Namo tassa bhagavato arahato sammāsambuddhassa

Pajjamadhu

Ānanda rañña ratanādi mahā yatinda,

Niccappabuddha padumappiya sevinaṅgī;

Buddhappiyena ghana buddha guṇappiyena,

Therālinā racita pajjamadhuṃ pibantu.

1.

Uṇṇāpapuṇṇasasimaṇdalato galitvā,

Pādambujaṅguli dalaṭṭha sudhā lavānaṃ;

Pantīva satthu nakhapanti pajāvisesaṃ,

Pīṇetu suddha sukhitammaṇa tunḍapītā.

2.

Khittāya māraripunā parivatya satthu,

Pādassayā jita disāya sitattalāya;

Yā jeti kañcana sarāvaliyā siriṃ sā,

Detanginaṃ raṇajayaṅgulipantikantā.

3.

Sovaṇṇa vaṇṇa sukhumacchavi somma kumma,

Piṭṭhīva piṭṭhi kamatunnati bhāti yesaṃ;

Tesuppatiṭṭhitasukomaladīghapaṇhi,

Pādā jinassa padadantu padaṃ janassa.

4.

Acchera paṅkajasiraṃ siriyā sakāya,

Ye maddino viya caranti saroja sīse;

Sañcumbitā viya ca tāni parāga rāgā,

Te nīrajā munipadā padadantu lakkhiṃ.

5.

Agāmi kāla jana maṅgala bhattu bhāvaṃ,

Vyākattumatra kusaleniva nimmitāni;

Yātrāsumaṭṭhasatamaṅgalakkhaṇāni,

Sādhetu naṃ padayugaṃ jayamaṅgalāni.

6.

Sassevijantuvarasantipurappavese,

Niccaṃ susajja ṭhapitāniva maṅgalāya;

Ye te dadhanti kalamaṅgalalakkhaṇāni,

Vattantu te jinapadā jayamaṅgalāya.

7.

Sabbebhibhūya sapadesu nipātanassa,

Saññāṇakaṃ viya yadassitasabbaloko;

Pādātyadhokatatilokasirovarā pi,

Lokaṃ puṇantu jayamaṅgalakāraṇāni.

8.

Lokattayekasaraṇattavibhāvanāya,

Sajjo va tiṭṭhati yahiṃ suvibhattaloko;

Taṃ sabbalokapaṭibimbitadappaṇābhaṃ,

Pādadvayaṃ janasusajjanahetu hotu.

9.

Lokuttarāya siriyādhigamāya suṭṭhu,

Rajanti yattha diguṇāniva pātu bhūtā;

Cakkāsanābhisahanemisahassarāni,

Tyaṅghī disantu sakalissariyaṃ janassa.

10.

Yatrullasanti duvidhāniva pātū bhūtā,

Dhammassasabbabhuvanassa ca issaratte;

Cakkāni cakkasadisāni sudassanassa,

Tānajja jantu saraṇā caraṇāni hontu.

11.

Sattesu vacchatu sirī sirivacchakena,

Sovatthi sotthimanutiṭṭhatu puggalesu;

Nandiṃ janānamanuvattatu nandivattī,

Sīsānalaṃkurutu pādavataṃsako pi.

12.

Bhaddāya pīṭhamupagacchatu bhaddapīṭhaṃ,

Vuddhiṃ janānamanuvattatu vaddhamānaṃ;

Puṇṇattamaṅgimanukubbatu puṇṇakumbho,

Pāti ca pātu satataṃ janataṃ apāyā.

13.

Setātapattamapanetamaghātape taṃ,

Khaggo vichindatu sadā duritārivagge;

Saṃklesadāhamapanetu satālavanṭa,

Saṃvījanī kumatimakkhikamorahattho.

14.

Ākaḍḍhano janavilocanamattaninnaṃ,

Vāretu sabbagativāranamaṅkuso so;

Pādambujassirivilāsaniketanaṃ va,

Pāsādalakhaṇamupetu manopasādaṃ.

