Namo tassa bhagavato arahato sammāsambuddhassa

Vuttodayaṃ

1. Saññāparibhāsāniddesa-paṭhamapariccheda

Ratanattayappaṇāma

1.

Nama’tthu jana santāna, tama santāna bhedino;

Dhammu’jjalanta rucino, munindo’dāta rocino.

Nimitta

2.

Piṅgalā’cariyādīhi, chandaṃ ya muditaṃ purā;

Suddhamāgadhikānaṃ taṃ, na sādheti yathicchitaṃ [ya’dicchitaṃ yati’cchitaṃ (ka.)].

Ganthaparimāṇa

3.

Tato māgadhabhāsāya, mattā,vaṇṇa,vibhedanaṃ;

Lakkhya lakkhaṇa saṃyuttaṃ, pasanna’ttha,pada,kkamaṃ.

Abhidhānādi

4.

Idaṃ vuttodayaṃ nāma, lokiya’cchandanissitaṃ;

Ārabhissa’mahaṃ dāni, tesaṃ sukhavibuddhiyā.

Gaṇasaṅketasaññā

5.

Sabbaglā mnā,’digalahū, bhyā’,majjha’nta garū jasā;

Majjha’ntalā ra,te’te’ṭṭha, gaṇā go garu,lo lahu.

Gaṇaniyama

6.

Bha,ja,sā sabbaga,lahū, pañci’me saṇṭhitā gaṇā;

Ariyādimhi viññeyyā, gaṇo idha catu’kkalo.

Garu,lahusarūpa

7.

Saṃyogā’di ca, dīgho ca, niggahītaparo ca, yo;

Garu, vaṅko, pādanto,vā, rasso’ñño mattiko lu’ju.

8.

Pare pādādisaṃyoge, yo pubbo garuka’kkharo;

Lahu sa kvaci viññeyyo, tadudāharaṇaṃ yathā.

9.

Dassanarasā’nubhāvane, nibaddhagedhā jinassa’yaṃ janatā;

Vimhayajananī saññata, kriyā nu kaṃ nā’nurañjayati.

10.

Viññeyyā lokato saññā, samuddo,su,rasādinaṃ;

Pādoñeyyo catutthaṃ’so, padacchedo yatī bhave.

11.

Sama,maḍḍhasamaṃ, vuttaṃ, visamaṃ cā’paraṃ tidhā;

Samā lakkhaṇato pādā, cattāro yassa taṃ samaṃ.

12.

Yassa’ntimena dutiyo, tatiyenā’dimo samo;

Ta’daḍḍhasama, maññaṃ tu, bhinna lakkhaṇa pādikaṃ.

13.

Pāda’mekakkharā’rabbha, yāva chabbīsata’kkharā;

Bhave pādehi taṃ chandaṃ, nānānāmo’ditaṃ tato.

14.

Daṇḍakā caṇḍavuṭṭhyā’di, pādehi chahi, tīhi tu;

‘Gāthā’ti ca paratthe’vaṃ, chando saññā pakāsitā.

15.

Anantaro’ditaṃ ca’ñña, metaṃ sāmañña nāmato;

‘Gāthā’icceva niddiṭṭhaṃ, munindavacane pana.

16.

Visesanāmato kiñci, gahetvā sabbatho’citaṃ;

Dassayissāma’haṃ te’ttha, nāmānā’vi bhavissare.

Iti vuttodaye chandasi saññāparibhāsā niddeso nāma

Paṭhamo paricchedo.

2. Mattāvuttiniddesa-dutiyapariccheda

Gaṇaniyama

17.

Chaṭṭho’khilalahu,jo vā,

Gayutā’ññe,cha’ggaṇā,na jo visame,;

Ariyāya’ntaḍḍhe lo, chaṭṭho,’nte go,gaṇā cha’ññe.

Yatiniyama

18.

Paṭhamaḍḍhe chaṭṭho ce,

Sabbalahe,’tthā’dilahuni bhavatiyati;

Tapparako,ntepi, sace, carimepi, bhavati catuttho’nte.

19. Ariyāsāmaññaṃ ce, pubbo’dita lakkhaṇaṃ bhave yassā.

20. Ādima’matha pādayugaṃ, yassā tyaṃ’sehi sā pathyā.

21.

Yattha gaṇattaya mullaṅghi,

Yo’bhayatthā’dimo bhave vipulā.

22. Garumajjhago jakāro, catutthako dutiyako capalā.

23.

