīno hotī’’ti. Tattha yena micchāgāhena anudāsīnatā siyā, tadabhāvaṃ dassento ‘‘ahanti vā mamanti vā na gaṇhātī’’ti āha. Idānissa udāsīnatāya upamaṃ dassento ‘‘vissaṭṭhabhariyo viya puriso’’tiādimāha.

Tattha anudāsīnatāpubbikā udāsīnatā vuccamānā idha opammatthaṃ pharatīti dassetuṃ ‘‘iṭṭhā kantā’’tiādi vuttaṃ. Ativiya naṃ mamāyeyya itthīnaṃ sāṭheyyakūṭeyyavaṅkeyyādīnaṃ ajānanato. Muñcitukāmo hutvāti muñcitukāmova hutvā, taṃ vissajjeyya nirapekkhatāya vasenevāti adhippāyo. Ayaṃ yogāvacaro. Muñcitukāmatāya uddhaṃ yāva saṅkhārupekkhāñāṇaṃ na uppajjati, tāva pavattā vipassanā paṭisaṅkhānupassanā evāti āha ‘‘paṭisaṅkhānupassanāya saṅkhāre pariggaṇhanto’’ti.

Patilīyatīti ekapassena nilīyati nilīnaṃ viya hoti. Patikuṭatīti saṅkucati. Paṭivaṭṭatīti vivaṭṭati. Na sampasāriyatīti na visarati, abhirativasena na pakkhandatīti attho.

Iccassāti iti evaṃ assa yogino.

767. Tikkhavisadasūrabhāvena saṅkhāresu ajjhupekkhane sijjhamāne taṃ panetaṃ saṅkhārupekkhāñāṇaṃ anekavāraṃ pavattamānaṃ paripākagamanena anulomañāṇassa paccayabhāvaṃ gacchantaṃ nibbānaṃ santato passati nāma. Tathābhūtañca sabbaṃ saṅkhārappavattaṃ vissajjetvā nibbānameva pakkhandati nāma. Tayidaṃ idha ñāṇaṃ anulomagotrabhuñāṇehi saddhiṃ ekattaṃ netvā vuttaṃ ekattanayavasena. No ce nibbānaṃ santato passatīti tāva saṅkhārupekkhāñāṇassa aparipakkatamevāha. Samuddaṃ tarantīti sāmuddikā, saṃyattikā. Disājānanako kāko disākāko, lakkhaṇamattañcetaṃ yo koci tādiso sakunto veditabbo. Videsanti adesaṃ samudde aparicitaṭṭhānaṃ. Anugantvāti anu anu gantvā.

Tayidaṃ vipassanāñāṇaṃ. Piṭṭhaṃ vaṭṭayamānaṃ viyāti thūlathūlato vivecanavasena nipphoṭiyamānaṃ saṇhaṃ saṇhaṃ piṭṭhacuṇṇaṃ viya. Nibbaṭṭitakappāsanti nibbaṭṭitabījaṃ kappāsaṃ. Vihanamānaṃ viyāti dhanukena vihaññamānaṃ viya. Upamādvayenapi punappunaṃ sammasanena vipassanāñāṇassa sukhumatarabhāvāpattimāha. Yathā yathā hi vipassanābhāvanābalena tikkhā, visadā, sūrā ca hoti, tathā tathā sukhumatarāpi hotīti. Saṅkhāravicinaneti pavicayassa sikhāppattatāya saṅkhāresu viya tesaṃ vicinanepi udāsīnaṃ hutvā tividhānupassanāvasena tiṭṭhati pakārantarassa abhāvato. ‘‘Sattadhā aṭṭhārasadhā’’tiādinā vibhattāpi hi anupassanāpakārā aniccānupassanādīsveva tīsu antogadhāti matthakappattā vipassanā tāsaṃ eva vasena tiṭṭhati.

768. Tatrāti tasmiṃ vimokkhamukhabhāvāpajjane, ariyapuggalavibhāgapaccayatthe ca. Idaṃ vipassanāñāṇaṃ. Tiṇṇaṃ indriyānanti saddhindriyasamādhindriyapaññindriyānaṃ. Ādhipateyyavasenāti sampayuttadhammānaṃ adhipatibhāvavasena. Aniccānupassanābahulassa hi saddhindriyaṃ balavaṃ hoti, dukkhānupassanābahulassa samādhindriyaṃ, anattānupassanābahulassa paññindriyanti tissannaṃ anupassanānaṃ vasena balavatarabhāvaṃ pattāni imāni tīṇi indriyāni vimokkhamukhabhāvaṃ āpādentīti āha ‘‘tividhānupassanā…pe… āpajjati nāmā’’ti. Tividhavimokkhamukhabhāvanti ettha ke pana tayo vimokkhā, kāni vā tīṇi vimokkhamukhānīti antolīne anuyoge vimokkhamukhādhīnattā vimokkhādhigamassa vimokkhamukhāni tāva dassento ‘‘tisso hi…pe… vuccantī’’ti vatvā ayañca attho pāḷito eva viññāyatīti dassento ‘‘yathāhā’’tiādimāha.

Lokaniyyānāyāti lokato nikkhamanāya, sattalokassa vā vaṭṭadukkhato nikkhamanāya. Paricchedaparivaṭumatoti udayabbayavasena paricchedato ceva parivaṭumato ca. Samanupassanatāyāti sammadeva anu anu passanāya saṃvattantīti sambandho. Aniccānupassanā hi saṅkhāre ādito udayena, antato vayena paricchinne passati. Ādiantavantatāya hi te aniccāti. Animittāya ca dhātuyāti sabbasaṅkhāranimittavirahato ‘‘animittā’’ti laddhanāmāya asaṅkhatāya dhātuyā. Cittasampakkhandanatāyāti paricchinditvā anulomañāṇādibhāvena sammadeva adhicittassa anupavisanatthāya. Appaṇihitāyāti rāgapaṇidhiādīnaṃ abhāvena ‘‘appaṇihitā’’ti laddhanāmāya. Suññatāyāti attasuññatāya ‘‘suññatā’’ti laddhanāmāya.

Gatinti nibbattiṃ. Saṅkhārānaṃ sabhāvavibhāvanena saṃvejiyamānaṃ cittaṃ sammāpaṭipattiyaṃ samuttejitaṃ nāma hotīti āha ‘‘manosamuttejanatāyāti cittasaṃvejanatāyā’’ti. Mamaṃkārena attaniyasaññitassa vatthuno sāmibhūto attā paṭhamaṃ parāmasīyati, tato attaniyanti āha ‘‘nāhaṃ, na mamāti evaṃ anattato samanupassanatāyā’’ti. Tīṇi padānīti paricchedaparivaṭuma, manosamuttejana, samanupassanapadānīti vadanti, ‘‘sabbasaṅkhāre’’tiādīni pana tīṇi vākyāni tīṇi padānīti veditabbāni. Tenevāti aniccānupassanādīnaṃ vasena tesaṃ tiṇṇaṃ padānaṃ vuttattā eva. Pañhavissajjaneti ‘‘aniccato manasi karoto kathaṃ saṅkhārā upaṭṭhahantī’’ti pañhassa vissajjane.

769. Evaṃ vimokkhamukhāni dassetvā idāni vimokkhe dassetuṃ ‘‘katame panā’’tiādi vuttaṃ. Aniccato manasi karontoti aniccānupassanaṃ anuyuñjanto. Adhimokkhabahuloti saddhindriyabahulo. Yassa visesato aniccānupassanā tikkhā sūrā hoti, tassa saddhindriyaṃ adhimattaṃ hoti. ‘‘Aniccā saṅkhārā’’ti hi ādito saddhāmattakena paṭipajjitvā vipassanāya ukkaṃsagatāya tarupallavādīsu viya maṇikanakādīsupi tesaṃ aniccataṃ sātisayaṃ paccakkhato passato ‘‘sammāsambuddho vata so bhagavā’’ti satthari saddhā balavatī pavattatīti so adhimokkhabahulo, adhimattasaddho ca hoti. Tassa aniccānupassanābahulatāya aniccākārato vuṭṭhānaṃ hotīti so ‘‘animittaṃ vimokkhaṃ paṭilabhatī’’ti vuttaṃ. Passaddhibahuloti dukkhānupassanaṃ anuyuñjanto ‘‘dukkhā saṅkhārā, tappaṭipakkhato sukho nirodho’’ti ca manasikāravasena nibbānassa santapaṇītasukhabhāvaṃ adhimuccanto abhiṇhaṃ pītipāmojjasamāyogato passaddhibahulo hoti. Tato ca adhimattasamādhindriyapaṭilābhena rāgapaṇidhiyā dūrībhāvato appaṇihitavimokkhasamadhigamo hotīti vuttaṃ ‘‘dukkhato…pe… paṭilabhatī’’ti. Vedabahuloti anattānupassanaṃ anuyuñjanto attasuññatāya nipuṇañāṇavisayattā ñāṇabahulo hoti. Tato ca adhimattapaññindriyapaṭilābhena mohassa dūrībhāvato suññatavimokkhasamadhigamo hotīti āha ‘‘anattato…pe… paṭilabhatī’’ti.

Yo aniccānupassanāya nimittavasena saṅkhāre pariggahetvā vipassanaṃ anuyuñjanto yattha idaṃ saṅkhāranimittaṃ sabbaso natthi, taṃ ‘‘animittaṃ nibbāna’’nti animittākārena adhimuccanto vuṭṭhānagāminimaggena ghaṭeti. Tassa maggo animittato nibbānaṃ sacchikarotīti vuccatīti āha ‘‘animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo’’ti. Svāyaṃ nibbānassa animittākāro neva maggena kato, na vipassanāya, atha kho sabhāvasiddho. Tadārammaṇatāya ca maggo animittoti vuccatīti dassento āha ‘‘animittāya dhātuyā uppannattā animitto’’ti. Yo dukkhānupassanāvasena paṇidhiyā dūrībhāvakaraṇena appaṇihitaṃ adhimuccanto, yo anattānupassanāvasena attūpaladdhiyā dūrībhāvakaraṇena suññataṃ adhimuccantoti ca ādinā yojetabbaṃ. Tenāha ‘‘eteneva nayenā’’tiādi.

770. Yadi ariyamaggo tividhampi vimokkhanāmaṃ labhati, atha kasmā abhidhamme vimokkhadvayameva āgatanti codanaṃ sandhāyāha ‘‘yaṃ panā’’tiādi. Tattha tanti abhidhamme vimokkhadvayavacanaṃ. Nippariyāyato vipassanāgamanaṃ sandhāyāti ujukameva vipassanato maggassa nāmāgamanaṃ sandhāya vuttaṃ. Kasmā? Animittavipassanā āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkoti. Kāmaṃ sutte ‘‘animittañca bhāvehi, mānānusayamujjahā’’ti (su. ni. 344) animittavipassanā kathitā, sā pana niccanimittadhuvanimittaattanimittāni ugghāṭentīpi sayaṃ nimittadhammesu eva caratīti sanimittāva hotīti. Apica abhidhammo nāma paramatthadesanā, animittamaggassa ca paramatthato hetuvekallameva. Aniccānupassanāvasena hi animittavimokkho kathito. Tattha ca saddhindriyaṃ adhimattaṃ hoti, taṃ ariyamagge ekaṅgampi na hoti, amaggaṅgattā attano maggassa nāmaṃ dātuṃ na sakkoti. Itaresu dukkhānupassanāya vasena appaṇihitavimokkho, anattānupassanāya vasena suññatavimokkho.

Tesu appaṇihitavimokkhena samādhindriyaṃ, suññatavimokkhena paññindriyaṃ adhimattaṃ hotīti tāni ariyamaggassa aṅgattā attano maggassa nāmaṃ dātuṃ sakkonti, na animittamaggo tadabhāvatoti keci. Ye pana vadanti ‘‘animittamaggo āgamanato nāmaṃ alabhantopi saguṇato ca ārammaṇato ca nāmaṃ labhatī’’ti, tesaṃ matena appaṇihitasuññatamaggāpi saguṇato eva, ārammaṇato eva ca nāmaṃ labheyyunti? Taṃ ayuttaṃ. Kasmā? Maggo hi dvīhi kāraṇehi nāmaṃ labhati sarasato ca paccanīkato cāti, sabhāvato ca paṭipakkhato cāti attho. Appaṇihitamaggo hi rāgapaṇidhiādīhi vimutto, suññatamaggo rāgādīhi suñño evāti te sarasato nāmaṃ labhanti. Tathā appaṇihitamaggo paṇidhissa paṭipakkho, suññatamaggo attābhinivesassa evāti te paccanīkato nāmaṃ labhanti, animittamaggo pana rāgādinimittānaṃ, niccanimittādīnaṃ vā abhāvena sarasato eva nāmaṃ labhati, no paccanīkato. Na hi so saṅkhāranimittārammaṇāya aniccānupassanāya paṭipakkho, sā panassa anulomabhāve ṭhitāti sabbathāpi abhidhammapariyāyena animittamaggo na labbhati. Tena vuttaṃ ‘‘taṃ nippariyāyato vipassanāgamanaṃ sandhāyā’’ti.

Yasmā suttantapariyāyena animittamaggo labbhati. Vuṭṭhānagāminī hi vipassanā yaṃ yaṃ sammasantī vuṭṭhānaṃ gacchati, tassa tassa vasena āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ deti, tattha aniccato vuṭṭhahantassa maggo animitto hoti, dukkhato vuṭṭhahantassa appaṇihito, anattato vuṭṭhahantassa suññato, tasmā suttantasaṃvaṇṇanā esāti katvā idha tayopi vimokkhā uddhaṭā. Yaṃ pana paṭisambhidāmagge abhinivesanimittapaṇidhimuñcanaṃ upādāya tissannampi anupassanānaṃ tadāgamanavasena tadanvayassa maggassa ca suññatavimokkhādibhāvo niddiṭṭho, tassa pariyāyabhāve vattabbameva natthīti dassetuṃ ‘‘vipassanāñāṇaṃ hī’’tiādi vuttaṃ. Vipassanāñāṇaṃ paṭisambhidāmagge ‘‘appaṇihito, vimokkho’’ti ca kiñcāpi vuttanti sambandho.

Aniccānupassanāñāṇanti ‘‘aniccā saṅkhārā’’ti anupassanāvasena pavattañāṇaṃ. Niccato abhinivesaṃ muñcatīti ‘‘te niccā’’ti niccākārato pavattamicchābhinivesaviddhaṃsanavasena, tadanvayaṃ pana maggañāṇaṃ samucchedavasena muñcati. Itīti tasmā. Aniccābhinivesato rittatāya, vimuttatāya ca suññato vimokkho. Sesapadesupi eseva nayo.

Tanti tividhaṃ vipassanāñāṇaṃ. Tattha yassa pariyāyato, yassa ca nippariyāyato nāmalābho, taṃ dassetuṃ ‘‘saṅkhāranimittassā’’tiādi vuttaṃ. Na nippariyāyena, atha kho pariyāyenāti attho. Tasmāti nippariyāyakathābhāvato. Vimokkhadvayameva vuttaṃ abhidhammeti adhippāyo. Etthāti etasmiṃ vipassanādhikāre. ‘‘Tividhavimokkhamukhabhāvaṃ āpajjitvā’’ti etasmiṃ vā uddesavacane.

771. Tesaṃ vibhāgāyāti tesaṃ yathāvuttānaṃ sattannaṃ ariyapuggalānaṃ saddhānusāriādibhāvena vibhattasabhāvatāya.

772. Saddhindriyaṃ paṭilabhatīti saddhānusāribhāvitākāraṇabhūtaṃ adhimattaṃ saddhindriyaṃ paṭilabhati. Adhimokkhabahulatāya, saddhindriyādhimattatāya ca kāraṇaṃ heṭṭhā vuttameva. Apica ayamettha saṅkhepattho – aniccākārasallakkhaṇassa saddhābhibuddhiyā upanissayabhāvato tadanvaye magge saddhā tikkhatarā hoti, tena aṭṭhamako saddhānusārī nāma hoti. Sesesu sattasu ṭhānesūti paṭhamaphalato paṭṭhāya yāva aggaphalā sattasu ṭhānesu. ‘‘Sattasu ṭhānesū’’ti kasmā vuttaṃ, nanu sesesu chasu ṭhānesu saddhāvimutto, aggaphale pana sacāyaṃ arūpajjhānalābhī, ubhatobhāgavimutto hoti, no ce arūpajjhānalābhī, paññāvimutto, na saddhāvimutto. Abhidhamme hi –

‘‘Katamo ca puggalo saddhāvimutto? Idhekacco puggalo ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti, ‘ayaṃ dukkhanirodho’ti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tathāgatappaveditā cassa dhammā paññāya diṭṭhā honti, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, no ca kho yathādiṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto’’ti (pu. pa. 208) –

Ekaccāsavaparikkhayavacanato saddhāvimuttassa sekkhabhāvo viññāyati, na asekkhabhāvo. Aṭṭhakathāyañca ‘‘dve dhurāni, dve abhinivesā, dve sīsānī’’ti vacanato natthi arahato saddhāvimuttatāti? Saccametaṃ nippariyāyato. Nippariyāyakathā hi abhidhammo, idha pana pariyāyena evaṃ vuttaṃ. Yadi pariyāyato arahato saddhāvimuttatā, ko pana so pariyāyo? Saddhāvimuttanvayatā. Yo hi aggamaggakkhaṇe saddhāvimutto hoti, so aggaphalakkhaṇepi tadanvayatāya saddhāvimuttoti paṭisambhidāmagge pariyāyena vuttoti idhāpi tatheva vuttaṃ. Atha vā saddhāvimuttasadisatāya arahā saddhāvimutto. Kā panettha sadisatā? Yathā saddhāvimuttassa sekkhassa kilesakkhayo kuṇṭhena asinā kadalicchedasadiso ‘‘no ca kho yathādiṭṭhippattassā’’ti vacanato, evaṃ tadanvayassāpi arahatoti ayamettha sadisatā. Kiṃ pana nesaṃ kilesapahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippatto hi āgamanamhi kilese vikkhambhento appakasirena akilamanto vikkhambhetuṃ sakkoti, saddhāvimutto kicchena kasirena vikkhambhetuṃ sakkoti. Apica paññāyapi nesaṃ vemattatā. Sā ca yāvatikā labbhatevāti vadanti. Evañca katvā paṭhamamaggādīsu satipi indriyasamatte saddhādīnaṃ tikkhatāvacanampi samatthitaṃ hoti.

773. Soti dukkhato vuṭṭhito. Sabbatthāti aṭṭhasupi ṭhānesu. Nanu ca aṭṭhakathāyaṃ ‘‘dve dhurānī’’ti niyamitattā paṭhamamaggakkhaṇe saddhānusārī vā siyā, dhammānusārī vā? Idha na saddhānusārī yutto, kāyasakkhitāpi arahato natthi. Abhidhamme hi –

‘‘Katamo ca puggalo kāyasakkhī? Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī’’ti (pu. pa. 208) –

Ekaccāsavaparikkhayavacanato kāyasakkhino sekkhabhāvova viññāyatīti? Saccametaṃ nippariyāyato, idha pana pariyāyena vuttaṃ. Ko pana so pariyāyoti? Kāyasakkhisadisatā. Upacārarūpajjhānasamādhito hi sātisayaṃ arūpasamādhisamphassaṃ laddhā nibbattīti ekaccāsavaparikkhayaṃ upādāya ‘‘kāyasakkhī’’ti vattabbapuggalena sātisayasamādhisamphassatadadhiṭṭhānāsavaparikkhayasāmaññaṃ apekkhitvā kāyasakkhī viya kāyasakkhīti arahā paṭisambhidāmagge vuttoti idhāpi tameva nayaṃ gahetvā arahatopi kāyasakkhitā vuttā. Suttantasaṃvaṇṇanā hesāti. Nippariyāyena pana paṭhamaphalato paṭṭhāya chasu ṭhānesu kāyasakkhī nāma hoti, so ca kho aṭṭhasamāpattilābhī, na vipassanāyāniko sukkhavipassako, upacāramattalābhī, rūpajjhānamattalābhī vā. Passaddhibahuloti ca passaddhisīsena samādhi vuttoti sātisayasamādhilābhī samathayānikova adhippeto, samathayānikasseva ca kāyasakkhibhāvo heṭṭhā vutto. Arūpajjhānanti catubbidhaṃ arūpajjhānaṃ. Tattha pana ekampi laddhā arahattaṃ patto ubhatobhāgavimutto eva hotīti imamatthaṃ dassetuṃ ‘‘arūpajjhāna’’micceva vuttaṃ, na ‘‘cattāri arūpajjhānānī’’ti. Tenāyaṃ catunnaṃ arūpasamāpattīnaṃ, nirodhasamāpattiyā ca vasena pañcavidho hoti. Esa nayo kāyasakkhimhipi. Dvīhi bhāgehi dve vāre vimuttoti ubhatobhāgavimutto.

774. Paññavato nipuṇatarā, gambhīrā ca atthā pākaṭā hutvā upaṭṭhahantīti anattato manasi karoto vedabahulatā, paññindriyapaṭilābho ca vutto. Dhammānusārī hoti paññindriyassa adhimattattā. Paññā hi idha ‘‘dhammo’’ti adhippetā ‘‘saccaṃ dhammo dhiti cāgo’’tiādīsu viya (jā. 1.1.57).

775. Yassā pāḷiyā vasena idha ariyapuggalassa saddhāvimuttādibhāvo vutto, taṃ pāḷiṃ dassetuṃ ‘‘vuttaṃ heta’’ntiādi āraddhaṃ, taṃ suviññeyyameva.

776. ‘‘Saddhindriyassa adhimattattā saddhāvimutto’’ti evamādiatthassa sādhakaṃ aparampi vuttaṃ. ‘‘Saddahanto vimutto’’ti etena sabbathā avimuttassa saddhāmattena vimuttabhāvadassanena saddhāvimuttassa sekkhabhāvameva vibhāveti. Saddhāvimuttoti vā saddhāya adhimuttoti attho.

Phuṭṭhantaṃ sacchikatoti phuṭṭhānaṃ anantaraṃ phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo, accantasaṃyoge cetaṃ upayogavacanaṃ, phuṭṭhānantarakālameva sacchikaraṇūpāyena sacchikātabbaṃ sacchākāsīti vuttaṃ hoti. Bhāvanapuṃsakaṃ vā etaṃ yathā ‘‘ekamanta’’nti (pārā. 2). Yo hi arūpajjhānena rūpakāyato, nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na pana kāyena sacchikato, nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena so sacchikatova hoti. Tasmā so sacchikātabbaṃ yathāālocitaṃ nāmakāyena sacchākāsīti kāyasakkhīti vuccati, na tu vimutto ekaccānaṃ āsavānaṃ aparikkhīṇattā. Diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti vuttaṃ hoti. Paṭhamaphalato paṭṭhāya hi yāva aggamaggā diṭṭhippattoti. ‘‘Diṭṭhiyā patto’’ti vā pāṭho, catusaccadassanasaṅkhātāya diṭṭhiyā nirodhaṃ pattoti attho. Ime ca saddhāvimuttādayo tayo paramatthato apariyositañāṇakiccāti taṃ nayaṃ dassetuṃ ‘‘saddahanto vimuccatī’’tiādi vuttaṃ. Jhānaphassanti sātisayaṃ jhānaphassaṃ. Tena arūpajjhānaphasso saṅgahito hoti.

‘‘Dukkhā saṅkhārāti ñātaṃ hotī’’ti iminā dukkhasaccapaṭivedhamāha, ‘‘sukho nirodhoti ñātaṃ hotī’’ti iminā nirodhasaccapaṭivedhaṃ. Tadubhayena ca samudayamaggasaccapaṭivedhaṃ nānantariyakabhāvato. ‘‘Ñātaṃ hotī’’ti iminā dutiyamaggakiccaṃ, ‘‘diṭṭhaṃ hotī’’ti iminā tatiyamaggakiccaṃ, ‘‘viditaṃ hotī’’ti iminā catutthamaggakiccaṃ, ‘‘sacchikata’’nti iminā paṭhamaphalakiccaṃ, ‘‘phusita’’nti iminā sesaphaladvayakiccaṃ. Iti diṭṭhippattassa maggaphalañāṇabyāpāradassanāni imāni padānīti vadanti.

777. Itaresūti saddhānusāriādipadesu. Saddhaṃ anusaratīti āgamanīyaṭṭhāne ṭhitaṃ saddhaṃ anugacchati. Yathā sā tikkhā sūrā ahosi, maggakkhaṇepi tadanurūpameva pavattetīti attho. Saddhāya vā anusaratīti saddhāya kāraṇabhūtāya saccapaṭivedhassa anurūpaṃ sarati gacchati, paṭipajjatīti attho. Dvīhipi atthavikappehi saddhāya adhimattataṃyeva vibhāveti. Dhammānusārīti etthāpi eseva nayo. Ubhatobhāgavimuttoti dvīhi bhāgehi dve vāre vimutto, rūpakāyato ca nāmakāyato ca vikkhambhanavasena, samucchedavasena ca vimuttoti attho. Arūpajjhānena rūpakāyato ca nāmakāyekadesato ca vimutto, ariyamaggena nāmakāyato vimuttoti ubhohi bhāgehi dve vāre vimuttattā ubhatobhāgavimutto. Pajānanto vimuttoti paṭhamajjhānaphassena vinā parijānanādippakārehi cattāri ariyasaccāni jānanto paṭivijjhanto tesaṃ kiccānaṃ matthakappattiyā niṭṭhitakiccatāya visesena muttoti vimutto.

