Namo tassa bhagavato arahato sammāsambuddhassa

Saddanītippakaraṇaṃ

Dhātumālā

15. Saravaggapañcakantika suddhassaradhātu

Ito paraṃ tu sarato, kakārantādibhedato;

Dhātuyo dhātunipphanna-rūpāni vividhāni ca.

Sāṭṭhakathe piṭakamhi, jinapāṭhe yathābalaṃ;

Nayaṃ upaparikkhitvā, samāsena kathessa’haṃ.

I gatiyaṃ. Yesaṃ dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Pavattipāpuṇānipi. Tatra gamanaṃ duvidhaṃ kāyagamanaṃ ñāṇagamanañca. Tesu kāyagamanaṃ nāma iriyāpathagamanaṃ, ñāṇagamanaṃ nāma ñāṇuppatti, tasmā payogānurūpena ‘‘gacchatī’’ti padassa ‘‘jānātī’’tipi attho bhavati, ‘‘pavattatī’’tipi attho bhavati, ‘‘pāpuṇātī’’tipi attho bhavati, iriyāpathagamanena gacchatītipi attho bhavati, ñāṇagamanena gacchatītipi attho bhavati. Tathā hi ‘‘sīghaṃ gacchatī’’tiādīsu iriyāpathagamanaṃ ‘‘gamana’’nti vuccati. Sundaraṃ nibbānaṃ gato. ‘‘Gatimā’’tiādīsu pana ñāṇagamanaṃ. Evaṃ sabbesampi gatyatthānaṃ dhātūnaṃ yathāpayogaṃ attho gahetabbo.

Tassimāni rūpāni bhavanti – iti, eti, udeti. Kārite ‘‘udāyatī’’ti rūpaṃ bhavati. Uṭṭhāpetīti hi attho, dukāro āgamo. Upeti, samupeti, veti, apeti, aveti, anveti, sameti, abhisameti, samayo, abhisamayo, īdi, udi, ekodi, paṇḍito, ito, udito, upeto, samupeto, anvito, apeto, sameto, etabbo, paccetabbo, paṭiyamāno, paṭicco, ento, adhippeto, adhippāyo, paccayo, aññānipi yojetabbāni. ‘‘Itā, ita’’ntiādinā yathārahaṃ itthinapuṃsakavasenapi. Paccetuṃ, upetuṃ, samupetuṃ, anvetuṃ, sametuṃ, abhisametuṃ, icca, paṭicca, samecca, abhisamecca, apecca, upecca, paṭimukhaṃ itvā, itvāna, upetvā, upetvāna, upetuna, aññānipi buddhavacanānurūpato yojetabbāni.

Itiiti kriyāsaddo, suttantesu na dissati;

Idamettha na vattabbaṃ, dassanāyeva me ruto.

‘‘Itāyaṃ kodharūpena’’, iti pāḷi hi dissati;

Aṅguttaranikāyamhi, munināhacca bhāsitā;

Vuttañhetaṃ bhagavatā aṅguttaranikāye kodhaṃ nindantena –

‘‘Itāyaṃ kodharūpena, maccuveso guhāsayo;

Taṃ damena samucchinde, paññāvīriyena diṭṭhiyā’’ti.

Tatra itāyanti iti ayanti chedo. Itiiti ca gacchati pavattatīti attho. Ayaṃ panettha suttapadattho – yo doso loke ‘‘kodho’’ti lokiyamahājanena vuccati, nāyaṃ atthato kodhoti vattabbo. Kinti pana vattabbo, eso hi sarīrasaṅkhātaguhāsayo maccurājā eva kodhavasena pamaddanto sattasantāne gacchatīti vattabbo. Taṃ evarūpaṃ ‘‘maccurājā’’ti vattabbaṃ bahuno janassa anatthakaraṃ kodhaṃ hitakāmo damena paññāya vīriyena diṭṭhiyā ca chindeyyāti.

Etīti imassa pana āgacchatīti attho. ‘‘Etī’’ti ettha hi āupasaggo sandhikiccena paṭicchannattā na pākaṭo valāhakāvattharito puṇṇacando viya. Tathā hi ettha ā iti etīti sandhiviggaho bhavati, ākārassa ca ikārena parena saddhiṃyeva ekārādeso. Tasmā ‘‘ayaṃ so sārathī eti. Etu vessantaro rājā’’tiādīsu ‘‘āgacchati, āgacchatū’’tiādinā attho kathetabbo. Byākaraṇasatthepi hi ā iti etīti sandhiviggaho dissati, tasmā ayampi nīti sādhukaṃ manasi kātabbā. Atha vā itīti rassavasena vuttaṃ padaṃ gamanaṃ bodheti, etīti vuddhivasena vuttaṃ pana yathāpayogaṃ āgamanādīni. Mattāvasenapi hi padāni savisesatthāni bhavanti. Taṃ yathā? Sāsane pabbajito, raṭṭhā pabbājitoti. Saññogāsaññogavasenapi, taṃ yathā? Gāmā niggacchati. Yasaṃ poso nigacchati, tasmā ayampi nīti sādhukaṃ manasi kātabbā. Etthetaṃ vuccati –

I gatiyanti kathitā, dhātu vuddhiṃ gatā yadā;

Tadā āgamanatthassa, vācikā pāyato vasā.

Iriyāpathatthato he-sā niccāgamavācikā;

‘‘Ayaṃ so sārathī eti’’, iccādettha nidassanaṃ.

Aniriyāpathatthena, vattane gamanepi ca;

Āgamane ca hotīti, dhīmā lakkheyya taṃ yathā.

‘‘Paṭicca phalametī’’ti, evamādīsu vattane;

Vuddhippattā ikāravhā, esā dhātu pavattati.

‘‘Atthamentamhi sūriye, vāḷā’’ iccādīsu pana;

Gate, ‘‘etīti itī’’ti-ādisvāgamane siyā.

Tathā hi ītīti anatthāya eti āgacchatīti īti, upaddavo, iti āgamanattho gahetabbo. Āha ca suttanipātaṭṭhakathāyaṃ ‘‘etīti īti, āgantukānaṃ akusalabhāgīnaṃ byasanahetūnaṃ etaṃ adhivacana’’nti.

Idāni yathārahaṃ nipātākhyātanāmikapariyāpannānaṃ itiito saddānamatthuddhāro vuccate – tattha itisaddo hetuparisamāpanādipadattha vipariyāya pakārāvadhāraṇa nidassanādianekatthappabhedo. Tathā hesa ‘‘ruppatīti kho bhikkhave tasmā rūpanti vuccatī’’tiādīsu hetuatthe dissati. ‘‘Tasmātiha me bhikkhave dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’tiādīsu parisamāpane. ‘‘Iti vā iti evarūpā visūkadassanā paṭivirato’’tiādīsu ādiattho. ‘‘Māgaṇḍiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanamabhilāpo’’tiādīsu padatthavipariyāye. ‘‘Iti kho bhikkhave sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito’’tiādīsu pakāro. ‘‘Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā ādanda atthītissa vacanīyaṃ. Kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’ntiādīsu avadhāraṇe. ‘‘Atthīti kho kaccāna ayameko anto, natthīti kho kaccāna ayaṃ dutiyo anto’’tiādīsu nidassane. Nipātavaseneva te payogā gahetabbā. ‘‘Itāyaṃ kodharūpenā’’ti ettha pana ākhyātavasena gamane itisaddo dissati. Ayamevattho idhādhippeto, nipātattho pana na icchitabbo, viññūnaṃ atthaggahaṇe kosallupādanatthaṃ kevalaṃ atthuddhāravasena āgatoti daṭṭhabbaṃ. Itaro pana –

Gatyatthe cimasaddatthe, itosaddo pavattati;

Anvito’’ti hi gatyatthe, paccattavacanaṃ bhave.

Imasaddassa atthamhi, nissakkavacanaṃ bhave;

‘‘Ito sā dakkhiṇā disā’’, itiādīsu pāḷisu.

Gatyattho icchito ettha, itarattho na icchito;

Atthuddhāravasā vutto, kosallatthāya viññunaṃ.

Idha pana samayasaddassa atthuddhāraṃ sanibbacanaṃ vattabbampi avatvā upari ayadhātuvisayeyeva vakkhāma i e ayadhātuvasena tidhātumayattā samayasaddassa. Tatra itīti ikārānantaratyantapadassa ca ‘‘eti, udetī’’tiādīnañca ekārānantaratyantapadānaṃ aññesañca evarūpānaṃ padamālā yathārahaṃ yebhuyyena attanopadāni vajjetvā yojetabbā. Īdisesu hi ṭhānesu dukkarā kriyāpadamālā. Yasmā pana imasmiṃ pakaraṇe sukarā ca dukkarā ca tyantapadamālā jānitabbā, tasmā bhūvādigaṇādīsu aṭṭhasu gaṇesu vihitehi channavutiyā vacanehi sabbasādhāraṇaṃ asabbasādhāraṇañca padamālānayaṃ brūma –

Akārānantaratyanta-padānaṃ pantiyo budho;

Bhavati rundhatādīnaṃ, yoje sabbattha sabbathā.

Iti etī’’ti cetesaṃ, padānaṃ pana pantiyo;

Suddhassarapubbakānaṃ, yoje viññū yathārahaṃ.

Ākārānantaratyanta-padānañcāpi pantiyo;

‘‘Yāti suṇāti asnā-ti’’ iccādīnaṃ yathārahaṃ.

Ivaṇṇānantaratyanta-padānamapi pāḷiyo;

Yoje ‘‘rundhiti rundhīti’’-iccādīnaṃ yathārahaṃ.

Ukārānantaratyanta-sutiiti padassa ca;

Peraṇatthe pavattassa, yoje mālaṃ yathārahaṃ.

Ekārānantaratyanta-padānampi yathārahaṃ;

‘‘Jeti rundheti kāreti, kārāpetī’’tiādīnaṃ.

Okārānantaratyanta-padānampi padakkame;

‘‘Karoti bhoti hotī’’ti-ādīnaṃ yuttitovade;

Iccevaṃ sattadhā vutto, padamālānayo mayā;

Ito mutto nayo nāma, natthi koci kriyāpade.

‘‘Ādatte kurute pete’’, iccādi nayadassanā;

Yathārahaṃ yuttitoti, vacanaṃ ettha bhāsitaṃ.

Idāni ikārānantaratyantapadassa kamo vuccate – iti, inti. Isi, itha. Imi, ima. Aparipuṇṇo vattamānānayo. Itu, intu. Ihi, itha. Imi, ima. Aparipuṇṇo pañcamīnayo. Ettha ca imesaṃ dvinnaṃ sāsanānurūpabhāvassa imāni sādhakapadāni ‘‘veti, apeti, anvetī’’ti. Tattha vi iti veti. Vigacchatīti attho, itisaddo hettha gamanaṃ bodheti. Tathā apa iti apeti. Apagacchatīti attho. Anu iti anveti. Anugacchatīti attho. Garū pana anu eti anvetīti vadanti. Taṃ –

‘‘Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;

Jessantaṃ giriduggesu, samesu visamesu ca;

Evaṃ taṃ anugacchāmi, putte ādāya pacchato’’ti.

Imāya pāḷiyā na sameti ‘‘jessantaṃ anvetī’’ti vacanato ‘‘anugacchāmī’’ti vacanato ca. Tathā hi etisaddo yattha ce iriyāpathavācako, tattha āgamanaṃyeva joteti, na gamanaṃ, tasmā āgamanatthassa ayuttito gamanatthassa ca yuttito vi itiādinā chedo ñeyyo. Etesañca itisaddavasena katachedānaṃ atthibhāvaṃ yuttibhāvañca ‘‘itāyaṃ kodharūpenā’’ti pāḷiyeva sādheti, tasmāyeva ‘‘anu iti, anu inti, anu isī’’tiādinā ‘‘anvetī’’tiādīnaṃ chede labbhamānanayena vuttappakāro vattamānāpañcamīnayo parassapadavasena dassito. Sattamīrūpādīni sabbathā appasiddhāni.

Imāni pana bhavissantiyā rūpāni, sittā te lahumessati. Issati, issanti. Issasi, issatha. Issāmi, issāma. Issate, issante. Issase, issavhe. Issaṃ, issāmhe. Asabbadhātukattepi suddhassarattā dhātussa ikārāgamo na labbhati. Paripuṇṇo bhavissantīnayo.

Atha kālātipattiyā rūpāni bhavanti, issā, issaṃsu. Isse, issatha. Issaṃ, issamhā. Issatha, issisu. Issase, issavhe. Issaṃ, issāmhase. Kālātipattibhāve ca asabbadhātukatte ca santepi suddhassarattā dhātussa akārikārāgamo na labbhati anekantikattā vā anupapannattā ca akārāgamo na hoti. Dvinnañhettha suddhassarānaṃ anantarikānaṃ ekatosannipāto anupapatti. Paripuṇṇo kālātipattinayo.

Imasmiṃ pana ṭhāne sāṭṭhakathe tepiṭake buddhavacane sotūnaṃ payogatthesu paramakosallajananatthaṃ ‘‘nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassā’’ti pāḷito nayaṃ gahetvā vuttappakārehi bhavissantiyā rūpehi sabbaso samānāni asamānatthāni vattamānikarūpāni ca īsakaṃ aññamaññaṃ samānāni bhavissantīkālātipattīnaṃ rūpāni ca pakāsayissāma – vattamānāvasena tāva ‘‘issati, issanti. Issasi, issathā’’ti sabbaṃ yojetabbaṃ. Attho pana ‘‘issaṃ karotī’’tiādinā vattabbo. Tasmiṃyeva atthe bhavissantīvasena ‘‘ississati, ississanti. Ississasi, ississathā’’ti paripuṇṇaṃ yojetabbaṃ. Attho pana ‘‘issaṃ karissatī’’tiādinā vattabbo. Kālātipattivasena pana ‘‘ississā, ississaṃsu. Ississe, ississathā’’ti paripuṇṇaṃ yojetabbaṃ, attho pana ‘‘issaṃ akarissā’’tiādinā vattabbo. Dhātvantaravasena saṃsandanānayoyaṃ.

Idāni ekārānantaratyantapadassa kamo vuccate –

Eti, enti. Esi, etha. Emi, ema.

Etu, entu. Ehi, etha. Emi, ema.

Na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito;

Nivesanāni māpetvā, vedehassa yasassino;

Yadā te pahiṇissāmi, tadā eyyāsi khattiya.

Eyya, eyyuṃ. Eyyāsi, eyyātha. Eyyāmi, eyyāma. Etha, eraṃ. Etho, eyyāvho. Eyyaṃ, eyyāmhe.

So puriso eyya, te eyyuṃ. Tvaṃ eyyāsi, tumhe eyyātha. Ahaṃ eyyāmi, mayaṃ eyyāma. So puriso etha, te eraṃ. Tvaṃ etho, tumhe eyyāvho. Ahaṃ eyyaṃ, mayaṃ eyyāmhe.

Parokkhāhiyyattanajjatanīrūpāni sabbaso appasiddhāni.

Essati, essanti. Essasi, essatha. Essāmi, essāma. Essate, essante. Essase, essavhe. Essaṃ, essāmhe.

Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasaṃ.

‘‘Abhidosagato idāni ehī’’ti vacanadassanato aparānipi bhavissantīrūpāni gahetabbāni.

Ehiti, ehinti. Ehisi, ehitha. Ehimi, ehima. Ehite, ehinte. Ehise, ehivhe. Ehissaṃ, ehissāmhe.

Essā, essaṃsu. Esse, essatha. Essaṃ essāmhā. Essatha, essisu. Essase, essavhe. Essiṃ, essāmhase.

Athāparopi ekārānantaratyantapadakkamo bhavati;

Udeti, udenti; Udesi, udetha; Udemi, udema.

Udetu, udentu. Udehi, udetha. Udemi, udema, udāmase.

Udeyya, udeyyuṃ. Sesaṃ neyyaṃ. Udissati, udissanti. Sesaṃ neyyaṃ. Udissā, udissaṃsu. Sesaṃ neyyaṃ.

Imāni suddhassaradhāturūpāni.

Kakārantadhātu

Ku sadde ke ca. Koti, kavati, kāyati, evaṃ kattupadāni bhavanti. Kuyyati, kiyyati, evaṃ kammapadāni. Kānanaṃ, kabbaṃ, jātakaṃ, evaṃ nāmikapadāni. Kutvā, kutvāna, kavitvā, kavitvāna, kāvitvā, kāvitvāna, kāyituṃ, evaṃ abyayapadāni.

Tatra kānananti ṭhitamajjhanhikasamaye kavati saddaṃ karotīti kānanaṃ, vanaṃ. Tathā hi –

‘‘Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;

Saṇateva brahāraññaṃ, sā rati paṭibhāti ma’’nti

Vuttaṃ. Atha vā kokilamayūrādayo kavanti saddāyanti kūjanti etthāti kānanaṃ. Manoharatāya avassaṃ kuyyati paṇḍitehīti kabbaṃ. Kāviyaṃ. Kāveyyaṃ. Aññatra pana kavīnaṃ idanti kabbanti taddhitavasena attho gahetabbo. Keci tu kābyanti saddarūpaṃ icchanti, na taṃ pāvacane pamāṇaṃ sakkaṭabhāsābhāvato. Sakkaṭabhāsātopi hi ācariyā nayaṃ gaṇhanti. Jātaṃ bhūtaṃ atītaṃ bhagavato cariyaṃ, taṃ kīyati kathīyati etenāti jātakaṃ. Jātakapāḷi hi idha ‘‘jātaka’’nti vuttā. Aññatra pana jātaṃ eva jātakanti gahetabbaṃ. Tathā hi jātakasaddo desanāyampi vattati ‘‘itivuttakaṃ jātakaṃ abbhutadhamma’’ntiādīsu. Jātiyampi vattati ‘‘jātakaṃ samodhānesī’’tiādīsu.

Pakka nīcagatiyaṃ. Nīcagamanaṃ nāma hīnagamanaṃ hīnappavatti vā. Nīcasaddo hi hīnavācako ‘‘nīce kule paccājāto’’ti ettha viya. Pakkati kriyāpadamettha dissati, na nāmikapadaṃ. Yattha yattha nāmikapadaṃ na dissati, tattha tattha nāmikapadaṃ upaparikkhitvā gahetabbaṃ. Kriyāpadameva hi duddasaṃ, kriyāpade vijjamāne nāmikapadaṃ natthīti na vattabbaṃ, tasmā antamaso ‘‘pakkanaṃ, takanaṃ’’ iccevamādīni bhāvavācakāni nāmikapadāni sabbāsu dhātūsu yathārahaṃ labbhantīti daṭṭhabbaṃ.

Taka hasane. Hasanaṃ hāso. Takati.

Taki kicchajīvane. Kicchajīvanaṃ kasirajīvanaṃ. Taṅkati. Ātaṅkati. Ātaṅko. Ātaṅkoti kicchajīvitakaro rogo, tathā hi aṭṭhakathācariyā ‘‘appābādhaṃ appātaṅka’’nti imasmiṃ pāḷippadese iti atthaṃ saṃvaṇṇesuṃ ‘‘ābādhoti visabhāgavedanā vuccati, yā ekadese uppajjitvā sakalasarīraṃ ayapaṭṭena bandhitvā viya gaṇhāti. Ātaṅkoti kicchajīvitakaro rogo. Atha vā yāpetabbarogo ātaṅko, itaro ābādho. Khuddako vā rogo ātaṅko, balavā ābādho. Keci pana ‘ajjhattasamuṭṭhāno ābādho, bahiddhāsamuṭṭhāno ātaṅko’ti vadantī’’ti.

Ātaṅko āmayo rogo,

Byādhā’bādho gado rujā;

Akallañceva gelaññaṃ,

Nāmaṃ rogābhidhānakaṃ.

Suka gatiyaṃ. Sokati, suko, sukī. Tatra sukoti suvo. Sokati manāpena gamanena gacchatīti suko. Tassa bhariyā sukī.

Bukka bhassane. Idha bhassanaṃ nāma sunakhabhassanaṃ adhippetaṃ ‘‘sunakho bhassitvā’’ti ettha viya, na ‘‘āvāso gocaraṃ bhassa’’ntiādīsu viya. Vacanasaṅkhātaṃ bhassanaṃ, bukkati sā.

Dhaka paṭighāte gatiyañca. Paṭighāto paṭihananaṃ. Dhakati.

Caka tittipaṭighātesu. Titti tappanaṃ, paṭighātaṃ paṭihananaṃva. Cakati.

Aka kuṭilagatiyaṃ. Akati. Etā kuādikā akapariyantā dhātuyo parassa bhāsāti saddasatthavidū vadanti. Tesaṃ mate etā ‘‘ti anti, tu antu’’ iccādīnaṃyeva visayo. Pāḷiyaṃ pana niyamo natthi, tasmā na taṃ idha pamāṇaṃ.

I ajjhayane. Ajjhayanaṃ uccāraṇaṃ sikkhanaṃ vā, ayati, adhīyati, ajjhayati, adhīte, ajjhenaṃ, ajjhāyako. Dibbaṃ adhīyase māyaṃ. Adhīyanti mahārāja, dibbamāyidha paṇḍitā. Ajjhenamariyā pathaviṃ janindā. Tattha ajjhāyakoti ajjhayatīti ajjhāyako, mante parivattetīti attho.

U sadde. Avati, avanti. Avasi. Ettha ‘‘yo ātumānaṃ sayameva pāvā’’ti pāḷi papubbassa udhātussa payogoti daṭṭhabbo. Papubbassa vadadhātussa dakāralopappayogotipi vattuṃ yujjati.

Vaṅka koṭille. Vaṅkati. Vaṅkaṃ. Vaṅkasaddo hi vakkasaddena samānattho, vakkasaddo ca vaṅkasaddena. Tathā hi –

‘‘Yaṃ nissitā jagatiruhaṃ, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhaya’’nti.

Pāḷi dissati. Ayaṃ pana vakkasaddo sakkaṭabhāsaṃ patvā kakārarakārasaññogakkhariko bhavati, dhātubhāvo panassa porāṇehi na vutto, tasmā kriyāpadaṃ na diṭṭhaṃ. Imassa pana vaṅkasaddassa ‘‘vaṅka koṭille’’ti dhātubhāvo vutto, ‘‘vaṅkatī’’ti kriyāpadañca, pāḷiyaṃ tu ‘‘vaṅkatī’’ti kriyāpadaṃ na diṭṭhaṃ, tathā bhāvavācako vaṅkasaddopi. Vāccaliṅgo pana anekesu ṭhānesu diṭṭho. Tatta vaṅkatīti kriyāpadaṃ pāḷiyaṃ avijjamānampi gahetabbameva nāthatīti kriyāpadamiva. Bhāvavācakassa pana vaṅkasaddassa atthitā natthitā ca pāḷiādīsu punappunaṃ upaparikkhitabbā. Kecettha vadeyyuṃ ‘‘yadi bhāvavācako vaṅkasaddo natthi, kathaṃ ‘aṭṭhavaṅkaṃ maṇiratanaṃ uḷāra’nti ettha samāso’’ti. Ettha pana aṭṭhasu ṭhānesu vaṅkaṃ aṭṭhavaṅkaṃ, na aṭṭhavaṅkāni yassāti. Dabbavācako hi vaṅkasaddo, na bhāvavācakoti daṭṭhabbaṃ.

Vaṅkaṃ vakkañca kuṭilaṃ, jimhañca rimhamanuju;

Vaṅkasaddādayo ete, vāccaliṅgā tiliṅgikā.

Atha vā vaṅkasaddoyaṃ, ‘‘vaṅkaghastā’’tiādisu;

Baḷise giribhede ca, vattate sa pumā tadā.

Ayañhi ‘‘te’me janā vaṅkaghastā sayanti. Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ. Vaṅkaghastova ambujo’’tiādīsu baḷise vattati.

Ettha siyā ‘‘nanu ca bho ‘yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chādita’nti ettha vaṅkasaddo guṇavācako visesanasado, yena baḷiso visesito, tena vaṅkaṃ kuṭilaṃ baḷisanti attho viññāyatī’’ti? Tanna, vaṅkasadde avuttepi baḷisasabhāvassa vaṅkattā kuṭilattho pākaṭoti natthi visesanasaddena payojanaṃ. Idaṃ pana ‘‘baḷisaṃ vaṅka’’nti vacanaṃ ‘‘hatthi nāgo. Saroruhaṃ padumaṃ. Hatthī ca kuñjaro nāgo’’tiādivacanamiva pariyāyavacanaṃ, tasmā ‘‘vaṅka’’nti padassa ‘‘kuṭila’’nti attho na gahetabbo. Atha vā yathā ‘‘yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī’’ti ettha nāgasaddassa dantīsaddassa ca aññamaññapariyā yavacanattepi dantinti manoramadantayuttanti attho saṃvaṇṇito, tathā ‘‘baḷisaṃ vaṅka’’nti imesampi aññamaññaṃ pariyāyavacanattepi vaṅkanti kuṭilanti attho vattabbo. Evañhi sati attho sālarājā viya suphullito hoti, desanā ca vilāsappattā, na pana ‘‘vaṅkaṃ baḷisa’’nti saddānaṃ guṇaguṇīvasena samānādhikaraṇabhāvo icchitabbo ‘‘buddho bhagavā verañjāyaṃ viharatī’’tiādīsu ‘‘buddho bhagavā’’ti imesaṃ viya samānādhikaraṇabhāvassa anicchitabbattā. Na hi īdisesu ṭhānesu samānādhikaraṇabhāvo porāṇehi anumato.

‘‘Yattha etādiso satthā, loke appaṭipuggalo;

Tathāgato balappatto, sambuddho parinibbuto’’ti,

‘‘Buddhaṃ buddhaṃ nikhilavisayaṃ suddhiyā yāva suddhi’’nti ca ādīsu pana anumato. Ettha hi ‘‘etādiso’’ti ca ‘‘appaṭipuggalo’’ti ca ‘‘tathāgato’’ti ca ‘‘balappatto’’ti ca ‘‘sambuddho’’ti ca ‘‘parinibbuto’’ti ca imāni ‘‘satthā’’ti anena padena samānādhikaraṇāni. Tathā ‘‘buddhaṃ buddha’’nti dvinnaṃ padānaṃ pacchimaṃ purimena samānādhikaraṇaṃ bhavati.

Iti ‘‘yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chādita’’nti ettha vaṅkasaddo baḷisassābhidhānantaraṃ, na guṇavācako. Evaṃ vaṅkasaddo baḷise vattati. ‘‘Kaṅkaṃ gacchāma pabbataṃ. Dūre vaṅkatapabbato’’tiādīsu pana girivisese vattati. Ettha ca ‘‘vaṅkapabbato’’ti vattabbe sukhuccāraṇatthaṃ niruttinayena majjhe animittaṃ takārāgamaṃ katvā ‘‘vaṅkatapabbato’’ti vuttaṃ. Atha vā vaṅkoyeva vaṅkatā, yathā devo eva devatā. Yathā ca disā eva disatāti, evaṃ paccayavasena vaṅkatā ca sā pabbato cāti ‘‘vaṅkatapabbato’’ti vuttaṃ, majjhe rassavasena cetaṃ daṭṭhabbaṃ. Atha vā vaṅkamassa saṇṭhānamatthīti vaṅkatoti mantuatthe tapaccayo, yathā pabbamassa atthīti pabbatoti. Evaṃ vaṅkato ca so pabbato cāti vaṅkatapabbato. ‘‘Vaṅkapabbato’’ icceva vā paṇṇatti, pādakkharapāripūriyā pana ‘‘dūre vaṅkatapabbato’’ti vuttanti daṭṭhabbaṃ.

Loka dassane. Lokati. Loko. Ālokoti aññānipi rūpāni gahetabbāni. Curādigaṇaṃ pana patvā imissā ‘‘loketi, lokayati, oloketi, olokayatī’’tiādinā rūpāni bhavanti. Lokoti tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha ‘‘eko loko, sabbe sattā āhāraṭṭhitikā’’ti āgato saṅkhāro eva loko saṅkhāraloko. Sattā eva loko sattaloko. Cakkavāḷasaṅkhāto okāso eva loko okāsaloko, yo ‘‘bhājanaloko’’tipi vuccati. Tesu saṅkhāro lujjatīti lokoti. Vuttañhetaṃ bhagavatā ‘‘lujjati palujjatīti kho bhikkhu tasmā lokoti vuccatī’’ti. Lokiyati ettha puññapāpaṃ tabbipāko cāti satto loko. Lokiyati vicittākārato dissatīti cakkavāḷasaṅkhāto okāso loko. Yasmā pana lokasaddo samūhepi dissati, tasmā lokiyati samudāyavasena paññāpiyatīti loko, samūhoti ayampi attho gahetabbo. Atha vā lokoti tayo lokā kilesaloko bhavaloko indriyalokoti. Tesaṃ sarūpaṃ curādigaṇe kathessāma bahuvidhatañca. Bahiddhā pana kavīhi ‘‘loko tu bhuvane jane’’ti ettakameva vuttaṃ.

Siloka saṅghāte. Saṅghāto piṇḍanaṃ. Silokati, siloko, silokamanukassāmi. Akkharapadaniyamito vacanasaṅghāto siloko. So pajjanti vuccati, tathā hi ‘‘siloko yasassi pajje’’ti kavayo vadanti.

Deka dheka saddussāhesu. Saddo ravo, ussāho vāyāmo. Dekati. Dhekati.

Reka saki saṅkāyaṃ. Rekati. Saṅkati, tasmiṃ me saṅkate mano. Saṅkā.

Aki lakkhaṇe. Aṅkati, aṅko, sasaṅko.

Maki maṇḍane. Maṇḍanaṃ bhūsanaṃ, maṅkati.

Kata loliye. Lolabhāvo loliyaṃ yathā dakkhiyaṃ. Kakati, kāko, kākī. Ettha ‘‘kāko, dhaṅko, vāyaso, bali, bhoji, ariṭṭho’’ti imāni kākābhidhānāni.

Kuka vaka ādāne. Kukati, vakati, koko, vako. Ettha kokoti araññasunakho. Vakoti khuddakavanadīpiko, byagghotipi vadanti.

Vaka dittiyaṃ paṭighāte ca. Ditti sobhā, vakati.

Kaki vaki sakka tika ṭika seka gatyatthā. Kaṅkati, vaṅkati, sakkati, nisakkati, parisakkati, osakkati, vadhāya parisakkanaṃ. Biḷāranisakkamattampi. Tekati, ṭekati, ṭīkā sekati. Ettha ṭīkāti ṭikiyati jāniyati saṃvaṇṇanāya attho etāyāti ṭīkā. Etā idhātuādikā sekapariyantā dhātuyo ‘‘attanobhāsā’’ti saddasatthavidū vadanti. Tesaṃ mate etā ‘‘te ante, taṃ antaṃ’’iccādīnaṃyeva visayo, pāvacane pana niyamo natthi.

Hikka abyattasadde. Abyattasaddo avibhāvitatthasaddo niratthakasaddo ca. Hikkati, hikkate. Imaṃ ‘‘ubhayatobhāsā’’ti vadanti. Idaṃ tu pāvacanena saṃsandati. Parassattanobhāsānañhi dhātūnaṃ ‘‘bhavati, bhavate, bādhate, bādhatī’’tiādinā yebhuyyena dvidhā dvidhā rūpāni sāsane dissanti.

Imāni kakārantadhāturūpāni.

Khakārantadhātu

Khā pakathane khyā ca. Pakathanaṃ ācikkhanaṃ desanaṃ vā. Khāti, saṅkhāti. Āpubbatte visadisabhāvena khātyakkharassa dvittaṃ, ākārassa ca saññogapubbattā rassattaṃ, akkhāti. Akkhāsi purisuttamo. Akkheyyaṃ te ahaṃ ayye. Dhammo saṅkhāyati. Akkhāyati. Atra pana kakāralopo. Svākhāto bhagavatā dhammo. Saṅkhāto. Akkhāto. Akkhātāro tathāgatā. Saṅkhātā sabbadhammānaṃ vidhuro. Saṅkhā, paṭisaṅkhā. Kriyaṃ ākyāti kathetīti ākhyātaṃ. Keci pana ‘‘svākhāto’’ti ca ‘‘svākkhyāto’’ti ca ‘‘svākhyāto’’ti ca padamicchanti. Tattha pacchimāni sakkaṭabhāsāto nayaṃ gahetvā vuttāni, itaraṃ yathāṭhitarūpanipphattivasena, ato yathādassitapadāniyeva pasatthatarāni. Tattha saṅkhāsaddassa atthuddhāro nīyate – saṅkhāsaddo ñāṇakoṭṭhāsapaññattigaṇanāsu dissati. ‘‘Saṅkhāyekaṃ paṭisevatī’’tiādīsu hi ñāṇe dissati. ‘‘Papañcasaññāsaṅkhā samudācarantī’’tiādīsu koṭṭhāse. ‘‘Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’tiādīsu paññattiyaṃ. ‘‘Na sukaraṃ saṅkhātu’’ntiādīsu gaṇanāyaṃ. Etthetaṃ vuccati –

‘‘Ñāṇapaññattikoṭṭhāsa-gaṇanāsu padissati;

Saṅkhāsaddoti dīpeyya, dhammadīpassa sāsane’’ti.

Khi khaye. Khiyanadhammaṃ khīyati. Sāsanānurūpena sare ikārassa iyyādeso, khiyyati. ‘‘Khayo, khaṃ’’ iccapi rūpāni ñeyyāni. Tattha khayoti khiyanaṃ khayo. Atha vā khiyanti kilesā etthāti khayo, magganibbānāni. Khayasaṅkhātena maggena pāpuṇiyattā phalampi khayo. Khanti tucchaṃ suññaṃ vivittaṃ rittaṃ, khanti vā ākāso.

Khi nivāse. Khīyati, khiyyati vā. Sāsanānurūpena ikārassa īya iyyādeso daṭṭhabbo. Ayaṃ divādigaṇepi pakkhipitabbo. Khaṃ khayaṃ. Abhiramaṇīyaṃ rājakkhayaṃ. Tattha khīyatīti nivasati. Khanti cakkhādiindriyaṃ cakkhuviññāṇādīnaṃ nivāsaṭṭhena. Khayanti nivesanaṃ. Rājakkhayanti rañño nivesanaṃ. Atrāyaṃ pāḷi –

‘‘Sace ca ajja dhāresi, kumāraṃ cārudassanaṃ;

Kusena jātakhattiyaṃ, savaṇṇamaṇimekhalaṃ;

Pūjitā ñātisaṅghehi, na gacchasi yamakkhaya’’nti.

Tattha yamakkhayanti yamanivesanaṃ.

Khu sadde. Khoti khavati.

Khe khādanasattāsu. Khāyati. Undūrā khāyanti. Vikkhāyitakaṃ. Gokhāyitakaṃ. Assirī viya khāyati. Disāpi me na pakkhāyanti. Etthādimhi kāyatīti khādati. Atha vā upaṭṭhāti paññāyati.

Sukha dukkha takriyāyaṃ. Takriyāti sukhadukkhānaṃ vedanānaṃ kriyā, sukhanaṃ dukkhananti vuttaṃ hoti. Akammakā ime dhātavo. Sukhati, dukkhati. Sukhaṃ, dukkhaṃ. Sukhito, dukkhito. Sukhaṃ sātaṃ pīṇanaṃ, dukkhaṃ vighātaṃ aghaṃ kileso. Tattha sukhanti sukhayatīti sukhaṃ. Yassuppajjati, taṃ sukhitaṃ karotīti attho. Dukkhanti dukkhayatīti dukkhaṃ. Yassuppajjati, taṃ dukkhitaṃ karotīti attho. Imāni nibbacanāni kāritavasena vuttānīti daṭṭhabbaṃ aṭṭhakathāyaṃ sukhadukkhasaddatthaṃ vadantehi garūhi sukhayati dukkhayatisaddānaṃ kammatthamādāya vivaraṇassa katattā. Tathā hi ‘‘sukheti sukhayati, sukhāpeti sukhāpayati, dukkheti dukkhayati, dukkhāpeti dukkhāpayatī’’ti imāni tesaṃ kāritapadarūpāni, attānaṃ sukheti pīṇetīti ca, sukhayati sukhaṃ, dukkhayatīti dukkhanti ca,

‘‘Sace ca kimhici kāle,

Maraṇaṃ me pure siyā;

Putte ca me paputte ca,

Sukhāpeyya mahosadho’’ti ca

Pāḷiādidassanato. Saddasatthe pana dhātupāṭhasaṅkhepe ca ime dhātavo curādigaṇeyeva vuttā. ‘‘Sukhayati dukkhayatī’’ti ca akāritāni suddhakattupadāni icchitāni. Mayaṃ tu tesaṃ tabbacanaṃ suddhakattari ca tāni padarūpāni na icchāma pāḷiādīhi viruddhattā, tasmāyeva te imasmiṃ bhūvādigaṇe vuttā. Ayañhi suddhakattuvisaye asmākaṃ ruci ‘‘sukhatīti sukhito, dukkhatīti dukkhito’’ti.

Nanu ca bho ‘‘sukhati dukkhatī’’ti kriyāpadāni buddhavacane na dissantīti? Saccaṃ, evaṃ santepi aṭṭhakathānayavasena gahetabbattā dissantiyeva nāma. Na hi sabbathā sabbesaṃ dhātūnaṃ rūpāni sāsane loke vā labbhanti, ekaccāni pana labbhanti, ekaccāni na labbhanti. Evaṃ santepi nayavasena labbhantiyeva. ‘‘Kappayavho patissatā’’ti hi diṭṭhe ‘‘caravho bhuñjavho’’tiādīnipi nayavasena diṭṭhāniyeva nāma.

Tatra panāyaṃ nayo. Visuddhimaggādīsu hi ‘‘ekadviyojanamattampi addhānaṃ gatassa vāyo kuppati, gattāni dukkhantī’’ti evaṃ bhūvādigaṇikaṃ akammakaṃ suddhakattuvācakaṃ ‘‘dukkhantī’’ti kriyāpadaṃ dissati. Tasmiṃ diṭṭhiyeva ‘‘sukhati, sukhanti. Sukhasi, sukhatha. Sukhāmi, sukhāmā’’tiādīni ca ‘‘dukkhati, dukkhanti. Dukkhasi, dukkhathā’’tiādīnica diṭṭhāni nāma honti diṭṭhena adiṭṭhassa tādisassa anavajjassa nayassa gahetabbattā, tasmā ‘‘sukhatīti sukhito, dukkhatīti dukkhito’’ti bhūvādinayo eva gahetabbo, na pana curādinayo. Aparampettha nibbacanaṃ, sukhaṃ sañjātaṃ etassāti sukhito, sañjātasukhoti attho. Esa nayo dukkhitoti etthāpi. Atha vā sukhena ito pavattoti sukhito. Esa nayo ‘‘dukkhito’’ti etthāpi. Dullabhāyaṃ nīti sādhukaṃ manasi kātabbā.

Mokkha muccane. Akammakoyaṃ dhātu. Mokkhati. Mokkho. Pātimokkho. Kārite ‘‘mokkheti, mokkhayati, mokkhāpeti, mokkhāpayatī’’ti rūpāni. Keci panimaṃ ‘‘mokkha mocane’’ti paṭhitvā curādigaṇe pakkhipanti. Tesaṃ mate ‘‘mokkheti, mokkhayatī’’ti suddhakattupadāni bhavanti. Etāni pāḷiyā aṭṭhakathāya ca virujjhanti. Tathā hi ‘‘mokkhanti mārabandhanā. Na me samaṇe mokkhasi. Mahāyaññaṃ yajissāma, evaṃ mokkhāma pāpakā’’ti pāḷiyā virujjhanti. ‘‘Yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkho’’ti aṭṭhakathāya ca virujjhanti, tasmā pāḷiyaṃ ‘‘mokkhesi mokkhemā’’ti ca avatvā ‘‘mokkhasi, mokkhāmā’’ti suddhakattuvācakaṃ vuttaṃ, tañca kho apādānavisayaṃ katvā. Aṭṭhakathāyaṃ pana ‘‘mokkheti, mocetī’’ti hetukattuvācakaṃ vuttaṃ, tampi apādānavisayaṃyeva katvā. Evaṃ imassa dhātuno suddhakattuvisaye akammakabhāvo vidito, hetukattuvisaye ekakammakabhāvo vidito muca paca chidādayo viya. Mokkhadhātu dvigaṇikoti ce? Na, anekesu sāṭṭhakathesu pāḷippadesesu ‘‘mokkheti, mokkhayatī’’ti suddhakatturūpānaṃ adassanatoti daṭṭhabbaṃ.

Kakkha hasane. Kakkhati.

Okha rākha lākha dākha dhākha sosanālamatthesu. Okhati. Rākhati. Lākhati. Dākhati. Dhākhati.

Sākha byāpane. Sākhati. Sākhā.

Ukha nakha makha rakha lakha rakhi lakhi ikhi rikhi gatyatthā. Ukhati. Nakhati. Makhati. Rakhati. Lakhati. Raṅkhati. Laṅkhati. Iṅkhati. Riṅkhati.

Rakkha pālane. Rakkhati. Rakkhā, rakkhaṇaṃ, sīlaṃ rakkhito devadatto, sīlaṃ rakkhitaṃ devadattena, sīlaṃ rakkhako devadatto.

Akkha byattisaṅkhātesu. Akkhati, akkhi, akkhaṃ.

Nikkha cumbane. Nikkhati, nikkhaṃ.

Nakkha gatiyaṃ. Nakkhati. Nakkhattaṃ. Ettha nakkhattanti etto ito cāti visamagatiyā agantvā attano vīthiyāva gamanena nakkhanaṃ gamanaṃ tāyati rakkhatīti nakkhattaṃ. Porāṇā pana ‘‘nakkharanti na nassantīti nakkhattānī’’ti kathayiṃsu. ‘‘Nakkhattaṃ, joti, nirikkhaṃ, bhaṃ’’ iccete pariyāyā.

Vekkha vekkhane. Vekkhati.

Makkha saṅkhate. Makkhati.

Takkha tapane. Tapanaṃ saṃvaraṇaṃ. Takkhati.

Sukkha anādare. Sukkhati.

Kakhi vakhi makhi kaṅkhāyaṃ. Satthari kaṅkhati. Vaṅkhati, maṅkhati. ‘‘Kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho’’ iccete kaṅkhāpariyāyā. Etesu pana –

Vattanti lokavohāre, ‘‘kaṅkhā vimati saṃsayo;

Vicikicchā’’ti etāni, nāmāniyeva pāyato.

Kakhi iccāyaṃ. Dhanaṃ kaṅkhati, abhikaṅkhati, nābhikaṅkhāmi maraṇaṃ. Abhikaṅkhitaṃ dhanaṃ.

Dakhi dhakhi ghoravāsite kaṅkhāyañca. Daṅkhati. Dhaṅkhati.

Ukkha secane. Ukkhati.

Kakha hasane. Kakhati.

Jakkha bhakkhaṇe ca. Hasanānukaḍḍhanatthaṃ cakāro. Jakkhati.

Likha lekhane. Likhati, sallekhati. Atisallekhatevāyaṃ samaṇo. Lekhā, lekhanaṃ, lekhako, likhitaṃ, sallekhapaṭipatti, etā dakhiādikā likhapariyantā ‘‘parassabhāsā’’ti saddasatthavidū vadanti.

Dhukkha dhikkha sandīpanakilesanajīvanesu. Dhukkhati. Dhikkhati. Saddasatthavidū pana ‘‘dhukkhate dhikkhate’’ti attanobhāsaṃ vadanti. Tathā ito parāni rūpānipi.

Rukkha vakkha varaṇe. Varaṇaṃ saṃvaraṇaṃ. Rukkhati. Vakkhati. Rukkho, vakkho. Ettha ca vakkhoti rukkhoyeva. Tathā hi ‘‘sādūni ramaṇīyāni, santi vakkhā araññajā’’ti jātakapāṭho dissati. Imāni pana rukkhassa nāmāni –

‘‘Rukkho mahīruho vakkho, pādapo jagatīruho;

Ago nago kujo sākhī, sālo ca viṭapī taru;

Dumo phalī tu phalavā, gaccho tu khuddapādapo’’ti.

Kecettha vadeyyuṃ ‘‘nanu ca sālasaddena sālarukkhoyeva vutto, nāñño ‘sālā phandanamāluvā’ti payogadassanato, atha kimatthaṃ sālasaddena yo koci rukkho vutto’’ti? Na sālarukkhoyeva sālasaddena vutto, atha kho sālarukkhepi vanappatijeṭṭharukkhepi yasmiṃ kasmiñci rukkhepi ‘‘sālo’’ti vohārassa dassanato aññepi rukkhā vuttā. Tathā hi sālarukkhopi ‘‘sālo’’ti vuccati. Yathāha ‘‘seyyathāpi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañcassa elaṇḍehi sañchannaṃ. Antarena yamakasālāna’’nti. Vanappatijeṭṭharukkhopi. Yathāha –

‘‘Taveva deva vijite, tavevuyyānabhūmiyā;

Ujuvaṃsā mahāsālā, nīlobhāsā manoramā’’ti.

Yo koci rukkhopi. Yathāha ‘‘atha kho taṃ bhikkhave māluvabījaṃ aññatarasmiṃ sālamūle nipateyyā’’ti. Atridaṃ vuccati –

‘‘Sālarukkhe jeṭṭharukkhe,

Yasmiṃ kasmiñci pādape;

Sālo iti ravo sālā,

Sandhāgāre thiyaṃ siyā’’ti.

Sikkha vijjopādāne. Sikkhati. Sikkhā, sikkhanaṃ, sikkhitaṃ sippaṃ, sikkhako, sikkhito, sekkho, asekkho. Kakāralope ‘‘sekho asekho’’ti rūpāni bhavanti. Tattha sikkhitoti sañjātasikkho, asikkhīti vā sikkhito, tathā hi kattuppayogo dissati ‘‘ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme’’ti.

Bhikkha yācane. Bhikkhati. Bhikkhu, bhikkhā, bhikkhanaṃ, bhikkhako, bhikkhitaṃ bhojanaṃ. Ettha pana ‘‘bhikkhu yati samaṇo muni pabbajito anagāro tapassī tapodhano’’ iccetāni pariyāyavacanāni. Etesu sāsane ‘‘bhikkhū’’ti upasampanno vuccati. Kadāci pana ‘‘bhikkhusataṃ bhojesi, bhikkhusahassaṃ bhojesī’’tiādīsu sāmaṇerepiupādāya ‘‘bhikkhū’’ti vohāro pavattati, tāpasāpi ca samaṇasaddādīhi vuccanti, ‘‘ahū atītamaddhāne, samaṇo khantidīpano’’tiādi ettha nidassanaṃ.

Dakkha vuddhiyaṃ sīghatte ca. Dakkhati, dakkhiṇā, dakkho. Dakkhanti vaddhanti sattā etāya yathādhippetāhi sampattīhi iddhā vuddhā ukkaṃsagatā hontīti dakkhiṇā, dātabbavatthu. Dakkhati kusalakamme aññasmiñca kiccākicce adandhatāya sīghaṃ gacchatīti dakkho, cheko, yo ‘‘kusalo’’tipi vuccati.

Dikkha muṇḍiopanayananiyamabbatādesesu. Dikkhadhātu muṇḍiye, upanayane, niyame, vate, ādese ca pavattati. Dikkhati. Dikkhito muṇḍo. Ettha siyā – nanu ca bho sarabhaṅgajātake ‘‘gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā’’ti etasmiṃ padese aṭṭhakathācariyehi ‘‘ciradikkhitānanti cirapabbajitāna’’nti vuttaṃ. Na hi tattha ‘‘ciramuṇḍāna’’nti vuttaṃ. Evaṃ sante kasmā idha ‘‘dikkhadhātu muṇḍiye vuttā’’ti? Saccaṃ, tattha pana dikkhitasaddassa pabbajite vattanato ‘‘cirapabbajitāna’’nti vuttaṃ, na dhātuatthassa vibhāvanatthaṃ. Ida pana dhātuatthavibhāvanatthaṃ muṇḍiye vuttā. Tāpasā hi muṇḍiyatthavācakena dikkhitasaddena vattuṃ yuttā. Tathā hi aṭṭhakathācariyehi cakkavattisuttatthavaṇṇanāyaṃ ‘‘kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā’’ti imissā pāḷiyā atthavivaraṇe ‘‘tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohārenti, tato paṭṭhāya parūḷhakese bandhitvā vivaranti, tena vuttaṃ kesamassuṃ ohāretvā’’ti evaṃ attho saṃvaṇṇito.

Ikkha dassanaṅkesu. Ikkhati, upekkhati, apekkhati. Upekkhā, apekkhā, paccavekkhaṇā. Kakāralope ‘‘upekhā, apekhā, upasampadāpekho’’ti rūpāni bhavanti.

Dukkha hiṃsāgatīsu. Dakkhati. Dakkhako.

Cikkha cakkha viyattiyaṃ vācāyaṃ. Cikkhati, ācikkhati, abbhācikkhati. Ācikkhako. Cakkhati, cakkhu. Ettha cakkhūti cakkhatīti cakkhu, samavisamaṃ abhibyattaṃ vadantaṃ viya hotīti attho. Atha vā ‘‘sūpaṃ cakkhati, madhuṃ cakkhatī’’tiādīsu viya yasmā assādatthopi cakkhusaddo bhavati, tasmā ‘‘cakkhati viññāṇādhiṭṭhitaṃ rūpaṃ assādentaṃ viya hotī’’ti assādatthopi gahetabbo. ‘‘Cakkhuṃ kho māgaṇḍiyaṃ rūpārāmaṃ rūparataṃ rūpasammudita’’nti hi vuttaṃ. Satipi sotādīnaṃ saddārāmatādibhāve nirūḷhattā nayane eva cakkhusaddo pavattati paṅkajādisaddā viya padumādīsu.

Cakkha’kkhi nayanaṃ, locanaṃ diṭṭhi dassanaṃ;

Pekkhanaṃ acchi pamhaṃ tu, ‘‘pakhuma’’nti pavuccati.

Etā rukkhādikā cakkhapariyantā ‘‘attanobhāsā’’ti saddasatthavidū vadanti.

Khakārantadhāturūpāni.

Gakārantadhātu

Gu karīsussagge. Karīsussaggo vaccakaraṇaṃ. Gavati. Ge sadde. Gāyati. Gītaṃ.

Vagga gatiyaṃ. Vaggati. Vaggo, vaggitaṃ. Ettha samudāyavasena vagganaṃ pavattanaṃ vaggo. Vaggitanti gamanaṃ. Tathā hi nāgapetavatthuaṭṭhakathāyaṃ ‘‘yo so majjhe assatarīrathena catubbhi yuttena suvaggitena. Amhākaṃ putto ahu majjhimo so, amaccharī dānapatī virocatī’’ti imissā pāḷiyā atthaṃ vadantehi ‘‘suvaggitenāti sundaragamanenā’’ti. Kiñci bhiyyo kriyāpadampi ca diṭṭhaṃ ‘‘dhunanti vagganti pavattanti cambare’’ti.

Ragi lagi agi vagi magi igi rigi ligi tagi sagi gamane ca. Cakāro gatipekkhako. Raṅgati. Raṅgo. Laṅgati. Laṅgo, laṅgī. Aṅgati, aṅgeti. Aṅgo, samaṅgī, samaṅgitā, aṅgaṃ, aṅgaṇaṃ. Vaṅgati. Vaṅgo. Maṅgati. Maṅgo, upaṅgo, maṅgalaṃ. Iṅgati. Iṅgitaṃ. Riṅgati. Riṅganaṃ. Liṅgati. Liṅganaṃ. Ulliṅgati, ulliṅganaṃ. Taṅgati. Taṅganaṃ. Saṅgati. Saṅganaṃ. Tattha aṅganti yesaṃ kesañci vatthūnaṃ avayavo, sarīrampi kāraṇampi ca vuccati. Aṅgaṇanti katthaci kilesā vuccanti ‘‘rāgo aṅgaṇa’’ntiādīsu. Rāgādayo hi aṅganti etehi taṃsamaṅgipuggalā nihīnabhāvaṃ gacchantīti ‘‘aṅgaṇānī’’ti vuccanti. Katthaci malaṃ vā paṅko vā ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’tiādīsu. Añjati makkhetīti hi aṅgaṇaṃ, malādi. Katthaci tathārūpo vivaṭappadeso ‘‘cetiyaṅgaṇaṃ, bodhiyaṅgaṇa’’ntiādīsu. Añjati tattha ṭhitaṃ atisundaratāya abhibyañjetīti hi aṅgaṇaṃ, vivaṭo bhūmippadeso. Iccevaṃ –

Rāgādīsu kilesesu, paṅke kāyamalamhi ca;

Vivaṭe bhūmibhāge ca, ‘‘aṅgaṇa’’nti ravo gato.

Yugi jugi vajjane. Yuṅgati. Juṅgati.

Ragi saṅkāyaṃ. Raṅgati.

Laga saṅgeca. Ca kāro anantaravuttāpekkhako. Lagati. Ca jato na hoti laganaṃ. Baḷise laggo.

Thagaṃ saṃvaraṇe. Thagati.

Agga kuṭilagatiyaṃ. Aggatīti aggi, kuṭilaṃ gacchatīti attho.

Aggi dhūmasikho joti, jātavedo sikhī gini;

Aggini bhāṇumā tejo, pāvako tivako’nalo.

Hutāsano dhūmaketu, vessānaro ca accimā;

Ghatāsano vāyusakho, dahano kaṇhavattani.

Etā guādikā aggapariyantā ‘‘parassabhāsā’’ti saddasatthavidū vadanti.

Gā gatiyaṃ. Gāti.

Gu sadde. Gavati.

Gu uggame. Uggamo uggamanaṃ pākaṭatā. Gavati. Saddasatthavidū panimāsaṃ ‘‘gāte gavate’’ti attanobhāsattaṃ vadanti.

Gakārantadhāturūpāni.

Ghakārantadhātu

Ghā gandhopādāne. Ghāti. Ghānaṃ. Gandhaṃ ghatvā. Atrāyaṃ pāḷi ‘‘gandhaṃ ghatvā sati muṭṭhā’’ti. Etissā pana divādigaṇaṃ pattāya ‘‘ghāyati ghāyitvā’’ti rūpāni bhavanti.

Ghu abhigamane. Abhigamanaṃ adhigamanaṃ. Ghoti.

Jaggha hasane. Jagghati, sañjagghati. Sañjagghittho mayā saha. Jagghitumpi na sobhati. Jagghitvā.

Taggha pālane. Tagghati.

Sighi āghāne. Āghānaṃ ghānena gandhānubhavanaṃ. Siṅghati, upasiṅghati. Upasiṅghitvā. Ārā siṅghāmi vārijaṃ. Etā ‘‘parassabhāsā’’ti saddasatthavidū vadanti.

Ghu sadde. Ghoti, ghavati.

Raghi laghi gatyakkhepe. Gatyakkhepo gatiyā akkhepo. Raṅghati, laṅghati, ullaṅghati. Laṅghitā, ullaṅghikāpīti, laṅghitvā.

Maghi ketave ca. Cakāro pubbatthāpekkho. Maṅghati.

Rāgha lāgha sāmatthiye. Rāghati. Lāghati.

Dāgha āyāse ca. Āyāso kilamanaṃ. Cakāro sāmatthiyāpekkhako. Dāghati. Nidāgho.

Silāgha katthane. Katthanaṃ pasaṃsanaṃ. Silāghati. Silāghā. Buddhassa silāghate. Silāghitvā. ‘‘Attanobhāsā’’ti saddasatthavidū vadanti.

Gha kārantadhāturūpāni.

Iti bhūvādāgaṇe kavaggantadhāturūpāni

Samattāni.

Cakārantadhātu

Idāni cavaggantadhāturūpāni vuccante –

Suca soke. Socati. Soko, socanā, socaṃ, socanto, socantī, socantaṃ kulaṃ, socitvā.

Kuca sadde tāre. Tārasaddo accuccasaddo. Kocati. Uccasaddaṃ karotīti attho.

Kuñca koṭilla’ppībhāvesu. Kuñcati. Kuñcikā, kuñcitakeso. Kuñcitvā.

Luñca apanayane. Luñcati. Luñcako, luñcituṃ, luñcitvā.

Añcu gatipūjanāsu. Maggaṃ añcati. Buddhaṃ añcati. Uddhaṃ anuggantvā tiriyaṃ añcitoti tiracchāno. Kaṭukañcukatā.

Vañcu cañcu tañcu gatiyaṃ. Vañcati. Cañcati. Tañcati. Mañcati. Santi pādā avañcanā. Avañcanāti vañcituṃ gantuṃ asamatthā.

Gucu gaṇecu theyyakaraṇe. Thenanaṃ theyyaṃ, corikā. Tassa kriyā theyyakaraṇaṃ. Gocati. Gaṇecati.

Acca pūjāyaṃ accati. Brahmāsurasuraccito.

Tacca hiṃsāyaṃ. Taccati.

Cacca jacca paribhāsanavajjanesu. Caccati. Jaccati.

Kuca saṃpaccanakoṭillapaṭikkamavilekhanesu. Kucati, saṅkucati. Saṅkoco.

Taca saṃvaraṇe. Saṃvaraṇaṃ rakkhaṇaṃ. Tacati. Taco.

Dica thutiyaṃ. Dicati.

Kuca saṅkocane. Kocati, saṅkocati. Saṅkoco.

Byāca byājikaraṇe. Byājikaraṇaṃ byājikriyā. Byācati.

Vaca viyattiyaṃ vācāyaṃ. Viyattassa esā viyatti, tissaṃ viyattiyaṃ vācāyaṃ, viyattāyaṃ vācāyanti adhippāyo. Viyattassa hi vadato puggalassa vasena vācā viyattā nāma vuccati. Yathā pana kucchisaddatiracchānagatādisaddo ‘‘abyattasaddo’’ti vuccati, na evaṃ vacanasaṅkhāto saddo ‘‘abyattasaddo’’ti vuccati viññātatthattā. ‘‘Vatti, vacati, vacanti. Vacasi’’ iccādīni suddhakattupadāni. ‘‘Vāceti, vācenti’’ iccādīni hetukattupadāni. ‘‘Atthābhisamayā dhīro, paṇḍitoti pavuccati. Vuccanti. Santo sappurisā loke, devadhammāti vuccare’’ iccādīni kammapadāni. Garū pana vakārassa ukārādesavasena ‘‘uttaṃ uccate uccante’’tiādīni icchanti, tāni sāsane appasiddhāni, sakkaṭabhāsānulomāni. Sāsanasmiñhi rakārāgamavisaye nipubbasseva vacassa vassa ukārādeso siddho ‘‘nirutti, niruttaṃ, nerutta’’nti. Vacanaṃ, vācā, vaco, vacī, vuttaṃ, pavuttaṃ, vuccamānaṃ, adhivacanaṃ, vattabbaṃ, vacanīyaṃ, imāni nāmikapadāni. Vattuṃ, vattave, vatvā, vatvāna, imāni tumantādīni ‘‘parassabhāsā’’ti saddasatthavidū vadanti.

Tattha vattīti vadati. Ākhyātapadañhetaṃ. Atthasaṃvaṇṇakehipi ‘‘vatti etāyāti vācā’’ti nibbacanamudāhaṭaṃ. Saddasatthe ca tādisaṃ ākhyātapadaṃ diṭṭhaṃ. Ettha paneke vadanti ‘‘vacati, vacantītiādīni kriyāpadarūpāni buddhavacane aṭṭhakathāṭīkāsu satthesu ca anāgatattā chaḍḍetabbānī’’ti. Tanna, yasmā sāsane ‘‘avaca, avaciṃsū’’ti suddhakattupadāni ca ‘‘vāceti, vācentī’’tiādīni hetukattupadāni ca dissanti, tasmā buddhavacanādīsu anāgatānipi ‘‘vacati, vacantī’’tiādīni rūpāni gahetabbāni. Vaceyya, vuccatu, vucceyya. Sesaṃ sabbaṃ sabbattha vitthārato gahetabbaṃ.

Parokkhārūpāni vadāma – vaca, vacu. Vace, vacittha. Vacaṃ, vacimha. Vacittha, vacire. Vacittho, vacivho. Vaciṃ, vacimhe.

Hiyyattanīrūpāni vadāma – avacā, avacū. Avaco, avacuttha. Avocaṃ, avacumha. Avacuttha, avacutthuṃ. Avacase, avacuvhaṃ. Avaciṃ, avacamhase.

Ajjatanīrūpāni vadāma – avaci, avocuṃ, avaciṃsu. Avoco, avocuttha. Avociṃ, avocumha. Avocā, avocu. Avacase, avocivaṃ. Avocaṃ, avocimhe.

Bhavissantīrūpāni vadāma – vakkhati, vakkhanti. Vakkhasi, vakkhatha. Vakkhāmi, vakkhāma. Vakkhate, vakkhante. Vakkhase, vakkhavhe. Vakkhassaṃ vakkhamhe.

Imesaṃ pana padānaṃ ‘‘kathessati, kathessantī’’tiādinā attho vattabbo. Vakkha roseti dhātussa ca ‘‘vakkhati, vakkhanti. Vakkhasī’’tiādīni vatvā avasāne uttamapurisekavacanaṭṭhāne ‘‘vakkhemī’’ti vattabbaṃ. Attho panimesaṃ ‘‘rosati, rosantī’’tiādinā vattabbo. Ayaṃ vacavakkhadhātūnaṃ bhavissantīvattamānāvasena rūpasaṃsandanānayo. Aparānipi vacadhātussa bhavissantī sahitāni rūpāni bhavanti – vakkhissati, vakkhissanti. Vakkhissasi, vakkhissatha. Vakkhissāmi, vakkhissāma. Vakkhissate, vakkhissante. Vakkhissase, vakkhissavhe. Vakkhissaṃ, vakkhissāmhe.

Atrāyaṃ pāḷi –

‘‘Abhītakappe caritaṃ, ṭhapayitvā bhavābhave;

Imamhi kappe caritaṃ, pavakkhissaṃ suṇohi me’’ti.

Gadratapañhepi ‘‘rājā tumhehi saddhiṃ paṭisanthāraṃ katvā gahapati patirūpaṃ āsanaṃ ñatvā nisīdathāti vakkhissatī’’ti evamādiaṭṭhakathāpāṭho dissati, tasmāyeva edisī padamālā racitā. Vakkha roseti dhātussapi bhavissantīsahitāni rūpāni ‘‘vakkhissati, vakkhissantī’’tiādīni bhavanti. Attho panimesaṃ ‘‘rosissati, rosissantī’’tiādinā vattabbo. Ayaṃ vacavakkhadhātūnaṃ bhavissantīvaseneva rūpasaṃsandanānayo.

Avacissā, vacissā, avacissaṃsu, vacissaṃsu. Sesaṃ sabbaṃ neyyaṃ. Idha pana vuttasaddassa atthuddhāraṃ vattabbampi avatvā upariyeva kathessāma ito ativiya vattabbaṭṭhānattā.

Cu cavane. Cavati. Kārite ‘‘cāvetī’’ti rūpaṃ. Devakāyā cuto. Cutaṃ padumaṃ. Cavituṃ, cavitvā.

Loca dassane. Locati. Locanaṃ.

Seca secane. Secati.

Saca viyattiyaṃ vācāyaṃ. Sacati.

Kaca bandhane. Kacati.

Maca muci kakkane. Kakkanaṃ sarīre ubbaṭṭanaṃ. Macati. Muñcati. Maci dhāraṇucchāyapūjanesu. Dhāraṇaṃ ucchāyo pūjananti tayo atthā. Tattha ucchāyo malaharaṇaṃ. Mañcati. Mañco, mañcanaṃ. Mañcati puggalaṃ dhāretīti mañco.

Paca byattikaraṇe. Pacati. Pāko, paripāko, vipāko, pakkaṃ phalaṃ.

Thuca pasāde. Thocati.

Vaca vaci dittiyaṃ. Vacati. Vañcati.

Ruca dittiyaṃ rocane ca. Ditti sobhā. Rocanaṃ ruci. Rocati. Verocano. Samaṇassa rocate saccaṃ. Tassa te saggakāmassa, ekattamuparocitaṃ. Ayañca divādigaṇe ruciatthaṃ gahetvā ‘‘ruccatī’’ti rūpaṃ janeti. Tena ‘‘gamanaṃ mayha ruccatī’’ti pāḷi dissati. Curādigaṇe pana ruciatthaṃ gahetvā ‘‘roceti rocayatī’’ti rūpāni janeti. Tena ‘‘kiṃ nu jātiṃ na rocesī’’tiādikā pāḷiyo dissanti. Tegaṇikoyaṃ dhātu.

Paca saṃpāke. Pacati, pacanti. Saddasatthavidū pana ‘‘attanobhāsā’’ti vadanti.

Añca byayagatiyaṃ. Byayagati vināsagati. Añcati.

Yāca yācanāyaṃ. Brāhmaṇo nāgaṃ maṇiṃ yācati. Nāgo maṇiṃ yācito brāhmaṇena. Te taṃ asse ayācisuṃ. So taṃ rathamayācatha. Devadattaṃ āyācati. Evaṃ suddhakattari rūpāni bhavanti. Brāhmaṇo brāhmaṇena nāgaṃ maṇiṃ yāceti, yācayati, yācāpeti, yācāpayati. Evaṃ hetukattari. Rājā brāhmaṇena dhanaṃ yāciyati, yācayiyati, yācāpiyati, yācāpayiyati. Evaṃ kammani. Yācaṃ, yācanto, yācantī, yācantaṃ kulaṃ. Yācamāno, yācamānā, yācamānaṃ kulaṃ. Yācako, yācanā, yācitabbaṃ, yācituṃ, yācitvāna, yācituna, yāciya, yāciyāna. Evaṃ nāmikapadāni tumantādīni ca bhavanti.

Paca pāke. Odanaṃ pacati. ‘‘Ubhayatobhāsā’’ti saddasatthavidū vadanti. Yathā pana sāsane ‘‘paṇḍitoti pavuccatī’’ti vacadhātussa kammani rūpaṃ pasiddhaṃ, na tathā pacadhātussa. Evaṃ santepi garū ‘‘tayā paccate odano’’ti tassa kammani rūpaṃ vadanti. Sāsane pana avisesato ‘‘paccate’’ti vā ‘‘paccatī’’ti vā vuttassapi padassa akammakoyeva divādigaṇiko payogo icchitabbo ‘‘devadatto niraye paccati. Yāva pāpaṃ na paccatī’’tiādidassanato. Kecettha vadeyyuṃ ‘‘sayameva pīyate pānīyantiādi viya bhūvādigaṇapakkhiko kammakattuppayogo esa, tasmā ‘sayamevā’ti padaṃ ajjhāharitvā ‘sayameva devadatto paccatī’tiādinā attho vattabbo’’ti tanna, ‘‘sayameva pīyate pānīya’’nti ettha hi pānīyaṃ manussā pivanti, na pānīyaṃ pānīyaṃ pivati. Manusseheva taṃ pīyate, na sayaṃ. Evaṃ parassa pānakriyaṃ paṭicca kammabhūtampi taṃ sukarapānakriyāvasena sukarattā attanāva sijjhantaṃ viya hotīti ‘‘sayameva pīyate pānīya’’nti rūḷhiyā payogo kato.

‘‘Sayameva kaṭo kariyate’’ti etthāpi kaṭaṃ manussā karonti, na kaṭaṃ kaṭo karoti. Manusseheva kaṭo kariyate, na sayaṃ. Evaṃ parassa karaṇakriyaṃ paṭicca kammabhūtopi so sukaraṇa kriyāvasena sukarattā attanāva sijjhanto viya hotīti ‘‘sayameva kaṭo kariyate’’ti rūḷhiyā payogo kato.

Ettha yathā sayaṃsaddo pānīyaṃ pānīyeneva pīyate, na amhehi. Kaṭo kaṭeneva kariyate, na amhehīti sakammakavisayattā payogānaṃ aññassa kriyāpaṭisedhanasaṅkhātaṃ atthavisesaṃ vadati, na tathā ‘‘devadatto niraye paccati, kammaṃ paccatī’’tiādīsu tumhehi ajjhāharito sayaṃsaddo atthavisesaṃ vadati akammakavisayattā etesaṃ payogānaṃ. Evaṃ ‘‘devadatto’’tiādikassa paccattavacanassa akammakakattuvācakattā kammarahitasuddhakattuvācakattā ca ‘‘paccatī’’ti idaṃ divādigaṇikarūpanti daṭṭhabbaṃ. Pacadhātu saddasatthe divādigaṇa vutto natthīti ce? Natthi vā atthi vā, kimettha saddasatthaṃ karissati, pāḷi eva pamāṇaṃ, tasmā mayaṃ lokavohārakusalassa bhagavato pāḷinayaññeva gahetvā imaṃ pacadhātuṃ divādigaṇepi pakkhipissāma. Tathā hi dhammapālācariya anuruddhācariyādīhi abhisaṅkhatā divādigaṇikappayogā dissanti –-

Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;

Pacchā paccati pākānaṃ, pavatte aṭṭhake duve.

Asaṅkhāraṃ sasaṅkhāra-vipākāni ca paccati

Iccevamādayo. Ettha pana tesaṃ idameva pāḷiyā na sameti. Ye curādigaṇamhi sakammakabhāvena bhūvādigaṇe ca akammakabhāvena pavattassa bhūdhātusseva bhūvādigaṇe pavattassa sakamakassapi sato divādigaṇaṃ patvā akammakabhūtassa pacadhātussa sakammakattamicchanti. Etañhi sāṭṭhakathe tepiṭake buddhavacane kuto labbhā, tasmā bhagavato pāvacane sotūnaṃ saṃsayasamugghāṭatthaṃ ettha imaṃ nītiṃ paṭṭhapema –

Vināpi upasaggena, gaṇanānattayogato;

Sakammākammakā honti, dhātū pacabhidādayo.

Puriso odanaṃ pacati. Sa bhūtapacaniṃ paci. Odano paccati. Kammaṃ paccati. Vīhisīsaṃ paccati. Rukkhaphalāni paccanti. Nāgo pākāraṃ bhindati. Taḷākapāḷi bhijjati. Bhijjanadhammaṃ bhijjati. Ettha ca sayaṃsaddaṃ ajjhāharitvā ‘‘sayameva odano paccatī’’tiādinā vuttepi ‘‘puriso sayameva pāṇaṃ hanati. Bhagavā sayameva ñeyyadhammaṃ abujjhī’’ti payogesu parassa āṇattisambhūtahananakriyāpaṭisedhamiva paropadesasambhūtabujjhanakriyāpaṭisedhanamiva ca aññassa kriyāpaṭisedhanavasena vuttattā yo sayaṃsaddavasena kammakattubhāvaparikappo, taṃ na pamāṇaṃ. Sayaṃsaddo hi suddhakattuatthepi dissati, na kevalaṃ ‘‘sayameva pīyate pānīya’’ntiādīsu kammattheyeva, tasmā sāsanānurūpena attho gahetabbo nayaññūhi.

Vināpi upasaggena, vināpi ca gaṇantaraṃ;

Sakammākammakā honti, atthato divuādayo.

Kāmaguṇehi dibbati. Paccāmitte dibbati. Aññānipi yojetabbāni.

Gaṇantarañcopasaggaṃ, vināpi atthanānataṃ;

Payogato sakammā ca, akammā ca gamādayo.

Puriso maggaṃ gacchati. Gambhīresupi atthesu ñāṇaṃ gacchati. Dhammaṃ carati. Tattha tattha carati.

Gaṇantarañcopasaggaṃ, payogañcatthanānataṃ;

Vināpi tividhā honti, disādī rūpabhedato.

Pāsādaṃ passati, pāsādaṃ dakkhati pāsādo dissati. Aññānipi yojetabbāni.

Sabhāvato sakammā tu, rudadhātādayo matā;

Sabhāvato akammā ca, nandadhātādayo matā.

Mataṃ vā amma rodanti, idha nandati pecca nandati.

Upasaggavaseneke, sakammāpi akammakā;

Sambhavanti tathekacce, akammāpi sakammakā.

Ekacce tupasaggehi, sakammā ca sakammakā;

Akammakā akammā ca, esatthopettha dīpito;

Puriso gāmā niggacchati, dhanaṃ adhigacchati, puriso pāṇaṃ abhibhavati, himavatā pabhavanti mahānadiyo. Aññānipi payogāni yojetabbāni.

Tattha yadi sāsane pacadhātussa kammani rūpaṃ siyā, ‘‘purisena kammaṃ kariyatī’’ti payogo viya ‘‘purisena odano paciyatī’’ti payogo icchitabbo. Ye pana garū ‘‘tayā paccate odano’’tiādīni icchanti, te saddasatthanayaṃ nissāya vadanti maññe. Evaṃ santepi upaparikkhitvā yuttāni ce, gahetabbāni. Kārite ‘‘puriso purisena purisaṃ vā odanaṃ pāceti, pācayati, pācāpeti, pācāpayati. Purisena puriso odanaṃ pāciyati, pācayiyati, pācāpiyati, pācāpayiyatī’’ti rūpāni bhavanti. ‘‘Yathā daṇḍena gopālo, gāvaṃ pāceti gocara’’ntiādīsu aññopi attho daṭṭhabbo.

Pacaṃ, pacanto, pacantī, pacamāno, pacamānā. Pātabbaṃ, pacitaṃ, pacitabbaṃ, pacanīyaṃ, pacituṃ, pacitvā. Ettha ca ‘‘imassa maṃsañca pātabba’’nti payogo udāharaṇaṃ. ‘‘Pacati, pacanti. Pacasī’’tiādi padakkamo subodho.

Sica gharaṇe. Secati, seko, ‘‘ubhatobhāsā’’ti vadanti.

Imāni cakārantadhāturūpāni.

Chakārantadhātu

Parassabhāsādibhāvaṃ, sabbesaṃ dhātunaṃ ito;

Paraṃ na byākarissaṃ so, sāsane īrito na hi.

Chu chedane. Choti. Chotvāna moḷiṃ varagandhavāsitaṃ. Acchocchuṃvata bho rukkhaṃ.

Milecha aviyattāyaṃ vācāyaṃ. Milecchati, milakkhu. Paccantimesu janapadesu paccājāto hoti milakkhūsu aviññātāresu.

Vachi icchāyaṃ. Vañchati. Vañchitaṃ dhanaṃ.

Achi āyāme. Añcati. Dīghaṃ vā añchanto dīghaṃ añchāmīti pajānāti.

Huccha koṭille. Hucchati.

Muccha mohamucchāsu. Mucchati. Mucchito visavegena, visaññī samapajjatha. Mucchā, mucchitvā.

Phucha visaraṇe phochati.

Yucha pamāde. Yucchati.

Uchi uñche. Uñcho pariyesanaṃ. Uñchati. Uñchācariyāya īhatha.

Ucha pipāsāyaṃ. Uchati.

Puccha pañhe pucchati. Pucchitā, pucchako, puṭṭho, pucchito, pucchā. Bhikkhu vinayadharaṃ pañhaṃ pucchati. Pucchi, pucchituṃ. Pucchitvā. Ettha ca pañcavidhā pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsaṃ nānattaṃ aṭṭhasāliniyādito gahetabbaṃ.

Viccha gatiyaṃ. Vicchati. Vicchikā.

Vacchu chedane. Vucchati. Vuttā, vuttavā, vuttasiro. Vakāragatassa akārassa uttaṃ.

Vuttasaddo kesoharaṇepi dissati ‘‘kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu. Ettha ca sirasaddena siroruhā vuttā yathā mañcasaddena mañcaṭṭhā, cakkhusaddena ca cakkhunissitaṃ viññāṇaṃ. Ropitepi ‘‘yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhatī’’tiādīsu. Kathitepi ‘‘vuttamidaṃ bhagavatā, vuttamarahatā’’tiādisu. Atridaṃ vuccati –

Vacchuvapavacavasā, vuttasaddo pavattati;

Kesohāre ropite ca, kathite ca yathākkamanti.

Aparo nayo – vuttasaddo ‘‘no ca kho paṭivutta’’ntiādīsu vāpasamīkaraṇe dissati. ‘‘Pannalomo paradattavutto’’tiādīsu jīvitavuttiyaṃ. ‘‘Paṇḍupalāso bandhanā pavutto’’tiādīsu apagame. ‘‘Gītaṃ pavuttaṃ samīhita’’ntiādīsu pāvacanavasena pavattite. Loke pana ‘‘vutto pārāyano’’tiādīsu ajjhene dissati, atridaṃ vuccati

‘‘Vāpasamīkaraṇe ca, atho jīvitavuttiyaṃ;

Apagame pāvacana-vasena ca pavattite;

Ajjhene cevametesu, vuttasaddo padissatī’’ti.

Aparopi nayo – vuttasaddo saupasaggoca anupasaggo ca vapane vāpasamīkaraṇe kesohāre jīvitavuttiyaṃ pamuttabhāve pāvacanavasena pavattite ajjhene kathaneti evamādīsu dissati. Tathā hesa –

‘‘Gāvo tassa pajāyanti, khette vuttaṃ virūhati;

Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhatī’’ti

Ādīsu vapane āgato. ‘‘No ca kho paṭivutta’’ntiādīsu aṭṭhadantakādīhi vāpasamīkaraṇe. ‘‘Kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu kesoharaṇe. ‘‘Pannalomo paradattavutto migabhūtena cetasā viharatī’’tiādīsu jīvitavuttiyaṃ. ‘‘Seyyathāpi nāma paṇḍupalāso bandhanā pavutto abhabbo haritatthāyā’’tiādīsu bandhanato pamuttabhāve. ‘‘Yesamidaṃ etarahi porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhita’’ntiādīsu pāvacanabhāvena pavattite. Loke pana ‘‘vutto gaṇo, vutto pārāyano’’tiādīsu ajjhene. ‘‘Vuttaṃ kho panetaṃ bhagavatā, dhammadāyādā me bhikkhave bhavatha, mā āmisadāyādā’’tiādīsu kathane. Atridaṃ vuccati –

Vapa vatu vacchuvaca-dhātūnaṃ vasato mato;

Sopasaggo nopasaggo, vuttasaddo yathārahaṃ.

Vapane ca vāpasamī-karaṇe muṇḍatāya ca;

Jīvavutyaṃ pamuttatthe, vasā pāvacanassa tu;

Pavattite ca ajjhene, kathane cāti lakkhaye;

Taccha tanukaraṇe. Tacchati. Tacchako dāruṃ.

Chakārantadhāturūpāni.

Jakārantadhātu

Jijaye. Jeti. Jayati, parājayati. Dhammaṃ caranto sāmikaṃ parājeti. Dhammaṃ caranto parajjati. Rājānaṃ jayāpesuṃ. Jayāpetvā. Ettha jayāpesunti ‘‘jayatu bhava’’nti āsīsavacanaṃ vadiṃsūti attho. Jayanaṃ, jitaṃ, jayo, vijitaṃ, jino, jetā, jeto, jito māro, māraṃ jito, jitavā, jitāvī, vijitāvī, māraji, lokaji, odhijino, anodhijino, jito. Vijito, jetuṃ, vijetuṃ, jitvā, vijitvā. Imassa pana dhātussa kiyādigaṇaṃ pattassa ‘‘jināti jinitvā’’tyādīni rūpāni bhavanti.

Ji abhibhavane. Jeti. Jino. Pubbe viya rūpāni. Ettha ca ‘‘tumhehi ānanda sappurisehi vijitaṃ, pacchimā janatāsālimaṃsodanaṃ atimaññissatī’’ti pāḷi abhibhavanatthasādhakā. Ettha hi vijitanti adhibhūtanti attho.

Ju gatiyaṃ. Ettha sīghagati adhippetā. Javati. Javanaṃ, javo, javaṃ, javanto, javanacittaṃ, javanapañño, javanahaṃso. Manojavaṃ gacchati yenakāmaṃ.

Jekhaye. Jīyati. Ekārassa īyādeso. Sāsanānurūpena ‘‘kiṃ maṃ dhanena jīyethā’’ti hi pāḷi dissati. Saddasatthavidū pana ‘‘jāyatī’’ti rūpaṃ vadanti.

Sajja gatiyaṃ. Sajjati.

Kuju khuju theyyakaraṇe. Kojati. Khojati.

Vaja gatiyaṃ. Dhaja dhaji ca. Vajati. Abbajati. Manussattañca abbaje. Vajo, vajanaṃ, pavajanaṃ, pabbajjā, pabbajito, pabbājito.

Sakā raṭṭhā pabbājito, aññaṃ janapadaṃ gato;

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nidhetave.

Dhajati. Dhajo. Dhañjati. Dhañjanaṃ. Ettha dhajoti ketu. Dhañjananti gamanaṃ.

Aja khepane ca. Gatiapekkhakoyeva cakāro. Ajati. Ajo. Ettha ajoti eḷako. Imāni panassa pariyāyavacanāni ‘‘ajo eḷako urabbho avi meṇḍo’’ti. Tattha urabbhoti eḷako, yo ‘‘ajo’’tipi vuccati. Avīti rattalomo eḷako. Meṇḍoti kuṭilasiṅgo eḷako. Tathā hi janakajātake ajarathato meṇḍarathā visuṃ vuttā. Apica ajeḷakanti ajato eḷakassa visuṃ vacanato eḷakasaddena meṇḍopi gahetabbo, mahosadhajātakaṭṭhakathāyañhi meṇḍeḷakānaṃ nibbisesatā vuttāti.

Ajja sajja ajjane. Ajjanaṃ ajjanakriyā. Ajjati. Sajjati.

Kajja byathane. Byathanaṃ hiṃsā. Kajjati.

Khajja majjane ca. Majjanaṃ suddhi. Byathanāpekkho cakāro. Khajjati. Khajjūro.

Khaja manthe. Mantho viloḷanaṃ. Khajati.

Khaji gativekalle. Kissa bhante ayyo khañjatīti. Ubho khañjā. Khañjanaṃ, khañjituṃ, khañjitvā.

Khaja kampane. Khajati. Ejā. Ettha ca ejāti lābhādiṃ paṭicca ejati kampatīti ejā, balavataṇhāyetaṃ nāmaṃ.

Buja vajiranibbese. Vajiranigghoseti keci vidū vadanti. Bojati.

Khija kuji guji abyattasadde. Khijati. Kuñjati. Guñjati.

Laja lāja tajja bhassane. Lajati. Lājati. Tajjati.

Laji dittiyañca. Bhassanāpekkho cakāro. Lañjati. Tatiyo nayalañjako. Lañjeti pakāseti suttatthanti lañjako.

Jaja jaji yuddhe. Yujjhanaṃ yuddhaṃ. Jajati. Jañjati.

Tuja hiṃsāyaṃ. Tojati.

Tuji balane ca. Balanaṃ balanakriyā. Hiṃsāpekkhako cakāro. Tuñjati.

Gaja kuji muji gajja saddatthā. Gajati. Kuñjati. Muñjati. Gajo gajjati, megho gajjati. Yattha dāso āmajāto, ṭhito thullāni gajjati. Maṇi gajjati. Ñāṇagajjanaṃ gajjati. Gajjituṃ samattho. Gajjitā. Gajjitvā. Tattha gajoti hatthī. Hatthissa hi anekāni nāmāni –

Hatthī nāgo gajo dantī, kuñjaro vāraṇo karī;

Mātaṅgo dvirado saṭṭhi-hāyano’nekapo ibho.

Thambho rammo dvipo ceva, hatthinī tu kareṇukā;

Hatthipoto hatthicchāpo, bhiṅko ca kalabho bhave.

Caja cāge. Cajati. Pariccajati. Cāgo. Pariccāgo. Cajanaṃ. Cajaṃ, cajanto. Cajamāno.

Sanja saṅge. Saṅgo laganaṃ. Sañcati. Satto. Sajanaṃ, satti. Āsatti. Sajituṃ. Sajitvā.

Īja gatiyaṃ. Ījati.

Bhaji bhajjane. Bhajjanaṃ tāpakaraṇaṃ. Tilāni bhajjati. Purisena bhajjamānāni tilāni.

Eja bheja bhāja dittiyaṃ. Ditti sobhā. Ejati. Bhejati. Bhājati.

Tija nisāne, khamāyañca. Nisānaṃ tikkhatākaraṇaṃ. Khamā khanti. Tejati. Titikkhati. Tejano. Tejo. Tattha tejanoti kaṇḍo saro usu. Tejoti sūriyo. Atha vā tejoti tejanaṃ usmā uṇhattaṃ tāpo. Tejoti vā ānubhāvo pabhāvo.

Sañja parissagge, āliṅganaṃ parissaggo. Sañjati.

Khaji dāne, gatiyañca. Khañjati. Khañjanaṃ.

Rāja dittiyaṃ bhāja ca. Rājati. Bhājati. Rājā. Rājinī. Vanarāji. Rājitvā. Virājitvā. Atra viññūnamatthavivaraṇe kosallajananatthaṃ silokaṃ racayāma –

Ma’hā’rāja mahārāja, mahārāja mameva’hi;

Ne’tassa iti vatvāna, dve janā kalahaṃ karuṃ.

Ettha ca paṭhamapādassa dutiyapade ‘‘me ahi mahī’’ti chedo ‘‘puttā me atthi puttā matthī’’ti viya. ‘‘Mahi arāja mahārājā’’ti ca chedo ‘‘yopi ayaṃ yopāya’’nti viya. Ettha arājasaddo ‘‘atikaramakarācariyā’’ti ettha akarīti atthavācako akarasaddo viya ākhyātaparokkhāvibhattiko daṭṭhabbo. Arāja virocīti attho. Ayaṃ pana gāthāya piṇḍattho ‘‘mahārāja me ahi arāja, mama eva ahi arāja, na etassa iti vatvā dve ahituṇḍikajanā kalahaṃ kariṃsū’’ti.

Ranja rāge. Bhikkhu cīvaraṃ rajati. Satto rūpādīsu rañjati. Rajanaṃ. Rajako. Rāgo. Virāgo. Haliddirāgo. Rājā. Rājinī. Imassa ca divādigaṇaṃ pattassa ‘‘rajjati virajjatī’’ti rūpāni bhavanti. Tattha rajananti rajanavatthu. Rajakoti rajakāro vatthadhovanako. Rāgoti rajjanti sattā tena, sayaṃ vā rañjati, rañjanamattameva vā etanti rāgo, taṇhā. Imāni pana tadabhidhānāni –

Rāgo lobho tasiṇā ca, taṇhā ejā visattikā;

Satti āsatti mucchā ca, lubbhitattañca lubbhanā.

Kāmo nikāmanā icchā, nikanti ca niyanti ca;

Vanañca vanatho ceva, apekkhā bhavanetti ca.

Anurodho ca sārāgo, saṅgo paṅko ca sibbinī;

Nandīrāgo anunayo, gedho sañjananī tathā;

Janikā paṇidhi ceva, ajjhosānantinekadhā.

Virāgoti maggo nibbānañca. Rājāti pathavissaro. Ettha dhātudvayavasena nibbacanāni niyyante. Nānāsampattīhi rājati dibbati virocatīti rājā. Dānañca piyavacanañca atthacariyā ca samānattatā cāti imehi catūhi saṅgahavatthūhi attani mahājanaṃ rañjetītipi rājā. Rājinīti rājabhariyā. Tesaṃ abhidhānāni vuccante sahābhidhānantarehi –

Rājā bhūpati devo ca, manujindo disampati;

Patthivo jagatipālo, bhūbhujo pathavissaro.

Raṭṭhādhipo bhūmipālo, manussindo janādhipo;

Narindo khattiyo ceva, khettassāmi pabhāvako.

Muddhābhisitto rājāti, kathito itaro pana;

Rājañño khattiyo cāti, vutto khattiyajātiko.

Muddhābhisitto anurājā, uparājāti bhāsito;

Catuddīpī rājarājā, cakkavattīti bhāsito.

Rājinī uparī devī, mahesī bhūbhujaṅganā;

Khattiyā rājapadumī, khattiyānī ca khattiyī;

Itthāgārantu orodho, uparītipi vuccati.

Bhaja sevāyaṃ. Bhajati. Bhajanā. Sambhajanā. Bhatti. Sambhatti. Bhattā.

Yaja devapūjasaṅgatakaraṇadānadhammesu. Devapūjaggahaṇena buddhādipūjā gahitā. Saṅgatakaraṇaṃ samodhānakaraṇaṃ. Tathā hi adhimuttattheravatthumhi ‘‘yadatthi saṅgataṃ kiñci, bhavo vā yattha labbhatī’’ti gāthāyaṃ saṅgatasaddena samodhānaṃ vuttaṃ. Dānaṃ pariccāgo. Dhammo jhānasīlādi. Etesvatthesu yajadhātu vattati. Pupphehi buddhaṃ yajati. Devataṃ yajati. Devamanussehi bhagavā yajiyati. Ijjati. Yiṭṭhaṃ. Yañño. Yāgo. Dhammayāgo. Yajamāno sake pure. Yiṭṭhuṃ, yajituṃ. Puthuyaññaṃ yajitvāna. Soḷasaparikkhāraṃ mahāyaññaṃ kattukāmo.

Majja saṃsuddhiyaṃ. Majjati. Bāhiraṃ parimajjati. Bhūmiṃ sammajjati. Majjanaṃ. Sammajjanī.

Niñji suddhiyaṃ. Niñjati. Paniñjati. Niñjituṃ. Paniñjituṃ. Niñjitvā. Paniñjitvā. Ayaṃ pana pāḷi ‘‘tato tvaṃ moggallāna uṭṭhāyāsanā udakena akkhīni paniñjitvā disā anulokeyyāsī’’ti.

Niji abyattasadde. Niñjati.

