Namo tassa bhagavato arahato sammāsambuddhassa.

Subodhālaṅkāraṭīkā

Ganthārambhakathā

Yo pādanīrajavarodararādhitena […rādikena (ka.)],

Lokattayena’vikalena nirākulena;

Viññāpayī nirupameyyatamattano taṃ,

Vande munindamabhivandiya vandanīyaṃ.

Patto sapattavijayo jayabodhimūle,

Saddhammarājapadaviṃ yadanuggahena;

Sattāpasatta [sattappasattha (ka.)] vipulāmalasagguṇassa,

Saddhammasāraratanassa namatthu tassa.

Yo bhājanattamabhisambhuṇi sagguṇassa,

Tassāpi dhammaratanassa mahārahassa;

Sambhāvitaṃ sasirasāhitasannatehi,

Sambhāvayāmi sirasā gaṇamuttamaṃ taṃ.

Ye’nantatantaratanākaramanthanena,

Manthā’calollasitañāṇavarena laddhā;

Sārā matāti sukhitā sukhayanti caññe,

Te me jayanti guravo guravo guṇehi.

1. Dosāvabodha paṭhamapariccheda

Ratanattayappaṇāmavaṇṇanā

1.

Munindavadanambhoja-gabbhasambhavasundarī;

Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ.

1. Athāyaṃ ganthakāro ganthārambhe pubbapayogānubandhasabhāvasiddhikaviguṇopetānaṃ yatipotānaṃ tadupāyantaraviratā kamantarāpetaparakkamasambhavenādhigatabyasanasatamupalabbha dayāsañjātarasarasahadayatāya tadupāyabhūtaṃ bandhalakkhaṇaṃ viracayitukāmobhimatasiddhinimittamattanodhigatasaddhammadevatānussaraṇaṃ tāva dassetumāha ‘‘muninde’’ccādi. Nanu ‘‘bandhalakkhaṇaṃ viracayitukāmo’’ti vuttaṃ, kimettha lakkhaṇakaraṇena adiṭṭhalakkhaṇāpi dissanti bandhantāti? Saccaṃ, tathāpi te ghuṇakkharappakāsā tabbidūnaṃ payogānusārino vā siyuṃ, pubbe katasatthaparicayā vā siyunti viññeyyaṃ. Vāṇī mayhaṃ manaṃ pīṇayatanti sambandho. Vāṇīti vā sarassatyaparanāmadheyyā kāci devatā, sā sabbāvadātā yathicchitatthasādhanapuṇḍarīkagabbhe nisīdatīti lokavādo. Vāṇīti pana paccuhavirahenābhimatasiddhinibandhanekatāṇo sammāsambuddhabhāsito saddhammo, tatoyevāyaṃ devatā ruppate. Tattha sarassatiyā yathā’sattā jātāya manosampīṇananti loko, saddhammadevatāya tu manopīṇanaṃ, tassā sabbavajjarahitāyaccantanimmalāya nirantaratthanekatāṇappavattiyā manaso sampīṇanaṃ. Tena ca passaddhi, tāya pana sukhaṃ, tenāpi samādhi, samādhisambhavena yathābhūtāvabodhasambhavato vicittānekasaddatthavisesā paṭibhantyanāyāsena, tato ca yathicchitasiddhinipphattīti vaṅkavuttiyā tappasādamāsīsati.

Kiṃvisiṭṭhoccāha ‘‘muninde’’ccādi. Ubho loke munāti jānātīti muni, indati paramissariyaṃ pavatteti sabbatthāti indo, muni ca so indo ca, munīnaṃ indoti vā munindo, sammāsambuddho. Tatoyaṃ tassa nimittakasaññā. Vijjamānesupi pariyāyasaddesvaññesu kavikāmitassatthassekantavācakatteno’ cityasamposakoyaṃ munindasaddo, tathā hi yo ubhayalokajānanena munīnaṃ paramissariyapuggalānampi paramissariyaṃ vatteti, so paraṃ pīṇeti hetubhāvena’tre’tyu’citameva, tathā padantarānampi ocityaṃ poseti. Tathā hi tādisassa vadanāravindodare sambhavā sundarī, tatoyeva paṭisaraṇaṃ, tasmā ca mano pīṇetīti. Tassa vadanaṃ, tamiva munindavadanaṃ, ambhojaṃ. Tameva vā lakkhisaṃyogitādisadhammena’mbhojaṃ, padumaṃ. Tassa gabbho. Tattha sambhavena pavattiyā, uppattiyā vā sundarī niravajjā devatā. Vācā pana dosalesenāpa’samphuṭṭhāva niravajjā, tathā ca vakkhati ‘‘guṇālaṅkārasaṃyuttā’’ [subodhālaṅkāra 14 gāthā] iccādi. Tatovāyaṃ saraṇaṃ pāṇinaṃ sattānaṃ paṭibhānādiguṇavisesāvahattamattena paṭisaraṇabhūtā devatā. Vācā pana sabbupaddavanivāraṇena sabbahitasukhasampadāsampādanenaccantapaṭisaraṇabhūtā. Sabhāvanapuṃsakattā cettha na liṅgaparivattanaṃ. Mayhanti ekavacanenattano nirabhimānata’māneti sajjanamācāraṃ. Abhinnapadasileso cāyaṃ, sabbatthevāvīkatasaddappayogato. Sileso cāyaṃ vaṅkavuttiyā sabbattha siriṃ poseti. Tathā ca vakkhati ‘‘vaṅkavuttīsu poseti, sileso tu siriṃ para’’nti [subodhālaṅkāra 172 gāthā]. Ayamettha saṅkhepena nayena atthavaṇṇanā. Vitthāranayena pana nānappakārenattho saṃvaṇṇetuṃ sakkā. Tathā sati ganthagāravopi siyāti pakāroyamevabbhupagato.

1. Suparisuddhabuddhigocaraparamavicittaganthakārakoyamācariya- saṅgharakkhitamahāsāmipādo sapiṭakattayasabbasatthapārāvataraṇena sañjātānappakapītisukhamanubhavaṃ paṭipattipaṭivedhasāsanadvayassa pariyattimūlakattā yena kenaci pariyāyena tassā pariyattiyā atthāvabodhena ‘‘appeva nāma sādhujanaṃ paritoseyya’’miti tadadhigamopāyabhūtamidaṃ pakaraṇamārabhanto ganthārambhe iṭṭhadevatāya paṇāmakaraṇaṃ satācārānurakkhaṇatthaṃ [sadācārānurakkhaṇatthaṃ (ka.)], visesato abhimataganthassānantarāyena parisamattiyā ca kāraṇamiti iṭṭhadevatānussaraṇaṃ, ganthantarārambhapaṭikkhepakajanapaṭibāhanapubbakāni abhidhānābhidheyyakaraṇappakārapayojanāni ca dassento ‘‘munindavadanambhoja…pe… parissamo’’ti gāthattayamāha. Ettha paṭhamagāthāya iṭṭhadevatāsaṅkhātaratanattayappaṇāmo dassito, dutiyagāthāya ārambhapaṭikkhepakajanā nisedhitā, tatiyagāthāya abhidhānādikaṃ dassitaṃ. Tathā hi lokuttaradhammanissitapariyattisaṅkhātasabbaññubhāratiyā manosampīṇanāsīsanāpadesena attano nissesadhammaratane pasādo pakāsito. So pana dhammappasādo tadavinābhāvato buddhasaṅghesupi siddhoti ratanattayavisayaṃ paṇāmaṃ vaṅkavuttiyā dasseti. So hi atthato paṇāmakriyābhinipphādikā kusalacetanā. Ettha phalaṃ heṭṭhā vuttameva.

Puna santesu rāmasammādyalaṅkāresu piṭṭhapisanaṃ viya hotīdaṃ alaṅkārakaraṇanti vadantā viruddhavādino rāmasammādīnamatthibhāvaṃ ubbhāvetvā [abhyupagametvā (ka.)] te suddhamāgadhikā na vaḷañjentīti iminā paṭisiddhā. Nirākaraṇaphalañhi ganthassa niddosabhāvova. Apica saddālaṅkāraatthālaṅkāradīpakena alaṅkārasaddena ganthasarīrasaṅkhātasaññino saññāsaṅkhātaabhidhānañca alaṅkārasaddassa saddālaṅkārādyabhidheyyañca suddhamāgadhikattaṃ vatvā alaṅkārasaddassa visesanabhūtaanurūpasaddopādānena buddhavacanassa upayogattaṃ māgadhikavohārena bhavatīti gamyamānattā karaṇappakārañca alaṅkāraganthappavattiyā atthālaṅkārādinissitattā iminā alaṅkārasaddeneva alaṅkārasaṅkharaṇasaṅkhātappayojanañca dasseti.

Satthappayojanānaṃ sādhyasādhanalakkhaṇo sambandho pana sambandhassa nissayabhūtasatthappayojanānaṃ dassaneneva tannissitattā sayampi vutto hoti. Vuttaṃ hi–

‘‘Satthaṃ payojanañceva, ubho sambandhanissayā;

Vuttā taṃvuttiyāyeva, vutto tannissitopi so’’ti.

Tassattho– sambandhanissayā sambandhassa ādhārabhūtā satthaṃ, payojanañca ubho vuttā, taṃvuttiyāyeva tesaṃ ubhinnaṃ kathaneneva tannissito te nissāya pavatto sopi sambandho vutto bhavatīti.

Ettha abhidhānakathanaṃ vohārasukhatthaṃ, abhidheyyādikathanaṃ pana tehi yuttānaṃyeva ganthānaṃ subuddhipubbakādīnaṃ upādeyyattañca tabbiparītānaṃ ummattakavacanādīnamivaanupādeyyattañca pakāsanatthanti veditabbaṃ. Vuttañhi –

‘‘Sambandhānuguṇopāyaṃ [sambandhyanuguṇopāyaṃ (ka.)], purisatthābhidhāyakaṃ;

Vīmaṃsādhigataṃ [vīmaṃsādhikataṃ (sī.)] vākya-matonadhigataṃ […nadhikataṃ (sī.)] para’’nti.

Tassattho– sambandhānuguṇopāyaṃ sādhiyasādhanalakkhaṇasambandhassa nissayabhūtavāccavācakānaṃ sambandhibhūtānaṃ aññamaññānurūpaguṇaparijānane kāraṇabhūtaṃ purisatthābhidhāyakaṃ catubbidhadhammaatthakāmamokkhasaṅkhātānaṃ purisatthānaṃ vācakabhūtaṃ vākyaṃ ‘‘ekākhyāto padaccayo, siyā vākyaṃ sakārako’’ti [abhidhānappadīpikā 106 gāthā] vuttalakkhaṇamajjhapatitavākyasamudāyopetaṃ mahāvākyasarūpasatthaṃ vīmaṃsādhigataṃ ñāṇagatilakkhaṇaupaparikkhāya adhigataṃ adhippetaṃ, ato paraṃ vuttalakkhaṇasatthato aññaṃ anadhigataṃ nādhippetanti. Idaṃ panettha gāthānaṃ nikkhepappayojanaṃ.