15.

Pāṇīnamattabhajataṃ varapuṇṇapattaṃ,

Sammā dadātu padanissitapuṇṇapatto;

Pādesu jantu manabandhanadāmabhūtaṃ,

Dāmaṃ dametu vimalaṃ janatammanāni.

16.

Uṇhīsakuppalamaṇīpadumehi pādā,

Sassevijantukaraṇāni vibhūsayantu;

Sannettanāvupagatānamanagghakāni,

Bojjhaṅgasattaratanāni dade samuddo.

17.

Uttuṅga niccalaguṅā jitatāya niccaṃ,

Sevīva pādasiri nicca samubbahaṃ va;

Atrāpi sakkabhavanubbahaṇe niyutto,

Pādaṭṭhameru bhavataṃ bhavataṃ vibhūtyā.

18.

So cakkavāḷasikharī pyavataṃ samantā,

Sabbūpasaggavisarājanataṃ samaggaṃ;

Dīpā puthūpi caturo dvisahassa khuddā,

Dhārentvapāyapatamānamadatva jantuṃ.

19.

Sūro pabodhayatu jantu saroruhāni,

Cando pasāda kumudāni manodahesu;

Nakkhattajātamakhilaṃ subhatāya hotu,

Cakkaṃ dhajaṃ ripujayāya jayaddhajāya.

20.

Jetuṃ sasaṃsada-sudassana-cakkavatti,

Cakkānugantalalitaṃ yahimāvaheyya;

Cakkāṇuvatti parisāvata-cakkavatti,

Naṃvattataṃ padayugaṃ janatā hitāya.

21.

Pujetumāgata vatā vajirāsanaṭṭha,

Mindena chaḍḍita mahāvijayuttarākhyaṃ;

Saṃkhaṃ paviṭṭhamiva mārabhayā padādho,

Pādaṭṭhasaṃkhamiha vattatu santiyā vo.

22.

Sovaṇṇamacchayugalaṃ sivabhatta bhoge,

Icchā bahūpakaraṇaṃ bhavataṃ janānaṃ;

Kumbhīladhiggahitato va padutthacittā,

Pādambujākara vigāhi tu nopahontu.

23.

Sattāpagā janamanoja male jahantu,

Saṃklesadāhamapanentu dahā ca satta;

Selā ca satta vidadhantu janassa tānaṃ,

Lokappasiddhijanane bhavataṃ patākā.

24.

Pāṭaṅki santi gamane bhavatūpakārā,

Dāhettanesu jahataṃ padacāmaraṃ taṃ;

Sallokalocanamahussava-ussitaṃ va,

Vatteyya toraṇamanuttaramaṅgalāya.

25.

Yasmiṃ miginda gata bhīti balāva daḍḍha,

Dānā natā siravidāraṇa pīḷitāva;

Nālāgirī karivaro girimekhalo ca,

Taṃ sīhavikkamapadaṃ hanatā ghadantiṃ.

26.

Pāpāhino hanatu pādasuvaṇṇarājā,

Vyagghādhipo kalijane adataṃ asesaṃ;

Vālāha-assapati sampatituṃ adatvā,

Pāyesu pāpayatu santipurampajāyo.

27.

Chaddanta danti lalitaṃ galitaṃ rusamhā,

Luddetta dubbhini dise acalaṃ dadhāno;

Pādaṭṭhahatthipati sampati jantutāse,

Tāsetu hāsamaparandisataṃ satānaṃ.

28.

Sabbaṅgino caraṇuposatha hatthirājā,

Pāpetu sabbacatudīpikarajjalakkhiṃ;

Kittīva pādaparicārikatā niyuttā,

Kelasaselapaṭimā hitamācareyya.

29.

Sāmissa haṃsasamaye dahapāsabaddha,

Māsīna vesagamako viya pādahaṃso;

Nigghosa gantijitato viya mūgapakkho,

Yāretu sabba janatā bhavagantukattaṃ.

30.