Bhaja pāke. Tilāni bhajjati. Bhajjamānā tilāni ca.

Uju ajjave. Ajjavaṃ ujubhāvo. Ojati. Uju.

Saja vissaggaparissajjanabbhukkiraṇesu. Sajati. Lokyaṃ sajantaṃ udakaṃ.

Ruja bhaṅge. Rujati. Rujā. Rogo. Ettha rujāti byādhi rujanaṭṭhena. Rogoti rujati bhañjati aṅgapaccaṅgānīti rogo, byādhiyeva, yo ‘‘ātaṅko’’tipi ‘‘ābādho’’tipi vuccati.

Bhuja koṭille. Āvipubbo aññatthesu ca. Urago bhujati. Ābhujati. Bhikkhu pallaṅkaṃ ābhujati, ūrubaddhāsanaṃ bandhatīti attho. Mahāsamuddo ābhujati, āvaṭṭatīti attho. Keci pana ‘‘osakkatī’’ti atthaṃ vadanti. ‘‘Vaṇṇadāna’’nti ābhujati, manasi karotīti attho. Mūlāni vibhujatīti mūlavibhujo, ratho. Ettha ca vibhujatīti chindati. Bhogo. Bhogī. Ābhogo. Ābhujitvā. Ettha ca bhogoti bhujayati kuṭilaṃ kariyatīti bhogo, ahisarīraṃ. Bhogīti sappo.

Raji vijjhane. Nāgo dantehi bhūmiṃ rañjati. Ārañjati. Ettha ca ‘‘tathāgatarañjitaṃ itipī’’ti nettipāḷi nidassanaṃ. Tassattho ‘‘idaṃ sikkhattayasaṅgahitaṃ sāsanabrahmacariyaṃ tathāgatagandhahatthino mahāvajirañāṇasabbaññutaññāṇadantehi rañjitaṃ ārañjitaṃ, tebhūmakadhammānaṃ ārañjanaṭṭhānantipi vuccatī’’ti. Rañjitanti hi rañjati vijjhati etthāti ruñjitaṃ, rañjanaṭṭhānaṃ. ‘‘Idaṃ nesaṃ padakkanta’’ntiādimhi viya etassa saddassa siddhi veditabbā adhikaraṇatthasambhavato.

Vijī bhayacalanesu. Īkārantoyaṃ dhātu, tenassa saniggahītāgamāni rūpāni na santi. Vejati. Vego. Dhammasaṃvego. Saṃvigo vegena palāyi. Nadīvego. Ūmivego, vātavego. Ettha dhammasaṃvegoti sahottappaṃ ñāṇaṃ. ‘‘Vego, javo, rayo’’ti ime ekatthā. Divādigaṇaṃ pana pattassa ‘‘vijjati saṃvijjati ubbijjatī’’ti rūpāni bhavanti dvigaṇikattā.

Lajja lajjane. Lajjati. Lajjā. Lajjāti hirī. Yā ‘‘viriḷanā’’tipi vuccati.

Vaḷaji paribhoge. Vaḷañjati.

Kujja adhomukhīkaraṇe. Kujjati. Nikujjati. Ukkujjati. Paṭikujjati. Nikujjitaṃ vā ukkujjeyya. Aññissā pātiyā paṭikujjati. Avakujjo nipajjahaṃ. Tattha kujjati nikujjatīti imāni ‘‘carati vicaratī’’ti padāni viya samānatthāni, adhomukhaṃ karotīti hi attho. Ukkujjatīti uparimukhaṃ karoti. Paṭikujjatīti mukhe mukhaṃ ṭhapeti.

Mujja osīdane. Mujjati. Nimujjati. Nimuggo. Ummuggo.

Opuji vilimpane. Gomayena pathaviṃ opuñjati.

Jakārantadhāturūpāni.

Jhakārantadhātu

Jhe cintāyaṃ. Jhāyati, nijjhāyati, upanijjhāyati, ujjhāyati, sajjhāyati. Jhānaṃ, nijjhānaṃ, upanijjhānaṃ, ujjhāyanaṃ, sajjhāyanaṃ. Nijjhatti. Upajjhā, upajjhāyo. Jhāyī, ajjhāyako.

Tattha jhāyananti duvidhaṃ jhāyanaṃ sobhanamasobhanañca. Tesu sobhanaṃ ‘‘jhāyī tapati brāhmaṇo. Jhāyāmi akutobhayo’’tiādīsu daṭṭhabbaṃ. Asobhanaṃ pana ‘‘tattha tattha jhāyanto nisīdi. Adhomukho pajjhāyanto nisīdī’’tiādīsu daṭṭhabbaṃ. Jhāyīti ārammaṇūpanijjhānena vā lakkhaṇūpanijjhānena vā jhāyanasīlo cintanasīlo. Jhāyī jhānavāti attho. Ajjhāyakoti idaṃ ‘‘na dānime jhāyanti, na dānime jhāyantīti kho vāseṭṭha ajjhāyakā ajjhāyakātveva tatiyaṃ akkharaṃ upanibbatta’’nti evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ, idāni pana taṃ ajjhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharantīti. Ayaṃ panattho ‘‘adhipubbassa i ajjhayane’’ti dhātussa vasena gahetabbo. Evaṃ adhipubbassa idhātussa vasena imassa dhātussa atthaparivattanaṃ bhavati. Yaṃ sandhāya ‘‘ajjhāyako mantadharo’’ti vuttaṃ.

Jhe dittiyaṃ. Dīpo jhāyati, dārūni jhāyanti. Ettha jhāyatīti jalati. Jhāyanajalanasaddā hi ekatthā.

Jajjha paribhāsanatajjanesu. Jajjhati.

Ujjha ussagge. Ussaggo chaḍḍanaṃ. Ujjhati. Ujjhitaṃ.

Jhakārantadhāturūpāni.

Ñakārantadhātu

Ñā avabodhane. ‘‘Ñāti, ñanti, ñāsi. Ñātu, ñantu. Ñeyya, ñeyyu’’ntiādīni yathāpāvacanaṃ gahetabbāni. Ñāti, ñātako, añño, ñattaṃ, ñatti, paññatti, viññatti, saññatti, saññā, saññāṇaṃ, paññā, paññāṇaṃ, ñāṇaṃ, viññāṇaṃ.

Tattha ñātīti jānāti. Puna ñātīti bandhu. So hi ‘‘ayaṃ amhāka’’nti ñātabbaṭṭhena ñātīti. Evaṃ ñātako. Aññoti diṭṭhadhammikādayo atthe na ñāti na jānātīti añño, avidvā bāloti attho. Ñattanti jānanabhāvo. ‘‘Yāvadeva anatthāya, ñattaṃ bālassa jāyatī’’ti pāḷi nidassanaṃ. Saññāṇanti cihanaṃ. Kārite ‘‘ñāpeti saññāpeti viññāpayatī’’tiādīni bhavanti. Yasmā pana ‘‘aññāti paṭivijjhati. Attatthaṃ vā paratthaṃ vā ñassati. Anaññātaññassāmītindriyaṃ. Ekacce nabbhaññaṃsu, ekacce abbhaññaṃsū’’ti pāḷiyo dissanti, tasmā ñātītiādīni ākhyātikapadāni diṭṭhāniyeva honti nayavasena. Tathā hi aññātīti ettha āiti upasaggo, so parassakkharassa saññoguccāraṇicchāya rassaṃ katvā niddiṭṭho. Ñātīti sāsane ākhyātikapadaṃ diṭṭhaṃ, tasmāyeva ‘‘ñāti, ñanti. Ñāsī’’tiādinā padamālākaraṇe nattheva doso.

Ñā māraṇatosananisānesu. Māraṇaṃ jīvitindriyupacchedakaraṇaṃ. Tosanaṃ tuṭṭhi. Nisānaṃ tikkhatā. Ñatti. Manuññaṃ. Paññatti.

Ettha ñattīti māretīti vā tosetīti vā nisetīti vā attho. Ayañca ñattisaddo ‘‘vatti etāyāti vācā’’ti ettha vattisaddo viya ākhyātikapadanti daṭṭhabbo. Tathā ādatteti ettha vibhattibhūtassa tesaddassa viya vibhattibhūtassa tisaddassa saññogabhāvo ca dhātuantassarassa rassattañca. Manuññanti manaṃ ābhuso ñeti tosetīti manuññaṃ. Ayamattho manasaddūpapadassa āpubbassimassa ñādhātussa vasena daṭṭhabbo. Paññattīti nānappakārato pavattinivāraṇena akusalānaṃ dhammānaṃ ñatti māraṇaṃ paññatti. Atha vā dhammaṃ suṇantānaṃ dhammadesanāya citte anekavidhena somanassuppādanaṃ. Atikhiṇabuddhīnaṃ anekavidhena ñāṇatikhiṇakaraṇañca paññatti nāma, tathā sotūnaṃ cittatosanena cittanisānena ca paññāpanaṃ paññattīti daṭṭhabbaṃ.

Iti bhūvādigaṇe cavaggantadhāturūpāni

Samattāni.

Ṭakārantadhātu

Idāni ṭavaggantadhāturūpāni vuccante –

Soṭu gabbe. Gabbaṃ dabbanaṃ. Soṭati.

Yoṭu sambandhe. Yoṭati.

Meṭu mileṭu ummāde. Meṭati. Mileṭati.

Kaṭa vassāvaraṇesu. Kaṭati.

Saṭa paribhāsane. Saṭati.

Laṭa bālye ca. Pubbāpekkhāya cakāro. Laṭati. Lāṭo.

Saṭa rujāvisaraṇagatyāvasānesu. Rujā pīḷā. Visaraṇaṃ vippharaṇaṃ. Gatyāvasānaṃ gatiyā avasānaṃ osānaṃ abhāvakaraṇaṃ, nisīdananti vuttaṃ hoti. Saṭati. Sāṭo vuccati sāṭako.

Vaṭa vedhane. Vaṭati. Vaṭo. Vāṭo.

Khiṭa uttāsane. Kheṭati, ākheṭako, kheṭo, ukkheṭito, samukkheṭito.

Siṭa anādare. Seṭati.

Jaṭa ghaṭa saṅghāte. Jaṭati. Jaṭā, jaṭilo, jaṭī. Antojaṭā bahijaṭā, jaṭāya jaṭitā pajā. Kārite ‘‘so imaṃ vijaṭaye jaṭaṃ. Arahattamaggakkhaṇe vijaṭeti nāmā’’ti payogo.

Bhaṭa bhattiyaṃ. Bhaṭati. Bhaṭo. Vetanaṃ bhaṭako yathā.

Taṭa ussaye. Ussayo āroho ubbedho. Taṭati. Taṭo, giritaṭo, nadītaṭo, taṭī, taṭaṃ.

Khaṭa kaṃse. Khaṭati. Khaṭo.

Naṭa natiyaṃ. Naṭati. Naṭo, nāṭakaṃ.

Piṭa saddasaṅghāṭesu. Peṭati. Peṭako, piṭakaṃ. Piṭakasaddo ‘‘mā piṭakasampadānenā’’tiādīsu pariyattiyaṃ dissati. ‘‘Atha puriso āgaccheyya kudālapiṭakaṃ ādāyā’’tiādīsu yasmiṃ kismiñci bhājane.

Haṭa dittiyaṃ. Haṭati. Hāṭakaṃ, haṭakaṃ. Yaṃ jātarūpaṃ haṭakanti vuccati.

Saṭa avayave. Saṭati.

Luṭa viloṭhane. Loṭati.

Ciṭa pesane. Ceṭati. Ceṭako.

Viṭa sadde. Veṭati. Veṭako.

Aṭa paṭa iṭa kiṭa kaṭa gatiyaṃ. Aṭati. Paṭati. Eṭati. Keṭati. Kaṭati. Paṭo icceva nāmikapadaṃ diṭṭhaṃ. Paṭati jiṇṇabhāvaṃ gacchatīti paṭo. Paṭoti vatthaṃ. Vatthassa hi anekāni nāmāni –

Paṭo coḷo sāṭako ca, vāso vasanamaṃsukaṃ;

Dussamacchādanaṃ vatthaṃ, celaṃ vasani ambaraṃ.

Muṭa pamaddane. Moṭati.

Cuṭa appībhāve. Coṭati.

Vaṭi vibhājane. Vaṭati. Vaṇṭo.

Ruṭi luṭi theyye. Ruṇṭati. Luṇṭati. Ruṇṭako. Luṇṭako.

Phuṭa visaraṇe phoṭati. Phoṭo.

Ceṭa ceṭāyaṃ. Ceṭati. Ceṭako.

Ghuṭa parivattane. Ghoṭati.

Ruṭa luṭa paṭighāte. Roṭati. Loṭati.

Ghaṭa cetāyaṃ. Ghaṭati. Ghaṭo. Ghaṭo vuccati kumbho. Imāni tadabhidhānāni –

Ghaṭo kumbho ghaṭī kumbhī, tuṇḍikiro tu ukkhalī;

Mahantabhājanaṃ cāṭi, atikhuddaṃ kuṭṭaṃ bhave;

Caṭa bhaṭa paribhāsane deṭa ca. Caṭati. Bhaṭati. Deṭati.

Kuṭa koṭille. Kuṭati. Paṭikuṭati.

Puṭa saṃkilesane. Puṭati.

Cuṭa chuṭa kuṭa chedane. Cuṭati. Chuṭati. Kuṭati.

Phuṭa vikasane. Phuṭati.

Muṭa aggisaddapakkhepamaddanesu. Muṭati.

Tuṭa kalahakammani. Tuṭati.

Ghuṭa paṭighāte. Ghuṭati. Ghoṭako.

Ṭakārantadhāturūpāni.

Ṭhakārantadhātu

Ṭhā gatinivattiyaṃ. Gatinivatti uppajjamānassa gamanassupacchedo. Ṭhāti, ṭhanti. Tiṭṭhati. Patiṭṭhāti. Adhiṭṭhāti. Adhiṭṭheti. Saṇṭhāti. Saṇṭhahati. Adhiṭṭhahati. Upaṭṭhahati. Ṭhātu. Tiṭṭhatu. Tiṭṭheyya. Aṭṭha, aṭṭhu. Aṭṭhā, aṭṭhū, aṭṭhāsi, aṭṭhaṃsu. Yāvassa kāyo ṭhassati. Tiṭṭhissati. Upassuti tiṭṭhissatha. Aṭṭhissā, aṭṭhissaṃsu. Atiṭṭhissā, atiṭṭhissaṃsu. Ṭhātuṃ, upaṭṭhātuṃ. Upaṭṭhahituṃ. Adhiṭṭhātuṃ. Adhiṭṭhahituṃ. Ṭhatvā, adhiṭṭhitvā. Upaṭṭhahitvā, adhiṭṭhahitvā. Ṭhānaṃ, ṭhiti, saṇṭhiti, avaṭṭhiti. Saṇṭhānaṃ, paṭṭhānaṃ. Upaṭṭhāko, ṭhito. Pabbataṭṭho bhūmaṭṭho. Upaṭṭhahaṃ iccādīni.

Tattha ṭhānasaddo issariyaṭhitikhaṇakāraṇesu dissati. ‘‘Kiṃ panāyasmā devānamindo kammaṃ katvā imaṃ ṭhānaṃ patto’’tiādīsu hi issariye dissati. ‘‘Ṭhānakusalo hoti akkhaṇavedhī’’tiādīsu ṭhitiyaṃ. ‘‘Ṭhānasopetaṃ tathāgataṃ paṭibhātī’’tiādīsu khaṇe. ‘‘Ṭhānañca ṭhānaso ñatvā aṭṭhānañca aṭṭhānaso’’tiādīsu kāraṇe. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttibhāvena, tasmā ṭhānanti vuccati.

Issariye ṭhitiyañca, khaṇasmimpi ca kāraṇe;

Catūsvatthesu etesu, ṭhānasaddo pavattatīti.

Ṭhe saddasaṅkātesu. Ṭhīyati.

Ṭhe veṭhane. Ṭhāyati.

Paṭha viyattiyaṃ vācāyaṃ. Dhammaṃ paṭhati. Pāṭho, nakkhattapāṭhako, so horapāṭhakaṃ pucchi. Sabbapāṭhī bhavissati. Paṭhituṃ, paṭhitave, paṭhitvā, paṭhitvāna, paṭhituna, paṭhiya, paṭhiyāna.

Evaṃvidhaṃ tuṃpaccayantādivibhāgaṃ sabbattha yathārahaṃ vattukāmāpi gantha vitthārabhayena na vadāma. Avuttopi īdiso vibhāgo nayānusārena yathāsambhavaṃ sabbattha yojetabbo. Yattha pana pāḷinidassanādiviseso icchitabbo hoti, tatthevetaṃ dassessāma.

Vaṭha thūliye. Vaṭhati. Vaṭharo. Vaṭharoti thūlaghanasarīrasmiṃ vattabbavacanaṃ. Tathā hi vinayaṭṭhakathāyaṃ ‘‘vaṭharoti thūlo, thūlo ca ghanasarīro cāyaṃ bhikkhūti vuttaṃ hotī’’ti vuttaṃ.

Maṭha nivāse. Maṭhati. Maṭho.

Kaṭha kicchajīvane. Kaṭhati. Kaṭho.

Raṭha paribhāsane. Raṭhati.

Sāṭha balakkāre. Balakkāro nāma attano balena yathājjhāsayaṃ dabbalassa abhibhavanaṃ. Sāṭhati. Sāṭho.

Uṭha ruṭha luṭha upaghāte. Oṭhati. Roṭhati. Loṭhati.

Piṭha hiṃsāsaṃkilesesu. Peṭhati. Piṭharo.

Saṭha ketave ca. Pubbatthesu cakāro. Saṭhati. Saṭho saṭhoti kerāṭiko vuccati.

Suṭha gatipaṭighāte. Gamanapaṭihananaṃ gatipaṭighāto. Soṭhati.

Kuṭhi luṭhi ālassiye ca. Cakāro pubbatthe ca. Kuṇṭhati. Kuṇṭho. Luṇṭhati. Luṇṭho.

Suṭhi sosane. Suṇṭhati.

Ruṭhi luṭhi aṭhi gatiyaṃ. Ruṇṭhati. Luṇṭhati. Aṇṭhati.

Veṭha veṭhane. Veṭhati, nibbeṭhati. Veṭhanaṃ, nibbeṭhanaṃ.

Vaṭhi ekacariyāyaṃ. Vaṇṭhati.

Maṭha kuṭhi soke. Maṭhati. Kuṇṭhati.

Eṭha heṭha vibādhāyaṃ. Eṭhati. Heṭhati. Viheṭhati. Viheṭhanaṃ.

Luṭha paṭighāte. Loṭhati.

Paṭha vikhyāne. Paṭhati.

Luṭha saṃkilese. Loṭhati.

Ṭhakārantadhāturūpāni.

Ḍakārantadhātu

Ḍi vihāyasagatiyaṃ gamanamatte ca. Ḍeti, ḍayati. Ḍemāno. Ucce sakuṇa ḍemāna. Ye maṃ pure paccuḍḍenti.

Ḍi khipanuḍḍanesu. Ḍeti. Uḍḍeti.

Ito bahiddhā pāsaṇḍā, diṭṭhīsu pasīdanti te;

Na tesaṃ dhammaṃ rocemi, na te dhammassa kovidā.

Ettha ca pāsaṇḍāti pāsaṃ ḍentīti pāsaṇḍā, sattānaṃ cittesu diṭṭhipāsaṃ khipantīti attho. Atha vā taṇhāpāsaṃ diṭṭhipāsañca ḍenti uḍḍentīti pāsaṇḍā.

Muḍi kaṇḍane. Muṇḍati. Kumāraṃ muṇḍiṃsu. Muṇḍo.

Cuḍḍa hāvakaraṇe. Cuḍḍati.

Aḍḍa abhiyoge. Aḍḍati.

Gaḍi vadanekadese. Gaṇḍati. Gaṇḍo.

Huḍi piḍi saṅghāte. Huṇḍati. Piṇḍati. Piṇḍo.

Hiḍi gatiyaṃ. Hiṇḍati, āhiṇḍati.

Kuḍi dāhe. Kuṇḍati. Kuṇḍo.

Vaḍi maḍi veṭhane. Vaṇḍati. Maṇḍati. Maṇḍalaṃ.

Bhaḍi paribhāsane. Bhaṇḍati. Bhaṇḍanaṃ. Bhaṇḍo.

Maḍi majjane. Maṇḍati. Maṇḍanaṃ.

Tuḍi toḷane. Tuṇḍati. Tuṇḍo. Tuṇḍenādāya gaccheyya.

Bhuḍi bharaṇe. Bhuṇḍati.

Caḍi kope. Caṇḍati. Caṇḍo. Caṇḍālo, caṇḍikkaṃ.

Saḍi rujāyaṃ. Saṇḍati. Saṇḍo.

Taḍi tāḷane. Taṇḍati. Vitaṇḍā.

Paḍi gatiyaṃ. Paṇḍati. Paṇḍā, paṇḍito. Ettha paṇḍāti paññā. Sā hi sukhumesupi atthesu paṇḍati gacchati dukkhādīnaṃ pīḷanādikampi ākāraṃ jānātīti ‘‘paṇḍā’’ti vuccati. Paṇḍitoti paṇḍāya ito gato pavattoti paṇḍito. Atha vā sañjātā paṇḍā etassāti paṇḍito. Paṇḍati ñāṇagatiyā gacchatītipi paṇḍito. Tathā hi aṭṭhakathāyaṃ vuttaṃ ‘‘paṇḍantīti paṇḍitā. Sandiṭṭhikasamparāyikatthesu ñāṇagatiyā gacchantīti attho’’ti.

Gaḍi made. Gaṇḍati.

Khaḍi manthe. Khaṇḍati. Khaṇḍito, khaṇḍo.

Laḍi jivhāmathane. Laṇḍati. Laṇḍo.

Ḍakārantadhāturūpāni.

Ḍakārantadhātu

Vaḍḍha vaḍḍhane. Vaḍḍhati. Sirivaḍḍhako, dhanavaḍḍhako, vaḍḍhito, buḍḍho. Ettha ca vakārassa bakāro, akārassa cukāro.

Kaḍḍha ākaḍḍhane. Kaḍḍhati, ākaḍḍhati, nikaḍḍhati. Akāmā parikaḍḍhanti, ulūkaññeva vāyasā.

Imāni ḍhakārantadhāturūpāni.

Ṇakārantadhātu

Aṇa raṇa vaṇa bhaṇa maṇa kaṇa sadde. Aṇati. Aṇako brāhmaṇo. Raṇati. Raṇaṃ. Vaṇati. Vāṇako. Bhaṇati. Bhāṇako. Maṇati. Maṇiko. Kaṇati. Kāṇo. Tattha brāhmaṇoti brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Akkharacintakā pana ‘‘brahmuno apaccaṃ brāhmaṇo’’ti vadanti. Ariyā pana bāhitapāpattā brāhmaṇoti.

Brāhmaṇo sottiyo vippo, bhovādī brahmabandhu ca;

Brahmasūnu dvijo brahmā, kamalāsanasūnu ca;

Raṇasaddo ‘‘saraṇā dhammā araṇā dhammā’’tiādīsu kilesesu vattati. Kilesā hi raṇanti kandanti etehīti raṇāti vuccanti.

‘‘Dhanuggaho asadiso, rājaputto mahabbalo;

Sabbāmitte raṇaṃ katvā, saṃyamaṃ ajjhupāgamī’’ti

Ettha yuddhe vattati. Raṇaṃ katvāti hi yuddhaṃ katvāti attho. ‘‘Tiṇañca kaṭṭhañca raṇaṃ karontā, dhāviṃsu te aṭṭhadisā samantato’’ti ettha cuṇṇavicuṇṇakaraṇe vattati. Raṇaṃ karontāti hi cuṇṇavicuṇṇaṃ karontāti attho. Evaṃ atthavivaraṇampi saddasaṅkhātamatthaṃ antoyeva katvā adhippāyatthavasena kataṃ, na dhātunānatthavasenāti daṭṭhabbaṃ. Atha vā dhātūnamatthātisayayogopi bhavati, tena evaṃ atthavivaraṇaṃ katantipi daṭṭhabbaṃ.

Bhaṇa bhaṇane. Parittaṃ bhaṇati, vacanaṃ bhaṇati. Dīghabhāṇako, piyabhāṇī, bhāṇavāro. Ettha bhāṇavāroti –

‘‘Aṭṭhakkharā ekapadaṃ, ekā gāthā catuppadaṃ;

Gāthā cekāmato gantho, gantho bāttiṃsatakkharo;

Bāttiṃsakkharaganthānaṃ, paññāsaṃ dvisataṃ pana;

Bhāṇavāro mato eko, svaṭṭhakkharasahassako’’ti.

Evaṃ aṭṭhakkharasahassaparimāṇo pāṭho vuccati.

Oṇaṃ apanayane. Oṇati.

Soṇa vaṇṇagatīsu. Soṇati, soṇo.

Soṇa siloṇa saṅghāte. Soṇati. Siloṇati.

Ghiṇi ghuṇi ghaṇi gahaṇe. Ghiṇṇati. Ghuṇṇati. Ghaṇṇati.

Ghuṇa ghuṇṇa gamane. Ghoṇati. Ghuṇṇati.

Paṇa byavahāre, thutiyañca. Paṇati vāṇijo, vohāraṃ karoti iccattho. Saddho buddhaṃ paṇati, thomayati iccattho, āpaṇaṃ, sāpaṇo gāmo.

Gaṇa raṇa gatiyaṃ. Gaṇati. Raṇati.

Caṇa saṇa dāne. Caṇati. Saṇati.

Phaṇa gatiyaṃ. Phaṇati. Phaṇaṃ.

Veṇu ñāṇacintānisāmanesu. Veṇati.

Pīṇa pīṇane. Pīṇanaṃ paripuṇṇatā. Pīṇati. Pīṇo divā na bhuñjati, pīṇorakkhaṃsabāhu.

Miṇa hiṃsāyaṃ. Miṇati.

Duṇa gatiyañca. Hiṃsāpekkhako cakāro. Duṇati.

Saṇa abyattasadde. Saṇati. Saṇateva brahmāraññaṃ. Saṇatevāti nadati viya.

Tuṇa koṭille. Toṇati.

Puṇa nipuṇe. Puṇati, nipuṇati. Nipuṇadhammo. Ettha ca nipuṇasaṇhasukhumasaddā vevacanasaddā kusalachekadakkhasaddā viyāti daṭṭhabbaṃ.

Muṇa paṭiññāṇe. Muṇati.

Kuṇa saddopakaraṇe. Koṇati.

Cuṇa chedane. Coṇati.

Maṇa cāge. Veraṃ maṇatīti veramaṇi.

Phuṇa vikiraṇe vidhunane ca. Phuṇati. Aṅgārakāsuṃ apare phuṇanti.

Imāni ṇakārantadhāturūpāni.

Iti bhūvādigaṇe ṭavaggantadhāturūpāni

Samattāni.

Takārantadhātu

Atha tavaggantadhāturūpāni vuccante –

Te pālane. Pālanaṃ rakkhaṇaṃ. Tāyati. Tāṇaṃ, gottaṃ, nakkhattaṃ. Aghassa tātā. Kicchenādhigatā bhogā, te tāto vidhami dhamaṃ. Tattha gottanti gaṃ tāyatīti gottaṃ. ‘‘Gotamo kassapo’’ti hi ādinā pavattamānaṃ gaṃ vacanaṃ buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, tathā abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasammuditaṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpaṃ.

Nakkhattanti visamagatiyā agantvā attano vīthiyāva gamanena nakkhanaṃ gamanaṃ tāyati rakkhatīti nakkhattaṃ, taṃ pana assayujādivasena sattavīsatividhaṃ hoti. Tathā hi assayujo bharaṇī kattikā rohaṇī migasiro addā punabbasu phusso assaliso māgho pubbaphagguṇī uttaraphagguṇī hattho cittaṃ svāti visākhā anurādhā jeṭṭhā mūlaṃ pubbāsaḷhaṃ uttarāsaḷhaṃ sāvaṇaṃ dhanasiṭṭhā satabhisattaṃ pubbabhaddapadaṃ uttarabhaddapadaṃ revatī cāti sattavīsati nakkhattāni. Tāni pana attano gamanaṭṭhānaṃ īsakampi na vijahanti kiñci sīghaṃ kiñci dandhaṃ, kadāci sīghaṃ, kadāci dandhaṃ, etto ito cāti evaṃ visamagatiyā agantvā yantacakke paṭipāṭiyā yojitāni viya samappamāṇagatiyā attano vīthiyāva gacchantāni maṇḍalākārena sineruṃ parivattanti. Evaṃ imāni nakkhanaṃ gamanaṃ tāyanti rakkhantīti nakkhattānīti vuccanti. Porāṇā pana kharadhātuvasena ‘‘nakkharanti na nassantīti nakkhattānī’’ti āvocuṃ, ‘‘nakkhattaṃ joti rikkhaṃ taṃ’’ iccetāni nakkhattatārakānaṃ nāmāni. ‘‘Uḷu tārā tārakā’’ti imāni pana sabbāsampi tārakānaṃ sādhāraṇanāmāni. Osadhīti pana tārakāvisesassa nāmaṃ.

Citi saññāṇe. Saññāṇaṃ cihanaṃ lakkhaṇakaraṇaṃ. Cetati. Cihanaṃ karotīti attho. Īkārantavasena vuttattā asmā dhātuto saki saṅkāyanti dhātuto viya niggahītāgamo na hoti. Esa nayo aññesupi īdisesu ṭhānesu.

Pata gatiyaṃ. Patati. Papatati papātaṃ, papateyyahaṃ. Pāpattaṃ nirayaṃ bhusaṃ. Ahaṃsaddena yojetabbaṃ, pāpattaṃ papatitosmīti attho. Pāpattha nirayaṃ bhusaṃ, sokumāroti yojetabbaṃ, pāpattha papatitoti attho. Parokkhāpadañhietaṃ dvayaṃ. ‘‘Pāvadaṃ pāvadā’’tiādīsu viya upasaggapadassa dīghabhāvo, tato aṃsaddassa ttaṃādeso, asaddassa ca tthādeso bhavati. Acinteyyo hi pāḷinayo.

Ata sātaccagamane. Sātaccagamanaṃ nirantaragamanaṃ. Atati. Yasmā pana atadhātu sātaccagamanatthavācikā, tasmā bhavābhavaṃ dhāvanto jātijarābyādhimaraṇādibhedaṃ anekavihitaṃ saṃsāradukkhaṃ atati satataṃ gacchati pāpuṇāti adhigacchatīti attātipi nibbacanamicchitabbaṃ. Atthantaravasena pana ‘‘āhito ahaṃmāno etthāti attā, attabhāvo’’ti ca ‘‘sukhadukkhaṃ adati anubhavatīti attā’’ti ca ‘‘attamanoti pītisomanassena gahitamano’’ti ca attho daṭṭhabbo, yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā atthassa gahetabbatoti.

Cuta āsecane kharaṇe ca. Cotati.

Ati bandhane. Antati. Antaṃ. Antiyatibandhiyati antaguṇenāti antaṃ. Idha anta saddassa atthuddhāro vuccate ‘‘antaṃ antaguṇaṃ udariya’’nti ettha dvattiṃsākārantogadhaṃ kuṇapantaṃ antaṃ nāma. ‘‘Kāyabandhanassa anto jīrati. Haritantaṃ vā’’ti ettha antimamariyādanto anto nāma. ‘‘Antamidaṃ bhikkhave jīvikāna’’nti ettha lāmakanto. ‘‘Sakkāyo eko anto’’ti ettha koṭṭhāsanto. ‘‘Esevanto dukkhassa sappaccayasaṅkhayā’’ti ettha koṭanto. Iccevaṃ –

Kuṇapantaṃ antimañca, mariyādo ca lāmakaṃ;

Koṭṭhāso koṭi’me attho, antasaddena bhāsitā.

Kita nivāse rogāpanayane ca. Ketati. Sāketaṃ na garaṃ, niketo, niketaṃ pāvisi. Āmodamāno gacchati sanniketaṃ. Tikicchati, cikicchati, cikicchā, cikicchako. Tattha sāketanti sāyaṃ gahitavasanaṭṭhānattā sāketaṃ, yaṃsaddalopo.

Yata patiyatane. Patiyatanaṃ vāyāmakaraṇaṃ. Yatati. Yati, yatavā, payatanaṃ, āyatanaṃ, lokāyataṃ. Ettha āyatananti āyatanato āyatanaṃ, cakkhurūpādīni. Etāni hi taṃdvārārammaṇacittacetasikā dhammā sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti etesūti ‘‘āyatanānī’’ti vuccanti. Ettha pana nītanudhātūnaṃ vasenapi āyatanasaddattho vattabbo siyā, so uttari āvibhavissati.

Āyatanasaddo nivāsaṭṭhāne ākare samosaraṇaṭṭhāne sañjātidese kāraṇe ca. Tathā hi ‘‘loke issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhāne āyatanasaddo vattati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākare. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu samosaraṇaṭṭhāne. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātidese. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu kāraṇe vattatīti veditabbo. So ca nānāpavattinimittavasena gahetabbo.

Nivāse ākāre ceva, jātidese ca kāraṇe;

Samosaraṇaṭṭhāne ca, āyatanaravo gato.

Lokāyataṃ nāma ‘‘sabbaṃ ucchiṭṭhaṃ, sabbaṃ nucchiṭṭhaṃ. Seto kāko, kāḷo bako iminā ca iminā ca kāraṇenā’’ti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ, yaṃ loke ‘‘vitaṇḍasattha’’nti vuccati, yañca sandhāya bodhisatto asamadhuro vidhurapaṇḍito ‘‘na seve lokāyatikaṃ, netaṃ paññāya vaḍḍhana’’nti āha. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ, kintaṃ? Vitaṇḍasatthaṃ. Tañhi ganthaṃ nissāya sattā puññakriyāya cittampi na uppādenti. Aññatthāpi hi evaṃ vuttaṃ ‘‘lokāyatasippanti ‘kāko seto, aṭṭhīnaṃ setattā, balākā rattā, lohitassa rattattā’ti evamādinayappavattaṃ paralokanibbānānaṃ paṭisedhakaṃ vitaṇḍasatthasippa’’nti.

Yuta juta bhāsane. Bhāsanaṃ udīraṇaṃ. Yotati. Jotati.

Jutadittiyaṃ. Jotati, vijjotati. Juti, joti. Kārite ‘‘joteti, jotayitvāna saddhamma’’nti payogā. Ettha ca jutīti āloko siri vā. Jotīti patāpo. Atha vā jotīti candādīni. Vuttampi ceta sirimāvimāna vatthuaṭṭhakathāyaṃ ‘‘jotīti candimasūriyanakkhattatārakānaṃ sādhāraṇanāma’’nti. Atha vā ‘‘joti jotiparāyaṇo’’ti vacanato yo koci jotati khattiyakulādīsu jātattā ca rūpasobhāyuttattā ca, so ‘‘jotī’’ti vuccati.

Sita vaṇṇo. Sitadhātu setavaṇṇe vattati. Kiñcāpettha vaṇṇasāmaññaṃ vuttaṃ, tathāpi idha nīlapītādīsu setavaṇṇoyeva gahetabbo payogadassanavasena. Setati. Setaṃ vatthaṃ. Vāccaliṅgattā pana setasaddo tiliṅgo gahetabbo.

Setaṃ sitaṃ suci sukkaṃ, paṇḍaraṃ dhavalampi ca;

Akaṇhaṃ goramodātaṃ, setanāmāni honti hi.

Vatu vattane. Vattati, pavattati, saṃvattati, anuvattati, parivattati. Pavattaṃ.

Kilota addabhāve. Addabhāvo tintabhāvo. Kilotati, pakilotati, temetīti attho. Kārite pakiloteti, pakilotayati. Uṇhodakasmiṃ pakilotayitvā, temetvāti attho.

Vata yācane. Vatati.

Kita ñāṇe. Ketati. Ketanaṃ, ketako, saṅketo.

Kati suttajanane. Suttaṃ kantati.

Kati chedane. Maṃsaṃ kantati, vikantati, ayokanto. Sallakanto mahāvīro. Mā no ajja vikantiṃsu, rañño sūdā mahānase.

Catī hiṃsāgandhesu. Īkārantattā imasmā niggahītāgamo na hoti. Catati.

Takārantadhāturūpāni.

Thakārantadhātu

Thā gatinivattiyaṃ. Thāti. Avatthā, vavatthānaṃ, vavatthitaṃ, vanatho. ‘‘Chetvā vanaṃ vanathañcā’’ti ettha hi mahantā rukkhā vanaṃ nāma, khuddakā pana tasmiṃ vane ṭhitattā vanatho nāma vuccanti.

Thu thutiyaṃ. Thavati, abhitthavati. Thavanā, abhitthavanā, thuti, abhitthuti.

Yadi hi rūpinī siyā, paññā me vasumatī na sameyya;

Anomadassissa bhagavato, phalametaṃ ñāṇathavanāya.

Tehi thutippasattho so, yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito. Tatra thavanāti pasaṃsanā. Pasaṃsāya hi anekāni nāmāni.

Thavanā ca pasaṃsā ca, silāghā vaṇṇanā thuti;

Panuti thomanā vaṇṇo, katthanā guṇakittanaṃ;

The saddasaṅghātesu. Thīyati, patitthīyati. Thī. Atrimā pāḷiyo – abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Thiyo naṃ paribhāsiṃsūti. Tatra ‘‘thīyati patitthīyatī’’timāni ekārassīyādesavasena sambhūtāni. Thīyati saṅghātaṃ gacchati gabbho etissāti thī. Ācariyā pana itthīsaddasseva evaṃ nibbacanaṃ vadanti, na thīsaddassa.

Gabbho thīyati etissā, iti thī iti no ruci;

Gabbho thīyati etissā, iti itthīti ācariyā.

Tesaṃ sudukkarovāde, ‘‘itthī’’ti padasambhavo;

Ayaṃ vinicchayo patto, nicchayaṃ bho suṇātha me.

Thīsaddena samānattho, itthīsaddo yato tato;

Thīsadde labbhamānatthaṃ, itthīsaddamhi ropiya.

Appānaṃ bahutā ñāye, gahite sati yujjati;

Tathā hi ‘‘dve duve, taṇhā, tasiṇā’’ti nidassanaṃ.

Atha vā pana ‘‘itthī’’ti-idaṃ vaṇṇāgamādito;

Niruttilakkhaṇenāpi, sijjhatīti pakāsaye.

Icchatīti nare itthī, icchāpetīti vā pana;

Idaṃ nibbacanañcāpi ñeyyaṃ nibbacanatthinā.

Atrimāni itthīnamabhidhānāni –

Itthī thī vanitā nārī, abalā bhīru sundarī;

Kantā sīmaninī mātu-gāmo piyā ca kāminī.

Ramaṇī pamadā dayitā, lalanā mahilā’ṅganā;

Tāsaṃyeva ca nāmāni, avatthāto imānipi.

Gorī ca dārikā kaññā, kumārī ca kumārikā;

Yuvatī taruṇī māṇa-vikā therī mahallikā.

Tathā hi aṭṭhavassikā gorītipi dārikātipi vuccati. Dasavassikā kaññāti vuccati. Anibbiddhā vā yobbanitthī kaññāti vuccati. Dvādasavassikā kumārītipi vuccati kumārikātipi. Atho jaraṃ appattā yuvatītipi taruṇītipi māṇavikātipi vuccati. Jaraṃ pattā pana therītipi mahallikātipi vuccati. Purisesupi ayaṃ nayo yathārahaṃ veditabbo.

Kiñcāpettha evaṃ niyamo vutto, tathāpi katthaci aniyamavasenapi vohāro pavattati. Tathā hi ‘‘rājā kumāramādāya, rājaputtī ca dārika’’nti ca ‘‘acchā kaṇhājinaṃ kañña’’nti ca imāsaṃ dvinnaṃ pāḷīnaṃ vasena yā itthī dārikāsaddena vattabbā, sā kaññāsaddenapi vattabbā jātā. Yāpi ca kaññāsaddena vattabbā, sāpi dārikāsaddena vattabbā jātā. Tathā ‘‘rājā kumāramādāya, rājaputtī ca dārika’’nti ca ‘‘kumāriye upaseniye, niccaṃ nigaḷamaṇḍite’’ti ca imāsaṃ pana pāḷīnaṃ vasena yā itthī dārikāsadena vattabbā, sā kumārikāsaddenapi vattabbā jātā. Yā ca pana kumārīsaddena vattabbā, sāpi dārikāsaddena vattabbā jātā. Apicettha ‘‘rājakaññā rucā nāmā’’ti ca ‘‘tato maddimpi nhāpesuṃ, sivikaññā samāgatā’’ti ca imāsaṃ dvinnaṃ pāḷīnaṃ dassanato yā anibbiddhā vā hotu nibbiddhā vā, yāva jaraṃ na pāpuṇāti, tāva sā kaññāyeva nāmātipi veditabbaṃ.

Kecettha vadeyyuṃ – yaṃ tumhehi ‘‘aṭṭhavassikā gorītipi dārikātipi vuccatī’’ti vuttaṃ, etasmiṃ pana vacane ‘‘yadāhaṃ dārako homi, jātiyā aṭṭhavassiko’’ti vacanato aṭṭhavasso dārako hotu, ‘‘tatthaddasakumāraṃ so, ramamānaṃ sake pure’’ti pāḷiyaṃ pana puttadārehi saṃvaddho vessantaramahārājā kathaṃ ‘‘kumāro’’ti vattuṃ yujjissati dvādasavassātikkantattā? Yujjateva bhagavato icchāvasena. Bhagavā hi dhammissarattā vohārakusalatāya ca yaṃ yaṃ veneyyajanānurūpaṃ desanaṃ desetuṃ icchati, taṃ taṃ deseti eva, tasmā bhagavatā tassa mātāpitūnaṃ atthitaṃ sandhāya kumāraparihārena vaddhitattañca evaṃ desanā katā. Tathā hi āyasmā kumārakassapo kumāraparihārena vaddhitattā mahallakopi samāno kumārakassapotveva vohariyati. ‘‘Na vāyaṃ kumārako mattamaññāsī’’ti ettha pana sirasmiṃ palitesu jātesupi āyasmantaṃ ānandaṃ āyasmā mahākassapo tasmiṃ there adhimattavissāso hutvā komāravādena ovadanto kumārakoti avocāti gahetabbaṃ. Udānaṭṭhakathāyaṃ pana ‘‘sattā jātadivasato paṭṭhāya yāva pañcadasavassaṃ, tāva kumārakā, bālāti ca vuccanti, tato paraṃ vīsativassāni yuvāno’’ti vuttaṃ.

Mantha mattha viloḷane. Manthati. Manthañca madhupiṇḍikañca ādāya. Abhimatthati dummedhaṃ vajiraṃvamhamayaṃ maṇiṃ. Sineruṃ matthaṃ katvā.

Kuthi puthi luthi hiṃsāsaṃkilesesu. Kunthati. Kuntho, kunthakipillikaṃ. Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ. Punthati. Lunthati.

Nātha yācanopatāpissariyāsīsāsu. Nāthadhātu yācane upatāpe issariye āsīsane cāti catūsvatthesu vattati. Tenāhu porāṇā ‘‘nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsati pattheti, parasantānagataṃ vā kilesabyasanaṃ upatāpeti, ‘‘sādhu bhikkhave bhikkhu kālena kālaṃ attasampattiṃ paccavekkheyyā’tiādinā taṃ taṃ hitapaṭipattiṃ yācatīti attho, paramena cittissariyena samannāgato sabbasatte vā guṇehi īsati abhibhavatīti paramissaro bhagavā ‘nātho’ti vuccatīti nāthatīti nātho’’ti. Saddasatthavidū pana tesu catūsu atthesu nātha nādha iti dhātudvayaṃ paṭhanti. Attanobhāsattā pana tassa ‘‘nāthate nādhate’’ti rūpāni bhavanti.

Ettha siyā ‘‘yadi yācanatthena nāthatīti nātho, evaṃ sante yo koci yācako daliddo, so eva nātho siyā. Yo pana ayācako samiddho, so na nāthati na yācatīti anātho siyā’’ti? Na, nāthasaddo hi yācanatthādīsu pavattamāno lokasaṅketavasena uttamapurisesu nirūḷho, bhagavā ca uttamesu sātisayaṃ uttamo, tena taṃ taṃ hitapaṭipattiṃ yācatīti nāthasaddassattho vutto. Anāthasaddo pana ittarajanesu nirūḷho, so ca kho ‘‘na nāthoti anātho. Natthi nātho etassāti vā anātho’’ti dabbapaṭisedhavasena, na pana ‘‘na nāthati na yācatīti anātho’’ti dhātuatthapaṭisedhavasena. Yo hi aññassa saraṇaṃ gati patiṭṭhā hoti, so nātho, yo ca aññassa saraṇaṃ gati patiṭṭhā na hoti, nāpi attano añño saraṇaṃ gati patiṭṭhā hoti, so anāthoti vuccati saṅketavasena. Tathā hi ‘‘saṅketavacanaṃ saccaṃ, lokasammutikāraṇa’’nti vuttaṃ. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne ‘‘lokanātho tuvaṃ eko, saraṇaṃ sabbapāṇina’’nti ca ‘‘anāthānaṃ bhavaṃ nātho’’ti ca –

‘‘Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgami’’nti ca

Pāḷiyo nidassanāni bhavanti. Yasmā pana sāsane ca loke ca yācako ‘‘nātho’’ti na vuccati, ayācako ca ‘‘anātho’’ti. Lokassa pana saraṇaṃ ‘‘nātho’’ti vuccati. Yassa saraṇaṃ na vijjati, so ‘‘anātho’’ti vuccati, tathā samiddho ‘‘nātho’’ti vuccati, asamiddho ‘‘anātho’’ti. Tasmā paññavatā sabbesu ṭhānesu dhātuatthamattena lokasamaññaṃ anatidhāvitvā yathānurūpaṃ attho gahetabbo. Ayañca nīti sādhukaṃ manasi kātabbā.

Vithu yācane. Vethati.

Satha seṭhille. Sathati. Sathalo hi paribbājo, bhiyyo ākirate rajaṃ. Siṭhilotipi pāḷi dissati. Tadā ṭhikāro muddhajo gahetabbo.

Kathi koṭille. Kanthati.

Kattha silāghāyaṃ. Katthati, vikatthati. Katthanā, vikatthanā. Tattha katthatīti pasaṃsati. Vikatthatīti virūpaṃ katthati abhūtavatthudīpanato. Ettha ca ‘‘bahumpi so vikattheyya, aññaṃ janapadaṃ gato’’ti ca ‘‘idhekacco katthī hoti vikatthī, so katthati ‘ahamasmi sīlasampannoti vā vattasampannoti vā vikatthatī’ti’’ ca ādayo payogā.

Byatha dukkhabhayacalanesu. Byathati. Bhantā byathitamānasā. Tato kumārābyathitā, sutvā luddassa bhāsitaṃ. Itthetaṃ dvayaṃ calañceva byathañca.

Sutha kutha katha hiṃsāyaṃ. Sothati. Kothati. Kathati.

Patha gatiyaṃ. Pathati. Patho. Pathoti maggo. So duvidho mahājanena padasā paṭipajjitabbo pakatimaggo ca paṇḍitehinibbānatthikehi paṭipajjitabbo paṭipadāsaṅkhāto ariyamaggo cāti. Tattha pakatimaggo uppannakiccākiccehi janehi pathiyati gacchiyatīti patho, paṭipadā pana amatamahāpuraṃ gantukāmehi kulaputtehi saddhāpātheyyaṃ gahetvā pathiyati paṭipajjiyatīti patho. Atha vā pātheti kārakaṃ puggalaṃ gameti nibbānaṃ sampāpetīti vā patho, paṭipadāyeva. Maggābhidhānaṃ curādigaṇe maggadhātukathanaṭṭhāne kathessāma.

Katha nippāke. Kathati.

Matha vilothane. Mathati.

Potha pariyāyanabhāve. Pothati. Pothako. Pothetīti ayaṃ curādigaṇepi vattati. Tena ‘‘samantā anupariyeyyuṃ, nippothentā catuddisā’’ti payogo dissati.

Gottha vaṃse. Gotthati. Gotthulo, gotthu.

Puthu vitthāre. Pothati. Puthavī.

Thakārantadhāturūpāni.

Dakārantadhātu

Dā dāne. Āpubbo gahaṇe. Saddho dānaṃ dadāti deti, sīlaṃ ādadāti ādeti. Imāni suddhakattupadāni taddīpakattā. Saddho assaddhaṃ dānaṃ dāpeti, sīlaṃ ādapeti, samādapeti. Ye dhammamevādapayanti santo. Imāni kāritapadāni hetukattupadānīti ca vuccanti taddīpakattā. Saddhena dānaṃ dīyati, sīlaṃ ādīyati, samādīyati, imāni kammapadāni taddīpakattā. Ayañca dā dāneti dhātu sāsanānurūpasutivasena divādigaṇaṃ patvā supanakriyaṃ vadanto ‘‘dāyati niddāyati niddā’’ti sanāmapadāni suddhakattupadāni janayati. Dānamavakhaṇḍanañca vadanto ‘‘diyati dānaṃ dātta’’nti sanāmapadāni suddhakattupadāni janayati. Suddhiṃvadanto ‘‘dāyati vedāyati vodāna’’nti sanāmapadāni suddhakattupadāni janayati, imasmiṃ pana bhūvādigaṇe dānaṃ vadanto āpubbavasena gahaṇañca vadanto ‘‘dadāti deti ādadāti ādeti dānaṃ ādāna’’nti sanāmapadāni suddhakattupadāni janayati. Tathā kucchitagamanaṃ vadanto ‘‘dāti suddāti suddo suddī’’ti sanāmapadāni suddhakattupadāni janayatīti ayaṃ viseso daṭṭhabbo. Yathā cettha, evamaññatrāpi yathāsambhavaṃ viseso upaparikkhitabbo nayaññūhi.

Idānissa nāmapadāni tumantādīni brūma. ‘‘Dānaṃ, deyyaṃ, dātabbaṃ, brahmadeyyaṃ, dinnaṃ, dāyako, dāyikā, dakkhiṇā’’ iccādīni, ‘‘dātuṃ, padātuṃ, dātave, padātave, datvā, datvāna, dadātuna, daditvā, daditvāna, dadiya, dajjā, dadiyāna, ādātuṃ, ādāya, ādiya’’ iccādīni ca yojetabbāni.

Tattha dānanti dātabbaṃ, dadanti etenāti atthe na deyyadhammo dānacetanā ca vuccati. Kasmā pana tattha dinnasaddoyeva kathiyati, na dattasaddoti? Akathane kāraṇamatthi. ‘‘Dānaṃ dinna’’ntiādīsu hi dinnasaddaṭṭhāne dattasaddo na dissati, tasmā na kathiyati.

Guṇabhūto dattasaddo, na diṭṭho jinabhāsite;

‘‘Manasā dānaṃ mayā dinnaṃ’’, iti dinnapadaṃ viya.

‘‘Devadatto yaññadatto, datto’’ iti ca ādiko;

Paṇṇattivacane diṭṭho, samāsabyāsato pana.

Tasmā ‘‘devadatto’’tiādīsu ‘‘devena dinno’’ti samāsaṃ katvā paṇṇattivacanattā dinnasaddassa dattādeso kātabbo sāsanānurūpena. Upari hi ‘‘dinnassa datto kvaci paṇṇattiya’’nti lakkhaṇaṃ passissatha. Ayameva hi sāsane nīti avilaṅghanīyā. Idaṃ panettha vavatthānaṃ –

Sakkaṭe dattasaddova, dinnasaddo na dissati;

Byāsamhi dinnasaddova, dattasaddo na pāḷiyaṃ.

‘‘Manasā dānaṃ mayā dinnaṃ, dānaṃ dinno’’tiādisu;

‘‘Dhammadinnā mahāmāyā’’, iccādīsu ca pāḷisu.

Iti byāsasamāsānaṃ, vasā dvedhā pavattati;

Dinnasaddoti dīpeyya, na so sakkaṭabhāsite.

Guṇabhūto dattasaddo, asamāsamhi kevalo;

Na dissati munimate, dinnasaddova kevalo.

Teneva dinnasaddassa, dattādeso kato mayā;

‘‘Dattaṃ sirappadāna’’nti, kavayo pana abravuṃ.

Ediso pāḷiyaṃ natthi, nayo tasmā na so varo;

‘‘Datto’’ti bhūridattassa, saññā paṇṇattiyaṃ gatā.

‘‘Brahmadatto buddhadatto, datto’’ iti hi sāsane;

Paṇṇattiyaṃ dattasaddo, asamāsasamāsiko.

‘‘Paradattabhojana’’nti, evamādīsu pāḷisu;

Samāse guṇabhūtoyaṃ, dattasaddo patiṭṭhito.

‘‘Manasā dānaṃ mayā dinnaṃ, dānaṃ dinno’’tiādisu;

Guṇabhūto dinnasaddo, asamāsamhi dissati.

‘‘Dinnādāyī dhammadinnā’’, iccevamādīsu pana;

Samāse guṇapaṇṇatti-bhāvenesa padissati.

Koci pana saddasatthavidū garu evaṃ saddaracanamakāsi –

‘‘Yassaṅkurehi jimutambujaloditehi,

Vāteritehi patitehi suṇehi tehi.

Jenantacīvaramasobhatha brahmadattaṃ,

Vandāmi taṃ caladalaṃ varabodhirukkha’’nti.

Ettha ca brahmadattanti idaṃ sakkaṭabhāsāto nayaṃ gahetvā vuttaṃ, na pāḷito. Pāḷinayañhipatvā ‘‘brahmadattiya’’nti vā ‘‘brahmadinna’’nti vā ‘‘devadattiya’’nti vā ‘‘devadinna’’nti vā rūpena bhavitabbaṃ. Tathā hi ‘‘bodhisatto ca maddī ca sammodamānā sakkadattiye assame vasiṃsū’’ti pāḷinayānurūpo aṭṭhakathāpāṭho dissati. Tasmā etthevaṃ vadāma –

‘‘Dattasaddassa ṭhānamhi, ‘‘dattiya’’nti ravo gato;

Devadattiyapatto ca, assamo sakkadattiyo’’ti.

Ayaṃ nīti sādhukaṃ manasi kātabbā. Atra pana paripuṇṇāparipuṇṇavasena yathārahaṃ padakkamo bhavati.

Dadāti, dadanti. Dadāsi, dadātha. Dadāmi, dadāma. Dadātu, dadantu. Dadāhi, dadātha. Dadāmi, dadāma, dadāmase. Dadeyya, dade, dajjā. Dajjā sappuriso dānaṃ. Dadeyyuṃ, dajjuṃ. Pitā mātā ca te dajjuṃ. Dadeyyāsi, dajjāsi, dajjesi iccapi. Dajjāsi abhayaṃ mama. Mātaraṃ kena dosena, dajjāsi dakarakkhino. Sīlavantesu dajjesi, dānaṃ maddi yathārahaṃ. Dadeyyātha, dajjātha. Dadeyyāmi, dajjāmi, dadeyyāma, dajjāma. Dadetha, daderaṃ. Dadetho, dadeyyāvho, dajjāvho. Dadeyyaṃ, dajjaṃ. Neva dajjaṃ mahosadhaṃ. Dadeyyāmhe, dajjāmhe. Ayamasmākaṃ khanti. Garūnaṃ pana khanti aññathā bhavati. Tathā hi –

Garū ‘‘dajjati dajjanti’’, itiādinayena tu;

Aṭṭhannampi vibhattīnaṃ, vasenāhu padakkamaṃ.

Pāḷiṃ upaparikkhitvā, tañce yujjati gaṇhatha;

Na hi sabbappakārena, pāḷiyo paṭibhanti no.

Tattha asmākaṃ khantiyā ‘‘dajjā dajja’’ntiādīni yyakārasahiteyeva sattamiyā padarūpe sijjhanti. ‘‘Dajjā sappuriso dāna’’nti ettha hi ‘‘dajjā idaṃ ‘‘dadeyyā’’ti padarūpaṃ patiṭṭhapetvā yyakāre pare saralopaṃ katvā tato tiṇṇaṃ byañjanānaṃ saṃyogañca tīsusaññogabyañjanesu dvinnaṃ sarūpānamekassa lopañca dyakārasaññogassa ca jakāradvayaṃ katvā tato dīghavasenuccāritabbattā animittaṃ dīghabhāvaṃ katvā nipphajjati. Evaṃ sāsanassānurūpo vaṇṇasandhi bhavati. Duvidho hi sandhi padasandhi vaṇṇasandhīti. Tesu yattha padacchedo labbhati, so padasandhi. Yathā? Tatrāyaṃ. Yattha pana na labbhati, so vaṇṇasandhi. Yathā? Atrajo. Yathā ca sugato, yathā ca paddhāni. Evaṃ duvidhesu sandhīsu ‘‘dajjā’’ti ayaṃ vaṇṇasandhi eva.

Aparopi rūpanayo bhavati tvāpaccayantavasena –

‘‘Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;

Atirocati amhehi, cando tāragaṇe yathā’’ti

Dassanato. Ettha hi dajjāti datvāti attho. Idaṃ pana datvāsaddena samānatthaṃ ‘‘dadiyya’’ iti padarūpaṃ patiṭṭhapetvā yyakāre pare saralopaṃ katvā saññogesu sarūpalopañca tato dyakārasaññogassa jjakāradvayaṃ dīghattañca katvā nipphajjati.

Athāparopi rūpanayo bhavati kammani yapaccayavasena. Tathā hi ‘‘petānaṃ dakkhiṇaṃ dajjā’’ti ca ‘‘dakkhiṇā dajjā’’ti ca dve pāṭhā dissanti. Tattha pacchimassa dajjāti dātabbāti attho kammani yapaccayavasena. Idha pana dhātuto yapaccayaṃ katvā dhātussa dvittañca pubbassa rassattañca tato yakāre pare saralopaṃ saññogabhāvañca jjakāradvayañca itthiliṅgattā āpaccayādiñca katvā ‘‘dajjā’’ti nipphajjati. Evaṃ ‘‘dajjā dadeyyā’’ti ca ‘‘dajjā dadiyya datvā’’ti ca ‘‘dajjā dātabbā’’ti ca etāni paccekaṃ pariyāyavacanāni bhavanti. ‘‘Dajjuṃ. Dajjāsi, dajjātha. Dajjāmi, dajjāma. Dajjāvho, dajja’’nti etānipi ‘‘dadeyyuṃ dadeyyāsī’’tiādinā padarūpāni patiṭṭhapetvā yyakāre pare saralopaṃ saññogesu sarūpalopaṃ dyakārasamaññogassa jjakāradvayañca katvā nipphajjanti. Etesu dajjāsīti yaṃ rūpaṃ tassāvayavassa ākārassa ekāraṃ katvā aparampi ‘‘dajjesī’’ti rūpaṃ bhavatīti daṭṭhabbaṃ. Esa nayo aññatrāpi yathāsambhavaṃ yojetabbo.

Acinteyyānubhāvassa hi sammāsambuddhassa pāḷinayo acinteyyoyeva hoti, gambhīro dukkhogāḷho, na yena kenaci lakkhaṇena sādhetabbo, yathātanti viraciteheva lakkhaṇehi sādhetabbo. Tathā hi ‘‘khattiyā titthiyā cetiyānī’’tiādīsu yakāre pare saralopo bhavati, tena ‘‘athetthekasataṃ khatyā. Evampi titthyā puthuso vadanti. Ārāmarukkhacetyānī’’ti payogā dissanti. Tathā ‘‘sākacchati taccha’’nti etthāpi ‘‘saha kathayatī’’tivā ‘‘saṃkathayatī’’ti vā ‘‘tathya’’nti ca padarūpaṃ patiṭṭhapetvā sahasaddassa hakāralopaṃ, saṃsadde ca niggahītalopaṃ katvā sakāragatassa sarassa dīghaṃ katvā yakāre pare saralopaṃ katvā tato thyakārasaññogassa cchayugaṃ katvā visabhāgasaññoge eko ekassa sabhāgattamāpajjati. Tena ‘‘sākacchati taccha’’nti rūpāni sijjhanti. Tathā hi ‘‘aññamaññaṃ sākacchiṃsu. Kālena dhammasākacchā. Bhūtaṃ tacchaṃ. Yathātathiyaṃ viditvāpi dhammaṃ, sammā so loke paribbajeyyā’’ti savikapāni payogāni dissanti. ‘‘Najjā’’tiādīsupi ‘‘nadiyā’’tiādīni padarūpāni patiṭṭhapetvā vaṇṇasandhivasena yakāre pare lopavidhi labbhatiyeva. Vividho hi sāsanānukūlo rūpanipphādanupāyo, upari ca etesaṃ sādhanatthaṃ ‘‘saralopo yamanarādīsū’’tiādīni lakkhaṇāni bhavissanti. Tattha –

‘‘Dajjā dajju’’ntiādīni, sattamīnaṃ vasena me;

Vuttāni yogirājassa, sāsanatthaṃ mahesino.

Atridaṃ vattabbaṃ, kiñcāpi aṭṭhakathācariyehi ‘‘mātaraṃ tena dosena, dajjāhaṃ dakarakkhino’’ti ettha dajjanti padassa ‘‘dammī’’ti vattamānāvasena vivaraṇaṃ kataṃ, tathāpi sattamīpayogoyeva. Ācariyā hi ‘‘sattamīpayogo aya’’nti jānantāpi ‘‘kadāci aññe parikappatthampi gaṇheyyu’’nti āsaṅkāya evaṃ vivaraṇamakaṃsu. Tathā kiñcāpi tehi ‘‘anāparādhakammantaṃ, na dajjaṃ dakarakkhino’’ti ettha na dajjanti padassa ‘‘nāhaṃ dakarakkhassa dassāmī’’ti bhavissantīvasena vivaraṇaṃ kataṃ, tathāpi sattamīpayogoyeva, anāgataṃ pana paṭicca vattabbatthattā evaṃ vivaraṇaṃ kataṃ. ‘‘Neva dajjaṃ mahosadha’’nti ettha pana ‘‘na tveva dadeyya’’nti sattamīpayogavaseneva vivaraṇaṃ katanti. Evaṃ dajjaṃpadassa vinicchayo veditabbo.

Idāni parokkhādivasena padakkamo kathiyati. ‘‘Dada, dadū. Dadū’’ti ca idaṃ ‘‘nārado iti nāmena, kassapo iti maṃ vidū’’tiādīsu vidūsaddena samaṃ. Dade, dadittha, dadaṃ, dadimha. Dadittha, dadire. Dadittho, dadivho.

Ettha ca daditthoti idaṃ ‘‘sañjagghittho mayā saha. Mā kisittho mayā vinā. Mā naṃ kalale akkamittho’’tiādīsu ‘‘sañjagghittho’’tiādīhi samaṃ. Iminā nayena sabbattha labbhamānavasena sadisatā upaparikkhitabbā. Dadaṃ, dadimhe. Parokkhāsahibharūpāni.

Adadā, adadū. Adade, adadattha. Adadaṃ, adadamha. Adadattha, adadatthuṃ. Adadase, adadavhaṃ. Adadiṃ adadamhase. Iti anakārapubbampi rūpaṃ gahetabbaṃ ‘‘yesaṃ no na dadamhase’’ti dassanato. Hiyyattanīsahitarūpāni.

Adadi, adaduṃ, adadiṃsu. Adado, adadittha. Adadiṃ, adadimhā. Adadā, adadū. Adadase, adadivhaṃ. Adadaṃ, adadimhe. Ajjatanīsahitarūpāni.

‘‘Dadissati, dadissanti’’ iccādi sabbaṃ neyyaṃ. Bhavissantīsahitarūpāni.

‘‘Adadisā, dadissā, adadissaṃsu, dadissaṃsu’’ iccādi ca sabbaṃ neyyaṃ. Kālātipattisahitarūpāni.

Aparānipi vattamānādisahitarūpāni bhavanti. Deti, denti. Desi, detha. Demi, dammi, dema, damma. Detu, dentu. Dehi, detha. Demi, dammi, dema, damma. Attanopadāni appasiddhāni. Sattamīnayo ca parokkhānayo ca appasiddho. Hiyuttanīnayo pana ajjatanīnayo ca koci koci pasiddho pāḷiyaṃ āgatattā, sakkā ca ‘‘adā, adū, ado, ada’’ntiādinā yojetuṃ. Tathā hi nayo dissati. Adā dānaṃ purindado. Varañceme ado sakka. Brāhmaṇānaṃ adaṃ gajaṃ. Adāsime. Adaṃsu te mamokāsaṃ. Adāsiṃ brāhmaṇe tadāti. ‘‘Dassati, dassanti’’ iccādi sabbaṃ neyyaṃ. ‘‘Adassā, dassā, adassaṃsu, dassaṃsu, dassiṃsu’’ iccādi ca sabbaṃ neyyaṃ.

Tathā ādadāti, ādadanti. Ādadāsi, ādadātha. Ādadāmi, ādadāma. Kaccāyanamate ‘‘ādatte’’ti attanopadaṃ vuttaṃ. Evaṃ ‘‘ādadātu, ādadeyya’’ iccādi sabbaṃ neyyaṃ. Ādetu ādeyya iccādi yathārahaṃ yojetabbaṃ. Evameva ca ‘‘dāpeti, ādāpetī’’tiādīnipi yathārahaṃ yojetabbāni.

Dākucchite gamane. Dāti. Suddāti. Suddo, suddī. Tattha suddoti suddātīti suddo, parapothanādiluddācārakammunā dārukammādikhuddācārakammunā ca lahuṃ lahuṃ kucchitaṃ gacchatīti attho. Tathā hi su iti sīghatthe nipāto, iti garahattho dhātu kucchitagativācakattā. Suddassa bhariyā suddī.

Du gatiyaṃ. Davati. Dumo. Ettha ca davati gacchati mūlakkhandhasākhāviṭapapattapallavapupphaphalehi vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇātīti dumo.

Desodhane. Sodhanaṃ pariyodāpanaṃ. Dāyati. Dāyanaṃ. Yathā gāyati, gāyanaṃ. Dāyituṃ, dāyitvā, dhātāvayavassekārassa āyādeso. ‘‘Dātuṃ, datvā’’ iccapi rūpāni.

Tatra dātunti sodhetuṃ. Datvāti sodhetvāti attho gahetabbo. Tathā hi ‘‘bālo abyatto nappaṭibalo anuyuñjiyamāno anuyogaṃ dātu’’nti ettha dātunti padassa sodhetunti attho. Keci ‘‘dānattha’’nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo parehi anuyuñjiyati, so anuyogaṃ deti nāmāti. Tasmā ‘‘ācariyassa anuyogaṃ datvā bārāṇasiṃ paccāgacchī’’tiādīsupi anuyogaṃ datvāti anuyogaṃ sodhetvāti atthoyeva gahetabbo. Tathā hi pubbācariyehi ‘‘anuyogadāpanattha’’nti etasmiṃ padese esoyevattho vibhāvito. Kathaṃ? Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato anuyogaṃ sodheti nāma, anuyuñjanto ca naṃ sodhāpeti nāmāti. Idampi ca tehi vuttaṃ. Dātunti sodhetuṃ. Keci ‘‘dānattha’’nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo sīhanādaṃ nadati, so eva tattha anuyogaṃ detīti. Samantapaṭṭhānamahāpakaraṇa saṃvaṇṇanāyampi pubbācariyehi ‘‘dānaṃ datvāti taṃ cetanaṃ pariyodāpetvā’’ti sodhanattho vutto. Dullabhā ayaṃ nīti sādhukaṃ citte ṭhapetabbā.

De pālane. Dīyati. Dānaṃ, uddānaṃ dāyituṃ, dāyitvā. Tattha dānanti duggatito dāyati rakkhatīti dānaṃ, dānacetanā. Uddānanti vuttassa atthassa vakkhamānassa vā vippakiṇṇabhāvena nassituṃ adatvā uddhaṃ dānaṃ rakkhaṇaṃ uddānaṃ, saṅgahavacananti attho. Atha vā uddānanti pacchuddānādikaṃ uddānaṃ.

Khāda bhakkhane. Khādati. Khādikā, khādanaṃ, aññamaññakhādikā. Pubbaphalakhādikā, khajjaṃ, khādanīyaṃ, khandhā.

Tattha khajjanti pūvo. Khādanīyanti pūvaphalāphalādi. ‘‘Khādanīyaṃ vā bhojanīyaṃ vā’’ti visuṃ bhojanīyassa vacanato khādanaṃ nāma khajjassa vā khādanīyassa vā bhakkhanaṃ. Apica hiṃsāpi ‘‘khādana’’nti vuccati. Jātijarābyādhidukkhādīhi khajjantīti khandhā, rūpavedanāsaññāsaṅkhāraviññāṇāni. ‘‘Cīvarāni nassantipi ḍayhantipi undūrehipi khajjantī’’ti ettha viya khajjanti saddo kammattho.

Bada theriye. Thirabhāvo theriyaṃ, yathā dakkhiyaṃ. Badati. Badarī, badaraṃ. Atridaṃ vuccati –

Kakkandhu badarī kolī, kolaṃ kulavamiccapi;

Tenilaṃ badarañcāti, nāmaṃ rukkhassa koliyāti.

Khada dhitihiṃsāsu ca. Theriyāpekkhāya cakāro. Khadati. Khadiro.

Gada viyattiyaṃ vācāyaṃ. Gadati. Āgadanaṃ, tatho āgado etassāti tathāgato. Suṭṭhu gadatīti sugado.

Rada vilekhane. Radati. Radano, rado, dāṭhārado. Atra radanoti danto.

Nada abyattasadde. Sīho nadati, paṇadati. Nādo, nadī. Pabbatesu vanādīsu nadatīti nadī. Nada i iti dhātudvayavasena pana ‘‘nadantī gacchatīti nadī’’tipi nibbacanaṃ vadanti.

Kecettha vadeyyuṃ yā panesā ‘‘nada abyattasadde’ti dhātu tumhehi vuttā, sā kiṃniccamabyattasaddeyeva vattati, udāhu katthaci viyattiyampi vācāyaṃ vattatī’’ti? Niccamabyattasaddeyeva vattatīti. Yajjevaṃ ‘‘sīho nadatī’’tiādīsu tiracchānagatādisaddabhāvena avibhāvitatthatāya nadasaddo abyattasaddo hotu, ‘‘sīho viya ayaṃ puriso nadatī’’tiādīsu pana manussabhāsāpi abyattasaddo siyāti? Tanna viyattāpi samānā manussabhāsā sīho viyāti evaṃ samupekkhāvasena sīhapadatthassāpekkhanato nadasaddena niddisiyati, na purisāpekkhanavasena. Yathā hi valāhakūpamāvasena kathitaṃ, ‘‘kathañca puggalo gajjitā ca vassitā ca hotī’’ti pāḷiyaṃ gajjanaṃ vassanañca puggale alabbhamānampi valāhakassa gajjanavassanasadisatāya bhāsanakaraṇakriyāyūpalabbhanato vattabbameva hoti, evameva nibbhayabhāvena sīhanādasadisiyā vācāya niccharaṇato sīho viya nadatīti avibhāvitatthavantena nadasaddena manussabhāsāpi niddisitabbā hoti.

Ettha ca ambaphalūpamādayopi āharitvā dassetabbā. Na hi pakkāmakatādīni puggalesu vijjanti, atha kho ambaphalādīsu eva vijjanti, evaṃ santepi bhagavatā aññenākārena sadisattaṃ vibhāvetuṃ ambaphalūpamādayo vuttā, evameva nadasaddo abyattasaddabhāvena tiracchānagatasaddādīsu eva vattabbopi atthantaravibhāvanatthaṃ ‘‘sīho viya nadatī’’tiādīsu manussabhāsāyampi rūḷhiyā vutto, na sabhāvato. Tathā hi sabhāvato nadasaddenapi vassitasaddādīhipi manussabhāsā niddisitabbā na hotīti. Yadi evaṃ –

‘‘Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato’’ti

Ettha kasmā vassitasaddena manussabhāsā niddisiyatīti? Saccaṃ manussabhāsāpi vassitasaddena niddiṭṭhā dissati, evaṃ santepi sā ‘‘suvijānaṃ siṅgālānaṃ, sakuṇānañca vassita’’nti vassitasaddavasena payogassa vacanato tadanurūpaṃ niddisituṃ arahatīti mantvā vassitasaddasadisī niddiṭṭhā. Na hi ‘‘manusso vassatī’’tiādinā visuṃ payogā dissanti, ‘‘sakuṇo vassati, kūjatī’’tiādinā pana payogā dissanti, tasmā ‘‘saṅgāmaṃ otaritvāna, sīhanādaṃ nadi kuso’’tiādīsu viya yathārahaṃ attho gahetabbo. Evaṃ nadadhātu sabhāvato abyattasaddeyeva hoti, na viyattiyaṃ vācāyanti daṭṭhabbaṃ.

Adda gatiyaṃ yācane ca. Addati.

Nadda gadda sadde. Naddati. Gaddati.

Tadda hiṃsāyaṃ. Taddati.

Kadda kucchite sadde. Kaddati. Kaddamo.

Khadda daṃsane. Daṃsanamiha dantasukatakattikā kriyā abhidhīyate. Sabhāvattā dhātuyā sādhanappayogasamavāyī. Khaddati.

Adi bandhane. Andati. Andu. Andusaddopanettha itthiliṅgo gahetabbo pāḷiyaṃ itthiliṅgappayogadassanato ‘‘seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo, so orimatīre daḷhāya anduyā pacchābāhaṃ gāḷhabandhanabandho’’ti. Tatra andūti yaṃ kiñci bandhanaṃ vā. ‘‘Yathā andughare puriso’’ti hi vuttaṃ. Bandhanaviseso vā, ‘‘andubandhanādīni chinditvā palāyiṃsū’’ti hi vuttaṃ. Apica andanaṭṭhena bandhanaṭṭhena andu viyātipi andu, pañca kāmaguṇā. Vuttañhetaṃ bhagavatā ‘‘ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye andūtipi bandhanantipi vuccantī’’ti. Niggahītāgamavasenāyaṃ dhātu vuttā. Katthaci pana vigataniggahītāgamopi hoti, taṃ yathā? ‘‘Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirika’’nti pāḷi. Ettha anuandati anubandhatīti anvadi. Anvadi eva anvadevāti kitaviggaho sandhiviggaho ca veditabbo. Tathā hi aṭṭhakathāyaṃ ‘‘anvadevāti anubandhamānamevā’’ti vuttaṃ, taṃ avijjamahirikaṃ anubandhamānameva hotīti attho.

Idi paramissariye indati. Indanaṃ, indo.

Ettha indoti adhipatibhūto yo koci. So hi indati paresu issariyaṃ pāpuṇātīti indoti vuccati. Apica indoti sakko. Sakkassa hi anekāni nāmāni –

Sakko purindado indo, vatrabhū pākasāsano;

Sahassanetto maghavā, devarājā sujampati.

Sahassakkho dasasata-locano vajirāvudho;

Hūtapati mahindo ca, kosiyo devakuñjaro.

Surādhipo suranātho, vāsavo tidivādhibhū;

Jambāri ceva vajira-hattho asurasāsano;

Gandharājā devindo, surindo asurābhibhūti.

Evaṃ anekāni nāmāni. Ekopi hi attho anekasaddappavattinimittatāya anekanāmo. Tenāha bhagavā –

Sakko mahāli devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā ‘‘maghavā’’ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā ‘‘purindado’’ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā ‘‘sakko’’ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno āvāsaṃ adāsi, tasmā ‘‘vāsavo’’ti vuccati. Sakko mahāli devānamindo sahassaṃ atthānaṃ muhuttena cinteti, tasmā ‘‘sahassakkho’’ti vuccati. Sakkassa mahāli devānamindassa sujā nāma asurakaññā pajāpati, tasmā ‘‘sujampatī’’ti vuccati. Sakko mahāli devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā ‘‘devānamindo’’ti vuccatīti.

Evamekassāpi atthassa anekāni saddappavattinimittāni dissanti.

Tathā hi yena pavattinimittena tāvatiṃsādhipatimhi indasaddo pavatto, na tena tattha sakkādisaddā pavattā, atha kho aññena. Tathā yena sammādiṭṭhiyaṃ paññāsaddo pavatto, na tena tattha vijjādisaddā. Yena sampayuttadhammānaṃ pubbaṅgamabhāvena uppannadhammasmiṃ cittasaddo pavatto, na tena tattha viññāṇādisaddā. Na hi vinā kenaci pavattinimittena saddo pavattatīti. Ekopi attho sammutyattho ca paramattho ca anekasaddappavttinimittatāya anekanāmoti daṭṭhabbaṃ.

Ettha siyā ‘‘nāmānīti vadatha, kiṃ nāmaṃ nāmā’’ti. Vuccate – īdise ṭhāne atthesu saddappavattinimittaṃ ‘‘nāma’’nti gahitaṃ, yaṃ ‘‘liṅga’’ntipi vuccati. Tathā hi ‘‘nāma’’nti ca ‘‘liṅga’’nti ca saddopi vuccati, ‘‘aññaṃ sobhanaṃ nāmaṃ pariyesissāmi. Liṅgañca nippajjate’’tiādīsu viya. Asabhāvadhammabhūtaṃ nāmapaññattisaṅkhātaṃ atthesu saddappavattinimittampi vuccati ‘‘nāmagottaṃ na jīrati. Sataliṅgo’’tiādīsu viya. Iti nāmasaddenapi liṅgasaddenapi saddappavattinimittassa kathanaṃ daṭṭhabbaṃ. Saddappavattinimittañca nāma lokasaṅketasiddho taṃtaṃvacanatthaniyato sāmaññākāravisesoti gahetabbaṃ. So evaṃbhūtoyeva sāmaññākāraviseso nāma paññattīti pubbācariyā vadanti. So hi tasmiṃ tasmiṃ atthe saddaṃ nāmeti tassa tassa atthassa nāmasaññaṃ karotīti nāmaṃ, pakārehi ñāpanato paññatti ca. Saviññattivikārassa pana saddassa sammutiparamatthasaccānaṃ pakārehi ñāpanato paññattibhāve vattabbameva natthi. Saddasseva hi ekantena paññattibhāvo icchitabbo ‘‘niruttipaṭisambhidā parittārammaṇā’’ti ca ‘‘niruttipaṭisambhidā paccuppannārammaṇā’’ti ca ‘‘niruttipaṭisambhidā bahiddhārammaṇā’’ti ca pāḷidassanato. Idha pana saddappavattinimittādhikārattā nāmavasena attho pakāsito. Evaṃ anekavidhassa sāmaññākāravisesoti pubbācariyehi gahitassa nāmapaññattisaṅkhātassa saddappavattinimittassa vasena ekopi ñeyyattho anekaliṅgoti gahetabbo. Tenāha āyasmā suhemanto pabhinnapaṭisambhido –

‘‘Sataliṅgassa atthassa, satalakkhaṇadhārino;

Ekaṅgadassī dummedho, satadassīva paṇḍito’’ti.

Evaṃ sabbābhidhānesupi iminā nayena yathārahaṃ attho vibhāvetabbo nayaññūhi.

Vidi avayave. Vindati. Yadi abhidhānamatthi, ‘‘vindo’’ti dissati. Yathā kaṇḍati. Kaṇḍo.

Khidi avayaveti candaviduno vadanti. Tesaṃ mate ‘‘khindatī’’ti rūpaṃ.

Nidi kucchāyaṃ. Kucchāsaddo garahattho. Nindati. Nindā.

Porāṇametaṃ atula, netaṃ ajjatanāmiva;

Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;

Mitabhāṇimpi nindanti, natthi loke anindito.

Avaṇṇo aguṇo nindā, garahā ayasopi ca;

Asiloko akitti ca, asilāghā ca atthuti.

Nanda samiddhiyaṃ. Akammikā dhātu. Nandati puttehi puttimā. Nandāya nuna maraṇena. Nandasi sirivāhana. Nandanaṃ vanaṃ. Abhisaddayoge panāyaṃ sakammakopi. Abhinandanti āgataṃ nābhinandanti maraṇaṃ.

Sirīva rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;

Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.

Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;

Na tena nandanaṃ diṭṭhaṃ, iti maññe mahesayaṃ.

Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;

Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.

Cadi hilādane dittiyañca. Hilādanaṃ sukhanaṃ. Ditti sobhā. Candati. Candano, cando.

Ettha ca candanassapi anekāni nāmāni – candanaṃ, gandhasāro, malayajo, suvaṇṇacandanaṃ, haricandanaṃ, rattacandanaṃ, gosītacandanaṃ. Candayati hilādayati sītaguṇasamaṅgitāya sattānaṃ paliḷāhaṃ vūpasamentaṃ sukhaṃ uppādetīti candanaṃ. Candoti somo, sopi candayati hilādayati sītaguṇasampattiyā attano pabhāya sattānaṃ pariḷāhaṃ vūpasamento sukhaṃ uppādetīti candoti vuccati. Atha vā candati dibbati siriyā virocatīti cando. Āgamaṭṭhakathāsu pana ‘‘chandaṃ janetīti cando’’ti vuttaṃ. Tassāpi anekāni nāmāni –

Cando nakkhattarājā ca, indu somo nisākaro;

Candimā mā nisānātho, osadhī so nisāpati.

Uḷurājā sasaṅko ca, himaraṃsi sasīpi ca;

Dvijarājā sasadharo, tārāpati himaṃsu ca.

Kumudabandhavo ceva, migaṅko ca kalānidhi;

Sudhaṃ sudhi dhūpi yūpa-rasmi ceva khamākaro;

Nakkhatteso ca rajanī-karo subbhaṃsu eva ca.

Tadi cetāyaṃ. Tandati. Tandī.

Kadi kaladi avhāne rodane ca. Kandati, pakkandati. Pakkanduṃ, kandanto, kalandako.

Kalidi paridevane. Kalindati.

Khoda paṭighāte. Khodati.

Khanda gatisosanesu. Khandati. Khando. Khando nāma eko devo, yo ‘‘kumāro sattidharo’’ti ca vuccati.

Khudi āpavane. Khundati.

Sidi sītiye. Sītiyaṃ sītibhāvo. Sindati. Sosindo, sotatto.

Vanda abhivādanathutīsu. Vandati, abhivandati. Abhivandanā, vandanaṃ, vandako.

Ettha pana vandatīti padassa namassati thometi vāti attho. Tathā hi suttantaṭīkākāro ‘‘vandeti vandāmi thomemi vā’’ti āha.

Bhadi kallāṇe sokhiye ca. Kallāṇaṃ kalyāṇaṃ, sokhiyaṃ sukhino bhāvo, sukhamiccevattho. Bhandati. Bhandako, bhaddo, bhadro.

Madi thutimodamadasupanagatīsu. Mandati. Mando.

Ettha pana mandoti aññāṇīpi bāladārakopi vuccati. Tattha aññāṇī mandati aññāṇabhāvena appasaṃsitabbampi puggalaṃ thometīti mando. Mandati amoditabbaṭṭhānepi modatīti mando. Mandati dānasīlādipuññakriyāsu pamajjatīti mando. Mandati attano ca paresañca hitāhitaṃ acintento khādanīyabhojanīyādīhi attano kāyaṃ sañjātamedaṃ kurumāno supatīti mando. Mandati ayuttaṃ paresaṃ kriyaṃ diṭṭhānugatiāpajjanena gacchati gaṇhātīti mando. Atha vā mandati punappunaṃ paṭisandhiggahaṇavasena gabbhaṃ gacchatīti mando. Vuttañhi bhagavatā ‘‘punappunaṃ gabbhamupeti mando’’ti. Bāladārako pana mandati yuttāyuttamajānanto uttānaseyyaṃparivattanaseyyaṃ vā supatīti mando. Tathā hi –

‘‘Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;

Mandaṃ uttānasayanaṃ, pisācabhayatajjitā.

Pādamūle mahesissa, sāyesuṃ dīnamānasā;

Idaṃ dadāma te nātha, saraṇaṃ hohi nāyakā’’ti

Vuttaṃ, iti uttānasayanato paṭṭhāya yāva mandadasakaṃ, tāva ‘‘mando’’ti ‘‘dārako’’ti daṭṭhabbo. Appatthavācakopi pana mandasaddo hoti, so pāṭipadikattā idha nādhippeto, atha vā mandati appabhāvena gacchati pavattatīti nipphannapāṭipadikavasenapi gahetabbo.

Muda hāse. Hasanaṃ hāso tuṭṭhi. Modati, pamodati. Sammodati. Sammodako. Sammodamānā gacchanti muditā. Mudā.

Hada karīsossagge. Karīsossaggo nāma karīsassa ossajjanaṃ vissajjanaṃ. Hadati. Uhadati. Hadano.

Ettha ca ‘‘yesaṃ no santhate dārakā uhadantipi ummihantipī’’ti ayaṃ pāḷi nidassanaṃ, tatra uhadantipīti vaccampi karonti. Ummihantipīti passāvampi karonti. Pacchimapadassattho miha secaneti dhātuvasena daṭṭhabbo. Ayaṃ pana curādigaṇepi vattati dvigaṇikattā. Imasmiñhi ṭhāne ‘‘mutteti ohadeti cā’’ti cariyāpiṭakapāḷippadeso nidassanaṃ. Tattha muttetīti passāvaṃ karoti. Ohadetīti karīsaṃ vissajjeti.

Uda mode kīḷāyañca. Udati. Udānaṃ. Udaggo.

Tattha udānanti kenaṭṭhena udānaṃ? Udānanaṭṭhena. Kimidaṃ udānanaṃ nāma? Pībhivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃgahetuṃ na sakkoti, vissanditvā gacchati, taṃ ‘‘avaseko’’ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ ‘‘ogho’’ti vuccati, evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ hadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā vacīdvārena nikkhamanto paṭiggāhakanirapekkho udāhāraviseso ‘‘udāna’’nti vuccati. Udaggoti sañjātasomanasso.

Kuda khuda guda kīḷāyameva. Kodati. Khodati. Godati.

Sūda paggharaṇe. Sūdati. Suttaṃ. Sūdo. Rañño sūdā mahānase.

Ettha ca suttanti sūdati dhenu viya khīraṃ atthe paggharāpetīti suttaṃ, tepiṭakaṃ buddhavacanaṃ. Sakammikadhātuttā pana ‘‘paggharāpetī’’ti kāritavasena attho kathetuṃ labbhati. Tathā hi ‘‘karotī’’ti padassa ‘‘nipphādetī’’ti attho kathetuṃ labbhati. Sūdoti bhattakāro. Yo ‘‘āḷāriko, odaniko, sūpakāro, rasako’’ti ca vuccati. Sūdati ‘‘evañcevañca kate khādanīyaṃ vā bhojanīyaṃ vā sugandhaṃ manāpaṃ surasañca bhavissatī’’ti randhanakriyāya sukusalatāya rasaṃ paggharāpeti abhinibbattetīti sūdo.

Rahada abyattasadde. Rahadati. Rahado.

Hilādi sukhe ca. Cakāro pubbatthāpekkhako. Hilādati. Hilādanaṃ, hilādo, mettāsahāyakatasattamahāhilādo.

Sadda kucchite sadde. Saddati.

Mida snehe. Sneho nāma vasāsaṅkhāto sneho pītisnehoti duvidho. Idha pana vasāsaṅkhāto sneho adhippeto, medati medo.

Ettha ca medatīti medasahito bhavati ayaṃ purisoti attho. Medo nāma thūlassa sakalasarīraṃ pharitvā kisassa jaṅghamaṃsādīni nissāya ṭhito patthinnasineho, so vaṇṇena haliddivaṇṇo hoti. Kārite ‘‘medeti medayatī’’ti rūpāni. Tathā hi ‘‘te imaṃ kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti nāmā’’ti pāḷi dissati. Tattha medentīti sañjātamedaṃ karontīti attho. Imissā pana dhātuyā divādigaṇaṃ pattāya pītisinehatthe ‘‘mejjatī’’ti suddhakatturūpaṃ bhavati. Curādigaṇaṃ pana pattāya ‘‘medeti medayatī’’ti suddhakatturūpāni bhavantīti daṭṭhabbaṃ.

Sida mocane. Sidati. Sedo.

Sanda pasavane. Pasavanaṃ sandanaṃ avicchedappavatti. Sandati udakaṃ. Mahanto puññābhisando.

Ettha ca puññābhisandoti puññappavāho, puññanadītipi vattuṃ yujjati.

Madda maddane. Maddabhi, pamaddati. Mārasenappamaddano. Kaṇṭakaṃ maddati.

Kadi velambe. Vilambabhāvo velambo. Kandati.

Kada avhāne rodane ca. Kadati.

Khadi ujjhane. Chandati.

Sada sādane. Sadati. Assādo.

Sīda visaraṇagatyāvasānesu. Visaraṇaṃ vippharaṇaṃ. Gatyāvasānaṃ gamanassa avasānaṃ osānaṃ abhāvakaraṇaṃ, nisīdananti attho. Sīdati, lābūni sīdanti. Saṃsīdati, osīdati, pasīdati, vippasīdati. Pasādo. Pasanno. Vippasanno. Pasādako. Pasādito. Pāsādo. Osīdāpako. Kusīto. Āsīno. Nisinno. Nisinnako. Sannisīvesu pakkhisu. Nisīdanaṃ, nisinnaṃ. Nisajjā. Gonisādo, upanisā. Sīdeti. Sīdayati. Sīdāpeti. Sīdāpayati. Pasādeti. Nisīdituṃ. Nisīdāpetuṃ, nisādetuṃ, nisīdāpeti, nisīdāpetvā. Ucchaṅge maṃ nisādetvā, pitā atthānusāsati. Nisīditvātipi pāṭho. Nisīditvā. Nisīditvāna. Nisīdituna. Nisīdiya. Nisīdiyāna. Saṃsīditvā. Avasīditvā. Osīditvā.