Ayaṃ panettha nippariyāyato saṅkhepakathā – yassa aniccākārato vuṭṭhānaṃ hoti, so adhimokkhabahulo saddhindriyassa tikkhabhāvena paṭhamamaggakkhaṇe saddhānusārī nāma hoti, majjhe chasu ṭhānesu saddhāvimutto. Aggaphalakkhaṇe paññāvimutto nāma hoti. Tathā yassa dukkhākārato vuṭṭhānaṃ hoti, tassa passaddhibahulatāya samādhindriyaṃ adhimattaṃ hoti dukkhupanisāya saddhāyapi tibbatarattā, dhuraniyamato ca. Sopi paṭhamamaggakkhaṇe saddhānusārī eva hoti, majjhe chasu ṭhānesu saddhāvimutto, ante paññāvimutto ca hoti. Yassa pana anattākārato vuṭṭhānaṃ hoti, so vedabahulo paññindriyassa tikkhabhāvena paṭhamamaggakkhaṇe dhammānusārī eva hoti, majjhe chasu ṭhānesu diṭṭhippatto, ante paññāvimutto eva hoti. Ime pana na aṭṭhavimokkhalābhino, aṭṭhavimokkhalābhī pana paṭhamamaggakkhaṇe saddhānusārīdhammānusārī vā siyā. Majjhe chasu ṭhānesu kāyasakkhī, pariyosāne ubhatobhāgavimuttoti.

Saṅkhārupekkhāñāṇaṃ.

778. Yaṃ taṃ vimokkhamukhabhāvaṃ āpajjitvā sattaariyapuggalavibhāgāya ca paccayo hotīti vuttaṃ, taṃ panetaṃ saṅkhārupekkhāñāṇaṃ. Purimena ñāṇadvayenāti muñcitukamyatāpaṭisaṅkhānupassanāñāṇadvayena atthato ekaṃ, pavattiākārabhedato nānanti adhippāyo. Yathāvuttamatthaṃ aṭṭhakathāya, pāḷiyā ca sādhetuṃ ‘‘tenāhū’’tiādi vuttaṃ. Muñcitukamyatāmuñcanupāyakaraṇañāṇānipi saṅkhāresu udāsīnabhāveneva pavattanato saṅkhārupekkhāsamaññāneva hontīti vuttaṃ ‘‘idaṃ saṅkhārupekkhāñāṇaṃ ekameva tīṇi nāmāni labhatī’’ti. Tena saṅkhārupekkhāvohāro muñcitukamyatādiñāṇasamudāyavisayoti dasseti.

780. Uppādādīnīti uppādapavattādiapadesena vutte saṅkhāre. Pariccajitukāmatāti tappaṭibandhachandarāgappahānena vissajjitukāmatā. Paṭisaṅkhānanti punappunaṃ tīraṇaṃ. Muñcitvāti nirālayabhāvāpattiyā apekkhāvissajjanavasena vissajjitvā. Avasāneti tathākaraṇassa uttarakālaṃ. Yāva nibbānasampakkhandanā na ijjhati, tāva vicinanepi udāsīnatāya ñāṇassa santānavasena pavattiṃ sandhāyāha ‘‘ajjhupekkhanaṃ santiṭṭhanā’’ti. Evanti ajjhupekkhanākārasāmaññato ‘‘muñcitukamyatā ca sā santiṭṭhanā cā’’ti vuttākārena.

781. Ime dhammāti ime ñāṇasaṅkhātā dhammā, ñāṇapariyāyo vā idha dhamma-saddo, tasmā imāni ñāṇānīti attho. Ekattāti ekasabhāvā.

782. Vuṭṭhānagāminī hoti vuṭṭhānagamanato. Saṅkhārupekkhādiñāṇattayassāti saṅkhārupekkhānulomagotrabhusaññitassa ñāṇattayassa. Kiccavasena pavattiṭṭhānavasenapi lokiyañāṇānaṃ upari ṭhitattā vuttaṃ ‘‘uttamabhāvaṃ pattattā’’ti. Nimittabhūtatoti vipassanāya ārammaṇabhūtato khandhapañcakato. Tenāha ‘‘abhiniviṭṭhavatthuto’’ti. Tañhi vipassanāya gocarakaraṇasaṅkhātena abhinivesena abhiniviṭṭhavatthunti pavuccati. Taṃ panetaṃ sasantatipariyāpannampi parato diṭṭhitāya ‘‘bahiddhā’’ti vuttaṃ. Tadeva hi ‘‘bahiddhā sabbanimittānī’’ti tattha tattha vuccati. Ajjhattapavattatoti sasantāne micchādiṭṭhipavattanaādito, tadanuvattakakilesakkhandhehi ca. Tañhi sasantatiyaṃ kilesappavattabhāvato, tannimittaṃ asati maggabhāvanāya uppajjanakaupādinnakkhandhapavattabhāvato ca tathā vuttaṃ. Vuṭṭhahanañca nesaṃ ārammaṇākaraṇaṃ, āyatiṃ anuppattidhammatāpādanañca. Ghaṭiyati attano anantarameva maggasamuppattito.

783. Tatrāti tasmiṃ ‘‘abhiniviṭṭhavatthuto vuṭṭhahanato’’ti saṅkhepavacane. Ajjhattabahiddhā rūpārūpapapañcakkhandhalakkhaṇattayavasena ayaṃ mātikā uddeso. Ajjhattaṃ abhinivisitvāti sasantatipariyāpannesu khandhesu vipassanaṃ paṭṭhapetvā. ‘‘Ajjhattā vuṭṭhātī’’ti idaṃ vuṭṭhānagāminiyā ajjhattadhammārammaṇattā pariyāyato vuttaṃ, nippariyāyato pana maggo sabbatopi vuṭṭhāti. Bahiddhā vuṭṭhātītiādīsupi eseva nayo. Ekappahārenāti ekajjhaṃ, taṃ pana ajjhattādivibhāgaṃ akatvā ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (dī. ni. 1.298; saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) avibhāgena vuṭṭhānagāminiyā pavattivasena veditabbaṃ, tayidaṃ satthu sammukhā desanānusārena ñāṇaṃ pesentassa ñāṇuttarassa sambhavatīti vadanti.

784. Suddhaajjhattadassanamatteneva maggavuṭṭhānaṃ na hoti mamaṃkāravatthunopi pariññeyyattā maggasaṅkhātaṃ vuṭṭhānaṃ, maggena vā vuṭṭhānaṃ maggavuṭṭhānaṃ.

785. Rāsiṃ katvāti bhūtupādāyavasena duvidhaṃ antarabhedavasena anekabhedampi ‘‘ruppanaṭṭhena rūpa’’nti piṇḍato gahetvā. Yathā rūpe vipassanābhiniveso yebhuyyena vipassanāyānikassa, evaṃ arūpe vipassanābhiniveso yebhuyyena samathayānikassa hoti. Abhinivesoti ca vipassanāya pubbabhāge kattabbanāmarūpaparicchedo veditabbo. Tasmā paṭhamaṃ rūpapariggaṇhanaṃ rūpe abhiniveso. Esa nayo sesesupi.

786. Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti kāmaṃ udayabbayapariggaṇhanaṃ abhinivesoti dassitaṃ, yathāupaṭṭhite pana rūpārūpadhamme, tesañca paccaye pariggahetvā saṅkhepeneva vipassanāñāṇaṃ cārento ñāṇuttaro yathānisinnova ñāṇapaṭipāṭiyā khippameva saccāni paṭivijjhanto ekappahārena pañcahi khandhehi vuṭṭhāti nāma. Aññathā ekeneva lokiyacittena pañcannaṃ khandhānaṃ pariggahaparijānanādīnaṃ asambhavato. Na hi sanidassanasappaṭighādiṃ ekajjhaṃ ārammaṇaṃ kātuṃ sakkā. Yassa pana ekavāraṃ ñāṇena phassitaṃ, puna taṃ phassitabbameva, tādisassa vasena vuttanti vadanti.

788. Ettha ca abhiniveso akāraṇaṃ vuṭṭhānameva pamāṇaṃ, tasmā heṭṭhā vuttavimokkhaariyapuggalavibhāgāpi vuṭṭhānavasena sambhavantīti dassetuṃ ‘‘ettha ca yopī’’tiādi āraddhaṃ. Tattha tayopi janāti vuṭṭhānavasena bhede asatipi abhinivesavaseneva laddhaṃ bhedaṃ gahetvā vuttaṃ.

789. Saddhiṃ purimapacchimañāṇehīti bhayatupaṭṭhānādipurimañāṇehi ceva gotrabhuādipacchimañāṇehi ca saha. Uddānanti uddeso.

Yattha katthaci…pe… vaṭṭeyyuṃ taṃtaṃñāṇaṭṭhāniyassa upamāvatthuno labbhanato. Imasmiṃ pana ṭhāneti imasmiṃ vuṭṭhānagāminivipassanāpadese. Sabbanti sabbaṃ ñāṇaṃ, sabbaṃ vā ñāṇakiccaṃ pākaṭaṃ hoti vemajjhe ṭhatvā vibhāviyamānattā. Vuttā visuddhikathāyaṃ.

790. Nilīyitvāti upavisitvā. Parāmasitvāti vīmaṃsitvā.

Gayhupagaṃ adisvāti gahaṇayoggaṃ niccasārādiṃ adisvā. Cittassa vaṅkabhāvakarānaṃ māyādīnaṃ suṭṭhu vikkhambhanena anulomassa ujukasākhāsadisatā. Nibbānālocanato gotrabhuñāṇassa uddhaṃ ullokanasadisatā. Appatiṭṭhe nibbāne patiṭṭhitattā maggañāṇassa ākāse uppatanasadisatā.

791. Sappavissajjanaṃ viya gotrabhuñāṇaṃ sabbasaṅkhāragataṃ vissajjitvā nibbānassa ālambanato. Āgatamaggaṃ olokentassa ṭhānaṃ viya maggañāṇaṃ asammohapaṭivedhavasena attanopi dassanato. Abhayaṭṭhāne ṭhānanti abhayaṭṭhānaṃ sampattamāha, na tassa pāpuṇapaṭipattiṃ.

792. Attatthādīnaṃ anavabujjhanato ‘‘ahaṃ, mamā’’ti gahaṇassa niddokkamanasadisatā. Muñcitukamyatāggahaṇeneva paṭisaṅkhā santiṭṭhanāpi gahitā. Tissannampi tāsaṃ saṃsārato nikkhamanādhimuttatāya nikkhamanamaggolokanasadisatā. Magge diṭṭhe maggapaṭipatti viya anulome siddhe maggo siddho evāti anulomassa maggadassanasadisatā. Saṅkhāranimittato nikkhantattā ādittagharato nikkhamanaṃ viya gotrabhuñāṇaṃ. Vegena gamanaṃ viya maggañāṇaṃ vissajjetabbagahetabbapadesesu sādhanakiccavisesayogato.

793. Parato na mamāyitabbato ca passitabbānaṃ khandhānaṃ ‘‘ahaṃ, mamā’’ti gahaṇassa rājagoṇānaṃ sakagahaṇasadisatā vuttā.

794. Sabhaye abhayadassanahetutāya khandhānaṃ ‘‘ahaṃ, mamā’’ti gahaṇassa yakkhiniyā saṃvāsasadisatā. Susānavijahanaṃ viya saṅkhārasusānaṃ vijahitvā nibbānārammaṇavasena pavattaṃ gotrabhu.

795. Puttagiddhinīti puttavacchalā. Ottappamānāti sārajjayamānā. Oḷārikaoḷārikalobhakkhandhādivikkhambhanena saṅkhārapariccajanato anulomassa tattheva dārakoropanasadisatā.

796. Vuṭṭhānagāminiyā…pe… dassanatthaṃ vuttā, na purimāsu viya bhayatupaṭṭhānādīsu ṭhitassa bhāyanādiākāradassanatthanti adhippāyo. Aparāparuppattito, cirānubandhato, dussahato ca vaṭṭadukkhasadisaṃ jighacchādukkhanti āha ‘‘saṃsāravaṭṭajighacchāyā’’ti. Kāyagatāsati eva bhojanaṃ kāyagatāsatibhojanaṃ. Sā panettha maggasampayuttā sammāsati kāyānupassanādikiccasādhanavasena amatarasaparibhogatāya ca ‘‘amatarasaṃ kāyagatāsatibhojana’’nti vuttā. Tenāha bhagavā ‘‘amataṃ te, bhikkhave, paribhuñjanti, ye kāyagatāsatiṃ paribhuñjantī’’tiādi (a. ni. 1.600).

Phalarasāmalakasiṅgīveramuggamāsādi anekaṅgasambhāraṃ.

Kapaṇāseribhāvādikaraṇena taṇhāsinehassa sītasadisatā. Maggatejanti ariyamaggasaṅkhātaṃ indaggiṃ.

Rāgaggiādayo ekādasaggī vūpasamanti etthāti ekādasaggivūpasamaṃ, nibbānaṃ.

Andhakāraparetoti caturaṅgasamannāgatena andhakārena kiñci attatthaṃ vā paratthaṃ vā kātuṃ asakkuṇeyyabhāvena abhibhūto. Ñāṇamayo āloko etissāti ñāṇālokā, maggabhāvanā.

Amatabhūtaṃ, amatabhāvasādhakaṃ vā osadhaṃ amatosadhaṃ, nibbānaṃ. Heṭṭhā attanā vuttameva saṅkhārupekkhābyāpāraṃ nigamanavasena dassento ‘‘tena vutta’’ntiādimāha.

797. Nirālayatāya taṇhāvasena bhavādīsu avisaṭajjhāsayo hutvā tato saṅkucitacitto patilīnabhāvena carati pavattatīti patilīnacaro, tassa patilīnacarassa. Saṃsāre bhayassa ikkhanatāya bhikkhuno kāyacittavivekasiddhiyā vivittamāsanaṃ bhajamānassa. Sāmaggiyanti yuttaṃ, patirūpanti attho. Bhavaneti kāmabhavādike tividhepi bhave. So hi idha bhavanaṭṭhena bhavanti vutto. Na dassayeti anuppajjanavasena na dasseyya. Tassa taṃ adassanaṃ sāmaggiyanti buddhādayo ariyā āhūti yojanā.

Niyametvāti niyataṃ ekaṃsikaṃ katvā. Bojjhaṅgavisesaṃ, maggaṅgavisesaṃ, jhānaṅgavisesaṃ, paṭipadāvisesaṃ, vimokkhavisesanti visesasaddo paccekaṃ yojetabbo. Visesanti chasattabhāvo sattaṭṭhabhāvo pañcādibhāvoti imaṃ yathākkamaṃ bojjhaṅgādīnaṃ ariyamagge labbhamānabhedaṃ. Pādakajjhānanti maggassa āsannavuṭṭhānagāminiyā vipassanāya padaṭṭhānabhūtaṃ jhānaṃ. Vipassanāya ārammaṇabhūtāti maggāsannāya eva vuṭṭhānagāminiyā vipassanāya gocarabhūtā vipassitā. Puggalajjhāsayoti ubhinnaṃ bhede sati vipassakassa ajjhāsayo. Ettha ca paṭhamaṃ kecīti vutto tipiṭakacūḷanāgatthero. Dutiyaṃ kecīti vutto moravāpīvāsimahādattatthero. Tatiyaṃ kecīti vutto tipiṭakacūḷābhayatthero.

Tesampi vādesu ayaṃ pubbabhāgavuṭṭhānagāminivipassanā niyametiyevāti veditabbā. Kasmā? Vipassanāniyameneva hi paṭhamattheravādepi apādakapaṭhamajjhānapādakamaggā paṭhamajjhānikāva honti, itare ca dutiyajjhānikādimaggā pādakajjhānavipassanāniyamehi taṃtaṃjhānikāva tato tato dutiyādipādakajjhānato uppannassa saṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvanābhāvato, itarassa ca atabbhāvato. Yathā hi maggāsannāya vipassanāya somanassasahagatatte maggassa paṭhamādijhānikatā ca upekkhāsahagatatte pañcamajjhānikatā eva ca hoti, tato ca bojjhaṅgādīnaṃ visesoti tesaṃ niyamane āsannakāraṇaṃ, padhānakāraṇañca vuṭṭhānagāminivipassanā, na evaṃ pādakajjhānādayo. Yasmā pana pādakajjhānena vinā vipassanāva imaṃ yathāvuttavisesaṃ niyametuṃ na sakkoti, vuttanayena pana padhānakāraṇaṃ hotiyeva, tasmā ‘‘vuṭṭhānagāminivipassanāva niyametī’’ti avatvā ‘‘vuṭṭhānagāminivipassanā niyametiyevā’’ti vuttaṃ. Evaṃ sesavādesupi vipassanāniyamo yathāsambhavaṃ yojetabbo. Yathā hi pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvanābhūtā vuṭṭhānagāminivipassanā adhiṭṭhānabhūtena pādakajjhānena āhitavisesā maggassa bojjhaṅgādivisesaniyāmikā hoti, evaṃ ārammaṇabhūtasammasitajjhānātikkantānaṃ aṅgānaṃ jigucchanākāravirāgabhāvanābhūtā sammasitajjhānena āhitavisesā, ubhayasabbhāve ajjhāsayavasena tato aññatarena āhitavisesā ca vuṭṭhānagāminivipassanā maggassa bojjhaṅgādivisesaṃ niyametīti.

798. Tatra tasmiṃ bojjhaṅgādivisesaniyamane. Ajhānalābhī suddhavipassanāyānikova sukkhavipassako. So hi jhānasinehena vipassanāya asiniddhabhāvato sukkhā lūkhā vipassanā etassāti sukkhavipassakoti vuccati. Pakiṇṇakasaṅkhāreti pādakajjhānato aññe saṅkhāre. Tena pādakajjhānasaṅkhāresu sammasitesu vattabbameva natthīti dasseti. ‘‘Paṭhamaṃ jhānaṃ pādakaṃ katvā’’ti hi vuttaṃ. Ettha ca sukkhavipassakādiggahaṇaṃ vipassanāniyamassa ekantikabhāvadassanatthaṃ. Na hi vuṭṭhānagāminiṃ vinā kevalaṃ pādakajjhānādayo niyamahetū diṭṭhā, vuṭṭhānagāminī pana pādakajjhānādīnaṃ abhāvepi sukkhavipassakādīnaṃ maggassa paṭhamajjhānikabhāvahetu, tasmā sā bojjhaṅgādivisesaniyamane ekantikahetūti. Idāni yathāvuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘tesaṃ hī’’tiādi vuttaṃ. Ayaṃ visesoti ayaṃ jhānādīnaṃ caturaṅgikādiviseso, na pubbe viya vipassanāniyameneva, atha kho pādakajjhānaniyamena ceva vipassanāniyamena ca. Tesampīti pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggānampi. ‘‘Āsannapadese’’ti iminā vipassakena antarantarā paviṭṭhasamāpattiyā vasena ayaṃ viseso natthīti dasseti.

799. Tatrāpi ti dutiyattheravādepi. Taṃtaṃsamāpattisadisatā taṃtaṃsammasitasaṅkhāravipassanāniyamehi hoti. Tatrāpi hi vipassanā taṃtaṃvirāgāvirāgabhāvanābhāvena somanassasahagatā, upekkhāsahagatā ca hutvā jhānaṅgādiniyamaṃ maggassa karotīti evaṃ vipassanāniyamo vuttanayeneva veditabbo.

800. Tanti taṃtaṃjhānasadisabhavaṃ. Svāyamattho pādakajjhānasammasitajjhānupanissayehi vinā ajjhāsayamattena asijjhanaṃ upanissayena vinā saṅkappamattena sakadāgāmiphalādīnaṃ asijjhanadīpakena nandakovādena dīpetabbo. Tattha hi yathā sotāpannāyapi paripuṇṇasaṅkappataṃ vadantena bhagavatā ‘‘yassa yassa upanissayo atthi, tassa tasseva ajjhāsayo niyāmako, nāññassā’’ti tena tena paripuṇṇasaṅkappatā hoti, na tato paraṃ, saṅkappasabbhāve satipi asijjhanatoti ayamattho dīpito, evamidhāpi yassa yassa dutiyādijhānikassa maggassa yathāvutto upanissayo atthi, tassa tasseva ajjhāsayo niyāmako, nāññassa satipi tasmiṃ asijjhanato. Imasmiṃ pana vāde pādakasammasitajjhānupanissayasabbhāve ajjhāsayo ekantena hoti taṃtaṃphalūpanissayasabbhāve taṃtaṃsaṅkappo viyāti tadabhāvābhāvato ‘‘ajjhāsayo niyametī’’ti vuttaṃ. Etthāpīti tatiyattheravādepi. Vuttanayenevāti ‘‘yato yato samāpattito vuṭṭhāyā’’tiādinā vuttanayena. Tasmā ‘‘tatrāpi hi vipassanā’’tiādinā idha vuttanayena tadattho veditabbo.

801. Evaṃ vipassanāya bojjhaṅgādiniyāmikataṃ dassetvā idāni paṭipadādiniyāmikataṃ dassento ‘‘sace panāya’’ntiādimāha. Tattha ayanti saṅkhārupekkhā vuttā. Sāpi hi kāmaṃ ‘‘imaṃ vāraṃ rocesu’’nti ettha kalāpasammasanāvasāne udayabbayānupassanāya pavattamānāya uppannassa vipassanupakkilesassa tikkhattuṃ vikkhambhanena kicchatāvāraṃ dukkhāpaṭipadāti rocesunti vadanti, aṭṭhakathāyaṃ pana ‘‘vipassanāñāṇe tikkhe sūre pasanne vahante uppannaṃ vipassanānikantiṃ dukkhena kasirena kilamanto pariyādiyatī’’ti vuttattā pubbabhāge muñcitukamyatādibhāvena pavattamānā saṅkhārupekkhā attano paṭipakkhe kicchena kasirena vikkhambhentī dukkhāpaṭipadāpakkheyeva tiṭṭhatīti. Tenāha ‘‘ādito kilese vikkhambhayamānā’’tiādi. Keci pana ‘‘yena ñāṇena vipassanupakkilesā vikkhambhitā, tena saddhiṃ idaṃ ñāṇaṃ ekattanayavasena ekaṃ katvā ‘ādito kilese vikkhambhayamānā’ti vutta’’nti vadanti. Sappayogenāti cittappayogasaṅkhātena saussāhanena. Sasaṅkhārenāti tasseva vevacanaṃ. Ubhayenāpi vikkhambhanassa kicchasiddhimeva vadati. Vipariyāyenāti adukkhena appayogena asaṅkhārena. Maggasaññitaṃ icchitaṭṭhānaṃ anugantvā parivasati vippavasati etthāti parivāso, vipassanā parivāso etassa atthīti vipassanāparivāso, maggapātubhāvo, taṃ pana sīghaṃ kurumānā khippābhiññā nāma hotīti vuttaṃ ‘‘saṇika’’nti. Kurumānā ayaṃ saṅkhārupekkhāti yojanā. Yato maggo āgacchati, taṃ āgamanīyaṭṭhānaṃ, tasmiṃ āgamanīyaṭṭhāne. Maggassa pabhavaṭṭhāne ṭhatvā nāmaṃ detīti sambandho. Dukkhāpaṭipadādandhābhiññādivipassanānayo añño, añño eva maggoti āha ‘‘attano attano maggassā’’ti. Tena āgamanato laddhanāmena ‘‘dukkhāpaṭipadā dandhābhiññā’’tiādīni cattāri nāmāni labhati. Na hi maggassa sarasato edisaṃ nāmaṃ atthi.

Sā panāyaṃ vuttappabhedā paṭipadā. Nānā hotīti visuṃ visuṃ hoti. Ekassa bhikkhuno catūsupi maggesu ekāva hotīti niyamo natthi calanato. Ahesunti vuttaṃ, amhākaṃ bhagavantaṃ sandhāya hontīti pana vattabbaṃ. Sabbesampi hi sammāsambuddhānaṃ cattāropi maggā sukhāpaṭipadā khippābhiññāva hontīti. Paṭipadāpasaṅgena adhipatimpi dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Adhipatayoti chandādiadhipatayo. Pubbābhisaṅkhārānurūpañhi maggo paccekaṃ chandādhipateyyo vā hoti vīriyādīsu aññatarādhipateyyo vā, na kassaci niyamo atthi. Tenāha ‘‘kassaci bhikkhuno’’tiādi.

802. Pubbe vuttappakārato sātisayaṃ katvā anavasesato maggassa nāmalābhe kāraṇaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sarasenāti sabhāvena attano pavattivisesena. Paccanīkenāti paṭipakkhavasena. Saguṇenāti attano guṇavasena.

Kāmañcettha yathā āgamanena vinā saguṇena, ārammaṇena ca maggassa nāmalābho avavatthito, evaṃ paccanīkena vinā saraseneva nāmalābho, tathāpi sarasādayo paccekaṃ nāmalābhassa kāraṇamevāti dassetuṃ ‘‘sarasena vā’’tiādinā sabbattha aniyamattho -saddo vutto. Te ca asaṅkarato dassetuṃ ‘‘sace hī’’tiādi āraddhaṃ. Tattha sammasitvāti sammasanahetu. Hetuattho hi ayaṃ tvā-saddo ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī’’tiādīsu viya, maggakattukāya vuṭṭhānakiriyāya ekantikahetubhūtā saṅkhārupekkhā phalūpacārena ‘‘vuṭṭhātī’’ti vuttā. Yasmā vā saṅkhārupekkhāti vuṭṭhānagāminiyā etaṃ upalakkhaṇaṃ, tadantogadhañca gotrabhuñāṇaṃ nimittato vuṭṭhāti, tasmā vuttaṃ ekattanayena ‘‘sammasitvā vuṭṭhātī’’ti. Animittavimokkhena vimuccatīti animittasaññitena vimuccanena vimuccati, ‘‘maggo’’ti ānetvā sambandhitabbaṃ. Vimuccatīti vā taṃsamaṅgī ariyapuggalo. Sesadvayepi eseva nayo. Idaṃ sarasato nāmaṃ nāmāti idaṃ nimittādivirahato animittaṃ appaṇihitaṃ suññatanti tividhampi maggassa sabhāvato siddhanāmaṃ nāma.

Esāti maggo. So ca kho pubbabhāgamaggena saddhiṃ ekaṃ katvā vutto ekattanayena. Idaṃ paccanīkato nāmaṃ nāmāti idaṃ niccanimittādīnaṃ paṇidhiyā, attasaññāya ca pahānavasena laddhaṃ maggassa animittādināmattayaṃ paṭipakkhato siddhanāmaṃ nāma.