Ohāya dibbasarasiṃ khilaloka sabba,

Rammaṅghivāpimavagāhitavāva pāde;

Erāvaṇo karivaro manasābhiruḷhe,

Jantuṃ purindadapuraṃ nayataṃ va sīghaṃ.

31.

Hitvā sakambhavanamaṅghinisevanattha,

Māgamma ramma taratāyiha nissito va;

Pāletva mūni padavāpitaraṅgabhaṅgi,

Mangī karontatanuvāsuki nāgarājā.

32.

Nāthassa kañcanasikhāvalajātilīla,

Māvikaraṃ va padanissitamorarājā;

Taṃ dhammadesanaraveniva luddakassa,

Lokassa pāpaphaṇino hanataṃ asesaṃ.

33.

Saṃsārasāgaragate sadhane jane te,

Netampade kalacatummukhahemanāvā;

Nibbāṇapaṭṭanavaraṃ bharukacchakantaṃ,

Suppārapaṇḍita gatā viya āsunāvā.

34.

Sambodhi ñāṇa paripācayato munissa,

Bhatto yathā himavataddi samādhihetu;

Evammanena bhajataṃ himavaddipāde,

Sambodhiñāṇa paripācanahetu hotu.

35.

Daḷhaṃ parājitatayā muninā sarena,

Suññassaropagata pañjara bandhanova;

So pādapañjaragato karavīkapakkhī,

Sabbesamappīyāvacañjahatā bhavantaṃ.

36.

Te cakkavāka makarā api koñca jīvaṃ,

Jīvādi pakkhivisarā sarasīva bhuttaṃ;

Vessantarena caraṇambuji nibbhajantā,

Jantu tahiṃ viya pade suramentu niccaṃ.

37.

Taṃ candakinnaragatiṃva gatassa bodhi,

Sattassa tassa sapajāpatikassa bhāvaṃ;

Saṃsūcayanta pada kinnara kinnarī ve,

Sāmaggimagga paṭi pattisu pāpayantu.

38.

Saṃrājadhānimusabho vahatagga bhāraṃ,

Pītippayo pajanayeyya savacchadhenu;

Sassevino abhiramentu chakāmasaggā,

Dhārentu jhāyimiha soḷasa dhātudhāmā.

39.

Sutvā jinassa karavīka sarammanuññaṃ,

Aññoñña bhītirahitā api paccanīkā;

Hitvā gatiṃ viya ṭhitā padasattarūpā,

Sabbaṃ bhavassita janānagatiṃ hanantu.

40.

Sovaṇṇa kāhaḷa yugo pamamindirāya,

Sannīrapuppha mukulopamamussavāya;

Niccaṃ susajja ṭhapitaṃ muni tiṭṭhatante,

Jaṅghādvayaṃ janavilocana maṅgalāya.

41.

Lakhyā vilāsa mukuradvaya sannikāsaṃ,

Tāḍaṅka maṇḍana viḍambakamaṃsu saṇḍaṃ;

Jānudvayaṃ laḷita sāgara bubbalābhaṃ,

Hotaṃ jagattaya nijatta vibhūsitunte.

42.

Chaddanti dinna varadanta yugopamānā,

Taṃ hatthi soṇḍa kama puṇṇa guṇā tavorū;

Līla payodhi siri keḷi suvaṇṇarambhā,

Khandhāva dentu paripuṇṇa gune janānāṃ.

43.

Jaṅghakkha kadvya samappita cittapāda,

Cakkadvayī manamanojahayo mune te;

Sonī ratho sirivaho manasā bhiruḷhaṃ,

Lokattayaṃ sivapuraṃ lahu pāpayātu.

44.

Rammora pākaṭa taṭāka taṭā savanta,

Romāvalī jala panālika koṭikaṭṭhā;

Nābhī gabhīra sarasī siri keḷitā te,

Sassevinaṃ vyasana ghammamalaṃ sametu.

45.