Tattha kusītoti vīriyenādhigantabbassa atthassa alābhato kucchitenākārena sīdatīti kusīto. Atha vā sayampi kucchitenākārena sīdati aññepi sīdāpeti taṃ nissāya aññesaṃ sīdanassa sambhavatoti kusīto. Tathā hi vuttaṃ –

‘‘Parittaṃ kaṭṭhamārūyha, yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma, sādhajīvīpi sīdatī’’ti;

Kusītoti cettha dassa tattaṃ ‘‘sugato’’ti ettha viya ‘‘satasmīti hotī’’ti ettha viya ca. Tathā hi sīdatīti sataṃ, aniccassetaṃ adhivacanaṃ. Iminā ucchedadiṭṭhi vuttā. Sataiti cettha avibhattiko niddeso. Sannisīvesūti parissamavinodanatthaṃ sabbaso nisīdantesu, vissamamānesūti attho, dakārassa vakāraṃ katvā niddeso. Nisīdananti nisīdanakriyā. Mañcapīṭhādikaṃ vā āsanaṃ. Tañhi nisīdanti etthāti nisīdananti vuccati. Nisinnanti nisīdanakriyā eva. Ettha pana ‘‘gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Mātugāmena saddhiṃ raho maññe tayā nisinnanti kukkuccaṃ upadahatītiādīsu cassa payogo veditabbo. Ettha hi gamanaṃ gabhaṃ, ṭhānaṃ ṭhitaṃ, nisīdanaṃ nisannaṃ, supanaṃ suttaṃ, jāgaraṇaṃ jāgaritaṃ, bhāsanaṃ bhāsitanti vuccati. Nisajjāti nisīdanā. Gonisādoti gonisajjanā. Upanisāti upanisīdati phalaṃ etthāti upanisā, kāraṇaṃ. Nisādetunti nisīdāpetuṃ. Nisādetvāti nisīdāpetvā.

Bhāve napuṃsako ñeyyo, nisinnanti ravo pana;

Vāccaliṅgo tiliṅgo so, gatādīsupyayaṃ nayo.

Cada yācane. Yācanaṃ ajjhesanaṃ. Cadati.

Mida meda medhāhiṃsāsu. Midati. Medati.

Nida neda kucchāsannikarisesu. Kucchā garahā. Sannikarisaṃ vohāraviseso. Nidati. Nedati.

Bundi nisāne. Nisānaṃ tejanaṃ tikkhatā. Bundati. Bondi.

Ettha ca bondīti sarīraṃ. Tañhi bundāni tikkhāni pisuṇapharusavācādīni vā paññāvīriyādīni vā ettha santīti bondīti vuccati, saññogaparattepi ukārassokārādeso, pāpakalyāṇajanavasenesa attho daṭṭhabbo. Bondisaddassa sarīravācakatā pana –

‘‘Nāhaṃ puna na ca puna, na cāpi apunappunaṃ;

Hatthibondiṃ pavekkhāmi, tathā hi bhayatajjito’’tiādīsu

Daṭṭhabbā. Imānissa nāmāni –

Kāyo dehaṃ sarīrañca, vapu bimbañca viggahaṃ;

Bondi gattaṃ tanu ceva, attabhāvo tathūpadhi;

Samussayoti cetāni, dehanāmāni honti hi.

Vada viyattiyaṃ vācāyaṃ. Vadati, vajjati. Vadeti, ovadati, ovadeti, paṭivadati. Abhivadati, anuvadati, upavadati, apavadati. Nivadati. Aññānipi yojetabbāni. Tattha ‘‘vajjantu bhonto amma’’nti pāḷidassanato vajjatīti padaṃ vuttaṃ. Keci pana garū ‘‘vajjetī’’ti rūpaṃ icchanti, taṃ upaparikkhitvā yuttañce gahetabbaṃ, ‘‘upāsako bhikkhuṃ vadeti. Tena yogena janakāyaṃ, ovadeti mahāmunī’’ti ca dassanato vadeti ovadetīti ca vuttaṃ. Sabbānetāni suddhakattupadāni.

Ovādeti, vādayati, vādāpeti, vādāpayati. Vajjento, vajjayanto, imāni hetukattupadāni.

Kamme ‘‘vadiyati, ovadiyati, vajjiyati. Vadiyamāno, vajjamāno, ovadiyamāno, ovajjamāno na karoti sāsanaṃ’’ iccādīni bhavanti. ‘‘Vādo, ovādo, paṭivādo, pavādo, abhivādanaṃ, anuvādo, upavādo, apavādo, vivādo, nivādanaṃ, vajjaṃ, vadanaṃ’’ iccevamādīni nāmikapadāni yojetabbāni.

‘‘Vadituṃ, vaditvā, vivaditvā’’ iccevamādīni ca tumantādīni padāni.

Tattha vādoti kathā. Vaditabbaṃ vattabbanti vajjaṃ, kiṃ taṃ? Vacanaṃ. Etena saccavajjena, samaṅginī sāmikena homīti ettha hi vacanaṃ ‘‘vajja’’nti vuccati. Vadanti etenāti vadanaṃ, mukhaṃ. Mukhassa hi imāni nāmāni –

Vadanaṃ lapanaṃ tuṇḍaṃ, mukha massañca ānanaṃ;

Sūkarādimukhaṃ tuṇḍa-miti ñeyyaṃ visesato.

Tatra vadatīti pitā puttaṃ vadati. Apica vadatīti bherī vadati, nādaṃ muñcatīti attho. Esa nayo vajjatīti etthāpi.

Tatrāyaṃ padamālā, vadati, vadanti. Vadasi, vadatha. Vadāmi, vadāma. Vadate, vadante. Vadase, vadavhe. Vade, vadamhe.

Vadatu, vadantu. Vadāhi, vada, vadatha. Vadāmi, vadāma. Vadataṃ, vadantaṃ. Vadassu, vadavho. Vade, vadāmase.

Vajjati, vajjanti. Vajjasi, vajjatha. Vajjāmi, vajjāma. Vajjate, vajjante. Vajjase, vajjavhe. Vajje, vajjamhe.

Vajjatu, vajjantu. Vajjāhi, vajja, vajjatha. Vajjāmi, vajjāma. Vajjataṃ, vajjantaṃ. Vajjassu, vajjavho. Vajje, vajjāmhase. Imā dve padamālā vadadhātussa vajjādesavasena vuttāti daṭṭhabbaṃ. Atrāyaṃ sukhumatthavinicchayo, ‘‘mānussakā ca dibbā ca, tūriyā vajjanti tāvade’’ti pāḷi. Ettha vajjantīti idaṃ suddhakattupadaṃ taddīpakattā. Kiṃ viya?

‘‘Udīrayantu saṅkhapaṇavā, vadantu ekapokkharā;

Nadantu bheī sannaddhā, vaggū vadantu dundubhī’’ti

Ettha ‘‘udīrayantu vadantu’’ādīni viya. Tathā hi aṭṭhakathāyaṃ ‘‘vajjantīti vajjiṃsūti atītavacane vattamānavacanaṃ veditabba’’nti suddhakattuvasena vivaraṇaṃ kataṃ, tasmā īdisesu ṭhānesu vadadhātussa vajjādeso daṭṭhabbo.

‘‘Saṅkhā ca paṇavā ceva, athopi diṇḍimā bahū;

Antalikkhamhi vajjanti, disvānaccherakaṃ nabhe’’ti

Ettha pana vajjantīti hetukattupadaṃ taddīpakattā. Tañca kho vaṇṇasandhivisayattā vādayantīti kāritapadarūpena siddhaṃ. Tathā hi ‘‘vādayantī’’ti padarūpaṃ patiṭṭhapetvā yakāre pare saralopo kato, dyakārasaññogassa jjakāradvayaṃ pubbakkharassa rassattañca bhavati. Tenāha aṭṭhakathāyaṃ ‘‘vajjantīti vādayantī’’ti hetukattuvasena vivaraṇaṃ. Tathā hi ‘‘devatā nabhe accherakaṃ bhagavato yamakapāṭihāriyaṃ disvā antalikkhe etāni saṅkhapaṇavādīni tūriyāni vādayantī’’ti hetukattuvasena attho gahetabbo bhavati, tasmā īdisesu ṭhānesu vadassa vajjādeso na bhavati.

Kecettha vadeyyuṃ ‘‘antalikkhamhi vajjanti, disvānaccherakaṃ nabhe’’ti etthāpi ‘‘vajjantī’’ti padaṃ suddhakattupadameva, na hetukattupadaṃ ‘‘vajjantīti vādayantī’’ti vivaraṇe katepi, tathā hi ‘‘ye kecime diṭṭhiparibbasānā, ‘‘idameva sacca’nti vivādayantī’’ti ca ‘‘evampi viggayha vivādayantī’’ti ca evamādīsu vadantipadena samānatthaṃ ‘‘vādayantī’’ti padañca sāsane diṭṭha’’nti? Tanna, ‘‘disvā’’ti dassanakriyāvacanato. Na hi saṅkhapaṇavādīnaṃ pāṭihāriyādidassanaṃ upapajjati dassanacittassa abhāvatoti. Saccaṃ, tathāpi –

‘‘Rādante dārake disvā, ubbiddhā vipulā dumā;

Sayamevonamitvāna, upagacchanti dārake’’ti

Ettha viya upacaritattā upapajjateva dassanavacanaṃ. Tasmā ‘‘vajjantīti vādayantī’’ti vivaraṇaṃ suddhakattuvasena katanti? Tanna, heṭṭhā –

‘‘Saṅgītiyo ca vattanti, ambare anilañjase;

Cammanaddhāni vādenti, disvānaccherakaṃ nabhe’’ti

Iminnā gāthāya ‘‘vādentīti vādayanti devatā’’ti sapāṭhasesassa atthavivaraṇassa hetukattuvasena katattā. Athāpi vadeyyuṃ ‘‘saṅkhā ca paṇavā ceva, athopi diṇḍimā bahū’ti paccattavacanavasena vuttattā vajjantīti padaṃ kammavācakapada’’nti ce? Tampi na, kammavasena vivaraṇassa akatattā, kattuvasena pana katattāti niṭṭhamettha gantabbaṃ.

Ayamettha vinicchayo veditabbo. Dvigaṇiko vadadhātu bhūvādigaṇiko ca curādigaṇiko ca. So hi bhūvādigaṇe vattanto ‘‘vadati vajjatī’’ti suddhakatturūpāni janetvā ‘‘vādeti, vādayati, vādāpeti, vādāpayatī’’ti cattāri hetukatturūpāni janeti, curādigaṇe pana ‘‘vādeti, vādayatī’’ti suddhakatturūpāni janetvā ‘‘vādāpeti, vādāpayatī’’ti ca dve hetukatturūpāni janeti, tasmā sāsane ‘‘vādenti vādayantī’’ti suddhakattupadāni dissanti. ‘‘Vadeyya, vadeyyuṃ’’ iccādi sabbaṃ neyyaṃ. ‘‘Vajjeyya, vajjeyyuṃ’’ iccādi ca sabbaṃ neyyaṃ vajjādesavasena.

Atha vā vadeyya, vadeyyuṃ, vajjuṃ. Pitā mātā ca te dajjunti padamiva. Ettha ca ‘‘vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā’’ti pāḷi nidassanaṃ. Vadeyyuṃ vāna vadeyyuṃvāti attho. Vadeyyāsi, vajjāsi, vajjesi iccapi. Vutto vajjāsi vandanaṃ. Vajjesi kho tvaṃ vāmūraṃ. Vadeyyātha, vajjātha. Ammaṃ arogaṃ vajjātha. Vadeyyāmi, vajjāmi, vadeyyāma, vajjāma. Vadetha, vaderaṃ. Vadetho, vadeyyāvho, vajjāvho. Vadeyyaṃ, vajjaṃ, vadeyyāmhe, vajjāmhe. Pubbe viya idhāpi yakāre pare saralopo daṭṭhabbo. Aññānipi upaparikkhitvā gahetabbāni.

Idāni parokkhādirūpāni kathayāma. Vada, pāvada, yathā babhuva. Dakāralope ‘‘pāva’’ itipi rūpaṃ bhavati, ‘‘paṭipaṃ vadehi bhaddante’’ti ettha ‘‘paṭipa’’nti padaṃ viya. Tathā hi ‘‘yo ātumānaṃ sayameva pāva’’ iti pāḷi dissati. Ettha pasaddo upasaggo dīghaṃ katvā vutto ‘‘pāvadati pāvacana’’ntiādīsu viya, pāvāti ca idaṃ atītavacanaṃ, aṭṭhakathāyaṃ pana atītavacanaṃ idanti jānantopi garu vattamānavacanavasena ‘‘pāvāti vadatī’’ti vivaraṇamakāsi īdisesu ṭhānesu kālavipallāsavasena atthassa vattabbattā.

Āyasmāpi ca sāriputto niddese ‘‘yo ātumānaṃ sayameva pāvā’’ti padaṃ nikkhipitvā ātumā vuccati attā, sayameva pāvāti sayameva attānaṃ pāvadati, ‘‘ahamasmi sīlasampanno’’ti vā ‘‘vatasampanno’’ti vāti vattamānavacanena atthaṃ niddisi. Atha vā pāvāti idaṃ na kevalaṃ vadadhātuvaseneva nipphannaṃ, atha kho udhātuvasenapi. Tathā hi idaṃ papubbassa usadde iti dhātussa payoge ukārassa okārādesaṃ katvā tato parokkhābhūte akāre pare okārassa āvādesaṃ tato ca sandhikiccaṃ katvā sijjhati, tasmā udhātussa vadadhātuyā samānatthattā tannipphannarūpassa ca vadadhātuyā nipphannarūpena samānarūpattā ‘‘sayameva attānaṃ pāvadatī’’ti vadadhātuvasena niddisīti daṭṭhabbaṃ.

Idāni vicchinnā padamālā ghaṭīyati. Vada, vaduṃ. Vade, vadittha, vadaṃ, vadimha. Vadittha, vadire. Vadittho, vadivho. Vadiṃ, vadimhe. Pāvada, pāva iccapi. Pāvadu. Pāvade, pāvadittha. Pāvadaṃ, pāvadimha. Pāvadittha, pāvadire. Pāvadittho, pāvadivho. Pāvadiṃ, pāvadimhe. Tathā ‘‘vajja, vajju’’ iccādīni parokkhārūpāni.

‘‘Avadā, avadū. Avajjā, avajjū’’ iccādīni hiyyattanīrūpāni.

‘‘Avadi, vadi, avaduṃ, vaduṃ, avadiṃsu, vadiṃsu. Avajji, vajji’’ iccādīni ajjatanīrūpāni.

‘‘Vadissati, vadissanti. Vajjissati, vajjissanti’’ iccādīni bhavissantīrūpāni.

‘‘Avadissā, vadissā, avajjissā, vajjissā’’ iccādīni kālātipattirūpāni. Sesāni sabbānipi yathāsambhavaṃ vitthāretabbāni. Yā panettha vadadhātu viyattiyaṃ vācāyaṃ vuttā, sā katthaci ‘‘vadantaṃ ekapokkharā. Bherivādako’’tiādīsu abyattasaddepi vattati upacaritavasenāti daṭṭhabbaṃ.

Vida ñāṇe. Ñāṇaṃ jānanaṃ. Vidati. Vedo. Vidū. Kārite ‘‘vedeti. Vedayati. Sayaṃ abhiññā sacchikatvā pavedeti. Vedayanti ca te tuṭṭhiṃ, devā mānusakā ubho’’ti payogā. Tattha pavedetīti bodheti ñāpeti pakāseti. Vedoti vidati sukhumampi kāraṇaṃ ājānātīti vedo, paññāyetaṃ nāmaṃ. ‘‘Vedehamunī’’ti ettha hi ñāṇaṃ vedoti vuccati. Vedoti vā vedaganthassapi nāmaṃ vidanti jānanti etena uccāritamattena tadādhāraṃ puggalaṃ ‘‘brāhmaṇo aya’’nti, vidanti vā etena brāhmaṇā attanā kattabbakiccanti vedo. So pana iruvedayajuvedasāmavedavasena tividho. Āthabbaṇavedaṃ pana paṇītajjhāsayā na sikkhanti parūpaghātasahitattā. Tasmā pāḷiyaṃ ‘‘tiṇṇaṃ vedānaṃ pāragū’’ti vuttaṃ. Eteyeva ‘‘chando, manto, sutī’’ti ca vuccanti.

Paññāyaṃ tuṭṭhiyaṃ vede, vedasaddo pavattati;

Pāvakepi ca so diṭṭho, jātasaddapurecaro;

Pacchānuge jātasadde, sati tuṭṭhajanepi ca;

‘‘Vedagū sabbadhamme’’ti etthāpi viditesu ca.

Vidūti paṇḍitamanusso. So hi yathāsabhāvato kammañca phalañca kusalādibhede ca dhamme vidatīti ‘‘vidū’’ti vuccati.

Ruda assuvimocane, sakammikavasenimissā attho gahetabbo. Rodati, rudati iccapi. Ruṇṇaṃ. Ruditaṃ. Rodanaṃ. Rodanto. Rodamāno. Rodantī. Rodamānā. Rudamukhā. Rudaṃ. Rudanto.

Tattha rodatīti kiṃ rodati? Mataṃ puttaṃ vā bhātaraṃ vā rodati. Tatrāyaṃ pāḷi ‘‘nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhante bhagavā evamāha’’. Ayaṃ panettha attho – ‘‘yaṃ maṃ bhante bhagavā evamāha, ahaṃ etaṃ bhagavato byākaraṇaṃ na parodāmi na paridevāmi na anutthunāmī’ti evaṃ sakammikavasenattho veditabbo, na assumuñcanamattena.

‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ amma passanti, kasmā maṃ amma rodasī’ti

Ayañcettha payogo’’ti idamaṭṭhakathāvacanaṃ. Idaṃ pana ṭīkāvacanaṃ – ‘‘yathā sakammakā dhātusaddā atthavisesavasena akammakā honti ‘vibuddho puriso vibuddho kamalasaṇḍo’ti, evaṃ atthavisesavasena akammakāpi sakammakā hontīti dassetuṃ ‘na paridevāmi na anutthunāmī’ti āha. Anutthunasaddo sakammakavasena payujjati ‘purāṇāni anutthuna’ntiādīsu. Ayañcettha payogoti iminā gāthāya anutthunanaṃ rudanaṃ adhippetanti dassetī’’ti.

Dalidda duggatiyaṃ. Dukkhassa gati patiṭṭhāti duggatīti ayaṃ attho ‘‘apāyaṃ duggatiṃvinipātaṃ nirayaṃ upapajjatī’’tiādīsu yujjati, idha pana idaṃ atthaṃ aggahetvā añño attho gahetabbo. Kathaṃ duggatīti? Dukkhena kicchena gati gamanaṃ annapānādilābho duggatīti. Daliddati. Daliddo, daliddī, dāliddiyaṃ. Tattha daliddatīti sabbaṃ icchiticchitaṃ paraṃ yācitvā eva dukkhena adhigacchati, na ayācitvāti attho. Duliddoti duggatamanusso. Daliddīti duggatā nārī. Daliddassa bhāvo dāliddiyaṃ. Ettha ca sabbameva ‘‘daliddatī’’ti lokikappayogadassanato ‘‘daliddatī’’ti kriyāpadaṃ vibhāvitaṃ. Sāsane pana taṃ kriyāpadaṃ na āgataṃ, ‘‘daliddo daliddī’’ti nāmapadāniyeva āgatāni. Anāgatampi taṃ ‘‘nāthatī’’ti padamiva sāsanānulomattā gahetabbameva. Garū pana kaccāyanamatavasena dala duggatimhīti duggativācakadaladhātuto iddapaccayaṃ katvā ‘‘daliddo’’ti nāmapadaṃ dassesuṃ.

Tuda byathane. Tudati, vitudati. Kammani ‘‘tujjati, vitujjamāno, vedanābhibhunno’’ti rūpāni.

Tudanti vācāhi janā asaññatā,

Sarehi saṅgāmagataṃva kuñjaraṃ;

Sutvāna vākyaṃ pharusaṃ udīritaṃ,

Adhivāsaye bhikkhu aduṭṭhacitto;

Nuda peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ pisanaṃ, nudati, panudati. Panudanaṃ.

Vidi lābhe. Vindati. Uṭṭhātā vindate dhanaṃ. Govindo.

Khadi parighāte. Parighātaṃ samantato hananaṃ. Khandati.

Dakārantadhāturūpāni.

Dhakārantadhātu

Dhā dhāraṇe. Dadhāti, vidadhāti. Yaṃ paṇḍito nipuṇaṃ saṃvidheti. Nidhiṃ nidheti. Nidhi nāma nidhīyati. Tāva sunihito santo. Yato nidhiṃ parihari. Nidahati. Kuhiṃ deva nidahāmi. Paridahati. Yo vattaṃ paridahissati. Dhassati. Paridhassati. Bāloti paraṃ padahati. Sakyā kho ambaṭṭha rājānaṃ ukkākaṃ pitāmahaṃ dahanti. Saddahati tathāgatassa bodhiṃ. Saddhā, saddahanā, saddhātabbaṃ, saddahitabbaṃ, saddhāyiko, paccayiko. Saddheyyavacasā upāsikā. Saddahituṃ, saddahitvā. Visesādhānaṃ. Sotāvadhānaṃ. Sotaṃ odahati. Ohitasoto. Sotaṃ odahitvā. Maccudheyyaṃ, māradheyyaṃ, nāmadheyyaṃ, dhātu, dhātā, vidhātā. Vidhi. Abhidhānaṃ, abhidheyyaṃ, nidhānavatī vācā, ādhānagāhī, sandhi. Aññānipi yojetabbāni.

Vipubbo dhā karotyatthe, abhipubbo tu bhāsane;

Nyāsaṃpubbo yathāyogaṃ, nyāsāropanasandhisu.

Imasmā pana dhādhātuto pubbassa api iccupasaggassa akāro kvaci niccaṃ lopaṃ pappoti, kvaci niccaṃ lopaṃ na pappoti. Atra lopo vuccate, dvāraṃ pidahati, dvāraṃ pidahanto, pidahituṃ, pidahitvā, evaṃ akāralopo bhavati. Dvāraṃ apidahitvā, evaṃ akāralopo na bhavati. Ettha hi akāro apiupasaggassa avayavo na hoti. Kinti ce? Paṭisedhatthavācako nipātoyeva, upasaggāvayavo pana adassanaṃ gato, ayaṃ niccālopo. Evaṃ dhādhātuto pubbassa api iccupasaggassa akāro kvaci niccaṃ lopaṃ pappoti, kvaci niccaṃ lopaṃ na pappoti. Idaṃ acchariyaṃ idaṃ abbhutaṃ. Yatra hi nāma bhagavato pāvacane evarūpapopi nayo sandissati viññūnaṃ hadayavimhāpanakaro, yo ekasmiṃyeva dhātumhi ekasmiṃyeva upasagge ekasmiṃyevatthe kvaci lopālopavasena vibhajituṃ labbhati. Idāni mayaṃ sotūnaṃ paramakosallajananatthaṃ tadubhayampi ākāraṃ ekajjhaṃ karontā tadākāravatiṃ jinavarapāḷiṃ ānayāma –

‘‘Gaṅgaṃ me pidahissanti, na taṃ sakkomi brāhmaṇa;

Apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

Cittatthasādhaniṃ etaṃ, gāthaṃ sambhavajātake;

Paññāsambhavamicchanto, kare citte sumedhaso’’ti.

Dhu gatitheriyesu. Gati gamanaṃ, theriyaṃ thirabhāvo. Dhavati. Dhuvaṃ.

Ettha ca dhuvanti thiraṃ. ‘‘Nicco dhuvo sassato avipariṇāmadhammo’’tiādīsu viya, tasmā dhuvanti thiraṃ kiñci dhammajātaṃ. Atha vā dhuvanti idaṃ gatitheriyatthavasena nibbānasseva adhivacanaṃ bhavitumarahati. Tañhi jātijarābyādhimaraṇasokādito muccitukāmehi dhavitabbaṃ gantabbanti dhuvaṃ, uppādavayābhāvena vā niccasabhāvattā dhavati thiraṃ sassataṃ bhavatīti dhuvaṃ. Yañhi sandhāya bhagavatā ‘‘dhuvañca vo bhikkhave desessāmi dhuvagāminiñca paṭipada’’nti vuttaṃ. Dhuvasaddo ‘‘vacanaṃ dhuvasassata’’nti ettha thire vattati. ‘‘Dhuvañca bhikkhave desessāmī’’ti ettha nibbāne. ‘‘Dhuvaṃ buddho bhavissasī’’ti ettha pana ekaṃse nipātapadabhāvena vattatīti daṭṭhabbaṃ.

Dhū vidhūnane. Ūkārassa ūvattaṃ. Dhūvati. Dhūvitā, dhūvitabbaṃ. Rassatte ‘‘dhuto, dhutavā’’ iccapi rūpāni bhavanti.

Dhe pāne. Dhayati, dhīyati. Dhena.

Ettha ca dhenūti dhayati pivati ito khīraṃ potakoti dhenu, ‘‘godhenu, assadhenu, migadhenū’’ti dhenusaddo sāmaññavasena sapotikāsu tiracchānagatitthīsu vattati, evaṃ santepi yebhuyyena gāviyaṃ vattati. Tathā hi ‘‘satta dhenusate datvā’’ti pāḷi dissati.

Sidhu gatiyaṃ sedhati, nisedhati, paṭisedhati. Siddho, pasiddho, nisiddho, paṭisiddho, paṭisedhito, paṭisedhako, paṭisedho, paṭisedhituṃ, paṭisedhitvā. Idha acinteyyabalattā upasaggānaṃ taṃyoge sidhudhātussa nānappakārā atthā sambhavanti, aññesampi evameva.

Sidhu satthe maṅgalye ca. Satthaṃ sāsanaṃ, maṅgalyaṃ pāpavināsanaṃ vuddhikāraṇaṃ vā. Sedhati. Siddho, pasiddho, pasiddhi.

Dadha dhāraṇe. Janassa tuṭṭhiṃ dadhateti dadhi. Dhakārassa hakāratte ‘‘dahatī’’ti rūpaṃ. Ayaṃ itthī imaṃ itthiṃ ayyikaṃ dahati. Ime purisā imaṃ purisaṃ pitāmahaṃ dahanti. Cittaṃ samādahātabbaṃ. Samādahaṃ cittaṃ.

Edha vuddhiyaṃ lābhe ca. Edhati. Edho, sukhedhito. Gambhīre gādhamedhati.

Ettha ca edhoti edhati. Vaḍḍhati etena pāvakoti edho. Indanaṃ, upādānaṃ. Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti attho. Gādhamedhatīti gādhaṃ patiṭṭhitaṃ edhati labhati.

Baddha saṃharise. Saṃhariso vinibaddhakriyā. Baddhati, vinibaddhati. Vinibaddhā.

Gādha patiṭṭhānissayagandhesu. Gādhati. Gādhaṃ kattā. Gambhīrato agādhaṃ.

Bādha viloḷane bādhati, vibādhati. Ābādho. Ābādhati cittaṃ viloḷetīti ābādho.

Nādha yācanādīsu. Nādhati. Nādhanaṃ.

Bandha bandhane bandhati. Bandhanako, bandho, bandhāpito, paṭibandho, bandhanaṃ, bandho, sambandhanaṃ, sambandho, pabandho, bandhu.

Tattha bandhananti bandhanti satte etenāti bandhanaṃ, saṅkhalikādi. ‘‘Ayaṃ amhākaṃ vaṃso’’ti sambandhitabbaṭṭhena bandhu, theragāthāsaṃvaṇṇanāyaṃ pana ‘‘pemabandhanena bandhū’’ti vuttaṃ.

Dadhi asīghacāre. Asīghacāro asīghappavatti. Dandhati. Dandho, dandhapañño. Yo dandhakāle tarati, taraṇīye ca dandhati.

Vaddha vaddhane. Vaddhati. Vaddhi, vuddhi, vaddho, vuddho, jātivuddho, guṇavuddho, vayovuddho.

Ye vuddhamapacāyanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatiṃ.

Sadhu saddakucchiyaṃ. Sadhati.

Piḷadhi alaṅkāre. Piḷandhati. Piḷandhanaṃ.

Piḷandhanamalaṅkāro, maṇḍanañca vibhūsanaṃ;

Pasādhanañcābharaṇaṃ, pariyāyā ime matā.

Medha hiṃsāyaṃ saṅgame ca. Medhati. Medhā, medhāvī. Atra medhāti asani viya siluccaye kilese medhati hiṃsatīti medhā. Medhati vā siriyā sīlādīhi ca sappurisadhammehi saha gacchati na ekikā hutvā tiṭṭhatīti medhā, paññāyetaṃ nāmaṃ. Tathā hi –

‘‘Paññā hi seṭṭhā kusalā vadanti,

Nakkhattarājāriva tārakānaṃ;

Sīlaṃ sirī cāpi satañca dhammo,

Anvāyikā paññavato bhavantī’’ti

Vuttaṃ. Medhāvīti dhammojapaññāya ca samannāgato puggalo.

Sadhu madhu unde. Sadhati. Madhati. Madhu.

Budha bodhane. Bodhati. Buddho. Abhisambuddhāno. Sambuddhaṃ. Asambuddhaṃ. Bodhi. Divādigaṇepi ayaṃ dissati. Tatrahi ‘‘bujjhatī’’ti rūpaṃ, idha pana ‘‘bodhatī’’ti rūpaṃ. ‘‘Yo nindaṃ apabodhatī’’ti pāḷi dissati. Kārite pana ‘‘bodheti’’ iccādīni.

Yudha sampahāre. Yodhati. Yodho. Yodhetha māraṃ paññāvudhena. Yuddhaṃ. Caraṇāyudho, caraṇāvudho vā. Āvudhaṃ. Divādigaṇikassa panassa ‘‘yujjhatī’’ti rūpaṃ.

Dīdhi dittivedhanesu. Dīdhati. Dīdhiti. Ettha ca dīdhitīti rasmi. Anekāni hi rasmināmāni.

Rasmi ābhā pabhā raṃsi, ditti bhā ruci dīdhiti;

Marīci juti bhāṇva’su, mayūkho kiraṇo karo;

Nāgadhāmo ca āloko, iccete rasmivācakā.

Cakārantarūpāni.

Nakārantadhātu

Nī naye. Neti, nayati, vineti. Vineyya hadaye daraṃ. Āneti. Ānayati. Netā. Vinetā. Nāyako. Neyyo. Veneyyo. Venayiko. Vinīto puriso. Nīyamāne pisācena, kinnu tāta udikkhati. Nīyanto. Nettaṃ. Netti. Bhavanetti samūhatā. Nettiko. Udakañhi nayanti nettikā. Nettā. Nette ujuṃ gate sati. Nayo. Vinayo. Āyatanaṃ. Netuṃ. Vinetuṃ. Netvā. Vinetvā iccādīni.

Tattha nettanti samavisamaṃ dassentaṃ attabhāvaṃ netīti nettaṃ, cakkhu. Nettīti nenti etāya satteti netti, rajju. Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi sattā goṇā viya gīvāya bandhitvā taṃ taṃ bhavaṃ niyyanti, tasmā bhavanettīti vuccati. Nettikāti kassakā. Nettāti gavajeṭṭhako yūthapati. Nayoti nayanaṃ gamanaṃ nayo, pāḷigati. Atha vā tattha tattha netabboti nayo, sadisabhāvena netabbākāro. Nīyatīti nayo, tathattanayādi. Nīyati etenāti nayo, antadvayavivajjananayādi.

Tathā hi chabbidho nayo tathattanayo pattinayo desanānayo antadvayavivajjananayo acinteyyanayo adhippāyanayoti. Tesu tathattanayo antadvayavivajjananayena nīyati, pattinayo acinteyyanayena, desanānayo adhippāyanayena nīyati. Etthādimhi tividho nayo kammasādhanena nīyatīti ‘‘nayo’’ti vuccati, pacchimo pana tividho nayo karaṇasādhanena nīyati etena tathattādinayattayamiti ‘‘nayo’’ti vuccati. Imasmiṃ atthe papañciyamāne ganthavitthāro siyāti vitthāro na dassito.

Aparopi catubbidho nayo ekattanayo nānattanayo abyāpāranayo evaṃdhammatānayoti.

Vineti satte ettha, etenāti vā vinayo. Kāyavācānaṃ vinayanatopi vinayo. Āyatananti anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayateva pavattatevāti āyatanaṃ.

Ayaṃ panettha atthuddhāro. ‘‘Āyatananti assānaṃ kambojo āyatanaṃ, gunnaṃ dakkhiṇāpatho āyatana’’nti ettha sañjātiṭṭhānaṃ āyaanaṃ nāma. ‘‘Manorame āyatane, sevanti naṃ vihaṅgamā.

Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino’’ti ettha samosaraṇaṭṭhānaṃ. ‘‘Pañcimāni bhikkhave vimuttāyatanānī’’ti ettha kāraṇaṃ. Aññepi pana payogā yata patiyataneti ettha pakāsitā.

Nī pāpane. Neti, nayati. Nayanaṃ.

Nu thutiyaṃ. Noti, navati. Nuto.

Thana pana dhana sadde. Thanati. Panati. Dhanati.

Kana dittikantīsu. Kanati. Kaññā. Kanakaṃ.

Ettha ca yobbanibhāve ṭhitattā rūpavilāsena kanati dippati virocatīti kaññā. Atha vā kaniyati kāmiyabhi abhipatthiyati purisehītipi kaññā, yobbanitthī. Kanakanti kanati, kanīyatīti vā kanakaṃ, suvaṇṇaṃ. Suvaṇṇassa hi anekāni nāmāni.

Suvaṇṇaṃ kanakaṃ hemaṃ, kañcanaṃ haṭakampi ca;

Jātarūpaṃ tapanīyaṃ, vaṇṇaṃ tabbhedakā pana;

Jambunadaṃ siṅgikañca, cāmikaranti bhāsitā.

Vana sana sambhattiyaṃ. Vanati. Vanaṃ. Sanati.

Tattha vananti. Taṃ sambhajanti mayūrakokilādayo sattāti vanaṃ, araññaṃ. Vanati sambhajati saṃkilesapuggalanti vanaṃ, taṇhā.

Mana abbhāse. Manati. Mano.

Māna vīmaṃsāyaṃ, vīmaṃsati. Vīmaṃsā.

Jana suna sadde. Janati. Sunati.

Ettha ca ‘‘kasmā te eko bhujo janati, eko te na janatī bhujo’’ti pāḷi nidassanaṃ. Tattha janatīti sunati saddaṃ karoti.

Khanu avadāraṇe khanati. Sukhaṃ. Dukkhaṃ. Khato āvāṭo.

Tattha sukhanti suṭṭhu dukkhaṃ khanatīti sukhaṃ. Duṭṭhu khanati kāyikacetasikasukhanti dukkhaṃ. Aññamaññapaṭipakkhā hi ete dhammā. Dvidhā cittaṃ khanatīti vā dukkhaṃ. Curādigaṇavasena pana ‘‘sukhayatīti sukhaṃ, dukkhayatīti dukkha’’nti nibbacanāni gahetabbāni. Samāsapaavasena ‘‘sukaraṃ khamassāti sukhaṃ, dukkaraṃ khamassāti dukkha’’nti nibbacanānipi vividhā hi saddānaṃ byuppatti pavatti nimittañca.

Dāna avakhaṇḍane. Dānati. Apadānaṃ.

Sāna tejane. Tejanaṃ nisānaṃ. Sānati.

Hana hiṃsāgatīsu. Ettha pana hiṃsāvacanena pharusāya vācāya pīḷanañca daṇḍādīhi paharaṇañca gahitaṃ, tasmā hana hiṃsāpaharaṇagatīsūti attho gahetabbo. Tathā hi ‘‘rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā’’ti. Pāṭhassa atthaṃ saṃvaṇṇentehi ‘‘haneyyunti potheyyuñceva chindeyyuñcā’’ti vuttaṃ. Ettha ca chedanaṃ nāma hatthapādādichedanaṃ vā sīsacchedavasena māraṇaṃ vā. Hanassa vadhādeso ghātādeso ca bhavati, hanti hanati, hananti. Hanasi, hanatha. Sesaṃ sabbaṃ neyyaṃ.

Hiṃsādayo cattāro atthā labbhanti. ‘‘Hanti hatthehi pādehī’’ti ettha pana hantīti paharatīti attho. ‘‘Kuddho hi pitaraṃ hanti. Vikkosamānā tibbāhi, hanti nesaṃ varaṃ vara’’nti. Ettha hantīti mārentīti attho. ‘‘Vadhati, vadheti, ghāteti’’ iccapi rūpāni bhavanti. Tattha ‘‘vadhati na rodati, āpatti dukkaṭassa. Attānaṃ vadhitvā vadhitvā rodatī’’tiādīsu vadho paharaṇaṃ. Pāṇaṃ vadheti. Pāṇavadho. ‘‘Esa vadho khaṇḍahālassa. Satte ghātetī’’ti ca ādīsu vadho māraṇaṃ.

‘‘Upāhanaṃ, vadhū’’ti ca ettha hanavadhasaddatthogamanaṃ. ‘‘Purisaṃ hanati. Sītaṃ uṇhaṃ paṭihanati’’ iccādīni kattupadāni. Devadatto yaññadattena haññati. Tato vātātape ghore, sañjāte paṭihaññati. Paccattavacanassekārattaṃ, yathā ‘‘vanappagumbe’’ti. Vihārenāti padaṃ sambandhitabbaṃ, iccādīni kammapadāni. Hantā. Hato. Vadhako. Vadhū. Āghāto. Upaghāto. Ghātako. Paṭigho. Saṅgho. Byaggho. Sakuṇagghi. Hantuṃ, hanituṃ, hantvā, hanitvā. Vajjhetvā, vadhitvā iccādīni sanāmikāni tumantādipadāni.

Tattha upāhananti taṃ taṃ ṭhānaṃ upahananti upagacchanti tato ca āhananti āgacchanti etenāti upāhanaṃ. Vadhūti kilesavasena sunakhampi upagamanasīlāti vadhū, sabbāsaṃ itthīnaṃ sādhāraṇametaṃ. Atha vā vadhūti suṇisā. Tathā hi ‘‘tena hi vadhu yadā utunī ahosi, pupphaṃ te uppannaṃ, atha me āroceyyāsī’’ti ettha vadhūti suṇisā vuccati. Sā pana ‘‘ayaṃ no puttassa bhariyā’’ti sassusasurehi adhigantabbā jānitabbāti vadhūti vuccati. Gatyatthānaṃ katthaci buddhiyatthakathanato ayamattho labbhateva. ‘‘Suṇhā, suṇisā, vadhū’’ iccete pariyāyā. Saṅghoti bhikkhusamūho. Samaggaṃ kammaṃ samupagacchatīti saṅgho, suṭṭhu vā kilese hanti tena tena maggāsinā māretītipi saṅgho, puthujjanāriyavasena vuttānetāni. Vividhe satte āhanati bhuso ghātetīti byaggho. So eva ‘‘viyaggho, vaggho’’ti ca vuccati. Aparampi puṇḍarīkoti tassa nāmaṃ. Dubbale sakuṇe hantīti sakuṇagghi, seno, ayaṃ pana hanadhātu divādigaṇe ‘‘paṭihaññatī’’ti akammakaṃ kattupadaṃ janeti. Tathā hi ‘‘buddhassa bhagavato vohāro lokiye sote paṭihaññatī’’tiādikā pāḷiyo dissanti.

Ana pāṇane. Pāṇanaṃ sasanaṃ. Anati. Ānaṃ, pānaṃ. ‘‘Tattha ānanti assāso. Pānanti passāso. Etesu assāsoti bahi nikkhamanavāto. Passāsoti anto pavisanavāto’’ti vinayaṭṭhakathāyaṃ vuttaṃ, suttantaṭṭhakathāsu pana uppaṭipāṭiyā āgataṃ. Tattha yasmā sabbesampi gabbhaseyyakānaṃ mātukucchito nikkhamanakāle paṭhamaṃ abbhantaravāto bahi nikkhamati, pacchā bāhiravāto sukhumaṃ rajaṃ gahetvā abbhantaraṃ pavisanto tāluṃ āhacca nibbāyati, tasmā vinayaṭṭhakathāyaṃ ‘‘assāsoti bahi nikkhamanavāto, passāsoti anto pavisanavāto’’ti vuttaṃ. Etesu dvīsu nayesu vinayanayena anto uṭṭhitasasanaṃ assāso, bahi uṭṭhitasasanaṃ passāso. Suttantanayena pana bahi uṭṭhahitvāpi anto sasanato assāso. Anto uṭṭhahitvāpi bahi sasanato passāso. Ayameva ca nayo ‘‘assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti, ‘‘passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti imāya pāḷiyā sametīti veditabbaṃ.

Dhana dhaññe. Dhananaṃ dhaññaṃ, siripuññapaññānaṃ sampadāti attho. Dhātuattho hi yebhuyyena bhāvavasena kathiyati ṭhapetvā vakkarukkhataceti evamādippabhedaṃ. Yathā bhāvatthe vattamānena yapaccayena saddhiṃ nakārassa yyakāraṃ katvā thenanaṃ theyyanti vuccati, evamidha yapaccayena saddhiṃ nakārassa ññakāraṃ katvā dhananaṃ dhaññanti vuccati. Dhanino vā bhāvo dhaññaṃ, tasmiṃ dhaññe. Dhanti, dhanati. Dhanitaṃ. Dhaññaṃ. Yasmā pana dhaññasaddena siripuññapaññāsampadā gahitā, tasmā ‘‘dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyī’’tiādīsu dhaññasaddena siripaññāva gahetabbā puññassa visuṃ vacanato.

‘‘Nadato parisāyante, vāditabbapahārino;

Ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.

Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;

Ye pāde paṇamissanti, tepi dhaññā guṇandhara.

Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;

Yetevākyāni sossanti, tepi dhaññānaruttamā’’ti

Evamādīsu pana dhaññasaddena puññasampadā gahetabbā, puññasampadāya vā saddhiṃ siripaññāsampadāpi gahetabbā. Idamettha nibbacanaṃ ‘‘dhaññaṃ siripuññapaññāsampadā etesaṃ atthīti dhaññā’’ti. ‘‘Dhaññaṃ maṅgalasammata’’nti ettha tu ‘‘uttamaratanaṃ ida’’nti dhanāyitabbaṃ saddhāyitabbanti dhaññaṃ, sirisampannaṃ puññasampannaṃ paññāsampannantipi attho yujjati. ‘‘Dhaññaṃ dhanaṃ rajataṃ jātarūpa’’nti ca ādīsu ‘‘natthi dhaññasamaṃ dhana’’nti vacanato dhanāyitabbanti dhaññaṃ, kiṃ taṃ? Pubbaṇṇaṃ. Apica osadhivisesopi dhaññanti vuccati. Dhanasaddassa ca pana samāsavasena ‘‘adhano, niddhano’’ti ca natthi dhanaṃ etassāti atthena daliddapuggalo vuccati. ‘‘Nidhanaṃ yātī’’tiettha tu kampanatthavācakassa dhūdhātussa vasena vināso nidhananti vuccatīti.

Muna gatiyaṃ. Munati.

Cine maññanāyaṃ. Aluttantoyaṃ dhātu, yathā gile, yathā ca mile. Cināyati, ocināyati. ‘‘Sabbo taṃ jano ocināyatū’’ti idamettha pāḷi nidassanaṃ. Ocināyatati avamaññatūti.

Iti bhūvādigaṇe tavaggantadhāturūpāni

Samattāni.

Pakārantadhātu

Idāni pavaggantadhāturūpāni vuccante –

Pā pāne. Pānaṃ pivanaṃ. ‘‘Pāti, pānti. Pātu, pāntu’’ iccādi yathārahaṃ yojetabbaṃ.

Khippaṃ gīvaṃ pasārehi, na te dassāmi jīvitaṃ;

Ayañhite mayā rūḷho, saro pāssati lohitanti.

Atra hi pāssatīti pivissati. ‘‘Pāssati, pāssanti. Pāssasi, pāssatha. Pāssāmi, pāssāma’’ iccādinā, ‘‘apassā, apassaṃsu’’ iccādinā ca nayena sesaṃ sabbaṃ yojetabbaṃ nayaññūhi. Ko hi samattho sabbāni buddhavacanasāgare vicitrāni vippakiṇṇarūpantararatanāni uddharitvā dassetuṃ, tasmā sabbāsupi dhātūsu saṅkhepena gahaṇūpāyamattameva dassitaṃ. Pivati, pivanti. Pivaṃ, pivanto, pivamāno, pivaṃ bhāgirasodakaṃ. Kārite kumāraṃ khīraṃ pāyeti. Muhuttaṃ taṇhāsamanaṃ, khīraṃ tvaṃ pāyito mayā. Kamme pīyati, pītaṃ. Tumādīsu ‘‘pātuṃ, pivituṃ, pitvā, pivitvā, pāyetvā’’ iccādīni yojetabbāni. Aññesupi ṭhānesu pāḷinayānurūpena saddarūpāni evameva yojetabbāni.

Pā rakkhaṇe. Pāti. Nipāti. Pitā, gopo.

Pā pūraṇe. Pāti, vippāti. Vippo.

Vippoti brāhmaṇo. So hi vippeti pūreti visiṭṭhena veduccāraṇādinā attano brāhmaṇakammena lokassa ajjhāsayaṃ attano ca hadaye vedānīti vippoti vuccati. ‘‘Jāto vippakule aha’’nti ettha hi brāhmaṇo ‘‘vippo’’ti vuccati. Tassa kulaṃ vippakulanti.

Pū pavane. Pavati. Putto, puññaṃ. Ettha puttoti attano kulaṃ pavati sodhetīti putto. Kiyādigaṇaṃ pana patvā ‘‘punātī’’ti vattabbaṃ.

Putto’trajo suto sūnu,

Tanujo tanayo’raso;

Puttanattādayo cātha,

Apaccanti pavuccare.

Itthiliṅgamhi vattabbe, puttīti atrajāti ca;

Vattabbaṃ sesaṭṭhānesu, yathārahamudīraye;

Pāḷiyañhi atrajāti, itthī puttī kathiyati;

Ettha pana –

‘‘Tato dve sattarattassa, vedehassatrajā piyā;

Rājakaññā rucā nāma, dhātimātaramabravī’’ti

Ayaṃ pāḷi nidassanaṃ. ‘‘Puttī, dhītā, duhitā, attajā’’ti iccete pariyāyā. Evaṃ atrajāti itthivācakassa itthiliṅgassa dassanato sutasaddādīsupi itthiliṅganayo labbhamānālabbhamānavasena upaparikkhitabbo. Tathā hi loke ‘‘vesso, suddo, naro, kiṃpuriso’’ iccādīnaṃ yugaḷabhāvena ‘‘vessī, suddī, nārī, kiṃpurisī’’tiādīni itthivācakāni liṅgāni dissanti. ‘‘Puriso pumā’’ iccādīnaṃ pana yugaḷabhāvena itthivācakāni itthiliṅgāni na dissanti. Puññanti ettha pana attano kārakaṃ pavati sodhetīti puññaṃ. Kiyādigaṇaṃ pana patvā punātīti puññanti vattabbaṃ.

Añño atthopi vattabbo, niruttilakkhaṇassito;

Tasmā nibbacanaṃ ñeyyaṃ, janapūjādito idha.

Paraṃ pujjabhavaṃ janetīti puññaṃ. Sadā pūjitaṃ vā janetīti puññaṃ. Janaṃ attakāraṃ punātīti puññaṃ. Asesaṃ apuññaṃ punātīti puññaṃ.

Kalyāṇaṃ kusalaṃ puññaṃ, subhamicceva niddise;

Kammassa kusalassādhi-vacanaṃ vacane paṭu.

Pe gatiyaṃ. Peti, penti. Pesi, petha. Idha bhikkhave ekacco assakhaḷuṅko pehīti vutto viddho samāno codito sārathinā pacchato paṭisakkati, piṭṭhito rathaṃ paṭivatteti. Ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti.

Pe vuddhiyaṃ payati. Pāyo, apāyo. Ettha apāyoti natthi pāyo vuddhi etthāti apāyo. Ayadhātuvasenapi attho netabbo, ayato vuddhito, sukhato vā apetoti apāyo, nirayatiracchānayonipettivisayaasurakāyā.

Pe sosane. Pāyati, payati vā. Nipako. Ettha nipako nipayati visoseti paṭipakkhaṃ, tato vā attānaṃ nipāti rakkhatīti nipako, sampajāno.

Gupa rakkhaṇe. Gopati. Gopako.

Nagaraṃ yathā paccantaṃ, guttaṃ sāntarabāhiraṃ.

Evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā.

Gopethāti gopeyya rakkheyya.

Vapa santāne. Vapati.

Sapa samavāye. Sapati.

Cupa mandagatiyaṃ. Copati.

Tupa hiṃsāyaṃ. Topati. Tuppati.

Gupa gopanajigucchanesu. Gopati, jigucchati. Jigucchaṃ, jigucchamāno. Jegucchī. Jigucchitvā iccādīni.

Kapu hiṃsātakkalagandhesu. Kappati. Kappūro.

Kapu sāmatthiye. Idaṃ amhākaṃ kappati. Netaṃ amhesu kappati.

Kapa karuṇāyaṃ. Kapati. Kapaṇo, kāpaññaṃ. Tattha kapatīti karuṇāyati, kāpaññanti kapaṇabhāvo.

Sapa akkose. Sapati. Sapatho, abhisapatho, abhisapito, sapanako.

Vapa bījanikkhepe. Bījaṃ vapati. Vāpako. Vāpitaṃ dhaññaṃ. Vuttaṃ bījaṃ purisena. Bījaṃ vappati. Vappamaṅgalaṃ.

Supa sayane. Supati. Sukhaṃ supanti munayo, ye itthīsu na bajjhare. Sutto puriso, supanaṃ, suttaṃ.

Khipa peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ pisanaṃ. Khepati. Khepako.

Khipa abyattasadde. Khipati. Khipitasaddo. Yadā ca dhammaṃ desento, khipi lokagganāyako.

Khipa chaḍḍano. Khipati, ukkhipati, vikkhipati, avakhipati, saṃkhipati. Khittaṃ, ukkhittaṃ, pakkhittaṃ, vikkhittaṃ iccādīni.

Opa niṭṭhubhane. Niṭṭhubhanaṃ kheḷapātanaṃ. Opati. Osadhaṃ saṅkharitvā mukhe kheḷaṃ opi.

Lipi upalepe. Lepati. Littaṃ paramena tejasā.

Khipi gatiyaṃ. Khimpati.

Ḍipa khepe. Ḍepati.

Nidapi nidampane. Nidampanaṃ nāma sassarukkhādīsu vīhisīsaṃ vā varakasīsaṃ vā acchinditvā khuddakasākhaṃ vā abhañjitvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva vā paṇṇamattasseva vā gahaṇaṃ. Puriso vīhisīsaṃ nidampati, rukkhapattaṃ nidampati. Nidampako, nidampitaṃ, nidampituṃ, nidampitvā.

Tapa dittiyaṃ. Ditti virocanaṃ. Divā tapatiādicco.

Tapa ubbege. Ubbego utrāso bhīrutā. Tapati, uttapati. Ottappaṃ, ottappiyaṃ dhanaṃ.

Tapa dhūpa santāpe. Tapati. Tapodhanaṃ, ātāpo. Ātāpī. Ātapaṃ. Dhūpati, sandhūpano, kamme tāpiyati. Dhūpiyati. Bhāve tāpanaṃ, tāpo, paritāpo, santāpo. Dhūpanaṃ.

Pakārantadhāturūpāni.

Phakārantadhātu

Puppha vikasane. Akammako cāyaṃ sakammako ca. Pupphati. Pupphaṃ, pupphanaṃ, pupphito, pupphituṃ, pupphitvā. Pupphanti pupphino dumā. Thalajā dakajā pupphā, sabbe pupphanti tāvade. Mañjūsako nāma rukkho yattakāni udake vā thale vā pupphāni, sabbāni pupphati.

Tupha hiṃsāyaṃ. Tophati.

Dapha daphi vappha gatiyaṃ. Daphati. Damphati. Vapphati.

Dipha kathanayuddhanindāhiṃsādānesu. Dephati. Depho.

Tapha tittiyaṃ. Titti tappanaṃ, taphati.

Dupha upakkilese. Upakkilissanaṃ upakkileso. Dophati.

Gupha ganthe. Gantho ganthikaraṇaṃ. Gophati.

Phakārantadhāturūpāni.

Bakārantadhātu

Bhabba hiṃsāyaṃ. Bhabbati. Bhabbo.

Pabba vabba mabba kabba khabba gabba sabba cabba gatiyaṃ. Pabbati. Vabbati. Mabbati. Kabbati. Khabbati. Gabbati. Sabbati. Cabbati.

Abba sabba hiṃsāyañca. Gatyāpekkhāya cakāro. Abbati. Sabbati.

Kubi acchādane. Kubbati.

Lubi tubi addane. Lumbati. Tumbati. Lumbinīvanaṃ. Udakatumbo. Athopi dve ca tumbāni.

Cubi vadanasaṃyoge. Puttaṃ muddhani cumbati. Mukhe cumbati. Ettha siyā ‘‘yadi vadanasaṃyoge cubidhātu vattati, kathaṃ ambudharabinducumbitakūṭoti ettha avadane aviññāṇake pabbatakūṭe ambudharabindūnaṃ cumbanaṃ vutta’’nti? Saccaṃ, taṃ pana cumbanākārasadisenākārena sambhavaṃ cetasi ṭhapetvā vuttaṃ, yathā adassanasambhavepi dassanasadisenākārena sambhūtattā ‘‘rodante dārake disvā, ubbiddhā vipulā dumā’’ti acakkhukānampi rukkhānaṃ dassanaṃ vuttaṃ, evamidhāpi cumbanākārasadisenākārena sambhūtattā avadanānampi ambudharabindūnaṃ cumbanaṃ vuttaṃ. Sabhāvato pana aviññāṇakānaṃ dassanacumbanādīni ca natthi, saviññāṇakānaṃyeva tāni hontīti. Ayaṃ nayo kamu padavikkhepetiādīsupi netabbo.

Ubbi tubbi thubbi dubbi dhubbi hiṃsatthā. Ubbati. Tubbati. Thubbati. Dubbati. Dubbā. Dhubbati. Ettha dubbāti dabbatiṇaṃ, yaṃ ‘‘tiriyā nāma tiṇajātī’’ti pāḷiyaṃ āgataṃ. Ettha ca dubbāti itthiliṅgaṃ, dabbanti napuṃsakaliṅganti daṭṭhabbaṃ.

Mubbi bandhane. Mubbati.

Kubbi uggame. Kubbati.

Pubba pabba sabba pūraṇe. Pubbati. Pabbati. Sabbati. Etta siyā ‘‘nanu bho pubbasabbasaddā sabbanāmāni, kasmā panete dhātucintāyaṃ gahitā’’ti? Vuccate – sabbanāmesu ca tumantādivirahitesu ca nipātesu upasaggesu ca dhātucintā nāma natthi, imāni pana sabbanāmāni na honti. Kevalaṃ sutisāmaññena sabbanāmāni viya upaṭṭhahanti, tena te tabbhāvamuttattā dhātucintāyaṃ pubbācariyehi gahitā ‘‘pubbati sabbatī’’ti payogadassanatoti. Yadi evaṃ kasmā buddhavacane etāni rūpāni na santīti? Anāgamanabhāvena na santi, na avijjamānabhāvena. Kiñcāpi buddhavacanesu etāni rūpāni na santi, tathāpi porāṇehi anumatā purāṇabhāsāti gahetabbāni, yathā ‘‘nāthatīti nātho’’ti ettha ‘‘nāthatī’’ti rūpaṃ buddhavacane avijjamānampi gahetabbaṃ hoti, evaṃ imānipi. Tasmā vohāresu viññūnaṃ kosallatthāya sāsane avijjamānāpi sāsanānurūpā lokikappayogā gahetabbāti ‘‘pubbati sabbatī’’ti rūpāni gahitāni. Esa nayo aññesupi ṭhānesu veditabbo.

Camba adane. Cambati.

Kabba khabba gabba dabbe. Dabbo ahaṅkāro. Kabbati. Khabbati. Gabbati.

Abi dabi sadde. Ambati. Ambā, ambu. Dambati.

Labi avasaṃsane. Avasaṃsanaṃ avalambanaṃ. Lambati, vilambati, byālambati. Nīce co’lambate sūriyo. Ālambati. Ālambanaṃ, tadālambanaṃ, tadālambaṇaṃ, tadālambaṃ vā. Lābu. Alābu vā, akāro hi tabbhāve.

Bakārantadhāturūpāni.

Bhakārantadhātu

Bhā dittiyaṃ. Cando bhāti, pañhā maṃ paṭibhāti. Ratti vibhāti. Bhāṇu, paṭibhānaṃ. Vibhātā ratti.

Bhī bhaye. Bhāyati. Bhayaṃ, bhayānako, bhīmo, bhīmaseno, bhīru, bhīruko, bhīrukajātiko. Kārite ‘‘bhāyeti, bhāyayati, bhāyāpeti, bhāyāpayatī’’ti rūpāni.

Sabhu sambhu hiṃsāyaṃ. Sabhati. Sambhati.

Sumbha bhāsane ca. Cakāro hiṃsāpekkhako. Sumbhati. Sumbho. Kusumbho.

Ettha sumbhoti āvāṭo. ‘‘Sumbhaṃ nikkhanāhī’’ti idamettha nidassanaṃ. Kusumbhoti khuddakaāvāṭo, ‘‘pabbatakandarapadarasākhāparipūrā kusumbhe paripūrentī’’ti idamettha nidassanaṃ.

Abbha vabbha mabbha gatiyaṃ. Abbhati. Abbho. Vabbhati. Mabbhati.

Ettha abbhoti megho. So hi abbhati anekasatapaṭalo hutvā gacchatīti ‘‘abbho’’ti vuccati. ‘‘Vijjumālī satakkakū’’ti vuttaṃ. Satakkakūti ca anekasatapaṭalo. Ettha ca abbhasaddo tiliṅgiko daṭṭhabbo. Tathā hi ayaṃ ‘‘abbhuṭṭhitova sa yāti, sa gacchaṃ na nivattatī’’ti ettha pulliṅgo. ‘‘Abbhā, mahikā, dhūmo, rajo, rāhū’’ti ettha itthiliṅgo. ‘‘Abbhāni candamaṇḍalaṃ chādentī’’ti ettha napuṃsakaliṅgo.

Imāni pana meghassa nāmāni –

Megho valāhako laṅghi, jīmūto ambudo ghano;

Dhārādharo ambudharo, pajjunno himagabbhako.

Yabha methune. Mithunassa janadvayassa idaṃ kammaṃ methūnaṃ, tasmiṃ methune yabhadhātu vattati. Yabhati. Yābhassaṃ.

Ettha ca ‘‘methuna’’nti esā sabbhivācā, lajjāsampannehi puggalehi vattabbabhāsābhāvato. Tathā hi ‘‘methuno dhammo na paṭisevitabbo’’ti ca ‘‘na me rājā sakhā hoti, na rājā hoti methuno’’ti ca sobhane vācāvisaye ayaṃ bhāsā āgatā. ‘‘Yabhatī’’tiādikā pana bhāsā ‘‘sikharaṇī’’tiādikā bhāsā viya asambhivācā. Na hi hirottappasampanno lokiyajanopi īdisiṃ vācaṃ bhāsati. Evaṃ santepi adhimattukkaṃsagatahirottappopi bhagavā mahākaruṇāya sañcoditahadayo lokānukampāya parisamajjhe abhāsi. Aho tathāgatassa mahākaruṇāti.

Imāni pana methunadhammassa nāmāni –

Saṃvesanaṃ niddhuvanaṃ, methunaṃ sūrataṃ rataṃ;

Byathayo gāmadhammo ca, yābhassaṃ mohanaṃ rati.

Asaddhammo ca vasala-dhammo mīḷhasukhampi ca;

Dvayaṃdvayasamāpatti, dvando gammo’dakantiko.

Sibha vibha katthane. Sibhati. Vibhati.

Debha abhi dabhi sadde. Debhati. Ambhati. Ambho. Dambhati.

Ettha ca ambho vuccati udakaṃ. Tañhi nijjīvampi samānaṃ oghakālādīsu vissandamānaṃ ambhati saddaṃ karotīti ambhoti vuccati.

Imānissa nāmāni –

Pānīyaṃ udakaṃ toyaṃ, jalaṃ pāto ca ambu ca;

Dakaṃ kaṃ salilaṃ vāri, āpo ambho papampi ca.

Nīrañca kepukaṃ pāni, amataṃ elameva ca,

Āponāmāni etāni, āgatāni tato tato.

Ettha ca ‘‘vālaggesu ca kepuke. Pivitañca tesaṃ bhusaṃ hoti pānī’’tiādayo payogā dassetabbā.

Thabhi khabhi paṭibaddhe thambhati, vitthambhati. Khambhati, vikkhambhati. Thambho. Thaddho, upatthambho. Upatthambhinī. Vikkhambho. Vikkhambhitakileso.

Jabha jabhi gattavināme. Jabhati. Jambhati, vijambhati. Vijambhanaṃ, vijambhitā. Vijambhanto, vijambhamāno, vijambhito.

Sabbha kathane. Sabbhati.

Vabbha bhojane. Vabbhati.

Gabbha dhāraṇe. Gabbhati. Gabbho.

Ettha gabbhoti mātukucchipi vuccati kucchigataputtopi. Tathā hi ‘‘yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo’’ti ettha mātukucchi ‘‘gabbho’’ti vuccati. ‘‘Gabbho me deva patiṭṭhito. Gabbho ca patito chamā’’ti ca ettha pana kucchigataputto. Apica gabbhoti āvāsaviseso. ‘‘Gabbhaṃ paviṭṭho’’tiādīsu hi ovarako ‘‘gabbho’’ti vuccati.

Rabha rābhasse. Āpubbo rabha hiṃsākaraṇavāyamanesu. Rābhassaṃ rābhasabhāvo. Taṃsamaṅgino pana pāḷiyaṃ ‘‘caṇḍā ruddhā rabhasā’’ti evaṃ āgatā.

Tattha rabhasāti karaṇuttariyā. Rabhati, ārabhati, samārabhati, ārambhati. Rabhaso. Ārambho. Samārambho, ārabhanto. Samārabhanto. Āraddhaṃ me vīriyaṃ. Sārambhaṃ. Anārambhaṃ. Sārambho te na vijjati. Pakāraṇārambho. Vīriyārambho. Ārabhituṃ. Ārabhitvā. Ārabbha.

Ettha vīriyārambhoti vīriyasaṅkhāto ārambho. Ārambhasaddo kamme āpattiyaṃ kriyāya vīriye hiṃsāya vikopaneti anekesu atthesu āgato.

‘‘Yaṃ kiñci dukkhaṃ sambhobhi, sabbaṃ ārambhapaccayā;

Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo’’ti

Ettha hi kammaṃ ārambhoti āgataṃ. ‘‘Ārambhati ca vippaṭisārī ca hotī’’ti ettha āpatti. ‘‘Mahāyaññā mahārambhā, na te honti mahapphallā’’ti ettha yūpussāpanādikriyā. ‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane’’ti ettha vīriyaṃ. ‘‘Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārambhantī’’ti ettha hiṃsā. ‘‘Bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti ettha chedanabhañjanādikaṃ vikopanaṃ. Iccevaṃ –

Kamme āpattiyañceva, vīriye hiṃsākriyāsu ca;

Vikopane ca ārambha-saddo hotīti niddise;

Labha lābhe. Labhati, labbhati. Lābho, laddhaṃ, alattha, alatthuṃ.

Subha dittiyaṃ. Sobhati. Sobhā, sobhanaṃ, sobhito.

Khubha sañcalane. Khobhati, saṅkhobhati. Hatthināge padinnamhi, khubbhittha nagaraṃ tadā. Khobhā, saṅkhobho.

Nabha tubha hiṃsāyaṃ. Nabhati. Tubhati.

Sambha vissāse. Sambhati. Sambhatti, sambhatto.

Lubha vimohane. Lobhati, palobhati. Thullakumārīpalobhanaṃ. Kārite pana ‘‘lobheti, palobheti, palobhetvā’’ti rūpāni bhavanti. Divādigaṇaṃ pana patvā giddhiyatthe ‘‘lubbhatī’’ti rūpaṃ bhavati.

Dabhi ganthane. Dambhati. Dambhanaṃ.

Rubhi nivāraṇe. Rumbhati, sannirumbhati. Sannirumbho, sannirumbhitvā.

Ubha ubbha umbha pūraṇe. Ubhati. Ubbhati. Umbhati. Ubhanā. Ubbhanā. Umbhanā. Obho. Keṭubhaṃ. Ubbhaṃ. Kumbho. Kumbhī. Kārite ‘‘obheti. Ubbheti. Umbhetī’’ti rūpāni bhavanti.

Tattha keṭubhanti kriyākappavikappo kavīnaṃ upakāriyasatthaṃ. Idaṃ panettha nibbacanaṃ kiṭeti gameti kriyādivibhāgaṃ, taṃ vā anavasesapariyādānato keṭento gamento obheti pūretīti keṭutaṃ kiṭaubhadhātuvasena. Ubbhati ubbheti pūretīti ubbhaṃ, pūraṇanti attho. Cariyāpiṭakepi hi īdisī saddagati dissati, taṃ yathā? ‘‘Mahādānaṃ pavattesi, accubbhaṃ sāgarūpama’’nti. Tattha ca accubbhanti ativiya yācakānaṃ ajjhāsayaṃ pūraṇaṃ. Akkhumbhantipi pāṭho. Kumbhoti kaṃ vuccati udakaṃ, tena ubbhetabboti kumbho, so eva itthiliṅgavasena kumbhī. Ettha ca ‘‘kumbhī dhovati onato’’ti payogo.

Kumbhasaddo ghaṭe hatthi-siropiṇḍe dasambaṇe;

Pavattatīti viññeyyo, viññunā nayadassinā.

Bhakārantadhāturūpāni.

Makārantadhātu

Mā māne sadde ca. Māti. Mātā. Ettha mātāti janikā vā cūḷamātā vā mahāmātā vā.

Mū bandhane. Mavati. Kiyādigaṇassa panassa ‘‘munātī’’ti rūpaṃ.

Me paṭidānaādānesu. Meti, mayati. Medhā.

Ettha medhāti paññā. Sā hi sukhumampi atthaṃ dhammañca khippameva meti ca dhāreti cāti medhāti vuccati. Ettha pana metīti gaṇhāti. Tathā hi aṭṭhasāliniyaṃ vuttaṃ ‘‘asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā’’ti. Saṅgamatthavācakassa pana medhadhātussa vasena medhati sīlasamādhiādīhi saddhammehi siriyā ca saṅgacchatīti medhāti attho gahetabbo. Etthetaṃ vuccati –

‘‘Dvidhātuyekadhātuyā, dviratthavatiyāpi ca;

Medhāsaddassa nipphattiṃ, jaññā sugatasāsane’’ti.

Omā sāmatthiye. Sāmatthiyaṃ samatthabhāvo. Aluttantoyaṃ dhātu, omāti, omanti.

Atrāyaṃ pāḷi ‘‘omāti bhante bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitu’’nti. Tattha omātīti pahoti sakkoti.

Timu addabhāve. Addabhāvo tintabhāvo. Temati. Tinto, temiyo. Temitukāmā temiṃsu.

Ettha temiyoti evaṃnāmako kāsirañño putto bodhisatto. So hi rañño ceva mahājanassa ca hadayaṃ temento addabhāvaṃ pāpento sītalabhāvaṃ janento jātoti ‘‘temiyo’’ti vuccati.

Nitami kilamane. Nitammati. Hadayaṃ dayhate nitammāmi.

Camu chamu japu jhamu umu jimu adane. Camati. Camū. Camūti senā. Chamati. Jamati. Jhamati. Umati. Jemati.

Kamu padavikkhepe. Padavikkhepo padasā gamanaṃ. Idaṃ pana vohārasīsamattaṃ vacanaṃ, tasmā ‘‘nāssa kāye aggi vā visaṃ vā satthaṃ vā kamatī’’tiādīsu apadavikkhepatthopi gahetabbo. Kamati. Caṅkamati, atikkamati. Abhikkamati. Paṭikkamati. Pakkamati. Parakkamati. Vikkamati. Nikkamati. Saṅkamati. Saṅkamanaṃ. Saṅkanti. Kamanaṃ. Caṅkamanaṃ. Atikkamo. Abhikkamo. Paṭikkamo. Pakkamo. Vikkamo. Nikkamo. Atikkanto puriso. Abhikkantā ratti. Nikkhamati. Abhinikkhamati. Kārite nikkhāmeti. Aññānipi yojetabbāni. Yasmā panāyaṃ dhātu curādigaṇaṃ patvā icchākanti yatthesu vattati, tasmā tepi atthe upasaggavisesite katvā idha abhikkantasaddassa atthuddhāraṃ vattabbampi avatvā upari curādigaṇeyeva kathessāma.

Yamu uparame. Uparamo viramanaṃ. Yamabhi. Yamo. ‘‘Pare ca na vijānanti, mayamettha yamāmase’’ti idamettha nidassanaṃ. Tattha yamāmaseti uparamāma, nassāma, marāmāti attho.

Nama bahutte sadde. Bahutto saddo nāma uggatasaddo. Namati.

Ama dama hamma mima chama gatimhi. Amati. Damati. Hammati. Mimati. Chamati. Chamā.

Chamāti pathavī. Chamāsaddo itthiliṅgo daṭṭhabbo, ‘‘na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā’’ti ca ‘‘chamāyaṃ parivattāmi vāricarova ghamme’’ti ca payogadassanato. So ca kho sattahi aṭṭhahi vā vibhattīhi dvīsu ca vacanesu yojetabbo. Chamanti gacchanti etthāti chamā.

Dhama saddaggisaṃ yogesu. Dhamadhātu sadde ca mukhavātena saddhiṃ aggisaṃyoge ca vattati. Tattha paṭhamatthe ‘‘saṅkhaṃ dhamati. Saṅkhadhamako. Bheriṃ dhamati. Bheridhamako. Dhame dhame nātidhame’’ti payogo. Dutiyatthe ‘‘aggiṃ dhamati. Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti payogo.

Bhāma kodhe. Bhāmati.

Namu namane. Namati. Namo. Nataṃ, namanaṃ. Nati. Namaṃ. Namamāno. Namanto. Namito. Nāmaṃ. Nāmitaṃ. Namituṃ. Natvā, natvāna. Namitvā, namitvāna, namituna. Kārite ‘‘nāmeti, nāmayati. Nāmetvā. Nāmayitvā’’ti rūpāni bhavanti. Tatra hi ‘‘namati namitvā’’ti evaṃpakārāni padāni namanatthe vandanāyañca daṭṭhabbāni, ‘‘namo natvā’’ti evaṃpakārāni pana vandanāyameva. Atrāyamupalakkhaṇamattā payogaracanā –

Rukkho phalī phalabhāragarutāya namitvāna bhijjati;

Vuddho jarājajjaratāya namati namitvā gacchati;

Saddho buddhaṃ namati namitvā gacchati;

Namo buddhassa satthāraṃ natvāna agamāsīti;

Ettha namoti padaṃ nipātesupi labbhati. Tena hi paccattopayogavacanāni abhinnarūpāni dissanti ‘‘devarāja namo tyatthu. Namo katvā mahesino’’ti. Upasaggehipi ayaṃ yojetabbā ‘‘paṇamati, paṇāmo, uṇṇamati, uṇṇati’’ iccādinā.

Khamu sahane. Khamati. Khanti. Khamo, khamanaṃ, evaṃ bhāve. Kattari pana ‘‘khantā. Khamitā. Khamo hoti sītassapi uṇhassapī’’ti payogā.

Sama adassane. Samati, vūpasamati aggi.

Yama parivesane. Yamati. Yamo. Yamarājā.

Sama sadde. Samati.

Sama thama velambe. Samati. Thamati.

Vāyama īhāyaṃ. Vāyamati. Vāyāmo.

Gamu gatiyaṃ. Gacchati. Gamako. Gato. Gati. Gamanaṃ. Kārite ‘‘gameti, gamayati, gacchāpetī’’tiādīni bhavanti.

Ramu kīḷāyaṃ. Ramati. Viramati. Paṭiviramati. Uparamati. Ārati. Virati. Paṭivirati. Uparati. Veramaṇi. Viramaṇaṃ. Rati. Ramaṇaṃ. Rato. Ārato virato paṭivirato. Uparato, uparamo. Ārāmo.

Vamu uggiraṇe. Vamati. Vamathu. Vammiko.

Dhīratthu taṃ visaṃ vantaṃ, yamahaṃ jīvitakāraṇā;

Vantaṃ paccāvamissāmi, mataṃ me jīvitā varaṃ.

Tattha vammikoti vamatīti, vantakoti, vantussayoti, vantasinehasambandhoti vammiko. So hi ahinakulaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakirayati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sinehova nikkhamati, evaṃ vantasinehasambandhoti vammiko.

Ettha pana ‘‘bhagavā, himavā’’tiādīni padāni na kevalaṃ vantupaccayavaseneva nipphādetabbāni, atha kho vamudhātuvasenapi nipphādetabbāni, tenāha visuddhimaggakārako ‘‘yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ, tasmā ‘‘bhavesu vantagamano’ti vattabbe bhavasaddato bhakāraṃ, gamanasaddato gakāraṃ, vantasaddato vakārañca dīghaṃ katvā ādāya bhagavāti vuccati, yathā loke ‘mehanassa khassa mālā’ti vattabbe mekhalā’’ti vadatā niruttinayena saddasiddhi dassitā.

Ettha, siyā ‘‘visamamidaṃ nidassanaṃ, yena ‘mehanassa khassa mālā’ti ettha mekārakhakārakārānaṃ kamato gahaṇaṃ dissati, ‘‘bhavesu vantagamano’ti ettha pana bhakāravakāragakārānaṃ kamato gahaṇaṃ na dissatī’’ti? Saccaṃ, idha pana ‘‘aggāhito, vijjācaraṇasampanno’’tiādīsu viya guṇasaddassa paranipātavasena ‘‘bhavesu gamanavanto’’ti vattabbepi evamavatvā saddasatthe yebhuyyena guṇasaddānaṃ pubbanipātabhvassa icchitattā saddasatthavidūnaṃ kesañca viññūnaṃ manaṃ tosetuṃ ‘‘bhagavā’’ti pade akkharakkamaṃ anapekkhitvā atthamattanidassanavasena ‘‘āhitaggi, sampannavijjācaraṇo’’tiādīni viya pubbanipātavasena ‘‘bhavesu vantagamano’’ti vuttaṃ. Īdisasmiñhi ṭhāne ‘‘āhitaggī’’ti vā ‘‘aggāhito’’ti vā ‘‘chinnahattho’’ti vā ‘‘hatthacchinno’’ti vā padesu yathā tathā ṭhitesupi atthassa ayutti nāma natthi aññamaññaṃ samānatthattā tesaṃ saddānaṃ.

Vedajātotiādīsu pana ṭhānesu atthevāti daṭṭhabbaṃ. Evaṃ visuddhimagge ‘‘bhagavā’’ti padassa vamudhātuvasenapi nipphatti dassitā, taṭṭīkāyampi ca dassitā ‘‘bhage vamīti bhagavā. Bhāge vamīti bhagavā’’ti. Nibbacanaṃ pana evaṃ veditabbaṃ – bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokā, visesasannissayasobhākappaṭṭhiyabhāvato. Tepi bhagavā vami tannivāsisattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti bhagavā.

Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tato.

Tathā khandhāyatanadhātādibhede dhammakoṭṭhāse sabbaṃ papañca sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amataṃ dhātuṃ samadhigacchanto vami uggiri anapekkho chaḍḍayi na paccāvamīti bhagavā. Atha vā sabbepi kusalākusale sāvajjānavajje hīnappaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahīti bhagavā.

Khandhāyatanadhātādī, dhammabhedā mahesinā;

Kaṇhasukkā yato vantā, tatopi bagavā mato.

Jātakaṭṭhakathāyaṃ pana himavāti padassa vamudhātuvasenapi nipphatti dassitā. Tathā hi sambhavajātakaṭṭhakathāyaṃ ‘‘himavāti himapātasamaye himayuttoti himavā. Gimhakāle himaṃ vamatīti himavā’’ti vuttaṃ. Evaṃ jātakaṭṭhakathāyaṃ ‘‘himavā’’ti padassa vamudhātuvasenapi nipphatti dassitā, ayaṃ nayo īdisesu ṭhānesupi netabbo. ‘‘Guṇavāgaṇavā’’tiādīsu pana na netabbo. Yadi nayeyya, ‘‘guṇavā gaṇavā’’ti padānaṃ ‘‘nigguṇo parihīnaguṇo’’ti evamādiattho bhaveyya, tasmā ayaṃ nayo sabbatthapi na netabbo. Ettha siyā ‘‘yadi ‘‘bhagavā’tiādipadānaṃ vamudhātuvasena nipphatti hoti, kathaṃ ‘‘bhagavanto, bhagavanta’’ntiādīni sijjhantī’’ti? Yathā ‘‘bhagavā’’ti padaṃ niruttinayena sijjhati, tathā tānipi teneva sijjhanti. Acinteyyo hi niruttinayo kevalaṃ atthayuttipaṭibandhamattova, atthayuttiyaṃ sati nipphādetumasakkuṇeyyānipi rūpāni aneneva sijjhanti. Ettha ca yaṃ niruttilakkhaṇaṃ āharitvā dassetabbaṃ siyā, taṃ upari rūpanipphādanādhikāre udāharaṇehi saddhiṃ pakāsessāma.

Idha sāramate munirājamate,

Paramaṃ paṭutaṃ sujano pihayaṃ;

Vipulatthadharaṃ dhaninītimimaṃ,

Satataṃ bhajataṃ matisuddhakaraṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññunaṃ

Kosallatthāya kate saddanītippakaraṇe

Saravaggapañcakantiko nāma dhātuvibhāgo

Pannarasamo paricchedo.

16. Bhūvādigaṇikapariccheda

Ito paraṃ avaggantā, missakā ceva dhātuyo;

Vakkhāmi dhātubhedādi-kusalassa matānugā.

Yakārantadhātu

Yā gatipāpuṇesu. Yāti, yanti. Yātu, yantu. Yeyya, yeyyuṃ, anupariyeyyuṃ. Yathāsambhavaṃ padamālā yojetabbā. Yanto puriso. Yantī itthī. Yantaṃ kulaṃ. Yānaṃ, upayānaṃ, uyyānaṃ iccādīni. Divādigaṇikassa panassa ‘‘yāyati, yāyantī’’tiādīni rūpāni bhavanti.

Tatra yānantiādīsu yanti etenāti yānaṃ, rathasakaṭādi. Upayanti etena issarassa vā piyamanāpassa vā santikaṃ gacchantīti upayānaṃ, paṇṇākāraṃ. ‘‘Upayānāni me dajjuṃ, rājaputta tayi gate’’ti ettha hi paṇṇākārāni ‘‘upayānānī’’ti vuccanti. Sampannadassanīyapupphaphalāditāya uddhaṃ olokentā yanti gacchanti etthāti uyyānaṃ.

Byā ummīsane. Byāti, byanti. Byāsi, byātha. Byāmi, byāma. Yathāsambhavaṃ padamālā yojetabbā. Tatra panāyaṃ pāḷi ‘‘yāva byāti nimmīsati, tatrāpi rasatibbayo’’ti. Tattha yāva byātīti yāva ummīsati, purāṇabhāsā esā, ayañhi yasmiṃ kāle bodhisatto cūḷabodhiparibbājako ahosi, tasmiṃ kāle manussānaṃ vohāro.

Yu missane gatiyañca. Yoti, yavati. Āyu, yoni.

Tattha ‘‘āyū’’ti āsaddo upasaggo. Āyavanti missībhavanti sattā etenāti āyu. Atha vā āyavanti āgacchanti pavattanti tasmiṃ sati arūpadhammāti āyu. Tathā hi aṭṭhasāliniyaṃ vuttaṃ ‘‘āyavanaṭṭhena āyu. Tasmiñhi sati arūpadhammā āyavanti āgacchanti pavattanti, tasmā āyūti vuccatī’’ti. ‘‘Āyu, jīvitaṃ, pāṇo’’ iccete pariyāyā lokavohāravasena. Abhidhammavasena pana ‘‘ṭhiti yapanā yāpanā jīvitindriyaṃ’’ iccetepi teheva saddhiṃ pariyāyā. Yonīti aṇḍajādīnaṃ aṇḍajādīhi saddhiṃ yāya missībhāvo hoti, sā yoni. Idaṃ panettha nibbacanaṃ ‘‘yavanti ettha sattā ekajātisamanvayena aññamaññaṃ missakā hontīti yoni’’ iti. Ettha ca yonisaddassa atthuddhāro nīyate. Yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. ‘‘Catasso nāgayoniyo. Catasso supaṇṇayoniyo’’ti ettha hi khandhakoṭṭhāso yoni nāma. ‘‘Yoni hesā bhūmija phalassa adhigamāyā’’ti ettha kāraṇaṃ. ‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava’’nti ettha passāvamaggo. Etthetaṃ vuccati –

Khandhānañcāpi koṭṭhāse, muttamagge ca kāraṇe;

Imesu tīsu atthesu, yonisaddo pavattati.

Bye saṃvaraṇe. Byāyati.

Bye pavattiyaṃ. Byeti sahabyo.

Ettha sahabyoti saha byeti saha pavattatīti sahabyo, sahāyo, ekabhavūpago vā. Tathā hi ‘‘tāvatiṃsānaṃ devānaṃ sahabyataṃ upapanno’’tiādīsu ekabhavūpago ‘‘sahabyo’’ti vuccati.

Haya gatiyaṃ. Hayati. Hayo. Hayoti asso. So hi hayati sīghaṃ gacchatīti hayoti vuccati. Imāni panassa nāmāni –

Asso turaṅgo turago, vājī vāho hayopi ca;

Tabbhedā sindhavo ceva, gojo assataropi ca.

Kāraṇākāraṇaññū tu, ājānīyo hayuttamo;

Ghoṭako tu khaḷuṅkasso, vaḷavoti ca vuccati;

Assapoto kisoroti, khaḷuṅkotipi vuccati;

Hariya gatigelaññesu. Hariyati.

Aya vaya paya maya taya caya raya gatiyaṃ. Ayati. Vayati. Payati. Mayati. Tayati. Cayati. Rayati. Ayo, samayo, vayo, payo, rayo. Mayatayacayadhātūnaṃ nāmikapadāni upaparikkhitabbāni.

Tattha ayoti kāḷalohaṃ, ayati nānākammārakiccesu upayogaṃ gacchatīti ayo. Vayoti paṭhamavayādiāyukoṭṭhāso, vayati parihāniṃ gacchatīti vayo. Payoti khīrassapi udakassapi nāmaṃ, payati janena pātabbabhāvaṃ gacchatīti payo. Rayoti vego, yo ‘‘javo’’tipi vuccati, tasmā rayanaṃ javanaṃ rayo. Ettha samayasaddassa atthuddhāro vuccate aha nibbacanena. Samayasaddo –

Samavāye khaṇe kāle, samaye hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati.

Tathā hi ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu samavāyo attho. ‘‘Ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu samūho. ‘‘Samayopi kho te bhaddāli appaṭividdho ahosī’’tiādīsu hetu. ‘‘Tena samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti

Ādīsu paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho abhisamayaṭṭho’’tiādīsu paṭivedho. Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samayasaddo evāti samayasaddassa atthuddhārepi saupasaggo abhisamayasaddo vutto.

Tattha sahakārīkāraṇatāya sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyaṃ ettha tadādhārapuggaloti samayo, khaṇo. Samenti ettha, etena vā saṅgacchanti dhammā sahajātadhammehi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena vohariyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho, yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūho. Paccayantarasamāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu, yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandhā eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhanti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo appavattīti samayo, pahānaṃ. Ñāṇena abhimukhaṃ sammā etabbo adhigantabboti samayo, dhammānaṃ aviparīto sabhāvo, abhimukhabhāvena sammā eti gacchati bujjhatīti samayo. Yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.

Nanu ca atthamattaṃ pati saddā abhinivisantīti na ekena saddena aneke atthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite. Saddavisese hi apekkhamāne ekena saddena anekatthābhidhānaṃ na sambhavati. Na hi yo kālattho samayasaddo, soyeva samūhādiatthaṃ vadati. Ettha pana tesaṃ tesaṃ atthānaṃ samaya saddavacanīyatā sāmaññamupādāya anekatthatā samayasaddassa vuttā. Evaṃ sabbattha atthuddhāre adhippāyo veditabbo.

Ito yāto ayato ca, nipphattiṃ samudīraye;

Viññū samayasaddassa, samavāyādivācino.

Ito yāto ayato ca, samānatthehi dhātuhi;

Evaṃ samānarūpāni, bhavantīti ca īraye.

Naya rakkhaṇe ca. Cakāro gatipekkhako. Nayati. Nayo. Nayoti nayanaṃ gamananti nayo, pāḷigati. Nayanti vā rakkhanti atthaṃ etenāti nayo, tathattanayādi.

Daya dānagatihiṃsādānarakkhāsu. Dayati. Dayā.

Dayāti mettāpi vuccati karuṇāpi. ‘‘Dayāpanno’’ti ettha hi mettā ‘‘dayā’’ti, mettacittataṃ āpannoti hi attho. ‘‘Adayāpanno’’ti ettha pana karuṇā ‘‘dayā’’ti vuccati. Nikkaruṇataṃ āpannoti hi attho. Evaṃ dayāsaddassa mettākaruṇāsu pavatti veditabbā. Tathā hi abhidhammaṭīkāyaṃ vuttaṃ ‘‘dayāsaddo yattha yattha pavattati, tattha tattha adhippāyavasena yojetabbo. Dayāsaddo hi anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya ca karuṇāya ca pavattatī’’ti.

Vacanattho panettha evaṃ veditabbo – dayati dadāti sattānaṃ abhayaṃ etāyāti dayā. Dayati gacchati vibhāgaṃ akatvā pāpakalyāṇajanesu samaṃ vattati, sītena samaṃ pharantaṃ rajomalañca pavāhentaṃ udakamivātipi dayā, mettā. Dayati vā hiṃsati kāruṇikaṃ yāva yathādhippetaṃ parassa hitanipphattiṃ na pāpuṇāti, tāvāti dayā. Dayati anuggaṇhāti pāpajanampi sajjano etāyātipi dayā. Dayati attano sukhampi pahāya khedaṃ gaṇhāti sajjano etāyāti dayā. Dayanti gaṇhanti etāya mahābodhisattā buddhabhāvāya abhinīhārakaraṇakāle hatthagatampi arahattaphalaṃ chaḍḍetvā saṃsārasāgarato satte samuddharitukāmā anassāsakaraṃ atibhayānakaṃ mahantaṃ saṃsāradukkhaṃ, pacchimabhave ca saha amatadhātupaṭilābhena anekaguṇasamalaṅkataṃ sabbaññutaññāṇañcātipi dayā, karuṇā. Karuṇāmūlakā hi sabbe buddhaguṇā.

Aparo nayo – dayanti anurakkhanti satte etāya, sayaṃ vā anudayati, anudayamattameva vā etanti dayā, mettā ceva karuṇā ca. Kiñci payogamettha kathayāma ‘‘seyyathāpi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya dayeyya. Puttesu maddī dayesi, sassuyā sasuramhi ca. Dayitabbo rathesabha’’. Tattha dayeyyāti uppatitvā gaccheyya, gatyatthavasenetaṃ daṭṭhabbaṃ. Dayesīti mettacittaṃ kareyyāsi. Dayitabboti piyāyitabbo. Ubhayampetaṃ vivaraṇaṃ rakkhaṇatthaṃ antogadhaṃ katvā adhippāyatthavasena katanti veditabbaṃ.

Ūyī tantasantāne. Ūyati. Ūto, ūtavā.

Pūyī visaraṇe duggandhe ca. Pūyati. Pūto, pūtavā. Pūtimacchaṃ kusaggena, yo naro upanayhati.

Kanuyī sadde. Kanuyati. Kanuto, kanutavā.

Khamāya vidhūnane. Khamāyati. Khamāto, khamātavā.

Phāyi pāyi vuddhiyaṃ. Phāyati. Phīto, phatavā.

Tattha tatavantupaccayā, yakāralopo, dhātvantassa sarassa ikārādeso ca daṭṭhabbo. Esa nayo ‘‘pūto pūtavā’’tiādīsupi yathāsambhavaṃ daṭṭhabbo. Pāyati. Pāyo. Apāyo. Ettha ca natthi pāyo vuddhi etthāti apāyo. Atha vā pana ayato sukhato apetoti apāyotipi nibbacanīyaṃ. Apāyoti ca nirayo tiracchānayoni pettivisayo asurakāyoti cattāro apāyā.