Suññattāti vivittattā. Na hi magge rāgādayo santi. Rūpanimittādīnanti rūpanimittavedanānimittādīnaṃ gahetabbānanti adhippāyo. Rāganimittādīnanti etthāpi eseva nayo. Saviggahānaṃ viya upaṭṭhānañhettha nimittanti adhippetaṃ. Idamassa saguṇato nāmanti idaṃ rāgādivivittattā rūpanimittādipaṇidhiādiabhāvavasena assa maggassa saguṇato siddhaṃ nāmaṃ.

Svāyanti so ayaṃ maggo. Suññatanti sabbasaṅkhārasuññato, attasuññato ca suññataṃ. Sabbasaṅkhāranimittābhāvato animittaṃ. Taṇhāpaṇidhiādīnaṃ abhāvena appaṇihitaṃ. Idamassa ārammaṇato nāmanti yathā sukhārammaṇaṃ rūpaṃ ‘‘sukha’’nti vuccati, evaṃ suññatādināmassa nibbānassa ārammaṇakaraṇato idaṃ assa maggassa suññatādibhedaṃ ārammaṇato siddhaṃ nāmaṃ.

803. Anattānupassanā attasuññatāya diṭṭhattā sarasato suññatā nāma. Tassā suññatāvipassanāya maggo vipassanāgamanena suññato. Animittā nāma niccanimittādīnaṃ ugghāṭanato. Idaṃ pana maggassa animittanāmaṃ na abhidhammapariyāyena labbhati. Kiṃ kāraṇaṃ? Abhidhamme sarasaṃ anāmasitvā paccanīkato nāmalābhato. Yo hi saguṇārammaṇehi nāmalābho, so sarasappadhāno hoti, saraseneva ca nāmalābhe sabbamaggānaṃ suññatādibhāvoti vavatthānaṃ na siyā. Tasmā abhidhamme satipi dvīhipi kāraṇehi animittanāmalābhe paccanīkatova nāmavavatthānakaraṇaṃ gayhatīti tadabhāvā na labbhati. Atha vā na labbhatīti aññanirapekkhehi saguṇārammaṇehi na labbhati. Kiṃ kāraṇaṃ? Abhidhamme sarasapaccanīkehi sahitehi nāmalābhato. Paccanīkañhi vavatthānakaraṇaṃ anapekkhitvā kevalassa sarasassa nāmahetubhāvo abhidhamme natthi, avavatthānāpattito. Tasmā attābhinivesapaṇidhipaṭipakkhavipassanānulomā maggā satipi sarasantare paccanīkasahitena sarasena nāmaṃ labhanti. Animittamaggassa pana vipassanā nimittapaṭipakkhā na hoti, sayaṃ nimittaggahaṇato nimittaggahaṇānivāraṇāti tadanulomo maggopi na nimittassa paṭipakkho. Yadi siyā, nimittagatavipassanāyapi paṭipakkho siyā, tasmā vijjamānopi saraso vavatthānakarapaccanīkābhāvā abhidhamme animittanāmadāyako na gayhatīti. Yadi evaṃ, aniccānupassanānulomo maggo abhidhamme asaṅgahito siyāti? Na, suddhikapaṭipadānaye tassa saṅgahitattā. Tasmā eva hi so vutto. Suttante pana pariyāyadesanattā saguṇārammaṇamattenapi nāmaṃ gayhatīti āha ‘‘suttantapariyāyena labbhatī’’ti. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva. Āgamanavasenapi maggassa animittanāmaṃ labbhatiyevāti dassetuṃ ‘‘tatrā hī’’tiādi vuttaṃ. Āgamanīyaṭṭhāneti āgamanapaṭipadāṭhāne. Sesaṃ vuttanayattā uttānamevāti.

Saṅkhārupekkhāñāṇaṃ niṭṭhitaṃ.

Anulomañāṇakathāvaṇṇanā

804. Adhimokkhasaddhāti pasādabhūto vatthugato nicchayo adhimokkho. Tasmā tathābhūtā bhāvanāvisesena kiccato adhimattatāya balavatarā nibbattati. Supaggahitanti suṭṭhu paggahitaṃ. Asallīnaṃ paṭutarabhāvena paṭipakkhavidhamanasamatthaṃ vīriyaṃ hoti. Sūpaṭṭhitāti tikkhataratāya ārammaṇābhimukhabhāvena suṭṭhu upaṭṭhitā sati hoti. Susamāhitanti passaddhisukhānaṃ sātisayatāya suṭṭhu samāhitaṃ ārammaṇe sammadeva ṭhapitaṃ appitaṃ viya hoti. Tikkhatarāti anulomañāṇuppattiyā paccayo bhavituṃ samatthabhāvena sātisayaṃ tikkhā sūrā. Saṅkhārānaṃ vicinanepi majjhattabhūtasaṅkhārupekkhā paññā uppajjati. Aniccāti vā…pe… sammasitvā bhavaṅgaṃ otaratīti aniccādīsu ekenākārena sammasantī sattakkhattuṃ pavattitvā bhijjantī bhavaṅgaṃ otiṇṇā nāma hoti tato paraṃ bhavaṅgassa vāroti katvā. Saṅkhārupekkhāya katanayenevāti aniccādinā ālambanakaraṇanayeneva, na sammasitanayena. Tenāha ‘‘ārammaṇaṃ kurumāna’’nti. Āvaṭṭetvāti nivattetvā cittassa bhavaṅgavasena vattituṃ adatvā. Visadisacittapavattisaṅkhātāya vīciyā abhāvena avīcikā, cittasantati. Kiriyamanodhātuyā hi bhavaṅge āvaṭṭite kiriyamayacittapavattivipākacittuppattiyā savīcikā santarā, na evaṃ manodvārāvajjanenāti vuttaṃ ‘‘avīcikaṃ cittasantatiṃ anuppabandhamāna’’nti. Tathevāti yathā atītāsu dvattiṃsajavanavīthīsu saṅkhārupekkhā ‘‘aniccā’’ti vā ‘‘dukkhā’’ti vā ‘‘anattā’’ti vā saṅkhāre ārammaṇamakāsi, tatheva. Parikammanti vuccati maggassa parikammattā paṭisaṅkhārakattā. Upacāranti vuccati maggassa āsannattā, samīpacārikattā vā. Anulomattaṃ sayameva vadati.

Ayañca nayo kāmaṃ maggavīthiyaṃ paṭhamajavanassa paṭisaṅkharaṇaṭṭho, dutiyassa tato āsannaṭṭho, tatiyassa heṭṭhimuparimānaṃ anulomaṭṭho ca yuttoti vutto, tathāpi sabbesampi imā samaññā sambhavantīti dassetuṃ ‘‘avisesena panā’’tiādi vuttaṃ. Tattha āsevananti ādarena sevanaṃ. Purimabhāgapacchimabhāgānanti heṭṭhimānaṃ, uparimānañca dhammakoṭṭhāsānaṃ. Aṭṭhannanti udayabbayañāṇādīnaṃ aṭṭhannaṃ. Sabbāpi vipassanā lakkhaṇattayasammasanakiccāva, idampi tathevāti vuttaṃ ‘‘tathakiccatāyā’’ti. Uparīti magge. Bodhipakkhiyadhammānaṃ tathakiccatāya anulometi sammosādipaṭipakkhavidhamanato. Idāni anulomañāṇassa tadubhayakiccānulomaṃ vitthārato dassetuṃ ‘‘tañhī’’tiādi vuttaṃ. Tattha anulomañāṇaṃ saccapaṭicchādakamohakkhandhādīnaṃ sātisayaṃ vidhamanena lokiyañāṇesu ukkaṃsapariyantagataṃ, tato eva heṭṭhā nibbattitaudayabbayañāṇādīnampi kiccaṃ paṭipakkhadūrībhāvena atthato sādhentameva hutvā pavattati, tathāpavattamānañca tesaṃ kiccaṃ anulomentaṃ viya hotīti āha ‘‘udayabbayavantānaṃ…pe… tathakiccatāya anulometī’’ti. Tattha ‘‘bhayato upaṭṭhita’’nti imināpi ārammaṇasīsena ñāṇabyāpārameva vadati sappaṭibhayānaṃ saṅkhārānaṃ yathāsabhāvadassanadīpanato. Sesesu pana sattasupi ṭhānesu ñāṇabyāpārova dassito. Yasmā etaṃ anulomañāṇaṃ aniccādīsu aññataralakkhaṇavaseneva saṅkhāre ārabbha pavattati, tasmā vuttaṃ ‘‘aniccalakkhaṇādivasena saṅkhāre ārabbha pavattattā’’ti. Tāya paṭipattiyāti yā sā anulomañāṇassa thūlathūlasaccapaṭicchādakasaṃkilesavikkhambhanapaṭipatti, tāya. Na hi anulomañāṇe tathā anuppanne gotrabhuñāṇaṃ nibbānaṃ ālambituṃ sakkoti, gotrabhuñāṇe vā anuppanne maggañāṇaṃ uppajjatīti.

Vuttamatthaṃ opammena pākaṭataraṃ kātuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha aṭṭhannaṃ vohārikamahāmattānaṃ agatigamanaṃ pahāya taṃtaṃvinicchayakaraṇaṃ viya aṭṭhannaṃ ñāṇānaṃ yathāsakaṃ paṭipakkhaṃ pahāya saṅkhāresu udayabbayādipaṭipatti, rañño majjhattabhāvo viya anulomañāṇassa purimapacchimadhammakoṭṭhāsassa anukūlatā. Tenevāti heṭṭhimañāṇānaṃ anulomanamukhena uparibodhipakkhiyānaṃ anulomanatoyeva. Saccānulomikanti vuccati maggasaccassa anulomikattā.

Anulomañāṇaṃ niṭṭhitaṃ.

Vuṭṭhānagāminīvipassanākathāvaṇṇanā

805. Kiñci asaṅkhatārammaṇampi ñāṇaṃ vuṭṭhānagāminiyā ekasaṅgahanti katvā ‘‘saṅkhārārammaṇāyā’’ti visesanaṃ kataṃ. Tañhi visesato vuṭṭhānaṃ ariyamaggaṃ gacchati upetīti vuṭṭhānagāminīti vattabbataṃ labhati. Tenāha ‘‘sabbena sabba’’ntiādi. Asammohatthanti tattha tattha sutte pariyāyantarehi āgatāya sammohābhāvatthaṃ. Suttasaṃsandanāti suttānaṃ tesaṃ tesaṃ suttapadānaṃ anusandānaṃ.

Ye lokiye saṅkhāre ārabbha anulomapariyosānā vuṭṭhānagāminivipassanā pavattati, taṃsannissitā tappaṭibaddhā taṇhā tehi vinā appavattanato tammayā nāma, tammayāva tammayatā, tammayā vā taṇhāsampayuttā khandhā, tesaṃ bhāvo tammayatā, sā eva taṇhā. Tappaṭipakkhā vuṭṭhānagāminivipassanā atammayatā. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘tammayatā nāma taṇhā, tassā pariyādiyanato vuṭṭhānagāminivipassanā atammayatāti vuccatī’’ti (ma. ni. aṭṭha. 3.310). Nissāyāti taṃ atammayataṃ nissayaṃ katvā, bhāvetvāti attho. Ekattāti ettha ayaṃ pāḷi ‘‘atthi, bhikkhave, upekkhā rūpesu…pe… phoṭṭhabbesu, ayaṃ, bhikkhave, upekkhā nānattā nānattasitā’’ti (ma. ni. 3.310), sayampi nānāsabhāvā, nānārammaṇanissitā cāti attho. Sā pana samādhisampayuttā vipassanupekkhā veditabbā. ‘‘Atthi, bhikkhave, upekkhā ākāsānañcāyatananissitā…pe… nevasaññānāsaññāyatananissitā, ayaṃ, bhikkhave, upekkhā ekattā ekattasitā’’ti (ma. ni. 3.310). Yā hi taṃtaṃarūpacittuppādapariyāpannā upekkhā, sā ekasabhāvattā, ekārammaṇattā ca ekattā, ekattasitā cāti vuccati, sā pana taṃtaṃjhānasahagatavedanupekkhā ca tadārammaṇavipassanupekkhā cāti vadanti. Taṃ pajahathāti tadārammaṇakilesapahānena pajahatha. Tenāha ‘‘taṃ samatikkamathā’’ti.

Nibbidāti vuṭṭhānagāminī. Tattha hi sutte virajjatīti maggakiccamāha, vimuccatīti phalakiccaṃ.

Susimasuttaṃ nidānavagge. Tattha dhammaṭṭhitiñāṇaṃ vuṭṭhānagāminīti vuttā dhammaṭṭhitiyaṃ paṭiccasamuppāde asammuyhanavasena pavattanato. Nibbāne ñāṇanti maggañāṇamāha.

Saññā kho, poṭṭhapādāti ettha kāmaṃ ‘‘saññā’’icceva vuccati, pubbe pana ‘‘saññaggaṃ phusatī’’ti vuttattā āha ‘‘saññagganti vuttā’’ti.

Paṭipadāñāṇadassanavisuddhīti tadekadesabhūtā vuṭṭhānagāminī vuttā. Samudāyesu hi pavattā vohārā avayavesupi pavattantīti. Pārisuddhipadhāniyaṅganti pārisuddhiyā padhānakāraṇaṃ.

Tīhi nāmehīti anulomagotrabhuvodānasaṅkhātehi tīhi nāmehi.

Kittitāti thomitā ariyamaggādhiṭṭhānatāya. Mahantānaṃ sīlakkhandhādīnaṃ esanaṭṭhena mahesinā sammāsambuddhena. Santakilesatāya santā. Yoganti bhāvanaṃ, bhāvanābhiyogaṃ vā.

Paṭipadāñāṇadassanavisuddhiniddesavaṇṇanā niṭṭhitā.

Iti ekavīsatimaparicchedavaṇṇanā.

22. Ñāṇadassanavisuddhiniddesavaṇṇanā

Paṭhamamaggañāṇakathāvaṇṇanā

806. Idāni ñāṇadassanavisuddhiyā niddese anuppatte sā yassa ñāṇassa anantaraṃ uppajjati, taṃ tāva dassento ‘‘ito paraṃ gotrabhuñāṇaṃ hotī’’ti āha. Ito paranti ito anulomañāṇato upari. Tanti gotrabhuñāṇaṃ. Neva paṭipadāñāṇadassanavisuddhiṃ bhajati aniccādivasena saṅkhārānaṃ aggahaṇato. Na ñāṇadassanavisuddhiṃ bhajati satipi nibbānārammaṇatte kilesānaṃ akhepanato. Tato evetaṃ viññāṇadhātūnaṃ visayaṃ uddesantaṃ dassanakiccaṃ karontaṃ kiriyamanodhātu viya maggassa āvajjanaṭṭhāniyaṃ vuccati. Antarāti chaṭṭhasattamavisuddhīnaṃ vemajjhe. Abbohārikameva hoti ubhayavisuddhilakkhaṇatābhāvato. Tathāpi vuṭṭhānagāminiyā pariyosānatāya vipassanāpakkhikaṃ. Tenevassa taṃsotapatitatā. Tenāha ‘‘vipassanāsote…pe… saṅkhaṃ gacchatī’’ti. Etenassa paṭipadāñāṇadassanavisuddhibhajanaṃ dasseti. Sotassa ariyassaādito pajjanaṃ sotāpatti, so eva maggo, sotaṃ vā ariyaṃ ādito pajjati adhigacchatīti sotāpatti, paṭhamako. Tassa maggo sotāpattimaggo. Paṭisandhivasena sakideva imaṃ manussalokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Paṭisandhivasena kāmabhavaṃ na āgacchatīti anāgāmī, tassa maggo anāgāmimaggo. Kilesādīnaṃ hananādinā arahaṃ, aggamaggaṭṭho. Tassa bhāvo arahattaṃ, so eva maggoti arahattamaggo. Catūsu maggesu ñāṇaṃ ekajjhaṃ gahetvā ñāṇadassanavisuddhi nāma.

Tehi tīhipīti heṭṭhā tiṇṇaṃ anulomañāṇānaṃ vuttattā vuttaṃ, tīsu vā dvinnaṃ antogadhattā. Tīhipīti vā vikappantarasampiṇḍanattho pi-saddo, tena tīhipi dvīhipīti vuttaṃ hoti. Attano balānurūpenāti attano attano ānubhāvānukūlaṃ. Paṭhamañhi anulomañāṇaṃ sabboḷārikaṃ, dutiyaṃ tato nātioḷārikaṃ, tatiyaṃ tato nātioḷārikaṃ tamaṃ antaradhāpeti. Atha vā balānurūpenāti heṭṭhā saṅkhārupekkhāya āhitabalānurūpena. Pubbābhisaṅkhāravasena hi anulomañāṇassāpi maggañāṇassa viya saddhāvimuttadiṭṭhippattānaṃ pavattiākārasiddho attheva mudutikkhatāviseso. Palibodhato upaṭṭhāti palibodhabhāvapaṭicchādakassa tamassa antaradhāpitattā. ‘‘Āsevanante’’ti iminā dutiyassa vā tatiyassa vā anulomañāṇassa anantaraṃ gotrabhuñāṇuppatti, na paṭhamassāti dasseti tassa anāsevanattā. Na hi aladdhāsevanaṃ gotrabhuñāṇaṃ uppādetuṃ sakkoti. Nimittādivirahato, tabbidhurato ca ‘‘animitta’’ntiādinā nibbānaṃ visesitaṃ. Puthujjanagottanti ariyehi asammissaṃ puthujjanasamaññaṃ. Gottanti hi ekavaṃsajānaṃ samānā samaññā, evaṃ idhāpīti. Puthujjanasaṅkhanti tasseva vevacanaṃ, puthujjanabhūminti puthujjanavatthuṃ. Ekantikatāya ekavārameva ca uppajjanato apunarāvaṭṭakaṃ.

Bahiddhā vuṭṭhānavivaṭṭaneti asaṅkhatadhātuyā bahibhāvato bahiddhāsaññitā saṅkhāragatā vuṭṭhānabhūte vivaṭṭane nipphajjamāne paññā. Abhibhuyyatīti abhibhavati. Pakkhandatīti anupavisati. Ettha ca ‘‘uppādaṃ abhibhuyyatī’’tiādinā puthujjanagottābhibhavanaṃ tadatikkamanamāha. ‘‘Anuppādaṃ pakkhandatī’’tiādinā ariyagottabhāvanaṃ tadubhayabhāvato.

807. Ekāvajjanānaṃ nānāvīthitā natthīti na taṃnisedhanāya ekavīthiggahaṇaṃ, atha kho nānārammaṇānampi ekāvajjanānaṃ nānāvīthitā natthīti dassanatthanti daṭṭhabbaṃ. Mahāmātikanti mahantaṃ udakavāhakaṃ. Laṅghitvāti anotaranto eva atikkamitvā. Ullaṅghitvāti uparibhāgeneva laṅghitvā. Ninnapoṇapabbhāratā uttaruttaravisiṭṭhā ninnatāva.

Aṭṭhahi ñāṇehi anukkamena āhitavisesaṃ anulomañāṇaṃ nibbānārammaṇassa ñāṇassa paccayo bhavituṃ samatthaṃ jātanti āha ‘‘udayabbayānupassanādinā vegena dhāvitvā’’ti. Rūpaṃ anekasantatisambandhatāya anekavaṭṭaracitā rajju viya hotīti vuttaṃ ‘‘rūparajjuṃ vā’’ti. Attabhāvassa rukkhaṭṭhāniyatāya vuttattā taṃsambandhadaṇḍaṭṭhāniyatā vedanādīsu ekasseva yuttā, na vedanādisamudāyassāti vuttaṃ ‘‘vedanādīsu aññataradaṇḍaṃ vā’’ti. Anulomāvajjanenāti anulomassa āvajjanena. Yena āvajjanena anulomañāṇaṃ uppajjati, tena taṃ ārammaṇaṃ. ‘‘Paṭhamena anulomacittena ullaṅghitvā’’ti idaṃ sakkāyatīrassa tassa atikkamanārambhatāya vuttaṃ. ‘‘Dutiyena nibbānaninnapoṇapabbhāramānaso’’ti idaṃ tassa sabbasaṅkhārato sātisayaṃ alaggaṃ hutvā visaṅkhāre allīnabhāvato vuttaṃ. Nibbāne ārammaṇakaraṇavasena patati yogāvacaro. Ekārammaṇeti ekavāraṃyeva ālambite ārammaṇe. Tenāha ‘‘aladdhāsevanatāyā’’ti. Tena ekārammaṇe āsevanā upakāravatī, na tathā nānārammaṇeti dasseti.

808. Tatrāti anulomagotrabhūnaṃ itarītarakiccākaraṇe. Nakkhattayoganti nakkhattena candassa yogaṃ, nakkhattayogavibhāvaniyaṃ vā kālaṃ, divasanti attho.

Tatthātiādi upamāsaṃsandanaṃ.

Evaṃ nibbattāhīti anulomañāṇāni viya saṅkhāre anālambitvā ahaṃ viya nibbānārammaṇe vattāhīti maggassa gotrabhunā dinnasaññāmuñcanaṃ, anubandhanañca nibbānārammaṇakaraṇameva sandhāya vuttaṃ.

809. Tatrāti tasmiṃ gotrabhunā dinnasaññaṃ amuñcitvā viya tena gahitārammaṇeyeva vattitvā maggassa lobhakkhandhādinibbijjhane. Usuṃ asati khippatīti issāso, dhanuggaho. Saragocaraṭṭhānaṃ nāma aṭṭhausabhamattaṃ. Tañca kho dūre pātino majjhimapurisassa vasena catuhatthāya yaṭṭhiyā vīsatiyaṭṭhi usabhaṃ, tena aṭṭhausabhamatte padese hatthavasena cattārīsādhikachasatahatthe padese. Phalakasatanti asanasāramayaṃ phalakasataṃ. Kumbhakāracakkasadise cakkayante. Āvijjhitvāti bhametvā. Daṇḍakaghaṭṭanāya uppādetabbasaddo daṇḍakasaññā. Phalakasatavinivijjhanassa paccayabhūtā daṇḍakasaññā viya gotrabhuñāṇaṃ lobhakkhandhādinibbijjhanassa maggañāṇassa paccayabhāvato. Issāso viya maggañāṇaṃ nibbijjhitabbanivijjhanato.

810. Aṭṭhamabhavato paṭṭhāya nibbattanakaṃ anamataggasaṃsāravaṭṭadukkhasamuddaṃ soseti. Saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhananti imesaṃ sattannaṃ ariyadhanānaṃ. Sammukhībhāvanti paccakkhasiddhiṃ. Pāṇātipātādipañcaverāni ceva pañcavīsatimahābhayāni cāti sabbaverabhayāni. Aññesañca ratanattaye niviṭṭhasaddhādīnaṃ. Samudāye pavatto sotāpattimaggasaddo tadekadesepi pavattatīti āha ‘‘sotāpattimaggena sampayuttaṃ ñāṇa’’nti.

Paṭhamamaggañāṇaṃ niṭṭhitaṃ.

Sotāpannapuggalakathāvaṇṇanā

811. Tasseva sotāpattimaggacittassa. Kāmañcettha nātitikkhapaññassa dve, tikkhapaññassa tīṇi phalacittāni honti, avisesato pana gahitassa maggassa vasena ‘‘dve, tīṇi vā’’ti vuttaṃ. Samādhimānantarikaññamāhūti yaṃ attano pavattisamanantaraṃ niyameneva phalappadānato ānantarikasamādhīti āhūti attho. Anantarameva pavattanakaṃ phalaṃ anantaraṃ, tattha niyutto, taṃ vā payojanaṃ etassāti ānantariko, maggo.

Āsevananteti āsevanato ante, āsevanalābhino anulomañāṇassa anantaranti attho. Laddhāsevanameva anulomaṃ gotrabhuṃ uppādeti. Upari pana cha, satta vā javanāni pavattanti, tasmā cattāri phalacittāni hontīti vadeyyāti āha ‘‘sattacittaparamā ca ekāvajjanavīthī’’ti.

Taṃ pana na sārato paccetabbanti yojanā. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva.

812. Ettāvatāti paṭhamamaggānantaraṃ phalassa uppattimakkena. Bhusaṃ pamattopīti devarajjacakkavattirajjādipamādaṭṭhānaṃ āgamma bhusaṃ pamattopi. Yesaṃ yathāvuttaāvajjanajavanacittānaṃ uppattiyā esa sotāpanno paccavekkhati nāmāti adhippāyo.

Eteneva pasaṅgena sesānaṃ ariyānaṃ paccavekkhaṇāni dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ.

Ukkaṭṭhaparicchedoyeva ceso, yadidaṃ pañcannaṃ, catunnañca paccavekkhaṇānaṃ dassananti attho. ‘‘Abhāvenevā’’ti etena pahīnāvasiṭṭhakilesapaccavekkhaṇasamatthatā kassaci hoti, kassaci na hotīti dasseti. Lobho eva lobhadhammo.