Loke padumagabbhe vasantiyā sabbaṅgadhavalāya yathicchitatthasādhikāya sarassatīnāmikāya devatāya ‘‘vāṇī’’ti vohārato iminā atthena yojetvā abhinnapadasilesālaṅkāravasena vuttattā padattho evaṃ veditabbo – munindassa sobhāsugandhādiguṇayogato mukhasadisassa, no ce mukhasaṅkhātaambhojassa gabbhe udare sambhavena pavattiyā uppattiyā vā sundarī niddosā, sobhanā vā pāṇinaṃ saraṇaṃ atoyeva ahitāpanayanahitāvahatthena sabbasattānaṃ paṭissaraṇabhūtā vāṇī yathāvuttaguṇopetā sarassatīdevatā, no ce sabbaññubhāratīti vuttasaddhammaratanaṃ mayhaṃ manaṃ ganthaviracane byāvaṭassa me cittaṃ pīṇayataṃ abhimatatthasampādanena pīṇayatūti.

Ubhayalokajānanato muni ca so indabhāvapavattanato indo ceti kammadhārayena vā, agāriyamunianagāriyamunisekhamuniasekhamunīnaṃ catunnaṃ pañcamo hutvā indoti chaṭṭhītappurisena vā munindo. Devatāpakkhe vadanamiva vadananti ambhoje, saddhammapakkhe ambhojamiva ambhojanti vadane ca upacārena gahite kammadhārayo. Munindassa vadanambhojamiti ca, tassa gabbhoti ca, tasmiṃ sambhavoti ca, tena sundarīti ca vākyaṃ. Vāṇiyā visesanattepi ekantanapuṃsakattā saraṇasaddassa na liṅgaparivattanabhāvo. Pāṇinanti rassattaṃ, dīghassa byabhicārattā. Mayhanti ekavacanena attano sādhuguṇodayakāraṇaṃ niratimānataṃ dīpeti. Santesupi aññesu jinapariyāyesu munindasaddo iṭṭhamanosampīṇanaambhojatulyatāsundarittasaraṇattasaṅkhātānaṃ atthantarānaṃ ocityaṃ posetīti payutto. Tathā hi tādisassa mukhaṃ ambhojatulyaṃ, tasmiṃ mukhodare sambhavā sundarī, tatoyeva pāṇinaṃ saraṇaṃ. Tasmāyeva manosampīṇane paṭuttaṃ subyattamiti ocityaṃ hoti. Loke patthaṭamidamocityamādaraṇīyaṃ hoti. Tasmiñhi uttamakavayoyeva upadesakāti. Vuttañhi –

‘‘Ocityaṃ nāma viññeyyaṃ, loke vikhyātamādarā;

Tatthopadesappabhavā, sujanā kavipuṅgavā’’ti [subodhālaṅkāra 104 gāthā].

Nimittavaṇṇanā

2.

Rāmasammādyalaṅkārā, santi santo purātanā;

Tathāpi tu vaḷañjenti, suddhamāgadhikā na te.

2. Athevamabhigatāmitasiddhisampadāpādanekacaturaparamiṭṭhadevatā- bhāvarūpitasaddhammaratanasso’ padassitanipaccakārena iṭṭhadevatāpūjaṃ dassetvā ‘‘nanu bandhalakkhaṇamatthiyeva pubbakaṃ, tasmā kimanena piṭṭhapisanene’’ti lakkhaṇantarārambhapaṭikkhepakajanapaṭibāhanapubbakamabhidheyyappayojana- sambandhe dassetumāha ‘‘rāmasamme’’ccādi. Rāmasammādīnaṃ rāmasammapabhutīnaṃ pubbācariyānaṃ, rāmasammādayo vā taṃsambandhato. Bhavati hi taṃsambandhato tabbohāro yathā kiñcipi vejjasatthaṃ ‘‘bimbisāro’’ti. Alaṅkārā bhūsāvisesā, bandhālaṅkārapaṭipādakatthena alaṅkārakhyā ganthavisesā vā. Santo sobhanā. Dvepi purā pubbakāle bhavā purātanā, porāṇikā. Ubhopi santi. Yajjapi saṃvijjanti. Tathāpi tūti nipātasamudāyoyaṃ visesābhidhānārambhe. Evaṃ santepīti attho. Suddhamāgadhikāti magadhesu bhavā, tattha viditā vā magadhā, saddā. Te etesaṃ santi, tesu vā niyuttāti māgadhikā. Suddhā ca sakkaṭādibhāsitakālusiyābhāvena visuddhā, asammissā vā aparicitattā te māgadhikā cāti suddhamāgadhikā, yatipotā. Te yathāvutte alaṅkāre ābharaṇavisese na vaḷañjenti, pasādhanavisese nānubhavanti. Ganthavisese pana uggahaṇadhāraṇādivasena attano suddhamāgadhikattā, rāmasammādīnañca sakkaṭādibhāvatoti ayamettha saddattho. Bhāvatthalesopettha paripūrati, tathāvidhapatītiyogato. Suddhamāgadhikā attano parisuddhabhāvena pubbe sobhanāpi te alaṅkārā idāni malaggahitabhāvappattā ‘‘kiṃ tehi malaggahitehi amhādisānaṃ suddhasattāna’’nti na vaḷañjentīti.

‘‘Patīyamānaṃ pana kiñci vatthu,

Attheva vāṇīsu mahākavīnaṃ;

Yaṃ taṃ pasiddhāvayavātiritta-

Mābhāti lāvaṇyamivaṅganāsū’’ti.

Hi vuttaṃ.

2. Santo viññūhi pasatthattā sobhanā purātanā pubbakālasambhūtā rāmasammādyalaṅkārā rāmasammādīhi ācariyehi viracitattā, tesaṃ taṃsambandhato tabbohārasadisanāmattā vā rāmasammādayo nāma alaṅkārā kismiñci vejjasatthe ‘‘bimbisāro’’ti vohāro viya. Alaṅkārā bhūsāvisesā, alaṅkārattapaṭipādanato alaṅkāranāmikā ganthavisesā vā santi kiñcāpi vijjanti, tathāpi tu evaṃ santepi suddhamāgadhikā sakkaṭapākatādīsu aññabhāsāsu paricayābhāvato kevalamāgadhikā te rāmasammādike alaṅkāre na vaḷañjenti pasādhanavasena, uggahaṇadhāraṇādivasena na sevanti. Magadhesu bhavā, tesu vā viditā magadhā, saddā. Te etesaṃ atthi, tesu niyuttāti vā māgadhikā. Suddhasaddo magadhavisesano, māgadhikavisesano vā hoti. Saddānaṃ tādisapatītivisesayogato bhāvatthalesopi idha dippati. Tathā hi suddhamāgadhikā attano suddhattā tesaṃ vinyāsena sobhanatte satipi bhāsāya purātanattā aparisuddhoti avamaññamānā na vaḷañjentīti. Vatticchitassatthassa upatthambhakabhūto bhāvatthalesopi mahākavīnaṃ vacanesuyeva labbhatīti daṭṭhabbo. Vuttaṃ hi–

‘‘Patīyamānaṃ pana kiñci vatthu,

Attheva vāṇīsu mahākavīnaṃ;

Yaṃ taṃ pasiddhāvayavātiritta-

Mābhāti lāvaṇyamivaṅganāsū’’ti.

Tassattho – mahākavīnaṃ pūjitakavīnaṃ vāṇīsu vacanavisesesu patīyamānaṃ gammamānaṃ yaṃ kiñci vatthu yo koci atthaleso attheva atthi eva, taṃ vatthu aṅganāsu vanitāsu pasiddhāvayavātirittaṃ hatthapādādipākaṭasarīrāvayavato adhikaṃ lāvaṇyamiva manogocarībhūtasundarattaṃ viya pasiddhāvayavātirittaṃ pakāsasaddāvayavato adhikaṃ hutvā ābhāti dippatīti.

Abhidhānādivaṇṇanā

3.

Tenāpi nāma toseyya-mete’laṅkāravajjite;

Anurūpenā’laṅkāre-ne’sameso parissamo.

3. Teneccādi. Yena te alaṅkāre na vaḷañjenti, tena kāraṇena alaṅkāravajjite ābharaṇehi, ganthavisesehi vā rahite, alaṅkārā vā yathāvuttavajjitā yehi te, ete yatipote esaṃ yatipotānaṃ anurūpena idāni viraciyamānattābhinavabhāvato, dasabalavadanakamalamajjhavāsitabhāsitaviracitabhāvato ca anucchavikena alaṅkārena ābharaṇena, alaṅkārasatthena vā toseyyaṃ apināma yathicchitapasādhanavasena, savanadhāraṇādivasena vā vaḷañjanena santuṭṭhe kareyyaṃ appeva nāma yannūnāti eso parissamo ayaṃ amhākaṃ tādisasantuṭṭhijanakālaṅkārapakaraṇappayogo.

Alaṅkaronti attabhāvamanenāti alaṅkāro, ābharaṇaṃ hārakeyūrādi. Alaṅkaronti bandhasarīramanenāti alaṅkārotiminā pana alaṅkārasaddena pasādādayo saddālaṅkārā, sabhāvavutyādayo ca atthālaṅkārā nānappakārā saṅgahitā, yehi saddatthasaṅkhātaṃ bandhasarīraṃ sobhate, yathā hi purisasarīre hārakeyūrādyalaṅkāro nyasyate, yena sobhate, tathā bandhasarīrepi saddālaṅkārā, atthālaṅkārā ca nikkhipīyanti, yato sobhate. Teneva vakkhati ‘‘taṃ tu pāpentulaṅkārā, vindanīyatarattana’’nti [subodhālaṅkāra 9 gāthā] ca, ‘‘atthālaṅkārasahite’’ccādikañca [subodhālaṅkāra 164 gāthā].

Alaṅkāravidhānabhāvena tu bandhasarīrampi tadatthiyā alaṅkāro, tathā tappaṭipādakaṃ subodhālaṅkāranāmadheyyasatthaṃ alaṅkatapaṭipādakattena maṅgalasuttanti viya. Vakkhati hi ‘‘ganthopi kavivācāna-malaṅkārappakāsako’’ [subodhālaṅkāra 12 gāthā] ccādi. Atra uccate –

‘‘Mukhyolaṅkārasaddoyaṃ, saddatthālaṅkatissito;

Sāmatthiyā tvadhiṭṭhāne, tathā satthepi tabbatī’’ti.

Anenassābhidheyyādīni vuccanti. Abhidhīyate iti abhidheyyaṃ, samuditena satthena vacanīyattho. So ca sarīrālaṅkāravibhāgakappanāya tesaṃ paṭipādanaṃ. Subodhālaṅkārena hi te paṭipādīyanti. Yena ca yo paṭipādīyati, tassāyamattho bhavatīti abhidheyyasatthopi. Dassitameva tu sarīrālaṅkārasaṅkharaṇaṃ payojanaṃ, taṃ nissāya subodhālaṅkārappavattito. Yassa hi yamuddissa pavatti hoti, taṃ tassa payojanaṃ, taṃ pana kavittakittipasiddhādilakkhaṇaṃ, paramparāya tadatthatāya subodhālaṅkārasaṅkharaṇassa. Satthapayojanānaṃ, sādhiyasādhanalakkhaṇo sambandho tu nissayapadassinā dassitoyeva. Yathāha –

‘‘Satthaṃ payojanañceva, ubho sambandhanissayā;

Vuttātaṃvuttiyāyeva, vutto tannissitopi so’’ti.