Capalā’gatā’khilaṃ ce, dalā’dimaṃ lakkhaṇaṃ bhajati yassā;

Pathyālakkhaṇa’maññaṃ, mukhacapalā nāma sā bhavati.

24.

Pathyāya lakkhaṇaṃ ce, paṭhamaḍḍhe lakkhaṇaṃ tu capalāya;

Dutiye dale’tha yassā, pakittitā sā jaghanacapalā.

Ariyājātiyo.

25.

Sabbaṃpaṭhamadale yadi, lakkhaṇa’mariyāya vutta’mubhayesu;

Yassā dalesu yuttaṃ,

Vuttā sā gīti vutta yati lalitā.

26.

Ariyāyaṃ dutiya’ḍḍhe, gaditā’khilalakkhaṇaṃ yaṃ taṃ;

Bhavati dalesu’bhayesupi,

Yadi yassā sā’ya mupagīti.

27.

Ariyāya’ḍḍhadvitayaṃ, pubbodita lakkhaṇo’petaṃ;

Vipariyayenā’bhihitaṃ,

Yassā sambhavati ce’ha so’ggīti.

28.

Ariyāpubba’ḍḍhaṃ yadi, garune’kenā’dhikena nidhane yuttaṃ;

Yadi pubba’ḍḍhasamānaṃ, dala mitaraṃ co’ditā’ya’mariyāgīti.

Gītijātiyo.

29.

Visame cha siyuṃ kalā mukhe,

Same tva’ṭṭha, ra,la,gā, tato’pari;

Vetālīyaṃ ta muccate, lahu chakkaṃ na nirantaraṃ same.

30.

Vetālīyopamaṃ mukhe taṃ,

Opacchandasakaṃ ra,yā ya’dante.

31. Āpātalikā kathitā’yaṃ, bhagagā’nte yadi pubbamiva’ññaṃ.

32.

Yadā’dito dakkhiṇantikā,

Ṭhite’ttha pādesvā’khilesu jo.

33.

‘Udiccavuttī’ti vuccate,

Jo cā’do visamesu saṇṭhito.

34. Pubbattha, samesu ce ga, jā, ‘paccavutti’ ruditā’ti saṇṭhitā.

35.

Samāsamā’trā’dinaṃ samā,

Saṃyutā bhavati taṃ pavattakaṃ.

36. Assa sā sama katā’ parantikā.

37. Tada’ññajā cāruhāsinī.

Vetālīyajātiyo.

38. Dvika vihata vasu lahu acaladhiti ri’ha.

39. Mattāsamakaṃ navamo lga’nte.

40. Jo nlā’ thavā’ṇṇavā visiloko.

41. Tadvayato vānavāsikā’khyā.

42. Pañca,ṭṭha,navasu yadi lo citrā.

43. Ga,lyā’ṭṭhahi ce’sā vu’pacitrā.

44.

Ya’matīta lakkhaṇa visesa yutaṃ, (citrā)

Mattā samā’di pādā’bhihitaṃ; (Visiloka)

Aniyata vutta parimāṇa sahitaṃ, (vānavāsikā)

Pathitaṃ janesu pādākulakaṃ. (visiloka)

Mattāsamaka jātiyo.

45.

Vinā vaṇṇehi mattā gā, vinā vaṇṇā garūhi tu;

Vinā lahūhi garavo, dale pathyādino matā.

Iti vuttodaye chandasi mattāvuttiniddeso nāma

Dutiyo paricchedo.

3. Samavuttiniddesa-tatiyapariccheda

46. Tyā’ ce tanumajjhā.

Gāyattī.

47. Kumāra lalitā jsgā.

Uṇhikā.

48. Citrapadā yadi bhā gā.

49. Mo mo go go vijjummālā.

50. Bhā ta, la, gā māṇavakaṃ.

51. Glā samānikā ra,jā ca.

52. Pamāṇikā ja, rā la, gā.

Anuṭṭhubhā.

53. Rā na,sā yadi halamukhī.

54. Bhujaga susu saṭā nā mo.

Brahatī.

55. Msājgā suddhavirājitaṃ mataṃ.

56. Mnā yo go yadi paṇavo khyāto.

57. Mbhā sa,gayuttā rummavatī sā.

58. Ñeyyā mattā ma, bha, sa, gayuttā.

59. Campakamālā ce bha, ma, sā go [idaṃ nāmantarañāpanatthameva puna vuttaṃ (ṭī.)].

60. Na, ra, ja, gehi sā manoramā.

61. Ubbhāsakaṃ taṃ ce to ma, rā lca.

62. To jā garunā’ya’mupaṭṭhitā.

Panti.