Dutiyamaggañāṇakathāvaṇṇanā

813. Kāmarāgabyāpādānaṃ tanubhāvāyāti etesaṃ kilesānaṃ tanubhāvatthaṃ. Tattha dvīhi kāraṇehi tanubhāvo adhiccuppattiyā, pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci kadāci viraḷākārā hutvā uppajjanti. Tathā uppajjantāpi maddantā chādentā andhakāraṃ karontā na uppajjanti, dvīhi pana maggehi pahīnattā mandamandā tanukākārā hutvā uppajjanti. Keci pana ‘‘sakadāgāmissāpi kilesā cirena uppajjanti, uppajjantāpi bahalāva uppajjanti. Tathā hissa puttadhītaro dissantī’’ti, taṃ akāraṇaṃ vatthupaṭisevanena vināpi gabbhaggahaṇasabbhāvato. Tasmā vuttanayeneva dvīhi kāraṇehi tesaṃ tanubhāvo veditabbo. Dutiyāyāti gaṇanavasenapi dutiyāya, uppattivasenapi dutiyāya bhūmiyā. Pattiyāti sāmaññaphalassa paṭilābhāya. Tañhi sampayuttānaṃ nissayabhāvato te dhammā bhavanti etthāti bhūmi. Yasmā vā samānepi lokuttarabhāve sayampi bhavati uppajjati, na nibbānaṃ viya apātubhūtaṃ, tasmāpi ‘‘bhūmī’’ti vuccati. Yogaṃ karotīti vipassanābhiyogaṃ karoti. ‘‘Navahākārehi indriyāni tikkhāni bhavantī’’tiādinā (visuddhi. 2.699) vuttanayeneva yadaggena indriyānaṃ tikkhataṃ sampādeti, tadaggena balāni, bojjhaṅgāni ca paṭutarabhāvaṃ āpādento indriyabalabojjhaṅgāni samodhānetvā lakkhaṇattayatīraṇavasena ñāṇena parimaddati. Tattha aparāparaṃ ñāṇaṃ cārento parivatteti. Tenāha ‘‘vipassanāvīthiṃ ogāhatī’’ti. Vuttanayenevāti udayabbayañāṇādīnaṃ uppādane vuttanayena. Gotrabhuanantaranti ettha gotrabhu viya gotrabhu. Paṭhamamaggapurecārikañāṇañhi puthujjanagottābhibhavanato, ariyagottabhavanato ca nippariyāyato gotrabhūti vuccati, idaṃ pana taṃsadisatāya pariyāyato gotrabhu. Ekaccasaṃkilesavisuddhiyā, pana accantavisuddhiyā ārammaṇakaraṇato ca vodānanti vuccati. Tenāha paṭṭhāne ‘‘anulomaṃ vodānassa anantarapaccayena paccayo’’ti (paṭṭhā 1.1.417). Yasmā pana paṭisambhidāmagge uppādādiabhibhavanatthaṃ upādāya ‘‘aṭṭha gotrabhudhammā samādhivasena uppajjanti, dasa gotrabhudhammā vipassanāvasena uppajjantī’’tiādīsu (paṭi. ma. 1.60) gotrabhunāmenevetaṃ āgataṃ, tasmā idhāpi ‘‘gotrabhuanantara’’nti vuttanti daṭṭhabbaṃ.

Dutiyañāṇaṃ niṭṭhitaṃ.

Tatiyamaggañāṇakathāvaṇṇanā

814. Sakidevāti ekavāraṃyeva. ‘‘Imaṃ lokaṃ āgantvā’’ti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco idha sakadāgāmiphalaṃ patvā idheva loke parinibbāti, ekacco idha patvā devaloke parinibbāti, ekacco devaloke patvā tattheva parinibbāti, ekacco devaloke patvā idhūpapajjitvā parinibbāti. Ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāti, ayaṃ ekova idha gahitoti veditabbo.

Kāmarāgabyāpādānaṃ anavasesappahānāyāti tesaṃyeva sakadāgāmimaggena tanukatānaṃ saṃyojanānaṃ niravasesappahānāya. Paṭisandhivasena kāmabhavassa anāgamanato anāgāmī.

Tatiyañāṇaṃ niṭṭhitaṃ.

Catutthamaggañāṇakathāvaṇṇanā

815. Opapātikoti upapātayoniko. Imināssa gabbhaseyyā paṭikkhittā. Tattha parinibbāyīti tattha suddhāvāse parinibbāyitā. Anāvattidhammo tasmā lokāti paṭisandhiggahaṇavasena tasmā lokā idha anāvattanasabhāvo, buddhadassanadhammassavanānaṃ panatthāya āgamanaṃ hotiyeva.

Rūparāgaarūparāgamānauddhaccaavijjānaṃ anavasesappahānāyāti etesaṃ pañcannaṃ uddhambhāgiyasaṃyojanānaṃ nissesappajahanatthāya. Tattha rūpabhave chandarāgo rūparāgo. Arūpabhave chandarāgo arūparāgo. Māno arahattamaggavajjhamāno. Tathā uddhaccāvijjā.

Catutthañāṇaṃ niṭṭhitaṃ.

Arahantapuggalakathāvaṇṇanā

816. Mahākhīṇāsavoti mahānubhāvatānibandhanaṃ pūjāvacanametaṃ, na upādāyavacanaṃ yathā ‘‘mahāmoggallāno’’ti. Na hi cūḷakhīṇāsavo nāma atthi. Antimadehaṃ dhāretīti antimadehadhārī. Khandhakilesābhisaṅkhārabhārānaṃ ohitattā oropitattā ohitabhāro. Anuppatto sadatthaṃ sakatthanti anuppattasadattho. Sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhanaṭṭhena, attānaṃ avijahanaṭṭhena, attano paramatthaṭṭhena ca attano atthattā sakatthoti vuccati. Parikkhīṇāni dasapi bhavasaṃyojanāni etassāti parikkhīṇabhavasaṃyojano. Khandhādiatthaṃ sammā aññāya vimuttoti sammadaññāvimutto. Aggo ca so dakkhiṇeyyo ca, aggadakkhiṇaṃ vā arahatīti aggadakkhiṇeyyo.

Bodhipakkhiyakathāvaṇṇanā

817. Catunnaṃ maggañāṇānaṃ vasena catuñāṇāya. Ānubhāvavijānanatthanti satipaṭṭhānapāripūriādikassa ānubhāvassa bodhanatthaṃ.

Paripuṇṇā bodhipakkhiyā etassāti paripuṇṇabodhipakkhiyo, maggo. Tassa bhāvo paripuṇṇabodhipakkhiyabhāvo. Vuṭṭhānabalehi sampayuttatāva vuṭṭhānabalasamāyogo, ye saṃyojanādayo yena paṭhamamaggādinā pahātabbā.

818. Bujjhanaṭṭhena vā bodho, maggacittuppādo. Tassa bujjhanakiriyāya anuguṇabhāvato pakkhe bhavāti bodhipakkhiyā.

819. Tesu bodhipakkhiyesu. Ārammaṇesūti kāyādiārammaṇesu. Okkhanditvāti anupavisitvā. Pakkhanditvāti tasseva vevacanaṃ. Upaṭṭhānatoti asubhākārādiggahaṇavasena upagantvā avaṭṭhānato. Kāyādīsu asubhākārādiggahaṇaṃ pubbabhāgasatipaṭṭhānavasena subhasaññādipahānakiccasādhanaṃ maggasatipaṭṭhānavasena veditabbaṃ. Tattha hi ekāva sati catukiccasādhanavasena pavattati.

820. Padahantīti vāyamanti, kāyacittāni paggaṇhanti vā. Asobhāhetūnaṃ saṃkilesadhammānaṃ pajahanena, sobhāhetūnañca vodānadhammānaṃ bhāvanena sobhanaṃ, sundaranti attho. Seṭṭhabhāvāvahanatoti pāsaṃsatamabhāvasādhanato. Padhānabhāvakāraṇatoti uttamabhāvahetuto.

821. Pubbe vuttenāti iddhividhañāṇaniddese (visuddhi. 2.369) vuttena. Ijjhanaṭṭho nipphajjanaṭṭho, paṭilābhasampadā vā, yena vā ijjhanti iddhā vuddhā ukkaṃsagatā honti, taṃ ijjhanaṃ. Samādhipadhānasaṅkhārapamukhā maggadhammā idha ‘‘iddhī’’ti adhippetā. Pubbaṅgamaṭṭho adhipatipaccayabhāvo. Tasmā sotāpattimaggo ijjhatīti iddhi, tasmā sampayuttā chandādayo pubbaṅgamaṭṭhena pādo. Tassā eva phalabhūtāya vuṭṭhānagāminiyā chandādayo pubbabhāgakāraṇaṭṭhena pādo. Soti iddhipādo. Ime lokuttarāvāti ime yathāvuttā chandādayo uttaracūḷabhājanīye āgatanayena lokuttarā veditabbā. Chandādiadhipativasena paṭiladdhadhammāpi phassādayo iddhipādā hontīti attho. Kāmañcettha iddhipādo no adhipati, adhipati vā no iddhipādo nāma natthi, yathā pana ekasmiṃ rajje rajjārahesu catūsu rājakumāresu ekasmiṃ kāle ekova rajjamanusāsati, na sabbe, evaṃ ekamekasmiṃ cittuppāde ekova adhipati, iddhipādo ca hotīti veditabbo.

822. Assaddhiyaṃ saddhāpaṭipakkhā akusalā dhammā, avatthugato pasādapatirūpako micchādhimokkho vā. Kosajjaṃ thinamiddhapadhāno akusalacittuppādo. Pamādo satisammoso tathāpavattā akusalā khandhā. Abhibhavanasaṅkhātena adhipatiyaṭṭhenāti assaddhiyādīnaṃ abhibhavanato abhibhavananti vattabbena adhimokkhapaggahaupaṭṭhānaavikkhepapajānanassa ekalakkhaṇena sampayuttadhammesu adhipatiyaṭṭhena. Assaddhiyādīhi cāti ca-saddo samuccayattho aṭṭhānappayutto, tasmā akampiyaṭṭhena ca sampayuttadhammesu thirabhāvena ca balanti evamettha adhippāyo veditabbo.

823. Bujjhanakasattassāti catunnaṃ ariyasaccānaṃ paṭivijjhanakasattassa. Yo heso lokuttaramaggakkhaṇe uppajjamānāya satiādidhammasāmaggiyā karaṇabhūtāya bujjhati kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti bodhīti vuccati ariyasāvako, tassa bodhissa bujjhanakasattassa aṅgāti bojjhaṅgā. Niyyānikaṭṭhenāti vaṭṭato nissaraṇaṭṭhena.

824. Pubbabhāge nānācittesu labbhantīti sambandho. Cuddasavidhenāti ānāpānairiyāpathacatusampajaññapaṭikkūlamanasikāradhātumanasikārapabbāni, nava sivathikapabbāni cāti evaṃ cuddasavidhena. Kāyaṃ pariggaṇhato ca kāyānupassanāsatipaṭṭhānaṃ labbhati, na vedanādayo pariggaṇhato. Esa nayo sesesupi. ‘‘Sukhaṃ vedana’’ntiādināti vā ‘‘sāmisa’’ntiādināti vā ‘‘nirāmisa’’ntiādināti vā evaṃ navavidhena. Sarāgadosamohasaṃkhittamahaggatasamāhitasauttaravimuttapadānaṃ sapaṭipakkhānaṃ vasena soḷasavidhena. Nīvaraṇupādānakkhandhāyatanabojjhaṅgasaccapabbānaṃ vasena pañcavidhena. Imasmiṃ attabhāveti paccuppanne attabhāve. Anuppannapubbanti attano abhūtapubbaṃ. Parassa uppannaṃ akusalaṃ disvā tannimittañca vadhabandhārahādīnīti adhippāyo. Tassāti tādisassa. Bhavati hi taṃsadisepi tabbohāro yathā ‘‘tāniyeva osadhānī’’ti. Tassa pahānāyāti etthāpi eseva nayo. Jhānavipassanā ito aññasmiṃ attabhāve uppannapubbāpi siyunti vuttaṃ ‘‘imasmiṃ attabhāve anuppannapubba’’nti, chandiddhipādasammāvācānaṃyeva gahaṇaṃ. Tesu vuttesu sesiddhipādasesaviratiyo atthato vuttāva hontīti lakkhaṇahāravasena ayamattho veditabbo. Evaṃ nānācittesu labbhanti pubbabhāge ete satipaṭṭhānasammappadhānaiddhipādā. Catunnaṃ ñāṇānanti catunnaṃ ariyamaggañāṇānaṃ. Kāmaṃ sabbepi bodhipakkhiyadhammā maggacittuppādapariyāpannāva, tathāpi sātisayo sammappadhānabyāpāro maggakkhaṇeti vuttaṃ ‘‘phalakkhaṇe ṭhapetvā cattāro sammappadhāne’’ti. Avasesā tettiṃsa labbhanti, te ca kho pariyāyato, na nippariyāyatoti adhippāyo.

825. Sesesu panāti iddhipādādīsu pañcasu koṭṭhāsesu. Yathā sativīriyesu ‘‘satipaṭṭhānaṃ sammappadhāna’’nti saṅkhipanavasena hāpanaṃ, ‘‘kāyānupassanā’’tiādivibhāgadassanavasena vaḍḍhanaṃ atthi, īdisaṃ hāpanavaḍḍhanaṃ natthīti attho.

826. Idāni sabbesu eva yathārahaṃ labbhamānavibhāgadassanatthaṃ ‘‘apicā’’tiādi āraddhaṃ. Tattha tesūti sattatiṃsāya bodhipakkhiyadhammesu. Chaddhāti ekadhā dvedhā catudhā pañcadhā aṭṭhadhā navadhāti evaṃ chappakārena te bhavanti.

Chandiddhipādādivasenāti chando chandiddhipādavaseneva, cittaṃ cittiddhipādavaseneva, pītipassaddhiupekkhā bojjhaṅgavaseneva, saṅkappādayo maggavasenevāti evaṃ nava ekavidhāva honti.

Cuddaseva asambhinnāti sati vīriyaṃ chando cittaṃ paññā saddhā samādhi pīti passaddhi upekkhā sammāsaṅkappo sammāvācā sammākammanto sammāājīvoti ime asambhinnā padantarasambhedena vinā aggahitaggahaṇena gayhamānā cuddaseva ca sabhāvadhammā. Cuddasāti ca ukkaṃsaparicchedena vuttaṃ. Tañca kho paṭhamajjhānikamaggacittuppādavasena, dutiyajjhānike pana sammāsaṅkappābhāvato terasa, tatiyacatutthapañcamajjhānikesu pītisambojjhaṅgābhāvato dvādasa honti. ‘‘Sattatiṃsappabhedato’’ti idampi ukkaṃsavaseneva vuttaṃ, avakaṃsato pana vuttanayena ekasmiṃ khaṇe chattiṃsa, pañcatiṃsa honti, catunnaṃ adhipatīnaṃ ekajjhaṃ anuppajjanato ekasmiṃ khaṇe ekasseva iddhipādassa sambhavoti dvattiṃsa ca hontīti veditabbaṃ.

Sattatiṃsapabhedato kathanti āha ‘‘sakiccanipphādanato’’tiādi, ekaccassa sabhāvato ekassāpi attano ānubhāvānurūpakāyānupassanāditaṃtaṃkiccasādhanatoti attho. Sarūpena ca vuttitoti abhedassa cittiddhipādādikassa sarūpeneva pavattanato ca.

Etthāti ñāṇadassanavisuddhiyaṃ. Kasmā pana bodhipakkhiyesu jhānakoṭṭhāso na gahito, nanu jhānarahito ariyamaggo natthīti? Saccaṃ natthi, tato eva na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘bodhipakkhiyesu jhānaṃ na gahita’’nti lakkhaṇūpanijjhānalakkhaṇassa jhānassa maggaggahaṇeneva gahitattā. Tañhi sandhāya ‘‘yasmiṃ samaye lokuttaraṃ jhānaṃ bhāvetī’’tiādi (dha. sa. 277, 343 ādayo) vuttaṃ. Ārammaṇūpanijjhānalakkhaṇassa panettha sambhavo eva natthi. Aparo nayo – kasmā pana bodhipakkhiyesu jhānakoṭṭhāso na gahito, nanu jhānarahito ariyamaggo natthi, na ca taṃ paṭipadā viya ekantapubbabhāgiyaṃ, nāpi ekaccapaṭisambhidā viya magganissando, atha kho maggacittuppādapariyāpanno, yato ‘‘lokuttaraṃ jhānaṃ bhāvetī’’ti (dha. sa. 277, 343 ādayo) vuttaṃ, maggamaggaparivāradhammā ca bodhipakkhiyadhammāti? Vuccate – yaṃ tāva vuttaṃ jhānarahito ariyamaggo natthī’’ti, tattha na ariyamaggasampayogamattena jhānassa bodhipakkhiyatā labbhati atippasaṅgato. Āhārādīnampi hi bodhipakkhiyatā āpajjeyyāti. Etena maggacittuppādapariyāpannatā bodhipakkhiyabhāvassa akāraṇanti dassitaṃ hoti.

Yaṃ pana vuttaṃ ‘‘maggamaggaparivāradhammā ca bodhipakkhiyā’’ti, tattha parivāraṭṭho kiṃ sahapavattiattho, udāhu parikkhāraṭṭhoti? Yadi purimo pakkho, so pageva nillocito. Atha dutiyo, idaṃ vicāretabbaṃ. Kathaṃ pavattamānaṃ jhānaṃ maggassa parikkhāro? Yadi sahajātādipaccayabhāvena, evaṃ sati phassādīnampi maggaparikkhāratā āpajjati. Atha paṭipakkhavidhaṃsanena, na sabbe jhānadhammā paṭipakkhavidhaṃsanasamatthā. Na hi vicāro, vedanā ca kassaci saṃkilesadhammassa ujupaṭipakkhabhāvena pavattanti. Yaṃ pana peṭake ‘‘sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāya paṭipakkho’’ti vuttaṃ, taṃ pariyāyena vuttaṃ. Na hi sukhaṃ sayaṃ uddhaccakukkuccassa paṭipakkho, paṭipakkhassa pana samādhissa paccayatāya paṭipakkho. Na ca vicāro paññā viya, adhimokkho viya vā vicikicchāya paṭipakkho, paṭipakkhassa paṭirūpatāya pana paṭipakkho vutto. Tathā pītipi na byāpādassa adoso viya ujupaṭipakkho, adosasampayogato pana paṭipakkho vutto. Tena vuttaṃ ‘‘taṃ pariyāyena vutta’’nti. Vitakkasamādhayo eva pana jhānadhammesu ujukaṃ paṭipakkhavidhaṃsanasamatthāti paṭipakkhaviddhaṃsanasamatthassa paripuṇṇassa jhānakoṭṭhāsassa abhāvato na cassa bodhipakkhiyesu saṅgaho kato. Yasmā pana sammāsaṅkappo, sammāsamādhi ca maggapariyāpannā jhānadhammā, tasmā te sandhāya taṃsampayuttatāya vā itarepi gahetvā pariyāyena vuttaṃ pāḷiyaṃ ‘‘yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānika’’ntiādi (dha. sa. 277).

Vuṭṭhānabalasamāyogakathāvaṇṇanā

827. Vuṭṭhānaṃ nimittato, pavattato ca vuṭṭhānaṃ. Balasamāyogo samathavipassanābalehi sampayuttatā. Pariññābhisamayādivasena dukkhādīsu visesadassanaṭṭhena maggapaññāpi vipassanāti vuccatīti ‘‘lokiyavipassanā’’ti visesetvā vuttaṃ. Tenevāha ‘‘vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (paṭi. ma. 2.5). Nimittārammaṇattā nevanimittā vuṭṭhāti, pavatti…pe… chindanato na pavattā vuṭṭhātīti yojanā. Tattha nimittato vuṭṭhānaṃ saṅkhāranimittaṃ nissajjitvā nibbānārammaṇakaraṇaṃ. Pavattato vuṭṭhānaṃ hetunirodhena āyatiṃ vipākappavattassa anuppavattidhammatāpādanaṃ. Tenāha ‘‘samudayassa asamucchindanato pavattā na vuṭṭhātī’’ti.

Dubhatoti ubhato, da-kārāgamaṃ katvā evaṃ vuttaṃ. Dubhāti vā padantaramevetaṃ ubhayasaddena samānatthaṃ. Dassanaṭṭhenāti pariññābhisamayādilakkhaṇena catusaccadassanaṭṭhena. Micchādiṭṭhiyāti dvāsaṭṭhippabhedāyapi micchādiṭṭhiyā. Tadanuvattakakilesehīti apāyagamanīyatāya tassā micchādiṭṭhiyā anuvattakehi vicikicchādikilesehi. Khandhehīti etthāpi tadanuvattakasaddo ānetvā sambandhitabbo. Te ca micchādiṭṭhiādipaccayā uppajjanārahā veditabbā. Micchāsaṅkappātiādīsupi tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti. Bahiddhā ca sabbanimittehi vuṭṭhātīti pāḷi saṃkhittā. Yathā micchādiṭṭhimicchāsaṅkappā, evaṃ micchāvācādayopi apāyagamanīyā eva veditabbā. Micchāvācākammantājīvā cetanāsabhāvā. Micchāsati tathāpavattā cattāro khandhā. Uparimaggattaye sammādiṭṭhi taṃtaṃmaggavajjhā mānato vuṭṭhāti. So hi ‘‘ahamasmī’’ti pavattiyā diṭṭhiṭṭhāniyo, micchāmaggato panettha vuṭṭhānaṃ anuddharitvā taṃtaṃmaggavajjhasaṃyojanānusayeheva vuṭṭhānaṃ uddhaṭaṃ.

Aṇusahagatāti aṇubhāvaṃ gatā pattā, tanubhūtāti attho.

828. Evaṃ vuṭṭhānaṃ dassetvā idāni balasamāyogaṃ dassetuṃ ‘‘lokiyānañcā’’tiādi vuttaṃ. Samathabalaṃ adhikaṃ hoti samādhibhāvanābhāvato. Vipassanābalaṃ adhikaṃ hoti ñāṇuttarattā vipassanābhāvanāya. Samānabhāvena yuge naddhā baddhā viya hontīti yuganaddhā. Tenāha ‘‘aññamaññaṃ anativattanaṭṭhenā’’ti, kiccato anūnādhikabhāvenāti attho. Tato eva samāyogoti samaparicchedayogoti attho.

Samādhipaṭipakkhadassanatthaṃ ‘‘uddhaccasahagatakilesehī’’ti vuttaṃ, uddhaccapadhānehi kilesehīti adhippāyo. Avikkhepo samādhīti samucchindanena vikkhepassa ujupaṭipakkhabhūto samādhi. Nirodhagocaroti nibbānārammaṇo. Vuṭṭhānaṭṭhenāti vuṭṭhānakabhāvena nimittato, pavattato ca vuṭṭhahamānavasena. Ekarasāti samānakiccā.

Pahātabbadhammapahānakathāvaṇṇanā

829. Ye dhammāti ye saṃkilesadhammā. Saṃyojanādīsu saṃyojanaṭṭhena bandhanaṭṭhena saṃyojanāni, vibādhanaṭṭhena, upatāpanaṭṭhena vā kilesā, micchāsabhāvāti micchattā, loke dhammā lokapariyāpannā dhammāti lokadhammā, maccherassa bhāvo, kammaṃ vāti macchariyaṃ, viparītaṭṭhena vipallāsā, ganthanaṭṭhena ganthā, ayuttā gatīti agati, āsavantīti āsavā, ohanantīti oghā, yojanaṭṭhena yogā, nīvarantīti nīvaraṇāni, dhammasabhāvaṃ atikkamma parato āmasantīti parāmāsā, bhusaṃ ādiyantīti upādānāni, appahīnabhāvena santāne anu anu sentīti anusayā, malīnabhāvakaraṇaṭṭhena malā, akusalakammāni ca tāni sugatiduggatīnaṃ, tattha nibbattanakasukhadukkhānañca pathā cāti akusalakammapathā, cittaṃ uppajjati etthāti cittuppādo, cittacetasikarāsi, akusalo ca so cittuppādo cāti akusalacittuppādoti akusalasaddaṃ ānetvā sambandhitabbaṃ.

Khandhehi khandhānanti idhalokakkhandhehi paralokakkhandhānaṃ. Yāvañhi teti te rūparāgādayo yāva pavattanti na samucchijjanti, tāva etesaṃ khandhaphaladukkhānaṃ anuparamo avicchedoti. Etena tesaṃ saṃyojanatthaṃ vibhāveti. Uddhanti rūpārūpabhavesu, tatiyamagguppattiyā vā uddhaṃ. Uddhaṃ bhajantīti uddhaṃbhāgā, rūpārūpabhavā, tesaṃ avicchedahetutāya hitāni uddhaṃbhāgiyāni.

Kilissanti, kilesenti cāti duvidhampi atthaṃ dassento ‘‘sayaṃ saṃkiliṭṭhattā’’tiādimāha.

Micchāvimutti ‘‘lokathūpikādīsu mokkho’’ti pavattamicchāvimokkho. Abhinivisanādivasena micchā viparītaṃ na sammā pavattanato micchāñāṇaṃ mohova.

Lokappavattiyāti khandhappavattiyaṃ sati. Anuparamadhammakattāti puññapāpavasena aparāparaṃ avicchijjanato. ‘‘Lābhahetuko lābho’’tiādinā kāraṇopacārena.

Āvāse macchariyaṃ, āvāsahetukaṃ vā macchariyaṃ āvāsamacchariyaṃ.

Tayoti vatthuṃ abhinditvā vuttaṃ, bhinditvā pana vuccamāne dvādasa honti.

Ganthakaraṇaṃ kāraṇabhāvena paṭibaddhatākaraṇaṃ ganthananti taṃ rūpakāyepi labbhatīti āha ‘‘nāmakāyassa ceva rūpakāyassa cā’’ti. Tattha byāpādassāpi abhisajjanupanayhavasena pavattanato ganthanaṭṭho veditabbo, yato tassa paṭighasaṃyojanabhāvo vutto.

Chandadosamohabhayehīti chandadosamohabhayahetu. Tañhīti akattabbakaraṇaṃ, kattabbākaraṇañca.

Savanāti pavattanato. Savanatoti kilesāsucibhāvena vissandanato. Puna savanatoti pasavanato.

Ākaḍḍhanaṭṭhena, duruttaraṇaṭṭhena cāti etena oghā viya oghāti dasseti. Ārammaṇena, dukkhena ca viyogassa appadānasaṅkhātena yojanaṭṭhena yogāti dasseti, saṃkilesakaraṇaṭṭhenāti attho. Tesaññevāti kāmarāgādīnaṃyeva. Te hi sotavasena vattamānā soto viya sotapatite satte apāyasamuddaṃ pāpenti, saṃsārasamuddato ca sīsaṃ ukkhipituṃ na denti, yathāgahitañca ārammaṇaṃ vissajjituṃ na denti, yādisañca pāpaṃ katvā dukkhappatte punapi tādisena yojenti.