Abhidheyyādikathanañca taṃsamaṅgisseva ca vīmaṃsāvisesasamaṅgīnamupādīyamānattā, aññādisassa pana ummattakavacanādino viya heyyattā. Vuttañhetaṃ –

‘‘Sambandhānuguṇopāyaṃ, purisatthābhidhāyakaṃ;

Vīmaṃsādhigataṃ vākya-matonadhigataṃ para’’nti.

Vākyanti cettha vākyalakkhaṇopetamantaravākyasannicayaṃ mahāvākyasarūpaṃ satthamevādhippetaṃ.

3. Yena te te alaṅkārena vaḷañjenti, tena kāraṇena alaṅkāravajjite ābharaṇavisesehi, ganthavisesehi vā vajjite, te virahite yehi ete suddhamāgadhike esaṃ suddhamāgadhikānaṃ anurūpena abhinavabhāvato māgadhikasarūpaṃ anugatarūpena, dasabalabhāsitaviracitattā vā anukūlena alaṅkārena ābharaṇavisesena, ganthavisesena vā toseyyaṃ alaṅkāravaḷañjāpanena, ganthavisese [ganthavisaye (ka.)] uggahaṇadhāraṇādikārāpanena vā santuṭṭhe kareyyaṃ apināma yaṃnūna sundaramiti, eso parissamo ayaṃ mama alaṅkārapakaraṇappayogo. Apināmāti ettha itisaddo gamyamāno.

Alaṅkārehi vajjitā, alaṅkārā vajjitā yehi vāti ca. Rūpassa anu anurūpaṃ, rūpaṃ anugataṃ anurūpaṃ vā, tena anurūpena. Alaṅkaronti attabhāvamaneneti alaṅkāro, hārakeyūrādi ābharaṇapakkhe, ganthapakkhe tu alaṅkaronti bandhasarīramaneneti alaṅkāro. Iminā mukhyabhāvena pasādādisaddālaṅkārā ca sabhāvavutyādiatthālaṅkārā ca pavuccanti. Amukhyato pana imesaṃ dvinnaṃ alaṅkārānamadhiṭṭhānabhūtabandhasarīrampi, tathā maṅgalasuttaratanasuttādivohāro viya alaṅkārapakāsakaṃ ‘‘sammā bujjhanti dvippakārā alaṅkārā anene’’ti iminā atthena laddhasubodhālaṅkāravaranāmadheyyasatthampi vuccati. Vuttamidameva –

‘‘Mukhyolaṅkārasaddoyaṃ, saddatthālaṅkatissito;

Sāmatthiyā tvadhiṭṭhāne, tathā satthepi tabbatī’’ti.

Ettha sāmatthiyaṃ nāma tadādhāratappaṭipādakattavohārato tadādheyyatappaṭipādanīyaṃ na bhavati ce, aññaṃ kiṃ bhavatīti aññathānupapattilakkhaṇamevāti.

4.

Yesaṃ na sañcitā paññā-nekasatthantarocitā;

Sammohabbhāhatāve’te, nāvabujjhanti kiñcipi.

5.

Kiṃ tehi pādasussūsā, yesaṃ natthi gurūnī’ha [garūniha (ka.)];

Ye tappādarajokiṇṇā, te’va sādhūvivekino.

4-5. Evaṃ lakkhaṇārambhapaṭikkhepakajanapaṭibāhanapubbakamabhidheyyādikaṃ dassetvā idāni satthatova sabbattha guṇadosavivecanaṃ. Atoyeva vuccati –

‘‘Sabbattha satthatoyeva, guṇadosavivecanaṃ;

Yaṃ karoti vinā satthaṃ, sāhasaṃ kimatodhika’’nti.

Tasmā guṇadosavibhāgavicāraṇaṃ nāma tabbidūnaṃyeva, nāsatthaññūnaṃ purisapasūnaṃ. Tathā cāha –

‘‘Guṇadosamasatthaññū, jano vibhajate kathaṃ;

Adhikāro kimandhassa, rūpabhedopaladdhiya’’nti [kābyādāsa 1.8].

Yenevaṃ, tenettha guṇadosadassane pasannānekasatthacakkhuyevādhigato, nañño tabbiparītotyanvayabyatirekavasena dassento ‘‘yesa’’ntiādigāthādvayamāha. Tattha yesanti aniyamuddeso, yehīti attho. Yehi na sañcitā na rāsikatā, nānāsantānavuttinīpi ekattanayena ekasmiṃ santāne na vāsitā naparibhāvitāti vuttaṃ hoti. Kā sā? Paññā heyyopādeyyavivekarūpā. Kīdisīti āha ‘‘anekasatthantarocitā’’ti. Anekasmiṃ tipiṭakatakkabyākaraṇālaṅkārasatthādike satthantare ucitā savanadhāraṇādivasena paricitā sāyaṃ paññā yesaṃ na sañcitāti pakataṃ. Eteti yathāuddiṭṭhānaṃ niyamavacanaṃ. Sammohabbhāhatāti yathāvuttāyātisayavatiyā paññāyābhāvato balappattena mohena abbhāhatā visesena pahatā, evasadditā hontīti adhippāyo. Yato evaṃ, tasmāpi kiñcipi heyyopādeyyarūpaṃ yaṃ kiñcideva aṭṭhānāniyojakatādisagurupādasussūsānissayapaṭiladdhavivekapaññāti- sayālābhena nāvabujjhanti, na jānantītyattho. Yato ālasiyādidosalesapariggahopi satatācariyasevanavasena sirovikiṇṇatādisagurupādapaṅkajambujaparāyano cirenapi kālena nānāvidhasatthantarakataparicayabalena pappoti tādisaṃ paññāveyattiyaṃ. Tenevāha bhagavā –

‘‘Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupanamaṃ udeti khippaṃ,

Tasmā’ttano uttaritaraṃ bhajethā’’ti [a. ni. 3.26].

Tato etādiso paññavāyevettha guṇadosavibhāgavivecane adhikārī, nañño tabbiparīto purisapasūti ayametthādhippāyo. Ruḷho atthaviseso. Tenāha ‘‘kiṃ tehi pādasussūsā, yesaṃ natthi gurūnihā’’ti. Ihāti imasmiṃ loke yesaṃ janānaṃ gurūnaṃ kātabbā pādasussūsā pādaparicariyā natthi, tehi janehi yathāvuttanayena paññāveyattiyarasānabhiññehi kiṃ payojanaṃ, lesamattampi natthi, anadhigatāyevettha eteti adhippāyo. Idāni byatirekamukhena āha ‘‘ye’’tiādi. Ye pubbe katapuññatādisampattisampannā tappādarajehi tesaṃ gurūnaṃ pādadhūlīhi okiṇṇā onaddhā gavacchitā, teva sādhū yathāvuttanayena paññāveyattiyena abhiññātā sajjanā eva vivekino heyyopādeyyaguṇadosavibhāganiyamanapaññāsampattisamaṅgino honti, teyevettha guṇadosavivecane adhigatāti adhippāyo. Sā cāyaṃ gurupādasussūsā visiṭṭhādarena karaṇīyāti vaṅkavuttiyā tadabhyāse sādhujane niyojeti.

4-5. Ye sakalasatthaparicitaññāṇapāṭavā yadi dosamāropayanti, tesaṃ taddosanirākaraṇaṃ vinā padesāvabodhanamattena paṇḍitamānīnaṃ vacanassāgurukaraṇaṃ vaṅkavuttiyā dassento ca taṃdvāreneva attano anaññasādhāraṇagurugāravataṃ sādhujanehi paramādarena sampādetabbamiti dassetuṃ ‘‘yesaṃ…pe… kino’’ti gāthādvayamāha. Anekasatthānaṃ tipiṭakatakkabyākaraṇādīnaṃ anekesaṃ ganthānaṃ antare tatvatthasaṅkhātaabbhantare ucitā savanauggahaṇadhāraṇādivasena paricitā paññā sutamayā paññā yesaṃ yehi na sañcitā, dvinnamekakkhaṇe pavattiyābhāvepi upacitasamūhabhāvato, pubbakālikapaññāya aparakālikapaññāya anantaraāsevanādipaccayalābhato avatthabāhullapavattito vā sañcitabbāpi na rāsikatā. Ete īdisapaññāpāṭavarahitā ime sammohabbhāhatā paññāpāṭavābhāvato balappattena mohena visesena pahatā eva kiñcipi heyyopādeyyaṃ nāvabujjhanti. Na eke aneketi ca, te ca te satthā ceti ca, tesamantaramiti ca, tasmiṃ ucitāti ca sammohena abbhāhatāti ca viggaho. Tena vuttaṃ–

‘‘Guṇadosamasatthaññū, jano vibhajate kathaṃ;

Adhikāro kimandhassa, rūpabhedopaladdhiya’’nti [kābyādāsa 1.8].

Tassattho – asatthaññū jano guṇadosaṃ kathaṃ vibhajate. Tathā hi rūpabhedopaladdhiyaṃ nīlapītādirūpavisesāvabodhane andhassa adhikāro abhimukhakaraṇaṃ kiṃ hoti, na bhavatyeva, tasmā anekasatthantaragatasuppasannapaññācakkhunā eva guṇadosavivecanaṃ bhavati, tadabhāve na bhavatyeva. Idameva vuccate–

‘‘Sabbattha satthatoyeva, guṇadosavivecanaṃ;

Yaṃ karoti vinā satthaṃ, sāhasaṃ kimatodhika’’nti.

Tassattho – sabbattha guṇadosavivecanaṃ satthatoyeva hoti, satthaṃ vinā satthocitatādisapaññaṃ vinā yaṃ karoti guṇāguṇavibhāgaṃ karoti, yaṃ karaṇaṃ atthi, atodhikaṃ sāhasaṃ kiṃ āsuṃ kiriyā anupaparikkhanakiriyā nattheva.

Iha imasmiṃ loke yesaṃ akatapuññānaṃ janānaṃ gurūnaṃ

‘‘Piyo garu bhāvanīyo,

Vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā,

No cā’ṭṭhāne niyojako’’ti [a. ni. 7.37].

Niddiṭṭhaguṇopetānaṃ ācariyānaṃ kātabbā pādasussūsā pādaparicariyā natthi, tehi kiṃ payojanaṃ. Ye katapuññā janā tappādarajokiṇṇā tesaṃ gurūnaṃ pādarajehi gavacchitā, teva sādhū janā eva vivekino kalyāṇamittagurupāsanāhi adhigatavisiṭṭhavivekabuddhino bhavanti, te eva vivekaṃ jānantīti bhāvo. Sotumicchā sussūsā, taṃ nissāya kattabbapādaparicariyāpi tadatthiyā sussūsā nāma hoti. Pādesu sussūsāti ca, tesaṃ pādāti ca, tesu rajānīti ca, tehi okiṇṇāti ca viggaho. Sissānaṃ sakalābhibuddhiyā gurupaṭibaddhattā attano guṇato adhikatarāyeva sevitabbā. Vuttañhi bhagavatā –

‘‘Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupanamaṃ udeti khippaṃ,

Tasmā’ttano uttaritaraṃ bhajethā’’ti [a. ni. 3.26].

6.

Kabbanāṭakanikkhitta-nettacittā kavijjanā;

Yaṃkiñci racayante’taṃ, na vimhayakaraṃ paraṃ.

7.

Teye’va paṭibhāvanto, so’va bandho savimhayo;

Yena tosenti viññūye, tatthāpya’vihitādarā.