Tāyu santānapālanesu. Tāyati. Tāyanaṃ. Divādigaṇe pana tā pālaneti dhātuṃ passatha, tassa ‘‘tāyati tāṇa’’nti rūpāni. Ubhayesaṃ kriyāpadaṃ samaṃ. Akārayakārapaccayamatteneva nānattaṃ, nāmikapadāni pana visadisāni ‘‘tāyanaṃ, tāṇa’’nti.

Cāyu pūjānisāmanesu. Pūjā pūjanā. Nisāmanaṃ olokanaṃ savanañca vuccati. ‘‘Iṅgha maddi nisāmehi. Nisāmayatha sādhavo’’ti ca ādīsu hi olokanasavanāni nisāmanasaddena vuttāni. Apica ñāṇena upaparikkhaṇampi nisāmanamevāti gahetabbaṃ. Cāyati, apacāyati. Anagāre pabbajite, apace brahmacāriye. Ye vuddhamapacāyanti. Apacitiṃ dasseti. Niccaṃ vuddhāpacāyino.

Yakārantadhāturūpāni.

Rakārantadhātu

ādāne. Rāti.

Ri santāne. Reti. Reṇu. Reṇūti rajo.

Ru gatiyaṃ rosane ca. Ravati, viravati.

Ru sadde. Roti, ravati. Ravo, uparavo. Rutamanuññaṃ ruciyā ca piṭṭhi. Rutanti ravanaṃ rutaṃ, saddo.

Re sadde. Rāyati. Rā. Ratti. Ettha ca ti saddo. Rattīti nisāsaṅkhāto sattānaṃ saddassa vūpasamakālo. Rā tiyyati ucchijjati etthāti ratti.

Brū viyattiyaṃ vācāyaṃ. Api hantvā hato brūti.

Bravīti, brunti. Brūsi, brūtha. Brūmi, brūma. Brūte, bruvante. Brūse, bruvhe. Bruve, brumhe.

Brūtu, bruvitu, bruvantu. Brūhi, brūtha. Brūmi, brūma. Brūtaṃ, bruvantaṃ.

Ettha ca ambaṭṭhasutte ‘‘puna bhavaṃ gotamo bruvitū’’ti pāḷidassanato ‘‘bruvitū’’ti vuttaṃ. Evaṃ sabbatthāpi upaparikkhitvā nayo gahetabbo.

Bruveyya, bruve, bruveyyuṃ. Bruveyyāsi, bruveyyātha. Bruveyyāmi, bruveyyāma. Bruvetha, bruveraṃ. Bruvetho, bruveyyāvho. Bruveyyaṃ. Bruveyyāmhe.

Pabrūti. Anubrūti. Pabrūtu, anubrūtu. Pabruveyya, anubruveyya. Evaṃ sabbattha paanuupasaggehipi yathāsambhavaṃ padamālā yojetabbā.

Āha, āhu. Brave, bravittha, bravire. Bravittho, bravivho. Braviṃ, bravimhe. Parokkhāvasena vuttāni.

Abravā, abravū. Abravo, abravattha. Abravaṃ, abravamhā. Abravattha, abravatthuṃ. Abravase, abravhaṃ. Abraviṃ, abravimhase. Hiyyattanīvasena vuttāni.

Abravi, abravuṃ. Abravo, abravittha. Abraviṃ, abravimhā. Abravā, abravū. Abravase, abravivhaṃ. Abravaṃ, abravimhe. Ajjatanīvasena vuttāni.

Bruvissati, bruvissanti. Abravissā, abravissaṃsu. Sesaṃ sabbaṃ netabbaṃ. Kammapadaṃ appasiddhaṃ. Sace pana siyā, ‘‘brūyatī’’ti siyā ‘‘luyati, lūyatī’’ti padāni viya.

Jīra brūhane. Brūhanaṃ vaḍḍhanaṃ. Jīrati. Jīraṃ. Jīramāno. Jīraṇaṃ. Appassutāyaṃ puriso, balibaddova jīrati.

Pūra pūraṇe. Pūrati. Pūratova mahodadhi. Sabbe pūrentu saṅkappā. Pūrituṃ, pūritvā, pūraṃ, pūritaṃ. Puṇṇaṃ, paripuṇṇaṃ. Sampuṇṇaṃ, pūraṇaṃ. Pūraṇo kassapo. Kārite ‘‘pāramiyo pūreti, pūrayati, pūrāpeti, pūrāpayati. Pūretvā, pūrayitvā, pūrāpetvā, pūrāpayitvā, paripūretvā’’ iccādīni bhavanti.

Ghora gatipaṭighāte. Gatipaṭighātaṃ gatipaṭihananaṃ. Ghorati.

Dhora gaticāturiye. Gaticāturiyaṃ gatichekabhāvo. Dhoreti.

Sara gatiyaṃ. Sarati, visarati, ussarati. Ussāraṇā. Saro. Saṃsāro iccādīni. Tattha saroti rahado. Saṃsāroti vaṭṭaṃ, yo ‘‘bhavo’’tipi vuccati.

Cara caraṇe. Carati, vicarati, anucarati, sañcarati.

Cara gatibhakkhanesu. Carati, vicarati, anucarati, sañcarati, paṭicarati. Cariyā. Caritā. Cāro. Vicāro. Anuvicāro. Upavicāro. Caraṇaṃ. Cārako. Ocarako. Brahmacariyaṃ iccādīni.

Tattha caratīti gacchati, bhakkhati vā. Tathā hi caranti padassa gacchanto khādanto cāti atthaṃ vadanti garū. Paṭicaratīti paṭicchādeti. Cārakoti taṃpavesitānaṃ sattānaṃ sukhaṃ carati bhakkhatīti cārako, rodho. Ocarakoti adhocārī. Brahmacariyanti dānampi veyyāvaccampi sikkhāpadampi brahmavihāropi dhammadesanāpi methunaviratipi sadārasantosopi uposathopi ariyamaggopi sakalaṃ sāsanampi ajjhāsayopi vuccati.

Kinte vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhijutibalavīriyūpapatti,

Idañca te nāga mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhijutibalavīriyūpapatti,

Idañca me dhīra mahāvimāna’’nti

Imasmiñhi puṇṇakajātake dānaṃ ‘‘brahmacariya’’nti vuttaṃ.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti

Imasmiṃ aṅkurapetavatthumhi veyyāvaccaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Idaṃ kho taṃ bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti imasmiṃ tittirajātake sikkhāpadaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Taṃ kho pana pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya…pe… yāvadeva brahmalokūpapattiyā’’ti imasmiṃ mahāgovindasutte brahmavihārā ‘‘brahmacariya’’nti vuttā. ‘‘Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyino’’ti ettha dhammadesanā ‘‘brahmacariya’’nti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārino bhavissāmā’’ti sallekhasutte methunavirati ‘‘brahmacariya’’nti vuttā.

Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāha brahmacariyaṃ carāma;

Tasmā hi amhaṃ daharā na mīyare’’ti

Mahādhammapālajātake sadārasantoso ‘‘brahmacariya’’nti vutto.

Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devesu, uttamena visujjhatī’’ti

Evaṃ nimijātake avītikkamavasena kato uposatho ‘‘brahmacariya’’nti vutto. ‘‘Idaṃ kho pana pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti mahāgovindasuttasmiṃyeva ariyamaggo ‘‘brahmacariya’’nti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsita’’nti pāsādikasutte sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ ‘‘brahmacariya’’nti vuttaṃ.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī’’ti

Ettha ajjhāsayo ‘‘brahmacariya’’nti vutto. Iccevaṃ –

Dānaṃ veyyāvaṭiyañca, sikkhā brahmavihārakā;

Dhammakkhānaṃ methunatā-virati ca uposatho.

Sadāresu ca santoso, ariyamaggo ca sāsanaṃ;

Ajjhāsayo cime brahma-cariyasaddena vuccare.

Hura koṭille. Hurati.

Sara saddopatāpesu. Sarati. Saro, saraṇaṃ.

Ettha ca saroti saddopi vuccati usupi. Saraṇanti sarati upatāpeti hiṃsati saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāpaṃ dukkhaṃ duggatiṃ parikilesañcāti saraṇaṃ, buddhādiratanattayaṃ. Atha vā saddhā pasannā manussā ‘‘amhākaṃ saraṇamida’’nti saranti cintenti, taṃ tattha ca vācaṃ niccharanti gacchanti cātipi saraṇaṃ.

Sara cintāyaṃ. Sarati, susarati iccapi payogo. Appakkharānañhi bahubhāvo aññathābhāvo ca hoti, yathā ‘‘dve, duve, taṇhā tasiṇā, pamhaṃ, pakhuma’’nti. Anussarati, paṭissarati. Saranti etāya sattā, sayaṃ vā sarati, saraṇamattameva vā etanti sati. Anussati, paṭissati. Saratīti sato. Punappunaṃ saratīti paṭissato.

Dvara saṃvaraṇe. Saṃvaraṇaṃ rakkhaṇā. Dvarati. Dvāraṃ. Dvisaddūpapadaaradhātuvasenapi idaṃ rūpaṃ sijjhati. Tatrimāni nibbacanāni – dvaranti saṃvaranti rakkhanti etenāti dvāraṃ, atha vā dve kavāṭā aranti gacchanti pavattanti etthātipi dvāranti. Gehadvārampi kāyadvārādīnipi upāyopi dvāranti vuccati. Pāḷiyaṃ tu ‘‘dvāraṃ dvārā’’ti ca itthinapuṃsakavasena dvārasaddo vutto. Tathā hi ‘‘dvārampi surakkhitaṃ hotī’’ti ca ‘‘dvārāpesā’’ti ca tassa dviliṅgatā vuttā.

Gara ghara secane. Garati. Gharati. Gharaṃ.

Dhūra hucchane. Hucchana koṭillaṃ. Dhūrati.

Tara plavanasaraṇesu. Tarati. Taraṇaṃ. Titthaṃ. Tiṇṇo. Uttiṇṇo. Otiṇṇo iccādīni. Tattha taraṇaṃ vuccati nāvā, tarati udakapiṭṭhe plavati, taranti uttaranti vā nadiṃ etenāti atthena.

Nāvā plavo taraṃ poto, taraṇaṃ uttaraṃ tathā;

Jalayānanti etāni, nāvānāmāni honti tu.

Tara sambhame. Sambhamo anavaṭṭhānaṃ. Tarati. Tarito. Turaṅgo.

Ettha ca ‘‘so māsakhettaṃ tarito avāsari’’nti pāḷi nidassanaṃ. Tattha taritoti turito sambhamanto. Avāsarinti upagacchiṃ upavisiṃ vā.

Jara roge. Ettha jararogoyeva ‘‘rogo’’ti adhippeto payogavasena. Jarasaddassa hi jararoge pavattaniyamanatthaṃ ‘‘roge’’ti vuttaṃ. Tena añño rogo idha rogasaddena na vuccati. Jarati. Jaro. Sajjaro. Pajjararogo. Jarena pīḷitā manussā. Yattha tu ayaṃ vayohānivācako, tattha payoge ‘‘jīrati, jarā’’ti cassa rūpāni bhavanti.

Dara bhaye. Darati. Darī. ‘‘Bīlāsayā darīsayā’’ti nidassanaṃ. Tattha darīti bhāyitabbaṭṭhena darī.

Dara ādarānādaresu. Darati, ādarati, anādarati. Ādaro, anādaro.

Ettha ca daratīti daraṃ karotīti ca anādaraṃ karotīti ca attho. Yathā hi ārakāsaddo dūrāsannavācako, tathāyampi daradhātu ādarānādaravācako daṭṭhabbo. Darasaddo ca kāyadarathe cittadarathe kilesadarathe ca vattati. Ayañhi –

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñci, sabbaṃ nibbāpaye dara’’nti

Ettha kāyadarathe cittadarathe ca vattati. ‘‘Vītaddaro vītasoko vītasallo, sayaṃ abhiññāya abhāsi buddho’’ti ettha pana kilesadarathe vattati. Vītaddaroti hi aggamaggena sabbakilesānaṃ samucchinnattā vigatakilesadarathoti attho.

Nara nayane. Narati. Naro, nārī.

Ettha naroti puriso. So hi narati netīti naro. Yathā paṭhamapakatibhūto satto datarāya pakatiyā seṭṭhaṭṭhena puri uccāṭṭhāne seti pavattatīti purisoti vuccati, evaṃ nayanaṭṭhena naroti vuccati. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ netuṭṭhāne tiṭṭhati, pageva itaro itarāsaṃ. Nārīti narena yogato, narassāyanti vā nārī. Aparampettha narasaddassa nibbacanaṃ, nariyati sakena kammena niyyatīti naro, satto manusso vā. ‘‘Kammena niyyateo loko’’ti hi vuttaṃ. Tattha narasaddassa tāva purisavacane ‘‘narā ca atha nāriyo’’ti nidassanaṃ. Sattamanussavacane pana ‘‘buddho ayaṃ edisako naruttamo. Āmoditā naramarū’’ti ca nidassanaṃ, tasmā ‘‘naroti puriso, naroti satto, naroti manusso’’ti tattha tattha yathāsambhavaṃ attho saṃvaṇṇetabbo.

Hara haraṇe. Haraṇaṃ pavattanaṃ. Harati. Sāvatthiyaṃ viharati. Vihāsi. Vihaṃsu. Viharissati. Appamatto vihissati. Voharati. Saṃvoharati. sabbo harati vā. Rūpiyasaṃvohāro, rūpiyasabbohāro vā. Pāṭihāriyaṃ. Pītipāmojjahāro. Vihāro. Vohāro. Abhihāro. Cittaṃ abhinīharati. Sāsane viharaṃ, viharanto, viharamāno. Vihātabbaṃ, viharituṃ. Viharitvā. Aññānipi yojetabbāni.

Tattha pāṭihāriyanti samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti pāṭihāriyaṃ. Paṭīti hi ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu viya. Vihāroti ṭhānanisajjādinā viharanti etthāti vihāro, bhikkhūnaṃ āvāso. Viharaṇaṃ vā vihāro, viharaṇakriyā. Vohāroti byavahāropi paṇṇattipi vacanampi cetanāpi. Tattha

Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāti, vāṇijo so nabrāhmaṇo’’ti.

Ayaṃ byavahāravohāro nāma. ‘‘Saṅkhā samaññā paññatti vohāro’’ti ayaṃ paṇṇattivohāro nāma. Tathā tathā voharanti parāmasantīti ayaṃ vacanavohāro nāma. ‘‘Aṭṭha ariyavohārā, aṭṭha anariyavohārā’’ti ayaṃ cetanāvohāro nāma. Iccevaṃ –

Byavahāre vacane ca, paṇṇatticetanāsu ca;

Vohārasaddo catūsu, imesvatthesu dissati.

Hara apanayane. Apanayanaṃ nīharaṇaṃ. Dosaṃ harati. Nīharati. Nīhāro, pariharati. Parihāro. Rajoharaṇaṃ. Sabbadosaharo dhammo. Bhagavato ca sāsanassa ca paṭipakkhe titthiye haratīti pāṭihāriyaṃ. Mattāvaṇṇabhedenettha ‘‘pāṭiheraṃ pāṭihīraṃ pāṭihāriya’’nti tīṇi padarūpāni, bhavanti.

Hara ādāne. Adinnaṃ harati. Harissati. Hāhiti iccapa. ‘‘Kharājinaṃ para suñca, khārikājañca hāhitī’’ti idamettha nidassanaṃ. Āharati, avaharati, saṃharati, apaharati, upaharati, paharati, sampaharati, samāharati. Manoharo pāsādo. Parassaharaṇaṃ. Āhāro, avahāro, saṃhāro, upahāro, sampahāro, samāhāro. Hariyyati, āhariyyati. Āhariyyanti. Āhaṭaṃ, harituṃ, āharituṃ, āharitvā, āharitvāna. Aññānipi yojetabbāni.

Dhara dharaṇe. Dharaṇaṃ vijjamānatā. Dharati. Dharate satthusāsanaṃ.

Dhara aviddhaṃsane. Nibbānaṃ niccaṃ dharati.

Khara khaye. Kharati. Kharaṇaṃ. Nakkharanti na khiyyantīti akkharāni. Nakkharanti na nassantīti nakkhattānīti porāṇā.

Jāgaraniddakkhaye jāgarati. Jāgaro, jāgaraṇaṃ, jāgaraṃ. Dīghā jāgarato ratti. Jāgaramāno. Ayañca dhātu tanādigaṇaṃ patvā ‘‘jāgaroti, paṭijāgarotī’’ti rūpāni janeti.

Īra vacane gatikampanesu ca. Īrati. Īritaṃ. Eritaṃ. Samīraṇo. Jinerito dhammo. Kuppanti vātassapi eritassa.

Tattha samīraṇoti vāto. So hi samīrati vāyati, samīreti ca rukkhasākhāpaṇṇādīni suṭṭhu kampetīti ‘‘samīraṇo’’ti vuccati.

Hare lajjāyaṃ. Aluttantoyamekāranto dhātu, gile pītikkhayeti dhātu viya. Harāyati. Harāyanaṃ. Aṭṭīyāmi harāyāmi.

Ettha harāyatīti lajjati, hiriṃ karotīti attho.

Para pālanapūraṇesu. ‘‘Parati, paramo’’timassa rūpāni, nara nayaneti dhātussa ‘‘narati naro’’ti rūpāni viya.

Tattha paratīti pāleti, pūrati vā. Suddhakattuvasenidaṃ padaṃ vuttaṃ. Hetukattuvasena hi ‘‘pāreti pārayatī’’tiādīni rūpāni bhavanti. Paramoti pālako pūrako vā. Ettha ca ‘‘pāramī’’ti padaṃ etassatthassa sādhakaṃ. Tathā hi pāramīti parati, pāreti cāti paramo, dānādīnaṃ guṇānaṃ pālako pūrako ca mahābodhisatto. Paramassa idaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā. Garūhi pana ‘‘pūretīti paramo, dānādīnaṃ guṇānaṃ pūrako pālako cā’’ti vuttaṃ, taṃ vīmaṃsitabaṃ.

Vara varaṇe. Varati. Vāraṇo, varuṇo.

Gira niggiraṇo. Niggiraṇaṃ paggharaṇaṃ. Girati, giri.

Ettha girīti pabbatā, yo ‘selo’’tiādīhi anekehi nāmehi kathiyati. So hi sandhisaṅkhātehi pabbehi citattā pabbamassa atthīti pabbato. Himavamanādivasena jalassa sārabhūtānaṃ bhesajjādivatthūnañca giraṇato girīti vuccati.

Imāni panassa nāmāni –

Pabbato acalo selo, nago giri mahīdharo;

Addi siluccayo cāti, giripaṇṇattiyo imā.

Sura issariyadittīsu. Surati. Suro, asuro.

Tatra saroti surati īsati devissariyaṃ pāpuṇāti virocati cāti suro. Sundarā rā vācā assāti vā suro, devo. Devābhidhānāni divādigaṇe pakāsessāma. Asuroti devo viya na surati na īsati na virocati cāti asuro. Surānaṃ vā paṭipakkho mittapaṭipakkhā amittā viyāti asuro, dānavo, yo ‘‘pubbadevo’’tipi vuccati. Tathā hi kumbhajātake vuttaṃ –

‘‘Yaṃ ve pivitvā pubbadevā pamattā,

Tidivā cutā sassatiyā samāyā;

Taṃ tādisaṃ majjamimaṃ niratthaṃ,

Jānaṃ mahārāja kathaṃ piveyyā’’ti.

Sagāthāvaggasaṃvaṇṇanāyaṃ pana ‘‘na suraṃ pivimha, na suraṃ pivimhā’ti āhaṃsu, tato paṭṭhāya asurā nāma jātā’’ti vuttaṃ.

Imāni tadabhidhānāni –

Asuro pubbadevo ca, dānavo devatāri tu;

Nāmāni asurānanti, imāni niddise vidū.

Pāko iti tu yaṃ nāmaṃ, ekassa asurassa tu;

Paṇṇattītipi ekacce, garavo pana abravuṃ.

Kura sadde akkose ca. Kurati. Kuraro, kurarī. Kummo, kummī.

Khura chedane vilekhane ca. Khurati. Khuro.

Mura saṃveṭhane. Murati. Muro, moro.

Ghura abhimatta saddesu. Ghurati. Ghoro.

Pura aggagamane. Aggagamanaṃ nāma padhānagamanaṃ, paṭhamameva gamanaṃ vā. Purati. Puraṃ, purī. Avāpurati. Avāpuretaṃ amatassa dvāraṃ. Avāpuraṇaṃ ādāya gacchati.

Tattha puranti rājadhānī. Tathā hi ‘‘nagaraṃ puraṃ purī rājadhānī’’ti ete pariyāyā. ‘‘Eso āḷāriko poso, kumārī puramantare’’tiādīsu pana gehaṃ ‘‘pura’’nti vuccati. Padhānatāya purato purato gamanena gantabbanti puraṃ, rājadhānī ceva gehañca. Avāpuraṇanti avāpuranti vivaranti dvāraṃ etenāti avāpuraṇaṃ, yaṃ ‘‘kuñcikā’’tipi ‘‘tāḷo’’tipi vuccati. Avāpuratītiādīsu ava āiccubho upasaggāti daṭṭhabbā.

Phara pharaṇe. Pharaṇaṃ nāma byāpanaṃ gamanaṃ vā. Samaṃ pharati sītena. Āhāratthaṃ pharati. Pharaṇaṃ.

Gara uggame. Garati. Garu.

Garūti mātāpitādayo gāravayuttapuggalā. Te hi garanti uggacchanti uggatā pākaṭā hontīti garūti vuccanti. Apica pāsāṇacchattaṃ viya bhāriyaṭṭhena garūti vuccanti. Garusaddo ‘‘idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūna’’nti ettha mātāpitūsu dissati. ‘‘Sanarāmaralokagaru’’nti ettha sabbalokācariye sabbaññumhi. Apica garusaddo aññesvatthesupi dissati. Sabbametaṃ ekato katvā atridaṃ vuccati –

Mātāpitācariyesu, dujjare alahumhi ca;

Mahante cuggate ceva, nichekādikaresu ca;

Tathā vaṇṇavisesesu, garusaddo pavattati.

Keci panācariyā ‘‘garu garū’’ti ca dvidhā gahetvā bhāriyavācakatte garusaddo ṭhito. Ācariyavācakatte pana gurusaddoti vadanti, taṃ na gahetabbaṃ. Pāḷivisaye hi sabbesampi yathāvuttānaṃ atthānaṃ vācakatte garusaddoyeva icchitabbo, akārassa ākārabhāve ‘‘gārava’’nti savuddhikassa taddhitantapadassa dassanato. Sakkaṭabhāsāvisaye pana gurusaddoyeva icchitabbo, ukārassa vuddhibhāve aññathā taddhitantapadassa dassanato.

Mara pāṇacāge. Marati. Mattuṃ. Maritvā. Hetukattari ‘‘puriso purisaṃ māreti, mārayati. Puriso purisena purisaṃ mārāpeti, mārāpayati. Puriso purisaṃ māretuṃ māretvā’’ iccādīni rūpāni. Macco. Maru. Maraṇaṃ, maccu. Maṭṭu. Māro.

Tattha mattunti marituṃ. Tathā hi alīnasattujātake ‘‘yo mattumicche pituno pamokkhā’’ti pāḷi dissati. Maccoti maritabbasabhāvatāya ‘‘macco’’ti laddhanāmo satto. Marūti dīghāyukopi samāno maraṇasīloti maru, devo. Maraṇanti cuti.

Maraṇaṃ antako maccu, hindaṃ kālo ca maṭṭu ca;

Nikkhepo cuti cetāni, nāmāni maraṇassa ve.

Māroti sattānaṃ kusalaṃ māretīti māro, kāmadevo.

Imānissa nāmāni –

Māro namuci kaṇho ca, vasavatti pajāpati;

Pamattabandhu maddano, pāpimā dabbakopi ca;

Kandappo ca ratipati, kāmo ca kusumāyudho.

Aññe aññānipi nāmāni vadanti, tāni sāsanānulomāni na hontīti idha na dassitāni. Aṭṭhakathāsu pana ‘‘māro, namuci, kaṇho, pamattabandhū’’ti cattārova nāmāni āgatāni.

Ettha ca māroti devaputtamārena saddhiṃ pañca mārā kilesamāro khandhamāro abhisaṅkhāramāro maccumāro devaputtamāroti.

Dhara avatthāne. Dharati.

Bhara posane. Bharati. Bharito, bhattā.

Thara santharaṇe. Tharati, santharati. Santharaṇaṃ.

Dara vidāraṇe. Bhūmiṃ darati. Kudālo.

Dara dāhe. Kāyo darati. Daro, daratho.

Tira adhogatiyaṃ. Tirati. Tiracchāno, tiracchā vā.

Ara gatiyaṃ. Arati. Atthaṃ, attho, utu.

Ettha atthaṃ vuccati nibbānaṃ. Taṃ taṃ sattakiccaṃ arati vattetīti utu.

Rakārantadhāturūpāni.

Lakārantadhātu

Lā ādāne. Lāti. Lānaṃ, garuḷo, sīhaḷo, rāhulo, kusalaṃ, bālo, mahallako, mahallikā.

Tatra garuḷoti garuṃ lāti ādadāti gaṇhātīti garuḷo, yo ‘‘supaṇṇo, dijādhipo, nāgāri, karoṭī’’ti ca vuccati. Sīhaḷoti sīhaṃ lāti ādadāti gaṇhātīti sīhaḷo, pubbapuriso. Tabbaṃse jātā etarahi sabbepi sīhaḷā nāma jātā.

Rāhulotiādīsu pana rāhu viya lāti gaṇhātīti rāhulo, ko so? Sikkhākāmo āyasmā rāhulabhaddo buddhaputto. Tassa hi jātadivase suddhodanamahārājā ‘‘puttassa me tuṭṭhiṃ nivedethā’’ti uyyāne kīḷantassa bodhisattassa sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā ‘‘rāhu jāto bandhanaṃ jāta’’nti āha. Puttassa hi jāyanaṃ rāhuggaho viya hoti. Taṇhākilissanatāpādanato bāḷhena ca saṅkhalikādibandhanena bandhaṃ viya hoti muccituṃ appadānatoti ‘‘rāhu jāto bandhanaṃ jāta’’nti āha. Rājā ‘‘kiṃ me putto avacā’’ti pucchitvā taṃ vacanaṃ sutvā ‘‘ito paṭṭhāya me nattā ‘rāhulo’ tveva hotū’’ti āha, tato paṭṭhāya kumāro rāhulo nāma jāto.

Mahāpadānasuttaṭīkāyañhi ‘‘rāhu jāto’’ti ettha ‘‘rāhūti rāhuggaho’’ti vuttaṃ, taṃ pana ‘‘rāhulo’’ti vacanassatthaṃ pākaṭaṃ kātuṃ adhippāyatthavasena vuttaṃ. Na hi kevalo ‘‘rāhū’’ti saddo ‘‘rāhuggaho’’ti atthaṃ vadati, atha kho jātasaddasambandhaṃ labhitvā vadati. Tathā hi ‘‘rāhu jāto’’ti bodhisattena vuttavacanassa ‘‘rāhuggaho jāto’’ti atthau bhavati, tasmā suddhodanamahārājā ‘‘mama nattā rāhu viya lātīti rāhuloti vattabbo’’ti cintetvā ‘‘rāhulotveva hotū’’ti āhāti daṭṭhabbaṃ.

Keci pana ‘‘rāhulo jāto bandhanaṃ jāta’’nti paṭhanti, katthaci potthake ca likhanti, taṃ na sundaraṃ, atthassa ayuttito ṭīkāya ca saddhiṃvirocato. Na hi ‘‘rāhulo’’ti kumārassa nāmaṃ paṭhamaṃ uppannaṃ, pacchāyeva pana uppannaṃ ayyakena dinnattā, tasmā tadā bodhisattena ‘‘rāhulo jāto’’ti vattuṃ na yujjati. Yathā hi anabhisitte arājini puggale ‘‘mahārājā’’ti vohāro nappavattati. Ṭīkāyañca ‘‘rāhūti rāhuggaho’’ti vuttaṃ. Athāpi tesaṃ siyā ‘‘rāhulo jāto bandhanaṃ jāta’’nti padassa vijjamānattā eva ṭīkāyaṃ ‘‘rāhuggaho’’ti bhāvavasena saddena samānattho ādānattho gahasaddo vuttoti evampi nupapajjati, ‘‘rāhulānaṃ jātaṃ bandhanaṃ jāta’’nti pāṭhassa vattabbattā. Rāhuloti hi idaṃ padaṃ ‘‘sīhaḷo’’ti padaṃ viya dabbavācakaṃ, na kadācipi bhāvavācakaṃ, tasmā ‘‘rāhulo jāto bandhanaṃ jāta’’nti etaṃ ekaccehi duropitaṃ pāṭhaṃ aggahetvā ‘‘rāhu jāto bandhanaṃ jāta’’nti ayameva pāṭho gahetabbo, sārato ca paccetabbo suparisuddhesu anekesu potthakesu diṭṭhattā, porāṇehi ca gambhīrasukhumañāṇehi ācariyapacāriyehi paṭhitattā.

Ayaṃ panettha sādhippāyā atthappakāsanā – rāhu jātoti bodhisatto puttassa jātasāsanaṃ sutvā saṃvegappatto ‘‘idāni mama rāhu jāto’’ti vadati, muccituṃ appadānavasena mama gahaṇatthaṃ rāhu uppannoti hi attho. Bandhanaṃ jātanti iminā ‘‘mama bandhanaṃ jāta’’nti vadati. Tathā hi ṭīkāyaṃ vuttaṃ ‘‘rāhūti rāhuggaho’’ti. Tattha rāhuggahoti gaṇhātīti gaho, rāhu eva gaho rāhuggaho, mama gāhako rāhu jātoti attho. Atha vā gahaṇaṃ gaho, rāhuno gaho rāhuggaho, rāhuggahaṇaṃ mama jātanti attho. Putto hi rāhusadiso. Pitā candasadiso puttarāhunā gahitattā.

Ekacce pana ‘‘rāhulotveva hotū’’ti imaṃ padesaṃ disvā ‘‘rāhu jāto’’ti vutte iminā na sameti, ‘‘rāhulo jāto’’ti vutteyeva pana sametīti maññamānā evaṃ pāṭhaṃ paṭhanti likhanti ca, tasmā so anupaparikkhitvā paṭhito duropito pāṭho na gahetabbo, yathāvutto porāṇako porāṇācariyehi abhimato pāṭhoyeva āyasmantehi gahetabbo atthassa yuttito, ṭīkāya ca saddhiṃ avirodhatoti.

Tattha kusalanti kucchitānaṃ pāpadhammānaṃ sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbaṃ pavattetabbanti kusalaṃ. Bāloti diṭṭhadhammikasamparāyikasaṅkhāte dve anatthe devadattakokālikādayo viya lāti ādadātīti bālo. Imāni pana taṃnāmāni –

Bālo avidvā añño ca, aññāṇī avicakkhaṇo;

Apaṇḍito akusalo, dummedho kumati jaḷo.

Eḷamūgo ca nippañño, dummedhī avidū mago;

Aviññū andhabālo ca, duppañño ca aviddasu.

Mahallakoti mahattaṃ lāti gaṇhātīti mahallako, jiṇṇapuriso. Imānissa nāmāni –

Jiṇṇo mahallako vuddho, buddho vuḍḍho ca kattaro;

Thero cāti ime saddā, jiṇṇapaññattiyo siyuṃ.

Tathā hi –

‘‘Dure apassaṃ therova, cakkhuṃ yācitumāgato’’;

Evamādīsu daṭṭhabbo, therasaddo mahallake.

Imāni pana nāmāni itthiyā itthiliṅgavasena vattabbāni –

Jiṇṇā mahallikā vuddhī, buddhī vuḍḍhī ca kattarā;

Therī cāti ime saddā, nāmaṃ jiṇṇāya itthiyā;

Dala phala visaraṇe. Dalati. Phalati. Dalito rukkho. Phalito bhūmibhāgo.

Ala bhūsane. Alati. Alaṅkāro, alaṅkato, alaṅkataṃ. ‘‘Sālaṅkānanayogepi, sālaṅkānanavajjitā’’ti imissañhi kavīnaṃ kabbaracanāyaṃ alaṅkasaddo bhūsanavisesaṃ vadati. Keci panettha ala bhūsanapariyāpanavāranesūti dhātuṃ paṭhanti, ‘‘alatī’’ti ca rūpaṃ icchanti. Mayaṃ pana aladhātussa pariyattinivāraṇatthavācakattaṃ na icchāma payogādassanato. Nipātabhūto pana alaṃsaddo pariyattinivāraṇatthavācako dissati ‘‘alametaṃ sabbaṃ. Alaṃ me tena rajjenā’’tiādīsu.

Mīla nimelane. Mīlati, nimīlati, ummīlati. Nimīlanaṃ.

Bila patitthambhe. Bilati.

Nīla vaṇṇe. Nīlavatthaṃ.

Sīla samādhimhi. Sīlati. Sīlaṃ, sīlanaṃ.

Ettha sīlanti sīlanaṭṭhena sīlaṃ. Vuttañhetaṃ visuddhimagge ‘‘sīlanti kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ, kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā kusalānaṃ dhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana ‘siraṭṭho sīlaṭṭho, sītalaṭṭho sīlaṭṭho’ti evamādinā nayenettha atthaṃ vaṇṇentī’’ti. Tattha ‘‘atthadvayaṃ saddalakkhaṇa vidū anujānantī’’ti idaṃ ‘‘sīla samādhimhi sīla upadhāraṇe’’ti dvigaṇikassa sīladhātussa atthe sandhāya vuttaṃ. Imassa hi curādigaṇaṃ pattassa upadhāraṇe ‘‘sīleti, sīlayatī’’ti rūpāni bhavanti, upadhāretītipi tesaṃ attho. Idha pana bhūvādigaṇikattā samādhānatthe ‘‘sīlatī’’ti rūpaṃ bhavati, samādhiyatīti tassa attho. Punapi ettha sotūnaṃ sukhaggahaṇatthaṃ nibbacanāni vuccante. Sīlati samādhiyati kāyakammādīnaṃ susīlyavasena na vippakiratīti sīlaṃ. Atha vā sīlanti samādahanti cittaṃ etenāti sīlaṃ. Imāni bhūvādigaṇikavasena nibbacanāni. Curādigaṇikavasena pana sīleti kusale dhamme upadhāreti patiṭṭhābhāvena bhuso dhāretīti sīlaṃ. Sīlenti vā etena kusale dhamme upadhārenti bhuso dhārenti sādhavoti sīlanti nibbacanāni.

Kila bandhe. Kilati. Kilaṃ.

Kūla āvaraṇe. Kulati. Kūlaṃ. Vahe rukkhe pakūlaje. Kūlaṃ bandhati. Nadīkūle vasāmahaṃ. Kūlati āvarati udakaṃ bahi nikkhamituṃ na detīti kūlaṃ.

Sūla rujāyaṃ. Sūlati. Sūlaṃ. Kaṇṇasūlaṃ na janeti.

Tūla nikkarīse. Nikkarīsaṃ nāma karīsamattenapi aminetabbato lahubhāvoyeva. Tūlati. Tūlaṃ bhaṭṭhaṃva māluto.

Pula saṅghāte. Pulati. Pañcapuli.

Mūla patiṭṭhāyaṃ mūlati. Mūlaṃ. Mūlasaddo ‘‘mūlāni uddhareyya antamaso ussīranāḷimattānipī’’tiādīsu mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu asādhāraṇahetumhi. ‘‘Yāvamajjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Atridaṃ vuccati –

Mūlamūle mūlasaddo, padissati tatheva ca;

Asādhāraṇahetumhi, samīpamhi ca vattati.

Phala nibbattiyaṃ. Rukkho phalati. Rukkhaphalāni bhuñjantā. Mahapphalaṃ mahānisaṃsaṃ. Sotāpattiphalaṃ. Tattha phalanti mahānibbattikaṃ.

Phala bhede. Phalati. Muddhā te phalatu sattadhā. Pādā phaliṃsu. Tattha phalatūti bhajjitu.

Phala abyattasadde. Asanī phalati. Dveme bhikkhave asaniyā phalantiyā na santasanti. Phalantiyāti saddaṃ karontiyā.

Culla hāvakaraṇe. Hāvakaraṇaṃ vilāsakaraṇaṃ. Cullati.

Phulla vikasanabhedesu. Phullati. Phullaṃ. Phullito kiṃsuko. Suphullitamaravindavanaṃ.

Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

Khaṇḍaphullapaṭisaṅkharaṇaṃ.

Cilla seṭhille. Siṭhilabhāvo seṭhillaṃ. Cillati.

Velu celu kelu khelu pelu belu selu sala tila gatiyaṃ. Velati. Celati. Kelati. Khelati. Pelati. Belati. Selati. Salati. Tilati. Celaṃ, belako. Ettha celanti vatthaṃ. Pelakoti saso.

Khala calane. Khalati. Khalo. Khaloti dujjano asādhu asappuriso pāpajano.

Khala sañcinane. Khalati. Khalaṃ. Khalanti vīhiṭṭhapanokāsabhūtaṃ bhūmimaṇḍalaṃ. Tañhi khalanti sañcinanti rāsiṃ karonti ettha dhaññānīti khalanti vuccati. ‘‘Khalaṃ sālaṃ pasuṃ khettaṃ, gantā cassa abhikkhaṇa’’nti payogo.

Gila ajjhoharaṇe. Gilati. Gilamakkhaṃ puriso na bujjhati.

Gala adane. Galati. Galo. Galanti adanti ajjhoharanti etenāti galo. Galoti gīvā vuccati.

Sala salla āsugatiyaṃ. Āsugati sīghagamanaṃ. Salati. Sallati. Sallaṃ. Ettha ca ‘‘sallaṃ usu saro sallo kaṇḍo tejano’’ti pariyāyā ete.

Khola gatipaṭighāte. Kholati.

Gile pītikkhaye. Gilāyati. Gilāno, gelaññaṃ. Gilānoti akallako. Vinayepi hi vuttaṃ ‘‘nāhaṃ akallako’’ti. Aṭṭhakathāyañca ‘‘nāhaṃ akallakoti nāhaṃ gilāno’’ti vuttaṃ.

Mile gattavināme. Milāyati. Milāyano, milāyanto, milāyamāno.

Kele mamāyane. Mamāyanaṃ taṇhādiṭṭhivasena ‘‘mama ida’’nti gahaṇaṃ. Kelāyati. Tvaṃ kaṃ kelāyati.

Sala calane saṃvaraṇe ca, vala valla calane ca. Saṃvaraṇāpekkhāyaṃ cakāro. Salati. Kusalaṃ. Valati. Vallati. Vallūro.

Tattha kusalanti kucchite pāpadhamme salayati calayati kampeti viddhaṃsetīti kusalaṃ. Kucchitaṃ apāyadvāraṃ salanti saṃvaranti pidahanti sādhavo etenāti kusalaṃ. Vallanti saṃvaranti rakkhanti ito kākasenādayo satte akhādanatthāyāti vallūro.

Mala malla dhāraṇe. Malati. Malaṃ. Mallati. Mallo.

Bhala bhalla paribhāsanahiṃsādānesu. Bhalati. Bhallati.

Kala saṅkhyāne. Kalati. Kalā, kālo.

Ettha kalāti soḷasabhāgādibhāgo. Kāloti ‘‘ettako atkkanto’’tiādinā kalitabbo saṅkhātabboti kālo, pubbaṇhādisamayo.

Kalla asadde. Asaddo. Nissaddo. Kallati.

Jala dittiyaṃ. Jalati. Jalaṃ, jalanto, pajjalanto, jalamāno.

Ko eti siriyā jalaṃ. Jalaṃva yasasā aṭṭhā, devadattoti me sutaṃ. Saddhammapajjoto jalito.

Hula calane. Hulati. Halo. Haloti phālo, so hi holeti bhūmiṃ bhindanto mattikakhaṇḍaṃ cāletīti ‘‘halo’’ti vuccati ukārassa akāraṃ katvā.

Cala kampane. Calati. Calito, acalo. Mahanto bhūmicālo. Calanaṃ, cālo.

Jala dhaññe. Jalati. Jalaṃ.

Ṭala ṭula velambe. Ṭalati. Ṭulati.

Thala ṭhāne. Thalati. Thalo. Thaloti nirudakappadeso. Pabbajjānibbānesupi taṃsadisattā tabbohāro. Yathā hi loke udakoghena anottharaṇaṭṭhānaṃ ‘‘thalo’’ti vuccati, evaṃ kilesoghena anottharaṇīyattā pabbajjā nibbānañca ‘‘thalo’’ti vuccati, ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti hi vuttaṃ.

Phāla vilekhane. Phālati bhūmiṃ vilekhati bhindatīti phālo.

Nala ganthe. Nalati.

Bala pāṇane. Iha pāṇanaṃ jīvanaṃ sasanañca. Balati. Balaṃ, bālo.

Ettha balanti jīvitaṃ kappenti etenāti balaṃ, kāyabalabhogabalādikaṃ balaṃ. Atha vā balanti sammājīvanaṃ jīvanti etenāti balaṃ, saddhādikaṃ balaṃ. Āgamaṭṭhakathāyaṃ pana ‘‘assaddhiye na kampatīti saddhābala’’ntiādi vuttaṃ, taṃ daḷhaṭṭhena balanti vattabbānaṃ saddhādīnaṃ akampanabhāvadassanatthaṃ vuttanti daṭṭhabbaṃ. Atha vā dhātūnaṃ atthātisayayogato assaddhiyādīnaṃ abhibhavanena saddhādibalānaṃ abhibhavanatthopi gahetabbo ‘‘abalā naṃ baliyantī’’ti ettha viya. Bāloti balati assasati ceva passasati cāti bālo, assasitapassasitamattena jīvati, na seṭṭhena paññājīvitenāti vuttaṃ hoti. Tathā hi aṭṭhakathāyaṃ vuttaṃ ‘‘balantīti bālā, assasitapassasitamattena jīvanti, na paññājīvitenāti attho’’ti. Paññājīvinoyeva hi jīvitaṃ seṭṭhaṃ nāma. Tenāha bhagavā ‘‘paññājīviṃ jīvitamāhu seṭṭha’’nti.

Pula mahatte. Pulati. Vipulaṃ.

Kula saṅkhāne bandhumhi ca. Kolati. Kulaṃ, kolo.

Sala gamane. Salati.

Kila pītiya kīḷanesu. Pītassa bhāvo pītiyaṃ yathā dakkhiyaṃ. Kīḷanaṃ kīḷāyeva. Kilati.

Ila kampane. Ilati. Elaṃ, elā. Ettha elaṃ vuccati doso. Kenaṭṭhena? Kampanaṭṭhena. Dosoti cettha aguṇo veditabbo, na paṭigho. ‘‘Nelaṅgo setapacchādo’’ti idamettha nidassanaṃ.

Apica elaṃ vuccati udakaṃ. Tathā hi ‘‘elambujaṃ kaṇṭakiṃ vārijaṃ yathā’’ti imissā pāḷiyā atthaṃ niddisanto āyasmā sāriputto ‘‘elaṃ vuccati udaka’’nti āha. Elāti lālā vuccati ‘‘elamūgo’’ti ettha viya. Apica elāti kheḷo vuccati ‘‘sutvā nelapatiṃ vācaṃ, vāḷā panthā apakkamu’’nti ettha viya. Ettha nelapatiṃ vācanti kheḷabindunipātavirahitaṃ vacananti attho. Lālākheḷavācakassa tu elāsaddassa aññaṃ pavattinimittaṃ pariyesitabbaṃ. Anekappavattinimittā hi saddā. Kiṃ vā aññena pavattinimittena, ila kampaneti evaṃ vuttaṃ kampanaṃ eva lālākheḷavācakassa elāsaddassa pavattinimittaṃ, tasmā ilanti jigucchitabbabhāvena kampenti hadayacalanaṃ pāpuṇanti janā etthāti elāti attho gahetabbo. Samānapavattinimittāyeva hi saddā lokasaṅketavasena nānāpadatthavācakāpi bhavanti. Taṃ yathā? Hinoti gacchatīti hetu, sappati gacchatīti sappo, gacchatīti goti. Tathā asamānappavattinimittāyeva samānapadatthavācakāpi bhavanti. Taṃ yathā? Rañcatīti rājā, bhūmiṃ pāletīti bhūmipālo, nare indatīti narindoti. Esa nayo sabbatthāpi vibhāvetabbo.

Ila gatiyaṃ. Ilati.

Hila hāvakaraṇe. Helati.

Sila uñche. Silati.

Tila sinehane. Tilati. Tilaṃ, telaṃ, tilo.

Cila vasane. Cilati.

Vala vilāsane. Valati.

Pila gahaṇe. Pilati.

Mila sinehane. Milati.

Phula sañcale pharaṇe ca. Phulati.

Lakārantadhāturūpāni.

Vakārantadhātu

gatigandhanesu. Vāti. Vāto.

Vī pajanakanti asanakhādana gatīsu. Pajanaṃ calanaṃ. Kanti abhiruci. Asanaṃ bhattaparibhogo. Khādanaṃ pūvādibhakkhanaṃ. Gati gamanaṃ. Veti.

Ve tantasantāne. Vāyati. Tantavāyo.

Ve sosane. Vāyati.

Dhivu khivu nidassane. Dhevati. Khevati.

Thivu dittiyaṃ. Thevati. Madhumadhukā thevanti.

Jīva pāṇadhāraṇe. Jīvati. Jīvitaṃ, jīvo, jīvikā. Atthi no jīvikā deva, sā ca yādisakīdisā. Jīvitaṃ kappeti.

Piva miva tiva niva thūliye. Pivati. Pivaro. Mivati. Tivati. Nivati.

Ettha ca pivaroti kacchapo, yo koci vā thūlasarīro. Tathā hi ‘‘pivaro kacchape thūle’’ti pubbācariyehi vuttaṃ.

Ava pālane. Avati. Buddho mama avataṃ.

Bhava gatiyaṃ. Savati.

Kava vaṇṇe. Kavati.

Khivu made. Khivati.

Dhovu dhovane. Dhovati.

Devu deva devane. Devati ādevati, paridevati, ādevo, paridevo, ādevanā, paridevanā, ādevitattaṃ, paridevitattaṃ.

Sevu kevu khevu gevu gilevu mevu milevu secane. Sevati. Kevati. Khevati. Gevati. Gilevati. Mevati milevati.

Devu plutagatiyaṃ. Plutagati pariplutagamanaṃ. Devati.

Dhātu gatisuddhiyaṃ. Dhāvati, vidhāvati. Ādhāvati, paridhāvati. Dhāvako.

Civu ādānasaṃvaresu. Civati.

Cevi cetanātulye. Cevati.

Vakārantadhāturūpāni.

Sakārantadhātu

Sā pāke. Sāti.

Si sevāyaṃ. Sevati. Sevanā, sevako, sevito, sivo, sivaṃ.

Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṃ udeti khippaṃ,

Tasmā attano uttaritaraṃ bhajetha;

Si gatibuddhīsu. Seti, atiseti. Atisituṃ, atisitvā, setu.

saye. Sayo supanaṃ. Seti. Sayati. Senaṃ. Sayanaṃ.

Su gatiyaṃ. Savati. Pasavati. Pasuto, suto.

Ettha sutoti dūto, ‘‘vittiñhi maṃ vindati suta disvā’’ti ‘‘devasuto ca mātalī’’ti ca imāni tattha payogāni.

Su savane. Savanaṃ sandanaṃ. Savati. Āsavo.

Sū pasave. Pasavo jananaṃ. Savati, pasavati. Suttaṃ.

Ettha pana suttanti atthe savati janetīti suttaṃ, tepiṭakaṃ buddhavacanaṃ, tadaññampi vā hatthisuttādi suttaṃ.

Sū pāṇagabbhavimocanesu. Sūti. Pasūti. Pasūto.

Su peraṇe. Suti.

Se khaye. Sīyati. Ekārassīyādeso.

Se pāke. Seti.

Se gatiyaṃ. Seti. Setu.

Hiṃsa hiṃsāyaṃ. Hiṃsati. Hiṃsako, hiṃsanā, hiṃsā.

Issa issāyaṃ. Issati. Purisaparakkamassa devā na issanti. Issā, issāyanā.

Namassa vandanānatiyaṃ. Vandanānati nāma vandanāsaṅkhātaṃ namanaṃ, sakammakoyevāyaṃ dhātu, na namudhātu viya sakammako ceva akammako ca. Namassati.

Ghusa sadde. Ghusati, ghosati. Paṭighoso, nigghoso, vacīghoso.

Cusa pāne. Cusati.

Pusa buddhiyaṃ. Pusati. Poso. Sampīḷe mama posanaṃ. Posananti vaḍḍhanaṃ.

Musa theyye. Thenanaṃ theyyaṃ corikā. Musati. Duddikkho cakkhumusano. Musalo.

Pusa pasave. Pusati.

Vāsi bhūsa alaṅkāre. Vāsati. Bhūsati, vibhūsati. Bhūsanaṃ, vibhūsanaṃ.

Usa rujāyaṃ. Usati.

Isa ucche. Esati. Isi.

Ettha pana sīlādayo guṇe esantīti isayo, buddhādayo ariyā tāpasapabbajjāya ca pabbajitā narā. ‘‘Isi tāpaso jaṭilo jaṭī jaṭādharo’’ti ete tāpasapariyāyā.

Kasa vilekhane. Kasati, kassati. Kassako, ākāso.

Ettha kassakoti kasikārako. Ākāsoti nabhaṃ. Tañhi na kassatīti ākāso. Kasituṃ vilekhituṃ na sakkāti attho. Imāni tadabhidhānāni –

Ākāso ambaraṃ abbhaṃ, antalikkha’maghaṃ nabhaṃ;

Vehāso gaganaṃ devo, kha’mādiccapathopi ca.

Tārāpatho ca nakkhatta-patho ravipathopi ca;

Vehāyasaṃ vāyupatho, apatho anilañjasaṃ.

Kasa sisa jasa jhasa vasa masa disa jusa yusa hiṃsatthā. Kasati. Sisati. Jasati. Jhasati. Vasati. Masati. Masako. Omasati, omasavādo. Disati. Jusati. Yūsati.

Tattha omasatīti vijjhati. Omasavādoti paresaṃ sūciyā viya vijjhanavādo. Masakoti makaso.

Bhassa bhassane. Bhassanti kathanaṃ vuccati ‘‘āvāso gocaro bhassaṃ. Bhassakāraka’’ntiādīsu viya. Bhassati. Bhaṭṭhaṃ. Bhaṭṭhanti bhāsitaṃ, vacananti attho. Ettha pana –

‘‘Subhāsitā atthavatī, gāthāyo te mahāmuni;

Nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā’’ti

Pāḷi nidassanaṃ. Tattha nijjhattoti nijjhāpito dhammojapaññāya paññattigato amhi. Subhaṭṭhenāti subhāsitena.

Jisu nisu visu misu vassa secane. Jesati. Nesati. Vesati. Mesati. Devo vassati.

Marisu sahane ca. Cakāro secanāpekkhako. Marisati.

Pusa posane. Posati. Poso. Kammacittautuāhiārehi posiyatīti poso. ‘‘Aññepi devo posetī’’ti dassanato pana curādigaṇepi imaṃ dhātuṃ vakkhāma.

Pisu silisu pusu palusu usu upadāhe. Pesati. Silesati. Sileso. Posati. Palosati. Osati. Usu.

Ghasu saṃharise. Saṃhariso saṅghaṭṭanaṃ. Ghassati.

Hasu āliṅge. Āliṅgo upagūhanaṃ. Hassati.

Hasa hasane. Hasati. Assā hasanti, ājānīyā hasanti, pahasati, uhasati. Kārite ‘‘hāseti’’iccādi, uhasiyamāno, hāso, pahāso, hasanaṃ, pahasanaṃ, hasitaṃ. Hakāralopena mandahasanaṃ ‘‘sita’’nti vuccati ‘‘sitaṃ pātvākāsī’’tiādīsu.

Tattha uhasatīti avahasati. Udasiyamānoti avahasiyamāno. Tatrāyaṃ pāḷi ‘‘idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā uhasati’’ iti ca ‘‘so mātugāmena uhasiyamāno’’ iti ca. Hāsoti hasanaṃ vā somanassaṃ vā ‘‘hāso me upapajjathā’’tiādīsu viya.

Tusa hasa hisa rasa sadde. Tusati, hasati, hisati, rasati, rasitaṃ. Atrāyaṃ pāḷi ‘‘bheriyo sabbā vajjantu, vīṇā sabbā rasantu tā’’ iti.

Rasa assādane. Rasati. Raso.

Rasa assādasinehesu. Rasati. Raso.

Rasa hāniyaṃ. Rasati. Rasanaṃ, raso.

Atrāyaṃ pāḷi –

‘‘Naheva ṭhita nā’sīnaṃ, na sayānaṃ na paddhaguṃ;

Yāva byāti nimīsati, tatrāpi rasatibbayo’’ti.

Tattha rasatibbayoti so so vayo rasati parihāyati, na vaḍḍhatīti attho.

Lasa silesanakīḷanesu. Lasati. Lāso. Lasī ca te nippalitā. Lasi vuccati matthaluṅgaṃ. Nippalitāti nikkhantā.

Nisa samādhimhi. Samādhi samādhānaṃ cittekaggatā. Nesati.

Misa masa sadde rose ca. Mesati. Masati. Meso. Masako.

Pisi pesu gatiyaṃ. Pisati. Pesati.

Sasu hiṃsāyaṃ. Sasati. Satthaṃ. Satthaṃ vuccati asi.

Saṃsa thutiyañca. Cakāro hiṃsāpekkhāya. Saṃsati, pasaṃsati. Pasaṃsā, pasaṃsanā. Pasattho bhagavā. Pasaṃsamāno, pasaṃsito, pasaṃsako, pasaṃsitabbo, pasaṃsanīyo, pāsaṃso, pasaṃsitvā iccādīni.

Disa pekkhane. Etissā pana nānārūpāni bhavanti – ‘‘dissati padissati’’ iccādi akammakaṃ. ‘‘Passati dakkhati’’iccādi sakammakaṃ.

Dissatu, passatu, dakkhatu. Disseyya, passeyya, dakkheyya. Disse, passe, dakkhe. Dissa, passa, dakkha. Adissā, apassā. Addā sīdantare nage. Addakkhā, addakkhuṃ, adassuṃ. Adassi, apassi, adakkhi.

Dassissati, passissati, dakkhissati. Adassissā, apassissā, dakkhissā. Evaṃ vattamānapañcamiyādivasena vitthāretabbāni. Kārite ‘‘dasseti dassayatī’’ti rūpāni. Kamme ‘‘passiyati’’ iccādīni.

Disā. Passo. Passaṃ. Passitā. Dassetā. Dassanaṃ. Vipassanā, ñāṇadassananti nāmikapadāni. Tadatthe pana tumatthe ca ‘‘dakkhitāye’’ti rūpaṃ. ‘‘Āgatāmha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha’’nti hi pāḷi. Imasmiṃ pana pāḷippadese ‘‘dakkhitāye’’ti idaṃ tadatthe tumatthe vā catutthiyā rūpaṃ. Tathā hi dakkhitāyeti imassa dassanatthāyāti vā passitunti vā attho yojetabbo. Disātiādīsu pana puratthimādibhedāpi disāti vuccati. Yathāha –

‘‘Disā catasso vidisā catasso,

Uddhaṃ adho dasa disatā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā,

Yamaddasā supine chabbisāṇa’’nti.

Mātāpitādayopi. Yathāha –

‘‘Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā;

Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī’’ti;

Paccayadāyakāpi. Yathāha – ‘‘agārino annadapānavatthadā, avhāyikā nampi disaṃ vadantī’’ti.

Nibbānampi. Yathāha –

‘‘Etādisā paramā setaketu,

Yaṃ patvā niddukkhā sukhino bhavantī’’ti;

Evaṃ disāsaddena vuccamānaṃ attharūpaṃ ñatvā idānissa nibbacanamevaṃ daṭṭhabbaṃ. Dissati candāvaṭṭanādivasena ‘‘ayaṃ purimā ayaṃ pacchimā’’tiādinā nānappakārato paññāyatīti disā, puratthimadisādayo. Tathā ‘‘ime amhākaṃ garuṭṭhāna’ntiādinā passitabbāti disā, mātāpitādayo. Dissanti sakāya puññakriyāya ime dāyakāti paññāyantīti disā, paccayadāyakā. Dissati uppādavayābhāvena niccadhammattā sabbakālampi vijjatīti disā, nibbānaṃ. Passoti kāraṇākāraṇaṃ passatīti passo. Evaṃ passatīti passaṃ. Atrāyaṃ pāḷi –

‘‘Passati passo passantaṃ, apassantampi passati;

Apassanto apassantaṃ, passantampi na passatī’’ti.

Passatīti passitā. Dassetīti dassitā. Dassananti dassanakriyā. Apica dassananti cakkhuviññāṇaṃ. Tañhi rūpārammaṇaṃ passatīti dassananti vuccati. Tathā ‘‘dassanena pahātabbā dhammā’’ti vacanato dassanaṃ nāma sotāpattimaggo. Kasmā sotāpattimaggo dassanaṃ? Paṭhamaṃ nibbānadassanato. Nanu gotrabhū paṭhamataraṃ passatīti? No na passati, disvā kattabbakiccaṃ pana na karoti saṃyojanānaṃ appahānato, tasmā ‘‘passatī’’ti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā ajjāpi rājānaṃ na passāmīti vadanto gāmavāsī nidassanaṃ.

Vipassanāti aniccādivasena khandhānaṃ vipassanakaṃ ñāṇaṃ. Ñāṇadassananti dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti ettha hi dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā’’ti ettha maggo, ‘‘ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti ettha phalañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo’’ti ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi sattāhakālaṅkato āḷāro kālāmo’’ti ettha sabbaññutaññāṇaṃ. Etthetaṃ bhavati –

‘‘Dibbacakkhupi maggopi, phalañcāpi vipassanā;

Paccavekkhaṇañāṇampi, ñāṇaṃ sabbaññutāpi ca;

Ñāṇadassanasaddena, ime atthā pavuccare’’ti.

Daṃsa daṃsane. Daṃsati, vidaṃsati. Danto. Kārite ālokaṃ vidaṃseti.

Esa buddhiyaṃ. Esati.

Saṃsa kathane. Saṃsati. Yo me saṃse mahānāgaṃ.

Kilisa bādhane. Kilisati. Kileso.

Ettha bādhanaṭṭhena rāgādayopi ‘‘kilesā’’ti vuccanti dukkhampi. Etesu dukkhavasena –

‘‘Idañca paccayaṃ laddhā, pubbe kilesamattano;

Ānandiyaṃ vicariṃsu, ramaṇīye giribbaje’’ti

Payogo veditabbo. Divādigaṇaṃ pana pattassa ‘‘kilissatī’’ti rūpaṃ.

Vasa sinehane. Vasati. Vasā.

Ettha ca vasā nāma vilīnasineho. Sā vaṇṇato nāḷikeratelavaṇṇā. Ācāme āsittatelavaṇṇātipi vattuṃ vaṭṭati.

Īsa hiṃsāgatidassanesu. Īsati. Īso.

Bhāsabyattāyaṃ vācāyaṃ. Bhāsati. Bhāsā, bhāsitaṃ, bhātā. Paribhāsati. Paribhāsā, paribhāsako.

Tatra bhāsanti atthaṃ etāyāti bhāsā, māgadhabhāsādi. Bhāsitanti vacanaṃ. Vacanattho hi bhāsitasaddo niccaṃ napuṃsakaliṅgo daṭṭhabbo. Yathā ‘‘sutvā luddassa bhāsita’’nti. Vāccaliṅgo pana bhāsitasaddo tiliṅgo daṭṭhabbo. Yathā ‘‘bhāsito dhammo, bhāsitaṃ catusaccaṃ, bhāsitā vācā’’ti. Pubbe bhāsatīti bhātā, jeṭṭhabhātāti vuttaṃ hoti. So hi pubbe jātattā evaṃ vattuṃlabhati. Kiñcāpi bhātusaddo ‘‘bhātikasataṃ, sattabhātaro. Bhātaraṃ kena dosena, dujjāsi dakarakkhino’’tiādīsu jeṭṭhakaniṭṭhabhātūsu vattati, tathāpi yebhuyyena jeṭṭhake nirūṭṭho, ‘‘bhātā’’ti hi vutte jeṭṭhabhātāti viññāyati, tasmā katthaci ṭhāne ‘‘kaniṭṭhabhātā’’ti visesetvā vuttaṃ.

Nanu ca bho katthaci ‘‘jeṭṭhabhātā’’ti visesetvā vuttanti? Saccaṃ, taṃ pana bhātāsaddassa kaniṭṭhepi vattanato pākaṭīkaraṇatthaṃ ‘‘jeṭṭhabhātā’’ti vuttaṃ. Yathā hi hariṇesu vattamānassa migasaddassa kadāci avasesacatuppadesupi vattanato ‘‘hariṇamigo’’ti visesetvā vācaṃ bhāsanti, evaṃ sampadamidaṃ veditabbaṃ. Yathā ca gohatthimahiṃsaacchasūkarasasabiḷārādīsu sāmaññavasena migasadde vattamānepi ‘‘migacammaṃ migamaṃsa’’nti āgataṭṭhāne ‘‘hariṇassā’’ti visesanasaddaṃ vināpi ‘‘hariṇamigacammaṃ hariṇamigamaṃsa’’nti visesatthādhigamo hoti, ettha na gohatthiādīnaṃ cammaṃ vā maṃsaṃ vā viññāyati. Tathā ‘‘migamaṃsaṃ khādantī’’ti vacanassa gohatthiādīnaṃ maṃsaṃ khādantīti attho na sambhavati, evameva katthaci vināpi jeṭṭhakaiti visesanasaddaṃ ‘‘bhātā’’ti vutteyeva ‘‘jeṭṭhakabhātā’’ti attho viññāyatīti. Nanu ca bho ‘‘migacammaṃ, migamaṃsa’’nti ettha cammamaṃsasaddeheva visesatthādhigamo hotīti? Na hoti, migasaddassa iva cammamaṃsasaddānaṃ sāmaññavasena vattanato, evañca sati kena visesatthādhigamo hotīti ce? Lokasaṅketavasena, tathā hi migasadde ca cammasaddādīsu ca sāmaññavasena vattamānesupi lokasaṅketena paricchinnattā gohatthiādīnaṃ cammādīni na ñāyanti lokena, atha kho hariṇacammādīniyeva ñāyanti. ‘‘Saṅketavacanaṃ saccaṃ, lokasammuti kāraṇa’’nti hi vuttanti daṭṭhabbaṃ.

Gilesu anvicchāyaṃ. Punappunaṃ icchā anvicchā. Gilesati.

Yesu payatane. Yesati.

Jesu nesu esu hesu gatiyaṃ. Jesati. Nesati. Esati. Hesati. Dhātvantassa pana saññogavasena ‘‘jessati, nessatī’’tiādīnipi gahetabbāni. Jessamāno. Jessaṃ, jessanto. Ettha ca –

‘‘Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;

Jessantaṃ giriduggesu, samesu visamesu cā’’ti

Pāḷi nidassanaṃ.

Desu hesu abyattasadde. Desati. Hesati.

Kāsa saddakucchāyaṃ. Kāsati, ukkāsati. Kāso. Kāsaṃ sāsaṃ daraṃ balyaṃ, khīṇamedho nigacchati.

Kāsu bhāsu dittiyaṃ. Dittīti pākaṭatā, virājanatā vā. Kāsati, pakāsati. Pakāsati tejo. Dūre santo pakāsenti. Bhāsati. Pabhāsati midaṃ byamhaṃ. Pakāso. Kāsu obhāso.

Tatra pakāsatīti pakāso, pākaṭo hotīti attho. Tucchabhāvena puñjabhāvena vā kāsati pakāsati pākaṭā hotīti kāsu. ‘‘Kāsu’’ iti āvāṭopi vuccati rāsipi.

‘‘Kiṃnu santaramānova, kāsuṃ khanasi sārathi;

Puṭṭho me samma akkhāhi, kiṃkāsuyā karissasī’’ti

Ettha hi āvāṭo kāsu nāma. ‘‘Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā’’ti ettha rāsi. Kārite – pakāsetīti pakāsako. Obhāsetīti obhāsako. Kamme pakāsiyatīti pakāsito. Evaṃ bhāsito. Bhāve – kāsanā. Saṅkāsanā. Pakāsanā. Tumantāditte ‘‘pakāsituṃ, pakāsetuṃ, obhāsituṃ, obhāsetuṃ. Pakāsitvā, pakāsetvā, obhāsitvā, obhāsetvā’’ti rūpāni bhavanti. Taddhite bhāsu etassa atthīti bhāsuro, pabhassaro yo koci. Bhāsuroti vā kesarasīho. Imasmiṃ atthe bhāsusaddo ‘‘rāja dittiya’’nti ettha rājasaddo viya virājanavācako siyā, tasmā rūpasiriyā virājanasampannatāya bhāsu virājanatā etassa atthīti bhāsuroti nibbacanaṃ ñeyyaṃ.

Nāsu rāsu sadde. Nāsati. Rāsati. Nāsā, nāsikā.

Tatra nāsāti hatthisoṇḍāpi nāsāti vuccati ‘‘sace maṃ nāganāsūrū, olokeyya pabhāvatī’’tiādīsu viya. Manussādīnaṃ nāsikāpi nāsāti vuccati ‘‘yo te hatthe ca pāde ca, kaṇṇanāsañca chedayī’’tiādīsu viya. Nāsanti abyattasaddaṃ karonti etāyāti nāsā. Nāsā eva nāsikā. Yattha nibbacanaṃ na vadāma, tattha taṃ suviññeyyattā appasiddhattā vā na vuttanti daṭṭhabbaṃ, avuttampi payogavicakkhaṇehi upaparikkhitvā yojetabbaṃ. Atridaṃ vuccati –

Nāsā soṇḍā karo hattho,

Hatthidabbe samā matā;

Nāsā ca nāsikā ca dve,

Narādīsu samā matā’’ti.

Nasa koṭille. Nasati.

Bhisi bhaye. Bhiṃsati. Bhiṃsanako. Tadāsi yaṃ bhiṃsanakaṃ. Bhesmākāyo.

Āsisi icchāyaṃ. Āpubbo sisi icchāyaṃ vattati. Āsisati. Āsisateva puriso. Āsisanā. Āsisattaṃ. Āsisanto, āsisamāno, āsamāno. ‘‘Suggatimāsamānā’’ti pāḷi ettha nidassanaṃ.

Gasu adane. Gasati.

Ghusī kantikaraṇe. Īkārantoyaṃ, tena ito na niggahītāgamo. Ghusati.

Paṃsu bhaṃsu avasaṃsane. Paṃsati. Bhaṃsati.

Dhaṃsu gatiyaṃ. Dhaṃsati. Rajo nuddhaṃsati uddhaṃ.

Pasa vitthāre. Pasati. Pasu.

Kusa avhāne rodane ca. Kosati, pakkosati. Pakkosako, pakkosito, pakkosanaṃ.

Kassa gatiyaṃ. Kassati, parikassati. Paṭikassati. Mūlāya paṭikasseyya. Paṭikasseyyāti ākaḍḍheyya, mūlāpattiyaṃyeva patiṭṭhāpeyyāti attho.

Asa dityādānesu ca. Cakāro gatipekkhako. Asati.

Disa ādānasaṃvaraṇesu. Dissati puriso.

Dāsu dāne. Dāsati.

Rosa bhaye. Rosati. Rosako.

Bhesu calane. Bhesati.

Pasa bādhanaphassanesu. Pasati. Pāso, nāgapāso, hatthapāso.

Lasa kantiyaṃ. Lasati, abhilasati, vilasati. Lāso, vilāso, vilasanaṃ.

Casa bhakkhaṇe. Casati.

Kasa hiṃsāyaṃ. Kasati.

Tisa tittiyaṃ. Titti tappanaṃ paripuṇṇatā suhitatā. Tisati. Titti.

Vasa nivāse. Vasati, vasiyati, vacchati. Vatthu, vatthaṃ, parivāso, nivāso, āvāso, upavāso, uposatho, vippavāso, cirappavāsī, cirappavuttho, vasitvā, vattuṃ, vasituṃ iccādīni.

Atra upavāsoti annena vajjito vāso upavāso. Uposathoti upavasanti etthāti uposatho, upavasanti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – ‘‘āyāmāvuso kappina uposathaṃ gamissāmā’’tiādīsu pātimokkhuddeso uposatho. ‘‘Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho’’tiādīsu sīlaṃ. ‘‘Suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu upavāso. ‘‘Uposatho nāma nāgarājā’’tiādīsu paññatti. ‘‘Na bhikkhave tadahuposathe sabhikkhukā āvāsā’’tiādīsu upavasitabbadivasoti.

Vasa kantiyaṃ. Vacchati. Jinavacchayo.

Sasa susane. Sasati. Saso.

Sasa pāṇane. Sasati. Satova assasati, satova passasati. Saso, sasanaṃ. Assāso passāso assasanto passasanto.

Asa bhuvi. Atthi. Asa.

Ettha atthīti ākhyātapadaṃ. Na atthi khīrā brāhmaṇī. Atthitā, atthibhāvo, ‘‘yaṃ kiñci ratanaṃ atthī’’tiādīsu viya nipātapadaṃ. Tasmā atthīti padaṃ ākhyātanipātavasena duvidhanti veditabbaṃ. Asaiti avibhattikaṃ nāmikapadaṃ. Ettha ca ‘‘asasmīti hotī’’ti pāḷi nidassanaṃ. Tattha atthīti asa, niccassetaṃ adhivacanaṃ. Iminā sassatadiṭṭhi vuttā.

Tatrāyaṃ padamālā – ‘‘atthi, santi. Asi, attha. Asmi, asma, amhi, amha’’ iccetāni pasiddhāni. ‘‘Atthu, santu. Āhi, attha. Asmi, asma amhi, amha’’ iccetāni ca, ‘‘siyā, assa, siyuṃ, assu, siyaṃsu. Assa, assatha. Siyaṃ, assa, assāma’’ iccetāni ca pasiddhāni.

Ettha pana ‘‘tesañca kho bhikkhave samaggānaṃ sammodamānānaṃ…pe… siyaṃsu dve bhikkhū abhidhamme nānāvādā’’ti pāḷi nidassanaṃ. Tattha siyaṃsūti bhaveyyuṃ. Abhidhammeti visiṭṭhe dhamme.

Idāni siyāsaddassa atthuddhāro pabhedo ca vuccate. Siyāti ekaṃse ca vikappane ca ‘‘pathavīdhātu siyā ajjhattikā, siyā bāhirā’’ti ekaṃse. ‘‘Siyā aññatarassa bhikkhuno āpattivītikkamo’’ti vikappane.

Siyāti ekamārakhyātapadaṃ, ekamabyayapadaṃ. Ākhyātatte ekavacanantaṃ, abyayatte yathāpāvacanaṃ. ‘‘Puttā matthi dhanā matthī’’ti ettha atthīti abyayapadamiva ekavacanantampi bahuvacanantampi bhavati. Tassākhyātatte payogoviditova. Abyayatte pana ‘‘sukhaṃ na sukhasahagataṃ, siyā pītisahagata’’nti ‘‘ime dhammā siyā parittārammaṇā’’ti ca ekavacanabahuvacanappayogā veditabbā. Ettha dhātuyā kiccaṃ natthi. Parokkhāyaṃ ‘‘itiha asa itiha asā’’ti dassanato asa iti padaṃ gahetabbaṃ. Hiyyattanīrūpāni appasiddhāni. Ajjataniyā pana ‘‘āsi, āsiṃsu, āsuṃ. Āsi, āsittha. Āsiṃ, āsimhā’’ iccetāni pasiddhāni. Bhavissantiyā ‘‘bhavissati, bhavissanti’’ iccādīni. Kālātipattiyā ‘‘abhavissā, abhavissaṃsu’’ iccādīni bhavanti.

Sāsa anusiṭṭhiyaṃ. Sāsati, anusāsati. Kammantaṃ vo sāsati, sāsanaṃ, anusāsanaṃ, anusāsanī, anusiṭṭhi, satthā, satthaṃ, anusāsako, anusāsikā.

Tatra sāsananti adhisīlādisikkhattayasaṅgahitasāsanaṃ, pariyattipaṭipattipaṭivedhasaṅkhātaṃ vā sāsanaṃ. Tañhi sāsati etena, ettha vāti ‘‘sāsana’’nti pavuccati. Apica sāsananti ‘‘rañño sāsanaṃ pesetī’’tiādīsu viya pāpetabbavacanaṃ. Tathā sāsananti ovādo, yo ‘‘anusāsanī’’ti ca, ‘‘anusiṭṭhī’’ti ca vuccati. Satthāti tividhayānamukhena sadevakaṃ lokaṃ sāsatīti satthā, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti attho. Satthanti sadde ca atthe ca sāsati ācikkhati etenāti satthaṃ. Kiṃtaṃ? Byākaraṇaṃ.

Īsa issariye. Issariyaṃ issarabhāvo. Īsati. Vaṅgīso, janapadeso, manujeso.

Tatra vaṅgīsoti vācāya īso issaroti vaṅgīso. Ko so? Āyasmā vaṅgīso arahā. Āha ca sayameva –

‘‘Vaṅge jātoti vaṅgīso, vacane issaroti ca;

‘Vaṅgīso’ iti me nāmaṃ, abhavī lokasammata’’nti;

Āsa upavesane. Upavesanaṃ nisīdanaṃ ‘‘āsane upaviṭṭho saṅgho’’ti ettha viya. Āsati. Acchati. Āsīno. Āsanaṃ. Upāsati. Upāsako.

Tattha āsananti āsati nisīdati etthāti āsanaṃ, yaṃ kiñci nisīdanayoggaṃ mañcapīṭhādi.

Kasī gatisosanesu. Īkārantoyaṃ dhātu, tenito na niggahītāgamo. Kasati.

Nisī cumbane. Nisati.

Disī appītiyaṃ. Dhammaṃ dessati. Diso. Diṭṭho. Dessī. Desso. Dessiyo.

Tatra disoti ca diṭṭhoti ca paccāmittassādhivacanametaṃ. So hi pare dessati nappiyāyati, parehi vā dessiyati piyo na kariyatīti ‘‘diso’’ti ca ‘‘diṭṭho’’ti ca vuccati. Atha vā disoti coro vāpaccāmitto vā. Diṭṭhoti paccāmittoyeva. Atrime payogā –

‘‘Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti ca.

‘‘Disā hi me dhammakathaṃ suṇantū’’ti ca, ‘‘disā hi me te manusse bhajantu ye dhammamevādapayanti santo’’ti ca,

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti ca.

Dessīti dessanasīlo appiyāyanasīloti dessī. ‘‘Dhammakāmo bhavaṃ hoti, dhammadessī parābhavo’’ti idamettha payoganidassanaṃ. Dessoti appiyo, tathā dessiyoti. Ettha ca –

‘‘Na me dessā ubho puttā, maddīdevī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha’’nti ca,

‘‘Na me sā brāhmaṇī dessā, napi me balaṃ na vijjatī’’ti ca,

‘‘Mātā pitā na me dessā, napi dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi’’nti ca

Payogā. Sabbattha meti ca mayhanti ca sāmivacanaṃ daṭṭhabbaṃ.

Imāni pana paccāmittassa nāmāni –

‘‘Paccamitto ripu diṭṭho, diso verī ca satva’ri;

Amitto ca sapatto ca, evaṃ paṇṇattikārisū’’ti.

Esu gatiyaṃ. Esati.

Bhassa bhassanadittīsu. Bhassanaṃ vacanaṃ. Ditti sobhā. Bhassati. Bhassaṃ, pabhassaraṃ.

Dhisa sadde. Dhisati.

Disa atisajjane. Disati, upadisati, sandisati, niddisati, paccādisati, paṭisandisati, uddisati. Deso, uddeso iccādīni.

Pisu avayave. Pisati.

Isi gatiyaṃ. Isati.

Phusa samphasse. Phusati. Phasso, phusanā, samphusanā, samphusitattaṃ. Evarūpo kāyasamphasso ahosi. Phoṭṭhabbaṃ, phusitaṃ. Devo ca ekamekaṃ phusāyati. Phuṭṭhuṃ, phusituṃ, phusitvā, phusitvāna, phusiya, phusiyāna. Phussa phussa byantiṃ karoti.

Tatra phassoti ārammaṇaṃ phusanti etena, sayaṃ vā phusati, phusanamattameva vā etanti phasso, ārammaṇe phusanalakkhaṇo dhammo.

Rusa risa hiṃsāyaṃ. Rosati. Risati. Puriso.

Ettha ca ‘‘puṃ vuccati nirayo, taṃ risatīti puriso’’ti ācariyā vadanti.

Risa gatiyaṃ. Resati.

Visa pavesane. Visati, pavisati. Paveso, pavesanaṃ, nivesanaṃ, pavisaṃ. Ettha nivesanaṃ vuccati gehaṃ.

Masa āmasane. Masati, āmasati, parāmasati. Parāmāso, parāmasanaṃ.

Ettha parāmāsoti parato āmasatīti parāmāso, aniccādidhamme niccādivasena gaṇhātīti attho. ‘‘Parāmāso micchādiṭṭhi kummaggo micchāpatho’’tiādīni bahūni vevacanapadāni abhidhammato gahetabbāni.

Isu icchāyaṃ. Icchati, sampaṭicchati. Sampaṭicchanaṃ, icchā, abhicchā, icchaṃ, icchamāno.

Vesu dāne. Vecchati, pavecchati, paveccheti. Pavecchaṃ, pavecchanto.

Nisa baddhāyaṃ. Baddhāti vinibaddho, ahaṅkārassetaṃ adhivacanaṃ. Nisati.

Jusi pītisevanesu. Josati.

Isa pariyesane. Esati. Isi, iṭṭhaṃ, aniṭṭhaṃ, esaṃ, esamāno.

Saṃkase acchane. Acchanaṃ nisīdanaṃ. Saṅkasāyati.

Sakārantadhāturūpāni.

Hakārantadhātu

Hā cāge. Jahati, vijahati. Vijahanaṃ, jahituṃ, jahātave, jahitvā, jahāya.

Mhī īsaṃhasane. Mhayate, umhayate vimhayate.

Tattha mhayateti sitaṃ karoti. Umhayateti pahaṭṭhākāraṃ dasseti. Vimhayateti vimhayanaṃ karoti. Tatrāyaṃ pāḷi ‘‘na naṃ umhayate disvā. Pekkhitena mhitena ca. Mhitapubbaṃva bhāsati. Yadā umhayamānā maṃ, rājaputtī udikkhati. Umhāpeyya pabhāvatī. Pamhāpeyya pabhāvatī’’ti.

Tattha umhayamānāti pahaṭṭhākāraṃ dassetvā hasamānā. Umhāpeyyāti sitavasena pahaṃseyya. Pamhāpeyyāti mahāhasitavasena parihāseyya.

Hu dāne. Havati. Huti.

Hu pasajjakaraṇe. Pasajjakaraṇaṃ pakārena sajjanakriyā. Havati. Huto, hutavā, hutāvī, āhuti.

Hū sattāyaṃ. Hoti, honti. Hosi, hotha. Homi, homa. Pahoti, pahonti. Pahūtaṃ, pahūtā, kuto pahūtā kalahā vivādā. Honto, hontā, hontaṃ, pahonto. Pacchāsamaṇena hotabbaṃ. Hotuṃ hotuye, pahotuṃ, hutvāna. Vattamānāvibhattirūpādīni. Ettha pasiddharūpāneva gahitāni.

Hotu, hontu. Hosi, hotha. Homi, homa. Pañcamīvibhattirūpāni. Etthāpi pasiddharūpāneva gahitāni.

Huveyya, huveyyuṃ. Huveyyāsi, huveyyātha. Huveyyāmi, huveyyāma. Huvetha, huveraṃ. Huvetho, huveyyāvho. Huveyyaṃ, huveyyāmhe. Sattamiyā rūpāni. Ettha pana ‘‘upako ājīvako ‘huveyya pāvuso’ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkamī’’ti pāḷiyaṃ huveyyāti padassa dassanato nayavasena ‘huveyya, huveyyu’’ntiādīni vuttāni. Hupeyyātipi pāṭho dissati, yathā paccapekkhaṇā. Tabbasena ‘‘hupeyya, hupeyyuṃ. Hupeyyāsī’’tiādinā vakārassa pakārādesabhūtāni rūpānipi gahetabbāni.

Aparo nayo – heyya, heyyuṃ. Heyyāsi, heyyātha. Heyyāmi, heyyāma. Hetha, heraṃ. Hetho, heyyāvho. Heyyaṃ, heyyāmhe. Imāni aṭṭhakathānayena gahitarūpāni. Ettha pana ‘‘na ca uppādo hoti. Sace heyya, uppādassāpi uppādo pāpuṇeyyā’’ti idampi nidassanaṃ daṭṭhabbaṃ.

Huva, huvu. Huve, huvittha. Huvaṃ, huvimha. Huvittha, hotha iccapi saññogatakāralopena ahosīti attho. Tathāhi ‘‘kasirā jīvikā hothā’’ti padassatthaṃ vaṇṇentehi ‘‘dukkhā no jīvikā ahosī’’ti attho vutto. huvire. Huvittho, huvivdo. Huviṃ, huvimhe. Parokkhāya rūpāni.

Ahuvā, ahuvū. Ahuvo, ahuvattha. Ahuvaṃ, ahuvamha. Ahuvattha, ahuvatthuṃ. Ahuvase, ahuvavhaṃ. Ahuviṃ, ahuvamhase. Hiyyattanīrūpāni.

Ettha ahuvamhaseti mayaṃ bhavamhaseti attho. ‘‘Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase’’ti pāḷiyaṃ pana ‘‘ahuva amhase’’ iti vā padacchedo kātabbo ‘‘ahu amhase’’ti vā. Pacchimanaye vakārāgamo ‘‘ahuvā’’ti ca ‘‘ahū’’ti ca dvinnampi ahosīti attho. Amhanti amhākaṃ. Seti nipātamattaṃ. Idaṃ vuttaṃ hoti – amhākaṃ yaṃ balaṃ ahosi, mayaṃ tena balena tava kiccaṃ akaramhāti.

Ahosi, ahuṃ, ahesuṃ. Ahuvo, ahuvittha. Ahositthaiccapi. Ahosiṃ, ahuvāsiṃ iccapi, ahosimhā, ahumhā. Ahuvā, ahuvu, ahuvase, ahuvivhaṃ. Ahuvaṃ, ahuṃ iccapi. Ahuvimhe. Ajjataniyā rūpāni.

Ettha ‘‘ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako’’ti dassanato ‘‘ahu’’nti vuttaṃ, ahosinti attho. ‘‘Ahaṃ bhadante ahuvāsiṃ pubbe sumedhanāmassa jinassa sāvako’’ti dassanato ‘‘ahuvāsi’’nti iccevattho. Tathā hi anekavaṇṇavimānavatthuaṭṭhakathāyaṃ imissā pāḷiyā atthaṃ vaṇṇentehi ahuvāsinti ahosinti attho pakāsito.

‘‘Hessati, hehissati, hehiti, hohitī’’ti imāni cattāri bhavissantiyā mātikāpadāni veditabbāni.

Idāni tāni vibhajissāmi – hessāti, hessanti. Hessasi, hessatha. Hessāmi, hessāma. Hessate, hessante. Hessase, hessavhe. Hessaṃ, hessāmhe. Imāni ‘‘anāgatamhi addhāne, hessāma sammukhā ima’’nti dassanato vuttāni.

Hehissati, hehissanti. Hehissasi. Sesaṃ vitthāretabbaṃ.

Hohissati, hohissanti. Hohissasi. Sesaṃ vitthāretabbaṃ.

Hehiti, hehinti. Hehisi. Sesaṃ vitthāretabbaṃ.

Hohiti, hohinti. Hohisi. Sesaṃ vitthāretabbaṃ. Bhavissantiyā rūpāni.

Ahuvissā, ahuvissaṃsu. Ahuvissase, ahuvissatha. Ahuvissaṃ, ahuvissamhā. Ahuvissatha, ahuvissisu. Ahuvissase, ahuvissavhe. Ahuvissiṃ, ahuvissāmhase. Kālātipattirūpāni.

Vhe avhāyane baddhāyaṃ sadde ca. Avhāyanaṃ pakkosanaṃ. Baddhāti ahaṅkāro, ghaṭṭanaṃ vā sārambhakaraṇaṃ vā. Saddo ravo. Vheti, vhāyati, avheti, avhāyati, avhāsi iccapi. Kaccāyano māṇavakosmi rāja, anūnanāmo iti mavhayanti. Āsaddo upasaggova, so saññogaparattā rasso jāto. Avhito. Anavhito tato āgā. Avhā, avhāyanā. Vāraṇavhayanā rukkhā. Kāmavhe visaye. Kumāro candasavhayo.

‘‘Sattatantiṃ sumadhuraṃ,

Rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti,

Saraṇaṃ me hohi kosiyā’’ti.

Ettha avhetīti sārambhavasena attano visayaṃ dassetuṃ saṅghaṭṭatīti attho. ‘‘Samāgate ekasataṃ samagge, avhettha yakkho avikampamāno’’ti etthāpi sārambhavasena ghaṭṭanaṃ avhāyanaṃ nāma.

‘‘Tattha naccanti gāyanti, avhāyanti varāvaraṃ;

Accharā viya devesu, nāriyo samalaṅkatā’’ti

Ettha pana avhāyanti varāvaranti varato varaṃ naccañca gītañca karontiyo sārambhaṃ karontīti attho daṭṭhabbo.

Pañha pucchāyaṃ. Bhikkhu garuṃ pañhaṃ pañhati. Pañho. Ayaṃ pana pāḷi ‘‘paripucchati paripañhati idaṃ bhante kathaṃ imassa ko attho’’ti. Pañhasaddo pulliṅgavasena gahetabbo. ‘‘Pañho maṃ paṭibhāti, taṃ suṇā’’ti yebhuyyena pulliṅgappayogadassanato. Katthaci pana itthiliṅgopi bhavati napuṃsakaliṅgopi. Tathā hi ‘‘pañhā mesā kusalehi cintitā. Koṇḍañña pañhāni viyākarohī’’ti taddīpikā pāḷiyo dissanti, liṅgavipallāso vā tattha daṭṭhabbo.

Pañha icchāyaṃ. Pañhati. Pañho. Ettha ca pañhoti ñātuṃ icchito attho. Idaṃ panettha nibbacanaṃ pañhiyati ñātuṃ icchiyati soti pañhoti. Tathā hi vuttaṃ ‘‘vissajjitamhi pañhe’’ti imissā nettipāḷiyā atthaṃ saṃvaṇṇentena ‘‘pañheti ñātuṃ icchite atthe’’ti.

Miha secane. Mihati, ummihati. Megho, mehanaṃ.

Tattha ummihatīti passāvaṃ karoti. Meghoti mihati siñcati lokaṃ vassadhārāhīti megho, pajjunno. Mehananti itthīnaṃ guyhaṭṭhānaṃ.

Daha bhasmīkaraṇe dhāraṇe ca. Āgārāni aggi dahati. Ayaṃ puriso imaṃ itthiṃ ayyikaṃ dahati, mama ayyikāti dhāretīti attho. Imassa purisassa ayaṃ itthī ayyikā hotīti adhippāyo. Atra panāyaṃ pāḷi ‘‘sakyā kho ambaṭṭha rājānaṃ ukkākaṃ pitāmahaṃ dahantī’’ti. Agginā daḍḍhaṃ gehaṃ, dayhati, dayhamānaṃ. Dassa ḍādese ‘‘ḍahatī’’ti rūpaṃ. ‘‘Ḍahantaṃ bālamanveti, bhasmāchannova pāvako’’tiādayo payogā ettha nidassanāni bhavanti.

Caha parisakkane. Cahati.

Raha cāge. Rahati. Raho, rahito.

Rahi gatiyaṃ. Rahati. Raho, rahaṃ.

Dahi bahi vuddhiyaṃ. Dahati. Bahati.

Bahi saddhe ca. Cakāro vuddhāpekkho. Bahati.

Tuhi duhi addane. Tuhati. Duhati.

Araha maha pūjāyaṃ. Arahati. Arahaṃ, arahā. Mahati.

Mahanaṃ, maho. Vihāramaho. Cetiyamaho.

Tatra nikkilesattā ekantadakkhiṇeyyabhāvena attano katapūjāsakkārādīnaṃ mahapphalabhāvakaraṇena arahaṇīyo pūjanīyoti arahā, khīṇāsavo.

Īha cetāyaṃ. Īhati. Īhā. Īhā vuccati vīriyaṃ.

Vaha maha buddhiyaṃ. Vahati, mahati.

Ahi pilahi gatiyaṃ. Ahati. Pilahati, ahi.

Ettha ca ahīti nippādopi samāno ahati gacchati gantuṃ sakkotīti ahi.

Garaha kalaha kucchane. Garahati. Garahā, kalahati, kalaho.

Varaha valaha padhāniye paribhāsanahiṃsādānesu ca. Varahati. Valahati. Varāho.

Ettha ca varāhoti sūkaropi hatthīpi vuccati. Tathā hi ‘‘eneyyā ca varāhā ca. Mahāvarāhova nivāpapuṭṭho’’tiādīsu sūkaro ‘‘varāho’’ti nāmena vuccati. ‘‘Mahāvarāhassa nadīsu jaggato, bhisaṃ ghasamānassā’’tiādīsu pana hatthī ‘‘varāho’’ti nāmena vuccati. Mahāvarāhassāti hi mahāhatthinoti attho.