Cittassāti kusalacittassa, visesato jhānacittassa. Ādito varaṇaṃ āvaraṇaṃ. Kilesavāsanaṃ netvā varaṇaṃ nīvaraṇaṃ. Kuṭṭakavāṭādīhi viya pidahanaṃ paṭicchādanaṃ, taṃ pana kusalādīni saṅgaṇhituṃ, pariññātuṃ, ñātuñca appadānavasena daṭṭhabbaṃ.

Tassa tassa dhammassa sabhāvanti kāyādikassa tassa tassa dhammassa asubhādisabhāvaṃ. Abhūtaṃ sabhāvanti subhādisabhāvaṃ.

Thāmagataṭṭhenāti thāmagatabhāvena. Thāmagatanti ca anaññasādhāraṇo kāmarāgādīnaṃ sabhāvo daṭṭhabbo. Yena te eva bhagavatā ‘‘anusayā’’ti vuttā. Anusayanañca maggena appahīnabhāvena paccayasamavāye uppajjanārahatā. Tenāha ‘‘punappunaṃ kāmarāgādīnaṃ uppattihetubhāvena anusentiyevā’’ti.

Dummocanīyabhāvena pavattiṃ sandhāyāha ‘‘telañjanakalalaṃ viyā’’ti.

830. Sesāti anapāyagamanīyā. Sukhumā kāmarāgapaṭighāti sambandho. Catutthañāṇavajjhā evāti avadhāraṇena paṭhamañāṇādivajjhatā nivattīyati. Tayidaṃ niyamadassanaṃ aññatthāpi netabbanti dassento ‘‘parato’’tiādimāha. Tattha ‘‘niyamaṃ na karissāmā’’ti etena niyame akate heṭṭhimamaggavajjhatāpi anuññātā eva hotīti.

Lobha…pe… catutthañāṇavajjhānītiādīsu paṭhamañāṇādīhi hatāpāyagamanīyādibhāvānīti adhippāyo veditabbo. Ādisaddena oḷārikasukhumatā gahitā.

Yaseti parivāre.

Agatīsu chandādayo kiñcāpi uparimaggavajjhā, tathāpi taṃmūlakassa akattabbakaraṇassa, kattabbākaraṇassa ca apāyagamanīyatāya paṭhamamaggavajjhā.

Katākatākusalākusalavisayaṃ yaṃ vippaṭisārabhūtaṃ kukkuccaṃ, taṃ idha tatiyañāṇavajjhaṃ vuttaṃ. Yaṃ pana ‘‘kukkuccapakatatāya āpattimāpajjatī’’ti (pāci. aṭṭha. 438; kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ kukkuccaṃ, taṃ sandhāya ‘‘kukkuccavicikicchā sotāpattimaggena pahīyantī’’ti (dha. sa. aṭṭha. 1176) aṭṭhasāliniyaṃ vuttaṃ. Tasmā dvinnaṃ vacanānaṃ adhippāyo veditabbo. Aññesupi edisesu ṭhānesu adhippāyo maggitabbo, na virodhato paccetabbo. Oḷārikānavasesappahānaṃ vā sandhāya kukkuccassa paṭhamatatiyañāṇavajjhatā vuttāti veditabbaṃ. ‘‘Bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjitu’’nti, ‘‘kukkuccāyanto na paṭiggahesī’’ti (pāci. 204) pana āgataṃ kukkuccaṃ, na nīvaraṇaṃ arahato uppajjanato, nīvaraṇapaṭirūpakaṃ pana ‘‘kappati na kappatī’’ti vīmaṃsanabhūtaṃ vinayakukkuccaṃ nāma, taṃ tathāpavattacittuppādova.

Kāmarāgapaṭighānusayā aṇusahagatā tatiyañāṇavajjhā. Oḷārikānaṃ pana dutiyañāṇavajjhatā heṭṭhā vuttanayāva.

Cittuppādaggahaṇena cettha makkhapaḷāsamāyāsāṭheyyapamādathambhasārambhādīnaṃ saṅgaho katoti daṭṭhabbaṃ.

831. Aphalo vāyāmoti ettha atītānaṃ tāva pajahane aphalo hotu vāyāmo niruddhattā, anāgatānaṃ pana kathanti tesampi vakkhamānaṃ aviparītamatthaṃ ajānanto natthitāmattaṃ gahetvā codeti, tathāpi ‘‘aphalo’’ti pubbe pahātabbānaṃ natthitāya codanā katā, idāni pahānassa. Yadi hi pahānaṃ atthi, kathaṃ pahātabbā santi? Atha pahātabbā santi, kathaṃ pahānaṃ hoti? Pahātabbā ca santi, pahānañca hotīti vippaṭisiddhametaṃ. Kasmā? Pahātabbesu santesu pahānassa asambhavato tadupago vāyāmo aphalo ālokatamānaṃ sahāvaṭṭhāne sati ālokassa aphalatā viya. Athāpi kathañci pahānaṃ siyā? Saṃkilesikā ca maggabhāvanā āpajjati pahātabbapahāyakānaṃ sahāvaṭṭhānato. Vippayuttatā vā kilesānaṃ cittavippayuttasaṅkhāravādīnaṃ vippayuttasaṅkhārānaṃ viyāti adhippāyo. Taṃ pana nesaṃ vādīnaṃ yathā matimattaṃ, evamidhāpīti dassento āha ‘‘na ca paccuppannakileso cittavippayutto nāma atthī’’ti. Arūpadhammā hi ekavatthukādibhāvena vattamānā khaṇattayapariyāpannā paccuppannā, te kathaṃ cittena vippayuttā nāma siyuṃ, tasmā nattheva vippayuttatā kilesānaṃ. Āveṇikāti asādhāraṇā, sayameva uppāditā pāḷi anāruḷhāti adhippāyo. Pāḷiyaṃyeva hi paṭikkhittanti sambandho. Svāyaṃ puggalo. Hañcīti yadi.

Vinibaddhoti mānena patthaddhacitto. Parāmaṭṭhoti micchābhiniviṭṭho. Thāmagatoti thāmagatakileso thirabhāvagatānusayo. Tena hi natthi maggabhāvanāti yasmā tīsupi kālesu kilesānaṃ pahānaṃ na yujjati, tikālikā ca kilesā, tasmā natthi maggabhāvanā, tāya sādhetabbaṃ kiccaṃ natthīti attho. ‘‘Na hi natthi maggabhāvanā’’tiādinā catukkhattuṃ vuttassa paṭikkhepassa paṭikkhepo. Idaṃ vuttaṃ ‘‘pāḷiyaṃyeva hī’’tiādiṃ ānetvā sambandhitabbaṃ.

Evamevāti yathā ajātaphale taruṇarukkhe mūle chinne asati chedane āyatiṃ uppajjanārahāni chedanapaccayā anuppajjamānāni vinaṭṭhāni nāma honti, evameva maggabhāvanāya asati uppajjanārahā kilesā maggabhāvanāya anuppajjamānā ‘‘pahīnā’’ti vuccantīti upamāsaṃsandanaṃ veditabbaṃ. Uppādoti uppādasīsena uppādavanto khandhā vuttā. Anuppādeti nibbāne. Ajātāyeva na jāyanti, tasmā pahīnā nāma hontīti ‘‘natthi kilesappahāna’’nti paravādinā kato paṭikkhepo ‘‘na hī’’ti paṭikkhitto. Te pana neva uppajjitvā vigatā, nāpi bhavissanti, na ca uppannāti ‘‘atīte kilese pajahatī’’tiādi na vattabbanti dasseti. Hetunirodhāti dukkhahetūnaṃ kilesānaṃ nirodhā. Dukkhanirodhoti āyatiṃ uppajjanakadukkhassa nirodho. Uppādapavattanimittāyūhanā paccuppannabhavavasena gahitā.

832. Etenāti ‘‘ajātāyeva na jāyantī’’tiādivacanena. Vipassanāya ārammaṇabhūtaṃ upādānakkhandhapañcakasaṅkhātaṃ bhūmipavattiṭṭhānaṃ laddhavanto bhūmiladdhā yathā ‘‘aggiāhito’’ti, laddhabhūmikāti attho. Vattamānādiuppannavidhuratāya bhūmiladdhuppannā eva nāma teti vuttaṃ.

833. Anubhavitvā, bhavitvā ca apagataṃ bhūtāpagataṃ. Anubhūtabhūtā hi bhūtatāsāmaññena bhūtasaddena vuttā. Sāmaññameva hi upasaggena visesīyatīti. Anubhūtasaddo ca kammavacanicchāya abhāvato anubhāvakavācako daṭṭhabbo. Vikappagāhavasena rāgādīhi, tabbipakkhehi ca akusalaṃ, kusalañca ārammaṇarasaṃ anubhavati, na vipāko kammavegakkhittattā, nāpi kiriyā ahetukānaṃ atidubbalatāya, sahetukānañca khīṇakilesassa chaḷaṅgupekkhāvato uppajjamānānaṃ atisantavuttittā. Ettha ca purimanaye kusalākusalameva vattuṃ adhippāyavasena ‘‘bhūtāpagata’’nti vuttaṃ. Yaṃ ‘‘uppannānaṃ akusalānaṃ dhammānaṃ pahānāya uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā’’ti (saṃ. ni. 5.651-662; vibha. 390-391) ettha ‘‘uppanna’’nti gahetvā taṃsadisānaṃ pahānaṃ, vuddhi ca vuttā. Pacchimanaye ca-saddena kusalākusalañca ākaḍḍhitvā sabbaṃ saṅkhataṃ vuttaṃ bhutvāpagatabhāvābhidhānādhippāyena. Vipaccituṃ okāsakaraṇavasena uppattitaṃ atītaṃ kammañca tato uppajjituṃ āraddho vipāko ca anāgato okāsakatuppannoti vutto okāso kato etena, okāso kato etassāti ca atthadvayavasena, yaṃ uppannasaddena vināpi viññāyamānaṃ uppannaṃ sandhāya ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammāna’’ntiādi (a. ni. 10.217, 219) vuttaṃ.

Tāsu tāsu bhūmīsūti manussadevādiattabhāvasaṅkhātesu upādānakkhandhesu. Tasmiṃ tasmiṃ santāne anuppattidhammataṃ anāpāditatāya asamūhataṃ. Asamūhatattāyeva hissa natthīti navattabbatāya uppannavohāro.

834. ‘‘Kā bhūmi, ko vā bhūmiladdho’’ti āsaṅkaṃ nivattetuṃ ‘‘ettha cā’’tiādi āraddhaṃ. ‘‘Vipassanāya ārammaṇabhūtā’’ti etena khandhānaṃ apariññātataṃ dasseti, na ārammaṇabhāvamattaṃ tebhūmakaggahaṇeneva tassa siddhattā. Apariññātā hi khandhā kilesānaṃ bhūmīti adhippetā. Khandhesu vatthubhūtesu. Ārammaṇavasenāti ārammaṇakaraṇavasena. Atītānāgate, pageva paccuppanneti adhippāyo. Tanti taṃ aññasantānagataṃ kilesajātaṃ. Tato aññasmiṃ santāne ārammaṇakaraṇamattena bhūmiladdhaṃ nāma yadi siyāti sambandho. Tassāti kilesajātassa. Appaheyyato parasantatipatitattā na koci bhavamūlaṃ pajaheyya. Bhūmiladdhañhi anusayitaṃ nāma hotīti adhippāyo. Vatthuvasenāti uppattiṭṭhānavasena. Yattha yattha bhave, santāne vā. Pariññātānaṃ abhūmibhāvato ‘‘apariññātā’’ti vuttaṃ. Uppādato pabhutīti tesaṃ khandhānaṃ uppajjanato paṭṭhāya. Kilesānaṃ appahīnabhāvaṃ ṭhapetvā aññassa kāraṇassa abhāvato tesu khandhesu kilesajātaṃ anuseti, tasmā taṃ anusayitaṃ kilesajātaṃ, teneva anusayanasaṅkhātena appahīnaṭṭhena bhūmiladdhanti veditabbaṃ.

835. Tattha ca bhūmibhūtesu khandhesu na sabbe sabbesaṃ vatthū honti, atha kho viseso atthīti taṃ dassento āha ‘‘yassa yesū’’tiādi. Tattha yassāti yassa puggalassa. Yesūti satipi ajjhattabhāvasāmaññe yesu atītādikāmāvacarādibhedabhinnesu khandhesu. Te eva yathānusayitā khandhā. Kiṃ panete kilesā ārammaṇaṃ karontā viya paricchijja paricchijja anusentīti? Yato te eva khandhā tesaṃ kilesānaṃ vatthūti vuttā, na heva kho anusayānaṃ vatthuṃ paricchijja pavatti atthi. Atītādikāmāvacarādivasena pana yathāparicchinne vatthusmiṃ yo kilesānaṃ appahīnaṭṭho, so paricchijja pavatto viya hotīti ‘‘atītakkhandhesū’’tiādi vuttaṃ. Tena vatthuvasena bhūmiladdhaṃ hotīti vatthubhedena siyā tassa bhedoti dasseti. Tathāvavatthitabhāvato eva hi ‘‘aññataro lolajātiko taṃ rasapathaviṃ aṅguliyā sāyī’’tiādivacanaṃ (dī. ni. 3.120) kāmāvacarakkhandhesu anusayitānaṃ rasataṇhādīnaṃ rūpārūpāvacarakkhandhe atikkamitvā puna kāmāvacarakkhandhavatthukataṃ vibhāveti. Tenāha ‘‘tathā kāmāvacarakkhandhesū’’tiādi. Yathā cettha rūpārūpāvacarakkhandhe atikkamitvā pavatti, evaṃ kāmāvacarakkhandhe atikkamitvā pavatti hotīti āha ‘‘esa nayo rūpārūpāvacaresū’’ti.

Pariyuṭṭhānābhibhavanavasena ca kilesānaṃ anusayanaṭṭho anumīyati tadabhāve abhāvato. Yassa ye anusayā pahīnā, tesaṃ vatthu tena samatikkantaṃ pariññātattāti kuto nesaṃ bhūmisamaññāti dassetuṃ vuttaṃ ‘‘sotāpannādīsu panā’’tiādi. Idha vaṭṭamūlakilesāti anusayā adhippetā, na avijjā, bhavataṇhā ca. Yaṃ kiñci cetanācetasikabhedaṃ, kāyikādibhedaṃ vā. Itīti evaṃ, appahīnānusayattāti adhippāyo. Assāti puthujjanassa. Te panete anusayā atītādikāmāvacarādivasena yathāparicchinne tattha tattha vatthusmiṃ anusayantāpi te te pañcupādānakkhandhe avibhāgeneva vatthuṃ katvā anusentīti dassento ‘‘tassetaṃ vaṭṭamūla’’ntiādimāha.

836. Idāni tamatthaṃ anvayabyatirekavasena upamāya vibhāvetuṃ ‘‘pathavīrasādi viyā’’tiādi vuttaṃ. Rukkhagacchalatādīnaṃ paccayabhūto sasambhārapathaviyā raso pathavīraso. Āporasepi eseva nayo. Sākhā nāma khuddakasākhā. Pasākho viṭapo. Rukkhapaveṇinti rukkhaparāparaṃ. Santānayamāneti aparāparaṃ anuppabandhante.

Maṇḍūkakaṇṭakoti eko macchakaṇṭakoti vadanti. Anupādānoti pahīnacaturupādāno, rūpādīsu vā kiñcipi agaṇhanto.

837. Idha samudācāro nāma laddhattalābhatāti khaṇattayasamaṅgisamudācāruppannanti āha ‘‘vattamānuppannameva samudācāruppanna’’nti. Pubbabhāge anuppajjamānampīti tasmiṃ āpāthagate ārammaṇe ādito pavattajavanavāresu anuppajjamānampi. Adhiggahitattāti ayonisomanasikārena abhiruyha gahitattā, daḷhaṃ gahitattāti attho. Aparabhāgeti aparasmiṃ kālabhāge, kālantareti attho. Ekantena uppattitoti paccayasamavāye sati tathā ayonisomanasikārassa tattha nibbattattā niyamena uppajjanato. Kalyāṇigāmeti evaṃnāmake gāme. Rohaṇe kira abhirūpānaṃ itthīnaṃ uppattiṭṭhānatāya so gāmo tathā vuccati. Cittasantatimanāruḷhanti paccuppannataṃ paṭisedheti. ‘‘Uppattinivārakassa hetuno abhāvā’’ti etena paccaye sati paccayasamavāye uppajjanārahatāya avikkhambhitassa uppannatāpariyāyoti dasseti. Nanu ca asamūhatuppannampi paccaye sati uppajjanārahameva? Saccametaṃ, pahānavisesabhāvakato pana nesaṃ bhedo. Yathā avikkhambhitāsamūhatabhūmiladdhuppannaṃ sati paccayasamavāye uppajjanārahaṃ, evaṃ ārammaṇādhiggahituppannampīti tividhassāpi bhūmiladdhena ekasaṅgahatā vuttā.

838. Akusalampi bhūtāpagatuppannaṃ atītattā na pahātabbaṃ, tathā ekaccaṃ okāsakatuppannaṃ itaraṃ appahātabbato, sesadvayaṃ khaṇattayasamaṅgibhāvatoti āha ‘‘amaggavajjhattā’’ti. Kenacīti catūsu maggañāṇesu kenaci. Tassāti yathāvuttassa catubbidhassapi uppannassa. Taṃ uppannabhāvaṃ vināsayamānanti anuppattidhammatāpādanena uppajjanārahataṃ vināsentaṃ. Paṭhamaṃ lokiyañāṇena yathābalaṃ pahīnameva lokuttarañāṇaṃ pajahatīti lokiyaggahaṇaṃ kataṃ.

Pariññādikiccakathāvaṇṇanā

839. Saccābhisamayakālasminti catunnaṃ ariyasaccānaṃ paṭivijjhanakkhaṇe. Vuttānīti ‘‘dukkhaṃ pariññeyya’’ntiādinā (saṃ. ni. 5.1099), ‘‘yo, bhikkhave, dukkhaṃ passatī’’tiādinā (saṃ. ni. 5.1100) ca vuttāni. Yathāsabhāvenāti aviparītasabhāvena. ‘‘Jānitabbānī’’ti vatvā tesaṃ jānanavidhiṃ upamāvasena aṭṭhakathāyaṃ tāva vuttanayena dassetuṃ ‘‘vuttaṃ heta’’ntiādi vuttaṃ.

Tattha yathā padīpotiādi ekassa ñāṇassa ekakkhaṇe cattāri kiccāni kathaṃ sambhavanti. Na hi tādisaṃ kiñci loke diṭṭhaṃ atthi, na ca vacanaṃ labbhatīti antolīnacodanaṃ manasi katvā vuttaṃ ‘‘pariññābhisamayenā’’ti. Anavasesato paricchijja jānanasaṅkhātena paṭivijjhanena abhisameti asammohavasena paṭivijjhati. Pahānābhisamayenāti samucchedappahānasaṅkhātena paṭivijjhanena asammohato abhisameti. Maggaṃ bhāvanābhisamayenāti maggañāṇaṃ sammāsaṅkappādisesamaggaṃ sahajātādipaccayatāvasena bhāvanābhisamayena. Abhisameti pubbabhāgabhāvanāsambhūtena ariyamaggabhāvanāsaṅkhātena paṭivijjhanena abhisameti aṭṭhaṅgikaṃ maggaṃ asammohato paṭivijjhati. Maggañāṇañhi sampayuttadhammesu sammohaṃ viddhaṃsentaṃ attanipi sammohaṃ viddhaṃsetiyeva. Nirodhanti nibbānaṃ. Sacchikiriyābhisamayenāti paccakkhakaraṇasaṅkhātena paṭivijjhanena. Pāpuṇātīti adhigacchati. Svāyaṃ adhigamo dassanapaṭivedhoti āha ‘‘passati paṭivijjhatī’’ti.

‘‘Nirodhaṃ…pe… paṭivijjhatī’’ti etena nirodhasaccamekaṃ ārammaṇapaṭivedhena cattāripi saccāni asammohapaṭivedhena maggañāṇaṃ paṭivijjhatīti evaṃ yuttivasena vibhāvitaṃ ekapaṭivedhaṃ āgamenapi sādhetuṃ ‘‘vuttampi ceta’’ntiādi vuttaṃ. ‘‘Sabbaṃ veditabba’’nti iminā ‘‘yo dukkhasamudayaṃ passati, so dukkhampi passatī’’tiādinā (saṃ. ni. 5.1100) āgataṃ samudayaṃ saccādimūlakaṃ yojanaṃ saṅgaṇhāti.

Na cetaṃ kālantaradassanaṃ sandhāya vuttaṃ, atha kho ekapaṭivedhamevāti dassentena ‘‘maggasamaṅgissa ñāṇaṃ, dukkhepetaṃ ñāṇa’’ntiādinā (vibha. 794; paṭi. ma. 1.109) aparaṃ suttapadaṃ ānītaṃ. Tathā hi ‘‘yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi so passati…pe… paṭipadampi so passatī’’ti (saṃ. ni. 5.1100) ekasaccadassanasamaṅgino aññasaccadassanasamaṅgibhāvavicāraṇāya tamatthaṃ sādhetuṃ āyasmatā gavampatittherena vuttaṃ, paccekañca saccattayadassanayojanā katā. Aññathā kamābhisamaye purimadiṭṭhassa puna adassanato samudayādiṃ passato dukkhādidassanaṃ puna avattabbaṃ siyā, vuccamāne ca sabbadassanaṃ dassanantaraparamanti dassanānuparamo eva siyāti.

Nissayabhāvahetutāya dukkhapariññāya vaṭṭijhāpanasadisatā, paṭipakkhaviddhaṃsanatāya samudayappahānassa andhakāravidhamanasadisatā, ñāṇālokaparibrūhanatāya maggabhāvanāya ālokaviddhaṃsanasadisatā, tena tena maggena yathā yathā nirodhassa sacchikiriyā, tathā tathā kilesasnehapariyādānaṃ hotīti nirodhasacchikiriyāya snehapariyādānasadisatā kāraṇūpacārena vuttā.

840. Obhāsetīti pakāseti. Kilesapaṭippassaddhinti sabbakilesadarathapariḷāhavūpasamabhāvato kilesānaṃ paṭippassaddhibhūtaṃ.

841. Appetīti pappoti. Dukkhapariññāya sakkāyatīrasamatikkamabhāvato orimatīrappahānasadisatā, maggabhāvanāya sattattiṃsabodhipakkhiyadhammāvahanatāya bhaṇḍavahanasadisatā.

842. Pavattaṃ ñāṇaṃ assāti pavattañāṇo, maggo. Assa maggassa.

Tathaṭṭhenāti tathasabhāvena, pīḷanādiaviparītasabhāvenāti attho. Ekapaṭivedhānīti ekajjhaṃ paṭivijjhitabbākārāni.

Dukkhassa pīḷanaṭṭhotiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā buddhānussativaṇṇanāyaṃ (visuddhi. mahāṭī. 1.144) vuttameva. Ekasaṅgahitānīti ekeneva saṅgahitāni. Kena? Tathaṭṭhena, saccaṭṭhenāti attho. Yaṃ ekasaṅgahitantiādi ñāṇassa ekapaṭivedhadassanaṃ. Maggañāṇañhi nirodhameva ārammaṇaṃ karontampi yo so dukkhādīsu tacchāvipallāsabhūtabhāvasaṅkhāto saccaṭṭho, tappaṭicchādakasammohaviddhaṃsanena taṃ yāthāvato paṭivijjhantaṃ paccakkhaṃ karontameva pavattati. Yato aparabhāge pīḷanādayo soḷasapi saccaṭṭhā ariyassa hatthāmalakaṃ viya yāthāvato upaṭṭhahanti.

843. Atthāti ñāṇena araṇīyato atthāti laddhasamaññā ākārā. Aññasaccadassanavasenāti samudayādisaccantaradassanavasena. Āvibhāvatoti pakāsabhāvato. Idaṃ vuttaṃ hoti – ye ākārā dukkhādīsu sabhāvavasena, saccantaradassanavasena ca āvibhavanti, te pīḷanādayo cattāroyevāti soḷaseva vuttā, na aññeti. Ayamattho idhādhippetoti kathamidaṃ viññāyatīti āha ‘‘tattha katamaṃ dukkhe ñāṇa’’ntiādi. Tenetaṃ dasseti – yasmā pāḷiyaṃ visuṃ visuṃ ārammaṇakaraṇavasenapi saccañāṇaṃ vuttaṃ kiccanibbattivasenapi, tasmā viññāyati ‘‘sabhāvato, saccantaradassanato ca saccānaṃ ākārā āvibhavantī’’ti.

Kiccanibbattivasena dassanaṃ āvibhāvato dassanasadisanti taṃ anāmasitvā itarameva dassento ‘‘tatthā’’tiādimāha. Tatthāti tesu dvīsu dassanesu. Āyūhitanti piṇḍavasena nibbattitaṃ. Yañhi kiñci paccayuppannaṃ nāma, sabbaṃ taṃ samuditameva nibbattatīti. Saṅkhatanti paccayantarehi samecca sambhūya kataṃ. Rāsikatanti puñjakataṃ. Anekameva hi paccayuppannaṃ ekajjhaṃ nibbattamānaṃ attano paccayehi rāsikataṃ viya hotīti. Tasmāti samudayena āyūhitattā. Assāti dukkhasaccassa. Yasmiṃ santāne uppanno, tassa kilesasantāpaharo. Sayampi kilesapariḷāhābhāvato susītalo. Santāpaṭṭho āvibhavati uḷāradassanena tadaññassa anuḷārabhāvo viyāti dassento āha ‘‘āyasmato’’tiādi. Avipariṇāmadhammassa niccasabhāvassa vattabbameva natthi paṭipakkhato āvibhavanākārassa sukhasiddhito.