6-7. Evametthānvayabyatirekavasenādhigate dassetvā idāni ‘‘kiṃ amhākaṃ kabbanāṭakaparicayābhāveracanāvisesābhiyogopajanitaparissamenā’’ti olīnavuttino sotujane samussāheti ‘‘kabbanāṭakā’’tiādinā. Kavippayogasaṅkhāto bandhova kavino idanti kabbaṃ. Muttakādivākyasvamuttikādyavayavasabhāvā antaravākyasamudāyasampannaṃ vuttajātibhedabhinnaṃ pajjamayaṃ gajjamayaṃ pajjagajjamayaṃ campūnāmakañca, mahāvākyarūpaṃ mahākabbañca, taṃ pana mahākabbaṃ saggehi sagganāmakehi paricchedavisesehi bandhyate karīyatīti saggabandhoti pavuccati. Tassa tu lakkhaṇaṃ ‘‘saggabandhassa mukhaṃ iṭṭhāsīsanaṃ siyā paṇāmo vā bandhasambandhino kassaci atthassa niddeso vā’’tiādinā anekadhā vaṇṇenti. Taṃ yathā?

‘‘Saggabandho mahākabba-muccate tvassa lakkhaṇaṃ;

Paṇāmo vatthuniddeso, āsīsāpi ca tammukhaṃ.

Itihāsakathubbhūtaṃ, santasannissayampi vā;

Catuvaggaphalāyattaṃ, caturodāttanāyakaṃ.

Puraṇṇavutuselindu-savitūdayavaṇṇanaṃ;

Uyyānasalilakkīḷā, madhupānaratussavaṃ.

Vippalambhavivāhehi, kumārodayavaḍḍhihi;

Mantadūtappayānāji-nāyakābhyūdayehipi.

Alaṅkatamasaṃkhitta-rasabhāvanirantaraṃ;

Nātivitthiṇṇasaggehi, piyavuttasusandhibhi.

Sabbattha bhinnasaggante-hupetaṃ lokarañjakaṃ;

Kabbaṃ kappantaraṭṭhāyi, jāyate sādhvalaṅkatī’’ti [kābyādāsa 1.14 – 19 gāthā].

Tattha itihāsakathubbhūtanti purāvuttakathāsannissayaṃ. Santasannissayanti itarasobhanādhikaraṇaguṇarājacaritādinissayaṃ vā. Catuvaggaphalāyattanti dhammādicatuvaggaphalāyattaṃ. Dhammo nāma abbhūdayanibbānahetuko. Attho nāma vijjābhumyādīnaṃ yathāññāyamajjanaṃ, ajjitānañca rakkhaṇaṃ. Kāmo nāma nirayo visayo payogo. Mokkho nāma sabbasaṃsāradukkhanivatti. Caturodāttanāyakanti ussāhasattimantasattipabhūsattiyogena caturo kusalo cāgātisayādiyogena udātto udāro nāyako vipakkho, paṭipakkho ca yattha, taṃ. Madhu nāma surā. Vippalambho viraho. Manto nītivedīhi saha kārīyanicchayo. Dūto sandhānappavatto puriso. Payānaṃ saṅgāmādinimittagamanaṃ. Āji sandhyābhāve viggaho. Asaṅkhattarasabhāvanirantaranti asaṃkhittā bahuttā rasā siṅgāravīrādayo, bhāvā ratiussāhādayo, tehi nirantaraṃ patthaṭaṃ. Piyavuttasusandhibhīti piyāni sutisubhagāni vuttāni indavajirādīni aññamaññasambandhasaṃsaggatāya sobhano sandhi aññamaññasaṅgahā yesaṃ saggānaṃ, tehīti.

Punapi yathāvuttesu aṅgesu nagaravaṇṇanādīsu kiñca yathāsambhavaṃ madhupānādirahitampi taññūnaṃ mano rañjeti upādiyateva sabbhīti dassetumāha–

‘‘Kabbaṃ na dussataṅgehi, nyūnamapyatra kehici;

Bandhaṅgasampadā taññū, kāmamārādhayanti ce’’ti [kābyādāsa 1.20].

Punapi –

‘‘Guṇato paṭhamaṃ vatvā, nāyakaṃ tena sattuno;

Nirākaraṇamiccesa, maggo pakatisundaro.

Vaṃsavīrasutādīni, vaṇṇayitvā ripussapi;

Tajjayā nāyakukkaṃsa-kathanañca sukheti no’’ti [kābyādāsa 1.21 22 gāthā] āhu.

Sabbampetaṃ saddhammāmatarasapānasarasahadayānaṃ samphappalāpavipulavisappavesopaddutakabbanāṭakaparammukhānaṃ satatacaritasañcaritaratanabhājanānaṃ sappurisānaṃ kiṃ hadayakhedopajanitaparissameneti tadanurūpamevopadassitanti.

Nāṭakaṃ nāma bharatādināṭyasatthe nānappakāranirūpitarūpaṃ kappaṃ, taṃlakkhaṇekadesabhūtalakkhaṇāni pakaraṇādīni nava rūpakāni. Nāṭikā ca etthevāvarumbhanti. Kabbañca nāṭakañca, tesu nikkhittaṃ ṭhapitaṃ nettañca cittañca yehīti viggaho. Ke te? Kavino. Tattha nikkhittanettacittavacanena sutassa cintanañca ūhāpohamukhena yathuggahitaniyāmaṃ, aviparītatthanicchayanaṃ, nicchitassa bhāvanā, nirantarābhiyogo ca dassito. Kabbanāṭakavacanena sutaṃ, cintitaṃ, bhāvitañca dassitaṃ. Sute dassite tannissayaṃ sutamayañāṇampi dassitameva siyāti. ‘‘Kabbanāṭakanikkhittanettacittā’’ti iminā sutacintābhāvanānukkamena sampāditapaññāpāṭavānaṃ kabbaracanāya sāmatthiyaṃ dasseti. Hoti hi tādisānaṃ taṃsutādi bandhanakāraṇaṃ. Vuttañhi –

‘‘Sābhāvikī ca paṭibhā,

Sutañca bahu nimmalaṃ;

Amando cābhiyogoyaṃ,

Hetu hotiha bandhane’’ti [kābyādāsa 1.103 gāthā].

Yaṃkiñcīti attano cittāruḷhaṃ yaṃkiñci bandhajātaṃ. Iminā pana aniyamavacanena attano tattha ādarābhāvaṃ dīpeti. Racayanti karonti. Etaṃ tehi racitaṃ bandhajātaṃ paraṃ accantameva vimhayakaraṃ na hoti, tādisopāyasampattisampannassa upeyyasampattisabbhāvato anacchariyamevāti adhippāyo. Tattha tesu kabbanāṭakesu racanāvisesaekantopāyabhūtesu avihitādarāapi sutādivasena akatādarāpi ye sappurisā paññavanto yena bandhavisesena viññū guṇadosaviduno satthaññuno paṇḍitajane tosenti pīṇenti. Tosentiyeva hi te tādise sābhāvikipaṭibhāvirahepi etādisesu atthesu sutacintābhāvanāvasena vāyamantā. Vuttañhi –

‘‘Na vijjatī yajjapi pubbavāsanā-

Guṇānubandhi paṭibhānamabbhutaṃ;

Sutena vācu’ssahanenupāsitā,

Dhuvaṃ karotyeva kamapyanuggaha’’nti [kābyādāsa 1.104 gāthā].

Paṭibhāvanto heyyopādeyyaparicchedalakkhaṇapaññāya paññavanto nāma, teyeva sappurisā. Savimhayo ‘‘kīdisāyaṃ, tādisopāyantararahitānampi etādiso bandho siyā’’ti vimhayena saha vattamānopi. Sova bandho tameva bandhanaṃ tādisopāyasampattivirahenopeyyasampattiyā sabbhāvato, nāññoti.

6-7. Idāni kabbanāṭakesu aparicitānamamhākaṃ gantharacanāsabhāvāvabodhova kutoti osakkante ‘‘kabbanāṭakā’’digāthādvayena samussāheti. Kabbanāṭakanikkhittanettacittā kabbanāṭakesu sutānulokanacintābhāvanāvasena ṭhapitanettacittā kavijjanā kabbakārakā yaṃ kiñci attano abhimataṃ racayanti karonti, etaṃ bandhanaṃ paraṃ atisayena na vimhayakaraṃ acchariyakaraṃ na hoti, nirantarābhiyogato siddhopāyamūlapaññāsampadāya upeyyabhūtaganthasaṅkharaṇaṃ bhavatyevāti adhippāyo. Kavino idaṃ kabbanti ca, naṭakassa idaṃ nāṭakaṃ, naccagītādi. Idha pana tappaṭipādakakathāpakāsakagantho nāṭakaṃ nāma. Kabbañca nāṭakañcāti ca, kabbanāṭakesu nikkhittaṃ nettacittaṃ yehīti ca viggaho. Ye janā tattha tesu kabbanāṭakesu avihitādarāpi savanadhāraṇādivasena akatasambhamā eva viññū yena gantharacanāvisesena tosenti pīṇenti, teyeva paṭibhāvanto paṭibhānasaṅkhātapaññavanto bhavanti. Sova bandho savimhayo aññesaṃ uppajjamānavimhayena sahito. Paṭibhā etesaṃ atthīti ca, saha vimhayena vattatīti ca, avihito ādaro yehīti ca viggaho. Bāhirasatthābhiyogābhāvepi pubbavāsanābhāvepi iha nirantarābhiyogaṃ karonto tādisasāmatthiyaṃ sādhetīti vuttaṃ hoti. Vuttañhi –

‘‘Na vijjatī yajjapi pubbavāsanā-

Guṇānubandhi paṭibhānamabbhutaṃ;

Sutena vācu’ssahanenupāsitā,

Dhuvaṃ karotyeva kamapyanuggaha’’nti [kābyādāsa 1.104 gāthā].

Tassattho – yadi pubbavāsanāguṇānubandhī atītajātiyā paricayavāsanāguṇassa anubalappadānavasena anubandho yassatthi, tādisaṃ abbhutaṃ paṭibhānaṃ na vijjatipi, tathāpi sutena savanena ussahanena paguṇakaraṇādivācussahanena vā upāsitā katagurupāsanā vācā kamapi anuggahaṃ kiñcipi paññāpāṭavaṃ dhuvaṃ ekantena karoti evāti.

Ettha kabbaṃ nāma muttakakulakādivākyavasena ca avayavasabhāvehi tesaṃyeva antaravākyāvayavasamūhehi paripuṇṇaṃ vuttavisesehi pabhedagataṃ kevalaṃ pajjamayaṃ vā gajjamayaṃ vā campūtikhyātapajjagajjamayaṃ vāti mahāvākyasabhāvena ca tiṭṭhati. Nāṭakaṃ nāma bharatādinaṭasatthagatanānappakāradassitasabhāvaṃ. Kabbañca idheva dassitalakkhaṇato ekadesayuttappakaraṇādinavarūpakāni ca nāṭikā ca bhavanti. Kabbalakkhaṇaṃ pana evaṃ daṭṭhabbaṃ–

‘‘Saggabandho mahākabba-muccate tvassa lakkhaṇaṃ;

Paṇāmo vatthuniddeso, āsīsāpi ca tammukhaṃ.

Itihāsakathubbhūtaṃ, santasannissayampi vā;

Catuvaggaphalāyattaṃ, caturodāttanāyakaṃ.