Vehu jehu vāhu payatane. Vehati, jehati. Vāhati. Vāhano.

Vāhano vuccati asso. So hi vāhanti saṅgāmādīsu kicce uppanne payatanti vīriyaṃ karonti, etenāti vāhanoti vuccati.

Dāhu niddakkhaye. Dāhati.

Ūha vitakke. Ūhati, āyūhati, viyūhati, byūhati apohati. Ūhanaṃ, āyūhanaṃ, byūho, apoho.

Tattha ūhatīti vitakketi, āyūhatīti vāyamati, viyūhatīti paṃsuṃ uddharati. Evaṃ byūhatīti etthāpi. Apohatīti chaḍḍeti, atha vā viveceti.

Gāhu viloḷane. Gāhati. Gāho, candaggāho, sūriyaggāho, nakkhattaggāho.

Gaha gahaṇe. Gahati, paggahati. Āhutiṃpaggahissāmi. Paggaho, paggāho.

Paggahoti patto. Paggāhoti vīriyaṃ.

Saha parisahane. Parisahanaṃ khanti. Sahati. Saho, asaho, asayho.

Ruha cammani pātubhāve. Ruhati. Rukkho.

Mātu māne. Māhati.

Guhū saṃvaraṇe. Guhati nigguhati. Guho, guyhako.

Vaha pāpuṇe. Vahati. Vārivaho.

Duha papūraṇe. Duhati, dohati. Duyhamānā gāvī.

Diha upacaye. Dehati. Deho. Dehoti sarīraṃ.

Liha assādane. Lehati, palehati. Lehanīyaṃ. Atrāyaṃ pāḷi ‘‘sunakhā himassa palihiṃsu pāde’’ti. Ayaṃ panattho – sunakhā imassa kumārassa pādatale attano jivhāya palihiṃsūti.

Oha cāge. Ohati. Sabbamanatthaṃ apohati. Apoho.

Brahma uggame. Brahati. Brahā.

Daha thaha hiṃsatthā. Dahati. Thahati.

Brūha vaḍḍhane. Uparūpari brūhatīti brahmā. Kārite ‘‘vivekamanubrūhetuṃ vaṭṭatī’’ti payogo.

Brahmāti tehi tehi guṇavisesehi brūhitoti brahmā. Brahmāti mahābrahmāpi vuccati tathāgatopi brāhmaṇopi mātāpitaropi seṭṭhampi. ‘‘Sahasso brahmā dvisahasso brahmā’’tiādīsu hi mahābrahmā ‘‘brahmā’’ti vuccati. ‘‘Brahmāti kho bhikkhave tathāgatassetaṃ adhivacana’’nti ettha tathāgato.

‘‘Tamonudo buddho samantacakkhu,

Lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno,

Saccavhayo brahme upāsito me’’ti

Ettha brāhmaṇo. ‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare’’ti ettha mātāpitaro. ‘‘Brahmacakkaṃ pavattetī’’ti ettha seṭṭhaṃ. Etthetaṃ vuccati –

‘‘Mahābrahmani vippe ca, atho mātāpitūsu ca;

Tathāgate ca seṭṭhe ca, brahmasaddo pavattatī’’ti.

Aparo nayo – brahmāti tividhā brahmāno sammutibrahmāno upapattibrahmāno visuddhibrahmānoti.

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne vāretumussahe,

Paribbaja mahābrahme, pacantaññepi pāṇino’’ti ca

Evamādīsu hi brahmasaddena sammutibrahmāno vuttā.

‘‘Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ,

Dhammaṃ paṇītaṃ manujesu brahme,

Atha kho brahmā sahampatī’’ti ca evamādīsu brahmasaddena upapattibrahmā. ‘‘Brahmacakkaṃ pavattetī’’tiādivacanato brahmanti ariyadhammo vuccati. Tato nibbattā avisesena sabbepi ariyā visuddhibrahmāno nāma paramatthabrahmatāya. Visesato pana ‘‘brahmāti kho bhikkhave tathāgatassetaṃ adhivacana’’nti vacanato sammāsambuddho uttamabrahmā nāma sadevake loke brahmabhūtehi guṇehi ukkaṃsapāramippattito. Etthetaṃ vuccati –

‘‘Sammutiyupapattīnaṃ, visuddhīnaṃ vasena ca;

Brahmāno tividhā honti, uttamena catubbidhā’’ti.

Dhimha niṭṭhubhane. Dhimheti. ‘‘Paṭivāmagataṃ sallaṃ, passa dhimhāmi lohita’’nti pāḷi nidassanaṃ.

Tattha dhimhāmīti niṭṭhubhāmīti attho.

Hakārantadhāturūpāni.

Ḷakārantadhātu

Biḷa akkose. Beḷati. Biḷāro.

Kīḷa vihāre. Kīḷati. Kīḷā.

Aḷa uggame. Aḷati. Vāḷo.

Laḷa vilāse. Laḷati. Laḷito asso.

Kaḷa made kakkasse ca. Kakkassaṃ kassasiyaṃ pharusabhāvo. Kaḷati.

Tuḷa toḷane. Toḷati.

Huḷa hoḷa gatiyaṃ. Huḷati. Hoḷati.

Roḷa anādare. Roḷati.

Loḷa ummāde. Loyati.

Heḷa hoḷa anādare. Heḷati. Hoḷati.

Vāḷa ālape. Vāḷati.

Dāḷa dhāḷa visaraṇe. Dāḷati. Dhāḷati.

Haḷa silāghāyaṃ. Haḷati.

Hīḷa anādare. Hīḷati. Hīḷā, hīḷiko, hīḷito.

Kaḷa secane. Kaḷati. Kaḷanaṃ.

Heḷa veṭhane. Heḷati.

Īḷa thutiyaṃ. Īḷati.

Juḷa gatiyaṃ. Juḷati, joḷati.

Puḷa muḷa sukhane. Puḷati. Muḷati.

Guḷa rakkhāyaṃ. Guḷati. Guḷo.

Juḷa bandhane. Juḷati.

Kuḷa ghasane. Kuḷati.

Khuḷa bālye ca. Cakāro ghasanāpekkhako. Khuḷati.

Suḷa buḷa saṃvaraṇe. Suḷati. Buḷati.

Puḷa saṅghāte. Puḷati. Puḷinaṃ.

Saḷa abyattasadde. Saḷati. Sāḷiko, sāḷikā.

‘‘Usabhova mahī nadati,

Migarājāva kūjati;

Susumārova saḷati,

Kiṃ vipāko bhavissatī’’ti nidassanaṃ;

Imāni ḷakārantadhāturūpāni.

Iti bhūvādigaṇe avaggantadhāturūpāni samattāni. Ettāvatā sabbāpi bhūvādigaṇe dhātuyo pakāsitā.

Idāni bhūvādigaṇikadhātūnaṃyeva kāci asamānasutikā, kāci asamānantikā. Tāsu kāci samānatthavasena samodhānetvā pubbācariyehi vuttā, tāyeva dhātuyo ekadesena rūpavibhāvanādīhi saddhiṃ pakāsayissāma. Taṃ yathā?

bhū sattāyaṃ hoti, bhavati. Pahoti, pabhavati. Huveyya pāvuso. Sace uppādo heyya. Ajesi yakkho naravīraseṭṭhaṃ, tatthappanādo tumulo bahūva. Ambā’yaṃ ahuvā pure. Ahu rājā videhānaṃ. Pahūtaṃ me dhanaṃ sakka. Pahūtamariyo pakaroti puññaṃ. Pahūtavitto puriso. Pahūtajivho bhagavā. Piyappabhūtā kalahā vivādā. Pacchāsamaṇena hotabbaṃ. Bhavitabbaṃ. Hotuṃ, hetuye, bhavituṃ. Hutvā, hutvāna. Bhavitvā, bhavitvāna.

Ettha pana ‘‘atthi hehiti so maggo, na so sakkā na hetuye’’ti pāḷi nidassanaṃ. Tattha nahetuyeti abhavituṃ. dhātuto tuṃpaccayassa tavepaccayassa vā tuye ādeso, ūkārassa ca ekārādeso katoti daṭṭhabbaṃ. Atha vā hetubhāvāya na na sakkātipi attho. Ayaṃ panattho idha nādhippeto, purimoyevattho adhippeto hotissa dhātuno payogabhāvāya udāharitapadassatthabhāvato. Tattha pahotīti idaṃ vatthaṃ vipulabhāvena cīvaraṃ kātuṃ pahoti, no nappahoti. Pahotīti vā puriso arayo jetuṃ sakkoti. Atha vā pahotīti hoti. Pabhavatīti sandati. Pahūtanti vipulaṃ, mahantanti attho. Pahūtavittoti vipulavitto mahaddhano. Pahūtajivhoti suputhulasudīghasumudukajivho, piyappabhūtāti piyato nibbattā.

Gamu sappa gatiyaṃ. Gacchati, gamati, ghammati, āgacchati, uggacchati, atigacchati, paṭigacchati, avagacchati, adhigacchati, anugacchati, upagacchati, apagacchati, vigacchati, nigacchati, niggacchati. Aññānipi yojetabbāni. ‘‘Samuggacchatī’’tiādinā upasaggadvayavasenapi yathāsambhavaṃ yojetabbāni. Sappati, saṃsappati, parisappati. Aññānipi yojetabbāni.

Tattha gamatīti gacchati. Kārite ‘‘devadattaṃ gameti gamayatī’’ti rūpāni bhavanti. ‘‘Apāyaṃ gametīti apāyagamanīya’’nti idamettha nidassanaṃ. Curādigaṇaṃ pattassa āpubbassa imassa ‘‘āgameti, āgamayati, āgamento, āgamayamāno’’ti suddhakatturūpāni bhavanti.

Tattha āgametīti muhuttaṃ adhivāsetīti attho. Ghammatīti gacchati. Āgacchatīti āyāti. Uggacchatīti uyyāti uddhaṃ gacchati. Atigacchatīti atikkamitvā gacchati. Paṭigacchatīti puna gacchati. Avagacchatīti jānāti. Adhigacchatīti labhati jānāti vā. Anugacchatīti pacchato gacchati. Upagacchatīti samīpaṃ gacchati. Apagacchatīti apeti. Vigacchatīti vigamati. Nigacchatīti labhati. ‘‘Yasaṃ poso nigacchatī’’ti idaṃ nidassanaṃ. Niggacchatīti nikkhamati. Sappatīti gacchati. Saṃsappatīti saṃsaranto gacchati. Parisappatīti samantato gacchati.

Idāni pana viññūnaṃ sāṭṭhakathe tepiṭake buddhavacane paramakosallajananatthaṃ sappayogaṃ padamālaṃ kathayāma. Seyyathidaṃ? So gacchati, te gacchanti, gacchare. Tvaṃ gacchasi, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma. So gacchate, te gacchante. Tvaṃ gacchase, tumhe gacchavhe. Ahaṃ gacche, mayaṃ gacchāmhe. Vattamānāya rūpāni.

So gacchatu, te gacchantu. Tvaṃ gacchāhi, gaccha, gacchassu, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma. So gacchataṃ, te gacchantaṃ. Tvaṃ gacchassu, tumhe gacchavho. Ahaṃ gacche, mayaṃ gacchāmase. Pañcamiyā rūpāni.

So gaccheyya, gacche, te gaccheyyuṃ. Tvaṃ gaccheyyāsi, tumhe gaccheyyātha. Ahaṃ gaccheyyāmi, mayaṃ gaccheyyāma, gacchemu. So gacchetha, te gaccheraṃ. Tvaṃ gacchetho, tumhe gaccheyyāvho. Ahaṃ gaccheyyaṃ, mayaṃ gaccheyyāmhe. Sattamiyā rūpāni.

So gaccha, te gacchu. Tvaṃ gacche, tumhe gacchittha, gañchittha. Ahaṃ gacchaṃ, mayaṃ gacchimha, gañchimha. So gacchittha, gañchittha, te gacchire. Tvaṃ gacchittho, tumhe gacchivho. Ahaṃ gacchiṃ, gañchiṃ, mayaṃ gacchimhe. Parokkhāya rūpāni.

So agacchā, te agacchū. Tvaṃ agacche, tumhe agacchatha. Ahaṃ agacchaṃ, mayaṃ agacchamhā. So agacchatha, te agacchatthuṃ. Tvaṃ agacchase, tumhe agacchivhaṃ. Ahaṃ agacchaṃ, mayaṃ agacchimhe. Ajjataniyā rūpāni.

So gacchissati, te gacchissanti. Tvaṃ gacchissasi, tumhe gacchissatha. Ahaṃ gacchissāmi, mayaṃ gacchissāma. So gacchissate, te gacchissante. Tvaṃ gacchissase, tumhe gacchissavhe. Ahaṃ gacchissaṃ, mayaṃ gacchissāmhe. Bhavissantiyā rūpāni.

So agacchissā, te agacchissaṃsu. Tvaṃ agacchisse, tumhe agacchissatha. Ahaṃ agacchissaṃ, mayaṃ agacchissāmhā. So agacchissatha, te agacchissisu. Tvaṃ agacchissase, tumhe agacchissavhe. Ahaṃ agacchissaṃ, mayaṃ agacchissāmhase. Kālātipattiyā rūpāni.

Tattha ajjataniyā kālātipattiyā ca akārāgamaṃ sabbesu purisesu sabbesu vacanesu labbhamānampi sāsane aniyataṃ hutvā labbhatīti daṭṭhabbaṃ. Tathā hi ‘‘agacchi, gacchi, agacchissā, gacchissā’’tiādinā dve dve rūpāni dissanti. Gamati, gamanti. Gamatu, gamantu. Gameyya. Gameyyuṃ. Sesaṃ sabbaṃ vitthāretabbaṃ.

Idāni parokkhāhiyyattanajjatanīsu viseso vuccate – so puriso maggaṃ ga, sā itthī ghara’māga. Te maggaṃ gu, tā ghara’māgu. Ekārassa akārādesaṃ tvaṃ maggaṃ ga, tvaṃ ghara’’māga. Tumhe maggaṃ guttha, tumhe ghara’māguttha. Ahaṃ maggaṃ gaṃ, ahaṃ ghara’māgaṃ. Ahaṃ taṃ purisaṃ anvagaṃ, mayaṃ maggaṃ gumha, mayaṃ gharaṃ āgumha, mayaṃ taṃ purisaṃ anvagumha. Ayaṃ tāva parokkhāya viseso.

‘‘So maggaṃ agamā, te maggaṃ agamū’’ iccādi hiyyattaniyā rūpaṃ. ‘‘So agami, te agamuṃ, te guṃ’’ iccādi ajjataniyā rūpaṃ.

Idāni tesaṃ padarūpāni pākaṭīkaraṇatthaṃ kiñci suttaṃ kathayāma – ‘‘sopāgā samitiṃ vanaṃ. Athettha pañcamo āgā. Āguṃ devā yasassino. Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ. Agamā rājagahaṃ buddho. Vaṅkaṃ agamu pabbataṃ. Brāhmaṇā upagacchu ma’’nti evamādīni bhavanti.

Ga gu ga guttha gaṃ gumha, agu agamu agamuṃ;

Agamā’gami gacchanti, ādibhedaṃ mane kare.

Idāni nāmikapadāni vuccante – gato, gantā, gacchaṃ, gacchantī, gacchantaṃ kulaṃ, sahagataṃ, gati, gamanaṃ, gamo, āgamo, avagamo, gantabbaṃ, gamanīyaṃ, gammaṃ, gammamānaṃ, gamiyamānaṃ, go, mātugāmo, hiṅgu, jagu, indagū, medhago iccādīni, kārite – gacchāpeti, gacchāpayati, gaccheti, gacchayati, gammeti. Kamme – gammati, gamiyati, adhigammati, adhigamiyati. Tumantāditte ‘‘gantuṃ, gamituṃ, gantvā, gantvāna, gamitvā, gamitvāna, gamiya, gamiyāna, gamma, āgamma, āgantvā, adhigamma, adhigantvā’’ iccādīni. Sappadhātussa pana ‘‘sappo, sappinī, pīṭhasappī, sappi’’ iccādīni rūpāni bhavanti.

Tattha sahagatasaddo tabbhāve vokiṇṇe nissaye ārammaṇe saṃsaṭṭheti imesu atthesu dissati. Tattha ‘‘yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā’’ti tabbhāve veditabbo, nandirāgabhūtāti attho. ‘‘Yāyaṃ bhikkhave vīmaṃsā kosajjasahagatā kosajjasampayuttā’’ti vokiṇṇe veditabbo, antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. ‘‘Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī’’ti nissaye veditabbo, aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. ‘‘Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā’’ti ārammaṇe, rūpārūpārammaṇānanti attho. ‘‘Idaṃ sukhaṃ imāya pītiyā sahagataṃ sahajātaṃ sampayutta’’nti saṃsaṭṭhe, imissā pītiyā saṃsaṭṭhanti attho. Etthetaṃ vuccati –

Tabbhāve ceva vokiṇṇe, nissayārammaṇesu ca;

Saṃsaṭṭhe ca sahagata-saddo dissati pañcasu;

Gatīti gatigati nibbattigabhi ajjhāsayagati vibhavagati nipphattigati ñāṇagatīti bahuvidhā gati nāma.

Tattha ‘‘taṃ gatiṃ pecca gacchāmī’’ti ca ‘‘yassa gatiṃ na jānanti, devā gandhabbamānusā’’ti ca ayaṃ gatigatināma. ‘‘Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi gatiṃvā agatiṃvā’’ti ayaṃ nibbattigati nāma. ‘‘Evaṃ kho te ahaṃ brahme gatiñca jānāmi jutiñca jānāmī’’ti ayaṃ ajjhāsayagati nāma. ‘‘Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti ayaṃ vibhavagati nāma. ‘‘Dve gatiyo bhavanti anaññā’’ti ayaṃ nipphattigati nāma. ‘‘Taṃ tattha gatimā dhibhimā’’ti ca ‘‘sundaraṃ nibbānaṃ gato’’ti ca ayaṃ ñāṇagati nāma. Etthetaṃ vuccati –

Gatigatyañca nibbatyaṃ, vibhavajjhāsayesu ca;

Nipphattiyañca ñāṇe ca, gatisaddo pavattati.

Gacchatīti go. Mātuyā samabhāvaṃ missībhāvañca gacchati pāpuṇātīti mātugāmo. Rogaṃ hiṃsantaṃ gacchatīti hiṅgu.

Imāni tassa nāmāni

Hiṅgu hiṅgujatucceva, tathā hiṅgusipāṭikā;

Hiṅgujātīti kathitā, vinayaṭṭhakathāya hi.

Jagūti cutito jātiṃ gacchatīti jagu. Indriyena gacchatīti indagū. Atha vā indabhūtena kammunā gacchatīti indagu. ‘‘Hindagū’’tipi pāḷi. Tattha hindanti maraṇaṃ. Taṃ gacchatīti hindagū. Sabbametaṃ sattādhivacanaṃ, liṅgato pulliṅgaṃ. Medhagoti attano nissayañca parañca medhamāno hiṃsamāno gacchati pavattatīti medhago, kalaho. ‘‘Tato sammanti medhagā’’ti ettha hi kalaho medhagasaddena bhagavatā vutto. Gamitvāti ettha –

‘‘Isivhayaṃ gamitvāna, vinitvā pañcavaggiye;

Tato vinesi bhagavā, gantvā gantvā tahiṃ tahi’’nti

Ayaṃ pāḷi nidassanaṃ. Sappoti sappatīti sappo, saṃsappanto gacchatīti attho. Tenāha āyasmā sāriputto ‘‘yo kāme parivajjeti, sappasseva padāsiro’’ti imissā pāḷiyā niddese ‘‘sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti sappo. Bhujanto gacchatīti bhujago. Urena gacchatīti urago. Pannasiro gacchatīti pannago. Sarīrena sappatīti sarīsapo. Bile sayatīti bilāsayo. Dāṭhā tassa āvudhoti dāṭhāvudho. Visaṃ tassaghoranti ghoraviso. Jivhā tassa duvidhāti dujivho. Dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū’’ti. Sappinīti uragī. Pīṭhasappīti pīṭhena sappati gacchatīti pīṭhasappī, paṅguḷo. Sappīti yo na paribhuñjati, tassa balāyuvaḍḍhanatthaṃ sappati gacchati pavattatīti sappi, ghataṃ.

Sakka ṭeka laṅgha gatyattā. Sakkati, nisakkati, parisakkati. Nisakko, parisakkanaṃ. Ṭekati. Ṭīkā. Laṅghati, ullaṅghati, olaṅghati, laṅghako, ullaṅghikā pīti.

Ke re ge sadde. Kāyati. Rāyati. Gāyati. Jātakaṃ. Rā. Gītaṃ. Kāyituṃ. Rāyituṃ, gāyituṃ. Kāyitvā. Rāyitvā. Gāyitvā.

Tattha jātakanti jātaṃ bhūtaṃ atītaṃ attano caritaṃ kāyati katheti bhagavā etenāti jātakaṃ. Jātakapāḷi hi idha jātakanti vuttaṃ. Aññatra pana jātaṃ evaṃ jātakanti gahetabbā. Tathā hi jātakasaddo pariyattiyampi vattati ‘‘itivuttakaṃ jātakaṃ abbhutadhamma’’ntiādīsu, jātiyampi vattati ‘‘jātakaṃ samodhānesī’’tiādīsu. vuccati saddo. Gītanti gāyanaṃ.

Khe je se khaye. Khāyati. Jāyati. Sāyati. Khayaṃ gacchatīti attho.

Ettha pana siyā ‘‘nanu ca bho khāyatīti padassa khādatīti vā paññāyatīti vā attho bhavati, tathā jāyatīti padassa nibbattatīti attho, sāyatīti padassa rasaṃ assādetīti attho, evaṃ sante bho kasmā idha evaṃ attho tumhehi kathiyatī’’ti? Saccaṃ, dhātūnantu anekatthattā evaṃ attho kathetuṃ labbhati. Tathā hi ‘‘appassutāyaṃ puriso, balibaddova jīratī’’ti ettha jīratīti ayaṃ saddo jaraṃ pāpuṇātīti atthaṃ avatvā vaḍḍhatīti atthameva vadati, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Gu ghu ku u sadde. Gavati. Ghavati. Kavati. Avati.

Khu ru ku sadde. Khoti. Roti. Koti.

Cu ju pu plu gā se gatiyaṃ. Cavati. Javati. Pavati. Plavati. Gāti. Seti. Cavanaṃ, cuti. Javanaṃ, javo. Pavanaṃ, plavanaṃ. Gānaṃ. Setu. Poto. Plavo.

Ettha gānanti gamanaṃ. Pototi pavati gacchati udake etenāti poto, nāvā. Tathā plavati na sīdatīti plavo, nāvā eva. ‘‘Bhinnaplavo sāgarasseva majjhe’’ti hi jātakapāḷi dissati. ‘‘Nāvā, poto, plavo, jalayānaṃ, taraṇa’’nti nāvābhidhānāni.

Dhe the saddasaṅghātesu. Dhāyati. Thāyati. Bhāve – dhiyati, thiyati. Itthī. Thī.

De te pālane. Dāyati. Dayā. Tāṇaṃ.

Rā lā ādāne. Rāti. Lāti.

Ati adi bandhane. Antati. Andati. Antaṃ. Andu.

Jutasubha ruca dittiyaṃ. Jotati. Sobhati. Rocati, virocati.

Aka aga kuṭilāyaṃ gatiyaṃ. Akati. Agati.

Nātha nādha yācanopatāpissariyāsīsāsu. Nāthati. Nādhati.

Sala hula cala kampane. Salati. Hulati. Calati. Kusalaṃ.

Ettha ca kucchite pāpake dhamme salayatīti kusalaṃ, hetukattuvasenidaṃ nibbacanaṃ daṭṭhabbaṃ. Tathā hi aṭṭhasāliniyaṃ ‘‘kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā’’ti hetukattuvasena attho kathito. Idaṃ saladhātuvasena kusalasaddassa nibbacanaṃ. Aññesampi dhātūnaṃ vasena kusalasaddassa nibbacanaṃ bhavati. Tathā hi aṭṭhasāliniyaṃ aññānipi nibbacanāni dassitāni. Kathaṃ? ‘‘Kucchitena vā ākārena sayantīti kusā, te akusaladhammasaṅkhāte kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbāti kusalā, gahetabbā pavattetabbāti attho. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ kilesapakkhaṃ lunanti, tasmā kusā viya lunantītipi kusalā’’ti. Evaṃ aññānipi nibbacanāni dassitāni. Tatra ‘‘dhammā’’ iti padāpekkhaṃ katvā tadanurūpaliṅgavacanavasena ‘‘kusalā’’ti niddeso kato, idha pana sāmaññaniddesavasena ‘‘kusala’’nti napuṃsakekavacananiddeso amhehi kato. Puññavācako hi kusalasaddo ārogyavācako ca ekantena napuṃsakaliṅgo, itaratthavācako pana tiliṅgiko, yathā kusalo phasso, kusalā vedanā. Kusalaṃ cittanti. Kusalasaddo imasmiṃ bhūvādigaṇe dhātusaladhātuvasena nipphattiṃ gatoti veditabbo. Iti bhūvādigaṇe samodhānagatadhātuyo samattā.

Iccevaṃ –

Vitthārato ca saṅkhepā, bhūvādīnaṃ gaṇo mayā;

Yo vibhatto sauddeso, saniddeso yathārahaṃ.

Upasagganipātehi, nānāatthayutehi ca;

Yojetvāna padānettha, dassitāni visuṃ visuṃ.

Pāḷinidassanādīhi, dassitāni saheva tu;

Tyādyantāni ca rūpāni, syānyantāni ca sabbaso.

Padānaṃ sadisattañca, tathā visadisattanaṃ;

Codanāparihārehi, sahito catthanicchayo.

Atthuddhāro’bhidhānañca, liṅgattayavimissanaṃ;

Abhidheyyakaliṅgesu, savisesapadāni ca.

Nānāpadabahuppada-samodhānañca dassitaṃ;

Rūḷhīsaddādayo ceva, suvibhattā anākulā.

Sabbanāmaṃ sabbanāma-sadisāni padāni ca;

Nānāpadehi yojetuṃ, dassitāni yathārahaṃ.

Tumantāni ca rūpāni, tvādyantāni ca viññūnaṃ;

Piṭake pāṭavatthāya, sabbametaṃ pakāsitaṃ.

Ye saddanītimhi imaṃ vibhāgaṃ,

Jānanti sammā munisāsane te;

Atthesu sabbesupi vītakaṅkhā,

Acchambhino sīhasamā bhavanti.

Vibhūtabhutaggasayambhucakke,

Subhūtabhūriṃ vadatā narānaṃ;

Yo saddanītimhi bhuvādikaṇḍo,

Vutto mayā taṃ bhajathatthakāmo.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Pannarasahi paricchedehi maṇḍito bhūvādigaṇo nāma

Soḷasamo paricchedo.

17. Rudhādichakka

Rudhādigaṇika

Ito paraṃ pavakkhāmi, rudhādikagaṇādayo;

Sāsanassopakārāya, gaṇe tu chabbidhe kathaṃ.

Rudhi āvaraṇe. Rudhidhātu āvaraṇe vattati. Ettha āvaraṇaṃ nāma pidahanaṃ vā parirundhanaṃ vā palibuddhanaṃ vā harituṃ vā appadānaṃ, sabbametaṃ vaṭṭati. Rundhati, rundhiti, rundhīti, rundheti, avarundheti. Kammani – maggo purisena rundhiyati. Rodho, orodho, virodho, paṭivirodho, viruddho, paṭiviruddho, pariruddho. Rundhituṃ, parirundhituṃ. Rundhitvā. Parirundhitvā.

Tatra rodhoti cārako. So hi rundhati pavesitānaṃ kurūrakammantānaṃ sattānaṃ gamanaṃ āvaratīti rodhoti vuccati. Orodhoti rājubbarī, sā pana yathākāmacāraṃ carituṃ appadānena orundhiyati avarundhiyatīti orodho. Virodhoti ananukūlatā. Paṭivirodhoti punappunaṃ ananukūlatā. Viruddhoti virodhaṃ āpanno. Paṭiviruddhoti paṭisattubhāvena virodhaṃ āpanno. Pariruddhoti gahaṇatthāya samparivārito. Vuttañhi ‘‘yathā arīhi pariruddho, vijjante gamane pathe’’ti. Avaruddhoti pabbājito.

Muca mocane. Migaṃ bandhanā muñcati. Muñcanaṃ, mocanaṃ. Dukkhappamocanaṃ, moco.

Mocoti cettha aṭṭhikakadalīrukkho. Muñcituṃ. Muñcitvā. Kārite ‘‘moceti, mocetuṃ, mocetvā’’tiādīni.

Rica virecane. Riñcati. Riñcanaṃ, virecanaṃ, vireko, virecako. Riñcituṃ. Riñcitvā.

Sica paggharaṇe. Udakena bhūmiṃ siñcati. Puttaṃ rajje abhisiñci. Abhiseko. Muddhābhisitto khattiyo. Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati. Sittaṭṭhānaṃ. Siñcituṃ. Siñcitvā.

Yuja yoge. Yuñjati, anuyuñjati. Kammani ‘‘yuñjiyatī’’ti rūpāni. Keci ‘‘yuñjate’’ti icchanti. Yuñjanaṃ, saṃyogo, anuyogo, bhāvanānuyutto, saññogo, saññojanaṃ, atthayojanā. Dīghaṃ santassa yojanaṃ. Yuñjituṃ, anuyuñjituṃ. Anuyuñjitvā. Yojeti. Tattha saṃyojananti bandhanaṃ kāmarāgādi. Yojananti –

Vidatthi dvādasaṅgulyo, tadvayaṃ ratanaṃ mataṃ;

Sattaratanikā yaṭṭhi, usabhaṃ vīsayaṭṭhikaṃ;

Gāvutaṃ usabhāsīti, yojanaṃ catugāvutaṃ.

Bhuja pālanabyavaharaṇesu. Pālanaṃ rakkhaṇaṃ. Byavaharaṇaṃ ajjhoharaṇaṃ. Bhuñjati, paribhuñjati, saṃbhuñjati. Dāsaparibhogena paribhuñji. Kārite ‘‘bhojeti bhojayatī’’tiādīni rūpāni. Bhojanaṃ, sambhogo, mahibhujo, gāmabhojako, upabhogo, paribhogo. Bhutto odano bhavatā. Sace bhutto bhaveyyāhaṃ. Odanaṃ bhutto bhuttavā bhuttāvī. Tumantāditte ‘‘bhuñjituṃ, paribhuñjituṃ, bhojetuṃ, bhojayituṃ, bhuñjitvā, bhuñjitvāna, bhuñjiya, bhuñjiyāna, bhojetvā, bhojetvāna, bhojayitvā, bhojayitvāna’’ iccādīni parisaddādīhi visesitabbāni.

Tatra bhuñjatīti bhattaṃ bhuñjati, bhojanīyaṃ bhuñjati. Tathā hi ‘‘khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā’’tiādi vuttaṃ. Apica kadāci khādanīyepi ‘‘bhuñjatī’’ti vohāro dissati. ‘‘Phalāni khuddakappāni, bhuñja rāja varāvara’’nti hi vuttaṃ. Paribhuñjatīti cīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, paṭisevatīti vuttaṃ hoti. Teneva ca paṭisevatīti paribhuñjatīti attho saṃvaṇṇiyati. Apica ‘‘kāme bhuñjatī’’ti ca ‘‘pañcakāmaguṇe paribhuñjatī’’ti ca dassanato pana bhuñjanaparibhuñjanasaddā paṭisevanatthena katthaci samānatthāpi hontīti avagantabbā. Saṃbhuñjatīti sambhogaṃ karoti, ekato vāsaṃ karotīti attho. Ettha siyā ‘‘nanu ca bho atra bhujadhātu pālanabyavaharaṇesu vutto, so kathaṃ ettakesupi atthesu vattatī’’ti? Vattateva, anekatthā hi dhātavo, te upasaggasahāye labhitvāpi anekatthatarāva honti. Ito paṭṭhāya tumantādīni rūpāni na vakkhāma. Yattha pana viseso dissati, tattha vakkhāma.

Kati chedane. Kantati, vikantati. Sallakatto.

Bhidi vidāraṇe. Bhindati. Anāgatatthe vattabbe ‘‘bhejjissati, bhindissatī’’ti dvidhā bhavanti rūpāni. Pāpake akusale dhamme bhindatīti bhikkhu. Tenāha –

‘‘Na tena bhikkhu so hoti, yāvatā bhikkhate pare;

Visaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

Yodha puññañca pāpañca, bāhitvā brahmacariyaṃ;

Saṅkhāya loke carati, save ‘bhikkhū’ti vuccatī’’ti.

Idañca khīṇāsavaṃ sandhāya vuttaṃ, sekkhaputhujjanasamaṇāpi yathāsambhavaṃ ‘‘bhikkhū’’ti vattabbataṃ pāpuṇantiyeva. Saṅghaṃ bhindatīti saṅghabhedako. Devadattena saṅgho bhinno,. Bhindiyatīti bhinnoti hi nibbacanaṃ. Na te kaṭṭhāni bhinnāni. Bhindatīti bhettā.

Chidi dvedhākaraṇe. Chindatīti chedako, evaṃ chettā. Kese chettuṃ vaṭṭati. Chindiyatīti chinno. Chinnopi rukkho punadeva rūhati. Idaṃ pana bhidichididvayaṃ divādigaṇaṃ patvā ‘‘bhijjati chijjatī’’ti suddhakattuvācakaṃ rūpadvayaṃ janeti, tasmā ‘‘bhijjatīti bhinno’’tiādinā suddhakattuvasenapi nibbacanaṃ kātabbaṃ.

Tadi hiṃsānādaresu. Tandati. Tandī, taddu. Taddati kacchu.

Udi pasavakiledanesu. Pasavanaṃ sandanaṃ. Kiledanaṃ tindatā. Undati. Undūro, samuddo.

Vida lābhe. Vindati. Govindo, vitti. Ettha vittīti anubhavanaṃ, vedanā vā.

Vida tuṭṭhiyaṃ. Vindati, nibbindati. Nibbindanaṃ. Virajjati. Nibbindo kāmaratiyā. Vitti, vittaṃ, vedo. Labhati atthavedaṃ dhammavedaṃ.

Ettha vittīti somanassaṃ. ‘‘Vitti hi maṃ vindati suta disvā’’ti hi vuttaṃ. Vittanti vittijananattā vittasaṅkhātaṃ dhanaṃ. Vedoti ganthopi ñāṇampi somanassampi vuccati. ‘‘Tiṇṇaṃ vedānaṃ pāragū’’tiādīsu hi gantho ‘‘vedo’’ti vuccati. ‘‘Brāhmaṇaṃ vedagumabhijaññā akiñcanaṃ kāmabhave asatta’’ntiādīsu ñāṇaṃ. ‘‘Ye vedajātā vicaranti loke’’tiādīsu somanassaṃ.

Vedaganthe ca ñāṇe ca, somanasse ca vattati;

Vedasaddo imaṃ nānā-dhātuto samudīraye.

Lipa limpane. Limpati, limpako. Avalepo. Avalepoti ahaṅkāro.

Lupa acchedane. Lumpati. Vilumpako, vilutto vilopo.

Vilumpateva puriso, yāvassa upakappati;

Yadā caññe vilumpanti, so vilutto vilumpatīti.

Pisa cuṇṇane. Piṃsati. Pisako. Pisuṇā vācā. Āgamaṭṭhakathāyaṃ pana ‘‘attano piyabhāvaṃ parassa ca suññabhāvaṃ yāya vācāya bhāsati, sā pisuṇā vācā’’ti vuttaṃ, taṃ niruttilakkhaṇena vuttanti daṭṭhabbaṃ.

Hisi vihiṃsāyaṃ. Hiṃsati, vihiṃsati. Hiṃsako.

Ahiṃsakoti me nāmaṃ, hiṃsakassa pure sato;

Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñcanaṃ.

Hiṃsitabbaṃ kiṃsatīti sīho. Ādiantakkharavipallāsavasena saddasiddhi, yathā ‘‘kantanaṭṭhena takka’’nti. Vihesako, vihesanaṃ.

Sumbha pahāre. Yo no gāvova sumbhati. Parisumbhati. Sumbhoti. Atrime pāḷito payogā –

‘‘Saṃsumbhamānā attānaṃ, kālamāgamayāmase’’ti ca,

‘‘Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanā;

Datvā ca no pakkamati, bahudukkhaṃ anappaka’’nti ca,

‘‘Bhūmiṃ sumbhāmi vegasā’’ti ca.

Aññattha pana aññāpi vuttā. Tā idha anupapattito na vuttā. Kecettha maññeyyuṃ, yathā bhūvādigaṇe ‘‘saki saṅkāyaṃ khaji gativekalle’’tiādīnaṃ dhātūnaṃ paṭiladdhavaggantabhāvassa niggahītāgamassa vasena ‘‘saṅkati khañjatī’’ti rūpāni bhavanti, tathā imasmiṃ rudhādigaṇe ‘‘muca mocane kati chedane’’tiādīnaṃ dhātūnaṃ paṭiladdhavaggantabhāvassa niggahītāgamassa vasena ‘‘muñcati kantatī’’tiādīni rūpāni bhavanti. Evaṃ sante ko imesaṃ tesañca visesoti? Ettha vuccate – ye bhūvādigaṇasmiṃ anekassarā asaṃyogantā ikārantavasena niddiṭṭhā, te ākhyātattañca nāmikattañca patvā suddhakattuhetukattuvisayesu ekantato niggahītāgamena nipphannarūpā bhavanti, na katthacipi tesaṃ vinā niggahītāgamena rūpappavatti dissati. Taṃ yathā? Saṅkati, saṅkā, khañjati, khañjo iccādi. Ayaṃ anekassarānaṃ ikārantavasena niddiṭṭhānaṃ bhūvādigaṇikānaṃ viseso.

Ye ca rudhādigaṇasmiṃ anekassarā asaṃyogantvā akārantavasena vā ukārantavasena vā niddiṭṭhā, te ākhyātattaṃ patvā suddhakattuvisayeyeva ekantato niggahītāgamena nipphannarūpā bhavanti, na hetukattuvisaye. Nāmikattaṃ pana sahaniggahītāgamena vinā ca niggahītāgamena nipphannarūpā bhavanti. Yattha vinā niggahītāgamena nipphannarūpā, tattha sasaṃyogarūpāyeva bhavanti. Taṃ yathā? Muñcati, muñcāpeti, moceti, mocāpeti. Chindāpeti. Chedeti, chedāpeti. Chindanaṃ, chedo. Muñcanaṃ, mocanaṃ. Kantati, kantanaṃ, sallakatto. Piṭṭhimaṃsāni attano, sāmaṃ ukkacca khādasi iccādīni. Tattha ukkaccāti ukkantitvā, chinditvāti attho.

Nanu ca bho evaṃ sante ākhyātanāmikabhāvaṃ patvā suddhakattuhetukattuvisayesu ekantato paṭiladdhaniggahītāgamehi saki khaji ādīhiyeva rudhādigaṇikehi bhavitabbaṃ, na pana mucachidiādīhīti? Tanna, mucachidiādīhiyeva rudhādigaṇikehi bhavitabbaṃ rucadhātuyā samānagatikattā, tathā hi yathā ‘‘rundhissa, rundhayati, rundhāpeti, rundhanaṃ, rodho, virodho’’tiādīsu niggahītāgamāniggahītāgamavasena dvippakārāni rūpāni dissanti, tathā mucachidiādīnampīti.

Nanu kaccāyane niggahītāgamassa niccavidhānatthaṃ ‘‘rudhādito niggahītapubbañcā’’ti lakkhaṇaṃ vuttanti? Saccaṃ, taṃ pana kriyāpadattaṃ sandhāya vuttaṃ. Yadi ca nāmikapadattampi sandhāya vuttaṃ bhaveyya, ‘‘virodho’’tiādīnaṃ dassanato saddaṃ pakkhipitvā vattabbaṃ siyā, na ca saddaṃ pakkhipitvā vuttaṃ, tena ñāyati kriyāpadattaṃyeva sandhāya vuttanti.

Nanu ca bho evaṃ sante sakikhajiādīnaṃ niccaṃ saniggahītāgamakriyāpadattaṃyeva sandhāya ‘‘rudhādito niggahītapubbañcā’’ti idaṃ vuttanti sakkā mantunti? Na sakkā, sakikhajiādīnaṃ rudhadhātuyā asamānagatikattā nāmikatte dvippakārassa asambhavato. Tathā hi yesaṃ yā nāmikatte niggahītāgamāniggahītāgamavasena dvippakāravantatā, sā eva tesaṃ rudhādigaṇabhāvassa lakkhaṇaṃ. Tañca sakikhajiādīnaṃ natthi. ‘‘Saṅkā khañjo’’tiādinā hi nāmatte ekoyeva pakāro dissati saniggahītāgamo, ‘‘kamu padavikkhepe’’iccādīnaṃ pana ‘‘kamo, kamanaṃ, caṅkamo, caṅkamana’’ntiādinā nāmikatte dvippakāravantatāsambhavepi niggahītāgamassa abbhāsavisaye pavattattā sā dvippakāravantatā rudhādigaṇabhāvassa lakkhaṇaṃ na hoti, tasmā abbhāsavisaye pavattaṃ niggahītāgamaṃ vajjetvā yā dvippakāravantatā, sāyeva rudhādigaṇikabhāvassa lakkhaṇanti sanniṭṭhānaṃ kātabbaṃ. Ayaṃ nayo atīva sukhumo sammā manasi kātabbo.

Rudhādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttitoti.

Dudhādigaṇoyaṃ.

Divādigaṇika

Divu kīḷāvijigisābyavahārajutithutikantigatisattīsu. Ettha ca kīḷāti laḷanā, vihāro vā. Laḷanāti ca laḷitānubhavanavasena ramaṇaṃ. Vihāro iriyāpathaparivattanādinā vattanaṃ. Vijigisāti vijayicchā. Byavahāroti vohāro. Jutīti sobhā. Thutīti thomanā. Kantīti kamanīyatā. Gatīti gamanaṃ. Sattīti sāmatthiyaṃ. Imesu atthesu divudhātu vattati. Dibbati. Devo. Devī. Devatā.

Ettha devoti tividhā devā sammutidevā upapattidevā visuddhidevāti. Tesu mahāsammatakālato paṭṭhāya lokena ‘‘devā’’ti sammatattā rājarājakumārādayo sammutidevā nāma. Devaloke upapannā upapattidevā nāma. Khīṇāsavā visuddhidevā nāma. Vuttampi cetaṃ ‘‘sammutidevā nāma rājāno deviyo kumārā. Upapattidevā nāma bhummadeve upādāya taduttaridevā. Visuddhidevā nāma buddhapaccekabuddhakhīṇāsavā’’ti.

Idaṃ panettha nibbacanaṃ – dibbanti kāmaguṇajhānābhiññācittissariyādīhi kīḷanti, tesu vā viharantīti devā. Dibbanti yathābhilāsitaṃ visayaṃ appaṭighātena gacchantīti devā. Dibbanti yathicchitanipphādane sakkontīti devā. Atha vā taṃtaṃbyasananittharaṇatthikehi saraṇaṃ parāyaṇanti devanīyā abhitthavanīyāti devā. Sobhāvisesayogena kamanīyāti vā devā.

Ettha ca thutikanti atthā kammasādhanavasena daṭṭhabbā, kīḷādayo cha atthā kattusādhanavasena. Keci pana ‘‘divu kīḷāvijigisābyavahārajutithutigatīsū’’ti paṭhanti. Keci ‘‘gatī’’ti padaṃ vihāya ‘‘jutithutīsū’’ti paṭhanti. Keci ‘‘thutī’’ti padaṃ vihāya ‘‘jutigatīsū’’ti paṭhanti, keci pana divudhātuṃ ‘‘sattithutika’’ntiatthepi icchanti. Tenāha abhidhammassa anuṭīkākāro ‘‘devasaddo yathā kīḷāvijigisāvohārajutigatiattho, evaṃ sattiabhitthavakamanatthopi hoti dhātusaddānaṃ anekatthabhāvato’’tiādi.

Idaṃ pana yathāvuttesu sammutidevādīsu paccekaṃ nibbacanaṃ – dibbanti kīḷanti attano visaye issariyaṃ karontīti devā, rājāno. Dibbanti kīḷanti pañcahi kāmaguṇehi, paṭipakkhe vā vijetuṃ icchanti, voharanti ca lokassa yuttāyuttaṃ, jotanti paramāya sarīrajutiyā, thomiyanti tabbhāvatthikehi, kāmiyanti daṭṭhuṃ sotuñca sobhāvisesayogena, gacchanti ca yathicchitaṭṭhānaṃ appaṭihatagamanena, sakkonti ca ānubhāvasampattiyā taṃtaṃkiccaṃ nipphādetunti devā, cātumahārājikādayo. Kīḷanti paramāya jhānakīḷāya, vijetuṃ icchanti paṭipakkhaṃ, paramasukhumañāṇavisesavisayaṃ atthañca voharanti, jotanti sabbakilesadosakalusābhāvā paramavisuddhāya ñāṇajutiyā, thomiyanti ca viññātasabhāvehi paramanimmalaguṇavisesayogato, kāmiyanti ca anuttarapuññakkhettatāya daṭṭhuṃ sotuṃ pūjituñca, gacchanti ca amatamahānibbānaṃ apaccāgamanīyāya gatiyā, sakkonti ca cittācāraṃ ñatvā te te satte hite niyojetuṃ amatamahānibbānasukhe ca patiṭṭhāpetunti devā, visuddhidevā.

Devasadda ‘‘viddhe vigatavalāhake deve’’tiādīsu ajaṭākāse āgato. ‘‘Devo ca thokaṃ thokaṃ phusāyatī’’tiādīsu meghe. ‘‘Ayañhi deva kumāro’’tiādīsu khattiye. ‘‘Ahaṃ deva sakalajambudīpe aññassa rañño santike kiñci bhayaṃ na passāmī’’tiādīsu issarapuggale. ‘‘Pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti devo maññe’’tiādīsu upapattideve. ‘‘Devātidevaṃ naradammasārathi’’ntiādīsu visuddhideve āgato.

Devīti rājabhariyāpi devadhītāpi ‘‘devī’’ti vuccati. Devassa bhariyāti hi devī, sāpi atthato ‘‘dibbatīti devī’’ti vattabbā, yathā ‘‘bhikkhatīti bhikkhunī’’ti. Tathā hi vuttaṃ vimānavatthuaṭṭhakathāyaṃ ‘‘dibbati attano puññiddhiyā kīḷatīti devī’’ti.

Devatāti devaputtopi brahmāpi devadhītāpi. ‘‘Atha kho aññatarā devatā abhikkantāya ruttiyā abhikkantavaṇṇā’’tiādīsu hi devaputto ‘‘devatā’’ti vutto ‘‘devoyeva devatā’’ti katvā, tathā ‘‘tā devatā sattasatā uḷārā, brahmā vimānā abhinikkhamitvā’’tiādīsu brahmāno.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā’’ti-

Ādīsu devadhītā.

Imāni upapattidevānaṃ nāmāni –

Devo suro ca vibudho, nijjaro amaro maru;

Sudhāsī tidaso sagga-vāsī animisopi ca;

Divoko’matapāyī ca, saggaṭṭho devatāni ca.

Khi khaye. Khiyati. Khayo. Khiyanaṃ. Rāgakkhayo.

Khi nivāse kodhahiṃsāsu ca. Khiyati. Na gacchasi yamakkhayaṃ. Nāgadānena khiyanti.

Tattha khiyatīti nivasati. Yamakkhayanti yamanivesanaṃ. Khiyantīti kujjhanti hiṃsanti vā.

Ghā gandhopādāne. Ghāyatīti ghānaṃ. Ghānena gandhaṃ ghāyituṃ ghāyitvā.

Ruca rocane. Rocanaṃ ruci. Bhattaṃ me ruccati. Bhattampitassa na ruccati. Pabbajjā mama ruccati. Ruccituṃ, ruccitvā. Keci pana imasmiṃ divādigaṇe ‘‘ruca dittimhī’’ti paṭhanti. Taṃ na yuttaṃ katthacipi dittisaṅkhātasobhanatthavācakassa rucadhātuno ‘‘ruccatī’’ti rūpābhāvato. Tasmā evaṃ sallakkhetabbaṃ, dittirucīnaṃ vācako rucadhātu bhuvādigaṇiko. Tassa hi ‘‘rocati, virocati. Ekattamuparocita’’nti rūpāniyeva bhavanti, na ‘‘ruccatī’’ti rūpaṃ. Ruciyāyeva vācako pana divādigaṇikopi hoti curādigaṇikopi. Tassa hi divādigaṇikakāle ‘‘gamanaṃ mayhaṃ ruccatī’’ti rūpaṃ. Curādigaṇikakāle ‘‘kiṃ nu jātiṃ na rocesī’’ti rūpaṃ. Āpubbo ce ācikkhane vattati, ‘‘āroceti, ārocayatī’’ti rūpāni dissanti.

Muca mokkhe. Dukkhato muccati. Saddhāya adhimuccati. Mutti, vimutti, adhimutti, muccamāno.

Uca samavāye. Uccati. Oko, ūkā, ukkā.

Okoti udakampi āvāsopi. ‘‘Okapuṇṇehi cīvarehī’’ti ca, ‘‘vārijova thale khitto, okamokatamubbhato’’ti cettha payogo. Ūkāti sīse nibbattakimiviseso.

Ukkāti dīpikādayo vuccanti. ‘‘Ukkāsu dhāriyamānāsū’’ti hi āgataṭṭhāne dīpikā ‘‘ukkā’’ti vuccati. ‘‘Ukkaṃ bandheyya, ukkaṃ bandhitvā, ukkāmukhaṃ ālimpeyyā’’ti āgataṭṭhāne aṅgārakapallaṃ. ‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahī’’ti āgataṭṭhāne kammāruddhanaṃ. ‘‘Evaṃ vipāko ukkāpāto bhavissatī’’ti āgataṭṭhāne vātavego ‘‘ukkā’’ti vuccati. ‘‘Saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyyā’’ti āgataṭṭhāne suvaṇṇakārānaṃ mūsā ‘‘ukkā’’ti veditabbā. Iccevaṃ –

Dīpikāvātavegesu, kammārānañca uddhane;

Mūsāyampi ca aṅgāra-kapalle cāti pañcasu;

Visayesu panetesu, ukkāsaddo pavattati;

Che chedane. Chiyati, chiyanti. Avacchitaṃ, avacchātaṃ. Chetvāna moḷiṃ varagandhavāsitaṃ.

Saja saṅge. Saṅgo laganaṃ. Sajjati. Sajjanaṃ, sajjito, satto.

Yuja samādhimhi. Samādhānaṃ samādhi, kāyakammādīnaṃ sammāpayogavasena avippakiṇṇatāti attho. Yujjati. Yogo, yogī.

Ettha yogoti vīriyaṃ. Tañhi –

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vo’ha’mattānaṃ, yathā icchiṃ tathā ahu’’nti

Vacanato avassaṃ kātuṃ yujjati upapajjatīti yogoti vuccati.

Ranja rāge. Rajjati. Virajjati. Rajjamāno, rajjaṃ, rajjanto, rāgo, virāgo, rajjanaṃ, virajjanaṃ, rajanīyaṃ. Upasaggavasena añño attho bhavati. Samhā raṭṭhā nirajjati, attano raṭṭhā niggacchatīti attho.

Tattha virāgoti virajjanti ettha saṃkilesadhammāti virāgo, nibbānaṃ maggo ca.

Vijī bhayacalanesu. Vijjati, saṃvijjati. Saṃvego, saṃvejanīyaṃ. Ubbijjati. Ubbego, ubbiggahadayo.

Luja vināse. Lujjatīti loko. Lopo, lutti, lujjanaṃ, lutto.

Ṭhā gatinivattiyaṃ. Ṭhāyati. Ṭhāyī, ṭhiti, ṭhānaṃ, ṭhito, tatraṭṭho, tiṭṭhaṃ, kappaṭṭhāyī, āsabhaṭṭhānaṭṭhāyī.

‘‘Sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ;

Ahatthapāso mārassa, aho satthānukampako’’ti

Pāḷi nidassanaṃ. Lāpaṃ gocaraṭṭhāyinanti ca. Tattha ṭhāyāmīti tiṭṭhāmi.

Ḍigatiyaṃ. Ḍiyati. Ḍemāno. Ḍino vā. ‘‘Ucce sakuṇa ḍemāna, pattayāna vihaṅgama. Vajjesi kho tvaṃ vāmūru’’nti nidassanaṃ.

Ettha ḍiyatīti ḍemānoti nibbacanaṃ gahetabbaṃ.

Tā pālane. Tāyati. Aghassa tātā. So nūna kapaṇo tāto, ciraṃ rujjati assame. Tāṇaṃ, parittaṃ, gottaṃ. Tvaṃ khosi upāsaka katakalyāṇo katabhīruttāṇo.

Tatra parittanti mahātejavantatāya samantato sattānaṃ bhayaṃ upaddavaṃ upasaggañca tāyati rakkhatīti parittaṃ, gaṃ tāyatīti gottaṃ.

Nata gattavināme. Gattavināmo gattavikkhepo. Naccati. Naccaṃ. Nigaṇṭho nāṭaputto.

Dā sodhane. Dāyati. Dānaṃ. Anuyogadāpanatthaṃ. Anuyogaṃ datvā. Dānaṃ datvā.

supane. Dāyati. Niddāyati. Niddāyanaṃ, niddāyamāno, niddāyanto.

Dādāne. Puriso dānaṃ dāyati. Āpubbo gahaṇe. Adinnaṃ ādiyati. Sīlaṃ samādiyati. Kamme – purisena dānaṃ dīyati, adinnaṃ ādiyati. Kārite – ādapeti, samādapeti, ādapayati, samādapayati, ye dhammamevādapayanti santo.

Dā avakhaṇḍane. Diyati, diyanti. Parittaṃ.

Ettha ca parittanti samantato khaṇḍitattā parittaṃ. Appamattakañhi gomayapiṇḍaṃ parittanti vuccati. Tasmā parittanti appakassa nāmaṃ kāmāvacarassa ca dhammassa appesakkhattā.

Dā suddhiyaṃ. Dāyati. Vodāyati. Vodānaṃ. Akammakoyaṃ dhātu. Tathā hi ‘‘vodāyati sujjhati etenāti vodānaṃ, samathavipassanā’’ti nettisaṃvaṇṇanāyaṃ vuttaṃ.

Dī khaye. Dīyate. Dīno, ādīnavo.

Tatra dīnoti parikkhīṇañātidhanādibhāvena dukkhito. Ādīnavotiādīnaṃ dukkhaṃ vāti adhigacchati etenātiādīnavo, doso.

Du paritāpe. Duyate. Duno, dūto.

Bhidi bhijjane. Bhijjanadhammaṃ bhijjati. Bhijjatīti bhinno. Bhijjanaṃ bhedo.

Chidi chijjane. Suttaṃ chijjati. Chijjatīti chinno. Evaṃ chiddaṃ. Chijjanaṃ chedo.

Khidi dīniye. Dīnabhāvo dīniyaṃ, yathā dakkhiyaṃ. Khijjati, khinno, akhinnamati, khedo, khedaṅgato lokahitāya nātho.

Ettha khedaṅgatoti kāyikadukkhasaṅkhātaṃ parissamaṃ patto, dukkhamanubhavīti attho.

Pada gatiyaṃ. Pajjati. Maggaṃ paṭipajjati. Paṭipattiṃ paṭipajjati. Addhānamaggappaṭipanno hoti, phalasamāpattiṃ samāpajjati. Āpattiṃ āpajjati. Akammakampi bhavati, tesaṃ adhammo āpajjati, pajjo, byagghapajjo, sampadāyo.

Ettha ca pajjoti maggo. Byagghapajje saddulapathe jātoti byagghapajjo, evaṃnāmako kulaputto. Sampadiyati ñāpiyati dhammo etenāti sampadāyo, akkhātā.

Vida sattāyaṃ. Sattā vijjamānākāro. Vijjati, saṃvijjati. Jātavedo, vijjā, avijjā, vidito.

Tattha jātavedoti aggi. So hi jātova vedayati dhūmajāluṭṭhānena paññāyati, tasmā jātavedoti vuccati. Vijjāti dhammānaṃ sabhāvaṃ viditaṃ karotīti vijjā, ñāṇaṃ. Avijjāti khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotīti avijjā, moho.

Mada ummāde. Ummādo nāma muyha naṃ vā sativippavāso vā cittavikkhepo vā. Majjati, pamajjati. Matto, surāmadamatto. Matto ahaṃ mahārāja. Puttamaṃsāni khādayiṃ. Mattahatthī, pamatto, ummatto.

Appamādo amataṃ padaṃ, pamādo maccuno padaṃ;

Appamattā na miyyanti, ye pamattā yathā matā.

Mida sinehane. Mejjati. Mettā, metti, mittaṃ, mitto.

Antaradhā adassane. Antarapubbo dhādhātu vijjamānassa vatthuno adassane vattati. Antaradhāyati. Antaradhānaṃ, antaradhāyanto. Sā devatā antarahitā. Antarāpidhāyati.

Budha avagamane. Avagamanaṃ jānanaṃ. Bujjhati, buddho, buddhi, buddhaṃ, bodho, bodhi. Bujjhitā saccāni. Sakalaṃ buddho, buddhavā, vibodheti, bodhetā, buddho, vibuddho iccādīni.

Tatra buddhoti bujjhitā saccānīti buddho, bodhetā pajāyāti buddho. Atha vā pāramitāparibhāvitāya paññāya sabbampi ñeyyaṃ abujjhīti buddho. Keci pana kammenapi buddhasaddassa siddhaṃ icchantā evaṃ nibbacanaṃ karonti ‘‘sammāsambuddho vata so bhagavāti adhigataguṇavisesehi khīṇāsavehi bujjhitabboti buddho’’ti. Vitthāro pana niddese vuttanayena gahetabbo. Buddhīti bujjhatīti buddhi. Evaṃ buddhaṃ bodho bodhi ca. Atha vā bujjhanaṃ buddhi. Evaṃ bodho bodhi ca, sabbametaṃ paññāyādhivacanaṃ.

Idāni bodhisaddassa atthuddhāraṃ vadāma. Bodhīti hi rukkhopi maggopi sabbaññutaññāṇampi nibbānampi evaṃpaṇṇattiko puggalopi vuccati, tathā hi ‘‘bodhirukkhamūle paṭhamābhisambuddho’’ti ca, ‘‘antarā ca bodhiṃ antarā ca gaya’’nti ca āgataṭṭhāne rukkho bodhīti vuccati. ‘‘Catūsu maggesu ñāṇa’’nti āgataṭṭhāne maggo. ‘‘Pappoti bodhiṃ varabhūri sumedhaso’’ti āgataṭṭhāne sabbaññutaññāṇaṃ. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti āgataṭṭhāne nibbānaṃ. ‘‘Bodhi bhante rājakumāro bhagavato pāde sirasā vandatī’’ti ‘‘ariyasāvako bodhīti vuccatī’’ti ca āgataṭṭhāne evaṃpaṇṇattiko puggalo.

Atridaṃ vuccati –

Rukkhe magge ca nibbāne, ñāṇe sabbaññutāya ca;

Tathā paṇṇattiyañceva, bodhisaddo pavattati.

Bujjhatīti bujjhitā, bodhetīti bodhetā.

Ettha ca koci payogo tumantādīni ca rūpāni vuccante – ‘‘guyhamatthamasambuddhaṃ, sambodhayati yo naro. Paraṃ sambuddhumarahati. Bujjhituṃ, buddhuṃ, bujjhitvā, bujjhitvāna, bujjhituna, buddhiya, buddhiyāna, buddhā, buddhāna’’ iti bhavanti.

Tatra asambuddhanti parehi aññātaṃ, ‘‘asambodha’’ntipi pāṭho, paresaṃ bodhetuṃ ayuttanti attho. Sambuddhunti saṃbujjhituṃ. Buddhāti bujjhitvā, evaṃ buddhānāti etthāpi.

Keci pana ‘‘nāmarūpaparicchede ‘bodhimaggena budhvā’ti ca, ‘‘budhvā bodhitale yamāha sugato’ti ca dhakāravakārasaññogavato padassa dassanato tvāpaccayantabhāvato ca dhakāravakārasaṃyogavasena ‘‘budhvā’’ti padasiddhi icchitabbā’’ti vadanti, taṃ tādisassa padarūpassa buddhavacane adassanato ca, buddhavacanassa ananukūlatāya ca, parisuddhe ca porāṇapotthake vakārasaṃyogavigatassa ‘‘bodhimaggena buddhā’’tica, ‘‘buddhā bodhitale’’ti ca padassa dassanato na gahetabbaṃ. Tathā hi na tādiso pāṭho buddhavacanassa anukūlo hotīti. Na hi buddhavacane vassasatampi vassasahassampi pariyesantā tādisaṃ vakāradhakārasaññogapadaṃ passissanti. Evaṃ ‘‘budhvā’’ti padarūpassa buddhavacanassa ananukūlatā daṭṭhabbā. Tañhi sakkaṭaganthe kataparicayabhāvena vañcitehi vidūhi icchitaṃ, na saddhammanītividūhi. Ettha imāni nidassanapadāni veditabbāni –

Ko maṃ viddhā nilīyati. Laddhā macco yadicchati. Laddhāna pubbāpariyaṃ visesaṃ, adassanaṃ maccurājassa gacche.

Ummādantimahaṃ diṭṭhā, āmukkamaṇikuṇḍalaṃ;

Na supāmi divārattiṃ, sahassaṃva parājito’’ti;

Tattha viddhāti vijjhitvā. Laddhāti labhitvā. Laddhānāti labhitvāna. Diṭṭhāti disvā. Iti ‘‘viddhā laddhā laddhāna diṭṭhā’’ti padāni tvāpaccayena saddhiṃ gatānipi saññogavasena vakārapaṭibaddhāni na honti, tasmā ‘‘buddhā buddhāna’’ iccetānipi ‘‘laddhā laddhāna’’ iccādīni viya parihīnavakārasaññogāni eva gahetabbāni. Ye ‘‘budhvā’’ti rūpaṃ icchanti paṭhanti ca, maññe te tvāpaccayo vañceti, tena te vañcanaṃ pāpuṇanti, tasmā tādisaṃ rūpaṃ aggahetvā yo saddanītiyaṃ saddavinicchayo vutto, soyeva āyasmantehi sārato paccetabbo.

Budha bodhane. Sakammakākammakoyaṃ dhātu. Tathā hi bodhanasadduccāraṇena jānanaṃ vikasanaṃ niddakkhayo ca gahito, tasmā ‘‘budha ñāṇe, budha vikasane, budha niddakkhaye’’ti vuttaṃ hoti. Bujjhati bhagavā, dhamme bujjhati, pabujjhati, padumaṃ bujjhati. Puriso buddho, pabuddho, bodhati, pabodhati iccādīni.

Saṃdhā sandhimhi. Saṃpubbo dhādhātu sandhimhi vattati. Nevassa maddī bhākuṭi, na sandhiyati na rodati. Na sandhiyatīti idaṃ aññehi pakaraṇehi asādhāraṇaṃ divādirūpaṃ.

Dhanu yācane. Mātā hi tava irandhati, vidharassa hadayaṃ dhaniyyati. Idampi asādhāraṇaṃ divādirūpaṃ.

Dhī anādare. Dhīyate. Dhīno.

Yudha sampahāre. Yujjhati. Yodho, yuddhaṃ, caraṇāyudho, yakārassa vakārabhāve ‘‘āvudha’’nti rūpaṃ. Tatra caraṇāyudhoti kukkuṭo.

Kudha kope. Kujjhati. Kodho, kujjhanā, kujjhitattaṃ. Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati.

Sudha soceyye. Soceyyaṃ sucibhāvo. Sujjhati. Suddhi, visuddhi, sujjhanaṃ, suddho, visuddho, parisuddho. Kārite ‘‘sodheti, sodhako’’ iccādīni.

Sidhu saṃrādhane. Sijjhati. Siddhi.

Radha hiṃsāyaṃ. Rajjhati, virajjhati, aparajjhati. Aparādho.

Rādha sādha saṃsiddhiyaṃ. Rādhayati, sādhayati. Ārādhanaṃ, sādhanaṃ. Saparahitaṃ sādhetīti sādhu, sappuriso. Accantaṃ sādhetabbanti sādhu, laddhakaṃ sundaraṃ dānasīlādi.

Vidha vijjhane. Vijjhati. Paṭivijjhati. Khaṇa viddha, vidhu, vijjhanako, viddho, paṭividdho, vijjhanaṃ, vedho, paṭivedho, vijjhitvā, viddhā, viddhāna. Ko maṃ viddhā nilīyati.

Idha vuddhiyaṃ. Ijjhati, samijjhati. Iddhi, ijjhanaṃ, samijjhanaṃ, iddho. Tattha iddhīti ijjhanaṃ iddhi. Ijjhanti vā sattā etāya iddhā vuddhā ukkaṃsagatā hontīti iddhi.

Gidhu abhikaṅkhāyaṃ. Gijjhati, gijjho. Gaddho. Gaddhabādhipubbo. Kāmagiddho na jānāsi. Gedho.

Rudhi āvaraṇe. Rujjhati, virujjhati, paṭivirujjhati. Virodhako, viruddho. Rodho, virodho, paṭivirodho, anuvirodho.

Anuvidhā anukaraṇe. Anuvipubbo dhādhātu anukriyāyaṃ vattati. Puriso aññassa purisassa kriyaṃ anuvidhīyati tatrāyaṃ pāḷi –

Dūsito giridattena, hayo sāmassa paṇḍavo;

Porāṇaṃ pakatiṃ hitvā, tassevānuvidhīyatī’’ti.

Idampi asādhāraṇaṃ divādirūpaṃ.

Anurudha kāme. Kāmo icchā. Anupubbo rudhadhātu icchāyaṃ vattati. Anuruddho, anurodho. Anusmāti kiṃ virodho.

Tattha anuruddhoti anurujjhati paṇītaṃ paṇītaṃ vatthuṃ kāmetīti anuruddho. Anurodhoti anukūlatā. Ayaṃ pāḷi ‘‘so uppannaṃ lābhaṃ anurujjhati, alābhe paṭivirujjhatī’’ti.

Byadha tāḷane. Byajjhati. Byādho. Byādhoti luddho. Taṃ taṃ migaṃ byajjhati tāḷeti hiṃsatīti byādho.

Gudha pariveṭhane. Gujjhati. Godhā.

Mana ñāṇe. Maññati, avamaññati, atimaññati. Seyyādivasena maññatīti māno. ‘‘Maññanā, maññitattaṃ, māno, ahaṅkāro, unnati, ketu, paggaho, avalepo’’ti pariyāyā.

Jana janane. Sakammakoyaṃ dhātu. ‘‘Jaññatī’’timassa rūpaṃ, karotīti attho. Kārite – janesi phussatī mamaṃ. Janayati, sukhaṃ janeti, janayatīti janako, pitā, yo koci vā nibbattetā. Puthu kilese janetīti puthujjano. Tattha ‘‘janeti janayatī’’ti rūpāni curādigaṇaṃ patvā suddhakatturūpāni bhavanti. Karotīti hi tesaṃ attho. Hetukattuvasenapi tadattho vattabbo ‘‘nibbattetī’’ti.

Janī pātubhāve. Īkārantoyaṃ akammako dhātu, vipubbo ce, sakammako. Putto jāyati, jāto. Puthu kilesā jāyanti etthāti puthujjano. Jananaṃ jāti, ‘‘sañjāti, nibbatti, abhinibbatti, khandhānaṃ pātubhāvo’’ti pariyāyā. Itthī puttaṃ vijāyati, itthī puttaṃ vijātā. So puriso vijātamātuyāpi amanāpo. Upavijaññā itthī. Kārite ‘‘jāpeti, jāpayati. Atthajāpikā paññā’’ti rūpāni.

Hana hiṃsāyaṃ. Idha hiṃsāvacanena ghaṭṭanaṃ gahetabbaṃ. Saddo sotamhi haññati. Paṭihaññati. Buddhassa bhagavato vohāro lokile sote paṭihaññati. Imāni kattupadāni. Bhūvādigaṇaṃ pana patvā ‘‘lohena ve haññati jātarūpaṃ, na jātarūpena hananti loha’’nti pāḷiyaṃ ‘‘haññatī’’ti padaṃ kammapadaṃ, jātarūpaṃ lohena kammārehi haññatīti attho. ‘‘Hanantī’’ti padaṃ kattupadaṃ, lohaṃ jātarūpena kammārā hanantīti hi attho. Ettha hananaṃ paharaṇanti gahetabbaṃ.

Rūpa ruppane. Ruppanaṃ kuppanaṃ ghaṭṭanaṃ pīḷanaṃ. Ruppati. Rūpaṃ, ruppanaṃ. Imassa pana ‘‘rūpa rūpakriyāya’’nti curādigaṇe ṭhitassa ‘‘rūpeti rūpayatī’’ti rūpāni bhavanti.

Tattha rūpanti kenaṭṭhena rūpaṃ? Ruppanaṭṭhena rūpaṃ. Vuttañhetaṃ bhagavatā ‘‘kiñca bhikkhave rūpaṃ? Ruppatīti kho bhikkhave tasmā ‘rūpa’nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi ruppati, ruppatīti kho bhikkhave tasmā ‘rupa’nti vuccatī’’ti.

Tattha ruppatīti kuppati ghaṭṭiyati pīḷiyati, bhijjatīti attho. Bhijjatīti vikāraṃ āpajjati, vikārāpatti ca sītādisannipāte visadisarūpappavattiyeva. Ettha ca kuppatīti etena kattuatthe rūpapadasiddhiṃ dasseti, ghaṭṭiyati pīḷiyatīti etehi kammatthe. Kopādikriyāyeva hi ruppanakriyāti, so pana kattubhūto kammabhūto ca attho bhijjamāno nāma hotīti imassa atthassa dassanatthaṃ ‘‘bhijjatīti attho’’ti vuttaṃ.

Atha vā ruppatīti rūpanti kammakattutthe rūpapadasiddhi vuttā. Vikāro hi ruppananti vuccati, teneva bhijjatīti atthoti kammakattutthena bhijjatīti saddena atthaṃ dasseti. Tattha yadā kammatthe ‘‘ruppatī’’ti padaṃ, tadā ‘‘sītenā’’tiādi kattuatthe karaṇavacanaṃ. Yadā pana ‘‘ruppatī’’ti padaṃ kattuatthe kammakattuatthe vā, tadā hetumhi karaṇavacanaṃ daṭṭhabbaṃ.

Rūpasaddo khandha bhava nimitta paccaya sarīra vaṇṇasaṇṭhānādīsu atthesu vattati. Ayañhi ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’nti ettha rūpakkhandhe vattati. ‘‘Rūpūpapattiyā maggaṃ bhāvetī’’ti ettha rūpabhave. ‘‘Ajjhattaṃ arūpasaññī bahiddhārūpāni passatī’’ti ettha kasiṇanimitte. ‘‘Sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā, no arūpā’’ti ettha paccaye. ‘‘Ākāso parivārito rūpantveva saṅkhaṃ gacchatī’’ti ettha sarīre. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti ettha vaṇṇe. ‘‘Rūpappamāṇo rūpappasanno’’ti ettha saṇṭhāne. Iccevaṃ –

Khandhe bhave nimitte ca, sarīre paccayepi ca;

Vaṇṇe saṇṭhānaādimhi, rūpasaddo pavattati.

Kupa kope. Kuppati. Kuppanti vātassapi eritassa. Kopo, pakopo. Vacīpakopaṃ rakkheyya.

Tapa santāpe. Tappati, santappati. Santāpo.

Tapa pīṇane. Tappati. Tappanaṃ.

Dapa hāse. Dappati.

Dīpa dittiyaṃ. Dippati. Dīpo.

Lupa adassane. Luppanaṃ, lopo, lutti.

Khipa peraṇe. Khippati. Khippaṃ.

Lubha giddhiyaṃ. Lubbhati. Attanoyeva jaṇṇukaṃ olubbha tiṭṭhati. Lubbhanaṃ, lobho, lubbhitvā, lubbhitvāna, lubbhiya, lubbhiyāna, olubbhitvā, olubbhitvāna, olubbhiya, olubbhiyāna, lubbhituṃ, olubbhituṃ.

Tattha lobhoti lubbhanti tena sattā, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Ettha pana ‘‘lobho lubbhanā lubbhitattaṃ rāgo taṇhā tasiṇā mucchā ejā vanaṃ vanatho’’ iccādīni lobhassa bahunāmāni veditabbāni.

Khubha sañcalane. Khubbhati, saṃkhubbhati. Khubbhitthanagaraṃ. Saṅkhobho. Kārite – khobheti, khobhayati.

Samu upasame. Cittaṃ sammati, upasammati, vūpasammati, samaṇo, santi, santo.

Ettha samaṇoti sammati santacitto bhavatīti samaṇo. Kāritavasena pana kilese sameti upasametīti samaṇoti nibbacanaṃ daṭṭhabbaṃ. Tathā hi ‘‘yaṃ sametīti idaṃ ariyaṃ. Samayatītidha sattāna’’nti dve kāritarūpāni.

Samu khede nirodhe ca. Khedo. Kilamanaṃ. Nirodho abhāvagamanaṃ. Addhānamaggappaṭipannassa kāyo sammati. Aggi sammati. Santo.

Santasaddo ‘‘dīghaṃ santassa yojana’’ntiādīsu kilantabhāve āgato. ‘‘Ayañca vitakko ayañca vicāro santā honti samitā’’tiādīsu niruddhabhāve. ‘‘Adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto’’tiādīsu santañāṇagocaratāyaṃ. ‘‘Upasantassa sadā satīmato’’tiādīsu kilesavūpasame. ‘‘Santo have sabbhi pavedayantī’’tiādīsu sādhūsu. ‘‘Pañcime bhikkhave mahācorā santo saṃvijjamānā’’tiādīsu atthibhāve. Etthetaṃ vuccati –

‘‘Kilantatte niruddhatte, santadhīgocarattane;

Kilesūpasame ceva, atthibhāve ca sādhusu;

Imesu chasu ṭhānesu, santasaddo panāgato’’ti.

Damu damane. Dammati. Danto, damo, damanaṃ. Kārite ‘‘cittaṃ dameti, damayatī’’ti rūpāni.

Tattha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ. ‘‘Saccena danto damasā upeto. Vedantagū vusitabrahmacariyo’’ti ettha hi indriyasaṃvaro ‘‘damo’’ti vutto. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti ettha paññā ‘‘damo’’ti vuttā. ‘‘Dānena damena saṃyamena saccavajjenā’’ti ettha uposathakammaṃ ‘‘damo’’ti vuttaṃ. ‘‘Damupasamenā’’ti ettha khanti ‘‘damo’’ti vuttā. Iccevaṃ –

‘‘Indriyasaṃvaro paññā, khanti cāpi uposatho;

Ime atthā pavuccanti, damasaddena sāsane’’ti.

Yā gatipāpuṇesu. Yāyati, yāyanti. Pariyāyo. Yāyamāno mahārājā, addā sīdantare nage. Yāyanto. Yāyantamanuyāyati. Yātānuyāyī. Yāyituṃ, yāyitvā iccādīni.

Ettha pariyāyasaddassa atthuddhāro vuccate, pariyāyasaddo vāradesanākāraṇesu samantato gantabbaṭṭhāne ca sadise ca vattati. ‘‘Kassa nu kho ānanda ajja pariyāyo bhikkhuniyo ovaditu’’ntiādīsu hi vāre vattati. ‘‘Madhupiṇḍikapariyāyotinaṃ dhārehī’’tiādīsu desanāyaṃ. ‘‘Imināpi kho te rājañña pariyāyena evaṃ hotū’’tiādīsu kāraṇe. ‘‘Pariyāyapatho’’tiādīsu samantato gantabbaṭṭhāne. ‘‘Kopasaddo khobhapariyāyo’’tiādīsu sadise vattati. Iccevaṃ –

Pariyāyaravo vāra-desanākāraṇesu ca;

Samantatova gantabba-ṭṭhāne ca sadise siyā.

Ri vasane. Riyati.

Vilī vilīnabhāve. Sappi vilīyati. Kārite vilāpayati.

Vā gatigandhanesu. Vāyati. Vāyo, vāto.

Sivu tantasantāne. Sibbati, saṃsibbati. Sibbaṃ, sibbanto. Kārite – sibbeti, sibbayati, sibbāpeti, sibbāpayati.

Sivu gatisosanesu. Sibbati.

Dhivu khivu nidassane. Dhibbati. Khibbati.

Sā tanukaraṇe. Siyati, siyanti.

Sā antakammani. Siyati anavasesato mānaṃ siyati samucchindatīti aggamaggo mānasanti hi vuttaṃ.

Sā assādane. Rasaṃ sāyati. Sāyitaṃ, sāyanaṃ.

Si pāṇippasave. Sūyati, pasūyati. Pasūtā gāvī.

Kusu haraṇadittīsu. Kusayati.

Silisa āliṅgane. Silissati. Sileso.

Kilisa upatāpe. Kilissati, saṃkilissati. Kileso, saṃkileso. Ikāralope klissati kleso iccādīni. Apica malīnatāpi kilisasaddena vuccati, kiliṭṭhavatthaṃ paridahati. ‘‘Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā’’tiādīsu dhātūnaṃ anekatthatāya.

Masa appībhāve khamāyañca. Massati.

Līsa appībhāve. Lissati. Leso. ‘‘Lisa lesane’’tipi paṭhanti ācariyā.

Tasa pipāsāyaṃ. Tassati, paritassati. Paritassanā, tasiṇā, tasito.

Dusa dosane. Dussati. Doso, dosanaṃ, dosito.

Dusa appītiyaṃ. Dussati, padussati. Doso, padoso, duṭṭho, paduṭṭho, dūsako, dūsito, dūsanā.

Asu khepe. Khepo khipanaṃ. Assati. Nirassatiādiyati ca dhammaṃ. Issāso.

Ettha ca nirassatīti chaḍḍeti satthāraṃ tathā dhammakkhānādīni. Issāsoti usuṃ assati khipatīti issāso, dhanuggaho.

Yasu payatane. Yassati. Niyasakammaṃ.

Ettha ca yena vinayakammena ‘‘nissāya te vatthabba’’nti niyassiyati bhajāpiyatīti niyaso bālaṃ, taṃ niyasakammaṃ nāma. ‘‘Karohi me yakkha niyasakamma’’nti ettha pana niggahakammaṃ niyasakammaṃ nāma.

Bhassa bhassane. Bhassati. Bhassaṃ, bhassakārako.

Vasa sadde. Sakuṇo vassati. Adhamo migajātānaṃ, siṅgālo tāta vassati. Maṇḍūko vassati.

Nasa adassane. Nassanadhammaṃ nassati. Panassati. Vinassati. Nassa vasali, cara pire vinassa. Naṭṭho, vinaṭṭho. Kārite – nāseti, nāsayati.

Susa sosane. Paṇṇaṃ sussati. Kārite – vāto paṇṇaṃ soseti, sosayati. Kamme – vātena paṇṇaṃ sosiyati. Bhāve kriyāpadamappasiddhaṃ. Soso, sukkhaṃ kaṭṭhaṃ. Sussaṃ, sussanto. Sussamāno dahado.

Tusa tuṭṭhiyaṃ. Tussati, santussati. Santuṭṭhi, santoso, tosanaṃ, tuṭṭhabbaṃ, tussitabbaṃ, tusitā. Kārite ‘‘toseti’’ iccādīni.

Hā parihāniyaṃ. Hāyati, parihāyati. Hāyanti tattha vaḷavā. Bhāve ‘‘bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī’’ti ca ‘‘rāgo pahīyatī’’ti ca rūpaṃ. Kamme kriyāpadamappasiddhaṃ. ‘‘Rāgo pahīyatī’’ti idaṃ pana ‘‘hā cāge’’ti vuttassa bhūvādigaṇikadhātussa rūpaṃ ‘‘rāgaṃ pajahatī’’ti kattupadassa dassanato.

Naha bandhane. Nayhati. Upanayhati. Sannayhati. Sannāho. Sannaddho.

Muha vecitte. Muyhati, sammuyhati, pamuyhati. Moho, pamoho. Mūḷho. Momūho puriso. Momūhaṃ cittaṃ. Kārite – moheti. Pamohako. Ettha ca momūhoti avisadatāya momūho, mahāmūḷhoti attho.

Saha suha sattiyaṃ. Sayhati. Suyhati.

Nhā soceyye. Nhāyati, appakkharānaṃ bahubhāve nahāyati. Nahāyitvā, nhāyitvā. Nahānaṃ, nhānaṃ. Sīsaṃ nhāto. Ettha ca sīsaṃ nhātoti sīsaṃ dhovitvā nhātoti attho gahetabbo porāṇehi anumatattā.

Siniha pītiyaṃ. Siniyhati. Sinehako, sinehito, siniddho. Putte sineho ajāyatha. Ikāralopena sneho. Tathā hi ‘‘nisnehamabhikaṅkhāmī’’ti pāḷi dissati.

Viriḷa lajjāyaṃ codane ca. Viriḷito. Lajjāvasena attho pasiddho, na codanāvasena. Tathā hi ‘‘viriḷitoti lajjito’’ti atthasaṃvaṇṇakā garū vadanti ‘‘lajjanākārappatto’’ti ca.

Divādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttitoti.

Divādigaṇoyaṃ.

Svādigaṇika

Su savane. ‘‘Suṇoti, suṇāti. Suṇiṃsu. Paṭissuṇi, paṭissuṇiṃsu. Assosi, assosuṃ. Paccassosi, paccassosuṃ’’ iccādīni, ‘‘suṇissati, sossati’’ iccādīni ca bhavanti. Abbhāsavisaye ‘‘sussūsati, sussūsā’’ iccādīni. Anabbhāsavisaye – sāvako, soto, suṇaṃ, suṇanto, suṇamāno, suyyamāno, savanaṃ, sutaṃ. Asuyitthāti vā sutaṃ. Sutavā, sotaṃ, soṇo, suṇituṃ, sotuṃ. Suṇitvā, suṇiya, suṇiyāna, sutvā, sutvāna. Kārite – sāveti, sāvayati. Kamme – saddo suyyati, sūyati ca. Bhāve padarūpamappasiddhaṃ.

Tattha sāvakoti antevāsiko, so duvidho āgatapphalo anāgatapphalo ca, tattha āgatapphalo savanante ariyāya jātiyā jātoti ‘‘sāvako’’ti vuccati, itaro garūnaṃ ovādaṃ suṇātīti ‘‘sāvako’’ti. Sāvako, antevāsiko, sissoti pariyāyā.

Ettha sutasaddassa atthuddhāraṃ vadāma saddhiṃ sotasaddassa atthuddhārena. Sutasaddo saupasaggo anupasaggo ca anupapadena, sutasaddo ca –

Gamane vissute tinte, niyogo’pacitepi ca;

Sadde ca sotadvārānu-sārañātesu dissati.

Tathā hi ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu vissutadhammassāti attho. ‘‘Avassutā avassutassa purisapuggalassā’’tiādīsu tintassāti attho. ‘‘Ye jhānappasutā dhīrā’’tiādīsu anuyuttāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu upacitanti attho. ‘‘Diṭṭhaṃ sutaṃ mutaṃ viññāta’’ntiādīsu saddoti attho. ‘‘Bahussuto hoti sutadharo sutasannicayo’’tiādīsu sotadvārānusāraviññātadhammadharoti attho.

Sotasaddopi anekatthappabhedo. Tathā hesa –

Maṃsaviññāṇañāṇesu, taṇhādīsu ca dissati;

Dhārāyaṃ ariyamagge, cittasantatiyampi ca.

‘‘Sotāyatanaṃ, sotadhātu, sotindriya’’ntiādīsu sotasaddo maṃsasote dissati, ‘‘sotena saddaṃ sutvā’’tiādīsu sotaviññāṇe. ‘‘Dibbāya sotadhātuyā’’tiādīsu ñāṇasote. ‘‘Yāni sotāni lokasminti, yāni etāni sotāni mayā kittitāni pakittitāni ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhattāni uttānīkatāni pakāsitāni. Seyyathidaṃ? Taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto’’tiādīsu pañcasu dhammesu. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’ntiādīsu udakadhārāyaṃ. ‘‘Ariyassetaṃ āvuso aṭṭhaṅgikassa maggassa adhivacanaṃ, yadidaṃ soto’’tiādīsu ariyamagge. ‘‘Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idhaloke patiṭṭhitañca paraloke patiṭṭhitañcā’’tiādīsu cittasantatiyanti.

Soṇoti sunakho. So hi sāmikassa vacanaṃ suṇātīti soṇoti vuccati.

Imāni tadabhidhānāni –

Sunakho sārameyyo ca, suṇo sūno ca kukkuro;

Soṇo svāno suvāno ca, sāḷuro migadaṃsano.

Sā sunidhāti’me saddā, pumānesu pavattare;

Sunakhī kukkurī sī’ti, ime itthīsu vattare.

Sunakhā sārameyyāti, ādi bahuvaco pana;

Pavattati pumitthīsu, aññatrāpi ayaṃ nayo;

Kukkuroti ayaṃ tattha, bālakāle ravena ve;

Mahallakepi sunakhe, rūḷhiyā sampavattati.

Tathā hi aṭṭhakathācariyā kukkurajātake ‘‘ye kukkurā rājakulamhi vaḍḍhā, koleyyakā vaṇṇabalūpapannā’’tiimasmiṃpadese evamatthaṃ vaṇṇayiṃsu ‘‘ye kukkurāti ye sunakhā. Yathā hi taruṇopi passāvo pūtimuttanti tadahujātopi siṅgālo ‘‘jarasiṅgālo’ti, komalāpi gaḷācīlatā ‘pūtilatā’ti, suvaṇṇavaṇṇopi kāyo ‘pūtikāyo’ti vuccati, evameva vassasatikopi sunakho ‘kukkuro’ti vuccati, tasmā mahallakā kāyūpapannāpi te ‘kukkurā’tveva vuttā’’ti.

Ki hiṃsāyaṃ. Kiṇoti, kiṇāti, kiṇanti.

Saka sāmatthiye. Samatthabhāvo sāmatthiyaṃ, yathā dakkhiyaṃ. Sakkuṇāti, sakkuṇanti. Asakkhi. Sakkhissati. Sakko. Sakkī.

Ettha sakkoti devarājā. So hi parahitaṃ sakahitañca kātuṃ sakkuṇātīti sakko. Apica sakyakulajāto yo kocipi. Tathā hi ‘‘atha kho mahānāmo sakko’’tiādi vuttaṃ. ‘‘Bhagavantañca piṅgiyo maṃ sakka samuddharāhīti ālapi. Sakyā vata bho kumārā paramasakyā vata bho kumārā’’ti vacanamupādāya sabbepi sakyakule jātā ‘‘sakyā’’ti ca ‘‘sākiyā’’ti ca ‘‘sakkā’’ti ca vuccanti. Ettha svādittepi anekassaradhātuto ekova uṇāpaccayo hoti, na ṇu ṇāpaccayāti daṭṭhabbaṃ.

Khī khaye. Khīṇoti. Khīṇāti. Khīṇā jāti. Khīṇo. Ayogā bhūrisaṅkhayo.

Ge sadde. Giṇoti, giṇāti.

Ci caye. Ṇakārassa nakārattaṃ. Pākāraṃ cinoti. Citaṃ kusalaṃ. Ceto puggalo.

Ru upatāpe. Ruṇoti, ruṇāti.

Rādha sādha saṃsiddhiyaṃ. Rādhuṇāti. Sādhuṇāti. Rādhanaṃ. Ārādhanaṃ. Sādhanaṃ.

Pī pītiyaṃ. Pīṇoti, pīṇāti. Pīti, piyo.

Apa pāpuṇe sambhu ca. Pāpuṇoti, pāpuṇāti. Patto. Sabbaññutaṃ satthā patto. Sampatto yamasādhanaṃ. Sambhuṇāti, na kiñci atthaṃ abhisambhuṇāti. Sambhuṇanto, abhisambhuṇamāno.

Tattha pattoti pasaddo upasaggo ‘‘pappotī’’ti ettha pasaddo viya. Tathā hi ‘‘patto’’ti ettha pāpuṇīti atthe papubbassa apadhātussa pakāre lutte tapaccayassa dvibhāvo bhavati. Tattha na abhisambhuṇātīti na sampāpuṇāti, na sādhetīti vuttaṃ hoti.

Khipa khepe. Khipuṇāti. Khippaṃ. Khippanti macchapañjaro.

Āpa byāpane. Āpuṇāti. Āpo.

Mi pakkhepane. Minoti. Mitto.

Ettha ca sabbaguyhesu nimiyati pakkhipiyatīti mitto. ‘‘Mitto have sattapadena hotī’’ti vacanaṃ pana vohāravasena vuttaṃ, na atthavasena. Vucceyya ce, yo koci avissāsiko attano paṭiviruddhopi ca mitto nāma bhaveyya, na cevaṃ daṭṭhabbaṃ. Evañca pana daṭṭhabbaṃ ‘‘sattapadavītihāramattenapi saha gacchanto saha gacchantassa piyavācānicchāraṇena aññamaññaṃ ālāpasallāpakaraṇamattena mitto nāma hotīti vattabbaṃ. Kiṃkāraṇā? Daḷhavissāso mitto nāma na bhaveyyāti mittassa guṇapasaṃsāvasena evaṃ vutta’’nti.