Nidānaṭṭho āvibhavati idamassa nidadātīti. Saṃyogapalibodhaṭṭhā paṭipakkhavasena āvibhavanākārāti dassento āha ‘‘visaṃyogabhūtassā’’tiādi. Kilesadukkhehi saṃyojanaṭṭho saṃyogaṭṭho. Saṃsāracārake palibuddhanaṭṭho palibodhaṭṭho.

Kilesasaṅgaṇikādivasena avivekabhūtassa. Vivekaṭṭho upadhivivekatā. Sabbasaṅkhāravivittatā asaṅkhatabhāvoti evaṃ acchariyabbhutasabhāvopi ariyamaggo saṅkhato eva, ayameva ca eko asaṅkhatoti nirodhassa asaṅkhatabhāvo supākaṭo hoti. Dukkhaṃ visaṃ maraṇadhammato tassa agadabhūtaṃ amataṃ nibbānaṃ.

‘‘Maggo’’ti sambhāvetabbataṃ patto sukhumasantabhāvena upaṭṭhito nikantibhūtopi nāyaṃ samudayo hetu nibbānassa pattiyā. Ayaṃ ariyamaggo hetūti maggāmaggañāṇadassane vuttanayena maggassa hetuṭṭho āvibhavati. Nirodhadassanenāti ativiya nipuṇassa paramagambhīrassa nirodhasaccassa dassanena. Tenāha ‘‘paramasukhumānī’’tiādi. Dukkhadassanenāti ativiya ādīnavappattiyā vipulatarādīnavassa dukkhasaccassa dassanena. Tappaṭipakkhato ādhipateyyaṭṭho. Tenāha ‘‘anekarogātura…pe… uḷārabhāvo viyā’’ti. Evamete yathārahaṃ anvayato, byatirekato ca saccesu āvibhavanākārā vibhāvitā.

Ekekassāti ekekassa atthassa, pīḷanāyūhananissaraṇaniyyānaṭṭhe sandhāyāha. Tiṇṇaṃ tiṇṇanti saṅkhatādiatthe. Ye pana vādino. Nānābhisamayanti nānāñāṇena abhisamayaṃ, catunnaṃ saccānaṃ nānākkhaṇe nānāñāṇena paṭivijjhananti attho. Yadi hi maggañāṇassa catūsu saccesu nānābhisamayo siyā, dukkhadassanādīhi paṭhamamaggādīhi pahātabbānaṃ saṃyojanattayādīnaṃ ekadesappahānaṃ āpajjati. Tathā ca sati ekadesasotāpattimaggaṭṭhatādippasaṅgo. Taṃtaṃdassanānantarañca taṃtaṃphalena bhavitabbanti taṃtaṃpaheyyakilesapaṭippassaddhibhūtānaṃ phalānaṃ maggānaṃ viya catukkatā siyā. Tathā ca sati ekadesasotāpannatādippasaṅgo. Kiñca bhiyyo – yadi maggañāṇassa nānābhisamayo siyā, aññena ñāṇena dukkhaṃ passati. Aññena samudayaṃ, aññena nirodhaṃ, aññena maggaṃ, evaṃ sati maggakiccaṃ aparipuṇṇameva siyā. Maggadassanena hi dvayagati, teneva vā tassa dassanaṃ, aññena vāti. Tattha paṭhamo tāva pakkho na yujjati attani pavattiyā asambhavato. Na hi teneva aṅgulaggena tameva parāmasituṃ sakkā. Atha aññena anavaṭṭhānappasaṅgo ‘‘yena maggaṃ passati, sopi maggo. Tampi yena passati, sopi maggo’’ti. Tasmā ekābhisamayato yathāvutto asammohapaṭivedhova yutto. Apica paricchinditabbaṃ, samucchinditabbañca saccadvayaṃ ārabbha pavattamānassa maggañāṇassa paricchindanasamucchindanāni na sambhavanti tato anissaraṇato. Na hi dukkhapariññāsamudayappahānāni dukkhasamudayasaccārammaṇena ñāṇena kātuṃ sakkuṇeyyāni. Nibbānārammaṇena pana tattha, itaradvaye ca sammohaṃ viddhaṃsentena sakkā kātunti ekābhisamayo eva yutto. Ayaṃ pana attho pāḷiyaṃ āgato evāti ‘‘tesaṃ uttaraṃ abhidhamme kathāvatthusmiṃ vuttamevā’’ti.

Pariññādippabhedakathāvaṇṇanā

845. Abhiññāpaññātiādīnaṃ attho heṭṭhā vuttoyeva. Apica sutamayāya, cintāmayāya, ekaccabhāvanāmayāya ca abhivisiṭṭhāya paññāya ñātā abhiññātā. Āveṇikā bhūmi pariññantarānaṃ avisayabhāvato. Na hi nāmarūpaparicchedapaccayapariggahaṇavasena tīraṇapariññādīnaṃ pavatti atthi.

846. Anulomañāṇampi aniccādivaseneva saṅkhāre ārabbha pavattati, pageva paṭisaṅkhānupassanādayoti āha ‘‘yāva anulomā āveṇikā bhūmī’’ti. Kāmañcettha tīraṇapariññābhūmiyaṃ ñātappahānapariññāyopi laddhāvasarā, tattha pana yathā tīraṇapariññā sātisayaṃ kiccakārī, na tathā itarāti āveṇikaggahaṇaṃ.

847. Nippariyāyena pahānapariññā nāma maggañāṇanti ‘‘yāva maggañāṇā bhūmī’’ti vuttaṃ. Ayaṃ idha adhippetāti idha abhisamayakāle kiccavicāre ayaṃ pahānapariññā adhippetā tadatthattā sesapariññānaṃ. Tenāha ‘‘yasmā vā’’tiādi.

Tadatthāyevāti pahānapariññatthā eva. Atha vā tadatthāyevāti pahānatthā eva. Atha vā tadatthāyevāti maggatthā eva. Ñātatīraṇapariññā hi yāvadeva maggādhigamatthāya pavattā. Niyamato ñātā ceva tīritā ca honti ñātatīritabhāvehi vinā pahānābhāvato, pahānasiddhiyañca ñātatīritabhāvasiddhito. Maggañāṇañhi dukkhe pariññābhisamayavasena pavattamānaṃ tassa sabhāvalakkhaṇaṃ viya sāmaññalakkhaṇampi paṭivijjhatīti vuccati tappaṭicchādakasammohaviddhaṃsanato. Tenāha ‘‘pariññattayampi…pe… veditabba’’nti.

848. Pariññā viyāti tividhatāsāmaññaṃ nidasseti, na pariññāpahātabbatāsāmaññaṃ vikkhambhanappahānassa aripaññākiccabhāvato. Kāmacchandādayo yathā na cittaṃ pariyuṭṭhāya tiṭṭhanti, evaṃ pariyuṭṭhānassa nisedhanaṃ appavattikaraṇaṃ vikkhambhanaṃ, vikkhambhanameva pahānaṃ vikkhambhanappahānaṃ. Pākaṭattāti ‘‘ayaṃ abyāpannacitto vigatathinamiddho’’tiādinā (a. ni. 4.198) paresampi pākaṭattā. ‘‘Na sahasā cittaṃ ajjhottharantī’’ti idaṃ paṭiladdhamattassa jhānassa vasena vuttaṃ, subhāvite pana paguṇajjhāne yāva carimakacittampi na ajjhottharanteva. Atha vā jhānassa pubbabhāgepīti jhānādhigamatthāya pubbabhāgapaṭipattiyā. Pacchābhāgepīti jhānaṃ labhitvā aññakiccappasutassapi. Vitakkādayoti vitakkavicārapītisukharūpasaññādayo. Dutiyajjhānādīnaṃ paṭipakkhā dutiyādīsu appitesuyeva vikkhambhanti, tato tato vuṭṭhitamattassa pana pavattanti parittacittavaseneva vuṭṭhahanato.

849. ‘‘Padīpena andhakārassa viyā’’ti idaṃ paṭipakkhena pahīnabhāvadassanatthaṃ vuttaṃ. Paṭipakkho hi padīpo andhakārassa, ghaṭappahāro pana sevālassa na paṭipakkho, kevalaṃ pavattinivāraṇamattameva karotīti. Tena asatipi ujuvipaccanīkatāya dutiyajjhānādīnaṃ vitakkādīnaṃ vikkhambhanassa taṃ nidassanaṃ suṭṭhutaraṃ yujjati. ‘‘Vipassanāya avayavabhūtenā’’ti idaṃ idhādhikatatadaṅgappahānassa dassanatthaṃ vuttaṃ. Sīlavisodhanādināpi hi tadaṅgappahānaṃ hotiyevāti. Ñāṇaṅgenāti ñāṇasaṅkhātena kāraṇena. Tadaṅgena tadaṅgassa pahānaṃ tadaṅgappahānaṃ. Sati vijjamāne khandhapañcakasaṅkhāte kāye, sayaṃ vā tattha sati diṭṭhi sakkāyadiṭṭhi, ‘‘rūpaṃ attato samanupassatī’’tiādinā (saṃ. ni. 3.81; 4.345) nayena vuttā attānudiṭṭhi. Soḷasavatthukā, aṭṭhavatthukā ca kaṅkhāva malaṃ kaṅkhāmalaṃ. Samūhagāhassāti ‘‘attā attaniya’’nti evaṃ pavattasamūhagahaṇassa pahānaṃ kalāpasammasanena ekādasasu okāsesu pakkhipitvā vikiraṇavasena khandhānaṃ dassanato. Assādasaññāyāti pañcakkhandhe assādanavasena pavattamicchāsaññāya. Appaṭisaṅkhānassāti paṭisaṅkhānapaṭipakkhassa mohassa. Anupekkhanassāti apekkhāya. Saṅkhāresu niccādigāho saccapaṭilomagāho maggasaccādhigamassa vilomanato. Sādīnavesu anādīnavasaññitā, anādīnave ca sādīnavasaññitā saccapaṭilomagāhoti ca vadanti.

Evaṃ visuddhikkamena tadaṅgappahānaṃ dassetvā idāni aṭṭhārasamahāvipassanāvasenapi taṃ dassetuṃ ‘‘yaṃ vā panā’’tiādi vuttaṃ. Tattha yaṃ vā pana pahānanti sambandho.

850. Vuttameva ‘‘sabbaṃ saṅkhāragataṃ aniccato anupassatī’’tiādinā (visuddhi. 2.742).

Santatisamūhakiccārammaṇānaṃ vasena ghanaggahaṇaṃ ghanasaññā, tassā ghanasaññāya.

Nirodhe adhimuttatā, tāyāti tiyaddhagatānaṃ saṅkhārānaṃ nirodhameva disvā tattha adhimuccanavasena pavattapaññā, tāya. Āyūhanassāti abhisaṅkharaṇassa.

Taṃ taṃ paricchedanti ādānanikkhepādikaṃ taṃ taṃ paricchedaṃ. Aññathāpavattidassananti vuttaparicchedato pubbe, pacchā ca aññākārappavattiyā dassanaṃ, avatthāvisesappavattidassanaṃ vā. Dhuvasaññāyāti thirabhāvaggahaṇassa.

Sārādānābhinivesassāti asāresu sāragahaṇābhinivesassa.

Saṃsayamicchāñāṇānaṃ vasena sammuyhanaṃ sammoho, so eva abhinivesoti sammohābhiniveso. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso, atthato bhavanikanti.

Yathā cittaṃ saṅkhāre muñcitvā vivaṭṭaṃ nibbānaṃ pakkhandati, tathā pavattanato saṅkhārupekkhā ca anulomañca ‘‘vivaṭṭānupassanā’’ti vuttaṃ. Niviṭṭhabhāvena ogāḷhabhāvena pavattasaṃyojanādikilesā eva kilesābhiniveso. Nibbedhabhāgiyaṃ samādhinti vipassanāsamādhimāha.

851. Asanivicakkaṃ asanimaṇḍalaṃ. Evaṃ pahānanti anuppattidhammatāpādanamāha. Kammakilesānaṃ, sabbesampi vā saṅkhārānaṃ khayaṃ nirodhaṃ gacchatīti khayagāmī, ariyamaggo. Lokuttaraggahaṇeneva siddhepi khayagāmiggahaṇaṃ vaṇṇabhaṇanatthaṃ. Samucchedappahānamevāti avadhāraṇaṃ nippariyāyataṃ upādāya. Tadatthānevāti samucchedappahānatthāneva. Tena vikkhambhanatadaṅgappahānānaṃ maggasambhāratamāha tehi vinā asijjhanato. Atha vā tadatthānevāti maggatthāneva. Tena tadatthatāya tesaṃ taṃkiccataṃ dasseti. Tenāha ‘‘tasmā’’tiādi. Tamevatthaṃ upamāya dassetuṃ ‘‘paṭirājānaṃ vadhitvā’’tiādi vuttaṃ. Yampi tato pubbe katanti yaṃ tatorajjappattito pubbe kataṃ paccantasādhanaduggaviddhaṃsanādi. Yathā idañcidañca raññā katantiyeva vuccati, evaṃ lokiyañāṇena sādhitānipi vikkhambhanatadaṅgappahānāni samucchedappahānavasena pavattassa maggassa kiccabhāvena vuccanti, tadatthatāya, tesaṃ taṃsantatipatitatāya ca maggassāti veditabbā.

852. Lokiyassa, lokiyā vā sacchikiriyā lokiyasacchikiriyā. Evaṃ lokuttarasacchikiriyā veditabbā. Lābhīmhīti lābhī amhi. Tathā vasīmhīti etthāpi. Paccakkhato ñāṇaphassenāti paccakkhato ārammaṇakaraṇasaṅkhātena ñāṇaphassanena. ‘‘Paccakkhato’’ti ca iminā anumānato ārammaṇakaraṇaṃ nivatteti, ‘‘īdisamida’’nti paccavekkhaṇavasena paccakkhato jānanaṃ hettha ‘‘ñāṇaphasso’’ti adhippeto. Phassitāti ñāṇena phuṭṭhā.

Jhānamaggaphalāni viya attano santāne anuppādetvāpi tappaṭicchādakasammohaviddhaṃsanavasena tathāviddhaṃsanapavattañāṇaṃ aparappaccayañāṇaṃ.

Passanto paccakkhato jānanto. Amatogadhanti amatapariyāpannaṃ, amatasaṅkhātanti attho.

Sotāpattimaggo paṭhamaṃ nibbānadassanato dassanaṃ, tena dassanena sacchikiriyā dassanasacchikiriyā. Kiñcāpi gotrabhuñāṇaṃ tato paṭhamataraṃ nibbānaṃ passati, ālambanakaraṇato disvā kattabbakiccākaraṇato pana na dassananti vuccati. Sā duvidhāpīti sā dassanabhāvanāvasena duvidhāpi sacchikiriyā. Dassanabhāvanāvasenāti dassanamaggabhāvanāmaggavasena. Tena amaggavasena pavattanibbānassa paccavekkhaṇasacchikiriyaṃ nivatteti. Nibbānassāti pana iminā maggaphalesu paccavekkhaṇasacchikiriyaṃ. Imassa ñāṇassāti imassa yathādhigatassa lokuttarañāṇassa.

853. Abhimatāti adhippetā. Bhāvanā nāma uppādanā, santānaparibhāvanā cāti tadubhayaṃ dassento ‘‘lokiyāna’’ntiādimāha. Yadaggena hi lokiyā kusalādayo uppāditā, vaḍḍhitā ca, tadaggenassa sīlabhāvanā, kāyabhāvanā, cittabhāvanā, paññābhāvanā ca lokiyā nipphāditā hoti, tāya ca santānopi paribhāvitoti. Tāsu lokiyalokuttarabhāvanāsu idha ñāṇadassanavisuddhikathāyaṃ lokuttarabhāvanā adhippetā, na itarā tassā sambhārabhāvato. Catubbidhampetaṃ ñāṇanti etaṃ catubbidhampi ariyamaggañāṇaṃ lokuttarāni sammāvācādibhedāni sīlādīni uppādeti. Kathaṃ? Sahajātādipaccayatāya. Sīlādīnīti ettha ādi-saddena samādhissa gahaṇaṃ, na paññāya. Na hi tadeva taṃ uppādeti, maggacittuppādo pana uppādeti. Tadantogadhabhāvā sammāsaṅkappo. So hi pañcakkhandhasaṅgahitoti vadanti. Sīlādīnīti vā phalasīlādīnampi gahaṇanti paññāyapi gahaṇaṃ yujjatiyeva. Sahajātapaccayāditāyāti ettha ādi-saddena anantarapaccayāditāyapi saṅgaho daṭṭhabbo. Tehi ca santānaṃ vāsetīti tehi samucchindanapaṭipassambhanavasena pavattehi lokuttarehi sīlādīhi ariyapuggalo attano santānaṃ paribhāveti. Yaṃ nissāya parāvuttīti vadanti. Yathā pariññattayampi pahānattayampi maggañāṇassa kiccanti vuttaṃ pariyāyena, na evamidha. Idha pana lokuttarabhāvanāva assa maggañāṇassa kiccaṃ. Na hettha bhāvanāya pariyāyo labbhatīti avadhāraṇaṃ. Tena lokiyabhāvanaṃ nivatteti.

Evaṃ sarūpeneva āgatāyāti ‘‘cittaṃ bhāvaya’’nti samādhi viya cittasīsena anāgantvā ‘‘paññaṃ bhāvaya’’nti evaṃ sarūpeneva āgatāya paññāya. Yaṃ vuttaṃ uddesavasena. Ettāvatā taṃ vitthāritaṃ hoti. Ayañca pañho vissajjito hotīti sambandho.

Ñāṇadassanavisuddhiniddesavaṇṇanā niṭṭhitā.

Iti bāvīsatimaparicchedavaṇṇanā.

23. Paññābhāvanānisaṃsaniddesavaṇṇanā

Ānisaṃsapakāsanāvaṇṇanā

854. Anekasatānisaṃsā sāvakabodhiādivipulodātaguṇavisesāvahattā. Vitthāratoti nayadassanaṃ akatvā ‘‘ayampi paññābhāvanāya ānisaṃso, ayampī’’ti anupadadassanavasena vitthārato pakāsetuṃ na sukaraṃ atibahubhāvato. Assāti paññābhāvanāya. Nānākilesaviddhaṃsananti sakkāyadiṭṭhivicikicchādivasena nānāvidhānaṃ kilesadhammānaṃ tadaṅgādivasena pajahanaṃ. Ariyaphalarasānubhavananti sotāpattiphalādiphalasukhapaṭisaṃvedanaṃ.

Nānākilesaviddhaṃsanakathāvaṇṇanā

855. ‘‘Ariyaphalarasānubhavana’’nti eteneva kilesānaṃ paṭippassaddhippahānaṃ dīpīyatīti ‘‘ariyamaggakkhaṇe’’ti visesavacanaṃ, tabbhāvabhāvato vā. Siddhe hi samucchedappahāne paṭippassaddhippahānaṃ siddhameva hotīti.

Bhīmavegānupatitāti sakalaṃ lokaṃ bhindantena viya bhīmena bhayānakena vegena sahasā patitā. Siluccayeti pabbate selaputhule. Satejujjalamaṇḍaloti saradakālasamiddhena attano tejasā samujjaladuddikkhamaṇḍalo. Vadhabandhanādiduggatiparipakkilesādijātiādisabbānatthavidhāyakaṃ. Sandiṭṭhikanti paccakkhabhūtaṃ. Jaññāti jāneyya. Idhāti imissaṃ paññābhāvanāyaṃ.

Phalasamāpattikathāvaṇṇanā

856. Ariyassa maggassa phalaṃ ariyaphalaṃ, ariyañca taṃ visuddhattā phalañcātipi ariyaphalaṃ, tassa raso, paṭippassaddhivimuttisukhaṃ, anubhavanaṃ nibbānārammaṇassa tassa paṭisevanaṃ. Tatrāti tesu dvīsu ākāresu. Assāti ariyaphalassa.

857. Saṃyojanesu pahīnesu sabbepi kilesā pahīnāyeva hontīti saṃyojanānaṃyeva gahaṇaṃ. Saṃyojanappahānamattameva ariyamaggassa phalaṃ nāma, na aññaṃ kiñci atthantaraṃ vipākabhūtanti adhippāyo. Tenāha ‘‘phalaṃ nāma na koci añño dhammo atthī’’ti. Ke panetaṃ vadantīti? Andhakādayo. Te hi ‘‘arahattaṃ arahattanti, āvuso, vuccati…pe… mohakkhayo’’ti (saṃ. ni. 4.315) suttapadassa atthaṃ aññathā gahetvā nippariyāyato ‘‘arahattaṃ nāma kiñci natthi, kilesappahānameva tathā voharīyatī’’ti vadantā sesaphalepi paṭikkhipanti. Idaṃ suttampīti paṭisambhidāmaggapāḷimāha. Pakaṭṭho ukkaṭṭho yogoti payogo, ariyamaggo, payoganimittaṃ jātakilesānaṃ paṭippassaddhi payogapaṭippassaddhi. Yā pana ariyamaggassa bhāvitattā labbhamānāpi yassā vipākapaññāya nippajjamānāya nippajjati, sā paṭippassaddhiyaṃ nipphādetabbāyaṃ paññāti paṭippassaddhipaññāti vuttā. Sammādiṭṭhi micchādiṭṭhiyā vuṭṭhātīti sammādiṭṭhiyā ujuvipaccanīkadassanavasena vatvā tadaññatopi vuṭṭhānaṃ dassetuṃ ‘‘tadanuvattakakilesehī’’ti vuttaṃ, tassā micchādiṭṭhiyā sampayogato, upanissayato ca anuvattakakilesehi. Tena tadekaṭṭhappahānamāha. Khandhehīti tadanuvattakakkhandhehi, tāya micchādiṭṭhiyā sampayuttakkhandhehi ceva tappaccayā āyatiṃ uppajjanakkhandhehi cāti attho. Bahiddhā ca sabbanimittehīti yathāvuttakilesakkhandhehi bahiddhābhūtehi vipassanāya gocarabhūtehi sabbasaṅkhāranimittehi.

Evaṃ maggakiccaṃ dassetvā idāni tassa vasena phalaṃ dassetuṃ ‘‘tampayogapaṭippassaddhattā’’tiādi vuttaṃ. Tattha tampayogapaṭippassaddhattāti tassa ajjhattabahiddhā vuṭṭhānādipayogassa paṭippassaddhattā. Maggo hi nimittato, pavattato ca vuṭṭhahanto kilese pajahatīti attano khaṇe taṃ payogaṃ karoti nāma, phalakkhaṇe panassa so payogo paṭippassaddho vūpasanto nāma hoti. Tena vuttaṃ ‘‘tampayogapaṭippassaddhattā’’ti. Uppajjatīti maggānantaraṃ dvikkhattuṃ vā tikkhattuṃ vā uppajjati. Phalasamāpattikāle pana bahukkhattuṃ, nirodhā vuṭṭhahantassa dvikkhattuṃ uppajjati. Sabbampi yathāvuttapayogapaṭippassaddhinimittaṃ uppajjanato ‘‘tampayogapaṭippassaddhattā uppajjatī’’ti vuttaṃ. Maggassetaṃ phalanti yathāvuttā vipākā sammādiṭṭhi nāma, etaṃ ariyamaggassa phalanti veditabbaṃ. Vitthāretabbanti ‘‘sotāpattimaggakkhaṇe abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā’’tiādinā (paṭi. ma. 1.63) saṅkappādivasena, sesamaggavasena ca vitthārato veditabbaṃ.

Cattāri ca sāmaññaphalāni, ime dhammā appamāṇārammaṇāti appamāṇārammaṇatāya maggehi nibbisesatāya. Tathā nevasaññānāsaññāyatanasaṅkhāto mahaggato dhammo nirodhato vuṭṭhānavelāyaṃ appamāṇassa dhammassa anantarapaccayena paccayoti ariyaphalassa anantarapaccayatāya ca dīpanāti evamādīnipi ettha ariyaphalassa sabhāvadhammabhāvena atthitāya sādhakāni, na yathādassitapaṭisambhidāmaggapāḷiyevāti adhippāyo.

858. Phalasamāpattiyanti phalapavattisaṅkhātāya samāpattiyaṃ. Assāti ariyaphalassa. Sarūpakattukāraṇākāraṭṭhitivuṭṭhānānantaravasena idaṃ pañhākammaṃ.

859. Ariyaphalassa nirodhe appanāti ariyassa phalajhānassa nibbāne ārammaṇabhūte appanākārena pavatti.

860. Sabbepi puthujjanāti jhānasamāpattilābhinopi puthujjanā na samāpajjanti, pageva itare. Ariyā sabbepi phalasamāpattiṃ samāpajjantīti kāmaṃ sāmaññajotanā, sā pana visesaniviṭṭhāyeva hoti. Adhigatattāti pana hetukittanaṃ. Uparimānampi heṭṭhimāya lokiyasamāpattiyā viya samāpajjanaṃ sādhentaṃ viya ṭhitanti taṃ nivattento ‘‘uparimā panā’’tiādimāha. Tattha uparimāti sakadāgāmiādayo. Heṭṭhimanti sotāpattiphalādiṃ. Na samāpajjanti satipi adhigatatte. Kasmāti ce? Kāraṇamāha ‘‘puggalantarabhāvūpagamanena paṭippassaddhattā’’ti. Etena uparimo ariyo heṭṭhimaṃ phalasamāpattiṃ samāpajjati attanā adhigatattā, yathā taṃ lokiyasamāpattinti, evaṃ pavattaṃ hetuṃ byabhicāreti. Na hi lokiyajjhānesu puggalantarabhāvūpagamanaṃ nāma atthi visesābhāvato. Idha pana asamugghāṭitakammakilesanirodhanena puthujjanehi viya sotāpannassa, sotāpannādīhi sakadāgāmiādīnaṃ puggalantarabhāvūpagamanaṃ atthi. Yato heṭṭhimā heṭṭhimā phaladhammā uparūpari maggadhammehi nivattitā paṭipakkhehi viya abhibhūtā appavattidhammataṃyeva āpannā. Tenāha ‘‘paṭippassaddhattā’’ti.