Puraṇṇavutuselindu-savitūdayavaṇṇanaṃ;

Uyyānasalilakkīḷā, madhupānaratussavaṃ.

Vippalambhavivāhehi, kumārodayavaḍḍhihi;

Mantadūtappayānāji-nāyakābhyūdayehipi.

Alaṅkatamasaṃkhitta-rasabhāvanirantaraṃ;

Nātivitthiṇṇasaggehi, piyavuttasusandhibhi.

Sabbattha bhinnasaggante-hupetaṃ lokarañjakaṃ;

Kabbaṃ kappantaraṭṭhāyi, jāyate sādhvalaṅkatī’’ti [kābyādāsa 1.14 – 19 gāthā].

Tassattho – saggabandho saggasaṅkhātehi paricchedavisesehi bandho ‘‘mahākabba’’nti uccate. Assa lakkhaṇaṃ tu vuccateti sambandho kākakkhigoḷakanayena tammukhaṃ tassa kabbassa ādi pana paṇāmo devatānamassanaṃ vā, vatthuniddeso

‘‘Astyuttarasyāṃ digi devatātma,

Himālayo nāma nagādhirāja?;

Pūvāpareṅa vārinidhī vigāhya,

Sthita? Pathijhā iva mānadaṇḍa?’’ [kumārasambhava 1.1.].

Iccādibandhasambandhino kassaci vatthuno dassanaṃ, āsīsāpi ‘‘mayhaṃ pīṇayataṃ mana’’ miccādiiṭṭhāsīsanaṃ vā bhavati.

Itihāsakathubbhūtaṃ purāvuttakathāsannissayaṃ vā santasannissayampi sobhanānampi rājacariyādinissayaṃ vā catuvaggaphalāyattaṃ lokiyalokuttarasukhakāraṇaṃ dhammo, vijjābhūmiādīnaṃ sañcayo, sañcitānaṃ rakkhā ca attho, apāyasaṃvattanikapañcakāmaguṇasaṅkhāto kāmo, sabbadukkhā nivattihetu mokkho cāti catuvaggaphalādhīnaṃ caturodāttanāyakaṃ ussāhasattimantasattipabhūsattiyogato caturo dakkho cāgātisayādiyogena udātto uḷāro sapakkho, vipakkho vā nāyako yattha, taṃ yathāvuttaṃ puraṇṇavutuselindu-savitūdayavaṇṇanaṃ puraṃ nagaraṃ, aṇṇavaṃ sāgaraṃ, utu hemantavasantādiutu, selaṃ pabbato, indusavitūdayo candasūriyānaṃ udayo cāti imesaṃ vaṇṇanaṃ yattha, taṃ. Savitāti ettha tupaccayanto. Uyyānasalilakkīḷāmadhupānaratussavaṃ uyyānakīḷāsurāpānaratikīḷāsaṅkhāto ussavo yattha, taṃ vippalambhavivāhehi dārāviyogadārapariggahehi ca kumārodayavaḍḍhihi kumāruppattikumāravaḍḍhīhi ca mantadūtappayānājināyakābhyūdayehi nītijānanapaññā manto, sandhānakārako dūto, yuddhābhigamanaṃ payānaṃ, yuddhasaṅkhāto āji, sapakkhanāyakassa abhivaḍḍhisaṅkhāto abhyūdayo cāti imehi alaṅkataṃ sajjitaṃ asaṃkhitta…pe… ntaraṃ asaṃkhittā vitthārā rasā siṅgārādayo aṭṭha bhāvā ratiussāhādayo cāti imehi nirantaraṃ vitthiṇṇaṃ piyavuttasusandhibhi sutisubhagehi indavajirādīhi vuttehi pubbāparasambandhaparicchedatāya sobhanā sandhi yesaṃ saggānaṃ, tehi sabbattha sabbasmiṃ paricchede bhinnasaggantehi bhinnasaggā pariyosānā yesaṃ, tehi nātivitthiṇṇasaggehi nātivitthārasaggasaṅkhātehi paricchedehi upetaṃ yuttaṃ sādhvalaṅkati sobhanālaṅkāravantaṃ kabbaṃ lokarañjakaṃ taṃ samānaṃ kappantaraṭṭhāyi kappanirantaraṭṭhāyi kappantare ṭhāyi vā jāyate. Ettha madhupānādirahitapuravaṇṇanādayopi taññūnaṃ cittaṃ ārādheti ce, taṃpyaduṭṭhaṃ. Vuttañhi –

‘‘Kabbaṃ na dussataṅgehi, nyūnamapyatra kehici;

Bandhaṅgasampadā taññū, kāmamārādhayanti ce’’ti.

Tassattho – atra imesu kabbaṅgesu majjhe kehici aṅgehi kehici avayavehi nyūnamapi ūnamapi, nisaddotratabbhāve. Kabbaṃ na dussati, taṃ pana adussanaṃ bandhaṅgasampadā racitapuravaṇṇanādiaṅgasampadā taññū kabbaññū jane kāmaṃ icchānurūpaṃ ce ārādhayanti, evaṃ sante bhavati. Punapi nāyakavaṇṇanāsu sapakkhanāyakaṃ vaṇṇetvā tena nirākaraṇabhāvampi. No ce, paccatthikaṃ vaṇṇetvā attano nāyakena tassābhibhavanampi vaṇṇetuṃ vaṭṭati. Vuttañhi –

‘‘Guṇato paṭhamaṃ vatvā, nāyakaṃ tena sattuno;

Nirākaraṇamiccesa, maggo pakatisundaro.

Vaṃsavīrasutādīni, vaṇṇayitvā ripussapi;

Tajjayā nāyakukkaṃsa-kathanañca sukheti no’’ti.

8.

Bandho ca nāma saddatthā, sahitā dosavajjitā;

Pajjagajjavimissānaṃ, bhedenā’yaṃ tidhā bhave.

8. Evametehi sotujanasamussāhanaṃ dassetvā idāni kattumicchitabandhoti vuttaṃ bandhassa lakkhaṇaṃ kattumārabhate ‘‘bandho cā’’tiādi. Dosavajjitā dosehi saddanissitehi, atthanissitehi ca virodhehi vajjitā pariccattā, te vā vajjitā yehi, saddatthā sahitā ekībhūtā. Vuttalakkhaṇā yehi te pubbācariyehi sahitā vuccanti. Sahitānaṃ bhāvo sahadayahilādakāraṇaṃ sādhyaṃ sāhiccaṃ. Iti dosavajjite sahite saddatthe pasiddhabhāvena anuvaditvā bandho nāma sabhāvavuttivaṅkavuttialaṅkāravuttivasena tividhopīti appasiddhaṃ bandhasarīraṃ vidhīyate yathā ‘‘yo kuṇḍalī, so devadatto’’ti. Casaddovattabbantarassa samuccayo, kiñcīti attho.

Tattha jātiguṇakriyādabbalakkhaṇo saddānamattho mukhyo catubbidho hoti. Mukhyassatthassa catubbidhattā tividhesu saddesu tabbācako catubbidho hoti jātisaddo guṇasaddo kriyāsaddo dabbasaddoti. Tividho hi saddo vācako lakkhaṇiko byañjakoti byāpārabhedena. Byāpāro ca nāma saddassa’tthappatītikārittameva. So hi tividho mukhyo lakkhaṇo byañjanasabhāvo ceti. Tattha jātyādinirantaratthavisayo saddabyāpāro mukhyo. Soyeva abhidhāti uccate. Taṃbyāpāravā abyavahitajātyādisakehi tamatthaṃ mukhyabhāvena yo vadati goādiko, so vācako. Saddantaratthavisayaniddiṭṭho saddabyāpāro lakkhaṇo. Sā duvidhā suddhā, upacāramissā ceti. Tattha suddhā yathā ‘‘go muccatu, mañcā ugghosenti, gaṅgāyaṃ ghoso’’ti. Ettha gosaddena visesanaṃ gottasāmaññamevoccate, na tu gobyatti. Vuttañhi –

‘‘Visesyaṃnābhidhā gacche, khīṇasatti visesane’’ti [kābyappakāse dutiyaullāse āgatanyāyo’yaṃ].

Sāmaññassa byāpakattā, asarīrattā ca. Tattha bandhanamocanāni na sambhavantīti attano nissayabhūtā gobyatti ākaḍḍhīyate, tathā mañcānamugghosanaṃ na sambhavatīti attano ugghosanakriyāsiddhyatthaṃ mañcasamaṅgino purisā ākaḍḍhīyanti. Tathā gaṅgāsaddavāccassa jalappavāhassa ghosappatyākaratā na sambhavatīti gaṅgāsaddo attanobhidheyyassodakappavāhassa nikaṭaṃ taṭaṃ lakkheti. Upacārassānekappakārattā upacāramissā lakkhaṇāpyanekadhā siyā. Yathā katthaci kāraṇe kārīyamupacariyate, yathā ‘‘āyu ghata’’nti. Katthaci kāraṇakāriyānamabhedo yathā ‘‘āyuyeveda’’nti. Katthaci upamāne upameyyamupacarīyate, yathā ‘‘go bāhiko’’ti. Katthaci abhedo tesaṃ, yathā ‘‘goyevāya’’nti. Katthaci tadādhāratāya [tadatthatāya (ka.)] taṃbyapadeso, yathā ‘‘padīpaṭṭhā kapallikā padīpo’’ti. Katthaci taṃkammasambandhā taṃbyapadeso, yathā ‘‘avaḍḍhakīpi vaḍḍhakī aya’’nti. Katthaci saṃsāmisambandhā, yathā ‘‘rājasambandhī puriso rājāya’’nti. Katthaci avayave samudāyabyapadeso, yathā ‘‘paṭekadese paṭasaddo’’ iccādi.

Lakkhaṇāya nissayo saddo lakkhaṇiko. Byañjanasabhāvo pana parapariyāyo saddassa tatiyo byāpāro. Tassa nissayo saddo byañjanako. Iccetaṃ tiṇṇaṃ saddānaṃ vasena atthopi tividho hoti vācco lakkhaṇiyo byaṅgyoti. Tattha byaṅgyoyevattho bandhasatthā vuccate. Teneva padhānabyaṅgyo bandho uttamo, apadhānabyaṅgyo majjhimo, abyaṅgyo adhamo, byaṅgyena vinā bandho nijjīvo siyāti pubbācariyānaṃ pavatti, sabhāvavutti bandhopi tu nijjīvoti nāsaṅkanīyo. Yasmā kavīnaṃ lokavohārakosallaṃ sabhāvavuttiyeva gameti. Yo hi sakalalokaṭṭhitiṃ na jānāti, so kaviyeva na hotīti.

Athettha tividhampi atthaṃ tādisajanāvabodhatthaṃ samudāharissāma ‘‘munindavadanambhoje’’tyādi. Ettha vāṇīsaddassa saddhammasaṅkhāto attho vāccattho. Vāṇī nāma cetanā, tassaṃ yāva devatatthaṃ nāropyate, tāva tappatī attano manosampīṇanaāsīsanā na saṃgacchatīti vākyasāmatthiyāyeva vāṇiyaṃ sāyamocityabhedena devatāsaddassa āropitottho lakkhaṇiyo. Tathā vadanasaddassāpi mukhaṃ vāccattho. Ambhojasaddassa samāropitottho lakkhaṇiyo. Manosampīṇanassa tu aññathā anupapattiyā passaddhyādikkamena yathābhūtāvabodhasambhavā anāyāsena vicittānekasaddatthapaṭibhānena ganthaparisamattisaṅkhātā yathicchitatthanipphatti hoteva, ayaṃ byaṅgyattho. Tabbācakā saddā vācakalakkhaṇikabyañjakā hontīti evaṃ sabbattha saddatthavicāro gantabbo.