63. Indādikā vajirā ja, gā go.

64. Upādikā sā’va ja,tā ja,gā go.

65.

Anantaro’dīrita lakkhaṇā ce, (upendavajira)

Pādā vimissā upajātiyo tā; (Indavajira)

Evaṃ kila’ññāsupi missitāsu, (indavajira)

Vadanti jātisvida’ meva nāmaṃ. (upendavajira)

66. Na, ja, ja, la, gā gaditā sumukhī.

67. Dodhaka micchati ce bha,bha,bhā gā.

68. Veda,ssehi,dhtā tgagā,sālinī sā.

69. Vātommī sā, yati sā mbhā ta, gā go.

70. Bhā ta, na, gā go’su, rasa sirī sā.

71. Ro na, rā iha rathoddhatā la, gā.

72. Svāgate’ti ra, na, bhā garukā dve.

73. Na,na,ra,lahu,garūhi bhaddikā.

Tiṭṭhubhā.

74. Vadanti vaṃsaṭṭhami’daṃ ja, tā ja, rā.

75. Sā indavaṃsā khalu yattha tā ja,rā.

76. Idha toṭaka mambudhi,sehi mitaṃ.

77. Dutavilambita māha na, bhā bha,rā.

78. Vasu yuga viratī nā,myā’ puṭo’yaṃ.

79. Na, ya, sahitā nyā’ kusumavicittā.

80. Bhujaṅga’ppayātaṃ bhave veda, yehi.

81. Na, bha, ja, rehi bhavati’ppiyaṃvadā.

82. Vuttā sudhīhi lalitā ta, bhā ja, rā.

83. Pamitakkharā sa, ja, sa,sehu’ditā.

84. Na,na,bha,ra,sahitā’bhihitu’jjalā.

85. Pañca’ssa’cchinnā, vessadevī ma,mā yā.

86. Bhavati hi tāmarasaṃ na, ja, jā yo.

87. ‘Kamalā’ti ñeyyā sa,ya,sehi yo ce.

Jagatī.

88. Mnā jrā go, tidasayati’ppahassiṇī sā.

89. Catu,ggahe,hi’ha rucirā, ja,bhā sja,gā.

Atijagatī.

90. Na,na,ra,sa,lahu,gā,sarehi’parājitā.

91. Na,na,bha,na,la,gi’ti,ppaharaṇakalikā.

92. Vuttā vasantatilakā ta,bha,jā ja,gā go.

Sakkarī.

93. Dvihata haya lahu ra’tha gi’ti sasikalā.

94. Vasu,haya,yati ri’ha,maṇiguṇanikaro.

95. Na,na,ma,ya,ya,yutā’yaṃ,mālinī bhogi’sīhi.

96. Bhavati na,jā,bha,jā rasahitā pabhaddakaṃ.

Atisakkarī.

97. Na,ja,bha,ja,rā sadā bhavati vāṇinī ga, yuttā.

Aṭṭhi.

98. Ya, mā no so bhalgā, rasa, haravirāmā sikharaṇī.

99. Rasa, yugi, sito, no so mrā slā, gya’dā hariṇī tadā.

100. Mandakkantā, ma,bha,na,ta,ta,gā, go yugu,tva,ssakehi.

Accaṭṭhi.

101. Mo to no yo yā, kusumitalatā, vellitā’ kkhu,tvi,sīhi.

Dhuti.

102. Rasu,tva,ssehi ymā, na,sa,ra,ra,garū, meghavipphujjitā sā.

103. Akkassehi yati msa,jāsa,ta,ta,gā, saddūlavikkīḷitaṃ.

Atidhuti.

104. Vutta mīdisaṃ tu nāmato ra,jā ra,jā ra,jā garū,lahū ca.

Kati.

105. Mrā bhnā yo yo’tra yena,tti,muni, yatiyutā, sandharā kittitā’yaṃ.

Pakati.

106. O na,ra,nā ra,nā ca tha garū dasa,kka,viramañhi bhaddaka’midaṃ.

Ākati.

Iti vuttodaye chandasi samavuttiniddeso nāma

Tatiyo paricchedo.

4. Aḍḍhasamavuttiniddesa-catutthapariccheda

107.

Visame yadi sā sa,la,gā same,

Bha,ttayato garukā vu’pacittaṃ.

108.

Bha,ttayato yadi gā dutamajjhā;

Yadi punare’va bhavanti na, jā jyā.