Apica kusalakiriyapavatti nāma aññādisī, vipākapavatti ca aññādisī, anantaraphalattā ca lokuttarakusalānaṃ heṭṭhimato uparimo bhavantaragato viya hoti. Taṃtaṃphalavaseneva hi ariyānaṃ sotāpannādināmalābho. Te sace aññaphalasamaṅginopi honti, sotāpannādināmampi tesaṃ avaṭṭhitaṃ siyā, tena tena jhānena gahitapaṭisandhiko viyāti tassa tassa ariyassa taṃ taṃ phalaṃ bhavaṅgasadisanti na uparimassa heṭṭhimaphalasamaṅgitāya lesopi sambhavati, kuto tassa samāpajjananti daṭṭhabbaṃ. Heṭṭhimā ca uparimanti heṭṭhimā ca sotāpannādayo ariyā uparimaṃ sakadāgāmiphalādiṃ na samāpajjantīti sambandho. Tattha kāraṇamāha ‘‘anadhigatattā’’ti. Na hi anadhigatasamāpattiṃ samāpajjituṃ sakkā.

‘‘Attano attanoyeva pana phalaṃ samāpajjantī’’ti iminā sabbepi ariyā attano attano phalasamāpattiṃ samāpajjantīti atthe āpanne tattha kesañci matibhedaṃ dassetuṃ ‘‘keci panā’’tiādi vuttaṃ. Ete hi samādhismiṃ paripūrakārinoti yasmā hi te ‘‘uparimā dve’’ti vuttā anāgāmino, arahanto ca samādhismiṃ paripūrakārino, itare pana sīlesu paripūrakārino, tasmā dve eva phalasamāpattiṃ samāpajjantīti. Na hi samādhipāripūriyā vinā samāpattivaḷañjanaṃ sambhavatīti adhippāyo. Tanti ‘‘samādhismiṃ paripūrakārino’’ti tehi vuttakāraṇaṃ. Akāraṇamevāti ayuttiyeva. Kasmāti ce? Āha ‘‘puthujjanassāpī’’tiādi. Tassattho – sabbaso asamucchinnakilesassa puthujjanassāpi attanā paṭiladdhalokiyasamāpattisamāpajjanaṃ labbhati, kimaṅgaṃ pana samucchinnekaccakilesānaṃ heṭṭhimānaṃ ariyānaṃ, tasmā tesaṃ samādhismiṃ aparipūrakāritā attano phalasamāpattiṃ asamāpajjanassa akāraṇanti. Yutticintā nāma pāḷianāruḷhe atthe yuttā, ayaṃ panattho pāḷiāruḷhoti kāraṇāpadese anādarakaraṇamukhena pāḷiṃ dassento ‘‘kiñcetthā’’tiādimāha. Sotāpattimaggapaṭilābhatthāyāti sotāpattimaggassa samadhigamāya. Sotāpattiphalasamāpattatthāyāti sotāpattiphalasamāpattiyā samāpajjanatthaṃ. Esa nayo sesesupi.

Ettha ca ‘‘suññatavihārasamāpattatthāya animittavihārasamāpattatthāyā’’tiādinā sarūpato uddhaṭattā tato pubbe āgatā maggaphalavārā appaṇihitavasena vuttā. Tattha anattānupassanāmukhena, aniccānupassanāmukhena ca pavattānaṃ phalasamāpattīnaṃ purecarā gotrabhudhammā navadasabhāvena vuttāti veditabbā. ‘‘Sotāpattiphalasamāpattatthāyā’’tiādinā pana catūsupi phalesu ekasadisaṃ desanāya āgatattā sotāpannasakadāgāminopi attano phalaṃ samāpajjantīti viññāyati. Maggānantaraphalavasena taṃ vuttanti ca na sakkā vattuṃ vipassanāvasena dasannaṃ gotrabhudhammānaṃ dassanavasena desanāya āraddhattā, maggavāreneva ca tadatthasiddhito. Na ca maggānantaraṃ phalaṃ ‘‘phalasamāpattī’’ti vuccati visuṃ parikammābhāvato. Tasmā phalasamāpattivacaneneva sotāpannādīnampi phalasamāpattisamāpajjanaṃ siddhaṃ. Tenāha ‘‘tasmā’’tiādi.

861. Payojanampi tadatthāya paṭipattiyā kāraṇaṃ hoti tannimittaṃ paṭipajjanatoti ‘‘kasmā samāpajjantī’’ti kāraṇaṃ pucchitvā ‘‘diṭṭhadhammasukhavihārattha’’nti payojanaṃ vissajjitaṃ. Kasmāti vā sampadāne nissakkavacanaṃ, kissāti vuttaṃ hoti. Diṭṭhadhammasukhavihāratthanti diṭṭheva dhamme kilesadarathapariḷāhavūpasamena santena sukhavihārena viharaṇatthaṃ. Satipi vipākabhāve parikammena vinā anuppajjanato phalasamāpattidhammānaṃ tassa tassa ariyassa rucivaseneva pavatti, yato nesaṃ sādhipatitāti āha ‘‘addhāna…pe… samāpajjantī’’ti.

862. Dvīhi ākārehīti dvīhi kāraṇehi. Yathā hi lokiyajjhānānaṃ samadhigamo sampayogasamaṅgibhāvena sijjhamāno pahānaṅgasamatikkamamukhena vuccati tathā samadhigantabbattā, evaṃ phalasamāpattipi nibbānamanasikārena sijjhamānā tadaññārammaṇāmanasikāramukhena vuccati sabbasaṅkhārato vinivaṭṭitamānasatāvasena samijjhanato. Tenāha ‘‘nibbānato’’tiādi. Udayabbayañāṇādiñāṇaparamparavasena hi sabbaphalacittaṃ saṅkhārato sabbaso nibbinnavirattacittassa tato vinissaṭanibbānārammaṇaṃ pavattati. Evaṃ pavattamānañca taṃ nibbānato aññassa ārammaṇassa amanasikārā, nibbānassa ca manasikārā pavattatīti vuccati.

Animittāya cetovimuttiyāti animittavimokkhadvayāya phalasamāpattiyā, aniccānupassanāmukhena vā samāpajjitabbāya phalasamāpattiyā. Samāpattiyāti samāpajjanatthāya. Sabbanimittānanti rūpādisabbasaṅkhāranimittānaṃ. Amanasikāroti ādīnavato disvā vissaṭṭhatāya anāvajjanaṃ asamannāhāro. Animittāya ca dhātuyā manasikāroti sabbasaṅkhāranimittābhāvato animittāya. Kehici paccayehi na saṅkhatattā ca asaṅkhatāti laddhanāmāya asaṅkhatāya dhātuyā phalasamāpattisahajātena manasikārena manasikaraṇaṃ, tassā vā dhātuyā phalasamāpatticittasaṅkhāte manasikaraṇaṃ.

863. Udayabbayādivasenāti udayabbayabhaṅgabhayatupaṭṭhānādivasena pavattanakānaṃ navannampi ñāṇānaṃ byāpāraṃ vadati. Tenāha ‘‘pavattānupubbavipassanassā’’ti. Saṅkhārārammaṇagotrabhuñāṇānantaranti saṅkhārārammaṇassa ‘‘vodāna’’nti laddhanāmassa gotrabhuñāṇassa anantaraṃ. Kasmā panettha gotrabhuñāṇaṃ maggañāṇapurecārikaṃ viya nibbānārammaṇaṃ na hotīti? Phaladhammānaṃ aniyyānikabhāvato. Ariyamaggadhammā eva hi niyyānikā. Vuttañhetaṃ ‘‘katame dhammā niyyānikā? Cattāro maggā apariyāpannā’’ti (dha. sa. 1295, 1609). Tasmā ekantena niyyānikasabhāvassa ubhatovuṭṭhānabhāvena pavattamānassa maggañāṇassa anantarapaccayabhūtena ñāṇena nimittato vuṭṭhiteneva bhavitabbanti tassa nibbānārammaṇatā yuttā, na pana ariyamaggassa bhāvitattā tassa vipākabhāvena pavattamānānaṃ kilesānaṃ asamucchindanato aniyyānikattā avuṭṭhānasabhāvānaṃ phalañāṇānaṃ purecārikañāṇassa kadācipi nibbānārammaṇatā ubhayattha anulomañāṇānaṃ atulyākārato. Ariyamaggavīthiyañhi anulomañāṇāni anibbiddhapubbānaṃ thūlathūlalobhakkhandhādīnaṃ sātisayaṃ padālanena lokiyañāṇesu ukkaṃsapāramippattāni maggañāṇānuguṇāni uppajjanti. Phalasamāpattivīthiyaṃ pana tāni tena tena maggena tesaṃ tesaṃ kilesānaṃ samucchinnattā tattha kilesavikkhambhane nirussukkāni kevalaṃ ariyānaṃ phalasamāpattisukhasamaṅgibhāvassa parikammamattāni hutvā uppajjantīti na tesaṃ kutoci vuṭṭhānasambhavo, yato nesaṃ pariyosānañāṇaṃ saṅkhāranimittavuṭṭhānato nibbānārammaṇaṃ siyā.

Evañca katvā ‘‘sekkhassa attano phalasamāpattivaḷañjanatthāya udayabbayādivasena saṅkhāre sammasantassa vipassanāñāṇānupubbiyā phalameva uppajjati, na maggo’’ti idañca aṭṭhakathāvacanaṃ samatthitaṃ hoti. Tenāha ‘‘sekkhassāpi phalameva uppajjati, na maggo’’ti. Nibbānārammaṇe appanajjhānavasena yathāparicchinnakālaṃ nirantaraṃ phalacittasseva pavattanaṃ samāpajjanaṃ phalasamāpattīti āha ‘‘phalasamāpattivasena nirodhe cittaṃ appetī’’ti. Yadi anupubbavipassanānaṃ vasena phalasamāpattisamāpajjanaṃ, tena nīhārena sekkhassa uparimaggenāpi bhavitabbanti anuyogaṃ sandhāyāha ‘‘phalasamāpattininnatāyā’’tiādi. Tena aññoyeva vipassanācāro ariyamaggāvaho, añño phalasamāpattiāvahoti dasseti, svāyaṃ vipassanāya vibhāgo vutto eva. Ye panāti abhayagirivāsino sandhāyāha. Te hi maggaphalavipassanāya āloḷetvā vadanti. Teneva hi ‘‘evaṃ satī’’tiādi vuttaṃ. Arahā paccekabuddho bhavissati yadi itaratthāpi vipassanā tadatthāya saṃvatteyyāti adhippāyo. Pāḷivaseneva ca paṭikkhittanti ‘‘dasa gotrabhudhammā vipassanāvasena uppajjantī’’ti maggatthā phalatthā vipassanā visuṃ katvā pavattapāḷivaseneva tesaṃ vacanaṃ paṭikkhittantipi na gahetabbaṃ, aññathā ‘‘dasa gotrabhudhammā’’ti vacanaṃ virujjheyyāti. Idameva pana gahetabbanti vuttassevatthassa nigamanaṃ. Phalañcassātiādi mahaggatavipākānaṃ viya lokuttaravipākānañca kusalasarikkhatādassanaṃ. Jhānato sarikkhatādassaneneva cettha bojjhaṅgamaggaṅgavasenāpi sarikkhatā dassitāyevāti veditabbaṃ.

864. Ṭhitiyāti pabandhaṭṭhitiyā. Yathāparicchinnakālañhi samāpattiyā pabandhavasenāvaṭṭhānaṃ idha ṭhitīti. ‘‘Cande vā sūriye vā ettakaṃ ṭhānaṃ gate vuṭṭhahissāmī’’ti kālāvadhiggahaṇavasena samāpajjanaṃ cittassa abhisaṅkharaṇaṃ abhisaṅkhāro.

865. Sabbānevetānīti rūpanimittādisabbāneva etāni ekato kāmaṃ na manasi karoti asambhavato. Sabbasaṅgāhikavasenāti anavasesapariyādānavasena. Samudāyasaddā hi avayavesupi pavattanti, avayavabyatirekena ca samudāyo na labbhatīti avayavagatampi kiccaṃ samudāyavasena vuttaṃ. Tasmāti sabbesaṃ saṅkhāranimittānaṃ ekato manasikārābhāvato. Yasmā bhavaṅgacitte uppanne phalasamāpattito vuṭṭhito nāma hoti, tasmā vuttaṃ ‘‘yaṃ bhavaṅgassā’’tiādi. Bhavaṅgassa ārammaṇaṃ nāma kammādi. Manasi karototi bhavaṅgasahagatena manasikārena manasi karoto, taṃ vā ārammaṇaṃ bhavaṅgamanasi karoto.

866. Phalassa phalameva vā anantaraṃ hoti purimassa purimassa pacchimaṃ pacchimaṃ. Bhavaṅgaṃ sabbapacchimassa. Phalānantaraṃ maggavīthiyaṃ, phalasamāpattiyañca. ‘‘Yena phalena nirodhā vuṭṭhānaṃ hotī’’ti idaṃ phaluppattiyā nirodhā vuṭṭhānabhāvato vuttaṃ. Tanti nirodhāvuṭṭhānabhāvena vuttaṃ anāgāmiphalaṃ vā aggaphalaṃ vā. Nevasaññānāsaññāyatanānantaranti nevasaññānāsaññāyatanassa kusalassa, kiriyassa vā anantaraṃ satipi sattāhātikkame vijātiyena antarikattā.

Paṭippassaddhadarathanti sabbaso passaddhakilesadarathaṃ. Amatārammaṇanti nibbānārammaṇaṃ. Subhanti asobhanatāya kilesassāpi abhāvato sobhanaṃ. Taṇhāsaṅkhātaṃ lokāmisaṃ vantaṃ chaḍḍitaṃ etenāti vantalokāmisaṃ. Vūpasantakilesatāya, susantatāya ca santaṃ. Yena dhammena yogato samaṇo nāma hoti, tassa ariyamaggasaṅkhātassa sāmaññassa phalanti sāmaññaphalaṃ.

Ojavantenāti sabhāvasampannena. Sucināti kilesāsucivirahato parisuddhena. Sukhenāti anuttarasukhena. Abhisanditanti sabbaso lūkhabhāvāpagamanena sinehitaṃ. Sātātisātenāti mahaggatasātato, lokuttarakusalasātato ca ativiya sātena madhurena. Maggasukhatopi hi phalasukhaṃ santataratāya paṇītataraṃ. Amatena sammoditaṃ. ‘‘Madhuṃ viyā’’ti iminā sātātisātataṃyeva vibhāveti.

Tassa ariyassa phalassa rasabhūtaṃ sārabhūtaṃ taṃ sukhaṃ paññaṃ bhāvetvā yasmā paṇḍito vindati paṭilabhatīti yojanā.

Nirodhasamāpattikathāvaṇṇanā

867. Tatrāti tasmiṃ ‘‘nirodhasamāpattiyā samāpajjanasamatthatā’’ti saṃkhittavacane. Idaṃ sarūpādivasena pañhākammaṃ. Katthāti kasmiṃ bhave.

868. Anupubbanirodhavasenāti vipassanānugatā aṭṭha samāpattiyo ārohantena taṃtaṃpaṭipakkhanirodhamukhena tiṇṇaṃ saṅkhārānaṃ anupubbato nirodhavasena. Yathāparicchinnakālaṃ yā cittacetasikānaṃ appavatti, ayaṃ nirodhasamāpattīti attho. Ke samāpajjanti, ke na samāpajjantīti kāmaṃ samāpajjanasamatthā padhānatāya paṭhamaṃ pucchitā, tabbissajjanaṃ pana garubhāvato pacchā vissajjetuṃ asamāpajjanake tāva dassento ‘‘sabbepi…pe… na samāpajjantī’’ti āha yathā ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti. Tattha ‘‘sabbepī’’ti idaṃ puthujjanādīnaṃ tiṇṇaṃ visesanaṃ. Te hi aṭṭhannaṃ samāpattīnaṃ lābhinopi alābhino viya samādhismiṃ aparipūrakāritāya nirodhaṃ samāpajjituṃ na sakkonti. Kāmacchandādisamucchindanena hi samādhismiṃ paripūrakāritā, na jhānādhigamamattena. Anāgāmino, arahantoti ettha sukkhavipassakā ca anāgāmino, sukkhavipassakā ca arahantoti sukkhavipassakasaddo paccekaṃ yojetabbo. Ubhayepi cete satipi vipassanābale samādhibalassa abhāvato nirodhaṃ na samāpajjanti. Anupubbavihārasambhavataññevettha samādhibalaṃ icchitabbaṃ. Purimakā pana tayo satipi samādhibale vipassanābalassa abhāvato, aparipuṇṇattā ca samāpajjituṃ na sakkonti. Aparipuṇṇatā cassa saṅkhārānaṃ na sammā parimadditattā. Aṭṭha samāpatti…pe… samāpajjantī’’ti vatvā tattha kāraṇaṃ pāḷivaseneva dassetuṃ ‘‘dvīhi balehī’’tiādi vuttaṃ. Tayo ca saṅkhārānanti ettha tayoti sāmiatthe paccattavacanaṃ, tiṇṇanti attho. Ñāṇacariyāhīti ñāṇappavattīhi. Nirodhasamāpattiyāti nirodhasamāpajjanāya ñāṇaṃ. Ayañca sampadāti ayaṃ baladvayasamannāgamādikā yathāvuttanirodhasamāpattiāvahā sampatti. Anāgāmikhīṇāsaveti anāgāmino ceva khīṇāsave ca.

869. Samathabalanti kāmacchandādike paccanīkadhamme sametīti samatho, so eva paṭipakkhehi akampiyaṭṭhena balaṃ. Aniccādivasena vividhehi ākārehi passatīti vipassanā, sā eva vuttanayena balanti vipassanābalaṃ. Nekkhammavasenātiādīsu kāmacchandavikkhambhanassa nekkhammasaṅkappassa, alobhapadhānassa vā tathāpavattakusalacittuppādassa vasena cittassa ekaggatāsaṅkhāto yo avikkhepo, taṃ samathabalaṃ. Byāpādavikkhambhanassa abyāpādavitakkassa, adosapadhānassa vā tathāpavattakusalacittuppādassa vaseneva. Thinamiddhavikkhambhikāya vibhūtaṃ katvā manasikaraṇena upaṭṭhitaālokasaññāya vasena. Uddhaccavikkhambhanassa avikkhepassa samādhānassa vasena. Sakalamicchāvitakkavikkhambhanassa sikhāpattaānāpānassatisiddhapaṭinissaggānupassiassāsapassāsānaṃ vasena cittassa ekaggatāsaṅkhāto yo avikkhepo, taṃ samathabalanti atthayojanā.

Evaṃ upacārassa jhānassa vasena samathabalaṃ dassetvā idāni taṃ aṭṭhannaṃ samāpattīnaṃ vasena paṭipakkhehi anabhibhavanīyatāya ca balappattivasena dassetuṃ ‘‘paṭhamajjhānenā’’tiādi vuttaṃ. Tattha nīvaraṇeti nīvaraṇanimittaṃ nīvaraṇapaccayā. Na kampati jhānasamaṅgipuggalo, jhānasampayuttasamādhi vā. So hi visesato idha ‘‘samathabala’’nti adhippeto. Tathā hi kenaṭṭhena samathabalanti balaṭṭho pucchito. Uddhacceti uddhaccanimittaṃ. Uddhaccasahagatakileseti uddhaccena sampayuttamohaahirikādikilesahetu. Khandheti uddhaccasampayuttacatukkhandhanimittaṃ. Na kampatītiādīni aññamaññavevacanāni. Kampanaṃ vā ṭhānāpagamo. Calanaṃ paribbhamanaṃ. Vedhanaṃ sandhāvanaṃ. Uddhacce na kampati, uddhaccasahagatakilese na calati, uddhaccasahagatakkhandhe na vedhatīti vā yojetabbaṃ. Uddhaccaggahaṇañcettha samathassa ujupaṭipakkhatāya tadabhibhavena balappattidassanatthaṃ. Tenetaṃ aṭṭhannampi samāpattīnaṃ sādhāraṇato kiccātisayadassanaṃ daṭṭhabbaṃ. Idaṃ samathabalanti yāyaṃ nekkhammādivasena laddhāya cittekaggatāya nīvaraṇādīhi akampanīyatā, tāni ca abhibhavitvā avaṭṭhānaṃ, idaṃ samathabalaṃ.

Idāni vipassanābalaṃ niddisanto yasmā vipassanā saṅkhepato sattahi anupassanāhi saṅgahitā, tasmā tato tato samāpattito vuṭṭhāya tāsaṃ vasena anupassanā kātabbā, tattakeneva cettha anupassanākiccaṃ paripuṇṇaṃ hotīti ‘‘aniccānupassanā vipassanābalaṃ…pe… paṭinissaggānupassanā vipassanābala’’nti sarūpato dassetvā puna tā heṭṭhā vuttanayena visayavibhāgena dassetuṃ ‘‘rūpe aniccānupassanā’’tiādi vuttaṃ. Idhāpi paṭipakkhehi anabhibhavanīyatāva balaṭṭhoti dassetuṃ ‘‘kenaṭṭhena vipassanābala’’ntiādi āraddhaṃ. Tattha avijjāyāti dvādasasu akusalacittuppādesu avijjānimittaṃ. Avijjāsahagatakileseti avijjāya sampayuttalobhadosādikilesavatthunimittaṃ. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Avijjaggahaṇañcettha vipassanāya ujupaṭipakkhatāya tadabhibhavena balappattidassanatthaṃ. Tenetaṃ sattannampi anupassanānaṃ sādhāraṇato kiccātisayadassanaṃ daṭṭhabbaṃ. Idaṃ vipassanābalanti yāyaṃ aniccānupassanādivasena laddhassa vipassanāñāṇassa niccasaññādinimittaṃ akampanīyatā, tā ca abhibhavitvā avaṭṭhānaṃ, idaṃ vipassanābalaṃ.

Vitakkavicārā vacīsaṅkhārā vācaṃ saṅkharonti pavattentīti katvā. Tenāha ‘‘pubbe kho, āvuso visākha, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro’’ti (ma. ni. 1.463; saṃ. ni. 4.348). Te pana dutiyajjhāne vūpasantā hontīti āha ‘‘dutiyajjhānaṃ…pe… paṭippassaddhā hontī’’ti. Kāyena saṅkharīyantīti kāyasaṅkhārā, assāsapassāsā. Tathā hi vuttaṃ ‘‘assāsapassāsā kho, āvuso visākha, kāyikā ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro’’ti (ma. ni. 1.463; saṃ. ni. 4.348). Te pana yasmā catutthajjhāne vūpasantā honti, tasmā āha ‘‘catutthajjhānaṃ…pe… paṭippassaddhā hontī’’ti. Cittena saṅkharīyantīti cittasaṅkhārā, saññā vedanā. Tathā hi vuttaṃ ‘‘saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro’’ti (saṃ. ni. 1.463; saṃ. ni. 4.348). Te pana yasmā nirodhaṃ samāpannassa vūpasamanti, tasmā vuttaṃ ‘‘saññāvedayita…pe… paṭippassaddhā hontī’’ti.

Ñāṇacariyāsu vivaṭṭānupassanāggahaṇeneva tassa ādibhūtā sesānupassanāpi gahitāva honti tadavinābhāvato. Maggo ñāṇacariyā, phalasamāpatti ñāṇacariyāti maggaphalasamāpattīnaṃ ñāṇacariyābhāvavacanaṃ maggaphaladhammānaṃ ñāṇapadhānattā, ñāṇena vā indriyādhipatihetumaggapaccayādivasena sātisayapaccayabhūtena sesā maggaphaladhammā caritā pavattitāti katvā tathā vuttaṃ. Samādhicariyāsupi eseva nayo. Imāhi soḷasahīti aṭṭhannaṃ anupassanānaṃ, aṭṭhannañca maggaphalañāṇānaṃ vasena imāhi soḷasahi ñāṇapavattīhi.

Navahi samādhicariyāhīti aṭṭha samāpattiyo aṭṭha samādhicariyā, tāsaṃ upacārasamādhi upacārasamādhibhāvanāsāmaññena ekā samādhicariyāti evaṃ navahi samādhicariyāhi. Tenāha ‘‘paṭhamajjhānaṃ samādhicariyā’’tiādi. Paṭhamajjhānapaṭilābhatthāya vitakko cātiādi nānāvajjanupacāravasena vuttanti daṭṭhabbaṃ, uparisamāpattīnampi upacārassa tatheva vuttattā. Na hi ekāvajjane catutthajjhānādiupacāre pītiādayo sambhavanti. Ettha ca ‘‘paṭhamajjhānapaṭilābhatthāyā’’tiādivacanena upacārasamādhissāpi pāripūrī icchitabbāti dasseti. Kiṃ panettha samathabalasamādhicariyānaṃ nānattaṃ, kiṃ vā vipassanābalalokiyañāṇacariyānaṃ? Yathā samathabalepi ‘‘nekkhammavasenā’’tiādinā upacārasamādhinā saddhiṃ aṭṭhasu samāpattīsu appanāsamādhiyeva vutto, tathā samādhicariyāsu, vipassanābalalokiyañāṇacariyāsu ca vipassanāva vuttāti? Kiñcāpi vuttā, vivaṭṭānupassanā pana purecarañāṇādivipassanābale avuttā eva ñāṇacariyāsu vuttā. Apica paṭipakkhehi akampiyaṭṭho balaṭṭho, pañcannaṃ vasībhāvānaṃ vasena suciṇṇatā cariyaṭṭho, eteneva samathabalasamādhicariyānampi nānattaṃ saṃvaṇṇitanti daṭṭhabbaṃ.