Kanticchaṭā luḷita rūpa payodhi nābhi,

Āvaṭṭa vaṭṭita nimujjita sabbaloko;

Sobhagga toya nivahaṃ visaso pivitvā,

Lokuttarādi sukha mucchitataṃ payātu.

46.

Gambhīra cittarahadaṃ paripūrayitvā,

Taṃ sandamāna karuṇambu pavāha tulyā;

Romālivallihari nābhi subhālavālā,

Detaṃ lahuṃ sivaphalaṃ bhajataṃ mune te.

47.

Cārūra sāriphalako kuṭilagga loma,

Pantī vibhatti sahito siri keḷi sajjo;

Saggāpavagga sukha jūtaka keḷi hetu,

Hotaṃ tiloka sukha jūtaka soṇḍakānaṃ.

48.

Gambhīra citta rahado dara gāhamāna,

Mettādayā kari vadhū kara sanni kāsā;

Sabbaṅginaṃ sivaphalaṃ tanu deva rukkhe,

Sākhā sakhā tava bhujā bhajataṃ dadantu.

49.

Nihāra bindu sahitaggadalopa sobhi,

Byālamba ratta padumadvaya bhaṅgi bhājā;

Pāpārisīsalunateniva ratta rattā,

Rattā karā tava bhavumbhuvi maṅgalāya.

50.

Rupassirī carita caṅkama vibbhamā te,

Piṭṭhī yathā kalala muddhani setu bhūtā;

Evaṃ bhavaṇṇava samuttaraṇāya setu,

Hotammahākanaka saṃkama sannikāsā.

51.

Saddhamma desana manohara bherināda,

Saṃcāraṇe sivapuraṃ visituṃ janānaṃ;

Gīvā suvaṇṇamaya cāru mutiṅga bheri,

Bhāvambhajā bhavatu bhūta vibhūtiyā te.

52.

Lakhī nivāsa vadanambuja matta ninna,

Mākaḍḍhayaṃ jana vilocana cañcarīke;

Sorabbha dhamma makaranda nisandamānaṃ,

Piṇetu tena sarasena sabhā jane te.

53.

Lakhī samāruhita vattarathe rathaṅga,

Dvandānu kāri miga rāja kapola līlaṃ;

Tādaṅka maṇḍalayugaṃ viya kaṇṇabhājaṃ,

Gaṇḍatthaladvyamalaṃkurutaṃ janatte.

54.

Lāvaṇṇa maṇṇava pavāḷa latā dvayābhaṃ,

Tandeha deva taru pallava kante mantaṃ;

Vattāravinda makaranda parājisobhaṃ,

Rattādharadvayamadho kurutaṃ janāghaṃ.

55.

Uṇṇā sakuntigata matthaka natthu kūpa,

Subbhū lakāra sahitoṭṭha pavāḷa nāvā;

Gattuttararaṇṇava gatā tava jantukānaṃ,

Hotaṃ bhavaṇṇava samuttaranaya nātha.

56.

Isaṃ vikāsa padumodara kesarāli,

Līlā vinaddha rucirā tava danta panti;

Vānī vadhū dharita mālati mālya tulyā,

Tassaṃ jānassa manarañjana mācareyya.

57.

Saddhamma nijjhara suratta silātalābhā,

Jivhā vacī naṭa vadhū kala raṅga bhūtā;

Saddhamma seṭṭha taraṇī nihitappiyā te,

Saṃsāra sāgara samuttaraṇāya hotu.

58.

Dantaṃsu kañcukīta rattadharo padhāne,

Jivhā suratta sayane mukha mandiraṭṭhe;

Āmokkha mutti vadhuyā sayitāya tuyhaṃ,

Kubbantu saṃgama malaṃ jana sotu kāmi.

59.

Uṇṇā tathābhinava patta varābhi rāmā,

Līlollasanta bhamukadvaya nīla pattā;

Ghānoru cāru kadalī vadanā lavālā,

Tuyhaṃ pavattatu ciraṃ jana maṅgalāya.

60.