Tamevaṃ yathāvuttabandhasarīraṃ katividhamiccāha ‘‘pajje’’ccādi. Ayaṃ yathāvutto bandho bandhasarīraṃ tidhā bhave tippakārena siyā, nādhikaṃ nāpyūnaṃ. Kathaṃ? Pajjagajjavimissānaṃ bhedena pajjasabhāvādīnaṃ visesena tidhā bhaveti pakataṃ. Tattha pajjaṃ nāma amhehiyeva viracitavuttodayākhye chandasi nirūpitā vuttajātippabhedā catuppadikatthā nirūpito muttakādipi vuttajātippakāroyeva. Tenevettha tesamadassanaṃ. Tesu ekagāthā niṭṭhitatthā sappadhānā gāthantarānirapekkhā muttakaṃ, ekakriyādānena aññamaññasāpekkhā niṭṭhitatthā paccekaṃ aniṭṭhitatthā gāthā kulakaṃ, nānābhittiyo bhinnakiriyo sappadhānā gāthā koso viya ṭhapitā koso, ekabhittipadosādikaṃ vaṇṇetuṃ samudāyena pavattā bhinnakriyā gāthā saṅghāto, sopi catubbidho pajjappakāro yathāvuttasaggabandhovāti viññātabbaṃ. Gajjaṃ nāma pādasanniṭṭhānarahito syādyantatyādyantappabandho. Tassa tu dve pakārā ākhyāyikā, kathāti. Vimissaṃ pajjagajjamayaṃ nāṭakappakaraṇādi, campū jātakamālādikā ca.

8. Idāni sañjānanābhilāsīnaṃ alaṅkāranissitaṃ bandhasarīraṃ, sova bandhoti adhikataṃ, ‘‘yo kuṇḍalī, so devadatto’’ti pasiddhakuṇḍalittānuvādena appasiddhassa devadattattavidhānaṃ viya dassento ‘‘bandho’’ccādimāha. Tattha bandho nāma ca bandhanaṃ pana. Dosavajjitā saddatthanissitadosehi pariccattā, te vā vajjitā etehi tādisā. Sahitā aññamaññānurūpatthena sahabhāvaṃ gatā. Saddatthā saddo, attho ca. Evaṃpakārehi tu īdisasaddatthānaṃ viññūnaṃ tuṭṭhijanakaaññamaññānurūpaguṇasahitānaṃ bhāvoti vacanatthena ‘‘sāhicca’’miti vadanti. Saddatthāti ettha saddatthānaṃ kiṃ nānākaraṇanti? Saddo pana atthappatītiyaṃ attano mukhyabyāpāraṃ lakkhaṇabyāpāraṃ byañjanasabhāvabyāpārañceti tividhaṃ byāpārabhedena. Kamato vācako lakkhaṇiko byañjanako ceti tividho. Tathā atthopi vācco lakkhaṇiyo byaṅgyo cebhi tividho. Atra tu vācako saddo attanā dīpetabbamukhyatthassa jātiguṇakriyādabbabhedena catubbidhattā sayampi jātiguṇakriyādabbasaddavasena catubbidho. Vācakasaddassa mukhyabyāpāro ‘‘abhidhā’’ti ca voharīyati. So mukhyabyāpāro jātyādīhi abyavahitattheva vattate. Tathā hi ‘‘go nīlaṃ pācako visāṇi’’ccādo goādisaddānaṃ mukhyabyāpāro gopiṇḍanīlapaṭapācakakattusiṅgīti dabbānaṃ visesanabhūtajātiguṇakriyādabbesveva pavattati, na pana jātyādīnaṃ nissayabhūtagopiṇḍādīsūti. Vuttaṃ hi–

‘‘Visesyaṃ nābhidhā gacche, khīṇasatti visesane’’ti [kābyappakāse dutiyaullāse āgatanyāyo’yaṃ].

Tassattho – visesane visesanabhūtajātyādimhi khīṇasatti khīṇabyāpāravatī abhidhā mukhyabyāpārova visesyaṃ dabbaṃ na gacche na pāpuṇātīti.

Jātyādīnaṃ nissayagopiṇḍādikaṃ abhidhā na vadati ce, evañca sati ‘‘go gacchati, nīlaṃ nivāseti, pācako āgacchati, siṅgī dhāvati’’ccādīsu jātyādivisiṭṭhagopiṇḍādīnaṃ goādisaddassa kathaṃ vācakattaṃ yujjatīti? Dabbādhīnajātiguṇādīsu vuttesu tabbisiṭṭhassa dabbassa pariyāyato vācakattā. Nippariyāyato pana suddhalakkhaṇabyāpārasseva visayo. Lakkhaṇabyāpāropi suddho upacāramissoti duvidho. Tattha suddho lakkhaṇabyāpāro jātyādivajjitatthavisayo. Tathā hi ‘‘go gacchati, nīlaṃ nivāseti, pācako āgacchati, siṅgī dhāvati, mañcā ugghosenti, gaṅgāyaṃ ghoso’’tyādīsu jātiguṇakriyāsiṅgadabbamañcagaṅgādīnaṃ gamanādīhi yogāsambhavato jātiguṇādayo atikkamma yathākkamaṃ gamananivāsanaāgamanadhāvanaugghosanaghosādīnaṃ nissayabhūtagopiṇḍādayo parāmasati.

Misso tu upacārabhedena bahuvidho. Tathā hi katthaci kāraṇe kāriyamupacarīyate, yathā ‘‘āyughata’’nti, ettha āyuvaḍḍhanakāraṇabhūte ghate kāriyabhūtaāyuno vohāro āropito hoti. Uparipi upacāro yathāyogaṃ yojetabbo. Ataṃsabhāve hi taṃsabhāvāropanaṃ upacāro. Katthaci kāraṇakāriyānamabhedo, yathā ‘‘āyuyeva ghata’’nti. Katthaci upameyyaupamānopacāro, yathā ‘‘go bāhiko’’ti. Katthaci upamānaupameyyānamabhedo, yathā ‘‘goyevāyaṃ bāhiko’’ti. Katthaci tadādhāratāya tadūpacāro, yathā ‘‘padīpaṭṭhā kapallikā padīpo’’ti. Katthaci kriyāsambandhena taṃbyapadeso, yathā ‘‘avaḍḍhakīpi vaḍḍhakī aya’’nti. Katthaci saṃsāmisambandhena taṃbyapadeso, yathā ‘‘rājavallabhopi rājā aya’’nti. Katthaci avayave samudāyabyapadeso, yathā ‘‘paṭo daḍḍho’’ti. Iminā mukhena upacārabhedo daṭṭhabbo. Byañjanasabhāvabyāpāro eva ‘‘dhana’’nti ca vuccati, tassa tatiyabyāpārassa visayo tādisavākyameva vāti daṭṭhabbo.

Ettha byaṅgyatthaṃ bandhassa jīvitamiti ca, byaṅgyatthapadhānaṃ bandhamuttamanti ca, byaṅgyatthapadhānarahitaṃ majjhimanti ca, abyaṅgyabandhaṃ adhamamiti ca vadanti. Honti cettha –

Atthappatītiyaṃ sadda-byāpāro tividho bhave;

Mukhyo lakkhaṇabyañjana-sabhāvo cāti ettha tu.

Abhidhāparapariyāyo, byāpāro paṭhamo bhave;

Dhanantāparapariyāyo, byāpāro tatiyo puna.

Mukhyo nirantaratthesu, lakkhaṇā tu tirohite;

Atthe’taro tu vākyassa, attheyeva pavattati.

Byāpārassa pabhedena, tidhā saddopi vācako;

Lakkhaṇiko byañjakoti, tadatthopi tidhā mato.

Vācco lakkhaṇiyo byaṅgyo-ccevaṃ saddesu vācako;

Jātiguṇakriyādabba-bhedena so catubbidho.

Vāccatthassa catuddhāva, bhinnattā jātiādito;

Jātyādīnaṃ pabhedena, tathā lakkhaṇiko mato.

Upacārabahuttena, bhede satipi tassa tu;

Byañjako tu anaññattā, visuṃ tehi na vuccatīti.

Lakkhaṇato evaṃ veditabbaṃ – ‘‘munindavadanambhoje’’ tyādigāthāyaṃ vadanasaddassa mukhattho vāccattho, āropitaambhojattho lakkhaṇiyattho. Ambhojasaddassa padumattho vāccattho, upacaritamukhattho lakkhaṇiyattho. Vāṇisaddassa saddhammasaṅkhāto attho vāccattho, āropitadevatāattho lakkhaṇiyattho. Ettha āsīsanā nāma yathāvuttanayena puññātisayatā, tato idha abhimatatthabādhakākusalanivāraṇañca kusalānamanubalappadānañca tato kāyacittapīḷāvigamo ca tato sukhappaṭilābho ca tato cittasamādhānañca tatoyeva anekavidhatthāvabodho ca tato abhimataganthaparisamatti ca bhavatītyayaṃ vākyasāmatthiyato laddhattho byaṅgyatto. Taṃtaṃatthappakāsakā saddā vācakalakkhaṇikabyañjanakā nāma bhavanti. Evaṃ saddasaddatthavicāro veditabbo.

Idāni pakāsitabandhassa bhedaṃ vadati ‘‘pajjā’’dinā. Ayaṃ vuttalakkhaṇo bandho pajjagajjavimissānaṃ bhedena gāthācuṇṇiyatadubhayamissānaṃ vasena tidhā bhave. Saddo ca attho ceti ca, sahabhāvaṃ itā pattāti ca, dosehi vajjitā, dose vā vajjitā yehīti ca, pajjañca gajjañca vimissañceti ca viggaho. Iha pajjaṃ nāma muttakakulakakosakasaṅghātavasena catuppabhedaṃ chandasi niddiṭṭhavuttavisesaviracitaṃ catuppadikagāthābandhaṃ. Tattha muttakaṃ nāma niṭṭhitatthā sappadhānā ekā gāthā, kulakaṃ nāma paccekamaniṭṭhitatthā aññamaññasāpekkhā ekakriyādvārikā nānāgāthā, kosako nāma nānāvidhavaṇṇanābhūmikā bhinnakriyādvārappavattā sappadhānā gāthārāsi, saṅghāto nāma sañcyākālādiekavaṇṇanābhūminissitā bhinnakriyāsamudāyena pavattā gāthā. Gajjaṃ nāma aniyatapado ākhyāyikākathāvasena dvippabhedo syādyantatyādyanto vacanappabandho. Misso pana imehi dvīhi saṃmisso nāṭakapakaraṇādi ca jātakamālādicampū ca.

9.

Nibandho cā’nibandho ca, puna dvidhā niruppate;

Taṃ tu pāpentya’laṅkārā, vindanīyatarattanaṃ.