Vasībhāvatā paññāti ettha vaso etassa atthīti vasī, tassa bhāvo vasībhāvo, sā eva vasībhāvatā. ‘‘Vasiyo’’ti pana pāḷiyaṃ itthiliṅgavasena vuttattā tāyo dassetuṃ ‘‘vasīti pañca vasiyo’’tiādi vuttaṃ. Tattha jhānaṃ āvajjantassa nirantaraṃ jhānaṅgesu cittappavattanasamatthatā āvajjanavasī. Samāpajjitukāmassa sīghaṃ jhānaṃ samāpajjanasamatthatā samāpajjanavasī. Accharāmattaṃ vā katipayaccharāmattaṃ vā khaṇaṃ jhānaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī. Tatheva lahuṃ vuṭṭhātuṃ samatthatā vuṭṭhānavasī. Paccavekkhaṇavasī pana āvajjanavasiyā eva sijjhati. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarānīti. Ayamettha saṅkhepo, vitthāro pana heṭṭhā āgato eva. Ayañca vasībhāvo samādhicariyānaṃ vasena vutto. Ñāṇacariyāsu pana lokuttarānaṃ ñāṇacariyānaṃ vasībhāvāpādanakiccaṃ nāma natthi. Paṭipakkhassa suvihatattā sabhāvasiddho tattha vasībhāvo, lokiyānaṃ pana paguṇabalavabhāvāpādanena vasībhāvo labbhateva.

870. Ukkaṭṭhaniddesoti anavasesaniddeso. Cuddasahi ñāṇacariyāhi hoti aggamaggaphalānaṃ anadhigatattāti. Yadi evanti yadi ukkaṭṭhaniddesavasena ‘‘soḷasahi ñāṇacariyāhī’’ti vuttaṃ, tato avakaṃsavasenapi icchitabbaṃ, evaṃ sante kiṃ na hoti nirodhasamāpajjananti adhippāyo. Pañca kāmaguṇā vatthubhūtā etassa santīti pañcakāmaguṇiko, kāmarāgo. Appahīnattā asamucchinnattā. Na hi kāmarāgassa vikkhambhanappahānamattaṃ nirodhassa adhiṭṭhānaṃ bhavituṃ sakkoti. Tasmāti samādhipāripanthikassa kāmarāgassa supahīnattā. Etena kāmaṃ maggaphalañāṇacariyā lokiyañāṇasamādhicariyā viya nirodhasamāpajjane sarūpena na viniyujjanti tadā appavattanato, tassa tassa pana paṭipakkhassa samucchindanena balacariyānaṃ visesapaccayatāya nirodhasamāpattiyā adhiṭṭhānaṃ hotīti dasseti. Esāti anāgāmī. Idañhi ‘‘nirodhā vuṭṭhahantassā’’tiādivacanaṃ anāgāminova nirodhā vuṭṭhānaṃ sandhāya vuttaṃ ‘‘nevasaññānāsaññāyatanakusala’’nti (paṭṭhā. 1.1.417) vacanato, aññathā ‘‘nevasaññānāsaññāyatanakiriyā’’ti (paṭṭhā. 1.1.417) vucceyya.

871. ‘‘Pañcavokārabhave’’ti kasmā vuttaṃ, nanu catuvokārabhavepi arūpajjhānavasena yathārahaṃ anupubbasamāpatti labbhatīti? Kāmaṃ labbhati, sā pana ‘‘anupubbasamāpattī’’ti na vuccati ekadesabhāvato. Aṭṭhasamāpattivaseneva ca ‘‘anupubbasamāpattī’’ti vuccatīti dassento āha ‘‘paṭhamajjhānādīnaṃ uppatti natthī’’ti. Vatthussa abhāvāti hadayavatthuno abhāvāti vadanti, karajakāyasaṅkhātassa pana vatthuno abhāvāti attho. Yadi hi āruppe nirodhaṃ samāpajjeyya, cittacetasikānaṃ, aññassa ca kassaci abhāvato apaññattikova bhaveyya anupādisesāya nibbānadhātuyā parinibbutasadiso. Kiñcāyaṃ upādāya nirodhaṃ samāpannoti vucceyya, kiṃ vā etāya vatthucintāya. Aṅgavekallatova natthi āruppe nirodhasamāpattisamāpajjanaṃ.

872. Saṅkhārānaṃ pavattibhedeti saṅkhatadhammānaṃ khaṇe khaṇe uppajjane, bhijjane ca, tesaṃ vā kusalādibhedabhinne yathārahaṃ tīhi dukkhatāhi upaddute pavattivibhāge. Cittacetasikavigamehi rūpadhammesu labbhamānāpi saṅkhāradukkhatā abbohārikataṃ āpajjati. Ukkaṇṭhitvāti nibbinditvā. Nibbānaṃ patvāti anupādisesanibbānaṃ patvā viya. Sukhanti niddukkhaṃ.

873. Samathavipassanāvasenāti yuganaddhānaṃ viya aññamaññūpakāritāya sahitānaṃ vasena. Ussakkitvāti ukkaṃsaṃ patvā yāva nevasaññānāsaññāyatanā, yāva ca anulomañāṇā āruhitvā. Nirodhayatoti nevasaññānāsaññāyatanaṃ samāpajjitvā taṃ nirodhentassa. Aññassa kassacipi cittassa anuppajjanena evamassā nirodhasamāpattiyā samāpajjanaṃ hoti. ‘‘Yo hī’’tiādinā ‘‘samathavipassanāvasenā’’ti vuttamevatthaṃ byatirekamukhena vivarati. Nevasaññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati taduddhaṃ suddhasamathavipassanāya abhāvato. Yo vipassanāvaseneva ussakkati sace ariyo phalasamāpattatthiko, so attano phalasamāpattiṃ patvā tiṭṭhati. Atha puthujjano, sekho vā maggatthiko tāya ce vipassanāya maggaṃ patvā phale ṭhito, sopi phalasamāpattiṃ patvā tiṭṭhaticceva vuccati. Soti ubhayavasena paṭipanno. Tanti nirodhasamāpattiṃ.

874. Yena phaladvayasamannāgamādinā nirodhaṃ samāpajjituṃ samattho hoti, so vidhi pageva vibhāvitoti samāpajjanākārameva dassento ‘‘katabhattakicco’’tiādimāha. Tañhi sabbāsampi bhāvanānaṃ sādhāraṇaṃ pubbakiccaṃ. Tattha saṅkhāreti tasmiṃ paṭhamajjhāne, paṭhamajjhānacittuppāde vā saṅkhāre.

‘‘Vipassatī’’ti vuttaṃ, kīdisī panettha vipassanā icchitabbāti taṃ niddhāraṇatthaṃ ‘‘vipassanā panesā’’tiādinā tameva vipassanaṃ tidhā bhinditvā dasseti. Mandā ce vipassanā, dandhābhiññaṃ maggaṃ sādheti. Tikkhā ce, khippābhiññanti ayaṃ mandatikkhatāya viseso. Lakkhaṇappattā pana vipassanā maggassa paccayo hotiyevāti imamatthaṃ dassento āha ‘‘saṅkhāra…pe… hotiyevā’’ti. Tikkhāva vaṭṭati saṅkhārārammaṇepi sati sabbasaṅkhārehi vivaṭṭanākāreneva pavattanato, maggo viya visaṅkhāragatassa phalassa paccayabhāvato ca. Tenāha ‘‘maggabhāvanāsadisā’’ti. Yasmā atimandā samathādikā saṅkhārānaṃ nirodhane asamatthā samathaniṭṭhā hoti, atitikkhā ñāṇādikā sātisayaṃ saṅkhāresu dosadassane phalasamāpattiniṭṭhā hoti, tasmā vuttaṃ ‘‘nātimandanātitikkhā vaṭṭatī’’ti. Esa nirodhasamāpajjanako. Te saṅkhāreti te paṭhamajjhānasaṅkhāre.

‘‘Tathevā’’ti iminā ‘‘nātimandāya nātitikkhāyā’’ti imamatthaṃ ākaḍḍhati. Esa nayo sesesupi. ‘‘Ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassatī’’ti vattabbaṃ, heṭṭhā vuttanayattā pana taṃ avatvā ‘‘catubbidhaṃ pubbakiccaṃ karoti’’cceva vuttanti keci, taṃ tesaṃ matimattaṃ. Vipassanācārato hi samādhicāro, tasmā samāpattito vuṭṭhāya pubbakiccaṃ kātabbaṃ. Tathā hi paratopi ‘‘ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya imaṃ pubbakiccaṃ katvā’’tiādiṃ (visuddhi. 2.879) vakkhati, na pana ‘‘tattha saṅkhāre tatheva vipassitvā’’ti. Nānābaddhaavikopananti attanā asambaddhassa parikkhārassa avināsanaṃ. Yathā taṃ na vinassati, tathā adhiṭṭhānaṃ. Saṅghapaṭimānananti saṅghassa paṭimānanāvajjanaṃ. Satthupakkosananti satthu pakkosanāvajjanaṃ. Addhānaparicchedanti jīvitaddhānaparicchedaṃ pubbakiccaṃ karotīti sambandho.

875. Adhiṭṭhātabbanti cittaṃ uppādetabbaṃ. Tathā cittuppādanameva hettha adhiṭṭhānaṃ.

Cittajarūpādīnaṃ anuppajjanato, pacchājātapaccayādiupatthambhābhāvato ca sattāhameva tathā sarīraṃ pavattati, tato paraṃ kilamatīti sattāhameva paricchinditvā nirodhaṃ samāpajjantīti vadanti.

Samāpattivasenevāti nirodhasamāpattivaseneva. Naṃ aggiādiantarāyaṃ rakkhati samāpannako adhiṭṭhānavasenāti adhippāyo. Āyasmato sañjīvassātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā iddhikathāyaṃ (visuddhi. 2.374) vuttameva.

876. Etassāti nirodhaṃ samāpajjantassa, nirodhasamāpajjanassa vā. Tasmiṃ samayeti tasmiṃ tassa bhikkhuno upasaṅkamanasamaye vuṭṭhātiyeva. Kālaparicchedasadisañhetaṃ.

Evaṃ garukāti aggiādīhipi anabhibhavanīyaṃ nirodhaṃ samāpannaṃ samāpattito vuṭṭhāpanato evaṃ garukā hi saṅghassa āṇā nāma, tasmā attano hitasukhaṃ ākaṅkhantena jīvitahetupi saṅghassa āṇā na atikkamitabbāti adhippāyo.

877. Na pakkosati ‘‘satthā taṃ, āvuso, āmantetī’’ti. ‘‘Vuṭṭhahissāmī’’ti āvajjitabbanti sambandho.

878. Jīvitaddhānassāti attano jīvitakālassa jīvitappavattiyā. Āyu eva āyusaṅkhārā. ‘‘Āyuusmāviññāṇānī’’ti ca vadanti, te cassa pakaticittasseva ārammaṇaṃ honti. Antonirodhe maraṇaṃ natthi carimabhavaṅgena mīyanato. Āvajjitvāva samāpajjitabbaṃ ‘‘sahasā maraṇaṃ mā ahosī’’ti. Sahasā hi maraṇe aññabyākaraṇabhikkhuovādadānasāsanānubhāvadīpanānaṃ anissaro siyā, anāgāmino vā aggamaggānadhigamo siyā. Avasesanti nānābaddhaavikopanāditividhampi pubbakiccaṃ. Vuttaṃ aṭṭhakathāyaṃ.

879. Kiñcāpi ‘‘ekaṃ vā dve vā’’ti aniyametvā viya vuttaṃ, dve vāre eva pana niyamato vadanti. Cittavāreti nevasaññānāsaññāyatanacittavāre. Nirodhaṃ phusatīti acittakabhāvamevāha. Nirodhassa payogattāti cittanirodhāya payogabhāvato, baladvayasambharaṇādipayogassa cittanirodhattāti attho. Samathavipassanābalasamannāgamo, ñāṇasamādhicariyāvasībhāvo cettha aññamaññānativattanavaseneva icchitabboti āha ‘‘dve samathavipassanādhamme yuganaddhe katvā’’ti. Anupubbanirodhassa payogoti paṭhamajjhānādīnaṃ, tadanupassanānañca anupubbato nirodhanassāyaṃ payogo. Idaṃ vuttanayena aṭṭhasamāpattiārohanaṃ na nevasaññānāsaññāyatanasamāpattiyā samāpajjanassa. Tasmā dvinnaṃ cittānaṃ upari cittāni na pavattantīti yojanā.

Parato acittako bhavituṃ na sakkotīti sakalaṃ yathāparicchinnakālaṃ acittako bhavituṃ na sakkoti. Tañca kho saṅghapaṭimānanasatthupakkosanaaddhānaparicchedāvajjanānaṃ akaraṇena, na nānābaddhaavikopanassa. Tassa hi akaraṇena kadāci kevalaṃ tādisassa parikkhārassa avināso na siyā, na nirodhasamāpattivibandho. Ayañca attho mahānāgattheravatthunā vibhāvito eva. Evaṃ sante tīhi ākārehi nirodhasamāpattiyā vuṭṭhānaṃ hotīti āpajjati, tasmā taṃ na sārato paccetabbaṃ. Paṭinivattitvā puna ākiñcaññāyataneyeva patiṭṭhātīti iminā samāpattiyā vibandhe jāte evaṃ hotīti dasseti, avibandheneva pana yathāparicchinnakālavītikkamane phalacittuppattiyā vuṭṭhānaṃ hoti. Evañca katvā gambhīrakandaroruḷhatattapāsāṇakkantapurisanidassanampi samatthitaṃ hotīti keci vadanti. Apare pana ‘‘pubbakiccassa akatattā nevasaññānāsaññāyatanaṃ samāpannamattova ‘paṭinivattitvā ākiñcaññāyatane patiṭṭhātī’ti vuttattā saṅghapaṭimānanādiekaccapubbakiccākaraṇe aṅgavekallato nirodhasamāpattisamāpajjanaṃ na ijjhatevā’’ti vadanti. Vattasadisañhetaṃ nirodhasamāpattiyā, yadidaṃ pubbakiccakaraṇaṃ. Tasmā tattha yaṃ garutaraṃ, tassa akaraṇaṃ samāpajjanaṃ vibandhatīti apare. Vīmaṃsitvā gahetabbaṃ. ‘‘Ākiñcaññāyatane patiṭṭhātī’’ti ca idaṃ puna ākiñcaññāyatanassa samāpajjitabbattā vuttaṃ. Samāpajjitvā hi vuṭṭhāya pubbakiccassa kātabbattā.

Yathā panātiādi katapubbakiccatāsāmaññena upamāsaṃsandanaṃ.

880. Assāti nirodhasamāpattiyā. ‘‘Kālaparicchedavasenā’’tiādinā catūhi ākārehi nirodhasamāpattiyā ṭhānaṃ dasseti.

882. Vivekaninnanti nissaraṇavivekaninnaṃ, pageva saṅkhāravimukhatāya, phalacittuppattiyā cāti veditabbaṃ.

883. Ūsaṅkhārattayapaṭippassaddhiyā, avasesacetasikaviññāṇābhāvena rūpadhammamattāvasesatāya ca matanirodhasamāpannānaṃ avisesaṃ gahetvā pucchā ‘‘matassa ca samāpannassa ca ko viseso’’ti. Kāmaṃ nesaṃ saṅkhārattayapaṭippassaddhiādīhi aviseso, rūpadhammamattāvasesatāya pana āyuusmāindriyānaṃ apagamānapagamanaṃ visesoti dassetuṃ ‘‘yvāya’’ntiādi vuttaṃ.

884. Sabhāvatoti sabhāvadhammato, paramatthatoti attho. Paramatthato hi vijjamānānaṃ saṅkhatādibhāvena vattabbataṃ labhati, na avijjamānaṃ. Samāpajjantassa vasenāti yasmā samāpajjantassa ariyapuggalassa samathavipassanādhamme yuganaddhe katvā aṭṭha samāpattiyo ārohantassa anukkamena saṅkhārānaṃ paṭippassambhanapayoganibbattiyā nirodhasamāpatti nipphannā nāma hoti, tasmā taṃ payoganibbattiṃ upādāya ‘‘nipphannā’’ti vattuṃ vaṭṭati.

Saṅkhāravūpasamato, santadhammasamanvayato ca santaṃ. Ariyehi eva nisevitabbattā ariyanisevitaṃ. Tissannampi dukkhatānaṃ nibbutabhāvato nibbānamiti saṅkhaṃ upāgataṃ. Ariyaṃ paññanti suvisuddhaṃ maggaphalapaññaṃ. Imissāpīti nirodhasamāpattiyā. Samāpattisamatthatāti samāpajjanasamatthatā.

Āhuneyyabhāvādisiddhikathāvaṇṇanā

885. Āhuneyyabhāvādisiddhīti āhuneyyapāhuneyyadakkhiṇeyyaañjalikaraṇīyaanuttarapuññakkhettabhāvasiddhi. Avisesenāti dassanamaggapaññādivisesena vinā, etissā lokuttarapaññāya. Ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā dātabbadānaṃ, taṃ paṭiggahetuṃ yuttoti āhuneyyo. Pāhunaṃ vuccati āgantukadānaṃ, taṃ paṭiggahetuṃ yuttoti pāhuneyyo. Dakkhiṇaṃ arahatīti dakkhiṇeyyo, añjalikaraṇaṃ añjalikammaṃ, taṃ arahatīti añjalikaraṇīyo. Anuttaraṃ uttamaṃ sattānaṃ puññaviruhanaṭṭhānanti anuttaraṃ puññakkhettaṃ lokassāti ayamettha saṅkhepo. Vitthāro pana heṭṭhā vuttoyeva.

886. Mandāya vipassanāya āgatoti atikkhāya vipassanāya vasena paṭhamamaggapaññaṃ bhāvetvā sotāpannabhāvaṃ āgato. Saddhādīnaṃ mudūnaṃ indriyānaṃ vasena mudindriyopi samāno. Sattakkhattuparamoti sattakkhattuṃ paramā bhavūpapatti attabhāvaggahaṇaṃ, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Saṃsaritvāti paṭisandhiggahaṇavasena aparāparaṃ gantvā. Dukkhassantaṃ karotīti vaṭṭadukkhassa pariyantaṃ pariyosānaṃ karoti. Ayaṃ kālena devalokassa, kālena manussalokassāti missakassa bhavassa vasena ‘‘sattasugatibhave saṃsaritvā’’ti vutto. Kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato paṭṭhāya hi nīcakule upapatti nāma natthi, mahābhogakulesuyeva nibbattatīti attho. Dve vā tīṇi vā kulānīti devamanussavasena dve vā tayo vā bhave. Iti ayampi missakabhaveneva kathito. Desanāmattameva cetaṃ ‘‘dve vā tīṇi vā’’ti. Yāva chaṭṭhabhavā saṃsarantopi kolaṃkolova hoti. Attabhāvaggahaṇasaṅkhātaṃ ekaṃyeva khandhabījaṃ etassa atthīti ekabījī. ‘‘Mānusakaṃ bhava’’nti idampi desanāmattaṃ. ‘‘Devabhavaṃ nibbattetī’’tipi vattuṃ vaṭṭatiyeva. Ko panetesaṃ imaṃ pabhedaṃ niyametīti? Tiṇṇaṃ maggānaṃ vipassanā. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti. Tato mandāya kolaṃkolo, tato mandatarāya sattakkhattuparamo.

887. Paṭisandhivasena sakiṃ āgacchatīti sakadāgāmī. Sakidevāti ekavāraṃyeva. ‘‘Imaṃ lokaṃ āgantvā’’ti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāti, ekacco idha patvā devaloke parinibbāti, ekacco devaloke patvā tattheva parinibbāti, ekacco devaloke patvā idhūpapajjitvā parinibbāti. Ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāti, ayaṃ idha gahito.

888. Paṭisandhivasena idha anāgamanato anāgāmī. Indriyavemattatāvasenāti saddhādīnaṃ vimuttiparipācakaindriyānaṃ paropariyattena. Pañcadhā idha vihāya niṭṭho hotīti so anāgāmī antarāparinibbāyiādibhāvena pañcapakārena imaṃ lokaṃ pajahitvā parinibbāyanako hoti. Āyuvemajjhassa antarāyeva kilesaparinibbānena parinibbāyanato antarāparinibbāyī. Upahaccāti vā upagantvā kālakiriyaṃ. Appayogenāti adhimattapayogena vinā appakasireneva tikkhindriyatāya sukheneva. Sappayogenāti ettha vuttavipariyāyena attho veditabbo. Uddhaṃ vā hi bhāvena uddhamassa taṇhāsotaṃ, vaṭṭasotaṃ vāti uddhaṃsoto. Uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto. Paṭisandhivasena akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmī.

Yatthupapannoti avihādīsu yattha yattha upapanno. Imesaṃ pana anāgāmīnaṃ pabhedajānanatthaṃ uddhaṃsotaakaniṭṭhagāmicatukkaṃ veditabbaṃ – yo hi avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā tayo devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāti, ayaṃ uddhaṃsoto naakaniṭṭhagāmī nāma. Yo ito akaniṭṭhameva gantvā parinibbāti, ayaṃ nauddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu devalokesu tattha tattheva parinibbāti, ayaṃ nauddhaṃsoto naakaniṭṭhagāmī nāma. Ete pana avihesu upapannasamanantarā āyuvemajjhaṃ appatvā, patvā ca parinibbāyanavasena tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsototi pañca. Te asaṅkhārasasaṅkhāraparinibbāyivibhāgena dasa honti. Tathā atappasudassasudassīsūti cattāro dasakā cattālīsaṃ. Akaniṭṭhe pana uddhaṃsoto natthi. Tayo antarāparinibbāyino, eko upahaccaparinibbāyīti cattāro. Te asaṅkhārasasaṅkhāraparinibbāyivibhāgena aṭṭhāti aṭṭhacattālīsaṃ anāgāmino.

Sotāpannā pana paṭipadābhedena cattāro sattakkhattuparamā, cattāro kolaṃkolā, cattāro ekabījinoti saddhādhurena paṭipannā dvādasa, tathā paññādhurenāti catuvīsati.

Sakadāgāmino suññatavimokkhena vimuttā paṭipadāvasena cattāro, tathā animittaappaṇihitavimokkhehīti dvādasa.

889. Tathā arahanto. Te pana dvādasa paññāvimuttā, dvādasa ubhatobhāgavimuttā, dvādasa tevijjā, dvādasa chaḷabhiññā, dvādasa paṭisambhidāppattāti samasaṭṭhi honti. Evamete saddhiṃ paccekasambuddhasammāsambuddhehi chacattālīsādhikasataṃ ariyā. Yasmā tesaṃ ariyabhāvasiddhi ariyāya paññābhāvanāya, tena vuttaṃ ‘‘āhuneyyabhāvādisiddhipi imissā lokuttarapaññābhāvanāya ānisaṃso’’ti. Lokiyavijjābhiññāhi vināpi ubhatobhāgavimuttatā hotīti ubhatobhāgavimutto visuṃ gahito. Yaṃ sandhāya vuttanti yaṃ catutthamaggapaññābhāvanaṃ sandhāya heṭṭhā saṅkhepato gāthāvaṇṇanāyaṃ vuttaṃ, taṃ pana vuttākāraṃ nigamanavasena dassetuṃ ‘‘maggakkhaṇe’’tiādi vuttaṃ. Kāmaṃ catūsupi maggakkhaṇesu taṃ jaṭaṃ vijaṭeti nāma, phalakkhaṇesupi yathārahaṃ vijaṭitajaṭo, aggaphalakkhaṇeyeva pana sabbaso vijaṭitajaṭo, tato paraṃ vijaṭetabbāya jaṭāya abhāvato. Tenettha heṭṭhā heṭṭhimamaggapaññābhāvanānisaṃsassa vuttattāva catutthamaggapaññābhāvanāvasena attho vutto.

Ratinti abhiratiṃ, abhirucinti attho. Tatthāti ariyāya paññābhāvanāya.

890. Imissā gāthāyāti imissaṃ gāthāyaṃ. Gāthā hi attano atthabhūtassa visuddhimaggassa ādhārabhāvena vuttā, sāmivacanaṃ vā etaṃ atthassa taṃsambandhibhāvato.

Paññābhāvanānisaṃsaniddesavaṇṇanā niṭṭhitā.

Iti tevīsatimaparicchedavaṇṇanā.

Nigamanakathāvaṇṇanā

891. Imissā dāni gāthāyātiādīnaṃ gāthānaṃ attho heṭṭhā vutto eva. Svāyaṃ ‘‘visuddhimaggaṃ bhāsissa’’nti evaṃ paṭiññāto visuddhimaggo ettāvatā bhāsito hotīti sambandho.

892. Tatthātiādīsu ayaṃ padasambandhena saddhiṃ saṅkhepattho – tesaṃ ‘‘sīle patiṭṭhāyā’’tigāthāyaṃ vuttānaṃ sīlādippabhedānaṃ atthānaṃ pañcannampi mahānikāyānaṃ aṭṭhakathānaye aṭṭhakathātantiyaṃ tattha tattha vutto yo vinicchayo, yebhuyyena taṃ sabbaṃ samāharitvā samānetvā nikāyantarassa nikāyagatavādadosasaṅkarehi mutto so nicchayo yasmā pakāsito, tasmā visuddhikāmehi yogīhi etasmiṃ visuddhimagge ādaro karaṇīyoyevāti.

Nigamanagāthāyo

Ettāvatā ca –

Suvisuddhasamācāro, visuddhanayamaṇḍitaṃ;

Visuddhimaggaṃ lokassa, yadaccantavisuddhiyā.

Abhāsi karuṇāvega-samussāhitamānaso;

Mahesi vipulodāta-visuddhimatipāṭavo.

Tassa atthaṃ pakāsetuṃ, kathāmaggaṃ purātanaṃ;

Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.

Āyācito siddhagāma-pariveṇanivāsinā;

Therena dāṭhanāgena, suddhācārena dhīmatā.

Sā esā paramatthānaṃ, tattha tattha yathārahaṃ;

Nidhānato paramattha-mañjūsā nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Aṭṭhāsītippamāṇāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsane.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devo rājā mahīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Badaratitthavihāravāsinā ācariyadhammapālena katā

Paramatthamañjūsā nāma visuddhimaggamahāṭīkā samattā.

Visuddhimagga-mahāṭīkā samattā.