Vu saṃvaraṇe. Vuṇoti, vuṇāti, saṃvuṇoti, saṃvuṇāti. Paṇḍito sīlasaṃvuto.

Su abhisave. Abhisavo nāma pīḷanaṃ manthanaṃ sandhānaṃ sinhānaṃ vā. Suṇoti, suṇāti.

Si bandhane. Sinoti.

Si nisāne. Siṇoti, siṇāti. Nisitasatthaṃ.

Na hi nūnāyaṃ sā khujjā, labhati jivhāya chedanaṃ;

Sunisitena satthena, evaṃ dubbhāsitaṃ bhaṇaṃ;

Ettha bhaṇanti bhaṇantī.

Vusa pāgabbiye. Pāgabbiyaṃ nāma kāyavācāmanehi pagabbabhāvo. Vusuṇāti.

Asu byāpane. Asuṇāti. Assu.

Hi gatibuddhīsu upatāpe ca. Hinoti.

Ettha pana asamānantattepi samānatthānaṃ samodhānaṃ vuccati.

Tika tiga sagha dikkha kivi ciri jiri dāsa du hiṃsāyaṃ. Tikuṇāti. Tiguṇāti. Saghuṇāti. Dikkhuṇāti. Kivuṇāti. Ciruṇāti. Jiruṇāti. Dāsuṇāti. Duṇoti, duṇātīti rūpāni hiṃsāvācakāni bhavanti.

Suvādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇavho atthayuttito.

Svādigaṇoyaṃ.

Kiyādigaṇika

Kī dabbavinimaye. Dabbavinimayo kayavikkayavasena bhaṇḍassa parivattanaṃ. Kiṇāti, kiṇanti. Vikkiṇāti, vikkiṇanti. Ketuṃ, kiṇituṃ. Vikketuṃ, vikkiṇituṃ. Kiṇitvā, vikkiṇitvā. Kītaṃ bhaṇḍaṃ. Kayo, vikkayo. Vikkiṇeyya haneyya vā.

Khi gatiyaṃ. Khiṇāti. Atikhiṇo saro. Khaṃ, khāni. Nakārassa ṇakārattaṃ.

Tattha khiṇātīti gacchati. Atikhinoti atigato. Atrāyaṃ pāḷi ‘‘senti cāpātikhiṇāva, purāṇāni anutthuna’’nti. Tattha cāpātikhiṇā’ti cāpato atikhiṇā atigatā. Aṭṭhakathāyaṃ pana ‘‘cāpātikhiṇāti cāpato atikhiṇā cāpā vinimuttāti attho’’ti padatthavivaraṇaṃ kataṃ, tampi gatatthaññeva sandhāya adhippāyatthavasena katanti daṭṭhabbaṃ. Tatra khanti saggo. So hi katapuññehi gantabbattā ‘‘kha’’nti vuccati. Khānīti saggā.

Ci caye. Puññaṃ cināti. Pākāraṃ cināti. Pāramiyo vicināti, vicinati ca. Pupphaṃ ocināti, ocinati vā. Pacināti. Pacinitvā. Citaṃ kusalaṃ. Cayo sañcayo. Cito pākāro. Cinātīti ceto, iṭṭhakavaḍḍhakī. Yo satto puññasañcayo. ‘‘Sañcayo rāsi samūho piṇḍo gaṇo saṅgho kadambo vaggo karo ghaṭā’’iccevamādayo pariyāyā.

Ji jaye. Jināti, vijināti, jiniyati. Jetā, jino. Jito māro. Māraṃ jito. Jitavā, jitāvī, jitabbo, jeyyo, jayanaṃ, jitaṃ, vijitaṃ, jayo, parājayanaṃ, parājayo. Yassa jitaṃ nāvajīyati. Jitamassa noyāti koci loke. Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo.

Tattha jetāti jinātīti jetā, yo koci puggalo. Ajinīti jino, sabbaññū dhammarājā. Kiṃ so ajini? Pāpake akusale dhamme mārādiarayo ca. Iti pāpake akusale dhamme mārādayo ca arayo ajinīti jino. Vuttampi cetaṃ –

‘‘Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;

Jitā me pāpakā dhammā, tasmāhaṃ upaka jino’’ti,

‘‘Tathāgato bhikkhave abhibhū anabhibhūto’’ti ca.

Jinasaddo hi kevalo sabbaññumhi pavattati, sopapado pana paccekabuddhādīsu tamhi ca yathārahaṃ pavattati. ‘‘Paccekajino, odhijino, anodhijino, vipākajino, avipākajino’’ti imānettha nidassanapadāni.

Ji jāniyaṃ. Jināti, na jināti na jāpaye, jino rathassaṃ maṇikuṇḍale ca, putte ca dāre ca tatheva jino. Jino dhanañca dāse ca.

Ñā avabodhane. Jānāti, ñāyati, nāyati. Animittā na nāyare. Jaññā so yadi hāpaye. Mā maṃ jaññūti icchati. ‘‘Ime amhāka’’nti ñātabbaṭṭhena ñāti, ñātako. Ñātimittā suhajjā ca. Ñātako no nisinnoti. Ñātabbaṃ ñeyyaṃ, saṅkhāravikāralakkhaṇanibbānapaññattidhammā. Īdisesu ṭhānesu ñeyyasaddo ekantena napuṃsako, vāccaliṅgatte sabbaliṅgiko, yathā? Ñeyyo phasso. Ñeyyā vedanā. Ñeyyaṃ cittaṃ. Ñeyyo puriso, ñeyyā itthī, ñeyyaṃ dhananti ca.

Thu abhitthave. Thunāti. Abhitthunāti. Thuti, abhitthuti. Thavanā, abhitthavanā, thuto, abhitthuto.

Thu nitthunane. Thunāti.

Uṭṭhehi revate supāpadhamme,

Apārutadvāre adānasīle;

Nessāma taṃ yattha thunanti duggatā,

Samappitā nerayikā dukkhena;

Purāṇāni anutthuna’’nti ca payogo.

Du hiṃsāyaṃ. Dunāti. Mittaddu. Dumo.

Ettha mittaddūti mittaṃ dunāti hiṃsati dubbhatīti mittaddu. Atra ‘‘vedā na tāṇāya bhavanti tassa, mittadduno bhūnahuno narassā’’ti pāḷi nidassanaṃ. Dumoti duniyati gehasambhārādiatthāya hiṃsiyati chindiyati, paṇṇapupphādiatthikehi vā paṇṇapupphādiharaṇena pīḷiyatīti dumo.

Dhū kampane. Dhunāti. Dhūmo, dhonā, dhono, dhuto. Dhunanto vākacīrāni, gacchāmi ambare tadā.

Tattha dhūmoti dhunāti kampatīti dhūmo. Dhūmasaddo kodhe taṇhāya vitakke pañcasu kāmaguṇesu dhammadesanāyaṃ pakatidhūmeti imesu atthesu vattati. ‘‘Kodho dhūmo bhasmāni mosavajja’’nti ettha hi kodhe vattati. ‘‘Icchā dhūmāyito sadā’’ti ettha taṇhāyaṃ. ‘‘Tena kho pana samayena aññataro bhikkhu bhagavato avidūre dhūmāyanto nisinno hotī’’ti ettha vitakke.

‘‘Paṅko ca kāmā palipo ca kāmā,

Bhayañca metaṃ timulaṃ pavuttaṃ;

Rajo ca dhūmo ca mayā pakāsito,

Hitvā tuvaṃ pabbaja brahmadattā’’ti

Ettha pañcasu kāmaguṇesu. ‘‘Dhūmaṃ kattā hotī’’ti ettha dhammadesanāyaṃ. ‘‘Dhajo rathassa paññāno, dhūmo paññānamaggino’’ti ettha pakatidhūme. Iccevaṃ –

Kodhataṇhāvitakkesu, pañcakāmaguṇesu ca;

Desanāyañca pakati-dhūme dhūmo pavattati.

Dhonāti paññā. Vuttañhetaṃ niddese ‘‘dhonā vuccati paññā, yā paññā pajānanā sammādiṭṭhi, kiṃkāraṇā dhonāti vuccati paññā? Yaṃ tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca. Taṃkāraṇā dhonā vuccati paññā. Atha vā sammādiṭṭhi micchādiṭṭhiṃ dhutā ca dhotā ca sandhotā ca niddhotā ca, taṃkāraṇā dhonā vuccati paññā’’ti. ‘‘Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesū’’ti ayamettha pāḷi nidassanaṃ. Atra dhonā assa atthīti dhono, tassa dhonassāti nibbacanaṃ. Dhātūnamanekatthatāya dhūdhātu kampanatthepi dhovanatthepi vattati.

Muna ñāṇe. Munāti. Monaṃ, muni. Imasmiṃ ṭhāne dhātuyā ākhyātatte ekantena antalopo bhavati. Sobhitattheragāthāyaṃ pana anāgatavacane ukārassa vuddhivasena ‘‘ahaṃ monena monissa’’nti rūpantarañca dissati. Tattha monissanti jānissaṃ. Nāmatte antalopo na hoti. Tattha monanti kiñcāpi ‘‘na monena muni hotī’’ti ettha tuṇhībhāvo ‘‘mona’’nti vuccati, tathāpi idha ‘‘ñāṇe’’ti vacanato na so adhippeto, ñāṇamevādhippetaṃ, tasmā moneyyapaṭipadāsaṅkhātaṃ maggañāṇamonampi gahetabbaṃ. Munīti munāti jānāti hitāhitaṃ paricchindatīti muni. Atha vā khandhādiloke tulaṃ āropetvā minanto viya ‘‘ime ajjhattikā khandhā, ime bāhirā’’tiādinā nayena ime ubho atthe munātīti muni. Tenāha bhagavā –

‘‘Na monena muni hoti, mūḷharūpo aviddasu;

Yo ca tulaṃva paggayha, varamādāya paṇḍito.

Pāpāni parivajjeti, sa muni tena so muni;

Yo munāti ubho loke, muni tena pavuccatī’’ti.

Aparāpettha bhavati atthavibhāvanā. Munīti monaṃ vuccati ñāṇaṃ, kāyamoneyyādīsu vā aññataraṃ, tena samannāgatattā puggalo ‘‘munī’’ti vuccati. So panesa agāriyamuni anagāriyamuni sekkhamuni asekkhamuni paccekamuni munimunīti anekavidho. Tattha agāriyamunīti gihipi āgataphalo viññātasāsano. Anagāriyamunīti tathārūpova pabbajito. Sekkhamunīti satta sekkhā. Asekkhamunīti khīṇāsavo. Paccekamunīti paccekabuddho. Munimunīti sammāsambuddho. Tathā hi āyasmāpi sāriputto āha ‘‘munīti vuccati tathāgato arahaṃ sammāsambuddho’’ti.

Pū pavane. Pavanaṃ sodhanaṃ. Punāti. Puññaṃ, putto, dantapoṇaṃ.

Ettha ca puññanti attano kārakaṃ punāti sodhetīti puññaṃ. Atha vā yattha sayaṃ uppannaṃ taṃsantānaṃ punāti visodhetīti puññaṃ. Kintaṃ? Sucaritaṃ kusalakammaṃ. Sakammikattā dhātussa kāritavasena atthavivaraṇaṃ labbhati. Puttoti attano kulaṃ punāti sodhetīti putto. Evañca sati hīnajaccānaṃ caṇḍālādīnaṃ putto nāma na bhaveyyāti na vattabbaṃ saddānamatthakathanassa nānappakārena pavattito, tasmā attano pitu hadayaṃ pūretīti puttoti evamādināpi nibbacanaṃ gahetabbameva. Nānādhātuvasenapi hi padāni siddhiṃ samupagacchanti.

Putto ca nāma atrajo khetrajo antevāsiko dinnakoti catubbidho. Tattha attānaṃ paṭicca jāto atrajo nāma. Sayanapīṭhe pallaṅke ureti evamādīsu nibbatto khetrajo nāma. Santike sippuggaṇhanako antevāsiko nāma. Posāpanatthāya dinno dinnako nāma dantapoṇanti dante punanti visodhenti etenāti dantapoṇaṃ, dantakaṭṭhaṃ.

Pī tappanakantīsu. Piṇātīti pīti. Ettha ca pītīti pīṇanaṃ pīti, tappanaṃ kantīti ca vuttaṃ hoti. Idaṃ bhāvavasena nibbacanaṃ. Idaṃ pana hetukattuvasena piṇayatīti pīti, tappetīti attho.

Sā panesā khuddakāpīti khaṇikāpīti okkantikāpīti ubbegāpīti pharaṇāpītīti pañcavidhā hoti. Tattha khuddakāpīti sarīre lomahaṃsanamattameva kātuṃ sakkoti. Khaṇikāpīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikāpīti samuddatīraṃ vīci viya kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegāpīti balavatī hoti kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇā hoti. Pharaṇāpītiyā pana uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya mahatā udakoghena pakkhandapabbatakucchi viya ca anupariphuṭaṃ hoti, evaṃ pañcavidhā pīti, sā sampiyāyanalakkhaṇattā ‘‘piṇātī’’ti pītīti suddhakattuvasenapi vattuṃ yujjati. Ettha ‘‘piyāyati, pitā, piyo, pemo’’tiādīni dhātuyā eva rūpāni. Tattha ‘‘puttaṃ piyāyatīti pitā’’ti vadanti. Piyāyitabboti piyo. Pemanaṃ pemo.

Mā parimāṇe. Mināti. Mānaṃ, parimāṇaṃ, mattaṃ, mattā, mano, vimānaṃ, minitabbaṃ, metabbaṃ, chāyā metabbā. Īdisesu ṭhānesu anīyapaccayo na labbhati.

Ettha manoti ekāya nāḷiyā ekāya ca tulāya minamāno viya ārammaṇaṃ mināti paricchindatīti mano. Visesato miniyate paricchindiyateti vimānaṃ, devānaṃ puññabalena nibbattabyamhaṃ devaniketaṃ. Yaṃ vimānaṃ upasobhitaṃ, pabhāsatimidaṃ byamhanti ca ādinā thomiyati.

Mī hiṃsāyaṃ. Mināti. Mīno, kumīnaṃ.

Ettha mīnoti maccho. Macchassa hi ‘‘mīno maccho ambujo vārijo vāricaro’’ti anekāni nāmāni. Visesanāmāni pana ‘‘amaro khaliso candakulo kandaphali indaphali indavalo kuliso vāmi kuṅkutalo kaṇḍiko sakulo maṅguro siṅgī satavaṅko rohito pāṭhīno kāṇo savaṅko pāvuso’’ iccevamādīni, ‘‘timi timiṅgalo’’ iccevamādīni ca bhavanti. Kumīnanti kucchitenākārena macche minanti hiṃsanti etenāti kumīnaṃ, macchabandhanapañjaro. So pana pāḷiyaṃ kumīnasaddena vuccati. Tathā hi –

‘‘Vārijasseva me sato, bandhassa kumināmukhe;

Akkosati paharati, piye putte apassato’’ti

Pāḷi dissati.

Mū bandhane. Munāti. Muni.

Ettha munīti attano cittaṃ munāti mavati bandhati rāgadosādivasaṃ gantuṃ na detīti muni.

Ri gatidesanesu. Rikāti. Reṇu. Nakārassa ṇattaṃ.

Lī silese. Lināti, nilināti. Līnaṃ, sallīnaṃ, paṭisallānaṃ.

Vī tantasantāne. Vatthaṃ vināti. Iminā suttena cīvaraṃ vināhi. Kamme – idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati. Vītaṃ. Suvītaṃ. Appakaṃ hoti vetabbaṃ. Kārite ‘‘vāyāpeti, tantavāyehi cīvaraṃ vāyāpessāmā’ti cīvaraṃ vāyāpesuṃ’’ iccevamādīni bhavanti.

Vī hiṃsāyaṃ. Vināti. Veṇu. Veṇūti vaṃso.

chedane. Lunāti. Loṇaṃ, kusalaṃ, bālo, lūto.

Ettha ca loṇanti lunāti vītarasabhāvaṃ vināseti sarasabhāvaṃ karotīti loṇaṃ, lavaṇaṃ. Kuso viya hatthappadesaṃ akusaladhamme lunātīti kusalaṃ, anavajjaiṭṭhavipākalakkhaṇo dhammo. Diṭṭhadhammikasamparāyike dve atthe lunātīti bālo, avidvā. Lūtoti makkaṭako vuccati. Tassa hi suttaṃ ‘‘lūtasutta’’nti vadanti. Yūsaṃ pātuṃ paṭaṅgamakkhikādīnaṃ jīvitaṃ lunātīti lūto.

Si bandhane. Sināti. Sīmā, sīsaṃ.

Ettha sīmāti sinīyate samaggena saṅghena kammavācāya bandhiyateti sīmā. Sā duvidhā baddhasīmā abaddhasīmāti. Tāsu abaddhasīmā mariyādakaraṇavasena ‘‘sīmā’’ti veditabbā. Sināti bandhati kese moḷikaraṇavasena etthāti sīsaṃ. Aññānipi yojetabbāni.

Sā pāke. Sināti.

Su hiṃsāyaṃ. Suṇāti. Parasu. Paraṃ suṇanti hiṃsanti etenāti parasu.

Asa bhojane. Vuttānaṃ phalamasnāti. Asanaṃ.

Ettha asananti āhāro. So hi asiyati bhuñjiyatīti ‘‘asana’’nti vuccati. ‘‘Asnātha khādatha pivathā’’ti idamettha nidassanaṃ.

Kilisa vibādhane. Kilisnāti. Kileso.

Ettha ca kilesoti rāgādayopi dukkhampi vuccati.

Uddhasa uñche. Uñcho pariyesanaṃ. Uddhasnāti.

Isa abhikkhaṇe. Isnāti.

Visa vippayoge. Visnāti. Visaṃ.

Pusa sinehasavanapūraṇesu. Pusnāti.

Pusa posane. Pusnāti.

Musa theyye. Musnāti. Musalo.

Kiyādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.

Sāsanā lokato cete,

Dassitā tesu lokato;

Sāsanassopakārāya,

Vuttā tadanurūpakā.

Kiyādigaṇoyaṃ.

Gahādigaṇika

Idāni gahādigaṇo vuccate. Ettheke evaṃ maññanti.

Gahādīnaṃ gaṇo nāma, paccekaṃ nupalabbhati;

Athameko gahadhātu, gahādīnaṃ gaṇo siyā.

Yato ppaṇhā parā heyyuṃ, dhātuto jinasāsane;

Tepi aññe na vijjanti, aññatra gahadhātuyā.

Iti cintāya ekacce, gahadhātuṃ kiyādinaṃ;

Pakkhipiṃsu gaṇe evaṃ, na vadiṃsu gahādikaṃ.

Na tesaṃ gahaṇaṃ dhīro, gaṇheyya suvicakkhaṇo;

Yato kaccāyane vutto, gahādīnaṃ gaṇo visuṃ.

‘‘Gahādito ppaṇhā’’ iti, lakkhaṇaṃ vadatā hi so;

Kaccāyanena garunā, dassito nanu sāsane.

Sace visuṃ gahādīnaṃ, gaṇo nāma na labbhati;

Gahādidīpake sutte, hitvāna bāhiraṃ idaṃ.

‘‘Gahato ppaṇhā’’ icceva, vattabbaṃ atha vā pana;

‘‘Kiyādito nāppaṇhā’’ti, kātabbaṃ ekalakkhaṇaṃ.

Yasmā tathā na vuttañca, na katañcekalakkhaṇaṃ;

Tasmā ayaṃ visuṃyeva, gaṇo icceva ñāyati.

‘‘Sarā sare lopa’’miti-ādīni lakkhaṇāniva;

Gambhīraṃ lakkhaṇaṃ etaṃ, dujjānaṃ takkagāhinā.

Usādayopi sandhāya, ādiggaho kato tahiṃ;

Tathā hi ‘‘uṇhāpetī’’ti, ādirūpāni dissare.

Idāni pākaṭaṃ katvā, ādisaddaphalaṃ ahaṃ;

Sappayogaṃ gahādīnaṃ, gaṇaṃ vakkhāmi me suṇa.

Gaha upādāne. Upādānaṃ gahaṇaṃ, na kilesupādānaṃ. Upasaddo hettha na kiñci atthavisesaṃ vadati. Atha vā kāyena cittena vā upagantvā ādānaṃ gahaṇaṃ upādānanti samīpattho upasaddo. Katthaci hi upasaddo ādānasaddasahito daḷhaggahaṇe vattati ‘‘kāmupādāna’’ntiādīsu. Idha pana daḷhaggahaṇaṃ vā hotu sithilaggahaṇaṃ vā, yaṃ kiñci gahaṇaṃ upādānameva, tasmā gahadhātu gahaṇe vattatīti attho gahetabbo. Gheppati, gaṇhāti vā. Pariggaṇhāti, paṭiggaṇhāti, adhigaṇhāti, paggaṇhāti, niggaṇhāti. Padhānagaṇhanako. Gaṇhituṃ, uggaṇhituṃ. Gaṇhitvā, uggaṇhitvā. Aññathāpi rūpāni bhavanti. Ahaṃ jāliṃ gahessāmi. Gahetuṃ. Gahetvā. Uggāhako, saṅgāhako, ajjhogāḷho. Kārite ‘‘gaṇhāpeti, gaṇhāpayati, aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti, saddhiṃ amaccasahassena gaṇhāpetvā. Upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā. Gāheti, gāhayati, gāhāpessati. Gāhāpayanti sabbhāvaṃ. Gāhako, gāhetvā’’ iccādīni. Kammani – gayhati, saṅgayhati, gaṇhiyati vā. Tathā hi ‘‘gaṇhiyanti uggaṇhiyantī’’ti niddesapāḷi dissati. ‘‘Gehaṃ, gāho, pariggaho, saṅgāhako, saṅgahetā’’ iccādīni yojetabbāni.

Tatra akārānantaratyantapadānaṃ ‘‘gheppati, gheppanti. Gheppasī’’ti ca ‘‘gaṇhati, gaṇhanti. Gaṇhasī’’ti ca ādinā nayena sabbāsu vibhattīsu sabbathā padamālā yojetabbā. Ārekārānantaratyantapadānaṃ ‘‘gaṇhāti gaṇhāpetī’’tiādinā yathāsambhavaṃ padamālā yojetabbā vajjetabbaṭṭhānaṃ vajjetvā.

Imāni pana pasiddhāni kānici ajjatanīrūpāni ‘‘aggahī mattikāpattaṃ. Aggahuṃ, aggahiṃsu, aggahesu’’nti. Bhavissantīādīsu gahessati, gahessanti. Sesaṃ paripuṇṇaṃ kātabbaṃ. Aggahissā, aggahissaṃsu. Sesaṃ paripuṇṇaṃ kātabbaṃ.

Usa dāhe. Dāho uṇhaṃ. Usati dahatīti uṇhaṃ. Uṇhasaddo ‘‘uṇhaṃ bhattaṃ bhuñjatī’’tiādīsu dabbamapekkhati, ‘‘sītaṃ uṇhaṃ paṭihanatī’’tiādīsu pana guṇaṃ uṇhabhāvassa icchitattā. Uṇhabhāvo hi sītabhāvo ca guṇo.

Tasa vipāsāyaṃ. Taṇhā. Kenaṭṭhena taṇhā? Tassati paritassatīti atthena.

Jusi pītisevanesu. Juṇho samayo. Kāḷe vā yadi vā juṇhe, yadā vāyati māluto.

Tattha juṇhoti joseti lokassa pītiṃsomanassañca uppādetīti juṇho.

Juta dittiyaṃ. Juṇhā ratti. Jotati sayaṃ nippabhāpi samānā candatārakappabhāsenapi dibbati virocati sappabhā hotīti juṇhā.

Sā tanukaraṇe. Saṇhavācā. Siyati tanukariyati, na pharusabhāvena kakkasā kariyatīti saṇhā.

So antakammani. Saṇhaṃ, ñāṇaṃ. Siyati sayaṃ sukhumabhāvena atisukhumampi atthaṃ antaṃ karoti nipphattiṃ pāpetīti saṇhaṃ.

Tija nisāne. Nisānaṃ tikkhatā. Tiṇho parasu. Titikkhatīti tiṇho.

Si sevāyaṃ. Attano hitamāsīsantehi seviyateti sippaṃ, yaṃ kiñci jīvitahetu sikkhitabbaṃ sippāyatanaṃ. Apica sippanti aṭṭhārasa mahāsippāni – suti sūramati byākaraṇaṃ chandoviciti nirutti jotisatthaṃ sikkhā mokkhañāṇaṃ kriyāvidhi dhanubbedo hatthisikkhā kāmatantaṃ assalakkhaṇaṃ purāṇaṃ itihāso nīti takko vejjakañcāti.

Ku kucchāyaṃ. Kucchā garahā. Kaṇhā dhammā. Kaṇho puriso.

Tattha kaṇhāti apabhassarabhāvakaraṇattā paṇḍitehi kucchitabbā garahitabbāti kaṇhā, akusaladhammā. Kāḷavaṇṇattā suvaṇṇavaṇṇādikaṃ upanidhāya kucchitabbo ninditabboti kaṇho, kāḷavaṇṇo. Vuttampi cetaṃ –

‘‘Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ;

Kaṇhe bhūmippadesasmiṃ, na mayhaṃ manaso piyo’’ti ca,

‘‘Na kaṇho tacasā hoti,

Antosāro hi brāhmaṇo;

Yasmiṃ pāpāni kammāni,

Sa ve kaṇho sujampatī’’ti ca.

Iccevaṃ –

Gahādike dhātugaṇe, sandhāya tasiādayo;

Ādiggaho kato ppaṇhā, gahādīsu yathārahaṃ.

Gahato dhātuto hi ppo,ākhyātattevadissati;

Ākhyātatte ca nāmatte, ṇhāsaddo usato tathā.

Usagahehi aññasmā, nāmatteva duve matā;

Evaṃ visesato ñeyyo, gahādigaṇanicchayo.

Ettha pana kiñcāpi sāsane ‘‘taṇhāyatī’’ti kriyāpadampi dissati, tathāpi tassa ‘‘pabbatāyati, mettāyatī’’tiādīni viya nāmasmā vihitassa āyapaccayassa vasena siddhattā kriyāpadattepi ṇhāpaccayo mukhyato labbhatīti na sakkā vattuṃ. ‘‘Taṇhāyatī’’ti hi idaṃ ṇhāpaccayavatā tasadhātuto nipphannataṇhāsaddasmā parassa āyapaccayassa vasena nipphannaṃ. Tathā kiñcāpi rūpiyasaṃvohārasikkhāpadavaṇṇanāyaṃ ‘‘vāsiphalaṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpetī’’ti imasmiṃ padese ‘‘uṇhāpetī’’ti hetukattuvācakaṃ kriyāpadaṃ dissati, tathāpi tassa ṇhāpaccayavatā usadhātuto nipphannauṇhāsaddato vihitassa kāritasaññassa ṇāpepaccayassa vasena nipphannattā kriyāpadattepi ṇhāpaccayo mukhyato labbhatīti na sakkā vattuṃ. ‘‘Uṇhāpetī’’ti idaṃ vuttappakārauṇhāsaddato ṇāpepaccayavasena nipphannaṃ, etasmiṃ diṭṭhe ‘‘uṇhāpayatī’’ti padampi diṭṭhameva hoti.

Kiñca bhiyyo vinayaṭṭhakathāyaṃ ‘‘uṇhāpetī’’ti kāritapadassa diṭṭhattāyeva ‘‘uṇhatī’’ti kattupadampi nayato diṭṭhameva hoti kattukāritapadānaṃ ekadhātumhi upalabbhamānattā, yathā? Gaṇhati, gaṇhāpeti, gacchati, gacchāpetīti, tasmā ‘‘usa dāhe’’ti dhātussa ‘‘uṇhatī’’ti rūpaṃ upalabbhatīti mantvā ‘‘uṇhatīti uṇha’’nti nibbacanaṃ kātabbaṃ. Iti ppapaccayo gahato ca aññato ca ekadhā labbhati, ṇhāpaccayo pana gahato usato ca dvidhā aññato ekadhā labbhatīti daṭṭhabbaṃ. Kiñcāpettha evaṃ niyamo vutto, tathāpi sāṭṭhakathe tepiṭake buddhavacane aññānipi ekekassa dhātussa nāmikapadāni dve dve kriyāpadāni vicinitabbāni. Yena pana buddhavacanānurūpena nayena gahādigaṇe ādisaddena tasadhātādayo amhehi gahitā, imasmā nayā añño nayo pasatthataro natthi, ayameva pasatthataro, tasmā ayaṃ nīti sāsanaṭṭhitiyā āyasmantehi sādhukaṃ dhāretabbā vācetabbā ca.

Gahādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.

Gahādigaṇoyaṃ.

Tanādigaṇika

Tanu vitthāre. Tanoti. Āyatanaṃ, tanu. Kammani ‘‘taniyyati, taniyyanti. Vitaniyyatī’’ti rūpāni. Atrāyaṃ pāḷi ‘‘yathā hi āsabhaṃ cammaṃ, pathabyā vitaniyyatī’’ti. Garū pana ‘‘patāyate, pataññatī’’ti rūpāni vadanti. Tanituṃ, tanitvāna. Tumantādirūpāni.

Tattha āyatananti āyabhūte dhamme tanoti vitthāretīti āyatanaṃ. Tanūti sarīraṃ. Tañhi kalalato paṭṭhāya kammādīhi yathāsambhavaṃ taniyyati vitthāriyati mahattaṃ pāpiyatīti ‘‘tanū’’ti vuccati. ‘‘Tanu vapu sarīraṃ puṃ kāyo deho’’tiādayo sarīravācakā saddā. Sarīraṃ khandhapañcakaṃ. Yañhi mahājano sarīranti vadati, taṃ paramatthato khandhapañcakamattameva, na tato attā vā attaniyaṃ vā upalabbhati. ‘‘Kāmarāgabyāpādānaṃ tanuttakaraṃ sakadāgāmimaggacitta’’ntiādīsu pana tanusaddo appatthavācako, appatthavācakassa ca tassa kriyāpadaṃ na passāma, tasmā nipātapadena tena bhavitabbaṃ. Tanusaddo nipātapadanti vuttaṭṭhānampi na passāma, nicchayena pana anipphannapāṭipadikoti gahetabbo.

Tanoti, tanonti. Tanosi, tanotha. Tanomi, tanoma. Tanute, tanunte. Tanuse, tanuse, tanuvhe. Tane, tanumhe. Sesaṃ yathāsambhavaṃ vitthāretabbaṃ.

Tanotu, tanontu. Taneyya, tane, taneyyuṃ. Vitana, vitanu. Atanā, atanu. Ammāya patanu kesā. Atani, ataniṃsu. Tanissati, tanissanti. Atanissā, atanissaṃsu. Kammani ‘‘taniyyati, taniyyanti. Taniyyasī’’tiādinā vitthāretabbaṃ.

Saka sattiyaṃ. Satti samatthabhāvo. Sakkoti sakko. Viññāpetuṃ asakkhi. Sakkhissasi. Sakkhati. Tvampi amma pabbajituṃ sakkhissasi. Sakkate jarāya paṭikammaṃ kātunti pāḷi.

Tattha sakkoti devarājā. So hi atthānaṃ sahassampi muhuttena cintanasamatthatāya saparahitaṃ kātuṃ sakkotīti ‘‘sakko’’ti vuccati. Aññatra pana dhātūnaṃ avisaye taddhitavasena sakkaccaṃ dānaṃ adāsīti sakkoti evampi atthaṃ gahetvā sakkasaddo niruttinayena sādhetabbo. Vuttañhi bhagavatā ‘‘sakko mahāli devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā ‘sakko’ti vuccatī’’ti. Sakkonto. Sakkontī. Sakkontaṃ kulaṃ.

Khuṇu khiṇu hiṃsāyaṃ. Khuṇoti. Khiṇoti.

Iṇu gatiyaṃ. Iṇoti. Iṇaṃ iṇāyiko.

Tiṇu adane. Tiṇoti. Tiṇaṃ. Ettha tiṇanti yavasaṃ. Tañhi tiṇiyate tiṇabhakkhehi goṇādīhi adiyate khādiyateti tiṇaṃ.

Ghiṇu dittiyaṃ. Ghiṇoti.

Hanu apanayane. Apanayanaṃ anālāpakaraṇaṃ nibbacanatākaraṇaṃ. Hanoti. Hanute.

Panu dāne panoti. Panute.

Manu bodhane. Manoti. Manute. Mano. Manaṃ. Mānasaṃ. Manusso. Mānavo. Māṇavo.

Ettha manoti manute bujjhatīti mano, evaṃ manaṃ. Imesaṃ pana dvinnaṃ manasaddānaṃ ‘‘yasmiṃ mano nivisati. Santaṃ tassa manaṃ hotī’’tiādīsu punnapuṃsakaliṅgatā daṭṭhabbā. Mānasanti rāgopi cittampi arahattampi. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti ettha hi rāgo mānasaṃ. ‘‘Cittaṃ mano mānasa’’nti ettha cittaṃ. ‘‘Appattamānaso sekkho, kālaṃ kayirā jane suto’’ti ettha arahattaṃ. Etthetaṃ vuccati –

Rāgo cittaṃ arahattañca, ‘‘mānasa’’nti samīritaṃ;

Satthuno sāsane pāpa-sāsane’khilasāsane.

Tattha sampayuttamanasi bhavoti rāgo mānaso. Mano eva mānasanti katvā cittaṃ mānasaṃ. Anavasesato mānaṃ siyati samucchindatīti aggamaggo mānasaṃ. Tannibbattattā pana arahattassa mānasatā daṭṭhabbā. Manūti satto. ‘‘Yena cakkhupasādena, rūpāni manu passatī’’ti ettha hi ‘‘manū’’ti satto vutto. Atha vā manūti paṭhamakappikakāle manussānaṃ mātāpibhuṭṭhāne ṭhito manunāmako puriso, yo sāsane ‘‘mahāsammatarājā’’ti vutto. So hi sakalalokassa hitaṃ kātuṃ manute jānātīti ‘‘manū’’ti vuccati. Yathābalaṃ attano hitaṃ manute jānātīti manusso, manassa vā ussannattā manusso. Atha vā vuttappakārassa manuno apaccaṃ manusso. Evaṃ mānavo māṇavo ca, nakārassa hi ṇakāre kate ‘‘māṇavo’’ti rūpaṃ sijjhati. Keci panāhu ‘‘dantajanakārasahito mānavasaddo sabbasattasādhāraṇavacano, muddhajaṇakārasahito pana māṇavasaddo kucchitamūḷhāpaccavacano’’ti, taṃ vīmaṃsitvā yuttañce, gahetabbaṃ, na panettha vattabbaṃ ‘‘māṇavasaddassa atthuddhāravacane idaṃ vacanaṃ virujjhatī’’ti antarasaddassa atthuddhāre antaraantarikāsaddānampi āharaṇassa dassanato.

Tatra panāyaṃ vīmaṃsanā – cūḷakammavibhaṅgasuttasmiñhi ‘‘subho māṇavotodeyyaputto’’ti imasmiṃ padese aṭṭhakathācariyehi ‘‘subhoti so kira dassanīyo ahosi pāsādiko, tenassa aṅgasubhatāya ‘subho’tveva nāmaṃ akaṃsu. ‘Māṇavo’ti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva vohārena vohariyatī’’ti evaṃ muddhajaṇakārassa māṇavasaddassa attho pakāsito, taṭṭīkāyampi garūhi ‘‘yaṃ apaccaṃ kucchitaṃ muddhaṃ vā, tattha loke māṇavavohāro, yebhuyyena ca sattā daharakāle muddhadhātukā hontīti vuttaṃ ‘taruṇakāle vohariṃsū’’ti, evaṃ muddhajaṇakārassa māṇavasaddassa attho pakāsito. Idāni māṇavasaddassa atthuddhāro bhavati, māṇavoti sattopi coropi taruṇopi vuccati. ‘‘Coditā devadūtehi, ye pamajjanti māṇavā’’tiādīsu hi satto ‘‘māṇavo’’ti vutto. ‘‘Māṇavehi saha gacchanti katakammehipi akatakammehipī’’tiādīsu coro. ‘‘Ambaṭṭho māṇavo’’tiādīsu taruṇo ‘‘māṇavo’’ti vutto.

Appa pāpuṇe. Appoti. Āpo.

Ettha āpoti appoti taṃ taṃ ṭhānaṃ vissaratīti āpo.

Mā parimāṇe. Minoti. Upamā, upamānaṃ, vimānaṃ. Aññānipi yojetabbāni.

Ettha ca yā accantaṃ na minoti na vicchindati, sā mānassa samīpe vattatīti upamā yathā ‘‘goṇo viya gavajo’’ti. Upamānanti upamā eva. Tathā hi ‘‘vītopamānamappamāṇamanāthanātha’’nti. Ettha vītopamānanti imassa vītopamaṃ, nirupamanti attho. Atha vā upamānanti upametabbākāro ‘‘sīho viya bhagavā’’ti. Ettha hi sīho upamā, bhagavā upameyyo tejoparakkamādīhi upametabbattā, tejoparakkamādayo upametabbākāro. Ettha pana sātisayattā kiñcāpi sīhassa tejādīhi bhagavato tejādiupametabbākāro natthi, tathāpi hīnūpamāvasena ‘‘sīho viya bhagavā’’ti vuttanti daṭṭhabbaṃ. Vimānanti utusamuṭṭhānattepi kammapaccayautusamuṭṭhānattā kammena visesato miniyati paricchindiyatīti vimānaṃ.

Kara karaṇe. ‘‘Karoti, kayirati, kubbati, krubbati, pakaroti, upakaroti, apakaroti, paṭikaroti, nirākaroti, paṭisaṅkharoti, abhisaṅkharoti’’ iccevamādīni kattari bhavanti. Kamme pāḷinayavasena ikārāgamaṭṭhāne yakārassa dvebhāvo. Tasmiṃyevaṭhāne rayakārānaṃ vipariyāye sati na dvebhāvo. Tathā īkārāgamaṭṭhāne ‘‘kariyyati, kayirati, karīyati, kayyati, pakarīyati, pakariyyati, paṭisaṅkhariyyati, abhisaṅkhariyyati’’ iccevamādīni kammani bhavanti.

Ettha ca kayiratīti padaṃ dvīsu ṭhānesu dissati kattari kamme ca. Tesa kattuvasena ‘‘puriso kammaṃ kayiratī’’ti yojetabbaṃ, kammavasena pana ayaṃ pāḷi ‘‘kuṭi me kayirati adesitavatthukā’’ti. Tattha ca kattuvasena vuttaṃ kattupadaṃ yirapaccayena siddhaṃ. Kammavasena pana vuttaṃ kammapadaṃ ikārāgamassa ādiantabhūtānaṃ rayakārānaṃ vipariyāyenāti daṭṭhabbaṃ. ‘‘Kāreti, kārayati, kārāpeti, kārāpayatī’’ti cattāri kāritarūpāni, yāni ‘‘hetukatturūpānī’’ti vuccanti taddīpakattā.

Idāni pana padamālā vattabbā, tatra paṭhamaṃ ‘‘kubbatī’’ti padasseva padamālaṃ yojessāma sabbāsu vibhattīsu ekākārena yojetabbattā. ‘‘Karotī’’ti okārānantaratyantapadassa pana ‘‘kāretī’’ti ekārānantaratyantapadassa ca padamālaṃ yathāsambhavaṃ pacchā yojessāma ekākārena ayojetabbattā.

Tatra kubbati, kubbanti. Kubbasi, kubbatha. Kubbāmi, kubbāma. Kubbate, kubbante. Kubbase, kubbavhe. Kubbe, kubbamhe. Vattamānāvasena vuttarūpāni.

Pañcamiyādīnaṃ vasena pana kubbatu, kubbantu. Kubbeyya, kubbeyyuṃ. Sesaṃ ‘‘bhavati, bhavantī’’ti vuttanayānusārena sabbattha vitthāretabbaṃ.

‘‘Kariyatī’’tiādīnipi a kārānantaratyantapadāni evameva yojetabbāni. Ettha ca ‘‘kubbati, kubbanti. Kubbasī’’tiādinā vuttā ayaṃ padamālā pāḷinayadassanato edisī vuttā. Saddasatthavidū pana sāsanikā saddasattheyeva ādaraṃ katvā ‘‘kubbati, kubbasī’’ti evaṃpakārāni rūpāni pāḷiyaṃ natthīti maññantā na icchanti. Tehi saddasatthe viya pāḷiyampi ‘‘asanto nānukubbantī’’tiādīsu okārapaccayassādesabhūto ukāro sareyeva pare vakāraṃ pappotīti maññamānā ‘‘kubbanti, kubbante’’tiādīniyeva rūpāni icchanti, parasarassābhāvato ‘‘kubbati, kubbasī’’tiādīni pāḷiyaṃ natthīti na icchanti. Mayaṃ pana pāḷinayadassanato tāni rūpāni icchāma. Atra sotārānaṃ kaṅkhāvinodanatthaṃ kiñci pāḷinayaṃ vadāma – ‘‘sīlavanto na kubbanti, bālo sīlāni kubbatī’’ti ca, ‘‘kasmā bhavaṃ vijanamaraññanissito, tapo idha krubbatī’’ti ca, ‘‘pharusāhi vācāhi pakrubbamāno’’ti ca. Īdisesu pana ṭhānesu akārāgamo kātabbo. Acinteyyo hi pāḷinayo, yebhuyyena saddasatthanayavidūro ca. Tathā hi yathā ‘‘agginiṃ sampajjalitaṃ pavisantī’’ti pāḷigatidassanato ‘‘aggini, agginī, agginayo. Agginiṃ, agginī, agginayo. Aggininā’’ti padamālā kātabbā hoti, evameva ‘‘bālo sīlāni kubbatī’’ti pāḷigatidassanato ‘‘kubbati, kubbanti. Kubbasī’’ti padamālāpi yojetabbāva.

Yathā ca ‘‘bahumpetaṃ asabbhi jātavedā’’ti pāḷigatidassanato ‘‘santo sabbhīhi saddhiṃ sataṃ dhammo na jaraṃ upetīti pavedayantī’’ti aṭṭhakathāgatidassanato ca ‘‘sabbhi, sabbhī, sabbhayo. Sabbhiṃ, sabbhī, sabbhayo. Sabbhinā’’ti padamālā yojetabbā hoti, evameva ‘‘bālo sīlāni kubbatī’’ti pāḷigatidassanato ‘‘kubbati, kubbanti. Kubbasī’’ti padamālāpi yojetabbāva. Tathā ‘‘krubbati, krubbanti. Krubbasī’’tiādi sabbaṃ sabbattha yojetabbaṃ.

Idāni yathāpaṭiññātā padamālā anuppattā. Karoti, karonti. Karosi, karotha. Karomi, kummi, karoma, kumma. Kurute, kubbante. Kuruse, kuruvhe. Kare, karumhe. Vattamānāvasena vuttarūpāni.

Karotu, kurutu, karontu. Karohi, karotha. Karomi, kummi, karoma, kumma. Kurutaṃ, kubbantaṃ. Karassu, kurussu, kuruvho. Kare, kubbāmase. Pañcamīvasena vuttarūpāni.

Ettha pana koci vadeyya –

‘‘Na no vivāho nāgehi, katapubbo kudācanaṃ;

Taṃ vivāhaṃ asaṃyuttaṃ, kathaṃ amhe karomase’’ti

Pāḷidassanato ‘‘karomase’’ti padaṃ kasmā idha na vuttaṃ, nanu karadhātuto paraṃ okāraṃ paṭicca āmasevacanassāvayavabhūto ākāro lopaṃ pappotīti? Tanna, ‘‘karomase’’ti ettha ‘‘āmase’’ti vacanassa abhāvato mavacanassa sabbhāvato. Ettha hi sekāro āgamo, tasmā ‘‘karomā’’ti vattamānāvacanavasena attho gahetabbo, na pana pañcamīvacanavasena. Evaṃbhūto ca sekāro katthaci nāmikapadato paro hoti ‘‘ye keci buddhaṃ saraṇaṃ gatāse. Yaṃ balaṃ ahuvamhase’’tiādīsu. Katthaci panākhyātikapadato sādesanirādesavasena –

‘‘Akaramhasa te kiccaṃ; Okkantāmasi bhūtāni;

Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase’’ti

Ādīsu.

Kareyya, kareyyuṃ. Kareyyāsi, kareyyātha. Kareyyāmi, kareyyāma. Kubbetha, kubberaṃ. Kubbetho, kubbeyyavho. Kareyyaṃ, kare, kareyyāmhe. Sattamīvasena vuttarūpāni.

Kara, karu. Kare, karittha. Karaṃ, karimha. Karittha, karire. Karittho, karivho. Kariṃ, karimhe. Parokkhāvasena vuttarūpāni.

Ettha karāti puriso kammaṃ karīti paṭhamapurisayojanāya yojetabbaṃ. ‘‘Āguṃ kara mahārāja, akaraṃ kammadukkaṭa’’nti etthāpi ‘‘mahārāja bhavaṃ āguṃ karī’’ti paṭhamapurisayojanāya yojetabbaṃ. Evañhi sati ayaṃ payogo ‘‘maññe bhavaṃ patthayati, rañño bhariyaṃ patibbata’’ntiādayo viya paṭhamapurisappayogo bhavati.

Jātakaṭṭhakathāyaṃ pana majjhimapurisappayogo vutto ‘‘āguṃ karāti mahārāja tvaṃ mahāparādhaṃ mahāpāpaṃ kari. Dukkaṭanti yaṃ kataṃ dukkaṭaṃ hoti,taṃ lāmakaṃ kammaṃ akara’’nti, tasmā jātakaṭṭhakathāvasenāpi kadāci karaiti ca karīti ca akaranti ca majjhimapurisappayogo bhavatīti daṭṭhabbaṃ. Yebhuyyavasena pana ‘‘puriso kammaṃ kara, puriso kammaṃ kari, ahaṃ kammaṃ akara’’nti paṭhamuttamapurisappayogo daṭṭhabbo. Ettha ca karaiti yathāvuttavibhattivasena, karīti ajjatanīvasena, akaranti hiyyattanīvasena vuttaṃ. Tattha ‘‘karittho’’ti padaṃ ‘‘aññaṃ bhattāraṃ pariyesa, mā kisittho mayā vinā’’ti ettha ‘‘kisittho’’ti padena samaṃ parokkhāyattanopadamajjhimapurisekavacanavasena, ediso pana nayo aññatrāpi yathāsambhavaṃ yojetabbo.

Akā, akarā, akara iti rassapāṭhopi. Akaru. Ettha ‘‘sabbārivijayaṃ akā’’ti padaṃ nidassanaṃ. Akarāti puriso kammaṃ akāsīti atītakriyāvācako paṭhamapurisappayogo daṭṭhabbo. Tathā hi ‘‘rajjassa kira so bhīto, akarā ālaye bahū’’ti pāḷi dissati. ‘‘Mā metaṃ akarā kammaṃ, mā me udakamāharī’’ti ettha pana santepi atītavācakapaṭṭhamapurisappayogabhāve saddayogato hiyyattanajjatanīvibhattiyo pañcamīvibhattiatthe anuttakālikā hutvā ‘‘tvaṃ mā karosi, mā āharasī’’ti majjhimapurisappayogārahā bhavanti.

Kiñca bhiyyo ‘‘jarādhammaṃ mā jīrīti alabbhaneyyaṃ ṭhāna’’ntiādīsupi santepi atītavācakapaṭhamapurisappayogabhāve saddayogato ajjatanīvibhattipañcamīvibhattiatthe anuttakālikā hutvā ‘‘mā jīratū’’tiādinā paṭhamapurisappayogārahā bhavanti. Tenāhu aṭṭhakathācariyā ‘‘jarādhammaṃ mā jīrīti yaṃ mayhaṃ jarāsabhāvaṃ, taṃ mā jīritu. Esa nayo sesesupī’’ti. Yaṃ panamhehi ‘‘akara iti rassapāṭhopī’’ti vuttaṃ, tassa ‘‘atikara’makarā’cariya, mayhampetaṃ na ruccatī’’ti imāya pāḷiyā vasena atthitā veditabbā. Tassāyamattho ‘‘ācariya bhavaṃ atikkantakaraṇaṃ akarā’’ti paṭhamapurisavasena gahetabbo. Apica ‘‘bhava’’nti vattabbe atthe ‘‘tva’’nti vacanaṃ vattabbamevāti adhippāyavasena ‘‘ācariya tvaṃ atikkantakaraṇaṃ karosī’’ti yojanāpi kātabbāva.

Akaro, akattha, akarotha. Akaraṃ, akaṃ, akaramha, akamha. Ettha ‘‘saṃvaḍḍhayitvā puḷinaṃ, akaṃ puḷinacetiya’’nti pāḷi nidassanaṃ. Akattha, akatthuṃ. Akuruse, akaravhaṃ. Akariṃ, akaraṃ, akaramhase. Hiyyattanīvasena vuttarūpāni.

Ettha ca pañcavidho sekāro āharitvā dassetabbo. Tathā hi pañcavidho sekāro padāvayava apadāvayavaanekantapadāvayava sosaddattha ādesavasena. Tattha padāvayavo sekāro ‘‘tvaṃ kammaṃ kuruse, tvaṃ atthakusalo abhavase’’tiādīsu daṭṭhabbo. Apadāvayavo pana ‘‘tasmā evaṃ vademase. Mūlā akusalā samūhatāse’’tiādīsu daṭṭhabbo. Anekantapadāvayavo ‘‘arogā ca bhavāmase. Maṇiṃ tāta gaṇhāmase’’ādīsu daṭṭhabbo. Ettha hi sekāro yadi pañcamīvibhattiyaṃ āmasevacanassāvayavo, tadā pañcamīvibhattiyuttānaṃ patthanāsīsanatthānaṃ ‘‘bhavāmase, gaṇhāmase’’ti padānaṃ avayavo hoti. Yadi pana āgamo, pañcamīvibhattiyuttānaṃ patthanāsīsanatthānaṃ ‘‘bhavāma, gaṇhāmā’’ti padānaṃ avayavo na hoti, evaṃ ‘‘bhavāmase’’tiādīsu sekārassa anekantapadāvayavattaṃ veditabbaṃ. Sosaddattho ‘‘esese eke ekaṭṭhe’’ti ettha daṭṭhabbo. Eseseti imassa hi ‘‘esoso eko ekaṭṭho’’ti attho. Ādeso ‘‘akaramhasa te kicca’’nti ettha, ‘‘okkantāmasi bhūtānī’’ti cettha daṭṭhabbo ekārassa arikārādesakaraṇavasena. Tattha ‘‘akaramhasa te kicca’’nti imassa ‘‘akaramhase te kicca’’nti attho. ‘‘Akaramhase’’ti cettha sace sekāro āgamo, tadā ‘‘karamhā’’ti padaṃ hiyyattanīparassapade uttamapurisabahuvacanantaṃ. Sace pana mhasevacanassāvayavo, tadā ‘‘akaramhase’’ti padaṃ hiyyattanīattanopade uttamapurisabahuvacanantaṃ. Evaṃ pañcavidho sekāro bhavatīti avagantabbaṃ.

Akari, kari, akāsi, akaruṃ, akariṃsu, akaṃsu, akaṃsuṃ. Akaro, akarittha, akāsittha.

Ettha ca akaroti tvaṃ akaroti yojetabbaṃ. ‘‘Akaro’’ iti hi padaṃ ‘‘varañce me ado sakkā’’ti ettha majjhimapurisekavacanatthaṃ ‘‘ado’’ti padamiva daṭṭhabbaṃ pāḷiyaṃ avijjamānattepi nayavasena gahetabbattā. Garū pana ‘‘akaro’’ti vuttaṭṭhāne ‘‘akāsī’’ti majjhimapurisavacanaṃ icchanti. Tādisañhi padaṃ yebhuyyena paṭhamapurisavacanameva hoti. Tathā hi ‘‘adāsi me, akāsi me’’ti paṭhamapurisapāḷiyo bahū sandissanti. ‘‘Mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’tiādīsu pana saddayogato ‘‘tvaṃ pāpaṃ mā akāsi, mā sūkaramukho ahosī’’ti padayojanā kātabbā hotīti daṭṭhabbaṃ.

Akariṃ, kariṃ, akāsiṃ, akarimha, karimha, akāsimha. Akarā, akarū. Akaruse, akarivhaṃ. Akaraṃ, akarimhe. Ajjatanīvasena vuttarūpāni.

Karissati, karissanti. Karissasi, karissatha. Karissāmi, karissāma. Karissate, karissante. Karissase, karissavhe. Karissaṃ, kassaṃ iccapi. Tathā hi pāḷi dissati ‘‘kassaṃ purisakāriya’’nti. Karissamhe. Tathā kāhati, kāhanti. Kāhasi, kāhatha. Kāhāmi, kāhāma. Kāhiti, kāhinti. Kāhisi iccevamādinā yathāsambhavaṃ yojetabbaṃ. Bhavissantīvasena vuttarūpāni.

Akarissā, akarissa, akarissaṃsūti sesaṃ sabbaṃ yojetabbaṃ. Kālātipattivasena vuttarūpāni.

Kayirati, kayiranti. Kayirasi, kayirātha. Kayirāmi, kayirāma. Kayirate. Sesaṃ yojetabbaṃ. Vattamānāvasena vuttarūpāni.

Kayiratu, kayirantu. Sesaṃ yojetabbaṃ. Pañcamīvasena vuttarūpāni.

Kayirā, kuyirā. Kayiruṃ. Atrāyaṃ pāḷi ‘‘kumbhimhipa’ñjaliṃ kuyirā, cātañcāpi padakkhiṇa’’nti. Tattha kumbhimhipi añjalinti chedo. Kayirāsi, kayirātha. Kayirāmi, kayirāma. Kayiretha, kayireraṃ. Kayiretho, kayirāvho. Kayiraṃ, kayirāmhe. Sattamīvasena vuttarūpāni.

Tattha kayirāti idaṃ ‘‘puññañce puriso kayirā’’ti dassanato paṭhamapurisavasena yojetabbaṃ, ‘‘adhammaṃ sārathi kayirā’’ti etthāpi ‘‘sārathi bhavaṃ adhammaṃ kareyyā’’ti paṭhamapurisavasena yojetabbaṃ, na majjhimapurisavasena. Atha vā ‘‘kayirāsī’’ti vattabbe sikāralopaṃ katvā ‘‘kayirā’’ti majjhimapurisavacanaṃ vuttanti gahetabbaṃ.

Ettha pana siyā – yathā ‘‘puttaṃ labhetha varada’’nti pāḷiyaṃ ‘‘labhethā’’ti imassa padassa ‘‘sabbhireva samāsetha, sabbhi kubbetha santhava’’ntiādīsu ‘‘samāsethā’’tiādīnaṃ viya paṭhamapurisavasena atthaṃ aggahetvā purisavipallāsaṃ katvā ‘‘labheyya’’nti uttamapurisavasenattho aṭṭhakathācariyehi gahito, tathā tumhehipi ‘‘adhammaṃ sārathi kayirā’’ti ettha ‘‘kayirā’’ti padassa purisavipallāsaṃ katvā ‘‘kareyyāsī’’ti majjhimapurisavasenattho vattabbo, aṭṭhakathācariyehipi ‘‘kareyyāsī’’ti tadattho vuttoti? Saccaṃ, evaṃ santepi aṭṭhakathācariyehi vohāratthesu paramakosallasamannāgatattā ‘‘tva’’nti vattabbe atthe bhavaṃsaddo pavattati, ‘‘bhava’’nti vattabbe atthe tvaṃsaddo pavattatīti cintetvā adhippāyatthavasena ‘‘kareyyāsī’’ti attho vutto, na purisavipallāsavasena. Tathā hi ‘‘puttaṃ labhetha varada’’nti imassa aṭṭhakathāyaṃ ‘‘labhethā’’ti ulliṅgitvā ‘‘labheyya’’nti purisavipallāsavasena vivaraṇaṃ kataṃ. ‘‘Adhammaṃ sārathi kayirā’’ti imassa pana aṭṭhakathāyaṃ ‘‘kayirā’’ti ulliṅgitvā ‘‘kareyyāsī’’ti vivaraṇaṃ kataṃ, tasmā ‘‘adhammaṃ sārathi kayirā’’ti ettha purisavipallāso na cintetabbo. Atha vā yathā ‘‘puttaṃ labhetha varada’’nti ettha ca ‘‘kāye rajo na limpethā’’tiādīsu ethavacanaṃ gahitaṃ, evaṃ ethavacanaṃ aggahetvā ‘‘labhe athā’’ti padacchedo karaṇīyo. Evañhi sati purisavipallāsena kiccaṃ natthi. Tattha labheti sattamiyā uttamapurisavacanaṃ ‘‘vajjhañcāpi pamocaye’’ti padamiva. Athāti adhikārantare nipāto padapūraṇe vā. Ettha ca adhikārantaravasena aparampi varaṃ puttaṃ labheyyanti attho. Yasmā panettha dvinnamatthānaṃ uppatti dissati, yasmā cetesu dvīsu dujjāno bhagavato adhippāyo, tasmā dvepi atthā gahetabbāva.

Ettha pana kiñcāpi liṅgavipallāso vibhattivipallāso vacanavipallāso kālavipallāso purisavipallāso akkharavipallāsoti chabbidho vipallāso āharitvā dassetabbo, tathāpi so upari āvibhavissatīti na dassito. Tatra kayirāthāti padaṃ sattamiyā parassapadavasena attanopadavasena ca dvidhā bhijjati, tathā majjhimapurisabahuvacanavasena paṭhamapurisekavacanavasena ca. Tathā hi ‘‘yathā puññāni kayirātha, dadantā aparāpara’’nti ettha ‘‘kayirāthā’’ti idaṃ sattamiyā parassapadavasena majjhimapurisabahuvacanavasena ca vuttaṃ. Yathānurūpaṃ puññāni kareyyāthayevāti hi attho. ‘‘Kayirātha dhīro puññānī’’ti ettha pana ‘‘kayirāthā’’ti idaṃ sattamiyā attanopadavasena paṭhamapurisekavacanavasena ca vuttaṃ. Kareyyāti hi attho. Idha parokkhādivasena yirapaccayasahitāni rūpāni yebhuyyena sāsane appasiddhānīti na dassitāni.

Attano phalaṃ karotīti kāraṇaṃ. Karotīti kattā, evaṃ kārako kārakaṃ vā. Ettha hi kārakasaddo yattha kattukārakakammakārakādivācako, tattha pulliṅgopi hoti, yebhuyyena napuṃsakaliṅgopi. Yattha pana rajatakārakammakāralohakārādivācako, tattha pulliṅgo eva. Kārāpetīti kārāpako. Karaṃ, kubbaṃ, krubbaṃ, karonto, kubbanto, kubbāno, kurumāno, pakruṃbbamāno. Kārikā, kārāpikā. Karontī, kubbantī. Kārakaṃ kulaṃ. Kārāpakaṃ, karontaṃ, kubbantaṃ, kurumānaṃ. Saṅkhāro, parikkhāro, parikkhato, purakkhato, karaṇaṃ, kriyā. Akkharacintakā pana ‘‘kriyā’’ iccapi padamicchanti. Ettha kriyāsaddo kiñcāpi ‘‘aphalā hoti akrubbato’’tiādīsu kakārarakārasaṃyogavantāni padāni dissanti, tathāpi klesasaddo viya pāḷiyaṃ na dissati, adissamānopi so aṭṭhakathācariyādīhi garūhi gahitattā gahetabbova. Tathā hi ‘‘kriyākriyāpattivibhāgadesako’’tiādikā saddaracanā dissati.

Kātuṃ, kattuṃ. Kātave, kāretuṃ. Katvā, katvāna, kātuna, karitvā, karitvāna, kacca, adhikacca, kariya, kariyāna, purakkhitvā, kāretvā. Aññānipi tumantādīni yojetabbāni.

Tatra kaccāti katvā. Adhikaccāti adhikaṃ katvā. Akkharacintakā pana saddasatthanayaṃ nissāya ‘‘adhikicca’’ iti rūpaṃ icchanti, mayaṃ panetādisaṃ rūpaṃ pāḷiyā anukūlaṃ na hotīti na icchāma. Tathā hi therikāgāthāyaṃ gotamiyā parinibbānavacane ‘‘padakkhiṇaṃ kacca nipacca pāde’’ti pāḷi dissati. Tattha hi padakkhiṇaṃ katvāti attho. Kaccāti padassa dassanena adhikaccāti padampi diṭṭhameva hoti, esa nayo aññatrāpi yathārahaṃ veditabbo.

Idāni karotissa dhātussa appamattakaṃ atthātisayayogaṃ kathayāma – taṇhaṅkaro. Kāraṇā. Pharusāhi vācāhi pakrubbamāno. Sante na kurute piyanti.

Tatra taṇhaṅkaroti veneyyānaṃ taṇhaṃ lobhaṃ karoti hiṃsatīti taṇhaṅkaro. Atha vā rūpakāyadhammakāyasampattiyā attani sakalalokassa taṇhaṃ sinehaṃ karoti janetīti taṇhaṅkaro. Kāraṇāti hiṃsanā. Pakrubbamānoti hiṃsamāno. Sante na kurute piyanti sappurise attano piye iṭṭhe kante manāpe na karotīti attho. Atha vā piyaṃ piyāyamāno tussamāno modamāno sante na kurute na sevatīti attho. Yathā ‘‘rājānaṃ sevatī’’ti etasmiṃ atthe rājānaṃ piyaṃ kuruteti saddasatthavidū mantenti, dullabhāyaṃ nīti sādhukaṃ manasi kātabbā.

Ettha ca parikkhārasaddassa atthuddhāro nīyate, ‘‘parikkhāroti sattahi nagaraparikkhārehi suparikkhittaṃ hotī’’tiādīsu parivāro vuccati. ‘‘Ratho setaparikkhāro, jhānakkho cakkavīriyo’’tiādīsu alaṅkāro. ‘‘Ye cime pabbajitena jīvitaparikkhārā samudānetabbā’’tiādīsu sambhāro. Etthetañhi vuccati –

Sāsanaññūhi viññūhi, parikkhāroti sāsane;

Parivāro alaṅkāro, sambhāro ca pavuccati.

Jāgara niddakkhaye. Jāgaroti. Jāgaraṃ. Dīghā jāgarato ratti.

Tanādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttitoti.

Tanādigaṇoyaṃ.

Rudhādichakkaṃ vividhatthasāraṃ,

Matiṅkaraṃ viññujanādhirāmaṃ;

Uḷārachandehi susevanīyaṃ,

Suvaṇṇahaṃsehi suciṃva ṭhānaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe rudhādichakkaṃ

Nāma

Sattarasamo paricchedo.

18. Curādigaṇaparidīpana

Ito paraṃ pavakkhāmi, pacuratthahitakkaraṃ;

Curādikagaṇanāmaṃ, nāmato aṭṭhamaṃ gaṇaṃ.

Cura theyye. Thenanaṃ theyyaṃ, corikāti vuttaṃ hoti. Tasmiṃ theyye curadhtu vattati. Coreti, corayati, coro, corī, corikā, coretu, corayituṃ, coretvā, corayitvā. Kattutthesu ṇeṇayacurādigaṇalakkhaṇaṃ. Kārite – corāpeti, corāpayati, corāpetuṃ, corāpayituṃ, corāpetvā, corāpayitvā. Kammedhanaṃ corehi coriyati, coritaṃ dhanaṃ. Esa nayo sabbattha.

Kakārantadhātu

Loka dassane. Loketi, lokayati, oloketi, olokayati, ulloketi, ullokayati, apaloketi, apalokayati, āloketi, ālokayati, viloketi, vilokayati. Loko, āloko, lokanaṃ, olokanaṃ, ullokanaṃ, ālokanaṃ, vilokanaṃ, apalokanaṃ, avalokanaṃ. Oloketuṃ, olokayituṃ, oloketvā, olokayitvā. Kārite pana ‘‘olokāpeti, olokāpayati, olokāpetuṃ, olokāpayituṃ, olokāpetvā, olokāpayitvā’’ iccevamādīni yojetabbāni. Esa nayo sabbatthāpi.

Tattha lokoti tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha ‘‘eko loko sabbe sattā āhāraṭṭhitikā’’ti āgataṭṭhāne saṅkhāraloko veditabbo. ‘‘Sassato loko’ti vā ‘asassato loko’ti vā’’ti āgataṭṭhāne sattaloko.

‘‘Yāvatā candimasūriyā pariharanti,

Disā bhanti virocamānā;

Tāva sahassadhā loko,

Ettha te vattate vaso’’ti

Āgataṭṭhāne okāsaloko.

Atha vā lokoti tividho loko kilesaloko bhavaloko indriyalokoti. Tattha rāgādikilesabahulatāya kāmāvacarasattā kilesaloko. Jhānābhiññāparibuddhiyā rūpāvacarasattā bhavaloko. Āneñjasamādhibahulatāya visadindriyattā arūpāvacarasattā indriyaloko. Atha vā kilissanaṃ kileso, vipākadukkhanti attho. Tasmā dukkhabahulatāya apāyesu sattā kilesaloko. Tadaññe sattā sampattibhavabhāvato bhavaloko. Tattha ye vimuttiparipācakehi indriyehi samannāgatā sattā, so indriyalokoti veditabbaṃ.

Jātakaṭṭhakathāyaṃ pana –

‘‘Saṅkhāraloko sattaloko okāsaloko khandhaloko āyatanaloko dhātulokoti anekavidho loko. Ettha ‘eko loko sabbe sattā āhāraṭṭhitikā…pe… aṭṭhārasa lokā aṭṭhārasa dhātuyo’ti ettha saṅkhāraloko vutto. Khandhalokādayo tadantogadhāyeva. ‘Ayaṃ loko paro loko brahmaloko sadevako’tiādīsu pana sattaloko vutto. ‘Yāvatā candimasūriyā pariharanti, disā bhanti virocamānā. Tāva sahassadhā loko, ettha tevattate vaso’ti ettha okāsaloko vutto’’ti vuttaṃ.

Atthato pana indriyabaddhānaṃ khandhānaṃ samūho santāno ca sattaloko, rūpādīsu sattavisattatāya satto, lokiyati ettha kusalākusalaṃ tabbipāko cāti. Anindriyabaddhānaṃ rūpānaṃ samūho santāno ca okāsaloko, lokiyanti ettha tasā thāvarā ca, tesañca okāsabhūtoti, tadādhāraṇatāya hesa ‘‘bhājanaloko’’tipi vuccati. Duvidhopi cesa rūpādidhamme upādāya paññattattā upādāpaññattibhūto aparamatthasabhāvo sappaccaye pana rūpārūpadhamme upādāya paññattattā tadubhayassāpi upādānānaṃ vasena pariyāyato paccayāyattavuttitā upacaritabbā, tadubhaye khandhā saṅkhāraloko, paccayehi saṅkhariyanti, lujjanti palujjanti cāti ettha paccayāyattavuttitāya maggaphaladhammānampi satipi lujjanapalujjanatte tebhūmikadhammānaṃyeva ‘‘loko’’ti adhippetattā natthi lokatāpajjanaṃ. Tathā hi te ‘‘lokuttarā’’ti vuttā.

Ālokoti rasmi, ālokenti etena bhuso passanti janā cakkhuviññāṇaṃ vāti āloko. Olokananti heṭṭhā pekkhanaṃ. Vilokananti uddhaṃ pekkhanaṃ. Ālokananti purato pekkhanaṃ. Vilokananti dvīsu passesu pekkhanaṃ, vividhā vā pekkhanaṃ. Apalokananti ‘‘saṅghaṃ apaloketvā’’tiādīsu viya jānāpanaṃ. Avalokananti ‘‘nāgāvalokitaṃ avaloketvā’’tiādīsu viya purimakāyaṃ parivattetvā pekkhanaṃ. ‘‘Ālokite vilokite sampajānakārī hotī’’ti etthāpi bhāvavasena ālokanaṃ ālokitaṃ vilokanaṃ vilokitanti attho gahetabbo.

Thaka paṭighāte. Thaketi, thakayati dvāraṃ puriso.

Takka vitakke. Takketi, vitakketi, vitakkayati. Takko, vitakko, vitakkitā.

Tattha takkanaṃ takko, ūhananti vuttaṃ hoti, evaṃ vitakko. Atha vā vitakkenti etena, sayaṃ vā vitakketi, vitakkanamattameva vā etanti vitakko. ‘‘Takko, vitakko, appanā, byappanā, cetaso abhiniropanā’’ti abhidhamme pariyāyasaddā vuttā. Vitakketīti vitakkitā, puggalo. ‘‘Avitakkitā maccumupabbajantī’’ti pāḷi.

Aki lakkhaṇe. Lakkhaṇaṃ saññāṇaṃ, sañjānanakāraṇanti vuttaṃ hoti. Atridaṃ sallakkhitabbaṃ. Ye imasmiṃ curādigaṇe anekassarā asaṃyogantā ikārānubandhavasena niddiṭṭhā dhātavo, te evaṃvuttehi imehi tīhi lakkhaṇehi samannāgatā ākhyātattaṃ nāmikattañca pāpuṇantā ekantato niggahītāgamena nipphannarūpāyeva bhavanti, na katthacipi vigataniggahītāgamarūpāni bhavanti. Aṅketi, aṅkayati. Aṅkanaṃ, aṅko. Samāse pana ‘‘sasaṅko, cakkaṅkitacaraṇo’’tiādīni rūpāni bhavanti.

Sakka vakka bhāsane. Sakketi, sakkayati. Vakketi, vakkayati.

Nakka vakka nāsane. Nakketi, nakkayati. Vakketi, vakkayati.

Cakka cukka byathane. Cakketi, cakkayati. Cukketi, cukkayati. Cakkaṃ. Cakkanti kenaṭṭhena cakkaṃ? Cakketi byathati hiṃsatīti atthena cakkaṃ. Cakkasaddo –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

Dāne ratnadhammakhura-cakkādīsu padissati;

‘‘Cattārimāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussāna’’ntiādīsu hi ayaṃ sampattiyaṃ dissati. ‘‘Pādatalesu cakkāni jātānī’’ti ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti ettha iriyāpathe. ‘‘Dada bhuñja ca mā cappamādo, cakkaṃ vattassu pāṇina’’nti ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti ettha dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti ettha khuracakke. ‘‘Khurapariyantena cepi cakkenā’’ti ettha paharaṇacakke. ‘‘Asanivicakka’’nti ettha asanimaṇḍaleti.

Taki bandhane. Taṅketi, taṅkayati.

Akka thavane. Thavanaṃ thuti. Akketi, akkayati. Akko. Akkoti sūriyo. So hi mahājutitāya akkiyati abhitthaviyati tappasannehi janehīti akko. Tathā hi tassa ‘‘natthi sūriyasamā ābhā. Udetayaṃ cakkhumā ekarājā’’tiādinā abhikkhuti dissati.

Hikka hiṃsāyaṃ. Hikketi, hikkayati.

Nikka parimāṇe. Nikketi, nikkayati.

Bukka bhassane. Ettha sunakhabhassanaṃ bhassananti gahetabbaṃ, na vācāsaṅkhātaṃ bhassanaṃ. Bukketi, bukkayati. Ettha ca ‘‘bukkayati sā core’’ iti lokiyappayogo veditabbo. Bhūvādigaṇe pana ‘‘bukkati sā’’ti rūpaṃ bhavati. Añño tu ‘‘bukka paribhāsane’’ iti paṭhati, evaṃ paṭhantepi sunakhabhassanamevādhippetaṃ.

Daka laka assādane. Daketi, dakayati. Laketi, lakayati.

Takka loka bhāsāyaṃ. Takketi, takkayati. Loketi, lokayati.

Cika sika āmasane. Ciketi, cikayati. Siketi, sikayati.

Kakārantadhāturūpāni.

Khakārantadhātu

Lakkha dassanaṅkesu. Dassanaṃ passanaṃ. Aṅko lañjanaṃ. Lakkheti, lakkhayati. Sallakkheti, sallakkhayati. Lakkhaṃ vijjhati usunā, lakkhaṃ karoti.

Gaṅgāya vālukā khīye, udakaṃ khīye mahaṇṇave;

Mahiyā mattikā khīye, lakkhe na mama buddhiyā.

Kappalakkhaṇaṃ. Golakkhaṇaṃ. Itthilakkhaṇaṃ. Dhammānaṃ lakkhaṇaṃ. Sallakkhanā. Upalakkhanā. Paccupalakkhanā. Lakkhadhātuyā yupaccayantāya samādipubbānaṃ rūpānaṃ nakāro dantajo.

Bhakkha adane. Bhakkheti, bhakkhayati. Bhakkho no laddho. Bhakkhayanti migādhamā. Bhūvādigaṇe pana ‘‘bhakkhatī’’ti rūpaṃ.

Nakkha sambandhe. Nakkheti, nakkhayati.

Makkha makkhane. Makkheti, makkhayati. Makkho, makkhī. Tattha makkhoti parehi kataguṇaṃ makkheti pisatīti makkho, guṇadhaṃsanā. ‘‘Makkhaṃ asahamāno’’ti ettha pana attani parehi kataṃ avamaññanaṃ makkhoti vuccati.

Yakkha pūjāyaṃ. Yakkheti, yakkhayati. Yakkho. Yakkhoti mahānubhāvo satto. Tathā hi ‘‘pucchāmi taṃ mahāyakkha, sabbabhūtānamissarā’’ti ettha sakko devarājā ‘‘yakkho’’ti vutto. Atha vā yakkhoti yakkhayoniyaṃ nibbattasatto. Sabbepi vā sattā ‘‘yakkhā’’ti vuccanti. ‘‘Paramayakkhavisuddhiṃ paññāpentī’’ti ettha hi yakkhasaddo satte vattati. Tathā hi yakkhopi sattopi devopi sakkopi khīṇāsavopi yakkhoyeva nāma, mahānubhāvatāya yakkhiyati saraṇagatehi janehi nānāpaccayehi nānābalīhi ca pūjiyatīti yakkho.

Satte deve ca sakke ca, khīṇāsave ca rakkhase;

Pañcasvetesu atthesu, yakkhasaddo pavattati.

Lakkha ālocane. Lakkheti, lakkhayati. Lakkhaṃ vijjhati usunā.

Mokkha āsane. Mokkheti, mokkhayati.

Rukkha phārusse. Phārussaṃ pharusabhāvo. Rukkheti, rukkhayati. Samāse ‘‘rukkhakeso, atirukkhavacano’’ti rūpāni. Ettha ca ‘‘samaṇo ayaṃ pāpo atirukkhavāco’’ti pāḷi nidassanaṃ. Tattha atirukkhavācoti atipharusavacanoti attho.

Khakārantadhāturūpāni.

Gakārantadhātu

Liṅga cittīkaraṇe. Cittīkaraṇaṃ vicitrabhāvakaraṇaṃ. Liṅgeti, liṅgayati, liṅgaṃ. Ettha liṅgaṃ nāma dīgharassakisathūlaparimaṇḍalādibhedaṃ saṇṭhānanti gahaṇe atīva yujjati. Tañhi nānappakārehi vicitraṃ hoti, liṅgīyati vicittaṃ kariyati avijjātaṇhākammehi utunā vā cuṇṇādīhi vā sarīramiti liṅgaṃ, ajjhattasantānatiṇarukkhādikuṇḍalakaraṇḍakādīsu pavattasaṇṭhānavasenetaṃ daṭṭhabbaṃ. Liṅgasaddo sadde saddappavattinimitte itthibyañjane purisabyañjane saññāṇe ākāre cāti imesu atthesu dissati. Ayañhi ‘‘rukkhoti vacanaṃ liṅga’’nti ettha sadde dissati. ‘‘Sataliṅgassa atthassā’’ti ettha saddappavattinimitte. ‘‘Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhavatī’’ti ettha itthibyañjane. ‘‘Purisaliṅganimittakuttākappāna’’nti ettha purisabyañjane. ‘‘Tena liṅgena jānāma, dhuvaṃ buddho bhavissatī’’ti ettha saññāṇe. ‘‘Tehi liṅgehi tehi nimittehi tehi ākārehi āgantukabhāvo jānitabbo ‘‘āgantukā ime’’ti ettha ākāre dissati.

Sadde ca tannimitte ca, kāṭakoṭacikāya ca;

Lakkhaṇe ceva ākāre, liṅgasaddo pavattati.

Maga anvesane. Mageti, magayati. Migo, mago, mago, magayamāno.

Ettha ca ‘‘yathā biḷāro mūsikaṃ magayamāno’’ti pāḷi nidassanaṃ. ‘‘Migo’’ti ca ‘‘mago’’ti ca catuppado pavuccati. Ettha migoti magayati ito cito gocaraṃ anvesati pariyesatīti migo. Evaṃ mago. Ettha visesato hariṇa migo migo nāma. Sāmaññato pana avasesāpi catuppadā ‘‘migo’’ icceva vuccanti. Tathā hi susīmajātake ‘‘kāḷā migā setadantā tava ime, parosahassaṃ hemajālābhisañchannā’’ti etasmiṃ pāḷippadese hatthinopi migasaddena vuttā ‘‘kāḷamigā’’ti. Atha vā magiyati jīvitakappanatthāya maṃsādīhi atthikehi luddehi anvesiyati pariyesiyatīti migo, araññajātā sasapasadahariṇeṇeyyādayo catuppādā, evaṃ mago. ‘‘Atthaṃ na labhate mago’’ti ettha pana mago viyāti mago, bāloti attho.

Magga gavesane. Maggeti, maggayati. Maggo, magganaṃ.

Ettha ca maggoti paṭipadāya ca pakatimaggassa ca upāyassa ca adhivacanaṃ. ‘‘Mahāvihāravāsīnaṃ, vācanāmagganissita’’ntiādīsu pana kathāpabandhopi ‘‘maggo’’ti vuccati. Tatra paṭipadā ekantato jātijarābyādhidukkhādīhi pīḷitehi sattehi dukkhakkhayaṃ nibbānaṃ pāpuṇatthāya maggitabbo gavesitabboti maggo. Pakatimaggo pana maggamūḷhehi maggitabboti maggo. Pakatimaggamūḷhehi ca paṭipadāsaṅkhātāriyamaggamūḷhā eva bahavo santi. Pakatimaggo hi kadāci eva addhikānaṃ muyhati, ‘‘esa maggo’’ti nāyakā na dullabhā. Ariyamaggo pana sabbadāyeva sabbalokassa muyhati, nāyakā paramadullabhā. Tasmā so eva avijjāsammūḷhehi maggitabboti maggo. Aññesaṃ pana dvinnaṃ dhātūnaṃ vasenapi atthaṃ vadanti garū ‘‘kilese mārento gacchatīti maggo’’ti. Taṃ taṃ kiccaṃ hitaṃ vā nipphādetukāmehi maggiyati gavesiyatīti maggo, upāyo. Maggasaddo hi ‘‘abhidhammakathāmaggaṃ, devānaṃ sampavattayī’’ti ettha upāyepi vattati. Tathā hi abhidhammaṭīkāyaṃ ‘‘maggoti upāyo, khandhāyatanādīnaṃ kusalādīnañca dhammānaṃ avabodhassa saccappaṭivedhasseva vā upāyabhāvato abhidhammakathāmaggo’’ti vutto, pabandho vā ‘‘maggo’’ti vuccati. So hi dīghattā maggo viyāti maggo, tasmā abhidhammakathāpabandho abhidhammakathāmaggoti vutto. Idāni pakatipaṭipadāmaggānaṃ nāmāni kathayāma. Tesu pakatimaggassa –

‘‘Maggo pantho patho pajjo, añjhasaṃ vaṭumā’yanaṃ;

Addhāna’maddhā padavī, vattani ceva santatī’’ti

Imāni nāmāni. Paṭipadāmaggassa pana –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumā’yanaṃ;

Nāva uttara setu ca, kullo ca bhisi saṅkamo’’ti

Anekāni nāmāni. Ettha pana keci ‘‘nāvātiādīni pakatimaggassa nāmānī’’ti vadanti, taṃ na gahetabbaṃ, pakatimaggassa kismiñcipi pāḷippadese ‘‘nāvā’’tiādīhi padehi vuttaṭṭhānābhāvato, abhidhānasatthesu ca ‘‘nāvā’’ iccādikānaṃ tadabhidhānānaṃ anāgatattā.

Ayaṃ panettha vacanattho – nāvāviyāti nāvā, uttaranti etenāti uttaraṃ, nāvāyeva uttaranti. Ayañhi nāvāpariyāyo ‘‘taraṃ, taraṇaṃ, poto, plavo’’ti. Imepi taṃpariyāyāyeva. Uttaraṃ viyāti uttaraṃ. Setu viyāti setu. Kullo viyāti kullo. Bhisi viyāti bhisi. Saṅkamo viya, saṅkamanti vā etenāti saṅkamo, sabbametaṃ ariyamaggasseva nāmaṃ, na pakatimaggassa. Tathā hi ‘‘dhammanāvaṃ samārūyha, santāressaṃ sadevaka’’nti ca, ‘‘dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho’’ti ca, ‘‘kullo’ti kho bhikkhave ariyamaggassetaṃ adhivacana’’nti ca evamādinā tattha tattha bhagavatā ariyamaggo ‘‘nāvā’’tiādīhi anekehi nāmehi vutto. Aṭṭhakathācariyehipi suttanipātaṭṭhakathāyaṃ ‘‘baddhā bhisi susaṅkhatā bhagavā’’ti etasmiṃ padese evaṃ atthasaṃvaṇṇanā katā ‘‘bhisīti pattharitvā puthulaṃ katvā baddhā ‘kullā’ti vuccati loke, ariyassa vinaye pana ariyamaggo’ti.

‘Maggo pajjo patho pantho, añjasaṃ vaṭumā’yanaṃ;

Nāvā uttara setu ca, kullo ca bhisi saṅkamo;

Addhānaṃ pabhavo’cceva, tattha tattha pakāsito’’ti.

Evaṃ ācariyehi katāya atthasaṃvaṇṇanāya dassanato ca ‘‘nāvātiādīnipi pakatimaggassa nāmānī’’ti vacanaṃ na gahetabbaṃ, yathāvuttameva vacanaṃ gahetabbaṃ.

Koci panettha evaṃ vadeyya ‘‘dhammasetuṃ daḷhaṃ katvā’ti ettha ‘dhammasetunti maggasetu’nti vacanato dhammasaddo magge vattati, na setusaddo’’ti. Tanna, dhammasaddo viya setusaddopi magge vattatīti setu viyāti setu, dhammo eva setu dhammasetūti atthavasena, esa nayo aññatrāpi. Aparampi vadeyya ‘‘nanu brahmajālasuttantaṭṭhakathāyaṃ ‘dakkhiṇuttarena bodhimaṇḍaṃ pavisitvā assatthadumarājānaṃ padakkhiṇaṃ katvā pubbuttarabhāge ṭhito’ti imasmiṃ ṭhāne dakkhiṇuttarasaddena dakkhiṇo maggo vutto’’ti. Na, anekesu pāḷippadesesu aṭṭhakathāpadesesu ca abhidhānasatthesu ca maggavācakassa uttarasaddassa anāgatattā, tasmā tattha evamattho daṭṭhabbo ‘‘dakkhiṇadisato gantabbo uttaradisābhāgo dakkhiṇuttaroti vuccati, evaṃbhūtena dakkhiṇuttarena bodhimaṇḍapavisanaṃ sandhāya dakkhiṇuttarena bodhimaṇḍaṃ pavisitvāti vutta’’nti. Atha vā dakkhiṇuttarenāti dakkhiṇapacchimuttarena, ettha ādiavasānaggahaṇena majjhassapi gahaṇaṃ daṭṭhabbaṃ. Evaṃ gahaṇaṃyeva hi yaṃ jātakanidāne vuttaṃ ‘‘bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ ārūyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi, tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi, bodhisatto idaṃ sambodhipāpuṇaṭṭhānaṃ na bhavati maññeti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthābhimukho aṭṭhāsī’’tiādi, tena sameti. Athāpi vadeyya ‘‘yadi uttarasaddo disāvācako, evañca sati ‘‘dakkhiṇuttarenā’’ti enayogaṃ avatvā ‘‘dakkhiṇuttarāyā’’ti āyayogo vattabbo’’ti. Tanna, disāvācakassapi saddassa ‘‘uttarena nadī sītā, gambhīrā duratikkamā’’ti enayogavasena vacanato. Apica disābhāgaṃ sandhāya ‘‘dakkhiṇuttarenā’’ti vacanaṃ vuttaṃ. Disābhāgo hi disā evāti niṭṭhametthāvagantabbaṃ.

Gakārantadhāturūpāni.

Ghakārantadhātu

Lighi bhāsane. Laṅgheti, laṅghayati. Etāni buddhavacane appasiddhānipi lokikappayogadassanavasena āgatāni. Sāsanasmiñhi bhūvādigaṇacurādigaṇapariyāpannassa gatyatthavācakaullaṅghanatthaparidīpakassa dhātussa rūpaṃ atīva pasiddhaṃ.

Laṅgha laṅghane. Laṅgheti, laṅghayati.

‘‘Atikara’makarā’cariya, mayhampetaṃ na ruccati;

Catutthe laṅghayitvāna, pañcamiyampi āvuto’’ti

Imasmiṃ sattilaṅghanajātake curādigaṇapariyāpannassa gatyatthavācakassa ullaṅghanatthaparidīpakassa laṅghadhātussa ‘‘laṅghayitvā, laṅghayitvānā’’ti rūpe diṭṭheyeva ‘‘laṅgheti, laṅghayatī’’ti rūpāni diṭṭhāni eva honti. Bhāsatthavācakassa pana tathārūpāni rūpāni na diṭṭhāni, evaṃ santepi pubbācariyehi dīghadassīhi abhimatattā bhāsatthavācikāpi laṅghadhātu atthīti gahetabbā, evaṃ sabbesupi bhūvādigaṇādīsu sāsane appasiddhānampi rūpānaṃ sāsanānukūlānaṃ gahaṇaṃ veditabbaṃ, ananukūlānañca appasiddhānaṃ chaḍḍanaṃ.

Agha pāpakaraṇe. Agheti, aghayati. Aghaṃ, agho, anagho.

Tattha aghanti dukkhaṃ. ‘‘Aghantaṃ paṭisevissaṃ. Vane vāḷamigākiṇṇe. Khaggadīpinisevite’’ti idaṃ nidassanaṃ. Aghoti kileso. Tena aghena arahā anagho. Tattha aghayanti pāpaṃ karonti sattā etenāti aghaṃ, kintaṃ? Dukkhaṃ, evaṃ agho. Nanu ca sappurisā dukkhahetupi kilesahetupi ca attano sukhatthāya pāpaṃ na karonti. Tathā hi –

‘‘Na paṇḍitā attasukhassa hetu,

Pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā khalitāpi santā,

Chandā ca dosā na jahanti dhamma’’nti

Vuttaṃ. Evaṃ sante kasmā ‘‘agha pāpakaraṇe’’ti dhātu ca ‘‘aghayanti pāpaṃ karonti sattā etenāti agha’’ntiādivacanañca vuttanti? Saccaṃ, yebhuyyena pana sattā dukkhādihetu pāpakammaṃ karonti, etesu sappurisā eva na karonti, itare karonti. Evaṃ pāpakaraṇassa hi dukkhaṃ kileso ca hetu. Tathā hi –

Sukhīpi heke na karonti pāpaṃ,

Avaṇṇasaṃsaggabhayā puneke;

Pahū samāno vipulatthacintī,

Kiṃkāraṇā me na karosi dukkha’’nti

Vuttaṃ. Ayañhi gāthā dukkhahetupi sattā pāpaṃ karontīti etamatthaṃ dīpeti. ‘‘Kuddho hi pitaraṃ hanti, kuddho hanti samātara’’nti ayaṃ pana kilesahetupi pāpaṃ karontīti etamatthaṃ dīpeti, tasmā amhehi ‘‘agha pāpakaraṇe’’tiādivacanaṃ vuttaṃ.

Ghakārantadhāturūpāni.

Cakārantadhātu

Loca dassane. Loceti, locayati. Locanaṃ. Rūpārammaṇaṃ locayati passatīti locanaṃ, cakkhu.

Kici maddane. Kiñceti, kiñcayati. Kiñcanaṃ, akiñcano.

Tattha kiñcananti palibodho. Kiñceti satte maddatīti kiñcanaṃ. Kiñcanasaddo maddanatthe vattati. Manussā hi vīhiṃ maddantā goṇaṃ ‘‘kiñcehi kāpila, kiñcehi kāpilā’’ti vadanti.

Paci vitthāre. Pañceti, pañcayati. Papañceti, papañcayati. Papañcā.

Ettha papañcāti taṇhāmānadiṭṭhiyo. Etā hi attanissitānaṃ sattānaṃ saṃsāraṃ papañcenti vitthinnaṃ karontīti papañcāti vuccanti. Atha vā papañcenti yattha sayaṃ uppannā taṃsantānaṃ vitthārenti ciraṃ ṭhapentīti papañcā. Lokiyā pana ‘‘amhākaṃ tumhehi saddhiṃ kathentānaṃ papañco hotī’’tiādīni vadantā kālassa cirabhāvaṃ papañcoti vadanti, sāsane pana dvayampi labbhati.

Sicca kuḍḍane. Sicceti, siccayati.