109.

Yadi sa,ttitayaṃ garuyuttaṃ,

Vegavatī yadi bha,ttitayā gā.

110.

To jo visame rato garū ce;

Smā jgā bhaddavirāja mettha go ce.

111.

Visame sa, jā sa,garu,yuttā;

Ketumatī same bha,ra,na,gā go.

112.

Ākhyānakī tā visame ja, gā go; (Indavajira)

Ja,tā ja,gā go tu same’tha pāde. (upendavajira)

113.

Ja,tā ja,gā go visame same tu; (Upendavajira)

Tā jo ga,gā ce viparītapubbā. (indavajira)

114.

Sa,sa,to sa,la,gā visame same;

Na,bha,bha,rā bhavate hariṇaplutā.

115.

Yadi na,na,ra,la,gā na,jā ja,rā,

Yadi ca tadā’paravatta micchati.

116.

Visama mupagatā na,nā ra,yā ce;

Na,ja,ja,ra,gā samake ca pupphitaggā.

Dvayaṃ midaṃ vetālīya’ppabhedo.

117.

yavādikā matī ra,jā ra,jā tva,

Same same ja,rā ja,rā garū bhaveyyuṃ.

Iti vuttodaye chandasi aḍḍhasamavuttiniddeso nāma

Catuttho paricchedo.

5. Visamavuttiniddesa-pañcamapariccheda

118. Na’ṭṭhakkharesu pādesu, snā’dimhā yo’ṇṇavā vattaṃ.

119. Samesu sindhuto jena, pathyāvattaṃ pakittitaṃ.

120. Ojesu jena sindhuto, ta’meva vīparītā’di.

121. Na,kāro ce jaladhito, capalāvatta’micce’taṃ.

122. Same lo sattamo yassā, vipulā piṅgalassa sā.

123. Setavassā’khilesupi.

124. Bhena’ṇṇavā bha’bbipulā.

125. Eva’maññā ro catutthā.

126. No’ṇṇavā ce navipulā.

127. To’ṇṇavā tathā’ññā siyā.

Vatta’ppabhedo.

128.

Nadissate’ttha yaṃ chandaṃ, payoge dissate yadi;

Visama’kkharapādaṃ taṃ, gāthā sāmaññanāmato.

Iti vuttodaye chandasi visamavutti niddeso nāma

Pañcamo paricchedo.

6. Chappaccayavibhāga-chaṭṭhapariccheda

Patthāranaya

129.

Patthāre sabbage pāde, pubbagā’dho lpa’re samā;

Pubbe garu te ca mime, kattabbā yāva sabbalā.

Naṭṭhanaya

130.

Naṭṭhassa yo bhaveyya’ṅko, tasmiṃ lo’ddhikate same;

Visame tve’kasahite, bhaveyya’ddhikate garu.

Uddiṭṭhanaya

131.

Ekā’dinukkamena’ṅke, pubbādho dviguṇe likhe;

Missakehi lahuṭṭhehi, se’kehu’ddiṭṭhakaṃ bhave.

Sabbagalakriyanaya

132.

Vutta’kkhara samā saṅkhyā, likkhya seko’parū’pari;

Ekekahīna mekādi, nu’ṭṭhāne sabbagādikaṃ.

Vuttasaṅkhyānaya

133.

Garukriyā’ṅka sandohe, bhave saṅkhyā vimissite;

Uddiṭṭha’ṅka samāhāro, se’ko ve’maṃ samā’naye.

Vuttaaddhānaya

134.

Saṅkhyeva dviguṇe’kūnā, vitthārā’yāmasambhavā;

Vuttassa’ddha’ntarānañca, garulānañca aṅgulaṃ.

Iti vuttodaye chandasi chappaccayavibhāgo nāma

Chaṭṭho paricchedo.

Nigamana

135.

Sela’ntarā’yatana vāsika sīla’tthera,

Pādo garu gguṇagaru jjayataṃ mame’so;

Yassa ppabhāva’mavalamba maye’disopi,

Sampādito’bhimata siddhikaro parattho.

136.

Parattha sampādanato, puññenā’dhigatena’haṃ;

Parattha sampādanako, bhaveyyaṃ jāti jātiyaṃ.

137.

Avalokita mattena, yathā chappaccayā mayā;

Sādhitā sādhayante’va, micchitatthampi pāṇinoti.

Iti saṅgharakkhitamahāsāmittherena viracitaṃ

Vuttodayappakaraṇaṃ pariniṭṭhitaṃ.