9. Evaṃ tippakāraṃ bandhasarīraṃ vatvā idāni aññathāpi dassetumāha ‘‘nibandhocā’nibandho ca, puna dvidhā niruppate’’ iti. Puna bhiyyo yathāvutto pajjamayabandho dvidhā dvippakārena niruppate nicchīyate. Kathaṃ? Nibandho ca tadekadesabhūtehi muttakādīhi catūhi saggabandhādivasena bandho ca anibandho ca kevalaṃ muttakavasenāti evaṃ dvidhā niruppate iti pakataṃ. Nanu tassetassa yathāvuttavātimayassa sakkaṭaṃ pākataṃ apabbhaṃso pesācikaṃ missañceti pañcavidhattaṃ vatvā ‘‘sakkaṭaṃ nāma devatābhāsā. Pākataṃ catubbidhaṃ sakkaṭehi vaṇṇaññattamattena uppannattā mahindasindhavādi tabbhavaṃ, tassamaṃ hiriharakamalādi, mahāraṭṭhādidesapasiddhaṃ desīyaṃ, tabbhavādīhi sammissaṃ missaṃ. Ābhīrādīnaṃ vācā apabbhaṃso, so ca pākataṃ viya catubbidho, tividho ca nāgaraupanāgaravuddhabhedena. Pisācānaṃ vacanaṃ pesācikaṃ. Sabbesaṃ vasena missa’’nti sakkaṭādīnaṃ lakkhaṇaṃ vuttaṃ. Tathā ‘‘siṅgārappadhānanaccasaṅkhātalāsyādīnaṃ paṭipādakatthena lāsyādikamabhinayappadhānattā dassanīyaṃ, itaraṃ kabbaṃ savanīya’’nti duvidhaṃ vuttaṃ, evaṃ pubbācariyehi bhāsābhedena vuttaṃ pañcavidhattaṃ, viniyogabhedena vuttaṃ duvidhattañca idha kasmā na vuttanti? Saccaṃ, tathāpi tadevamidhānupayogitāya na vuttanti veditabbaṃ.

Evamalaṅkārādhiṭṭhānabhāvena paṭhamaṃ bandhasarīraṃ dassetvā idāni hārakeyūrādinā purisasarīramiva bandhasarīraṃ saddālaṅkāraatthālaṅkārehi vindanīyataraṃ hotīti dassetumāha ‘‘taṃ tu’’ iccādi. Tusaddo visesavacanicchāyaṃ. Taṃ bandhasarīraṃ tu alaṅkārā alaṅkariyati taṃ bandhasarīrametehīti pasādādayo saddālaṅkārā, sabhāvavutyādayo atthālaṅkārā ca vindanīyatarattanaṃ atisayena vindanīyabhāvaṃ assādanīyabhāvaṃ pāpenti nayanti. Sabbathā niddosabhūtānaṃ saddatthānaṃ aññamaññānurūpato sahitabhāvena paramāya vaṇṇapokkharatāya samannāgataṃ tādisapurisasarīramiva vindanīyampi samānaṃ alaṅkārehi pasādhite sati accantameva vindanīyaṃ siyāti adhippāyo.

9. Punapi tasseva bandhassa bhedaṃ kathetuṃ ‘‘nibandho cā’’dimāha. Puna nibandho ca muttakādīhi catūhi avinābhāvato mahākabbādisabhāvena nirantaraṃ katvā bandho ca anibandho ca kevalaṃ mahākabbādisabhāvena muttakattā anirantaraṃ katvā bandho cāti sova bandho dvidhā niruppate nicchīyate. Punapi so bandho sakkaṭapākataapabbhaṃ sapesācikamissabhāsābhedena pañcavidho. Siṅgārapadhānanaccasaṅkhātalāsyādīnaṃ dassanappadhānattā tādisaṃ naccaṃdassanīyaṃ, tadaññaṃ kabbaṃ savanīyamiti vaḷañjanabhedato duvidho ca hoti. So sabbopi payojanābhāvato iha na gahito. Tattha sakkaṭaṃ nāma devatābhāsā. Tato kehici akkharehi bhinnaṃ pākataṃ nāma. Taṃ pana tabbhavatassamadesiyamissavasena catubbidhaṃ hoti. Tattha sakkaṭato vaṇṇaññattamattena nibbattaṃ tabbhavaṃ nāma, taṃ mahindasindhavādi. Tassamaṃ hiriharakamalādi. Dese pasiddhaṃ desiyaṃ. Missaṃ nāma tabbhavādīhi sammissaṃ. Apabbhaṃso nāma gopālakādīnaṃ vācā, so ca tabbhavādīhi catubbidho, nāgaraupanāgaravuddhabhedena tividho ca hoti. Pisācānaṃ vacanaṃ pesācikaṃ. Tehi sakkaṭādīhi sammissaṃ missaṃ nāma hoti. Idāni īdisappabhedavantabandhassa alaṅkārena sobhanattaṃ vattuṃ ‘‘taṃ tu’’ccādimāha. Taṃ tu taṃ pana vuttappakāraṃ bandhasarīraṃ alaṅkārā pasādādisaddālaṅkārā, sabhāvavutyādiatthālaṅkārā ca vindanīyatarattanaṃ atisayapasādanīyattaṃ pāpenti. Nirantaraṃ bandho nibandhoti ca, na nibandho anibandhoti ca, atisayena vindanīyo vindanīyataro, tassa bhāvo vindanīyatarattananti ca viggaho.

10.

Anavajjaṃ mukhambhoja-manavajjā ca bhāratī;

Alaṅkatāva sobhante, kiṃ nu’te niralaṅkatā?

10. Tameva samattheti ‘‘anavajja’’ miccādinā. Anavajjaṃ aññamaññānurūpādhikatanettakaṇṇādiavayavena piḷakatilakakāḷakādyanāhatāya ca sundarabhāvato agarahitaṃ mukhambhojaṃ vadanāravindañca tathā anavajjā padādidosānabhibhūtāya sundarabhāvena agarahitā bhāratī ca vāṇī upacārato tappaṭipādanīyo attho cāti ete alaṅkatāva mukhaṃ tilakatāḍaṅkādinālaṅkārena, saddatthā saddālaṅkāraatthālaṅkārehi pasādhitā sajjitā eva, niralaṅkatā tathā apasādhitā asajjitā sobhante kiṃ nu, na sobhantevāti vitakkemīti attho. Nuiti vitakke.

10. Tameva ‘‘anavajja’’ miccādinā samattheti. Vaṇṇasaṇṭhānādiavayavasampattiyā ca piḷakatilakakāḷakādidosarahitattā ca aninditaṃ mukhambhojañca anavajjā padadosavākyadosaatthadosehi amissattā agarahitā bhāratī vāṇī ca abhedopacārena tappaṭipādanīyattho cāti ime alaṅkatāva kuṇḍalatilakādiābharaṇehi ca saddālaṅkāraatthālaṅkārehi ca sajjitā eva, niralaṅkatā tehi avibhūsitā sobhante kiṃ nu, na sobhanteti maññe. Natthi avajjamassāti ca, mukhameva ambhojamiti ca viggaho. Kimiti paṭisedhe, nuiti vitakketi.

11.

Vinā gurūpadesaṃ taṃ, bālo’laṅkattumicchati;

Sampāpuṇe na viññūhi, hassabhāvaṃ kathaṃ nu so?

11. Alaṅkaraṇañca tesaṃ vinā gurūpadesena karonto vinā pahāsaṃ nāparaṃ visesamadhigacchatīti dassetuṃ silesālaṅkāramāha ‘‘vinā’’tiādi. Gurūnaṃ pasādhanopāyopadesakānaṃ, alaṅkārakāraṇopāyopadesakānaṃ vā upadesaṃ ‘‘ettha evaṃ kate sobheyyā’’ti upadisanaṃ vinā pariccajja mukhassa, bandhassa ca alaṅkaraṇānabhiññatāya bālo aññāṇako yo koci puggalo taṃ mukhaṃ, bandhaṃ vā alaṅkattuṃ anurūpavasena sajjetuṃ icchati adhippeti, so tādiso aññāṇapuggalo viññūhi tabbidūhi paṇḍitajanehi hassabhāvaṃ avahāsaṃ kathaṃ kena pakārena na sampāpuṇeyya. ‘‘Kimidaṃ aññāṇapurisena kariyatī’’ti hasantevāti adhippāyo. Nuiti vitakke.

11. Idāni padādidosarahitabandhasarīrassa alaṅkārehi bhūsanamapi gurūpadesasahitameva seṭṭhanti dassetuṃ ‘‘vinā gurūpadesa’’ miccādisilesālaṅkāramāha. Bālo mukhādisarīrālaṅkāre, bandhālaṅkāre vā asamattho yo koci gurūpadesaṃ vinā sarīrālaṅkārakaraṇassa, bandhālaṅkārakaraṇassa vā anurūpopadesamantarena taṃ sarīraṃ, bandhaṃ vā alaṅkattuṃ tilakatāḍaṅkādīhi, saddālaṅkāraatthālaṅkārehi vā sajjetuṃ icchati ce, so viññūhi tadubhayaññūhi hassabhāvaṃ avahasitabbataṃ kathaṃ na sampāpuṇe, pāpuṇātyeva, tasmā gurūhi sādarato uggaṇhitvā kattabbanti bhāvo.

12.

Ganthopi kavivācāna-malaṅkārappakāsako;

Yāti tabbacanīyattaṃ, tabbohārūpacārato.

12. Nanu saddagammā, atthagammā ca alaṅkārāti gantho kathanti āha ‘‘ganthopī’’tiādi. Kavivācānaṃ kavippayogānaṃ samudāyarūpānaṃ, paṭipādanīyatāya tabbacanīyānañca atthānaṃ alaṅkārappakāsako alaṅkārānaṃ yathāvuttānaṃ vibhāvito ganthopi kiriyākappasaṅkhātaṃ satthampi tabbacanīyattaṃ tena alaṅkārasaddena vāccataṃ yāti upagacchati. Kinti āha ‘‘tabbohārūpacārato’’ti. Tassa katavohārassa alaṅkārasaddassa, tasmiṃ vā maṇḍanavisese pavattassa alaṅkāravohārassa upacaraṇaṃ soyamityabhedena parikappanaṃ upacāro. Kasmā? Paṭipādanīyapaṭipādakānaṃ abhedavasena kāraṇe kārīyassa upacariyatoti adhippāyo.

12. Idāni saddālaṅkāraatthālaṅkāragantho kathamalaṅkāroti āha ‘‘gantho’’ccādi. Kavivācānaṃ kavīhi vuttavākyasaṅkhātānaṃ, upacārato tappaṭipādanīyaatthasaṅkhātānañca kavippayogānaṃ alaṅkārappakāsako saddatthālaṅkārappakāsako ganthoapi kiriyākappasaṅkhātaṃ satthampi tabbohārūpacārato tassa alaṅkāroti katavohārassa alaṅkārasaddassa kāraṇe kārīyūpacārena tabbacanīyattaṃ tena alaṅkārasaddena vattabbataṃ yāti. Apisaddo alaṅkāramapekkhati. Alaṅkāre pakāseti, alaṅkārānaṃ vā pakāsakoti ca, tena vacanīyo, tassa bhāvoti ca viggaho. Ettha bhāvoti vāccavācakasambandho. Tassa saddādialaṅkārassa vohāroti ca, tabbohārassa alaṅkārasaddassa upacāroti ca vākyanti.

13.

Dvippakārā alaṅkārā, tattha saddatthabhedato;

Saddatthā bandhanāmāva, taṃsajjitatadāvali.