Vañcu palambhane. Palambhanaṃ upalāpanaṃ. Vañceti, vañcayati. Vañcako, vañcanaṃ. Bhūvādigaṇe pana vañcadhātu gatyatthe vattati. ‘‘Santi pādā avañcanā’’ti hi pāḷi

Cacca ajjhayane. Cacceti, caccayati.

Cu cavane. Cāveti, cāvayati. Añño ‘‘cu sahane’’ iti brute. Cāveti, cāvayati, sahatīti attho.

Añcu visesane. Añceti, añcayati.

Loca bhāsāyaṃ. Loceti, locayati. Locanaṃ, locayati samavisamaṃ ācikkhantaṃ viya bhavatīti locanaṃ, cakkhu.

Raca patiyatane. Raceti, racayati. Racanā, viracitaṃ, kesaracanā, gāthāracanā.

Sūca pesuññe. Pisuṇabhāvo pesuññaṃ. Sūceti, sūcayati. Sūcako.

Pacca saṃyamane. Pacceti, paccayati.

Rica viyojanasampajjanesu. Receti, recayati. Seṭṭhiputtaṃ vireceyya. Vireceti, virecayati. Virecako, virecanaṃ.

Vaca bhāsane. Vaceti, vacayati. Bhūvādigaṇepi ayaṃ vattati. Tadā tassā ‘‘vatti, vacati, avoca, avocu’’ntiādīni rūpāni bhavanti. Kārite pana ‘‘antevāsikaṃ dhammaṃ vāceti, vācayatī’’ti rūpāni. Vattuṃ, vattave, vatvā, vuttaṃ, vuccati.

Acca pūjāyaṃ. Acceti, accayati. Brahmāsurasuraccito.

Sūca gandhane. Suceti, sūcayati. Sūcako, suttaṃ.

Ettha ca attatthaparatthādibhede atthe sūcetīti suttaṃ. Tepiṭakaṃ buddhavacanaṃ.

Kaca dittiyaṃ. Kacceti, kaccayati. Kacco.

Ettha kaccoti rūpasampattiyā kacceti dibbati virocatīti kacco, evaṃnāmako ādipuriso, tabbaṃse jātā purisā ‘‘kaccānā’’tipi ‘‘kaccāyanā’’tipi ‘‘kātiyānā’’tipi vuccanti, itthiyo pana ‘‘kaccānī’’tipi ‘‘kaccāyanī’’tipi ‘‘kātiyānī’’tipi vuccanti.

Cakārantadhāturūpāni.

Chakārantadhātu

Milecha abyattāyaṃ vācāyaṃ. Mileccheti, milecchayati. Milakkhu.

Ettha milakkhūti mileccheti abyattavācaṃ bhāsatīti milakkhu.

Kuccha avakkhepe. Avakkhepo adhokhipanaṃ. Kuccheti, kucchayati.

Viccha bhāsāyaṃ. Viccheti, vicchayati.

Chakārantadhāturūpāni.

Jakārantadhātu

Vajja vajjane. Vajjeti, vajjayati. Parivajjanako. Vajjito sīlavantehi, kathaṃ bhikkhu karissasīti.

Tujja balapālanesu. Tujjeti, tujjayati.

Tuji piji hiṃsābaladānaniketanesu. Niketanaṃ nivāso. Tuñjeti, tuñjayati. Piñjeti. Piñjayati.

Khaji kicchajīvane. Khañjeti, khañjayati. Khañjo.

Khaji rakkhaṇe. Tādisāniyeva rūpāni. Bhūvādigaṇe ‘‘khaji gativekalleti imissā ‘‘khañjatī’’ti rūpaṃ.

Pūja pūjāyaṃ. Pūjeti, pūjayati. Pūjā. Esāva pūjanā seyyo. Pūjako, pūjito, pūjanīyo, pūjaneyyo, pūjetabbo, pujjo.

Gaja maddanasaddesu. Gajeti, gajayati. Gajo.

Tija nisāne. Tejeti, tejayati.

Vaja magganasaṅkhāresu. Vajeti, vajayati.

Tajja santajjane. Tajjeti, tajjayati. Santajjeti, santajjayati. Santajjito.

Ajja paṭisajjane. Ajjeti, ajjayati.

Sajja sajjane. Sajjeti, sajjayati dānaṃ. Gamanasajjo hutvā.

Bhaja vissāse. Bhajeti, bhajayati. Bhūvādigaṇe pana ‘‘bhajatī’’ti rūpaṃ, bhatti, sambhatti.

Tuji piji luji bhaji bhāsāyaṃ. Tuñjeti, tuñjayati. Piñjeti, piñjayati. Luñjeti, luñjayati. Bhañjeti, bhañjayati. Kathetīti attho.

Ruja hiṃsāyaṃ. Rojeti, rojayati. Rogo.

Bhāja puthakammani. Puthakammaṃ puthakkaraṇaṃ, visuṃ kriyāti attho. Bhājeti, bhājayati. Vibhājeti, vibhājayati. Vibhatti.

Sabhāja sītisevanesu. Sabhājeti, sabhājayati.

Laja pakāsane. Lajeti, lajayati. Lājā.

Yuja saṃyamane. Saṃpubbo bandhane. Yojeti, yojayati. Saṃyojeti, saṃyojayati. Saṃyojanaṃ.

Majja soceyyālaṅkāresu. Majjeti, majjayati. Sammajjeti, sammajjayati. Sammajjā.

Bhāja bhājanadānesu. Bhājeti, bhājayati. Kathaṃ vessantaro putto, gajaṃ bhājeti sañcaya.

Jakārantadhāturūpāni.

Jhañantā appasiddhā. Saddasatthe pana ‘‘ñā niyojane’’ti paṭhanti, rūpaṃ pana buddhavacanānukūlaṃ na bhavati, tasmā na dassitaṃ amhehi.

Ṭakārantadhātu

Ghaṭṭa ghaṭṭane. Ghaṭṭanaṃ vāyāmakaraṇaṃ. Ghaṭṭeti, ghaṭṭayati. Ettha tu ‘‘ghaṭṭesi, ghaṭṭesi, kiṃkāraṇā ghaṭṭesi, ahaṃ taṃ jānāmī’’ti nidassanaṃ.

Ghaṭa saṅghāte. Pubbe viya kriyāpadāni, nāmikatte ‘‘ghaṭo, ghaṭā’’ti rūpāni. Ettha gaṭoti pānīyaghaṭo. Ghaṭāti samūho ‘‘macchaghaṭā’’tiādīsu viya.

Ghaṭṭa calane. Ghaṭṭeti, ghaṭṭayati.

Naṭa avasandane. Avasandanaṃ gattavikkhepo. Naṭeti, naṭayati.

Cuṭa chuṭa kuṭṭa chedane. Cuṭeti, cuṭayati. Chuṭeti, chuṭayati. Kuṭṭeti, kuṭṭayati.

Puṭṭa caṭṭa appabhāve. Puṭṭeti, puṭṭayati. Cuṭṭeti, cuṭṭayati, appaṃ bhavatīti attho.

Muṭa sañcuṇṇane. Moṭeti, moṭayati.

Aṭṭa suṭṭa anādare. Aṭṭeti, aṭṭayati. Suṭṭeti, suṭṭayati.

Khaṭṭa saṃvaraṇe khaṭṭeti, khaṭṭayati.

Saṭṭa hiṃsābaladānaniketanesu. Saṭṭeti, saṭṭayati.

Tuvaṭṭa nipajjāyaṃ. Tuvaṭṭeti, tuvaṭṭayati. Chabbaggiyā bhikkhū ekamañce tuvaṭṭenti.

Chaṭṭa chaṭṭane. Chaṭṭeti, chaṭṭayati. Atrāyaṃ pāḷi – sace so chaṭṭeti, iccetaṃ kusalaṃ. Noce chaṭṭeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaṭṭako sammannitabbo.

Puṭa hiṃsāyaṃ. Poṭeti, poṭayati.

Kīṭa bandhe. Bandho bandhanaṃ. Kīṭeti, kīṭayati. Kīṭo.

Cuṭi chedane. Cuṇṭeti, cuṇṭayati.

Luṭi theyye. Luṇṭeti, luṇṭayati.

Kūṭa appasāde. Kūṭeti, kūṭayati. Kūṭaṃ rajataṃ. Kūṭā gāvī. Kuṭatāpaso.

Cuṭa puṭa phuṭa vibhede. Cuṭeti, cuṭayati. Poṭeti, poṭayati. Phoṭeti, phoṭayati. Aṅguliyo phoṭesuṃ.

Ghaṭa saṅghāṭe hantyatthe ca. Ghaṭeti, ghaṭayati.

Paṭa puṭa luṭa ghaṭa ghaṭi bhāsāyaṃ. Pāṭeti, pāṭayati. Poṭeti, poṭayati. Loṭeti, loṭayati. Ghāṭeti, ghāṭayati. Ghaṇṭeti, ghaṇṭayati.

Paṭa vaṭa ganthe. Paṭeti, paṭayati. Vaṭeti, vaṭayati.

Kheṭa bhakkhaṇe. Kheṭeti, kheṭayati.

Khoṭa khepe. Khoṭeti, khoṭayati.

Kuṭi dāhe. Kuṭeti, kuṭayati.

Yuṭa saṃsagge. Yoṭeti, yoṭayati.

Vaṭa vibhajane. Vaṭeti, vaṭayati.

Ṭakārantadhāturūpāni.

Ṭhakārantadhātu

Saṭha saṅkhāragatīsu. Saṭheti, saṭhayati.

Suṭha ālasiye. Soṭheti, soṭhayati.

Suṭhi sosane. Suṇṭheti, suṇṭhayati.

Saṭha silāghāyaṃ. Saṭheti, saṭhayati.

Saṭha asammābhāsane. Saṭheti. Saṭhayati, saṭho.

Ettha saṭhoti kerāṭiko. Saṭhayatīti saṭho, na sammā bhāsatīti attho.

Saṭha ketave. Rūpaṃ tādisameva.

‘‘Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ…pe…

Attano pana chādeti, kaliṃva kitavāsaṭho’’ti.

Ettha sākuṇiko ‘‘kitavā’’ti vutto. Tassa idaṃ ketavaṃ, tasmiṃ ketave ayaṃ dhātu vattatīti attho.

Kaṭhi soke. Kaṇṭheti, kaṇṭhayati.

Ṭhakārantadhāturūpāni.

Ḍakārantadhātu

Paṭi parihāse. Paṇḍeti, paṇḍayati. Uppaṇḍeti, uppaṇḍayati. Manussānaṃ naṃ bhikkhuniṃ uppaṇḍiṃsu.

Laḍi ukkhepe. Laṇḍeti, laṇḍayati.

Khaḍi kaḍi chede. Khaṇḍeti, khaṇḍayati. Kaṇḍeti, kaṇḍayati. Khaṇḍo, kaṇḍo.

Piḍi saṅghāte. Piṇḍeti, piṇḍayati. Piṇḍo.

Ettha ca piṇḍoti samūhasaṅkhāto kalāpopi ‘‘coḷaṃ piṇḍo rati khiḍḍā’’ti ettha vutto āhārasaṅkhāto piṇḍopi piṇḍoyeva.

Kuḍi vedhane. Kuṇḍeti, kuṇḍayati. Kuṇḍalaṃ.

Maḍi bhūsāyaṃ hasane ca. Maṇḍeti, maṇḍayati. Maṇḍo, maṇḍanaṃ, maṇḍito.

Bhaḍi kalyāṇe. Kalyāṇaṃ kalyāṇatā. Bhaṇḍeti, bhaṇḍayati. Bhaṇḍo.

Ettha ca bhaṇḍoti dhanaṃ, alaṅkāro vā. ‘‘Bhaṇḍaṃ gaṇhāti. Samalaṅkaritvā bhaṇḍenā’’ti ca ādīsu viya.

Daṇḍa daṇḍavinipāte. Daṇḍeti, daṇḍayati. Daṇḍo.

Chaḍḍa chaḍḍane. Chaḍḍeti, chaḍḍayati. Chaḍḍanako. Chaḍḍiyati, chaḍḍito. Chaḍḍituṃ, chaḍḍayituṃ, chaḍḍetvā, chaḍḍayitvā.

Ḍakārantadhāturūpāni.

Ḍhakārantadhātu

Vaḍḍha ākiraṇe. Kaṃsapātiyā pāyāsaṃ vaḍḍheti, vaḍḍhayati. Bhattaṃ vaḍḍhetvā adāsi.

Imāni ḍhakārantadhāturūpāni.

Ṇakārantadhātu

Vaṇṇa vaṇṇakriyāvitthāraguṇavacanesu. Vaṇṇo pasaṃsā. Kriyā karaṇaṃ. Vitthāro vitthinnatā. Guṇo sīlādidhammo. Vacanaṃ vācā. Vaṇṇeti, vaṇṇayati. Vaṇṇo, vaṇṇaṃ, suvaṇṇaṃ, saṃvaṇṇanā.

Vaṇṇasaddo chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha ‘‘suvaṇṇavaṇṇosi bhagavā’’ti evamādīsu chaviyaṃ. ‘‘Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā’’ti evamādīsu thutiyaṃ. ‘‘Cattārome bho gotama vaṇṇā’’tievamādīsu kulavagge. ‘‘Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti evamādīsu kāraṇe. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’tievamādīsu saṇṭhāne. ‘‘Tayo pattassa vaṇṇā’’ti evamādīsu pamāṇe. ‘‘Vaṇṇo gandho raso ojā’’ti evamādīsu rūpāyataneti.

Tattha chaviyanti chavigatā vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇanaṃ kittiyā ugghosananti vaṇṇo, thuti. Vaṇṇiyati asaṅkarato vavatthapiyatīti vaṇṇo, kulavaggo. Vaṇṇiyati phalaṃ etena yathāsabhāvato vibhāviyatīti vaṇṇo, kāraṇaṃ, vaṇṇaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇiyati aḍḍhamahantādivasena pamiyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇasaddassa tasmiṃ tasmiṃ atthe pavatti veditabbā.

Aparampi vaṇṇasaddassa atthuddhāraṃ vadāma. Vaṇṇasaddo saṇṭhānajāti rūpāyatanakāraṇapamāṇaguṇapasaṃsājātarūpapuḷinakkharādīsu dissati. Ayañhi ‘‘mahantaṃ sapparājavaṇṇaṃ abhinimminitvā’’tiādīsu saṇṭhāne dissati, ‘‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo’’tiādīsu jātiyaṃ. ‘‘Paramāya vaṇṇapokkharatāya samannāgato’’tiādīsu rūpāyatane.

‘‘Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti

Ādīsu kāraṇe. ‘‘Tayo pattassa vaṇṇā’’tiādīsu pamāṇe. ‘‘Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā’’tiādīsu guṇe. ‘‘Vaṇṇārahassa vaṇṇaṃ bhāsatī’’tiādīsu pasaṃsāyaṃ. ‘‘Vaṇṇaṃ añjanavaṇṇena, kāliṅgamhi vanimhase’’ti ettha jātarūpe. ‘‘Akilāsuno vaṇṇapathe khaṇantā’’ti ettha puḷine. ‘‘Vaṇṇāgamo vaṇṇavipariyāyo’’tiādīsu akkhare dissati. Iccevaṃ sabbathāpi –

Chaviyaṃ thutiyaṃ heme, kulavagge ca kāraṇe;

Saṇṭhāne ca pamāṇe ca, rūpāyatanajātisu;

Guṇakkharesu puḷine, vaṇṇasaddo pavattati;

Suvaṇṇasaddo chavisampattigaruḷajātarūpesu āgato. Ayañhi ‘‘suvaṇṇe dubbaṇṇe, sugate duggate’’ti, ‘‘suvaṇṇatā sussaratā’’ti ca evamādīsu chavisampattiyaṃ āgato. ‘‘Kākaṃ suvaṇṇā parivārayantī’’tiādīsu garuḷe. ‘‘Suvaṇṇavaṇṇo kañcanasannibhattaco’’tiādīsu jātarūpeti.

Puṇa saṅghāte. Puṇeti, puṇayati.

Cuṇa saṅkocane. Cuṇeti, cuṇayati.

Cuṇṇa peraṇe. Cuṇṇeti, cuṇṇayati. Cuṇṇaṃ. Cuṇṇavicuṇṇaṃ karoti.

Saṇa dāne. Saṇeti, saṇayati.

Kuṇa saṅkocane. Kuṇeti, kuṇayati. Kuṇo. Kuṇahattho. Hatthena kuṇī.

Tūṇa pūraṇe. Tūṇeti, tūṇayati. Tūṇī.

Ettha tūṇīti sarakalāpo. Sā hi tūṇenti pūrenti sare etthāti tūṇī.

Bhūṇa bhāsāyaṃ. Bhūṇeti, bhūṇayati.

Kaṇa nimīlane. Kāṇeti, kāṇayati. Kāṇo.

Ettha kāṇoti ekena vā dvīhi vā akkhīhi parihīnakkhi. Aṭṭhakathācariyā pana ‘‘kāṇo nāma ekakkhinā kāṇo, andho nāma ubhayakkhikāṇo’’ti vadanti, taṃ kāṇandhasaddānaṃ ekatthasannipāte yujjati. Itarathā kāṇakacchapopamasutte vutto kacchapo ekasmiṃ kāṇo siyā, ekakkhikāṇo ca pana puriso ‘‘andho’’ti na vattabbo siyā, tasmā tesamayugaḷatte ekekassa yathāsambhavaṃ dvinnaṃ dvinnamākārānaṃ vācakatā daṭṭhabbā. Tathā hi kosalasaṃyuttaṭṭhakathāyaṃ ‘‘kāṇoti ekacchikāṇo vā ubhayacchikāṇo vā’’ti vuttaṃ. Atha vā ‘‘ovadeyyānusāseyyā’’ti ettha ovādānusāsanānaṃ viya savisesatā avisesatā ca daṭṭhabbā.

Gaṇa saṅkhyāne. Gaṇeti, gaṇayati. Gaṇanā, gaṇo.

Ettha gaṇanāti saṅkhyā. Gaṇoti bhikkhusamūho. Yesaṃ vā kesañci samūho. Samūhassa ca anekāni nāmāni. Seyyathidaṃ –

Saṅgho gaṇo samūho ca,

Khandho sannicayo cayo;

Samuccayo ca nicayo,

Vaggo pūgo ca rāsi ca.

Kāyo nikāyo nikaro,

Kadambo visaro ghaṭā;

Samudāyo ca sandeho,

Saṅghāto samayo karo.

Ogho puñjo kalāpo ca,

Piṇḍo jālañca maṇḍalaṃ;

Saṇḍo pavāho iccete,

Samūhatthābhidhāyakāti.

Kiñcāpi ete saṅghagaṇasamūhādayo saddā samūhatthavācakā, tathāpi saṅghagaṇasaddāyeva vināpi visesakapadena bhikkhusamūhe vattanti, nāññe, aññe pana saṅghagaṇasaddehi saddhiṃ aññamaññañca kadāci samānatthavisayā honti, kadāci asamānatthavisayā, tasmā yathāpāvacanaṃ asammuyhantena yojetabbā. ‘‘Eko, dve’’tiādinā gaṇetabboti gaṇo.

Kaṇṇa savane. Kaṇṇeti, kaṇṇayati. Kaṇṇo. Kaṇṇayanti saddaṃ suṇanti etenāti kaṇṇo, yo loke ‘‘savanaṃ, sota’’nti ca vuccati.

Kuṇa guṇa āmantane. Kuṇeti, kuṇayati. Guṇeti, guṇayati. Guṇo. Goṇo.

Ettha guṇoti sīlādayo dhammā, kenaṭṭhena te guṇā. Goṇāpiyati āmantāpiyati attani patiṭṭhito puggalo daṭṭhuṃ sotuṃ pūjituñca icchantehi janehīti guṇo. Ettha kiñcāpi sīlādidhammānaṃ āmantāpanaṃ natthi, tathāpi taṃhetuāmantanaṃ nimantanañca teyeva karonti nāmāti evaṃ vuttaṃ. Tathā hi –

‘‘Yathāpi khettasampanne,

Bījaṃ appampi ropitaṃ;

Sammā dhāraṃ pavassante,

Phalaṃ toseti kassaka’’nti

Ettha kassakassa tuṭṭhiuppattikāraṇattā hetuvasena niccetanassapi phalassa tosanaṃ vuttaṃ, evamidhāpi āmantāpanakāraṇattā evaṃ vuttaṃ. Aññe pana ‘‘guñjante abyayante iti guṇā’’ti atthaṃ vadanti. Tadanurūpaṃ pana dhātusaddaṃ na passāma, ‘‘guṇa āmantane’’ icceva passāma, vicāretvā gahetabbaṃ.

Vaṇa gattavicuṇṇane. Vaṇeti, vaṇayati. Vaṇo.

Ettha vaṇoti aru. Sā hi sarīraṃ vaṇayati vicuṇṇeti chiddāvachiddaṃ karotīti vaṇoti vuccati.

Paṇṇa harite. Paṇṇeti, paṇṇayati. Tālapaṇṇaṃ. Sūpeyyapaṇṇaṃ.

Ettha ca haritabhāvavigatepi vatthusmiṃ paṇṇabhāvo rūḷhito pavattoti daṭṭhabbo. ‘‘Paṇṇaṃ, pattaṃ, palāso, dalaṃ’’ iccete samānatthā.

Paṇa byavahāre. Paṇeti, paṇayati. Rājā ca daṇḍaṃ garukaṃ paṇeti.

Imāni ṇakārantadhāturūpāni.

Takārantadhātu

Cinta cintāyaṃ. Cinteti, cintayati. Cittaṃ, cintā, cintanā, cintanako. Kārite ‘‘cintāpeti, cintāpayatī’’ti rūpāni.

Tattha cittanti ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho, sabbacittasādhāraṇavasenetaṃ daṭṭhabbaṃ. Ettha siyā – kasmā ‘‘ārammaṇaṃ cintetīti citta’’nti vatvāpi ‘‘vijānātīti attho’’ti vuttaṃ, nanu cintanavijānanā nānāsabhāvā. Na hi ‘‘cintetī’’ti padassa ‘‘vijānātī’’ti attho sambhavati, duppaññassa hi nānappakārehi cintayatopi sukhumatthādhigamo na hotīti? Saccaṃ, ‘‘vijānātī’’ti idaṃ padaṃ cittassa saññāpaññākiccehi visiṭṭhavisayaggahaṇaṃ dīpetuṃ vuttaṃ sabbacittasādhāraṇattā cittasaddassa. Yañhi dhammajātaṃ ‘‘citta’’nti vuccati, tadeva viññāṇaṃ, tasmā vijānanatthaṃ gahetvā saññāpaññākiccāvisiṭṭhavisayaggahaṇaṃ dīpetuṃ ‘‘vijānātī’’ti vuttaṃ.

Idāni aññagaṇikadhātuvasenapi nibbacanaṃ pakāsayāma – sabbesu cittesu yaṃ lokiyakusalākusalamahākriyacittaṃ, taṃ javanavīthivasena attano santānaṃ cinotīti cittaṃ, vipākaṃ kammakilesehi citanti cittaṃ, idaṃ cidhātuvasena nibbacanaṃ. Yaṃ kiñci loke vicittaṃ sippajātaṃ, sabbassa tassa citteneva karaṇato citteti vicitteti vicittaṃ kariyati etenāti cittaṃ, cittakaraṇatāya cittanti vuttaṃ hoti, idaṃ cittadhātuvasena nibbacanaṃ. Cittatāya cittaṃ, idaṃ pāṭipadikavasena nibbacanaṃ. Tenāhu aṭṭhakathācariyā ‘‘sabbampi yathānurūpato cittatāya cittaṃ, cittakaraṇatāya cittanti evamettha attho veditabbo’’ti.

Ettha hi cittassa sarāgasadosādibhedabhinnattā sampayuttabhūmiārammaṇahīnamajjhimapaṇītādhipatīnaṃ vasena cittassa cittatā veditabbā. Kiñcāpi ekassa cittassa evaṃ vicittatā natthi, tathāpi vicittānaṃ antogadhattā samudāyavohārena avayavopi ‘‘citta’’nti vuccati, yathā pabbatanadīsamuddādiekadesesu diṭṭhesu pabbatādayo diṭṭhāti vuccanti. Tenāhu aṭṭhakathācariyā ‘‘kāmañcettha ekameva evaṃ cittaṃ na hoti, cittānaṃ pana antogadhattā etesu yaṃ kiñci ekampi cittatāya ‘citta’nti vattuṃ vaṭṭatī’’ti.

Ettha ca vuttappakārānamatthānaṃ vinicchayo bavati. Kathaṃ? Yasmā yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabbo. Tasmā yaṃ āsevanapaccayabhāvena cinoti, yañca kammunā abhisaṅkhatattā citaṃ, taṃ tena kāraṇena cittanti vuttaṃ. Yaṃ pana tathā na hoti, taṃ parittakriyadvayaṃ antimajavanañca labbhamānacintanavicittatādivasena cittanti veditabbaṃ, hasituppādo pana aññajavanagatikoyevāti.

Imāni cittassa nāmāni –

Cittaṃ mano mānasañca, viññāṇaṃ hadayaṃ manaṃ;

Nāmānetāni vohāra-pathe vattanti pāyato.

Cittasaddo paññattiyaṃ viññāṇe vicitte cittakamme acchariyeti evamādīsu atthesu dissati. Ayañhi ‘‘citto gahapati. Cittamāso’’tiādīsu paññattiyaṃ dissati. ‘‘Cittaṃ mano mānasa’’ntiādīsu viññāṇe. ‘‘Vicittavatthābharaṇā’’tiādīsu vicitte. ‘‘Diṭṭhaṃ vo bhikkhave caraṇaṃ nāma citta’’ntiādīsu cittakamme. ‘‘Iṅgha maddi nisāmehi, cittarūpaṃva dissatī’’tiādīsu acchariyeti.

Cita sañcetane. Ceteti, cetayati. Ratto kho brāhmaṇa rāgena abhibhūto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Ākaṅkhati cetayati, taṃ nisedha jutindhara. Cetanā, sañcetanā. Cetayitaṃ, cetetvā, cetayitvā. Sañcicca pāṇaṃ jīvitā voropeti.

Tattha cetanāti cetayatīti cetanā, saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sañcetanāti upasaggavasena padaṃ vaḍḍhitaṃ. Cetayitanti cetanākāro. Sañciccāti sayaṃ ñatvā, cecca abhivitaritvāti attho. Imāni cetanāya nāmāni –

Sañcetanā cetayitaṃ, cetanā kammameva ca;

Kammañhi ‘‘cetanā’’ tveva, jinenāhacca bhāsitaṃ.

Atrāyaṃ pāḷi ‘‘cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā’’ti.

Manta guttabhāsane. Manteti, mantayati, nimanteti, nimantayati, āmanteti, āmantayati. Janā saṅgamma mantenti, mantayanti, mantayiṃsu rahogatā. Nimantayittha rājānaṃ. Āmantayittha devindo, visukammaṃ mahiddhikaṃ. Mantā, manto. Kārite ‘‘mantāpeti, mantāpayatī’’ti rūpāni.

Ettha mantāti paññā, ‘‘gavesanasaññā’’tipi vadanti. Mantoti guttabhāsanaṃ. ‘‘Upassutikāpi suṇanti mantaṃ, tasmā hi manto khippamupeti bheda’’nti ettha hi guttabhāsanaṃ ‘‘manto’’ti vuccati. Apica mantoti chaḷaṅgamanto. Vuttañca ‘‘ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintita’’nti. Ettha sikkhā nirutti kappa byākaraṇa jotisattha chandovicitivasena manto ‘‘chaḷaṅgo’’ti veditabbo. Etāni eva cha ‘‘vedaṅgānī’’ti vuccanti. Vedo eva hi ‘‘manto, sutī’’ti ca vutto. Atha vā mantoti vedādivijjā.

Yanta saṅkocane. Yanteti, yantayati. Yantaṃ, telayantaṃ yathācakkaṃ, evaṃ kampati medanī.

Satta gatiyaṃ. Satteti, sattayati.

Santa āmappayoge. Āmappayogo nāma ussannakriyā. Santeti, santayati.

Kitta saṃsandane. Kitteti, kittayati. ‘‘Ye vohaṃ kittayissāmi, girāhi anupubbaso. Kittanā parikittanā’’tiādīsu pana katthanā ‘‘kittanā’’ti vuccati.

Tanta kuṭumbadhāraṇe. Tanteti, tantayati. Satanto, sappadhānoti attho.

Yata nikāropakāresu. Yateti, yatayati. Nīto ca paṭidāne, yatadhātu niupasaggato paro paṭidāne vattati, niyyāteti, niyyātayati. Takārassa pana dakāratte kate ‘‘niyyādeti, niyyādayati. Rathaṃ niyyādayitvāna, aṇaṇo ehi sārathī’’ti rūpāni.

Vatu bhāsāyaṃ. Vatteti, vattayati.

Pata gatiyaṃ. Pateti, patayati.

Vāta gatisukhasevanesu. Gati sukhaṃ sevananti tayo atthā. Tattha sukhanaṃ sukhaṃ. Vāteti, vātayati. Vāto, vātapupphaṃ. Cīvarassa anuvāto.

Keta āmantane. Keteti, ketayati. Ketako.

Satta santānakriyāyaṃ. Santānakriyā nāma pabandhakriyā avicchedakaraṇaṃ. Satteti, sattayati. Satto.

‘‘Kinnu santaramānova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggava’’nti

Pāḷiyaṃ pana ‘‘gatasattaṃ jaraggava’’nti pāṭhassa ‘‘vigatajīvitaṃ jiṇṇagoṇa’’nti atthaṃ saṃvaṇṇesuṃ. Iminā sattasaddassa jīvitavacanaṃ viya dissati, ‘‘na sukarā uñchena paggahena yāpetu’’nti ettha paggahasaddassa pattakathanaṃ viya. Suṭṭhu vicāretabbaṃ.

Sutta avamocane. Sutteti, suttayati.

Mutta pasavane. Mutteti, muttayati. Omutteti, omuttayati. Muttaṃ. Atrāyaṃ pāḷi ‘‘mutteti ohadeti cā’’ti. Tattha muttetīti passāvaṃ karoti. Ohadetīti karīsaṃ vissajjeti. Kārite ‘‘muttāpeti, muttāpayatī’’ti rūpāni.

Kattara sethille. Kattareti, kattarayati. Kattaro. Kattaradaṇḍo, kattarasuppaṃ.

Tattha kattaroti jiṇṇo. Mahallakoti vuttaṃ hoti. Kenaṭṭhena? Kattarayati aṅgānaṃ sithilabhāvena sithilo bhavatīti atthena. Kattaradaṇḍoti kattarehi jiṇṇamanussehi ekantato gahetabbatāya kattarānaṃ daṇḍo kattaradaṇḍo. Tenāhu aṭṭhakathācariyā ‘‘kattaradaṇḍoti jiṇṇakāle gahetabbadaṇḍo’’ti. Kattarasuppanti jiṇṇasuppaṃ. Kattarañca taṃ suppañcāti kattarasuppanti samāso.

Citta cittakaraṇe, kadāci dassanepi. Cittakaraṇaṃ vicittabhāvakaraṇaṃ. Citteti, cittayati. Cittaṃ.

Takārantadhāturūpāni.

Thakārantadhātu

Katha kathane. Katheti, kathayati. Dhammaṃ sākacchati. Sākacchā, kathā, parikathā, aṭṭhakathā.

Tattha sākacchatīti saha kathayati. Attho kathiyati etāyāti aṭṭhakathā, tthakārassa ṭṭhakārattaṃ.

Yāya’tthamabhivaṇṇenti, byañjanatthapadānugaṃ;

Nidānavatthusambandhaṃ, esā aṭṭhakathā matā.

‘‘Aṭṭhakathā’’ti ca ‘‘atthasaṃvaṇṇanā’’ti ca ninnānākaraṇaṃ.

Pathi gatiyaṃ. Panthenti, panthayanti. Pantho. Bhūvādigaṇe ‘‘patha gatiya’’nti akārantavasena kathitassa ‘‘pathati, patho’’ti niggahītāgamavajjitāni rūpāni bhavanti, idha pana ikārantavasena kathitassa saniggahītāgamāni rūpāni niccaṃ bhavantīti daṭṭhabbaṃ.

Puttha ādarānādaresu. Puttheti, putthayati.

Muttha saṅghāte. Muttheti, mutthayati.

Vattha addane. Vattheti, vatthayati.

Putha bhāsāyaṃ. Potheti, pothayati. Kathetīti attho.

Putha pahāre. Potheti, pothayati. Kumāre pothetvā agamāsi.

Katha vākyapabandhe. Katheti, kathayati. Kathā.

Satha dubbalye. Satheti, sathayati.

Attha pattha yācanāyaṃ. Attheti, atthayati. Attho. Pattheti, patthayati. Patthanā. Paṭipakkhaṃ atthayanti icchantīti paccatthikā.

Thoma silāghāyaṃ. Thometi, thomayati. Thomanā.

Kātha hiṃsāyaṃ. Kātheti, kāthayati.

Satha bandhane. Satheti, sathayati.

Santha gantha santhambhe. Santheti, santhayati. Gantheti, ganthayati. Gantho.

Thakārantadhāturūpāni.

Dakārantadhātu

Hada karīsussagge. Karīsussaggo karīsassa ussaggo vissajjanaṃ. Hadeti, hadayati. Ohadeti, ohadayati.

Vida lābhe. Imasmiṃ ṭhāne lābho nāma anubhavanaṃ, tasmā vidadhātu anubhavane vattatīti attho gahetabbo. Sukhaṃ vedanaṃ vedeti. Dukkhaṃ vedanaṃ vedeti. Vedayati. Vedanā, vitti. Vedayitaṃ. Sukhaṃ vedanaṃ vedayamāno.

Kudi anatabhāsane. Kundeti, kundayati.

Mida sinehane. Atra sineho nāma pīti. Medeti, medayati.

Chada saṃvaraṇe. Gehaṃ chādeti, chādayati. Dosaṃ chādeti, chādayati. Paṭicchādeti, paṭicchādayati. Chattaṃ. Channā kuṭi.

Tatra chattanti ātapattaṃ. Ātapaṃ chādetīti chattaṃ. Paṭicchādiyateti channā.

Cuda sañcodane āṇattiyañca. Codeti, codayati. Codako, cuditako, codanā. Ānando buddhacodito.

Tatra codanāti cālanā. Cālanāti dosāropanāti attho.

Chadda vamane. Chaddeti, chaddayati.

Mada vittiyoge. Madeti, madayati.

Vida cehanākhyānanivāsesu. Cehanā saññāṇaṃ. Ākhyānaṃ kathanaṃ. Nivāso nivasanaṃ. Vedeti, vedayati. Paṭivedeti, paṭivedayati. Paṭivedayāmi te mahārāja.

Sadda saddane. Saddeti, saddayati. Visaddeti, visaddayati. Saddo, saddito. Dīghatte ‘‘saddāyatī’’ti rūpaṃ.

Ettha ca ‘‘maṃ saddāyatīti saññāya vegena udake patī’’ti aṭṭhakathāpāṭho nidassanaṃ, idaṃ ‘‘pabbatāyatī’’ti rūpaṃ viya dhātuvasena nipphannaṃ na hotīti na vattabbaṃ, dhātuvasena nipphannaṃyevāti gahetabbaṃ. Saddoti saddiyatīti saddo, yathāvuccatīti vacanaṃ. Atha vā saddiyati attho anenāti saddo. Garavo pana ‘‘sappatīti saddo. Udīriyati abhilapiyatīti attho’’ti vadanti.

Sūda āsecane. Sūdeti, sūdayati. Sūdo.

Sūdoti bhattakārako, yo ‘‘rasako’’tipi vuccati.

Kanda sātacce. Sātaccaṃ satatabhāvo nirantarabhāvo. Kandeti, kandayati.

Muda saṃsagge. Ekatokaraṇaṃ saṃsaggo. Modeti, modayati sattūni sappinā.

Nada bhāsāyaṃ. Nādeti, nādayati. Hetukatturūpānīti na vattabbāni pāḷidassanato ‘‘sīho ca sīhanādena, daddaraṃ abhinādayī’’ti. Aññatrāpi saṃsayo na kātabbo. Imasmiṃ curādigaṇe hetukatturūpasadisānampi suddhakatturūpānaṃ sandissanato.

Sada assādane. Sādeti, sādayati. Assādeti, assādayati. Ettha āupasaggo rassavasena ṭhito.

Gada devasadde. Devasaddo vuccati meghasaddo. Gadeti, gadayati.

Pada gatiyaṃ. Padeti, padayati. Padaṃ. Imissā divādigaṇe ‘‘pajjatī’’ti rūpaṃ bhavati, idha pana īdisāni.

Chidda kaṇṇabhede. Chiddeti, chiddayati. Chiddaṃ.

Chida dvedhākaraṇe. Nanu bho yo catudhā vā pañcadhā vā anekasatadhā vā chindati, tassa taṃ chedanaṃ dvedhākaraṇaṃ nāma na hoti, evaṃ sante kasmā sāmaññena avatvā ‘‘dvedhākaraṇe’’ti dvidhā gahaṇaṃ katanti? Dvidhākaraṇaṃ nāma na hotīti na vattabbaṃ, anekasatadhā chedanampi dvidhākaraṇaṃyeva. Aparassa hi aparassa chinnakoṭṭhāsassa pubbena ekena koṭṭhāsena saddhiṃ apekkhanavasena dvidhākaraṇaṃ hotiyeva. Chedeti, chedayati.

Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Tassa kujjha mahāvīra, mā raṭṭhaṃ vinassa idaṃ;

Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Ciraṃ jīvatu so rājā, na hi kujjhanti mādisāti.

Chada apavāraṇe. Chādeti, chādayati. Chattaṃ. Purisassa bhattaṃ chādayati.

Īdī sandīpane. Īdeti, īdayati. Īkārantavasena niddiṭṭhattā saniggahītāgamāni rūpāni na bhavanti.

Adda hiṃsāyaṃ. Addeti, addayati.

Vada bhāsāyaṃ. Vādeti, vādayati. Vādo.

Tattha ‘‘vādeti, vādayatī’’ti imesaṃ ‘‘vadatī’’ti suddhakattuvaseneva attho daṭṭhabbo, na hetukattuvasena. Tathā hi ‘‘saṅketaṃ katvā visaṃvādeti. Ovadeyyānusāseyya. Idameva saccanti ca vādayanti. Avisaṃvādako lokassā’’ti suddhakattudīpakapāḷinayā dissanti, saddasatthe ca ‘‘vādayatī’’ti suddhakattupadaṃ dissati. Tattha visaṃvādetīti musā vadeti, atha vā vippalambheti, vādoti vacanaṃ. ‘‘Vādo jappo vitaṇḍā’’ti evaṃvidhāsu tīsu kathāsu vādasaṅkhātā kathā. ‘‘Vādāpeti, vādāpayatī’’ti dveyeva hetukattupadāni bhavanti.

Chadī icchāyaṃ. Īkārantoyaṃ dhātu, tasmā saniggahītāgamānissa rūpāni na bhavanti. Purisassa bhattaṃ chādeti, chādayati, ruccatīti attho. Purisassa bhattaṃ chādayamānaṃ tiṭṭhati chādentaṃ vā.

Vadī abhivādanathutīsu. Ayampi īkāranto dhātu, tasmā imassapi saniggahītāgamāni rūpāni na bhavanti. Vādeti, vādayati, vandati, thometi vāti attho. Imāni anupasaggāni rūpāni. Saddasatthepi ca ‘‘vādayatī’’ti anupasaggavandanathutiatthaṃ padaṃ vuttaṃ, sāsane pana ‘‘abhivādeti, abhivādayati, abhivādanaṃ, bhagavantaṃ abhivādetvā’’tiādīni sopasaggāni rūpāni dissanti.

Tattha abhivādetvāti vanditvā, thometvā vā, ayamasmākaṃ ruci. Āgamaṭṭhakathāyaṃ pana ‘‘abhivādetvāti ‘sukhī arogo hotū’ti vadāpetvā, vandanto hi atthato evaṃ vadāpeti nāmā’’ti hetukattuvasena abhivādanasaddattho vutto, amhehi pana vandanasaddaṃ saddasatthanayamaggahetvā suddhakattuvasena attho kathito. Abhivādanañhi vandanaṃyeva, na vadāpanaṃ abhisaddena sambandhitattā ‘‘abhivādanasīlissā’’ti ettha viya. Idañhi ‘‘abhivādāpanasīlissā’’ti na vuttaṃ. Yadi ca saddasatthe vadāpanamadhippetaṃ siyā, ‘‘vadī vadāpanathutīsū’’ti nissandehavacanaṃ vattabbaṃ siyā, evañca na vuttaṃ, evaṃ pana vuttaṃ ‘‘vadī abhivādanathutīsū’’ti, tena vadāpanamanadhippetanti ñāyati.

Athāpi siyā ‘‘kassaci vuddhena visiṭṭhaṃ vadāpanaṃ abhivādana’’nti, evampi nupapajjati kāritavasena dhātuatthassa akathetabbato. Tathā hi ‘‘paca pāke, chidi dvidhākaraṇe’’tiādinā bhāvavasena atthappakāsanamatteyeva ‘‘pacati, paccati, pāceti. Chindati, chijjati, chedāpetī’’tiādīni sakammakāni ceva akammakāni ca sakāritāni ca rūpāni nipphajjanti, na ca tadatthāya visuṃ visuṃ dhātuniddeso kariyati. Tasmā ‘‘vadī abhivādanathutīsū’’ti ettha kāritavasena dhātuattho kathitotipi vattuṃ na sakkā kriyāsabhāvattā dhātūnaṃ. Yathā pana ‘‘takketi, vitakketi. Takko, vitakko’’tiādīni samānatthāni, tathā ‘‘vādeti, abhivādetī’’tiādīni samānatthāni. Ato saddasatthepi saddasatthavidūhi ‘‘takka vitakke, vadī abhivādanathutīsū’’tiādīnaṃ dhātūnaṃ ‘‘takkayati, vādayatī’’tiādīni anupasaggāniyeva rūpāni dassitāni, tāni ca kho suddhakattupadāniyeva, na hetukattupadāni, tasmā ‘‘abhivādanathutīsū’’ti etassa ‘‘vadāpanathutīsū’’ti attho nupapajjati.

Kiñca bhiyyo – ‘‘abhivādeti, abhivādayati. Abhivādetvā, abhivādayitvā’’tiādīni samānatthāni, ṇeṇayamattena hi savisesāni. Yadi ‘‘abhivādetvā’’ti imassa padassa ‘‘sukhī arogo hotū’ti vadāpetvā’’ti attho siyā, ‘‘sirasā abhivādayi’’nti ettha ‘‘sirasā’’ti padaṃ na vattabbaṃ siyā vadāpanena asambandhattā. Yasmā vuttaṃ taṃ padaṃ, tena ñāyati ‘‘abhivādetvā’’tiādīsu vadāpanattho na icchitabbo, vandanattho icchitabbo thomanattho ca. Yasmā bhūvādigaṇe ‘‘vanda abhivādānathutīsū’’ti imassa dhātussa ‘‘vandatī’’ti padarūpassa ‘‘abhivandati, thometi cā’’ti atthoyeva icchitabbo, na vadāpanattho. Tathā hi ‘‘vande sugataṃ gativimutta’’nti padānamatthaṃ vadantena ṭīkācariyenapi ‘‘vandeti vandāmi, thomemi cā’’ti vandanathomanatthoyeva dassito, na abhivādanasaddatthaṃ paṭicca vadāpanattho, tasmā ‘‘abhivādetvā’’ti etthāpi vandanathomanatthāyeva icchitabbā, na vadāpanattho.

Athāpi siyā ‘‘vande’ti pade kāritapaccayo natthi, ‘abhivādetvā’ti imasmiṃ pana atthi, tasmā tattha vadāpanattho na labbhati, idha pana labbhatī’’ti. Tanna, ‘‘karotī’’tisuddhakattupadassapi ‘‘nipphādetī’’ti hetukattupadavasena vivaraṇassa viya ‘‘vande’’ti padassapi ‘‘sukhī arogo hotū’ti vadāpetvā’’ti vivaraṇassa vattabbattā. ‘‘Abhivādetvā’’ti idañca ‘‘vande’’ti padamiva kāritapaccayantaṃ na hoti. Kasmāti ce? Yasmā ‘‘cinteti, cintayati. Manteti, mantayatī’’tiādīnaṃ curādigaṇikānaṃ suddhakattupadānaṃ ‘‘cintāpeti, cintāpayatī’’tiādīniyeva hetukattupadāni dissanti, tasmā yadi hetukattupadaṃ adhippetaṃ siyā, ‘‘abhivādāpetvā’’ti vā ‘‘abhivādāpayitvā’’ti vā vattabbaṃ siyā, yasmā panevaṃ na vuttaṃ, tasmā taṃ kāritapaccayantaṃ na hotīti siddhaṃ.

Imassatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sāṭṭhakathaṃ vidhurajātakappadesaṃ vadāma.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī’’ti

Ayaṃ tāva jātakapāḷi. Ayaṃ pana aṭṭhakathāpāṭho ‘‘yañhi naro hantumiccheyya, so taṃ kathaṃ nu abhivādeyya, kathaṃ vā tena attānaṃ abhivādāpayetha ve. Tassa hi taṃ kammaṃ na upapajjatī’’ti. Tattha pāḷiyaṃ abhivādeyyāti suddhakattupadaṃ tabbācakattā. Abhivādāpayetha veti hetukattupadaṃ tabbācakattā. Evaṃ vibhāgaṃ pana ñatvā pāḷiyā aṭṭakathāya ca adhippāyo gahetabbo ‘‘naro yaṃ puggalaṃ hantuṃ iccheyya, so hantā taṃ vajjhaṃ puggalaṃ kathaṃ nu abhivādeyya, so vā hantā, tena vajjhena maṃ vandāhīti attānaṃ kathaṃ vandāpeyyā’’ti. Ettha pana ‘‘rājāno coraṃ sunakhehipi khādāpentī’’tiādīsu viya karaṇavasena ‘‘tena vajjhenā’’ti padaṃ yojitaṃ, attho pana ‘‘taṃ vajjha’’nti upayogavacanavasena daṭṭhabbo dvikammakattā sakāritapaccayassa sakammakadhātuyāti. Nanu evaṃ sante ‘‘aṭṭhakathācariyā passitabbaṃ na passanti, atitthe pakkhandantī’’ti tesaṃ doso hotīti? Na hoti, suṇātha asmākaṃ sodhanaṃ, tathā hi aṭṭhakathācariyehi ‘‘abhivādetvā’’ti ettha ‘‘vadī abhivādanathutīsū’’ti dhātuyā atthamaggahetvā vohāravisaye kosallasamannāgatattā saṇhasukhumamatthaṃ sotūnaṃ bodhetuṃ ‘‘vada viyattiyaṃ vācāya’’nti dhātuyevatthaṃ gahetvā kāritapaccayaparikappanena kāritatthamādāya ‘‘abhivādetvāti ‘sukhī arogo hotū’ti vadāpetvā, vandanto hi atthato evaṃ vadāpeti nāmā’’ti hetukattuvasena abhivādanasaddattho vuttoti na koci tesaṃ doso. Pūjārahā hi te āyasmanto, namoyeva tesaṃ karoma, idampi ṭhānaṃ sukhumaṃ sādhukaṃ manasi kātabbaṃ. Evañhi karoto paññā vaḍḍhatīti.

Dakārantadhāturūpāni.

Dhakārantadhātu

Randha pāke. Sūdo bhattaṃ randheti, randhayati. Kākaṃ sokāya randhehi. Randhako. Sūdena odano randhiyati. Randhito. Randhanaṃ. Puriso sūdaṃ sūdena vā odanaṃ randhāpeti, randhāpayati. Randhetuṃ, randhayituṃ. Randhitvā, randhayitvā, randhiya iccādīni.

Dhū kampane. Dhāveti, dhāvayati.

Gandha sūcane addane ca. Sūcanaṃ. Pakāsanaṃ. Addanaṃ pariplutā. Gandheti, gandhayati, gandho.

Ettha gandhoti gandheti attano vatthuṃ sūcayati pakāsetīti gandho. Paṭicchannaṃ vā pupphaphalādiṃ ‘‘idamettha atthī’’ti pesuññaṃ upasaṃharanto viya pakāsetīti gandho. Gamudharadhātudvayavasenapi gandhasaddattho vattabbo ‘‘gacchanto dhariyatīti gandho’’ iti, āha ca ‘‘gacchanto dhariyatīti gandho, sūcanatopi vā’’ti. Gandhasaddo ca ‘‘uppalagandhatheno’’ti ettha chedane vattatīti daṭṭhabbo.

Vadha saṃyame. Vadheti, vadhayati.

Budhi hiṃsāyaṃ. Bundheti, bundhayati. Palibundheti, palibundhayati. Palibodho, parisaddo upasaggo, so vikāravasena aññathā jāto. Tattha palibodhoti āvāsapalibodhādi. Apica palibodhoti taṇhāmānadiṭṭhittayañca.

Vaddha chedanapūraṇesu. Vaddheti, vaddhayati. Vaddhakī. Vaddhakīti gahakārako.

Gaddha abhikaṅkhāyaṃ. Gaddheti, gaddhayati. Gaddho. Gaddhoti gijjho. ‘‘Gaddhabādhipubbo’’ti idamettha nidassanaṃ.

Sadhu pahaṃsane. Sadheti, sadhayati.

Vaddha bhāsāyaṃ. Vaddheti, vaddhayati.

Andha diṭṭhūpasaṃhāre. Diṭṭhūpasaṃhāro nāma cakkhusaññitāya diṭṭhiyā upasaṃhāro apanayanaṃ vināso vā. Cakkhu hi passanti etāyāti diṭṭhīti vuccati. Yaṃ sandhāya aṭṭhakathāsu ‘‘sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhaṃ ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhimaṇḍale’’ti vuttaṃ. Ṭīkāyampi ca ‘‘diṭṭhimaṇḍaleti abhimukhaṭṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte cakkhusaññitāya diṭṭhiyā maṇḍale’’ti vuttaṃ. Evaṃbhūtāya diṭṭhiyā upasaṃhāre andhadhātu vattati. Andheti, andhayati. Cakkhūni andhayiṃsu, andho. Andhoti andhetīti andho. Dvinnaṃ cakkhūnaṃ ekassa vā vasena naṭṭhanayano, evamidha andhadhātu vutto. Kaccāyane pana ‘‘khādāmagamānaṃ khandhandhagandhā’’ti vacanena amadhātussa andhādesakaraṇavasena rūpanipphatti dassitā.

Badha bandhane. Migaṃ bādheti, bādhayati. Baddho migo, baddhosi mārapāsena.

Tattha bādhetīti bandhatīti suddhakattuvasena attho gahetabbo. Evaṃ bādhayatīti etthāpi. Tathā hi ‘‘vātaṃ jālena bādhesi, yo anicchantimicchasī’’ti ettha bādhesīti bandhasīti suddhakattuvasena attho. Bhūvādigaṇe pana ‘‘bādha baddhāya’’nti bādhadhātussa vasena ‘‘bādhatī’’ti kattupadaṃ ‘‘bādheti, bādhayatī’’ti hetukattupadaṃ bhavati. Baddhoti bādhiyate bandhiyate soti baddho.

Dhakārantadhāturūpāni.

Nakārantadhātu

Māna pūjāyaṃ pemane vīmaṃsāyaṃ. Māneti, mānayati. Mātā. Vimāneti, vimānayati, paṭimāneti, paṭimānayati. Mānanā, sammānanā, vimānanā, vimānaṃ, vimānanaṃ, mānito.

Amānanā yattha santo, santānaṃ vā vimānanā;

Hīnasammānanā vāpi, na tattha vasatiṃ vase.

Vīmaṃsati, vīmaṃsā, vīmaṃsiyatīti vīmaṃsiyamāno. Vīmaṃsanto.

Tattha mānetīti pūjeti, aṭṭhakathāsu pana ‘‘mānentī’’ti etasmiṃ ṭhāne ayamattho dassito ‘‘mānentīti manena piyāyanti. Pūjentīti paccayehi pūjentī’’ti. So vevacanatthappakāsanavasena vuttoti gahetabbo. Mānanapūjanasaddā hi pariyāyasaddattā vevacanasaddā eva. Vimānetīti avamaññati. Vimānanti sobhāvisesayogato visiṭṭhamāniyatāya vimānaṃ, visesato mānetabbanti hi vimānaṃ, devānaṃ vasanaṭṭhānabhūtaṃ byamhaṃ.

Mana thambhe. Thambho cittassa thaddhatā. Māneti, mānayati. Māno.

Thana devasadde. Devasaddo meghasaddo, thaneti, thanayati.

Yathāpi megho thanayaṃ, vijjumālī satakkaku.

Thalaṃ ninnañca pūreti, abhivassaṃ vasundharaṃ.

Yathā pāvusako megho, thanayanto savijjuko.

Ūna parihāniyaṃ. Ūneti, ūnayati. Ūno loko.

Dhana sadde. Dhaneti, dhanayati, dhaniyyati. Dhani, dhanaṃ.

Tattha dhanīti saddo. Dhananti santakaṃ, tañhi mama idanti dhanāyitabbaṃ saddāyitabbanti dhananti. Ayaṃ pana dhātu icchāyampi vattati. ‘‘Mātā hi tava irandhati, vidhūrassa hadayaṃ dhaniyyatī’’ti pāḷi nidassanaṃ. Tattha dhaniyyatīti pattheti icchati.

Thena coriye. Corassa bhāvo coriyaṃ. Yathā sūriyaṃ, yathā ca dakkhiyaṃ. Theneti, thenayati. Theno, thenetvā.

Tanu saddopatāpesu. Tāneti, tānayati. Idhāyaṃ savuddhikā. Tanādigaṇe vitthāratthavasena ‘‘tanoti, tanute’’ti avuddhikā.

Tavaggantadhāturūpāni.

Pakārantadhātu

Ñapa tosananisānesu. Ñāpeti, ñāpayati, paññāpeti, paññāpayati, paññatti.

Ettha ca niddese ‘‘paññāpetī’’ti padaṃ nidassanaṃ. Tattha paññāpetīti katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca karotīti attho. Papubbo nikkhipane. Āsanaṃ paññāpeti, paññāpayati. ‘‘Āsanaṃ paññapetī’’ti rassattampi dissati. Amatassa dvāraṃ paññapeti, paññā. Kārite ‘‘puriso purisena āsanaṃ paññapāpetī’’ti ekameva padaṃ. Tāni ‘‘paññāpeti, paññāpayatī’’ti rūpāni yadā ‘‘ñā avabodhane’’ti imissā rūpāni siyuṃ, tadā hetukatturūpāni bhavanti. Ettha pana suddhakatturūpāni tabbācakattā.

Lapa viyattiyaṃ vācāyaṃ. Lapeti, lapayati. Lāpo, lapanaṃ, ālāpo, sallāpo, kathāsallāpo, lapitaṃ.

Byapa dāhe. Jhāpeti, jhāpayati. Jhatto, jhānaṃ.

Tattha jhattoti khuddāpareto pācanagginā jhāpitoti jhatto, ‘‘jhattā assu kilantā’’ti ca pāḷi. Jhānanti nīvaraṇadhamme jhāpetīti jhānaṃ, savuddhikaṃ. Kārite pana – jhāpāpeti, jhāpāpayati.

Rūpa rūpakriyāyaṃ. Rūpakriyā nāma pakāsanakriyā. Rūpeti, rūpayati. Rūpaṃ.

Tattha rūpanti rūpayatīti rūpaṃ. Vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Divādigaṇe panāyaṃ ‘‘rūpaṃ ruppane’’ti bhijjanādiatthaṃ gahetvā ṭhitā.

Kappa vidhimhi. Vidhi kriyā. Sīhaseyyaṃ kappeti. Kappayati. Moro vāsamakappayi. Sīhaseyyaṃ pakappentaṃ, buddhaṃ vandāmi gotamaṃ.

Kappa vitakke vidhimhi chedane ca. Kappeti, kappayati, moro vāsamakappayi. Kappitamassu. Pakappeti, pakappayati. Saṅkappeti, saṅkappayati. Kappo, saṅkappo, vikappo. Kappasamaṇo iccādīni.

Tattha kappoti paricchedavasena kappiyatīti kappo. Saṅkappoti saṅkappanaṃ. Vikappoti vividhā kappanaṃ, atthassa anekantikabhāvo. Idha kappasaddassa atthuddhāro bhavati.

Kappasaddo abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa ‘‘okappanīyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā’’ti evamādīsu abhisaddahanamattho. ‘‘Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu kālo. ‘‘Iccāyasmā kappo’’ti evamādīsu paññatti. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti evamādīsu vikappo. ‘‘Atthi kappo nipajjitu’’nti evamādīsu leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti evamādīsu samantabhāvo.

Atha vā kappasaddo saupasaggo anupasaggo ca vitakkavidhānapaṭibhāgapaññattikālaparamāyuvohārasamantabhāvābhisaddahana chedana viniyoga vinaya kriyā lesantara kappataṇhādiṭṭhiasaṅkhyeyyakappamahākappādīsu dissati. Tathā hesa ‘‘nekkhammasaṅkappo abyāpādasaṅkappo’’tiādīsu vitakke āgato. ‘‘Cīvare vikappaṃ āpajjeyyā’’tiādīsu vidhāne, adhikavidhānaṃ āpajjeyyāti hi attho. ‘‘Satthukappena vata bho sāvakena saddhiṃ mantayamānā na jānimhā’’tiādīsu paṭibhāge, satthusadisenāti ayañhi tattha attho. ‘‘Iccāyasmā kappo’’tiādīsu paññattiyaṃ. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’tiādīsu kāle. ‘‘Ākaṅkhamāno ānanda tathāgato kappaṃ vātiṭṭheyya kappāvasesaṃ vā’’tiādīsu paramāyumhi. Āyukappo hi idha ‘‘kappo’’ti adhippeto. ‘‘Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitu’’ntiādīsu samaṇavohāre. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’tiādīsu samantabhāve. ‘‘Saddhāsaddahanā okappanā abhippasādo’’tiādīsu abhisaddahane, saddhāyanti attho. ‘‘Alaṅkato kappitakesamassū’’tiādīsu chedane. ‘‘Evameva ito dinnaṃ, petānaṃ upakappatī’’tiādīsu viniyoge. ‘‘Kappakatena akappakataṃ saṃsibbitaṃ hotī’’tiādīsu vinayakriyāyaṃ. ‘‘Atthi kappo nipajjituṃ, handāhaṃ nipajjāmī’’tiādīsu lese. ‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako, kappaṃ nirayamhi paccatī’’ti ca ādīsu antarakappe.

‘‘Na kappayanti na purakkharonti,

Dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo,

Pāraṅgato na ca pacceti tādī’’ti

Ādīsu taṇhādiṭṭhīsu. Tathā hi vuttaṃ niddese ‘‘kappoti uddānato dve kappā taṇhākappo diṭṭhikappo’’ti. ‘‘Anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe’’tiādīsu asaṅkhyeyyakappe. ‘‘Cattārimāni bhikkhave kappassa asaṅkhyeyyānī’’tiādīsu mahākappe. Iccevaṃ –

Vitakke ca vidhāne ca, paṭibhāge tatheva ca;

Paññattiyaṃ tathā kāle, paramāyumhi ca chedane.

Samantabhāve vohāre, abhisaddahanepi ca;

Viniyoge ca vinaya-kriyāyaṃ lesakepi ca.

Vikappantarakappesu, taṇhādiṭṭhisvasaṅkhaye;

Kappe ca evamādīsu, kappasaddo pavattati.

Kapi gatiyaṃ. Kampeti, kampayati, gacchatīti attho. Imāni calanatthe pavattahetukatturūpasadisāni bhavanti. Calanatthe hi ‘‘kampa kampane’’ti dhātuyā ‘‘kampatī’’ti akammakasuddhakatturūpaṃ. ‘‘Kampetī’’tiādīni sakammakāni hetukatturūpāni ‘‘idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mamā’’ti akammakāya dhātuyā sakammakarūpadassanato.

Khapi khantiyaṃ. Khampeti, khampayati.

Thūpa samussaye. Samussayo āroho ubbedho. Thūpeti, thūpayati. Thūpo, thūpikā.

Tapa khaye. Tapeti, tapayati.

Upa pajjane. Upeti, upayati.

Capa kakkane. Capeti, capayati.

Suppa māne. Suppeti, suppayati.

Ḍapa ḍipa saṅghāte. Ḍāpeti. Ḍāpayati. Ḍepeti, ḍepayati.

Kapa avakampane. Kapeti, kapayati. Kapaṇo. Kapaṇoti karuṇāyitabbo. Aññattha pana ‘‘kappatī’’ti rūpaṃ vadanti.

Gupa kupa dhūpa bhāsāyaṃ. Gopeti, gopayati. Kopeti, kopayati. Dhūpeti, dhūpayati.

Kipa dubballe. Kipeti, kipayati.

Khepa peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ, khepeti, khepayati.

Tapa pīṇane. Tapeti, tapayati.

Āpu lambane. Āpeti, āpayati. Āpo.

Tapa dāhe. Tapeti, tapayati. Tapo, tāpo. Ātāpo, santāpo. Kārite – tāpeti, tāpayati. Tattha tapoti akusalānaṃ tāpanaṭṭhena tapo, sīlaṃ.

Opathapa thapane. Opeti, opayati. Na tesaṃ koṭṭhe openti. Thapeti, thapayati. Thapito. Thapayitvā paṭicchadaṃ vavaṭṭhapeti. Voṭṭhabbanaṃ.

Ettha ca ‘‘vi ava thapeti, vi ava thapana’’nti chedo. Ettha purime saralopo thassa ṭhattaṃ visadisabhāvena dvittañca. Pacchime pana saralopo, avassa okārattaṃ, thassa ṭhattaṃ, passa vattaṃ, vassa dvittaṃ, vakāradvayassa ca bakāradvayaṃ bhavati. Voṭṭhabbananti ca byavatthāpakacittassa nāmaṃ. Nakāralope ‘‘voṭṭhabba’’nti aparampi rūpaṃ bhavati.

Māpa māpane. Paṇṇasālaṃ māpeti, māpayati. Yo pāṇamatimāpeti, paṇṇasālā sumāpitā.

Yapa yāpane. Yāpanaṃ pavattanaṃ. Tena so tattha yāpeti. Yāpayati. Yāpanā.

Tattha yāpetīti idaṃ dhātussa payogatte sati kāritapadaṃ bhavati. Tathā hi ‘‘uyyāpenti nāmā’’ti pāḷi dissati.

Pakārantadhāturūpāni.

Phakārantādhāturūpāni appasiddhāni.

Bakārantadhātu

Samba sambandhe. Sambandho daḷhabandhanaṃ. Sambeti, sambayati. Sambalaṃ.

Sabi maṇḍale. Maṇḍalaṃ parimaṇḍalatā. Rūpaṃ tādisameva.

Kubi acchādane. Kumbeti, kumbayati.

Lubi dubi addane. Addanaṃ hiṃsā. Lumbeti, lumbayati. Dumbeti, dumbayati.

Pubba niketane. Niketanaṃ nivāso. Pubbeti, pubbayati.

Gabba māne. Māno ahaṃkāro. Gabbeti, gabbayati. Gabbanaṃ, gabbito. Tattha gabbatīti na saṅkucati.

Bakārantadhāturūpāni.

Bhakārantadhātu

Bhū pattiyaṃ. Patti pāpanaṃ. Sakammikā dhātu. Bhāveti, bhāvayati. Pabhāveti, pabhāvayati. Itthambhūto. Cakkhubhūto, ñāṇabhūto, dhammabhūto, brahmabhūto.

Tattha bhāvetīti puriso gacchantaṃ purisamanugacchanto pāpuṇātīti attho. Esa nayo sesakriyāpadesupi. Ettha ca ‘‘bhāvetī’’tiādīni yattha sace ‘‘bhū sattāya’’nti dhātuyā rūpāni honti, tattha hetukatturūpāni nāma honti. ‘‘Bhāveti kusalaṃ dhamma’’ntiādīnettha nidassanapadāni. Bhāvetīti hi vaḍḍhetīti attho. Idha pana suddhakatturūpattā pāpuṇātīti attho. Itthambhūtoti imaṃ pakāraṃ bhūto patto. ‘‘Cakkhubhūto’’tiādīni pana ‘‘bhū sattāyaṃ, bhū pattiya’’nti dvigaṇikānaṃ dvinnaṃ dhātūnaṃ vasena aṭṭhakathāṭīkānayanissitaṃ atthaṃ pakāsayissāma āgamikānaṃ kosallatthāya. Tattha cakkhubhūtoti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti, evaṃ lokassa yāthāvadassanasādhanato dassanakiccapariṇāyakaṭṭhena cakkhubhūto. Atha vā cakkhu viya bhūtotipi cakkhubhūto. Paññācakkhumayattā vā sayambhūñāṇena paññācakkhuṃ bhūto pattoti cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto, asādhāraṇaṃ vā ñāṇaṃ bhūto pattoti ñāṇabhūto, aviparītasabhāvaṭṭhena, pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Bodhipakkhiyadhammehi vā uppannattā lokassa ca taduppādanato anaññasādhāraṇaṃ vā dhammaṃ bhūto pattoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā brahmaṃ vuccati maggo tena uppannattā lokassa ca taduppādanattā, tañca sayambhūñāṇena bhūto pattoti brahmabhūto. Evaṃ dvinnaṃ dhātūnaṃ vasena vutto attho veditabbo.

Aparāni cettha nidassanapadāni veditabbāni. ‘‘Tātā mayaṃ mahallakā suddhodanamahārājaputtaṃ buddhabhūtaṃ sambhāveyyāma vā no vā, tumhe tassa sāsane pabbajeyyāthā’’ti ca ‘‘atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyaṃ sambhāviṃsū’’ti cāti. Aññānipi panettha ‘‘manussabhūto, devabhūto’’tiādīni yojetabbāni. Tathā hi saṃsāramocakapetavatthu aṭṭhakathāyaṃ ‘‘manussabhūtātimanussesu jātā, manussabhāvaṃ vā pattā’’ti attho saṃvaṇṇito.

Bhū avakampane. Ayampi sakammako. Bhāveti, bhāvayati. Manobhāvanīyā bhikkhū.

Ettha ca bhāvetīti anukampati puttaṃ vā bhātaraṃ vā yaṃkiñci. Manobhāvanīyāti ‘‘dīghāyukā hontu bhadantā arogā abyāpajjā’’ti evamādinā bhāvetabbā anukampitabbāti manobhāvanīyā. Aññattha pana manobhāvanīyāti manovaḍḍhanakāti attho. Yesu hi diṭṭhesu mano vaḍḍhati, ‘‘te manobhāvanīyā’’ti vuccanti.

Labha ābhaṇḍane. Labheti, labhayati.

Jabhi nāsane. Jambheti, jambhayati.

Lābha pesane. Lābheti, lābhayati. ‘‘Labha lābheti dhātussa rūpāni ce, kāritarūpāni bhavanti.

Dabhī bhaye. Īkārantāyaṃ dhātu, tena saniggahītāgamāni rūpāni na bhavanti. Dabheti, dabhayati.

Dūbha santhambhe. Dūbheti, dūbhayati.

Vambha viddhaṃsane. Vambheti, vambhayati. Vambhanā. Chabbaggiyā bhikkhū bhikkhuṃ vambhenti.

Bhakārantadhāturūpāni.

Makārantadhātu

Ātena camu dhovane. Āpubbo camudhātu dhovane vattati. Ācameti, ācamayati. Ācamanakumbhī.

Ettha pana ‘‘tato hi so ācamayitvā licchavī, therassa datvā yugāni aṭṭhā’’ti appasakkārapetavatthupāḷippadeso nidassanaṃ. Tattha ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ vikkhāletvā. Ayaṃ pana dhātu bhūvādigaṇikatte ‘‘camatī’’ti bhakkhanatthaṃ gahetvā tiṭṭhati.

Kamu icchākantīsu. Kāmeti, kāmayati. Kāmo, kanti, nikanti, kāmanā, kāmayamāno,kāmento, abhikkantaṃ. Abhikkantavaṇṇā.

Ettha ca kāmoti rūpādivisayaṃ kāmetīti kāmo. Kāmiyatīti vā kāmo, kilesakāmavatthukāmavasenetaṃ daṭṭhabbaṃ. Kileso hi tebhūmakavaṭṭasaṅkhātañca vatthu ‘‘kāmo’’ti vuccati. Māropi vā devaputto ‘‘kāmo’’ti vuccati. So hi accantakaṇhadhammasamaṅgitāya papañcasamatikkantepi buddhapaccekabuddhabuddhasāvake attano vase ṭhapetuṃ kāmetīti ‘‘kāmo’’ti vuccati.

Vuttañcetaṃ porāṇakaviracanāyaṃ –

‘‘Vande vandehamassatthaṃ, yattha santajjito jito;

Kāmo kāmoghatiṇṇena, buddhena vasatā satā’’ti;

Imāni panassa nāmāni –

Kāmo namuci kaṇho ca, vasavattī pajāpati;

Pamattabandhu madano, pāpimā dammakopi ca;

Kandappo ca ratipati, māro ca kusumāyudho;

Aññe aññānipi vadanti. Tāni sāsanānulomāni na hontīti idha na dassitāni. Aṭṭhakathāsu pana ‘‘māro, namuci, kaṇho, pamattabandhū’’ti cattāriyeva nāmāni āgatāni.

Idāni abhikkantasaddassa bhūvādigaṇe ‘‘kamu padavikkhepe’’ti vohārasīsena vuttassa kamudhātussa vasena idha ca ‘‘kamu icchākantīsū’’ti vuttassa kamudhātussa vasena atthuddhāraṃ kathayāma. Abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. ‘‘Abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho’’tiādīsu khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti

Ādīsu abhirūpe. ‘‘Abhikkantaṃ bhante’’tiādīsu abbhanumodane. Iccevaṃ –

Khayasmiṃ sundare ceva, atho abbhanumodane;

Abhirūpe abhikkanta-saddo dissati sāsane.

Thoma silāghāyaṃ. Silāghā pasaṃsā. Thometi, thomayati. Thomito, thomanā.

Yama aparivesane. Yameti, yamayati. Yamo.

Sama vitakke. Sāmeti, sāmayati. Samā. Nisāmeti, nisāmayati. Nisāmanaṃ. Paṭisāmeti, paṭisāmayati. Paṭisāmanaṃ.

Tattha samāti saṃvaccharo, so ‘‘samā’’ti itthiliṅgavasena vuccati. ‘‘Yo yajetha sataṃ sama’’nti ettha hi samāsaddo itthiliṅgo, upayogavasena pana ‘‘sama’’nti vutto.

Imāni saṃvaccharassa nāmāni ‘‘saṃvaccharo, vaccharo, samā, hāyano, sarado, vasso’’tiādīni bhavanti. Nisāmetīti vitakketi upadhāreti. Ettha hi ‘‘iṅgha maddi nisāmehi, nigghoso yādiso vane’’ti pāḷi nidassanaṃ. Tattha nisāmehīti vitakkehi upadhārehīti attho. Paṭisāmetīti bhaṇḍaṃ guttaṭṭhāne nikkhipati.

Sama ālocane. Ālocanaṃ pekkhanaṃ. Sāmeti, sāmayati. Nisāmanaṃ.

Ettha pana nisāmetīti pekkhati oloketi. Tathā hi ‘‘iṅgha maddi nisāmehi, cittaṃ rūpaṃva dissatī’’ti pāḷi dissati. Tattha hi nisāmehīti olokehīti attho. Dhātūnamatthātisayena yogoti vacanato pana upasaggayogato vā savanepi ayaṃ vattati. Tathā hi ‘‘tato kaṇhājināyāpi, nisāmehi rathesabhā’’tiādikā pāḷiyo dissanti. Tattha nisāmehīti suṇohīti attho.

Ama roge. Ameti, amayati. Andho. Bilaṅkapādo andhanakho.

Tattha andhoti naṭṭhanayano vuccati. Andhanakhoti pūtinakho. Ubhayathāpi sarogattaṃ sūcitaṃ.

Bhāma kodhe. Bhāmeti, bhāmayati.

Goma upalepane. Gometi, gomayati.

Sāma svāntane āmantane. Svāntanaṃ sāmappayogo. Āmantanaṃ avhāyanaṃ pakkosanaṃ. Sāmeti, sāmayati.

Saṅgāma yuddhe. Saṅgāmeti, saṅgāmayati. Dve rājāno saṅgāmesuṃ. Saṅgāmo. Āto gamu īsamadhivāsane. Āgameti, āgamayati, kāmāvacaradhamme nissāya rūpārūpadhammo samudāgameti, samudāgamayati. Upāsako dhammasavanantarāyaṃ anicchanto ‘‘āgametha āgamethā’’ti āha. Samudāgamanaṃ, āgamanaṃ. Āgamento, āgamayamāno.

Tatra āgametīti īsakaṃ adhivāseti. Samudāgametīti sampavattati. Bhūvādigaṇe ‘‘gamayatī’’ti hetukattuvasena vuttaṃ, idha pana upasagganipātapubbakāni katvā ‘‘āgametī’’tiādīni suddhakattuvasena vuttānīti daṭṭhabbaṃ.

Makārantadhāturūpāni.

Iti cu rādigaṇe pavaggantadhāturūpāni

Samattāni.

Yakārantadhātu

Yu jigucchāyaṃ. Yāveti, yāvayati. Yavo.

Byaya khaye. Byayeti, byayayati. Abyayībhāvo.

Byaya cittasamussagge. Tādisaṃyeva rūpaṃ.

Yakārantadhāturūpāni.

Rakārantadhātu

Para gatiyaṃ. Pareti, parayati. Ettha ca ‘‘iti kho ānanda kusalāni sīlāni anupubbena aggāya parentī’’ti pāḷi nidassanaṃ. Tattha aggāya parentīti arahattatthāya gacchanti.

Gara uggame. Gareti, garayati. Garu.

Cara asaṃsaye. Careti, carayati.

Pūri appāyane. Pūreti, pūrayati.

Vara icchāyaṃ. Vareti, varayati. Varo, varaṃ, varanto. Ete varānaṃ caturo varemi. Etaṃ sakka varaṃ vare.

Tattha varoti variyate varitabboti varo. Varanti varetīti varaṃ, icchanto patthentoti attho.

‘‘Mahāmahārahaṃ sakya-muni nīvaraṇā raṇā;

Muttaṃ muttaṃ sudassanaṃ, vande bodhivaraṃ vara’’nti

Purāṇakaviracanāyaṃ ‘‘vara’’nti padassa viya. Evaṃ varetīti varanto. Vareti varemi icchāmi yācāmi. Kārite ‘‘pavāretī’’ti rūpaṃ, icchāpetīti attho. Nisedhanatthe panidaṃ kāritaṃ na hoti.

Sara akkhepe. Sareti, sarayati. Saro. Saroti saddo.

Sāra dubbalye. Sāreti, sārayati. Dubbalo bhavatīti attho.

Kumāra kīḷāyaṃ. Kumāreti, kumārayati. Kumāro, kumārako. Kumārī, kumārikā.

Ettha kumārayati tattha tattha kīḷatīti kumāro. So eva atidaharattā kumārako. Esa nayo itaratrāpi.

Sūra vīra vikkantiyaṃ. Vikkanti vikkamanaṃ. Sūreti, sūrayati. Vīreti, vīrayati. Sūro, vīro. Sāsanikehi pana saddhammavidūhi evaṃ dhātusabhāvānampi sūravīrasaddānaṃ nibbacanaṃ na dassitaṃ, kevalaṃ pana tattha tattha ‘‘sūroti visiṭṭhauro’’ti ca ‘‘mahāvīroti mahāvikkanto’’ti ca ‘‘vīroti vīriyavā’’ti ca atthavivaraṇamattameva dassitaṃ.

Pāra tīra kammasampattiyaṃ. Kammasampatti nāma kammassa parisamāpanaṃ niṭṭhāpanaṃ. Pāreti, pārayati. Tīreti, tīrayati. Pāraṃ. Tīraṃ. Vikkamāmi na pāremi, bhūmiṃ sumbhāmi vegasā. Taṃ kiccaṃ tīretvā gato. Santīraṇaṃ, tīraṇapariññāti ca ādīni ettha dassetabbāni.

Tattha na pāremīti chindituṃ na sakkomīti attho.

Īra khepane. Īreti, īrayati.

Jara vayohānimhi. Jareti, jarayati. Jarā. Pāḷiyaṃ pana ‘‘jīratī’’ti pāṭho.

Vara āvaraṇe. Vāreti, vārayati. Nivāreti, nivārayati. Nivāretā. Parivāreti, parivārayati. Parivāro. Pavāreti, pavārayati. Pavāraṇaṃ. Pavāraṇanti nisedhanaṃ vā kāmyadānaṃ vā.

Dhara dhāraṇe. Dhāreti, dhārayati. Ādhāro, ādhārako, dhammo iccādīni.

Tattha dhammoti anekavidhesu dhammesu lokuttaro uppādito sacchikato ca catūsu apāyesu saṃsāre vā satte apatamāne dhāretīti dhammo. Atha vā sotāpannādīhi ariyehi dhāriyati, nu puthujjanehītipi dhammo. Catubhūmiko pana sakalakkhaṇaṃ dhāretīti dhammo. Kakkhaḷattādinā phusanādinā santiādinā sakasakabhāvena paṇḍitehi dhāriyati sallakkhiyatītipi dhammo. Tepiṭako pana pāḷidhammo sakatthaparatthādibhee atthe dhāretīti dhammo. Keci tu vidū ‘‘pāpake akusale dhamme dhunāti kampeti viddhaṃsetīti dhammo’’ti dhūdhātuvasenapi nibbacanaṃ vadanti, taṃ maggadhamme atīva yujjati, phalanibbānapariyattidhammesu pana pariyāyena yujjati.

Dhammasaddo pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayañhi ‘‘dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu pariyattiyaṃ dissati. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu hetumhi.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti

Ādīsu guṇe. ‘‘Tasmiṃ kho pana samaye dhammā honti. Dhammesu dhammānupassī viharatī’’tiādīsu nissattanijjīvatāyaṃ.

Atha vā dhammasaddo sabhāvapaññāpuññapaññattiāpattipariyattinissattanijjīvatāvikāraguṇapacca- yapaccayuppannādīsu dissati. Ayañhi ‘‘kusalā dhammā akusalā dhammā abyākatā dhammā’’tiādīsu sabhāve dissati.

Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī’’ti

Ādīsu paññāyaṃ.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’ntiādīsu

Puññe. ‘‘Paññattidhammā, niruttidhammā, adhivacanādhammā’’tiādīsu paññattiyaṃ. ‘‘Pārājikā dhammā, saṅghādisesā dhammā’’tiādīsu āpattiyaṃ. ‘‘Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇa’’ntiādīsu pariyattiyaṃ. ‘‘Tasmiṃ kho pana samaye dhammā honti. Dhammesu dhammānupassī viharatī’’tiādīsu nissattanijjīvatāyaṃ. ‘‘Jātidhammā jarādhammā maraṇadhammā’’tiādīsu vikāre. ‘‘Channaṃ buddhadhammāna’’ntiādīsu guṇe. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu paccaye. ‘‘Ṭhitāvasā dhātu dhammaṭṭhitatā dhammaniyāmatā’’tiādīsu paccayuppanne.

Atha vā dhammasaddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu diṭṭhappayogo. Tathā hi ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu pariyattiyaṃ dissati. ‘‘Diṭṭhadhammo pattadhammo’’tiādīsu sacce. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu samādhimhi. ‘‘Saccaṃ dhammo dhiti cāgo’’ti evamādīsu paññāyaṃ. ‘‘Jātidhammānaṃ bhikkhave sattāna’’nti evamādīsu pakatiyaṃ. ‘‘Dhammo have rakkhati dhammacāri’’nti evamādīsu puññe. ‘‘Cattāro pārājikā dhammā’’tiādīsu āpattiyaṃ. ‘‘Kusalā dhammā’’tiādīsu ñeyye. Evaṃ dhammasaddappavattivisayā vividhā aṭṭhakathācariyehi dassitā, tattha tattha pana ādisaddena yuttivisayādayo ca atthā gahetabbā. Tathā hi dhammasaddo –

‘‘Nesa dhammo mahārāja, yaṃ tvaṃ gaccheyya ekako;

Ahampi tena gacchāmi, yena gacchasi khattiyā’’ti

Ādīsu yuttiyaṃ vattati. ‘‘Manañca paṭicca dhamme ca uppajjati manoviññāṇa’’ntiādīsu visaye. ‘‘Satañca dhammo na jaraṃ upetī’’ti ettha nibbāne vattati. Tatra yā nissattatā, sā eva nijjīvatā. Yo ca hetu, so eva paccayo.

Iccevaṃ –

Pariyattipaccayesu, guṇe nissattatāya ca;

Sabhāve ceva paññāyaṃ, puññe paññattiyampi ca.

Āpattiyaṃ vikāre ca, paccayuppannakepi ca;

Saccasamādhipakati-ñeyyesu yuttiyampi ca;

Visaye ceva nibbāne, dhammasaddo pavattati.

Keci pana dhammasaddassa pavattivisayānaṃ dasadhāva paricchedaṃ vadanti.

Ñeyyamagge ca nibbāne, sabhāve atha jātiyaṃ;

Mane visayapuññesu, bhāve pāvacanepi ca;

Imesu dasasvatthesu, dhammasaddo pavattati.

Tatra atthuddhāroti samānasaddavacanīyānaṃ atthānaṃ uddharaṇaṃ atthuddhāro.

Rakārantadhāturūpāni.

Lakārantadhātu

Pāla rakkhaṇe. ‘‘Rakkhaṇaṃ, tāṇaṃ, gopanaṃ, avanaṃ, pālanaṃ, rakkhā, rakkhaṇā, gutti’’ iccete pariyāyā. Pāleti, pālayati. Pālako, buddhapālo. Ambapālī gaṇikā. Samo bhavatu pālinā. Pālito, pālanaṃ, pāḷi.

Ettha pāḷīti atthaṃ pāletīti pāḷi, lassa ḷattaṃ. Atha vā antodakaṃ rakkhaṇaṭṭhena mahato taḷākassa thirā mahatīti pāḷi viyāti pāḷi, pariyattidhammo. Aparo nayo pakaṭṭhānaṃ ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato sabhāvaniruttibhāvato buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi.

Pāḷisaddo pāḷidhamme, taḷākapāḷiyampi ca;

Dissate pantiyañceva, iti ñeyyaṃ vijānatā.

Ayañhi ‘‘pāḷiyā atthamupaparikkhantī’’tiādīsu pariyattidhammasaṅkhāte pāḷidhamme dissati. ‘‘Mahato taḷākassa pāḷī’’tiādīsu taḷākapāḷiyaṃ. ‘‘Pāḷiyā nisīdiṃsū’’tiādīsu pantiyaṃ, paṭipāṭiyā nisīdiṃsūti attho. Imasmiṃ panatthe dhātuyā kiccaṃ natthi. Pāṭipadiko hi pantivācako pāḷisaddo.

Tila sinehane. Teleti, telayati. Telaṃ, tilo, tilaṃ.

Tattha tiloti tilagaccho. Tilanti tapphalaṃ. Tato pana nikkhanto sineho telaṃ. So hi ‘‘tilānaṃ idanti tela’’nti vuccati. Yadi evaṃ ‘‘sāsapatela’’ntiādivacanaṃ na yujjeyyāti? No na yujjati, ‘‘tilasinehane’’ti evaṃ vuttāya tiladhātuyā sāmaññato yassa kassaci sinehassa vacanato. Tena ‘‘sāsapatelaṃ, madhukatela’’ntiādayo sāsane payogā dissanti. Mayaṃ pana tiladhātuvasena nipphannānaṃ tilagacchatapphalavācakānaṃ ‘‘tilo, tila’’nti saddarūpānaṃ pakāsanamukhena ‘‘tilānaṃ idanti tela’’nti vadāma, na pana tena vacanena sāsapādīnaṃ sinehassa atelattaṃ vadāma. Atha kiñcarahīti ce? Taddhitavidhāne viññunaṃ kosallatthaṃ tilasaddaṃ paṭicca ‘‘tilānaṃ idanti tela’’nti vadāma. Sinehasaṅkhātassa sāsapādīnaṃ telassa vacanaṃ na jahāma, tasmā udāharaṇappakāsane ‘‘tilo, tilaṃ, tela’’nti avatvā ‘‘telaṃ, tilo, tila’’nti amhehi vuttaṃ. Idañhi vacanaṃ telassa sāmaññato sinehe pavattiṃ dīpeti. Teneva ca sāsane ‘‘tilatelaṃ, sāsapatela’’ntiādinā visesavacanampi dissatīti niṭṭhametthāvagantabbaṃ. Apica telasaddo yebhuyyena tilatele vattati, yathā migasaddo hariṇamigetipi daṭṭhabbaṃ.

Jala apavāraṇe. Jāleti, jālayati. Jālaṃ, jālā. Jālanti macchajālaṃ. Jālāti aggijālā.

Khala soceyye. Soceyyaṃ sucibhāvo. Khāleti, khālayati. Pakkhāleti, pakkhālayati.

Tala patiṭṭhāyaṃ. Tāleti, tālayati. Tālo, talaṃ.

Ettha tāloti tiṇarājarukkho. Talanti pāṇitalabhūmitalādi. Tañhi tālayati patiṭṭhāti ettha vatthujātanti talaṃ.

Tula ummāne. Toleti, tolayati.

Dula ukkhepe. Ukkhepo uddhaṃ khipanaṃ. Doleti, dolayati. Dolā.

Ettha ca doliyati ukkhipiyati yattha nipanno dārako, yathānipannako vāti dolā.

Vula nimmajjane. Voleti, voyalati.

Mīla nimīlane. Mīleti, mīlayati. Mīlanaṃ, ummīlanaṃ, nimīlanaṃ.

Mūla rohane. Mūleti, mūlayati. Mūlaṃ. Esā hi yadā patiṭṭhāyaṃ vattati, tadā bhūvādigaṇikā, ‘‘mūlatī’’ti cassā rūpaṃ.

Tattha mūlanti mūlayati rūhati rukkhādi etenāti mūlaṃ. Atha vā mūlayati chinnopi koci etena acchinnena punadeva rūhatīti mūlaṃ. Vuttañhi –

‘‘Yathāpi mūle anupaddave daḷhe,

Chinnopi rukkho punadeva rūhati;

Evampi taṇhānusaye anūhate,

Nibbattati dukkhamidaṃ punappuna’’nti;

Mūlasaddassa atthuddhāro heṭṭhā bhūvādigaṇe vutto.

Kala pila khepe. Kāleti, kālayati. Kālo. Pileti, pilayati.

Ettha kāloti samayopi maccupi. Tatra samayo tesaṃ tesaṃ sattānaṃ āyuṃ kālayati khepeti divase divase appaṃ appaṃ karotīti kāloti vuccati. Vuttampi cetaṃ –

‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sabhūtapacaniṃpacī’’ti.

Maccu pana kālayati tesaṃ tesaṃ sattānaṃ jīvitaṃ khepeti samucchedavasena nāsetīti kāloti vuccati. Tenāhu aṭṭhakathācariyā ‘‘kāloti maccu. Kālayati sattānaṃ jīvitaṃ nāsetīti kālo. Kālena maccunā kato nāsitoti kālakato’’ti. ‘‘Maraṇaṃ hindaṃ maccu maṭṭu cuti kālo antako nikkhepo’’ti maraṇassābhidhānāni.

Sulla sajjane. Sulleti, sullayati.

Ila peraṇe. Ileti, ilayati.

Vala bharaṇe. Vāleti, vālayati. Vālo.

Lala icchāyaṃ. Laleti, lalayati.

Dala vidāraṇe. Dāleti, dālayati, padāleti, padālayati. Kudālo.

Kala gatisaṅkhyānesu. Kāleti, kālayati. Kālo, kalā. Kalāti avayavo. Sā hi kālayitabbā saṅkhāyitabbāti kalā.

Sīla upadhāraṇe. Upadhāraṇaṃ bhuso dhāraṇaṃ, patiṭṭhāvasena ādhārabhāvo. Sīleti, sīlayati. Sīlaṃ, sīlanaṃ.

Ettha sīlanti sīleti upadhāreti taṃsamaṅgīpuggalaṃ apāyesu uppattinivāraṇavasena bhuso dhāretīti sīlaṃ. Atha vāsīliyati upacāriyati sappurisehi hadayamaṃsantaraṃ upanetvā dhāriyatīti sīlaṃ. Sīlananti bhūvādigaṇe avippakiṇṇatāsaṅkhātaṃ samādhānaṃ vuccati. Tattha ‘‘sīlatī’’ti rūpaṃ, idha pana ādhārabhāvasaṅkhātaṃ upadhāraṇaṃ vuccati. Ettha ca ‘‘sīleti, sīlayatī’’ti rūpāni. Aṭṭhakathāsu hi ‘‘kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvo upadhāraṇa’’nti vutto.

Vela kālopadese. Veleti, velayati. Velā. Keci ‘‘vela iti dhātusaddo na hotī’’ti vadanti, taṃ na gahetabbaṃ, porāṇehi saddasatthavidūhi ‘‘velayatī’’ti rūpassa dassitattā.