Bālatthalī hari silātala piṭṭhikaṭṭha,

Bhūvallaridvaya mayūra yugassa tuyhaṃ;

Pañcappabhā rucira piccha yugassirīkaṃ,

Nettadvayaṃ manasi puñchatu pāpadhūliṃ.

61.

Indīvarāntagata bhiṅgika panti bhaṅgi,

Pañambujassaratate viya gacchapantī;

Nettambujassiri tirokaraṇīva tuyhaṃ,

Pamhāvalī sirigateha tiro karontu.

62.

Vattullasambuja vilocana haṃsa tuṇḍa,

Kañjaṃsu piñjara mulāla latā dvyābhaṃ;

Dolādvayaṃva savaṇadvyamatta lakkhyā,

Hotaṃ tavajja janatā maticārahetu.

63.

Vammīka matthaka sayānaka bhūridatta,

Bhoginda bhogavali vibbhamamā vahanti;

Ghānopariṭṭhitamune tava tuṇṇamuṇṇā,

Taggāhino viya janassa dadātu vittaṃ.

64.

Rūpindirāya vijaye khila loka rūpaṃ,

Ghāṇoru cāru parighopari baddha siddhā;

Nīlābha vāta viluthanta vayaddhajābhā,

Tiṭṭhantu sajja duritāri jayāya te bhū.

65.

Uṇṇassitopala nivesita bunda sandhi,

Ghāṇoru piṇḍakamaghā tapa rundhitunte;

Hotammukhambuja sirī sirasussitābhaṃ,

Bhū nīla paṭṭika lalāta suvaṇṇa chattaṃ.

66.

Rupaṅka vedana vilocana bāna diṭṭhī,

Dhārā nisāna maṇivaṭṭa sirī siro te;

Siddhā matosadha katañjana puñja lakkhī,

Hotaṃ janassa nayanāmaya nāsanāya.

67.

Sakkhandha bāhuyuga torana majjha gīvā,

Dharappitassirighato pari mussavāya;

Nīluppalāva ṭhapitā savibhatti kante,

Kesā bhavantu bhuvanattaya maṅgalāya.

68.

Hemagghiye ṭhapita nīla silā kapāle,

Pajjota jāla lalitaṃ muni sārayantī;

Rūpassirī sirasi bhūsita hema mālā,

Kārā karotu subhagaṃ tava ketu mālā.

69.

Bhyāmappabhāli tava kañcana mora kāle,

Surodaye vitata candaka cakkalakkhī;

Meghāvanaddha sikharunnata hema selā,

Yantindacāpa vikatīva dadātu sobhaṃ.

70.

Paṭṭhāya te paṇidhito suci dāna sīla,

Nekkhamma pañña viriyakkhama saccadhiṭṭhā;

Mettā upekkhiti ime dasa pūratova,

Pūrentu pārami guṇā janatānamatte.

71.

Pattuttaruttaradasā paṇidhāna bījā,

Cetoradharāya karuṇā jala sekha vuddhā;

Sabbaññu ñāṇa phaladā sati vāṭa guttā,

Taṃ samphalandisatu pāramitā latā te.

72.

Ābodhi puṇṇami padiṭṭha dinādito te,

Sambhāra kāla sita pakkha kamābhi vuddho;

Sampuṇṇa pārami guṇāmataraṃsi taṃva,

Sabbaṅgi kunda kumudāni pabodhayeyya.

73.

Āpacchimabbhava sivapphala lābha dānā,

Dānappabandhamapidāna phalappabhandaṃ;

Saṃvaḍḍhayi tvaṃ abhipatthanato yathevaṃ,

Jantuttaruttara phalaṃ khalu sambhunantu.

74.

Ārambhatoppabhuti yāva tavaggamaggā,

Vikkhālita ghakalusaṃ suci sīla toyaṃ;

Mettā dayā madhura sītalatāyupetaṃ,

Sodhetu tvaṃva bhava nissita jantu metaṃ.

75.