Pala mūla lavanapavanesu. Lavanaṃ chedanaṃ, pavanaṃ sodhanaṃ. Pāleti, pālayati. Palaṃ. Palaṃ nāma mānaviseso. Lokassa vimatiṃ pāleti lunāti sodheti cāti palaṃ. Mūleti, mūlayati. Saddasatthavidū pana ‘‘mūlayati kedāraṃ, mūlayati dhañña’’nti payogaṃ vadanti.

Thūla paribrūhane. Paribrūhanaṃ vaḍḍhanaṃ. Thūleti, thūlayati. Thūlo puriso. Thūlā javena hāyanti.

Pala gatiyaṃ. Paleti, palayati. Atthaṃ paleti na upeti saṅkhaṃ. Paleti rasamādāya. Yathā suttaguḷaṃ yattakehi suttehi veṭhitaṃ, tattakehi eva palayati.

Ciṅgula paribbhamane. Ciṅguleti, ciṅgulayati. Ciṅgulayitvā. Atrāyaṃ pāḷi ‘‘yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulayitvā bhūmiyaṃ papatī’’ti. Tattha ciṅgulayitvāti paribbhamitvā.

Lakārantadhāturūpāni.

Vakārantadhātu

Divu parikūjane. Parikūjanaṃ gajjanaṃ. Deveti, devayati. Devo ca paridevitvā. Devoti megho.

Divu addane. Addanaṃ gandhapisananti vadanti. Deveti, devayati.

Civa bhāsāyaṃ. Civeti, civayati.

Vakārantadhāturūpāni.

Sakārantadhātu

Pusa posane. Poseti, posayati. Imāni rūpāni kiñcāpi bhūvādigaṇikaṃ ‘‘posetī’’ti rūpaṃ paṭicca hetukatturūpāni viya dissanti, tathāpi ‘‘aññepi devo posetī’’tiādikassa curādigaṇikarūpassa dassanato suddhakattuvasena vuttānīti daṭṭhabbaṃ. Ubhinnaṃ pana kāritaṭṭhāne ‘‘posāpeti, posāpayatī’’ti hetukatturūpāni icchitabbāni.

Pesa paṭiharaṇe. Peseti, pesayati.

Pisa balapāṇanesu. Piseti, pisayati.

Pasi nāsane. Paṃseti, paṃsayati.

Jasi rakkhaṇe. Jaṃseti, jaṃsayati.

Silesa silesane. Sileseti, silesayati. Sileso.

Lūsa hiṃsāyaṃ. Lūseti, lūsayati.

Punsa abhimaddane. Nakāro niggahītatthaṃ. Puṃseti, puṃsayati. Napuṃsako. Dhātunakārassa lope ‘‘poso’’ iccapi rūpaṃ.

Tattha na puṃsakoti itthibhāvapumbhāvarahito puggalo. So hi puriso viya sātisayaṃ paccāmitte na puṃseti abhimaddanaṃ kātuṃ na sakkotīti napuṃsakoti vuccati. Keci pana ‘‘na pumā, na itthī’’ti napuṃsakoti vacanatthaṃ vadanti. Tathā hi saddasatthavidū taṃ puggalaṃ napuṃsakaliṅgavasena napuṃsakanti vadanti.

Dhūsa kantikaraṇe. Dhūseti, dhūsayati.

Rusa rosane. Rosanaṃ kopakaraṇaṃ. Roseti, rosayati. Roso. Rosoti kodho.

Byusa ussagge. Byoseti, byosayati.

Jasa hiṃsāyaṃ. Jāseti, jāsayati.

Daṃsa daṃsane. Daṃseti, daṃsayati. Daṃsano. Daṃsanoti danto. Daṃsanti khādanīyaṃ vā bhojanīyaṃ vā etenāti daṃsano.

Dasi dassane ca. Cakāro daṃsanaṃ apekkhati. Daṃseti, daṃsayati. Vidaṃseti, vidaṃsayati sūriyo ālokaṃ.

Tassa santajjane. Tasseti, tassayati puriso core.

Vassu sattibandhane. Sattibandhanaṃ samatthatākaraṇaṃ. Vasseti, vassayati.

Jasa tāḷane. Tāḷanaṃ paharaṇaṃ. Jāseti, jāsayati.

Pasa bandhane. Pāseti, pāsayati. Pāso. Pāsanti bandhanti satte etenāti pāso, sakuṇapāsādi.

Ghusi visaddane. Visaddanaṃ ugghosanaṃ. Ghoseti, ghosayati. Ghoso.

Lasa silyayoge. Silyayogo lāsiyaṃ nāṭakanāṭanaṃ recakadānaṃ. Lāseti, lāsayati. Lāsento, lāsentī. Atrāyaṃ pāḷi ‘‘vādentiyāpi lāsenti, naccantiyāpi lāsenti, lāsentiyāpi naccantī’’ti. Tattha lāsentīti yā uplavamānā viya uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti, recakaṃ denti.

Bhūsa alaṅkāre. Bhūseti, bhūsayati. Vibhūseti, vibhūsayati. Bhūsanaṃ, vibhūsanaṃ.

Vasa sinehanachedāvaharaṇesu. Avaharaṇaṃ corikāya gahaṇaṃ. Vāseti, vāsayati. Vasā.

Tāsa vāraṇe. Vāraṇaṃ nivāraṇaṃ. Tāseti, tāsayati.

Dhasa uñche. Dhāseti, dhāsayati.

Bhasa gahaṇe. Bhāseti, bhāsayati.

Pusa dhāraṇe. Poseti, posayati, ābharaṇaṃ dhāretīti attho.

Tusi pisi kusi dasi bhāsāyaṃ. Tuṃseti, tuṃsayati. Piṃseti, piṃsayati. Kuṃseti, kuṃsayati. Daṃseti, daṃsayati.

Khusi akkosane. Khuṃseti, khuṃsayati. Khuṃsanā.

Gavesa maggane. Gaveseti, gavesayati. Gavesako, gavesito, gavesanā, gaveṭṭhi.

Vāsa upasevāyaṃ. Vāseti, vāsayati. Vāso, āvāso.

Hisi hiṃsāyaṃ. Hiṃseti, hiṃsayati.

Nivāsa acchādane. Vatthaṃ nivāseti, nivāsayati. Pubbaṇhasamayaṃ nivāsetvā.

Aṃsa saṅghāte. Aṃseti, aṃsayati. Aṃso, aṃsā.

Ettha ca aṃsoti koṭṭhāsopi khandhopi vuccati. Aṃsāti arisarogo.

Misa sajjane. Meseti, mesayati.

Rasa assādane. Raseti, rasayati. Raso. Rasiyate assādiyate janehīti raso.

Rasa sinehane. Raseti, rasayati. Raso.

Tattha rasetīti sinehati. Rasoti sineho, sinehasambandho sāmaggirasoti vuccati, yaṃ sandhāya brāhmaṇā bhagavantaṃ ‘‘arasarūpo samaṇo gotamo’’ti avocuṃ.

Siya asabbappayoge. Seseti, sesayati. Seso. Vipubbo atisaye, vipubbo atisaye, vipubbo sisadhātu atisaye vattati, viseseti, visesayati. Viseso, visiṭṭho, visesanaṃ.

Missa sammisse. Misseti, missayati. Sammisseti, sammissayati. Misso, misso, missito, sammissito, sammisso iccādīni. Alambusājātake missāti itthīnaṃ vattabbanāmaṃ, purisehi saddhiṃ sammissanatāya.

Jusa paritakkane. Joseti, josayati.

Masa pahāsane. Maseti, masayati.

Marisa titikkhāyaṃ. Mariseti. Marisayati.

Pisa pesane. Peseti, pesayati. Pesako, pesito.

Ghusa sadde. Ghoseti, ghosayati. Ugghosayuṃ bodhimaṇḍe pamoditā. Ghoso.

Disī uccāraṇe. Deseti, desayati. Desako, desetā, desito, desanā.

Vasa acchādane. Vāseti, vāsayati. Nivāseti, nivāsayati. Vatthaṃ.

Sakārantadhāturūpāni.

Hakārantadhātu

Araha pūjāyaṃ. Araheti, arahayati. Arahā, arahaṃ. ‘‘Arahā, khīṇāsavo, asekkho’’ti arahato nāmāni.

Sineha sinehane. Sineheti, sinehayati.

Varaha hiṃsāyaṃ. Varaheti, varahayati. Varāho.

Varāhoti sūkaropi hatthīpi vuccati. ‘‘Eṇeyyā ca varāhā cā’’ti ettha hi sūkaro ‘‘varāho’’ti vutto, ‘‘mahāvarāhassa…pe… nadīsu jaggato’’ti ettha pana hatthī ‘‘varāho’’ti.

Raha cāge. Raheti, rahayati.

Caha parikatthane. Caheti, cahayati.

Maha pūjāyaṃ. Maheti, mahayati. Mahito rājā mahārājā. Vihāramaho, cetiyamaho.

Piha icchāyaṃ. Piheti, pihayati. Pihā, pihālu, apiho, pihanīyā vibhūtiyo.

Kuha vimhāpane. Kuheti, kuhayati. Kuhako. Kuhayati lokavimhāpanaṃ karotīti kuhako. Kuhanā.

Saha parisahane. Parisahanaṃ khanti. Saheti, sahayati. Sahanaṃ. Bhūvādigaṇikassa panassa ‘‘sahatī’’ti rūpaṃ.

Garaha vinindane. Garaheti, garahayati. Garahā. Bhūvādigaṇikassa panassa ‘‘garahatī’’ti rūpaṃ.

Hakārantadhāturūpāni.

Ḷakārantadhātu

Taḷa tāḷane. Tāḷeti, tāḷayati. Patāḷeti, patāḷayati. Tāḷaṃ. Tāḷanti kaṃsatāḷādi.

Taḷa āghāte. Pubbe viya rūpāni.

Khaḷa bhede. Khaḷeti, khaḷayati.

Iḷa thavane. Iḷeti, iḷayati.

Juḷa peraṇe. Joḷeti, joḷayati.

Pīḷa avagāhane. Pīḷeti, pīḷayati. Nippīḷeti, nippīḷayati. Pīḷanako, pīḷito, pīḷā, pīḷanaṃ, nippīḷanako.

Laḷa upasevāyaṃ. Lāḷeti, lāḷayati. Upalāḷeti, upalāḷayati. Bhūvādigaṇaṭṭhāya pana vilāsanatthe vattamānāya etissā ‘‘laḷatī’’ti rūpaṃ.

Siḷa seḷane. Seḷeti, seḷayati. Seḷento. Ettha seḷetīti seḷitasaddaṃ karoti.

Avaggantadhāturūpāni.

Curādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.

Curapamukhagaṇo me sāsanatthaṃ pavutto,

Supacurahitakāmo tampi sikkheyya dhīro;

Supacuranayapāṭhe satthuno tañhi sikkhaṃ,

Piyusamiva manuññaṃ atthasāraṃ labhetha.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Curādigaṇaparidīpano aṭṭhārasamo paricchedo.

19. Sabbagaṇavinicchaya

Ito paraṃ pavakkhāmi, sabbagaṇavinicchayaṃ;

Sotūnaṃ paṭubhāvatthaṃ, parame piṭakattaye.

Paccayādivibhāgehi, nayehi vividhehi taṃ;

Sukhaggāhāya sotūnaṃ, suṇātha mama bhāsato.

Tattha paṭhamo bhūvādigaṇo, dutiyo rudhādigaṇo, tatiyo divādigaṇo, catuttho svādiguṇo, pañcamo kiyādigaṇo, chaṭṭho gahādigaṇo, sattamo tanādigaṇo, aṭṭhamo curādigaṇo, imasmiṃ bhagavato pāvacane aṭṭhavidhā dhātugaṇā bhavanti. Etesu vikaraṇapaccayavasena –

Bhūvādito akāro ca, sānusāro rudhādito;

Akāro cevivaṇṇo ca, erokārameva ca.

Yapaccayo divādimhā, ṇu ṇā uṇā suvādito;

Kyādito pana yeva, ppaṇhā pana gahādito.

Oyirā tu tanādimhā, ṇe ṇayā ca curādito;

Aggahitaggahaṇena, paccayā dasa pañca ca.

Hiyyattanī sattamī ca, vattamānā ca pañcamī;

Catassetā pavuccanti, sabbadhātukanāmikā.

Etesu visayesveva, akāro suddhakattari;

Aññatra kha cha sādīhi, sahāpi cupalabbhati.

‘‘Bhavati hoti sambhoti, jeti jayati kīyati;

Ḍeti yāti iti eti, avati koti saṅkati.

Bhikkhati pivati pāti, vadeti vadati’’ iti;

Bhūvādidhāturūpāni, bhavantīti pakāsaye.

Rūpaṃ ‘‘rundhati rundhīti, rundheti puna rundhiti;

Sumbhoti’’ccādīrūpāni, rudhādīnti dīpaye.

‘‘Dibbati sibbati ceva, yujjati vijjati tathā;

Ghāyati hāyati’’ccādi, rūpamāhu divādinaṃ.

‘‘Suṇoti ca suṇāti ca, vuṇoti ca vuṇāti ca;

Pāpuṇāti hinotī’’ti, ādirūpaṃ suvādinaṃ.

‘‘Kināti ca jināti ca, dhunāti ca munāti ca;

Asnāti’’ccādirūpañca, kyādīnanti vibhāvaye.

‘‘Gheppati paṭiggaṇhāti, saṇhañca saṇhakoti ca;

Kaṇhaṃ taṇhā ca tiṇhuṇha’’-miccādi ca gahādinaṃ.

‘‘Tanoti ca karoti ca, kayirati sanoti ca;

Sakkota’ppoti pappoti’’-ccādirūpaṃ tanādinaṃ.

‘‘Coreti corayante ca, cinteti cintayanti ca;

Manteti’’ccādikañcāpi, rūpamāhu curādinaṃ.

Vikaraṇavasenevaṃ, rūpabhedo pakāsito;

Dhātūnaṃ dhātubhedādi-kusalassa matānugo.

Kiriyāya dhāraṇato, dhātavo ekadhā matā;

Dvidhāpi ca pavuccanti, sakammākammato pana.

Tattha sakammakā nāma, gamibhakkhādayā siyuṃ;

Ṭhāsādayo akammā ca, upasaggaṃ vinā vade;

Sakammakakammabhūto, divu iccādayo puna;

Gahetvāna tidhā honti, evañcāpi vibhāvaye.

Sakammake dvidhā bhitvā, ekakammadvikammato;

Akammakehi saddhiṃ te, tividhāpi bhavanti hi.

Akammakā rutāyeva, ekakammā gamādayo;

Honti dvikammakā nāma, duhikaravahādayo.

Sakammākammakattamhi, dhātūnamupasaggato;

Niyamo natthi so tasmā, na mayā ettha vuccati.

Ekaṭṭhānā gamiccādī, dviṭṭhānā bhūpacādayo;

Tiṭṭhānā svādayo evaṃ, ṭhānatopi tidhā matā.

Gupādayo niyogena, ākhyātatte savuddhikā;

Vaca turādayo na hi, vuddhikā kāritaṃ vinā;

Khi ji iccādayo dhātū, savuddhāvuddhikā matā;

Iti vuddhivasenāpi, tividho dhātusaṅgaho.

Aluttavikaraṇā ca, luttavikaraṇā tathā;

Luttāluttavikaraṇā, evampi tividhā siyuṃ.

Tatrāluttavikaraṇā, gami rudhi divādayo;

Pā bhādayo jiniccādī, kamato itare siyuṃ.

Suddhassarā ekassarā, tathānekassarāti ca;

Tidhā bhavanti yuyātā-pābhālādī karādayo.

Catudhādinayo cāpi, labbhamānavasena ca;

Gahetabbo nayaññūhi, yathāvuttānusārato.

Puna suddhassarā dhātū, ekassarā ca sattadhā;

Āivaṇṇauvaṇṇanta-eontavasā matā.

Avaṇṇivaṇṇuvaṇṇante-kārantānaṃ vasena ve;

Anekassaradhātū ca, sattadhāva pakittitā.

Evaṃ pannarasadhāpi, dhātūnamidha saṅgaho;

Tappabhedaṃ pakāseyyuṃ, iuiccādinā vidū.

Tatra ‘‘igatiyaṃ, i ajjhayane, u sadde’’ iccete suddhassarā dhātavo. Yā rā lā iccādayo ekassarā ākārantā. Khijiniiccādayo ekassarā ikārantā. iccādayo ekassarā īkārantā. Khu du ku iccādayo ekassarā ukārantā, bhū hū iccādayo ekassarā ūkārantā. Khe je se iccādayo ekassarā ekārantā. So iccādayo ekassarā okārantā.

Kara paca saṅgāma iccādayo anekassarā akārantā, omāiccādayo anekassarā ākārantā, saki iccādayo anekassarā ikārantā. Cakkhī iccādayo anekassarā īkārantā. Andhuiccādayo anekassarā ukārantā. Kakkhū iccādayo anekassarā ūkārantā. Gile mile iccādayo anekassarā ekārantāti evaṃ pannarasavidhena dhātusaṅgaho.

Atha tettiṃsavidhenapi dhātusaṅgaho bhavati. Kathaṃ?

Dhātū suddhassarā ceva, puna cekassarāpi ca;

Kakārantā khakārantā, gantā ghantā ca dhātavo.

Cakārantā chakārantā, jantā jhantā ca ñantakā;

Ṭakārantā ṭhakārantā, ḍantā ḍhantā ca ṇantakā.

Tantā ceva tathā thantā, dantā dhantā ca nantakā;

Pantā phantā bakārantā, bhantā mantā ca yantakā.

Rantā lantā vakārantā, santā hantā ca ḷantakā;

Iti tettiṃsadhā ñeyyo, dhātūnamidha saṅgaho.

Mate satthussa ḍhaṇaḷā, padādimhi na dissare;

Tenekassaradhātūsu, ḍhaṇaḷā na kathīyare.

Ikārantatikāranta-vasena tu yathārahaṃ;

Nāmaṃ sambhoti dhātūnaṃ, itippaccayayogato.

Pacibhikkhichidikhādi, karoti bhavati gami;

Gatigacchatihotīti, ādivohāramuddhare.

Evaṃ tettiṃsabhedehi gahitesu nikhilesu dhātūsu –

Sahahiṃsaīhavasā, sīhasaddagatiṃ vade;

Sahanato hananato, sīhoti hi garū vaduṃ.

Tathā hi sīho vātātapādiparissayampi sahati, ‘‘kiṃ me bahūhi ghāṭitehī’’ti attano gocaratthāya khuddake pāṇe agaṇhanto, ‘‘māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesī’’ti anuddayavasena sahitabbe khuddakasattepi sahati. Hiṃsitabbe pana kāyūpapanne sūkaramahiṃsādayo satte hiṃsati, tasmāpi ‘‘sīho’’ti vuccati. Yathā pana kantanaṭṭhena ādiantavipallāsato takkaṃ vuccati, evaṃ hiṃsanaṭṭhenapi sīhoti veditabbo. Atha vā sabbiriyāpathesu daḷhavīriyattā suṭṭhu īhatīti sīho. Vuttañhi –

‘‘Yathā sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā’’ti.

Aparo nayo –

Sahanā ca hiṃsanā ca, tathā sīghajavattato;

Sīho iccapi bhāseyya, sakyasīhassa sāsane.

Vuttañhi suttanipātaṭṭhakathāyaṃ ‘‘saharā ca hananā ca sīghajavattā ca sīho’’ti.

Idāni tadatthuddhāro vuccate, sīhasaddo ‘‘sīho bhikkhave migarājā’’tiādīsu migarāje āgato. ‘‘Atha kho sīho senāpati yena bhagavā tenupasaṅkamī’’tiādīsu paññattiyaṃ. ‘‘Sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’tiādīsu tathāgate. Tattha tathāgate sadisakappanāya āgato.

Etthetaṃ vuccati –

Sīhe paññattiyañcāpi, buddhe appaṭipuggale;

Imesu tīsu atthesu, sīhasaddo pavattati.

Rūpiruppatidhātūhi, rūpasaddagatiṃ vade;

‘‘Rūpayati ruppatī’’ti, vatvā nibbacanadvayaṃ.

Vuttañhetaṃ garūhi ‘‘rūpayatīti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho’’ti. Vuttampi cetaṃ ‘‘rūpanti kenaṭṭhena rūpaṃ? Ruppanaṭṭhenā’’ti. Bhagavatā panetaṃ vuttaṃ ‘‘kiñca bhikkhave rūpaṃ vadetha, ruppatīti kho bhikkhave tasmā rūpanti vuccati. Kena ruppati, sītenapi ruppatī’’ti vitthāro. Atthuddhāro panassa heṭṭhā vuttova.

Pasavatemanatthena, dhātunā udinā pana;

Samuddasaddanipphattiṃ, vadeyya matimā naro.

Ettha hi samuddoti aṭṭhahi acchariyabbhutadhammehi samannāgatattā samuddati attasannissitānaṃ macchamakarādīnaṃ pītisomanassaṃ pasavati janetīti samuddo. Ayamasmākaṃ khanti. Aṭṭhakathācariyā pana ‘‘samuddanaṭṭhena samuddo, kiledanaṭṭhena tenamanaṭṭhenāti vuttaṃ hotī’’ti vadanti. Milindapañhe pana āyasmā nāgaseno ‘‘bhante nāgasena samuddo samuddoti vuccati, kena kāraṇena āpaṃ udakaṃ samuddoti vuccatī’’ti milindena raññā puṭṭho āha ‘‘yattakaṃ mahārāja udakaṃ, tattakaṃ loṇaṃ, yattakaṃ loṇaṃ, tattakaṃ udakaṃ, udakasamattā samuddoti vuccatī’’ti. Tadā raññā milindena ‘‘kallosi bhante nāgasenā’’ti vuttaṃ. Ettha hi samaṃ udakena loṇaṃ etthāti samuddoti nibbacanaṃ veditabbaṃ ‘‘nīloda’’ntiādīsu viya. Tattha bhadantanāgasenamatañca amhākaṃ matañca pakatisamuddaṃ sandhāya vuttattā na virujjhati, aṭṭhakathācariyānaṃ matampi ‘‘taṇhāsamuddo’’ti ca ‘‘samuddopeso’’ti ca āgatāni samuddasarikkhakāni ca taṇhācakkhusotādīni sandhāya vuttattā na virujjhatīti daṭṭhabbaṃ.

Khādadhātuvasā cāpi, khanudhātuvasena vā;

Khanito vāpi dhātumhā, dhāto khaṃpubbatopi vā;

Khandhasaddassa nipphattiṃ, saddakkhandhavidū vade.

Tattha ‘‘saṃkhittena pañcupādānakkhandhāpi dukkhā’’ti vacanato sayampi dukkhadhammoyeva samāno jātijarābyādhimaraṇadukkhādīhi anekehi dukkhehi khajjati khādiyatīti khandho, teheva dukkhehi khaññati avadāriyatītipi khandho, khaniyati parikhaññatītipi khandho, attena vā attaniyena vā tucchattā khaṃ suññākāraṃ dhāretītipi khandho, rūpakkhandhādi. Atthuddhārato pana –

Khandhasaddo rāsiguṇa-paṇṇattīsu ca rūḷhiyaṃ;

Koṭṭhāse ceva aṃse ca, vattatīti vibhāvaye.

Vuttañhetaṃ sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ – khandhasaddo sambahulesu ṭhānesu nipatati rāsimhi guṇe paṇṇattiyaṃ rūḷhiyanti. ‘‘Seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ ‘‘ettakāni udakāḷhakānī’ti vā ‘ettakāni udakāḷhakasatānī’ti vā ‘ettakāni udakāḷhakasahassānī’ti vā ‘ettakāni udakāḷhakasatasahassānī’ti vā, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchatī’’tiādīsu hi rāsito khandho nāma. Na hi parittakaṃ udakaṃ udakakkhandhoti vuccati, bahukameva vuccati, tathā na parittakaṃ rajo rajakkhandho, na appamattakā gāvo gavakkhandho, na appamattakaṃ balaṃ balakkhandho, na appamattakaṃ puññaṃ puññakkhandhoti vuccati. Bahukameva hi rajo rajakkhandho, bahukā ca gavādayo gavakkhandho, balakkhandho, puññakkhandhoti vuccanti. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu pana guṇato khandho nāma. ‘‘Addasā khā bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti ettha paṇṇattito khandho nāma. ‘‘Yaṃ cittaṃ mano mānasaṃ…pe… viññāṇaṃ viññāṇakkhandho’’tiādīsu rūḷhīto khandho nāma. Svāyamidha rāsito adhippeto. Ayañhi khandhaṭṭho nāma piṇḍaṭṭho pūgaṭṭho ghaṭaṭṭho rāsaṭṭho, tasmā rāsilakkhaṇā khandhāti veditabbā. Koṭṭhāsaṭṭhātipi vattuṃ vaṭṭati. Lokasmiñhi iṇaṃ gahetvā codiyamānā ‘‘dvīhi khandhehi dassāma, tīhi khandhehi dassāmā’’ti vadanti. Iti koṭṭhāsalakkhaṇā khandhātipi vattuṃ vaṭṭati. Evamettha ‘‘rūpakkhandhoti rūparāsi rūpakoṭṭhāso, vedanākkhandhoti vedanārāsi vedanākoṭṭhāso’’ti iminā nayena attho veditabbo. ‘‘Khandhe bhāraṃ. Khandhato otāreti, mahāhanusabhakkhandho’’tiādīsu pana aṃso ‘‘khandho’’ti vuccati.

Āpubbayatato cāpi, āyūpapadato puna;

Tanuto tanito vāpi, āyatanaravo gato.

Vuttampi cetaṃ – āyatanato, āyānaṃ vā tananato, āyatassa ca nayanato āyatananti veditabbaṃ. Cakkhu rūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaṭanti vāyamantīti vā vuttaṃ hoti. Te ca pana āyabhūte dhamme etāni tananti vitthārentīti vuttaṃ hoti. Idañca anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayanti, pavattayantīti vuttaṃ hoti. Iti sabbepime dhammā āyatanato, āyānaṃ vā tananato, āyatassa ca nayanato āyatananti vuccanti.

Apica nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena āyatanaṃ veditabbaṃ. Tathā hi ‘‘loke issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākaro, sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu kāraṇaṃ.

Cakkhuādīsu cāpi cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo ca nesaṃ nivāsaṭṭhānaṃ. Cakkhādīsu te ākiṇṇā tannissitattā tadārammaṇattā cāti cakkhādayo ca nesaṃ ākaro. Cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ tattha tattha dvārārammaṇavasena samosaraṇato. Cakkhādayo ca nesaṃ sañjātideso tannissayārammaṇabhāvena tattheva uppattito, cakkhādayo ca nesaṃ kāraṇaṃ tesaṃ abhāve abhāvato. Iti nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhenāti imehi kāraṇehi ete dhammā āyatananti vuccanti, tasmā yathāvuttenatthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ…pe… dhammā ca te āyatanañcāti dhammāyatananti evaṃ tāvettha atthato viññātabbo vinicchayoti. Iccevaṃ –

Nivāso ākaro ceva, jātideso ca kāraṇaṃ;

Samosaraṇaṭṭhānañca, vuccatā’yatanaṃ iti;

Vidividehi dhātūhi, akārapubbakehi vā;

Antavirahitasaddū-papadena junāpi vā.

Avijjāsaddanipphatti, dīpetabbā sudhīmatā.

Ettha pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho, taṃ avindiyaṃ vindatīti avijjā, tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre sabbabhavayonigativiññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā, paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti avijjā.

Yaṃ pana aṭṭhakathāyaṃ ‘‘apica cakkhuviññāṇādīnaṃ vatthārammaṇapaṭiccasamuppādapaṭiccasamuppannā naṃ dhammānaṃ chādanatopi avijjā’’ti vuttaṃ, etaṃ na saddatthato vuttaṃ, atha kho avijjāya chādanakiccattā vuttaṃ. Tathā hi abhidhammaṭīkāyaṃ idaṃ vuttaṃ –

‘‘Byañjanatthaṃ dassetvā sabhāvatthaṃ dassetuṃ ‘apicā’tiādimāha, cakkhuviññāṇādīnaṃ vatthārammaṇāni ‘idaṃ vattu, idamārammaṇa’nti avijjāya ñātuṃ na sakkāti avijjā tappaṭicchādikā vuttā, vatthārammaṇasabhāvacchādanato eva avijjādīnaṃ paṭiccasamuppādabhāvassa, jarāmaraṇādīnaṃ paṭiccasamuppannabhāvassa ca chādanato paṭiccasamuppādapaṭiccasamuppannachādanaṃ veditabbanti. Tattha duggatigāmikammassa visesappaccayattā avijjā ‘avindiyaṃ vindatī’ti vuttā, tathā visesapaccayo vindanīyassa na hotīti ‘vindiyaṃ na vindatī’ti ca, attanissitānaṃ cakkhuviññāṇādīnaṃ pavattāpanaṃ uppādanaṃ āyatanaṃ, sammohabhāveneva anabhisamayabhūtattā ‘aviditaṃ aññātaṃ karoti, antavirahite javāpetī’ti vaṇṇāgamavipariyāyavikāravināsadhātuatthavisesayogehi pañcavidhassa niruttilakkhaṇassa vasena tīsupi padesu akāravikārajakāre gahetvā aññesaṃ vaṇṇānaṃ lopaṃ katvā jakārassa ca dutiyassa āgamaṃ katvā avijjāti vuttā’’ti.

Arahadhātuto ñeyyā, arahaṃsaddasaṇṭhiti;

Arārūpapadahana-dhātuto vāthavā pana.

Rahato rahito cāpi, akārapubbato idha;

Vuccate assa nipphatti, ārakādiravassitā.

Tathā hi arahanti aggadakkhiṇeyyattā cīvarādipaccaye arahati pūjāvisesañcāti arahaṃ. Vuttañca –

‘‘Pūjāvisesaṃ saha paccayehi,

Yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke,

Tasmā jino arahati nāmameta’’nti.

Tathā so kilesārayo maggena hanīti arahaṃ. Vuttañca –

‘‘Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato’’ti.

Yañcetaṃ avijjābhavataṇhāmayanābhiṃ puññādiabhisaṅkhārāraṃ jarāmaraṇanemiṃ āsavasamudayamayena akkhena vijjhitvā vibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassa so bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇaparasuṃ gahetvā sabbe are hanītipi arahaṃ. Vuttañca –

‘‘Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, arahanti pavuccatī’’ti.

Tathā attahitaṃ parahitañca paripūretuṃ sammā paṭipajjantehi sādhūhi dūrato rahitabbā pariccajitabbā parihātabbāti rahā, rāgādayo pāpadhammā, na santi etassa rahāti arahaṃ. ‘‘Araho’’ti vattabbe okārassa sānusāraṃ akārādesaṃ katvā ‘‘arahaṃ’’nti vuttaṃ. Āha ca –

‘‘Pāpadhammā rahā nāma, sādhūhi rahitabbato;

Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato’’ti.

Atha vā khīṇāsavehi sekkhehi kalyāṇaputhujjanehi ca na rahitabbo na pariccajitabbo, te ca bhagavāti arahaṃ. Āha ca –

‘‘Ye ca sacchikatadhammā,

Ariyā suddhagocarā;

Na tehi rahito hoti,

Nātho tenā’rahaṃ mato’’ti.

Rahoti ca gamanaṃ vuccati, natthi etassa raho gamanaṃ gatīsu paccājātīti arahaṃ. Āha ca –

‘‘Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

Pahīnajātimaraṇo, arahaṃ sugato mato’’ti.

Pāsaṃsattā vā bhagavā arahaṃ. Akkharacintakā hi pasaṃsāyaṃ arahasadaṃ vaṇṇenti. Pāsaṃsabhāvo ca bhagavato anaññasādhāraṇo yathābhuccaguṇādhigato sadevake loke suppatiṭṭhito. Iti pāsaṃsattāpi bhagavā arahaṃ. Āha ca –

‘‘Guṇehi sadiso natthi, yasmā loke sadevake;

Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo’’ti.

Imāni nibbacanāni ‘‘araha pūjāyaṃ, hana hiṃsāyaṃ, raha cāge, rahi gatiya’’nti imesaṃ dhātūnaṃ vasena idha vuttāni kilesehi ārakattā ‘‘araha’’nti ca pāpakaraṇe rahābhāvā ‘‘araha’’nti ca asappurisānaṃ ārakā dūreti ‘‘araha’’nti ca sappurisānaṃ ārakā āsanneti ‘‘araha’’nti ca. Nibbacanāni pana dhātusaddanissitāni na hontīti idha na gahitāni. Pasaṃsā pana atthato pūjā evāti ‘‘araha pūjāya’’nti dhātussa attho bhavituṃ yuttoti idha amhehi gahitā, aṭṭhakathācariyehi tu arahasaddassa labbhamānavasena sabbepi atthā gahitā dhātunissitā ca adhātunissitā ca. Kathaṃ? –

Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatīti.

Ṭīkācariyehipi tatheva gahitā. Kathaṃ? –

Ārakā mandabuddhīnaṃ, ārakā ca vijānataṃ;

Rahānaṃ suppahīnattā, vidūnamaraheyyato;

Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jinoti.

Yathā pana arahaṃsaddassa, evaṃ arahāsaddassāpi nibbacanāni veditabbāni.

Supubbagamito ceva, supubbagaditopi ca;

Dhīro sugatasaddassa, nipphattiṃ samudīraye.

Ettha hi sugatoti sobhanaṃ gataṃ etassāti sugato, sundaraṃ ṭhānaṃ gatoti sugato, sammā gatoti sugato, sammā ca gadatīti sugatoti dhātunissitaṃ atthaṃ gahetvā saddanipphatti kātabbā. Vuttañhi aṭṭhakathāsu

‘‘Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gadattā sugato. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? Ariyamaggo, tenesa gamanena khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato’’tiādi.

Bhagasaddūpapadato, vanuto vamutopi ca;

Bhagavāsaddanipphattiṃ, pavade aññathāpi vā.

Atrimāni nibbacanāni – bhagasaṅkhātā lokiyalokuttarasampattiyo vani bhaji sevīti bhagavā. Somanassakumārattabhāvādīsu carimattabhāve ca bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Atha vā nakkhattehi samaṃ pavattattā bhagasaṅkhāte sineruyugandharauttarakuruhimavantādibhājanaloke vami, tannivāsitattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti bhagavāti.

Paradhātuvasā vāpi, parūpapadatopi vā;

Muto tathā majato ca, mayato munato mito.

Puna mitoti etehi, dhātūhi khalu sattahi;

Vade paramasaddassa, nipphattiṃ jinasāsane.

Uttamavācīparama-saddena saha aṭṭhahi;

Padehi pāramīsaddaṃ, vade taddhitapaccayiṃ.

Pārasaddūpapadato, majatopi mutotha vā;

Mayato vā munato vā, mito vā punapi mito.

Etehi chahi dhātūhi, mahāpurisavācakaṃ;

Pāramīsaddamīrenti, tato pāramitāravaṃ.

Ettha tāva uttamatthavācakaparamasaddavasena pāramīnibbacanaṃ kathessāma. Tato paradhātuvasena, tato parasaddūpapadamudhātādivasena tato pārasaddūpapadamajadhātādivasena.

Dānasīlādiguṇavisesayogena sattuttamatāya paramā. Mahābodhisattā bodhisattā, tesaṃ bhāvo, kammaṃ vā pāramī, dānādikriyā. Atha vā parati pāleti pūreti cāti paramo, dānādīnaṃ guṇānaṃ pālako pūrako ca bodhisatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā. Atha vā paraṃ sattaṃ attani mavati bandhati guṇavisesayogenāti paramo, paraṃ vā adhikataraṃ majjati sujjhati kilesamalatoti paramo, paraṃ vā seṭṭhaṃ nibbānaṃ mayati gacchatīti paramo, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokaṃ viya munāti paricchindatīti paramo, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipatīti paramo, paraṃ vā attabhūtato dhammakāyato aññaṃ paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā.

Aparo nayo – pāre nibbāne majjati sujjhati, satte ca majjeti sodhetīti pāramī, mahāpuriso, tassa bhāvo, kammaṃ vā pāramitā. Pāre nibbāne satte mavati bandhati yojeīti pāramī, pāraṃ vā nibbānaṃ mayati gacchati, satte ca māyeti gametīti pāramī, munāti vā pāraṃ nibbānaṃ yāthāvato, tattha vā satte minoti pakkhipatīti pāramī, kilesāriṃ vā sattānaṃ pāre nibbāne mināti hiṃsatīti pāramī, mahāpuriso, tassa bhāvo, kammaṃ vā pāramitā, dānādikriyāva. Iminā nayena pāramīnaṃ saddattho veditabbo.

Karadhātuvasā vāpi, kiradhātuvasena vā;

Kaṃsaddūpapadarudhi-dhātuto vāpi dīpaye;

Karuṇāsaddanipphattiṃ, mahākaruṇasāsane.

Tattha karuṇāti paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā. Kirati paradukkaṃ vikkhipatīti karuṇā. Kaṃ vuccati sukhaṃ, taṃ rundhati vibādhati kāruṇikaṃ na sukhāpetītipi karuṇā.

Vidividhavidadhātu-vasena paridīpaye;

Vijjāsaddassa nipphattiṃ, saddanipphattikovido.

Tattha vijjāti vindiyaṃ kāyasucaritādiṃ vindati yāthāvato upalabhatīti vijjā. Tamokhandhādipadālanaṭṭhena vā attano paṭipakkhaṃ vijjhatīti vijjā. Tato eva attano visayaṃ viditaṃ karotītipi vijjā.

Medhadhātuvasā ceva, medhādhātūhi ca dvidhā;

Medhāsaddassa nipphattiṃ, medhāvī samudīraye.

Tattha medhāti sammohaṃ medhati hiṃsatīti medhā. Pāpake vā akusale dhamme medhati hiṃsatītipi medhā. Atha vā –

‘‘Paññā hi seṭṭhā kusalā vadanti,

Nakkhattarājāriva tārakānaṃ;

Sīlaṃ siriñcāpi satañca dhammo,

Anvāyikā paññavato bhavantī’’ti

Vacanato pana medhati sīlena siriyā satañca dhammehi saha gacchati, na ekikā hutvā tiṭṭhatītipi medhā. Aparo nayo – sukhumampi atthaṃ dhammañca khippameva meti ca dhāreti cāti medhā, ettha metīti gaṇhātīti attho. Tathā hi aṭṭhasāliniyaṃ vuttaṃ ‘‘asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā’’ti.

Ranjadhātuvasā ceva, rāpubbatiratopi ca;

Rattisaddassa nipphattiṃ, saddatthaññū vibhāvaye.

Ranjanti sattā etthāti ratti, rā saddo tiyyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamakāloti attho.

māne iti soanta, kammanīti cubhohi tu;

Dhātūhi māsasaddassa, nipphattiṃ samudīraye.

Tathā hi sattānaṃ āyuṃ mānanto viya siyati antaṃ karotīti māso, cittamāsādayo dvādasa māsā. Seyyathidaṃ? Citto visākho jeṭṭho āsāḷho sāvaṇo bhaddo assayujo kattiko māgasiro phusso māgho phagguṇoti. Tatra citto māso ‘‘rammako’’ti vuccati. ‘‘Yathāpi rammake māse, bahū pupphanti vārijā’’ti pāḷi dissati. Bhaddo pana ‘‘poṭṭhapādo’’ti vuccati.

Atha vā māsoti aparaṇṇavisesassapi suvaṇṇamāsassapi nāmaṃ. Tattha aparaṇṇaviseso yathāparimite kāle asiyati bhakkhiyatīti māso, itaro pana ‘‘mama ida’’nti masiyati āmasiyati gaṇhiyatīti māsoti vuccati.

Saṃpubbavadacarehi, saṃvacchararavassa tu;

Nipphattiṃ samudīreyya, sakyasīhassa sāsane.

Tathā hi taṃ taṃ sattaṃ dhammappavattiñca saṅgamma vadanto viya carati pavattatīti saṃvaccharo.

Bhidibhikkhidhātuvasā, atha vā bhayavācakaṃ;

Bhīsaddaṃ purimaṃ katvā, ikkhadhātuvasena ca;

Bhikkhusaddassa nipphattiṃ, kathayeyya vicakkhaṇo.

Tathā hi kilese bhindatīti bhikkhu. Chinnabhinnapaṭadharotipi bhikkhu. Bhikkhanasīlotipi bhikkhu. Saṃsāre bhayaṃ ikkhati, ikkhanasīloti vā bhikkhu.

Sadabhidīhi dhātūhi, sabbhisaddagatiṃ vade;

Sappurise ca nibbāne, esa saddo pavattati.

Atrimāni nibbacanāni – sīdanasabhāve kilese bhindatīti sabbhi, sappuriso, yo ‘‘ariyo’’tipi ‘‘paṇḍito’’tipi vuccati. Apica sīdanasabhāvā kilesā bhijjanti etthāti sabbhi, nibbānaṃ, yaṃ ‘‘rāgakkhayo’’tiādināmaṃ labhati. Tathā hi saṃyuttaṭṭhakathāyaṃ vuttaṃ ‘‘yasmā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti, tasmā taṃ sabbhīti vuccatī’’ti.

Etthetaṃ vadāma –

‘‘Yasmā nibbānamāgama, saṃsīdanasabhāvino;

Klesā bhijjanti taṃ tasmā, sabbhīti amataṃ’bravu’’nti.

Brūdhātusadadhātūhi, bhisisaddassa sambhavaṃ;

Guṇehi brūhitā dhīrā, porāṇācariyā’bravuṃ.

Tathā hi bravantā ettha sīdantīti bhisīti bhisisaddassa sambhavaṃ porāṇā kathayiṃsu.

Sukhadhātuvasā cāpi, supubbakhādatopi vā;

Supubbakhanuto vāpi, sukhasaddagatiṃ vade.

Sukhanti hi sukhayatīti sukhaṃ. Yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu dukkhaṃ khādatītipi sukhaṃ. Suṭṭu dukkhaṃ khanatītipi sukhaṃ.

Dukkhadhātuvasā cāpi, dupubbakhādatopi vā;

Dupubbakhanuto vāpi, dukkhasaddagatiṃ vade.

Dukkhanti hi dukkhayatīti dukkhaṃ. Yassuppajjati, taṃ dukkhitaṃ karotīti attho. Duṭṭhu sukhaṃ khādatītipi dukkhaṃ. Duṭṭhu sukhaṃ khanatītipi dukkhaṃ. Atha vā dvidhā sukhaṃ khanatītipi dukkhaṃ.

Gandhadhātuvasā cāpi, gamudhātuvasena vā;

Gamudhādhātuto vāpi, gandhasaddagatiṃ vade.

Tathā hi gandhayatīti gandho, attano vatthuṃ sūcayati ‘‘idaṃ sugandhaṃ, idaṃ duggandha’’nti pakāseti, paṭicchannaṃ, vā pupphaphalādiṃ ‘‘idamettha atthī’’ti pesuññaṃ karonto viya ahosīti attho. Atha vā gandhayati chindati manāpagandho sugandhabhāvena duggandhaṃ, amanāpagandho ca duggandhabhāvena sugandhanti gandho. Ettha pana gandhasaddassa chedanavācakatte –

‘‘Atijātaṃ anujātaṃ, puttamicchanti paṇḍitā;

Avajātaṃ na icchanti, yo hoti kulagandhano’’ti

Ayaṃ pāḷi nidassanaṃ. Vāyunā vā nīyamāno gacchatīti gandho. Kaccāyanasmiñhi ‘‘khādāmagamānaṃ khandhandhagandhā’’ti khādaamagamiiccetesaṃ dhātūnaṃ yathākkamaṃ khandha andhagandhādesā vuttā. Atha vā gacchanto dhariyate soti gandho. Vuttañhetaṃ bhadantena buddhadattācariyena veyyākaraṇena niruttinayadassinā ‘‘dhariyatīti gacchanto, gandho sūcanatopi vā’’ti.

Rasadhātuvasā ceva, ramāsadhātutopi ca;

Rasasaddassa nipphattiṃ, āhu dhammarasaññuno.

Rasoti hi rasanti taṃ assādentīti raso, ramantā taṃ asantītipi raso. Vuttampi cetaṃ ‘‘ramamānā na’santīti rasoti paridīpito’’ti. Tatrāyamattho – devamanussādayo sattā yasmā ramamānā naṃ dhammajātaṃ asanti bhakkhanti, tasmā taṃ dhammajātaṃ raso nāmāti niruttaññūhi paridīpitoti. Padacchedo pana evaṃ veditabbo –

Naṃ asanti na santīti, padacchedo siyā tahiṃ;

Kammakārakabhāvena, attho hi tattha icchito.

Iti vuttānusārena, avuttesu padesupi;

Yathārahaṃ nayaññūhi, nayo neyyo susobhano.

Dhātucintāya ye muttā, anipphannāti te matā;

Te cāpi bahavo santi, pītalohitakādayo;

Nipphanne api dhātūhi, sadde dhagāitiādayo;

Anipphannaṃva pekkhanti, gavādividhibhedato.

Tathā hi ‘‘gacchatīti go’’, iti vuttapadaṃ puna;

Anipphannaṃ karitvāna, ‘‘gāvo’’ iccādikaṃbravuṃ.

Ekantena anipphannā, saddā viḍūḍabhādayo;

Dhāturūpakasaddā ca, ‘‘pabbatāyati’’ādayo.

Seyyathidaṃ? ‘‘Viḍūḍabho, tisso, yevāpano, pītaṃ, lohitaṃ’’ iccevamādīni nāmikapadāni anipphannāni bhavanti. ‘‘Nīlaṃ, pītaṃ, yevāpanako’’ iccādīni pana nīlavaṇṇe pītavaṇṇe. Ke re ge saddeti dhātuvasena āgatattā nīlatīti nīlaṃ, pītatīti pītaṃ, ye vā pana itivacanena bhagavatā kiyate kathiyateti yevāpanakoti nibbacanamarahantīti nipphannānīti vattabbāni. Keci panettha vadeyyuṃ ‘‘nanu nīlati pītatītiādīni kriyāpadāni tepiṭake buddhavacane na dissantī’’ti? Kiñcāpi na dissanti, tathāpi etarahi avijjamānā purāṇabhāsā esāti gahetabbāni. Yathā hi ‘‘nāthatīti nātho’’ti ettha kiñcāpi ‘‘nāthatī’’ti kriyāpadaṃ buddhavacane na dissati, tathāpi nātha yācanopatāpissariyāsīsanesūti dhātuno diṭṭhattā aṭṭhakathācariyā gaṇhiṃsuyeva, evaṃ sampadamidaṃ daṭṭhabbaṃ. Na hi kriyāpadaparihīno dhātu vucceyya.

Kiñca bhiyyo – yathā ‘‘yāva byāti nimīsati, tatrāpi rasatibbayo’’ti jātakapāḷiyaṃ imasmiṃ buddhuppāde devamanussānaṃ vohārapathe asañcarantaṃ purāṇabhāsābhūtaṃ ‘‘byātī’’ti kriyāpadampi dissati, tathā ‘‘nīlati, pītatī’’tiādīhipi purāṇabhāsābhūtehi kriyāpadehi bhavitabbaṃ. Tattha yāva byātīti yāva ummīsati. Ayañhi tasmiṃ kāle vohāro, yasmiṃ kāle bodhisatto cūḷabodhi nāma paribbājako ahosi. Yathā pana viḍūḍabhasaddādayo dhātuvasena anipphannā nāma vuccanti, tathā ‘‘pabbatāyati, samuddāyati, cicciṭāyati, dhūmāyati, duddubhāyati, mettāyati, karuṇāyati, mamāyati’’ iccevamādayo ca ‘‘chattīyati, vatthīyati, parikkhārīyati, dhanīyati, paṭīyati’’ iccevamādayo ca ‘‘atihatthayati, upavīṇayati, daḷhayati, pamāṇayati, kusalayati, visuddhayati’’ iccevamādayo ca dhātuvasena anipphannāyeva nāma vuccanti.

Tattha ‘‘pabbatāyatī’’tiādīsu saṅgho pabbatamiva attānamācarati pabbatāyati, evaṃ samuddāyati. Saddo cicciṭamiva attānamācarati cicciṭāyati. Vatthu dhūmamiva attānamācarati dhūmāyati. Saddo duddubhaiti ācarati duddubhāyati, bhikkhu mettāyati, tathā karuṇāyati. ‘‘Mama ida’’nti gaṇhati mamāyati. Achattaṃ chattamiva ācarati chattīyati. Aputtaṃ puttamiva ācarati puttīyati, sissaṃ ācariyo, attano pattamicchati pattīyati. Evaṃ vatthīyati, parikkhārīyati, cīvarīyati, dhanīyati, paṭīyati. Hatthinā atikkamati atihatthayati. Vīṇāya upagāyati upavīṇayati. Daḷhaṃ karoti vīriyaṃ daḷhayati. Pamāṇaṃ karoti pamāṇayati. Kusalaṃ pucchati kusalayati. Visuddhā hoti ratti visuddhāyati.

Tatrāyaṃ padamālā – ‘‘pabbatāyati, pabbatāyanti. Pabbatāyasi, pabbatāyatha. Pabbatāyāmi, pabbatāyāmā’’ti iminā nayena aṭṭhannaṃ vibhattīnaṃ vasena sesaṃ sabbaṃ yojetabbaṃ, evaṃ ‘‘samuddāyati, chattīyatī’’tiādīsu. Tatra kāritavasenapi ‘‘pabbatāyantaṃ payojayati pabbatāyati, puttiyantaṃ payojayati puttīyati’’ iccādi padasiddhi bhavati. Ayaṃ pana padamālā – pabbatāyati, pabbatāyanti. Pabbatāyasi. Sesaṃ yojetabbaṃ. Iccevaṃ dhātuvasena nipphannānipphannapadāni vibhāvitāni.

Idāni dhātugaṇalakkhaṇaṃ, adhātulakkhaṇaṃ, kāritapaccayayogaṃ, sakāritekakammadvikammatikammapadaṃ, ūhanīyarūpagaṇaṃ, dhātūnaṃ ekagaṇikadvigaṇikategaṇikapadaṃ, suddhakattuhetukattupadarūpaṃ, kammabhāvapadarūpaṃ, ekakāritadvikāritapadaṃ, akāritadvikammakapadañca sabbametaṃ yathārahaṃ kathayāma.

Tatra sabbadhātukanissite suddhakattuppayoge suddhassaradhātuto vā ekassarato vā anekassarato vā apaccayassa parabhāvo bhūvādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte ikārantānekassaradhātuto saha apaccayena niccaṃ niggahītāgamanañca nāmikatte niggahītāgamanamattañca bhūvādigaṇalakkhaṇaṃ. Ākyātatte kattari dhātūhi apaccayena saddhiṃniyatavasena niggahītāgamanaṃ rudhādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte kattari dhātūhi ivaṇṇekārokārapaccayehi saddhiṃ niyatavasena niggahītāgamanañca nāmakatte aniyatavasena niggahītāgamanamattañca rudhādigaṇalakkhaṇaṃ. Kattari dhātūhi ādesalābhālābhino yapaccayassa parabhāvo divādigaṇalakkhaṇaṃ. Kattari dhātūhi yathārahaṃ ṇu ṇā uṇāpaccayānaṃ parabhāvo svādigaṇalakkhaṇaṃ. Kattari dhātūhi paccayassa parabhāvo kiyādigaṇalakkhaṇaṃ. Kattari dhātūhi ākhyātatte appakatarappayogavasena nāmikatte pacurappayogavasena ppaṇhāpaccayānaṃ parabhāvo gahādigaṇalakkhaṇaṃ. Kattari dhātūhi yathāsambhavaṃ oyirappaccayānaṃ parabhāvo tanādigaṇalakkhaṇaṃ. Ākhyātatte kattari dhātūhi sabbathā ṇeṇayappaccayānaṃ parabhāvo curādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte ikārantadhātuto saha ṇe ṇayapaccayehi niccaṃ niggahītāgamanañca nāmikatte niggahītāgamanamattañca curādigaṇalakkhaṇaṃ. Gaṇasūcakānaṃ paccayānamaparattaṃ adhātulakkhaṇaṃ. Iti dhātugaṇalakkhaṇamadhātulakkhaṇaṃ vibhāvitaṃ.

Kāritapaccayassa yoge ‘‘ṇe ṇayo ṇāpe ṇāpayo cā’’ti ime cattāro kāritapaccayā.

Ṇe ṇayāsuṃ uvaṇṇantā,

Ādantā pacchimā duve;

Sesato caturodve vā,

Ṇayoyeva adhātuto.

Tatra sāveti, sāvayati. Bhāveti, bhāvayati, obhāseti, obhāsayati. Imāni kārite uvaṇṇantadhāturūpāni.

Dāpeti, dāpayati. Hāpeti, hāpayati. Nhāpeti, nhāpayati. Nahāpeti, nahāpayati. Ākārantadhāturūpāni.

Soseti, sosayati. Sosāpeti, sosāpayati. Ghosāpeti, ghosāpayati. Akārantadhāturupāni.

Maggo saṃsārato lokaṃ ñāpeti, ñāpayati. Idhāturūpāni niggacchāpetīti etesamattho. Imāni hi nipubbāya idhātuyā vasena sambhūtāni hetukatturūpāni. Tathā hi suddhakattubhāvena maggo sayaṃ ñāyati, saṃsārato niggacchatīti ñāyoti vuccati.

Pāveti, pāvayati, udhāturūpāni. Vadāpetīti etesamattho. Imāni hi papubbāya udhātuyā vasena sambhūtāni hetukatturūpāni. Tathā hi ‘‘yo ātumānaṃ sayameva pāvā’’ti suddhakattupadaṃ āhaccabhāsitaṃ dissati.

Khepeti, khepayati. Kaṅkheti, kaṅkhayati, kaṅkhāpeti, kaṅkhāpayati. Ācikkhāpeti, ācikkhāpayati. Ivaṇṇantadhāturūpāni.

Khiyeti, khiyayati. Milāyeti, milāyayati. Ekārantadhāturūpāni.

Siyeti, siyayati. Okārantadhāturūpāni.

Pabbatāyāyati, puttiyāyati. Adhātunissitāni rūpāni. Iminā nayena sesāni avuttānipi rūpāni sakkā viññātuṃ viññunā pāḷinayaññunāti vitthāro na dassito. Iti kāritapaccayayogo saṅkhepena vibhāvito.

Idāni sakāritekakammādīni brūma –

Akammakā ekakammā, dvikammā vāpi honti hi;

Kāritapaccaye laddhe, sakammā ca dvikammakā.

Sayaṃ sodheti so bhūmiṃ, sodhāpeti paremahiṃ;

Naraṃ kammaṃ kārayati, viññeyyaṃ kamato idaṃ.

Dvikammikā sambhavanti, tikammā ettha dīpaye;

‘‘Issaro sevakaṃ gāmaṃ, ajaṃ nāyeti’’ iccapi.

‘‘Naro narena vā gāmaṃ, ajaṃ nāyeti’’iccapi;

Kammatthadīpakaṃyeva, karaṇaṃ ettha icchitaṃ.

Iti sakāritekakammādīni vibhāvitāni.

Idāni ūhanīyarūpagaṇaṃ brūma – hoti, bhoti, sambhoti, idaṃ bhūvādirūpaṃ. Sumbhoti, parisumbhoti, idaṃ rudhādigūpaṃ. Nindati, vinindati, bandhati, idaṃ bhūvādirūpaṃ. Chindati, bhindati, rundhati, idaṃ rudhādirūpaṃ. Deti, neti, vadeti, anveti, idaṃ bhūvādirūpaṃ. Rundheti, paṭirundheti, idaṃ rudhādirūpaṃ. Buddheti, palibuddheti, idaṃ curādirūpaṃ. Jayati, sayati, palāyati, milāyati, gāyati, idaṃ bhūvādirūpaṃ. Hāyati, sāyati, nhāyati, idaṃ divādirūpaṃ. Kathayati, cintayati, bhājayati, idaṃ curādirūpaṃ. Gabbati, pagabbati, idaṃ bhūvādirūpaṃ. Kubbati, krubbati, idaṃ tanādirūpaṃ. Hinoti, cinoti, idaṃ svādirūpaṃ. Tanoti, sanoti, karoti, idaṃ tanādirūpaṃ. Cinteti, cintayati, idaṃ katturūpañceva hetukatturūpañca. Kanteti, kantayati, idaṃ hetukatturūpameva. Bhakkheti, bhakkhayati, vādeti, vādayati, idaṃ suddhakatturūpañceva hetukatturūpañca. Miyyatīti kattupadañceva kammapadañca. Bhāvethāti bahuvacanañceva ekavacanañca. Saṃyamissanti anāgatavacanañceva atītavacanañca. Anusāsatīti ākhyātañceva nāmikañca. Gacchaṃ vidhamaṃ nikkhaṇanti nāmikañceva ākhyātañca. Ettha ākhyātatte gacchanti anāgatavacanaṃ, vidhamanti atītavacanaṃ, nikhaṇanti parikappavacanaṃ, sabbaṃ vā etaṃ padaṃ anāgatādhivacanantipi vattuṃ vaṭṭateva. Iminā nayena aññānipi ūhanīyapadāni nānappakārato yojetabbāni. Imāni padāni dubbiññeyyavisesāni mandabuddhīnaṃ sammohakarāni ācariyapācariye payirupāsitvā vedanīyānīti ūhanīyarūpagaṇo vibhāvito.

Idāni ekagaṇikādīni vadāma – dhā dhāraṇe, bhūvādigaṇikavasenāyaṃ ekagaṇikā sakammikā dhātu. Bhagavā sakalalokassa hitaṃ dadhāti vidadhāti, puriso atthaṃ saṃvidheti, nidhiṃ nidheti, imāni suddhakattari bhavanti. ‘‘Saṃvidhāpeti, vidhāpetī’’ti imāni hetukattari bhavanti. Kamme pana bhāve ca ‘‘anuvidhīyatī’’tiādīni bhavanti. Tathā hi kamme ‘‘nidhi nāma nidhīyatī’’ti ca ‘‘dhīyati dhapiyatīti dheyya’’nti ca rūpāni dissanti. Tattha kamme ‘‘kammaṃ sattehi anuvidhiyyati, kammāni sattehi anuvidhiyyanti. Bho kamma tvaṃ sattehi anuvidhiyyasi, ahaṃ kammaṃ sattehi anuvidhiyyāmī’’tiādinā yojetabbaṃ. Bhāve pana ‘‘satto dukkhaṃ anuvidhiyyati, sattā dukkhaṃ anuvidhiyyanti, to satta tvaṃ dukkhaṃ anuvidhiyyasī’’ti yojetabbaṃ. Ayaṃ nayo ativiya sukhumo pāḷinayānukūlo.

Nāmikapadatte ‘‘dhātū’’tiādīni bhavanti. Tattha dhātūti salakkhaṇaṃ dadhāti dhāretīti dhātu. Aṭṭhakathāsu pana ‘‘salakkhaṇadhāraṇato dukkhavidhānato dukkhadhānato ca dhātū’’ti vuttaṃ. Dhātūti pathavīdhātādidhātuyo. Tattha salakkhaṇadhāraṇatoti yathā titthiyaparikappito pakati attāti evamādiko sabhāvato natthi, na evametā, etā pana salakkhaṇaṃ sabhāvaṃ dhārentīti dhātuyo. Dukkhavidhānatoti dukkhassa vidahanato. Etā hi dhātuyo kāraṇabhāvena vavatthitā hutvā yathā ayalohādidhātuyo ayalohādianekappakāraṃ saṃsāradukkhaṃ vidahanti. Dukkhadhānatoti anappakassa dukkhassa vidhānamattato avasavattanato, taṃ vā dukkhaṃ etāhi kāraṇabhūtāhi sattehi anuvidhīyati, tathāvihitañca taṃ etesveva dhīyati ṭhapiyati, evaṃ dukkhadhānato dhātuyo. Apica nijjīvaṭṭho dhātavoti gahetabbaṃ. Tathā hi bhagavā ‘‘cha dhātuyosaṃ bhikkhu puriso’’tiādīsu jīvasaññāsamūhanatthaṃ dhātudesanaṃ akāsīti. Yo pana tattha amhehi bhāvaṭṭhāne ‘‘satto dukkhaṃ anuvidhiyyatī’’ti tipurisamaṇḍito ekavacanabahuvacaniko paṭhamāvibhattippayogo vutto. So –

‘‘Dūsito giridattena, hayo sāmassa paṇḍavo;

Porāṇaṃ pakatiṃ hitvā, tassevānuvidhiyyatī’’ti ca

‘‘Mātā hi tava irandhati, vidhurassa hadayaṃ dhaniyyatī’’ti ca ‘‘te saṃkilesikā dhammā pahīyissantī’’ti ca imāsaṃ pāḷīnaṃ vasena sārato paccetabbo. Tattha paṇḍavo nāma asso giridattanāmakassa assagopakassa pakatiṃ anuvidhiyyati anukarotīti attho. Ettha ca yadi kattupadaṃ icchitaṃ siyā, ‘‘anuvidadhātī’’ti pāḷi vattabbā siyā. Yadi kammapadaṃ icchitaṃ siyā, ‘‘paṇḍavenā’’ti tatiyantaṃ kattupadaṃ vattabbaṃ siyā, evaṃ avacanena ‘‘anuvidhiyyatī’’ti idaṃ bhāvapadanti siddhaṃ. Na kenaci ettha vattuṃ sakkā ‘‘divādigaṇe kattari vihitayapaccayassa vasena vuttaṃ idaṃ rūpa’’nti, dhādhātuyā divādigaṇe appavattanato, ekantabhūvādigaṇikattā ca. Dutiyappayoge pana yadi kattupadaṃ icchitaṃ siyā, ‘‘dhanute’’ti pāḷi vattabbā siyā. Yadi kammapadaṃ icchitaṃ siyā, ‘‘dhātuyā’’ti vattabbaṃ siyā. Evaṃ avacanena ‘‘dhaniyyatī’’ti idampi bhāvapadanti siddhaṃ. Ettha ‘‘dhaniyyatīti pattheti, icchatīti attho’’ti aṭṭhakathāyaṃ vuttaṃ. ‘‘Dhanu yācane’’ti dhātu esā ekantena tanādigaṇeyeva vattati. Tatiyappayoge ‘‘pahīyissantī’’ti yadi bhūvādigaṇe ‘‘hā cāge’’ti dhātuyā rūpaṃ siyā, kattari ‘‘pajahissantī’’ti rūpaṃ siyā, ‘‘kasmā no pajahissatī’’ti ettha viya. Kammapadaṃ pana ‘‘pajahiyissantī’’ti siyā. Yasmā ‘‘pahīyissantī’’ti idaṃ divādigaṇe ‘‘hā parihāniya’’nti dhātuyā rūpattā ‘‘pahāyissantī’’ti kattupadarūpaṃ siyā ‘‘ājañño kurute vegaṃ, hāyanti tattha vaḷavā’’ti akammakassa kattupadarūpassa dassanato, tasmā ‘‘pahāyissantī’’ti avatvā ‘‘pahīyissantī’’ti vacanena yapaccayo bhāve vattatīti ñāyati.

Keci panettha vadeyyuṃ ‘‘so pahīyissati. Te saṃkilesikā dhammā pahīyissanti. Rūpaṃ vibhaviyyati. Aggijāhi pubbeva bhūyate’tiādīsu yapaccayo kammeyeva vihito, na bhāve. Kammakattuvasena hi ime payogā daṭṭhabbā, sayameva pīyate pānīyaṃ, sayameva kaṭo kariyateti payogā viyā’’ti. Taṃ na, evañhi sati ‘‘pajahiyissantī’’tiādīni sakammakadhāturūpāni vattabbāni ‘‘pīyate kariyate’’ti rūpāni viya. Ettha pana bhāvaṭṭhāne kattuno ṭhitabhāvo heṭṭhā nānappakārena dassitoti na vutto. Ye saddasatthe mataṃ gahetvā sāsanikā garū bhāve adabbavuttino bhāvassekattā ekavacanameva, tañca paṭhamapurisasseva ‘‘bhūyate devadattena devadattena sampattiṃ anubhavananti attho’’ti payogañca tadatthayojanañca vadanti. Tesaṃ taṃ vacanaṃ pāḷiyā, aṭṭhakathādīhi ca na sameti, tasmā yathāvuttoyevattho āyasmantehi dhāretabbo.

Jara roge. Jarati, jariyyati. Jaravayohāniyaṃ. Jīrati, jiyyati. Imā dvepi bhūvādi gaṇikavasena ekagaṇikā. Tāsaṃ ayaṃ sādhāraṇarūpavibhāvanā. ‘‘Yena ca santappati, yena ca jariyyatī’’tiādi. Tattha yena ca jariyyatīti yena tejogatena kupitena ayaṃ kāyo ekāhikādijararogena jariyyati jarati. Atha vā yena ca jariyati yena ayaṃ kāyo jīrati indriyavekalyataṃ balakkhayaṃ palitavalitādiñca pāpuṇāti.

Mara pāṇacāge. Bhūvādigaṇikoyaṃ akammako ca. Satto marati, miyyati. Kiñcāpi ayaṃ dhātu ‘‘mara pāṇacāge’’ti vacanato sakammako viya dissati, tathāpi ‘‘putto marati. Kicchaṃ vatāyaṃ loko āpanno jāyati ca jiyyati ca miyyati cā’’ti evamādīnaṃ kammarahitappayogānaṃ dassanato akammakoyevāti daṭṭhabbaṃ. Atthayojanānayena pana maratīti pāṇaṃ cajatīti kammaṃ ānetvā kathetuṃ labbhati. ‘‘Marati, miyatī’’ti imāni suddhakattupadāni, ‘‘satto sattaṃ māreti, mārayati, mārāpeti, mārāpayatī’’ti imāni kāritapadasaṅkhātāni hetukattupadāni. Ettha ca yo amataṃ sattaṃ maraṇaṃ pāpeti, so vadhako māreti mārayati mārāpeti mārāpayatīti ca vuccati. Satto sattehi māriyati mārāpiyatīti imāni kammapadāni. Bhāvapadamappasiddhaṃ. Evamaññatrāpi pasiddhatā ca appasiddhatā ca upaparikkhitabbā.

Khāda bhakkhaṇe. Ayaṃ pana bhūvādigaṇikavasena ekagaṇiko sakammako dhātu. Khādati, saṅkhādati, imāni suddhakattupadāni. Puriso purisena purisaṃ vā pūvaṃ khādeti khādayati khādāpeti khādāpayati, imāni hetukattupadāni. Ettha ca yo akhādantaṃ khādantaṃ vā khādāhīti payojeti, so khādāpako khādeti khādayati khādāpeti khādāpayatīti ca vuccati. Khajjati, saṃkhajjati, saṅkhādiyati. Imāni kammapadāni. Atrapanāyaṃ pāḷi ‘‘atītaṃ pāhaṃ addhānaṃ rūpena khajjiṃ, seyyathāpāhaṃ etarahi paccuppannena rūpena khajjāmi. Ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatenapāhaṃ rūpena khajjeyyaṃ, seyyathāpetarahi khajjāmī’’ti. Bhāvapadaṃ na labbhati sakammakattā imassa dhātussa. Bhūvādigaṇo. Ayaṃ nāmadhātu ekantarudhādigaṇikoti appasiddho.

Divādigaṇe tā pālane. Lokaṃ tāyati santāyati. Imāni sakammakāni suddhakattupadāni. Hetukattupadaṃ pana kammapadañca bhāvapadañca appasiddhāni.

Sudha saṃsuddhiyaṃ. Cittaṃ sujjhati visujjhati. Imāni akammakāni suddhakattupadāni. Sodheti, sodhayati, sodhāpeti, sodhāpayati, imāni hetukatturūpāni. Ettha ca yo asuddhaṃ ṭhānaṃ suddhaṃ karoti, so sodhako sodheti, sodhayatīti vuccati, esa nayo aññatrāpi īdisesu ṭhānesu. Yo pana asuddhaṭṭhānaṃ sayaṃ asodhetvā ‘‘tvaṃ sodhehī’’ti aññaṃ payojeti, so sodhāpako sodhāpeti sodhāpayatīti vuccati. Esa nayo aññatrāpi īdisesu ṭhānesu. Tathā hi ‘‘kāreti, kārayati, kārāpeti, kārāpayatī’’tiādīsu ayaṃ nayo na labbhati, evaṃ labbhamānanayo ca alabbhamānanayo ca sabbattha upaparikkhitabbo. Imā panettha pāḷiyo –

‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā’’ti ca

‘‘Maggaṃ sodhemahaṃ tadā’’ti ca. Imā hi pāḷiyo sahatthā sodhanaṃ sandhāya vuttā. ‘‘Āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo’’ti pana pāḷi, ‘‘kiṃ bhante thero kārāpetī’’ti, ‘‘pabbhāraṃ mahārāja sodhāpemi leṇaṃ kattakāmo’’ti ca pāḷi. Imā parehi sodhāpanaṃ sandhāya vuttā. ‘‘Kassa sodhiyati maggo’’ti idaṃ kammapadaṃ, bhāvapadaṃ pana appasiddhaṃ. Iminā nayena yāva curādigaṇā yojetabbaṃ.

Dvigaṇikatte subha sobhe. Sobhati vatāyaṃ puriso. Subha pahāre. Yo no gāvova sumbhati sumbhoti iccapi dissati. ‘‘Sumbhotī’’ti ca kaccāyanamate rūpaṃ, imāni kattupadāni. Nagaraṃ sobheti, sobhayati. Puriso purise coraṃ sumbheti, sumbhayati, sumbhāpeti, sumbhāpayati. Imāni hetukattupadāni. Kammabhāvapadāni labbhamānālabbhamānavasena yathāsambhavaṃ yojetabbāni. Bhūvādirudhādigaṇikarūpāni.

Paca pāke. Puriso bhattaṃ pacati. Nerayiko niraye paccati. Kammaṃ paccati. Bhattaṃ paccati. Pāramiyo paripaccanti. Phalāni paripaccanti, pakkāni hontīti attho. Garavo pana –

Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;

Pacchā paccati pākānaṃ, pavatte aṭṭhake duveti ca –

‘‘Asaṅkhāraṃ sasaṅkhāra-vipākāni na paccatī’’ti ca evaṃ pacatipadassa dvigaṇikarūpassa sakammakattaṃ icchanti. Evaṃ pana sāṭṭhakathe tepiṭake buddhavacane kuto labbhā. Tepiṭake hi buddhavacane ‘‘kappaṃ nirayamhi paccati. Yāva pāpaṃ na paccati. Nirayamhi apacci so’’ti evaṃ akammakattaṃyeva dissati. Ettha vadeyyuṃ ‘‘nanu paca pāke’ti ayaṃ dhātu sakammako, tena ‘paccatī’ti padassa divādigaṇikarūpassapi sato sakammakattaṃ yujjati, tasmāyeva ‘paccati pākānaṃ pavatte aṭṭhake duve’tiādīsu vutta’’nti. Ettha vuccate – yathā ‘‘chidi dvidhākaraṇe, bhidi vidāraṇe’’ti dhātūnaṃ rudhādigaṇe pavattānaṃ ‘‘rukkhaṃ chindati, bhittiṃ bhindatī’’ti rūpapadānaṃ sakammakattepi sati divādigaṇaṃ pattānaṃ tesaṃ dhātūnaṃ ‘‘udakaṃ chijjati, ghaṭo bhijjatī’’ti rūpapadāni akammakāniyeva bhavanti, yathā bhūvādigaṇe pavattassa pacadhātussa ‘‘bhattaṃ pacatī’’ti rūpapadassa sakammakattepi sati divādigaṇaṃ pattassa ‘‘niraye paccati, kammāni vipaccantī’’ti rūpapadāni akammakāniyeva bhavanti.

Athāpi vadeyyuṃ ‘‘nanu ca bho yathā ‘āsavehi cittāni vimucciṃsū’ti ettha ‘‘āsavato cittāni vimucciṃsū’ti ca ‘āsavehi kattubhūtehi cittāni vimucciṃsū’ti ca evaṃ divādigaṇikassa dhātussa ‘vimucciṃsū’ti rūpapadassa akammakattañca sakammakattañca bhavati, tathā ‘niraye paccati, kammāni vipaccantī’ti ca akammakattenapi bhavitabbaṃ. ‘Paccati pākānaṃ pavatte aṭṭhake duve, asaṅkhāraṃ sasaṅkhāravipākāni na paccatī’ti sakammakattenapi bhavitabba’’nti. Akammakatteneva bhavitabbaṃ, na sakammakattena, ‘‘paccati pākāna’’ntiādinā vuttappayogānaṃ ‘‘āsavehi cittāni vimucciṃsū’’ti payogena asamānattā. Tathā hettha ‘‘vimucciṃsū’’ti padaṃ kammarahitakattuvācakayapaccayantampi bhavati kattusahitakammavācakayapaccayantampi. ‘‘Vimucciṃsū’’ti imassa hi padassa kammarahitayapaccayavantattā ‘‘āsavehī’’ti karaṇavacanaṃ apādānakārakavācakaṃ bhavati. ‘Cittānī’’ti paccattavacanaṃ pana kattukārakavācakaṃ bhavati. Tathā ‘‘vimucciṃsū’’ti padassa kattusahitakammavācakattā ‘‘āsavehī’’ti karaṇavacanaṃ kattukārakavācakaṃ bhavati. ‘‘Cittānī’’ti paccattavacanaṃ pana kammakārakavācakaṃ bhavati. Ayaṃ nayo ‘‘paccati pākāna’’ntiādinā vuttappayogesu na labbhati. Tathā hi tattha paccattavacanaṃ kattāraṃ vadati, upayogavacanaṃ kammaṃ vadatīti daṭṭhabbaṃ. Kārite ‘‘puriso purisena purisaṃ vā bhattaṃ pāceti pācayati pācāpeti pācāpayatī’’ti ca, ‘‘anante bodhisambhāre, paripācesi nāyako’’ti dassanato pana ‘‘paripāceti, paripācayatī’’ti ca rūpāni bhavanti. Imāni hetukattupadāni. Kamme – yaññadattena odano paccate, bhāvapadaṃ appasiddhaṃ. Imāni bhūvādidivādigaṇikarūpāni. Iminā nayena aññānipi dvigaṇikarūpāni yojetabbāni.

Tegaṇikatte su pasave. Hetuphalaṃ savati, pasavati. Su savane. Saddho dhammaṃ suṇoti, suṇāti. Su hiṃsāyaṃ. Yodho paccāmittaṃ sunāti. Imāni yathākkamaṃ bhūvādisvādikiyādigaṇikāni kattupadāni. Tathā hetunā phalaṃ saviyyati, unnādasaddo pathavīundriyasaddo viya suyyati. Yodhena paccamitto suniyyati. Imāni kammapadāni. Bhāvapadaṃ na labbhati sakammakattā imesaṃ dhātūnaṃ. Iminā nayena aññānipi tegaṇikarūpāni upaparikkhitvā yojetabbāni. Atra panāyaṃ nayavibhāvanā –

Bhvādirudhādikā dhātū, svādidivādikā tathā;

Rudhādikadivādiṭṭhā, bhūvādikacurādikā.

Bhūvādikagahādiṭṭhā, bhvādisvādikiyādikā;

Evamādippabhedehi, vitthārentu vicakkhaṇā.

Iccevaṃ saṅkhepato yathārahaṃ ekagaṇikadvigaṇikategaṇikavasena suddhakattuhetukattukammabhāvapadāni ca sakāritekakammāni ca sakāritadvikammāni ca sakāritatikammāni ca dassitāni.

Idāni ekakāritadvikāritapadānaṃ vacanokāso anuppatto, tasmā taṃ vadāma. So antakammani. Arahattamaggo mānaṃ siyati, kammaṃ pariyosiyati. Imāni tāva suddhakattupadāni. Ettha mānaṃ siyatīti mānaṃ samucchindati. Kammaṃ pariyosiyatīti kammaṃ nipphajjati. Pari ava iccupasaggavasena hi idaṃ padaṃ akammakaṃ bhavati, attho pana ‘‘pariyosānaṃ gacchatī’’ti sakammakavasena gahetabbo. Attanā vippakataṃ attanā pariyosāpeti. Idamekaṃ kāritaṃ hetukattupadaṃ. Ettha pana pariava iccupasaggavasena akammakabhūtassa sodhātussa laddhakāritapaccayattā ekakammameva sakāritapadaṃ bhavati. Attanā vippakataṃ parehi pariyosāvāpeti. Idaṃ dvikāritaṃ hetukattupadaṃ. Ettha ca pana pari ava iccupasaggavasena akammakabhūtassa sodhātussa laddhakāritapaccayadvayattā dvikammakaṃ sakāritapadaṃ bhavati. ‘‘Pariyosāvāpetī’’ti idampi pari ava pubbasmā sodhātumhā ṇāpe ṇāpe iti paccayadvayaṃ katvā avasaddassokārañca katvā tato yakārāgamañca anubandhaṇakāralopañca paṭhamapaccaye pakārassa vakārañca dvīsu ca ṭhānesu pubbasaralopaṃ katvā nipphajjatīti daṭṭhabbaṃ.

Idāni tā pāḷiyo atthantaraviññāpanatthaṃ āhaccadesitākārena ekato kathayāma – ‘‘attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi pariyosāvāpeti, āpatti saṅghādisesassā’’ti ettha ‘‘bhikkhū’’ti hetukattupadaṃ ānetabbaṃ. Attanā vippakatanti ettha ca attanāti vippakaraṇakriyāya kattukārakavācakaṃ karaṇavacanaṃ. Vippakatanti kammakārakavācakaṃ upayogavacanaṃ. Attanā pariyosāpetīti ettha pana attanāti abyayapadabhūtena sayaṃsaddena samānatthaṃ vibhatyantapatirūpakaṃ abyayapadaṃ, sayaṃsaddasadisaṃ vā tatiyāvibhatyantaṃ abyayapadaṃ. Tathā hi ‘‘attanā pariyosāpetī’’ti vuttavacanassa ‘‘sayaṃ pariyosāpetī’’ti attho bhavati ‘‘attanā ca pāṇātipātī’’tiādīsu viya. Parehi pariyosāvāpetīti ettha pana parehīti kammakārakavācakaṃ karaṇavacananti gahetabbaṃ, ‘‘sunakhehipi khādāpentī’’ti ettha ‘‘sunakhehī’’ti padaṃ viya. Ettha hi yathā ‘‘rājāno coraṃ sunakhe khādāpentī’’ti upayogavasena attho bhavati, tathā ‘‘bhikkhu attanā vippakataṃ pare jane pariyosāvāpetī’’ti upayogavasena attho bhavati. Evaṃ imasmiṃ acchariyabbhutanayavicitte bhagavato pāvacane dvikāritapaccayavantampi padamatthīti sārato paccetabbaṃ. Ayaṃ nayo sukhumo sāsane ādaraṃ katvā āyasmantehi sādhukaṃ manasi kātabbo. Yassa hi atthāya idaṃ pakaraṇaṃ karimha, na ayaṃ attano mati, atha kho pubbācariyānaṃ santikā laddhattā tesaññeva matīti daṭṭhabbaṃ.

Idāni akāritadvikammikapadānaṃ vacanokāso anuppatto, tasmā tāni kathayāma, tāni ca kho dhātuvasena evaṃ veditabbāni savinicchayāni. Seyyathidaṃ?

Duhikaravahipucchi, yāci bhikkhi ca nibrūti;

Bhaṇivadivacibhāsi, sāsidahināthadhātu.

Rudhi ji cipabhutīti, ye te dvikammakā dhīrā;

Pavadumapi viyuttā, kāritappaccayehi ca.

Apādānādike pubba-vidhimhā sahime’bravuṃ;

Upayogavacanassa, nimittanti sanantanā.

Ete duhādayo dhātū, tikammāpi bhavanti tu;

Kāritappaccaye laddhe, iti ācariyā’bravuṃ.

Tatrimāni udāharaṇāni – gavaṃ payo duhati gopālako. Gāviṃ khīraṃ duhati gopāladārako. Tattha payoti upayogavacanaṃ, ‘‘yaso laddhā na majjeyyā’’ti ettha ‘‘yaso’’ti padamiva. Manogaṇikassa hi īdisampi upayogavacanaṃ hoti aññādisampi. Issaro gopālaṃ gavaṃ payo duhāpeti. Gopālena gāvo khīraṃ duhitā. Gohi payo duhatīti ettha apādānavisayattā dvikammakabhāvo natthi. ‘‘Visāṇato gavaṃ duhaṃ, yattha khīraṃ na vindatī’’ti ettha pana apādānavisayattepi gavāvayavabhūtassa visāṇassa visuṃ gahitattā ‘‘gavaṃ khīraṃ duhanto’’ti dvikammikabhāvo labbhatīti daṭṭhabbaṃ. Duhino payogoyaṃ.

Karotissa payoge kaṭṭhamaṅgāraṃ karoti, suvaṇṇaṃ kaṭakaṃ karoti, sace je saccaṃ bhaṇasi, adāsiṃ taṃ karomi. Ettha ca aṅgāraṃ karotīti pariccattakāraṇavasena vuttaṃ. Kaṭṭhañhi aṅgārabhāvassa kāraṇaṃ, aṅgāre kate kāraṇabhūtassa kaṭṭhassa kaṭṭhabhāvo vigacchati. Kaṭakaṃ karotīti idaṃ apariccattakāraṇavasena vuttaṃ. Suvaṇṇañhi kaṭakabhāvassa kāraṇaṃ, kaṭake katepi kārakabhūtassa suvaṇṇassa suvaṇṇabhāvo na vigacchati, atha kho visesantaruppattibhāvena sampajjati. Adāsiṃ taṃ karomīti idaṃ pana ṭhānantaradānavasena vuttaṃ ‘‘uparājaṃ mahārājaṃ karomī’’ti ettha viya. Tattha ‘‘issaro purisena purisaṃ vā kaṭṭhamaṅgāraṃ kāreti. Tathā suvaṇṇaṃ kaṭakaṃ kāretī’’ti tikammikappayogopi daṭṭhabbo. Tathā ‘‘brahmadatto rajjaṃ kāretī’’ti, ‘‘brahmadatte rajjaṃ kārente’’ti dvikammakappayogo.

Ettheke vadeyyuṃ ‘‘nanu ca bho ettha ekameva kammaṃ dissati, kenāyaṃ payogo dvikammikappayogo hotī’’ti. Kiñcāpi ekameva dissati, tathāpi atthato dveyeva kammāni dissantīti gahetabbaṃ. Tathā hi brahmadatto rajjaṃ kāretīti ettha brahmadatto attano rājabhāvaṃ mahājanena kārayatīti attho. Evaṃ pana atthe gahite ‘‘rajjaṃ kārehi bhaddante, kiṃ araññe karissasī’’tiādīsupi tvaṃ attano rājabhāvaṃ amhehi kārāpehi, attānaṃ rajje abhisiñcāpehi, mayaṃ taṃ rajje abhisiñcitukāmāti attho samatthito bhavati.

Brahmadatte rajjaṃ kārenteti etthāpi brahmadatte attano rājabhāvaṃ mahājanena kārayanteti attho bhavati. Sāsanasmiñhi kāritavisaye karaṇavacanaṃ upayogatthaññeva dīpeti, tasmā atthato dveyeva kammani dissantīti vadāma. Ayamattho abhidhammaṭīkāyaṃ cakkhundriyādinibbacanatthavibhāvanāya dīpetabbo. Tathā hi abhidhammaṭīkāyaṃ idaṃ vuttaṃ ‘‘cakkhudvāre indattaṃ kāretīti cakkhudvārabhāve taṃdvārikehi attano indabhāvaṃ paramissarabhāvaṃ kārayatīti attho. Tañhi te rūpaggahaṇe attānaṃ anuvatteti, te ca taṃ anuvattantī’’ti. Yadi pana karadhātu dvikammako, evaṃ sante ‘‘brahmadatto rajjaṃ kāretī’’tiādīsu laddhakāritapaccayattā ‘‘kāretī’’tiādīhi padehi tikammakehiyeva bhavitabbanti? Na, niyamābhāvato, tādisassa ca payogassa vohārapathe anāgatattā.

Kaṭṭhaṃ purisena aṅgāraṃ kataṃ. Suvaṇṇaṃ kammārena kaṭakaṃ kataṃ, dāsī sāmikena adāsiṃ katā, evampettha dvikammakappayogā veditabbā. Suvaṇṇena kaṭakaṃ karotīti ettha hi visesanatthe pavattakaraṇavisayattā dvikammikabhāvo na labbhatīti daṭṭhabbaṃ. Ayaṃ nayo aññatrāpi upaparikkhitvā yathāsambhavaṃ netabbo. Karotissa payogoyaṃ.

Vahiādīnaṃ payoge rājapurisā rathaṃ gāmaṃ vahanti. Ayaṃ rājā maṃ nāmaṃ pucchati. Parābhavantaṃ purisaṃ, mayaṃ pucchāma gotamaṃ. Āyasmā upāli āyasmatā mahākassapena vinayaṃ puṭṭho. Devadatto rājānaṃ kambalaṃ yācati. Te maṃ asse ayācisuṃ. Dhanaṃ taṃ tāta yācati. Brāhmaṇo nāgaṃ maṇiṃ yācati. Nāgo maṇiṃ yācito brāhmaṇena brahmunā āyācito dhammadesanaṃ bhagavā. Tāpaso kulaṃ bhojanaṃ bhikkhati. Ajaṃ gāmaṃ neti. Ajo gāmaṃ nīto. Mutto campeyyako nāgo, rājānaṃ etadabravi.

Ettha rājānanti mukhyato kammaṃ vuttaṃ. Etanti guṇato. Tathā rājānanti akathitakammaṃ vuttaṃ. Etanti kathitakammaṃ. Esa nayo aññatrāpi upaparikkhitvā yathārahaṃ yojetabbo. Evameva ‘‘brūhi bhagavā’’tiādīsu sampadānavisayattā dvikammakabhāvo na labbhati. Bhikkhu mahārājānaṃ dhammaṃ bhaṇati. Yaṃ maṃ bhaṇasi sārathi. Yaṃ maṃ vadati. Bhagavantaṃ etadavoca. Pitā puttaṃ bhāsati. Yaṃ maṃ tvaṃ anusāsasi. Sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahanti. Bhagavā bhikkhū taṃ taṃ hitapaṭipattiṃ nāthati. Gāvo vajaṃ rundhati gopālako. Dhutto dhuttajanaṃ dhanaṃ jināti. Ettha ca ‘‘kamanuttaraṃ ratnavaraṃ jināmā’’ti puṇṇakajātakapāḷi nidassanaṃ. Tatthāyamattho ‘‘mayaṃ janindā kataraṃ rājānaṃ anuttaraṃ ratnavaraṃ jināmā’’ti. Iṭṭhakāyo pākāraṃ cinoti vaḍḍhakī. Aññānipi yojetabbāni.

Ettha keci puccheyyuṃ ‘‘gandhakuṭiṃ padakkhiṇaṃ karoti, buddhaṃ saraṇaṃ gacchāmi. Upāsakaṃ maṃ bhavaṃ gotamo dhāretū’ti payogesu kiṃ dvikammakabhāvo labbhatī’’ti? Ettha vuccate – ‘‘gandhakuṭiṃ padakkhiṇaṃ karotī’’ti ettha na labbhati guṇaguṇīnaṃ vasena gahitattā. ‘‘Buddhaṃ saraṇaṃ gacchāmī’’ti etthāpi na labbhati ‘‘saraṇaṃ iti gacchāmī’’ti itisaddalopavasena vuttattā. Tathā hi buddhanti upayogavacanaṃ. Saraṇanti paccattavacanaṃ. ‘‘Buddhaṃ mama saraṇaṃ parāyaṇaṃ, aghassa tātā hitassa ca vidhātā’’ti iminā adhippāyena ‘‘bhajāmi sevāmi bujjhāmī’’ti attho. ‘‘Upāsakaṃ maṃ bhavaṃ gotamo dhāretū’’ti ettha pana dvikammakabhāvo labbhatīti vattabbo ‘‘maṃ ito paṭṭhāya upāsakaṃ dhāretū’’ti atthasambhavato ‘‘sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahantī’’ti dahadhātuppayogena samānattā ca, adhippāyatthato pana ‘‘maṃ ‘upāsako me aya’nti dhāretū’’ti attho sambhavatīti daṭṭhabbaṃ. Evaṃ akāritāni dvikammikadhāturūpāni vibhāvitāni.

Iccevamamhehi ādito paṭṭhāya bhagavato sāsanatthaṃ yathāsatti yathābalaṃ dhātuyo ca taṃrūpāni ca tadanurūpehi nānāpadehi nānāatthehi nānānayehi ca yojetvā vibhāvitāni, evaṃ vibhāventehipi amhehi tāsaṃ sarūpaparicchedo atthaparicchedo vā na sakkā sabbaso vattuṃ. Tadubhayañhi ko sabbaso vattuṃ sakkhissati aññatra āgamādhigamasampannehi pabhinnapaṭisambhidehi mahākhīṇāsavehi.

Atthātisayayuttāpi, dhātū honti yato tato. Payogatonugantabbā, anekatthā hi dhātavo.

Yenekatthadharā caranti vividhā nāthassa pāṭhe vare,

Tenekatthadharāva honti sahitā nānūpasaggehive;

Dhātūnaṃ pana tesamatthaparamaṃ khīṇāsave paṇḍite,

Vajjetvā paṭisambhidāmatiyute ko sabbaso bhaṇatīti.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Sabbagaṇavinicchayo nāma ekūnavīsatimo paricchedo

Saha rūpavibhāvanāya dhātuvibhāvanā niṭṭhitā.

Dhātumālā niṭṭhitā.