Āpaccimattamabhinikkhamanābhiyogā,

Paṭṭhāya tampabhavato paripuṇṇa gehā;

Tvaṃ sabba jāti gahato api nikkhamittho,

Evaṃ janā bhava dukhā khalu nikkhamantu.

76.

Ekaggato pala tale nisitā cirandhi,

Dhārā sucittu sutale sati daṇḍa baddhe;

Nibbijjhi lakkhaṇa dhanuṭṭhiti santi lakkhaṃ,

Khittā tayonamanu vijjhatu jantu khittā.

77.

Tvaṃ pāramī jala nidhiṃ caturiha bāhu,

Sattīhi suttari ciraṃ janakova sindhuṃ;

Sampanna vikkama phalosi yathā casova,

Evaṃ janā viriyatapphalame dhayantu.

78.

Satta paradha dahanesu ciraṃ sudhantaṃ,

Khantī suvaṇṇa kata rūpa samantimattā;

Sabbā parādhamasahi tvaṃasayhamevaṃ,

Sabbe janāpi khamanena bhajantu santiṃ.

79.

Lakkhādhikaṃ catura saṃkhiya kappa kālaṃ,

Saccena suṭṭhu paribhāvita vācino te;

Vācāya sacca phusitāya samenti jantu,

Evaṃ visuddha vacanā janatā bhavantu.

80.

Ādinna dhamma mahiyatthira suppatiṭṭhā,

Dhiṭṭhāna pārami mahā vajiraddi tuyhaṃ;

Sattena kena pi yathāhi abhejja nejjo,

Evaṃ janāpi kusalesu adhiṭṭha hantu.

81.

Tvaṃ sabba satta cirabhāvita metta citta,

Toyehi saṃsamita kodha mahā hutāso;

Lokuttaraṃ taditaraṃ hitamāvahittho,

Evaṃ janesu janatā hitamāvahantū.

82.

Mittopakāra paṭipakkha janāpakāre,

Tvaṃ nibbikāra manaso cirabhāvanāya;

Pattosilābha pabhutaṭṭusu nibbikāraṃ,

Evaṃ janānunaya kopa nudā bhavantu.

83.

Sampanna hetu vibhavo tusite vimānaṃ,

Yuttaṃ guṇehi navabhippadavī vimānaṃ;

Tvaṃ vādhiparamidhirohiniyā tiloko,

Ārohatu bhaya sukhaṃ padavī vimānaṃ.

84.

Tvaṃverahaṃsi samabujjhi yathāca sammā,

Sampanna vijja caraṇo sugatosi hontu;

Lokaṃ vido purisadammasusārathī si,

Satthāsi bujjhi bhagavā si tatheva jantu.

85.

Saccitta bhū nidahitaṃ janatāya tuyhaṃ,

Kalyāṇavaṇṇaratanaṇṇavajātibhinnaṃ;

Dukkhaggi cora jalupaddutajāti gehe,

Tassā sukhaṃ bhavatu jīvitumāpadāya.

86.

Vācā vicitta vara tantu gataṅgi kaṇṭhe,

Svā mutta sagguṇa mahā ratanā valī te;

Vevaṇṇi yattani bhavaṃ sakalampahāya,

Hotañjanassa siri saṅgama maṅgalāya.

87.

Taṃ sagguṇatthava dahaṭṭha sutippanāli,

Nissandamāna guṇanīra nipāna tinte;

Khettetta saññini janā kata loma haṃsa,

Bījankurī kusala sassa phalaṃ labhantu.

88.

Āpāyikappabhuti dukkha nidāgha kāla,

Santāpitā nikhila loka mano kadambā;

Taṃ vaṅṇa megha phusanā hasanaṅkurehi,

Iddhā bhavantu mati vallari vellītā te.

89.

Hetuddasā phaladasā samavaṭṭhitaṃ taṃ,

Sabbattha satta hitamāvahaṇena siddhaṃ;

Cintāpathātiganubhāva vibhāvanante,

Bhūtānamatthu caritabbhutamattha sidhyā.

90.

Aṅgārakāsumabhilaṅghiya dāna kāle,

Bhattattano pada paṭicchaka paṅkajā ca;

Yātakkhaṇe tava pade dhaṭamuṭṭhahitvā,

Paṅkeruhāṃ siva madhuṃ sarataṃ dadantu.

91.

Saccena maccha pati vassita vassadhārā,

Satte dayāya tava vassita vassadhārā;

Gimhe janassa samayiṃsu yathā tathātā,

Dhamambuvuṭṭhiva samentu kilesa dāhe.

92.

Chaddanta nāga patinā khamatā parādhaṃ,

Chetvā kare ṭhapita dantavarāva luddaṃ;

Loke hitāya ṭhapitā tava danta dhātu,

Seṭṭhā janaṃ siva puraṃ lahu pāpayantu.

93.

Taṃ temiyākhya yatinossama mālakamhi,

Okiṇṇa mutta kanakā vuja vippakiṇṇā;

Kāruñña vārida cuto daka bindu bandhū,

Dhātu samentu tava jantusu dukkhadāhe.

94.

Raṭṭhassa attha caraṇāya asammukhassa,

Rāmena dinna tiṇa saṃkhata pādukāva;

Bhuttā tayā ciramasammukha nāgatassa,

Lokassa atthamanu tiṭṭhatu patta dhātu.

95.

Vutto janānamupadissa varāha raññā,

Satthiṃ sahassa saradaṃ viya ñāya dhammo;

Ādeyya heyyamupadissa tayā pavutto,

Dhammo pavattatu ciraṃ janatā hitāya.

96.

Mārāri maddana hitādhigamaṃ karotā,

Bhatto tayā vara mahā jaya bodhi rājā;

Saggā pavavagga hitahetu janassa hantvā,

Sabbantarāyamiha tiṭṭhatu suṭṭhu sajjo.

97.

Sāmoda vaṇṇa bhajanī guṇa mañjarīyaṃ,

Cariyā latā vikasitā tava sapphalaṅgaṃ;

Okiṇṇa citta madhupe rasa pīṇayanti,

Sambhāvitā bhuvi pavattatu matthakehi.

98.

Sambuddha selavalayantara jānanavhā,

Nottattato tipathagā yati sāgaraṭṭhā;

Dhammā pagā suti vase tarite puṇanti,

Sambhāra sassamiha vattatu pacayanti.

99.

Paññāṇa kūpa sita paggaha vāyu gāhī,

Saddhā lakāra sahitā sati pota vāhā;

Sampāpayātu bhava sāgara pāra tīra,

Sappattanaṃ varadhane pati patti nāvā.

100.

Bojjhaṅga satta ratanākara dhamma khandha,

Gambhīra nīra caya sāsana sāgaro saṃ;

So sīlyananta tanu veṭitha ñāṇa mantha,

Selena manthitavataṃ disatā mataṃ ve.

101.

Vuttena tena vidhinā vidhinā tato taṃ,

Laddhā nubhūtamamataṃ khila dosa nāsaṃ;

Accanta roga jaratā maraṇā bhi bhūtaṃ,

Bhūtaṃ karotu amaraṃ ajaraṃ arogaṃ.

102.

Saddhamma rāja raviniggata dhammaraṃsi,

Phullo dhutaṅgadala saṃvara kesarāli;

Saṅghāravinda nikaro samadhuṃ samādhi,

Sakkiṇṇiko disatu sāsana vāpi jato.

103.

Ānanda rañña ratanādi mahā yatinda,

Niccappabuddha padumappiya sevinaṅgī;

Buddhappiyena ghana buddha guṇappiyena,

Therālinā racita pajjamadhuṃ pibantu.

104.

Itthaṃ rūpa guṇānukittanavasā taṃ taṃ hitā siṃ sato,

Vatthānussati vattita iha yathā sattesu mettā ca me;

Evaṃ tābhi bhavanta ruttara tarā vattantu tā bodhi me,

Saṃyogoca dhanehi santihi bhave kalyāna mittehi ca.