13. Idāni yathāvuttaalaṅkārānaṃ pabhedaṃ, tappasaṅkañca taṃbandhasarīrañca heṭṭhā vuttampi ekato sambandhetvā dassetuṃ ‘‘dvippakārā’’di āraddhaṃ. Tattha tasmiṃ kiriyākappasaṅkhāte ganthe, tasmiṃ vā bandhālaṅkārādhikāre alaṅkārā yathāvuttā dvippakārā honti. Kathaṃ? Saddabhedato, atthabhedato ca, saddālaṅkārā atthālaṅkārāti alaṅkārā dvippakārā hontīti attho. Yesaṃ bhedena te dvippakārā, te saddā, atthā ca. ‘‘Bandho’’ iti vuttaṃ nāmaṃ yassā āvaliyā sā bandhanāmā eva. Taṃsajjitatadāvali tehi alaṅkārehi sajjitā pakāsitā taṃsajjitā, tesaṃ saddatthānaṃ āvali samudāyā, mahāvākyaṃ, antaravākyaṃ vā. Paripuṇṇo bandho mahāvākyaṃ, muttakādayovayavā antaravākyāni, taṃsajjitatadāvalikaṃ pasiddhabhāvena anuvaditvā appasiddhā saddatthā vidhīyante.

13. Idāni yathāvuttaalaṅkārānaṃ avuttabhedañca tadādhārādhikataṃ yathāvuttabandhasarīrañca ekato dassetuṃ ‘‘dvippakāre’’ccādimāha. Tattha tasmiṃ kiriyākappasaṅkhāte alaṅkāraganthe, no ce, alaṅkārādhikāre vā alaṅkārā vakkhamānālaṅkārā saddatthabhedato saddālaṅkāraatthālaṅkārabhedena dvippakārā honti, yesaṃ bhedena alaṅkārā bhinnā, te saddatthā bandhanāmāva. Taṃsajjitatadāvali tehi saddatthālaṅkārehi alaṅkatā, tesaṃ saddatthānaṃ mahākabbādisamudāyarūpā paṭipāṭibandhoti vuttaṃ hoti. ‘‘Bandho’’ iti nāmaṃ yasseti ca, tehi saddatthālaṅkārehi sajjitāti ca, tesaṃ saddatthānaṃ āvalīti ca samāso.

14.

Guṇālaṅkārasaṃyuttā, api dosalavaṅkitā;

Pasaṃsiyā na viññūhi, sā kaññā viya tādisī.

14. Evaṃ guṇena alaṅkārena sajjitāpi sā saddatthāvali appakenapi dosena saṃyuttā satī asamphusitabbāva viññūhi siyāti dassetumāha ‘‘guṇa’’ iccādi. Saddālaṅkārākhyena guṇena, atthālaṅkārena ca saṃyuttāpi visesena sajjitāpi saddatthāvali dosalavena dosalesenāpi aṅkitā abhilañchitā satī viññūhi guṇadosavibhāgavidūhi paṇḍitapurisehi na pasaṃsiyā neva pasaṃsitabbā. Kāviyāti āha ‘‘kaññā viyatādisī’’ti. Yathā hi kaññā dasavassikā sannaddhayobbanābhimukhabhāvena jananayanamanovilubbhinīguṇena, ābharaṇavisesena cālaṅkatā kenaci kuṭṭhadosalesena aṅkitā viññūnaṃ asamphusanīyā siyā, pagevāparā, evameva saddatthāvalipi appakenapi saddarūpena, atthalakkhaṇena ca dosena kuṭṭhakappena vajjanīyā eva viññūnaṃ, pageva bahunāti vuttaṃ hoti.

14. Evaṃ saddatthānaṃ guṇībhūtehi alaṅkārehi sajjitā saddatthāvali kenaci padādidosena abhilakkhitā ce, appasatthāti dassento ‘‘guṇālaṅkāri’’ccādimāha. Guṇālaṅkārasaṃyuttā api saddālaṅkārasaṅkhātaguṇena, atthālaṅkārena ca visesena yuttāpi saddatthāvali dosalavaṅkitā padadosādinā aṇumattenapi dosena aṅkitā yuttā sahitā tādisī guṇālaṅkārasaṃyuttāpi dosalavaṅkitā kaññā viya dasavassikā yobbanappattā vanitāva viññūhi guṇadosaparikkhakehi na pasaṃsiyā na pasaṃsitabbā. Yathā hi dasavassikā itthī piyasabhāvasaṇṭhitā manuññehi guṇehi, sobhanānurūpagīveyyādiābharaṇavisesehi yuttāpi dissamānena kenaci setakuṭṭhalavena yuttā samānā guṇadosaparikkhakehi dassanīyā na hoti, evaṃ vuttappakārāpi bandhapaddhati kuṭṭhatulyena kenaci padādidosena yuttā viññūhi assādanīyāti adhippāyo. Dosānaṃ lavo, tena aṅkitāti ca, sā viya dissatīti tādīsīti ca viggaho.

15.

Tena dosanirāsova, mahussāhena sādhiyo;

Niddosā sabbathā sā’yaṃ, saguṇā na bhaveyya kiṃ.

15. Yato evaṃ, tena tasmā kāraṇā mahussāhena mahatā vāyāmena dosānaṃ padadosādīnamanatthanimittānaṃ nirāsova satthadiṭṭhiyā satthappabhāvato pariccāgoyeva sādhiyo sādhetabbo, ‘‘viññūhī’’ti seso. Evaṃ dosanirāse ko guṇo upalabbhatīti ce. Sabbathā sabbappakārena niddosā dosehi niggatā sāyaṃ saddatthāvali saguṇā saddālaṅkārasaṅkhātehi guṇehi sahitā na bhaveyya kiṃ, bhavatyeva, guṇarahitaṃ taṃalaṅkatamanupādeyyaṃ siyāti adhippāyo.

15. Tena yato dosayuttā viññūhi anupādeyyā, tasmā mahussāhena adhikavāyāmena dosanirāsova padadosādīnaṃ nirākaraṇameva sādhiyo anekasatthavisayāya paññāya viññūhi sādhetabbo, evaṃ sati sabbathā sabbākārena niddosā dosarahitā sā ayaṃ saddatthāvali saguṇā saddālaṅkārasaṅkhātehi guṇehi yuttā na bhaveyya kiṃ, guṇayuttā bhaveyyāti adhippāyo. Dosānaṃ nirāsoti ca, natthi dosā etissā, niggatā dosehi vāti ca, saha guṇehi vattamānāti ca viggaho.

16.

Sā’laṅkāraviyuttāpi, guṇayuttā manoharā;

Niddosā dosarahitā, guṇayuttā vadhū viya.

16. Kiṃkāraṇamevaṃbhūto dosapariccāgena guṇādānena bandhoti āha ‘‘sā’laṅkāre’’ccādi. saddatthāvali alaṅkārehi viyuttāpi satī niddosā sabbappakārena dosehi niggatā guṇehi saddālaṅkārasaṅkhātehi saṃyuttā janānamānandasandohābhisandanekahetutāya mano harati attano santikamākaḍḍhatīti manoharā hotīti. Tatthodāharaṇamāha ‘‘dosarahitā guṇayuttā vadhū viyā’’ti. Yathā yena kenacipi dosena virahitā vadhū manāpacāritādīhi guṇavisesehi saṃyuttā satī kenaci ābharaṇena amaṇḍitā apasādhitāpi kinnāma madhurā kavīnaṃ pasādhanaṃ kinnāma manoharā hoti, evamayaṃ saddatthāvalipi manoharā hotīti attho.

16. Idāni dosapariccāgena guṇādāne payojanaṃ dasseti ‘‘sā’laṅkāraviyutte’’ccādinā. saddatthāvali alaṅkārehi viyuttā satīpi niddosā sabbappakārena dosarahitā guṇayuttā tatoyeva guṇībhūtā saddālaṅkārena yuttā dosarahitā dubbaṇṇadussaṇṭhānādidosehi pariccattā guṇayuttā hadayaṅgamaguṇayuttā vadhū viya aṅganā viya manoharā sādhujane ārādheti.

17.

Pade vākye tadatthe ca, dosā ye vividhā matā;

Sodāharaṇametesaṃ, lakkhaṇaṃ kathayāmya’haṃ.

17. Yato evaṃ guṇālaṅkārasaṃyuttāyapi dosalavaṅkitāya viññūnamanādaraṇīyatā, alaṅkāraviyuttāpi dosābhāvena guṇayuttāya manoharatā, evamanatthāvahassāpi dosassa pariharitabbatā satthadiṭṭhiyā, tasmā te dose dassetuṃ paṭijānāti ‘‘pade’’tiādinā. Tesaṃ padānaṃ vākyānaṃ attho tadattho, tasmiṃ. Udāharīyati lakkhyabhāvenāti udāharaṇaṃ, saha udāharaṇehīti sodāharaṇaṃ. Lakkhiyati lakkhiyamanenāti lakkhaṇaṃ.

17. Evaṃ alaṅkārayuttāpi appakena dosena yuttabandhassa anupādeyyattā, alaṅkāraalaṅkaraṇe asatipi dosarahite viññūhi upādeyyattā ca mukhyassa dosaparihārassa avassaṃ kattabbattā idāni adhigatadose dassetuṃ paṭijānāti ‘‘pade vākye’’ccādinā. Pade nāmādicatubbidhapade ca, vākye ‘‘syādyantatyādyantānaṃ cayo vākyaṃ sakārakakiriyā’’ti vuttalakkhaṇe vākye ca, tadatthe ca tesaṃ padavākyānaṃ atthe ca vividhā anekappakārā ye dosā viññūhi dosabhāvena matā ñeyyā, etesaṃ padādidosānaṃ sodāharaṇaṃ udāharaṇasahitaṃ lakkhaṇaṃ ahaṃ kathayāmi. Ettha ca–

‘‘Padaṃ catubbidhaṃ vuttaṃ, nāmākhyātopasaggikaṃ;

Nipātakañca taññūhi, asso khalvābhidhāvatī’’ti [rūpabhiddhiṭīkāyaṃ nāmakaṇḍe].

Vuttaniyāmena padaṃ tāva daṭṭhabbaṃ. Udāharīyanti lakkhiyabhāvenāti udāharaṇānīti ca, saha udāharaṇenāti sodāharaṇanti ca, lakkhīyati lakkhiyamanenāti ca viggaho.

Padadosauddesa

18.

Viruddhatthantarājhattha-kiliṭṭhāni virodhi ca;

Neyyaṃ visesanāpekkhaṃ, hīnatthakamanatthakaṃ.

Vākyadosauddesa

19.

Dosā padāna, vākyāna-mekatthaṃ bhaggarītikaṃ;

Tathā byākiṇṇagāmmāni, yatihīnaṃ kamaccutaṃ;

Ativuttamapetatthaṃ, sabandhapharusaṃ tathā

Vākyatthadosauddesa

20.

Apakkamo’cityahīnaṃ, bhaggarīti sasaṃsayaṃ;

Gāmmaṃ duṭṭhālaṅkatīti, dosā vākyatthanissitā.

Padadosādiuddesavaṇṇanā

18-19-20. Idāni yathāpaṭiññāte dose uddisati ‘‘viruddhatthantara’’ iccādinā. Viruddhaṃ atthantaraṃ yassa taṃ viruddhatthantaraṃ. Kiṃ taṃ? Padaṃ. Evamuparipi yathāyogaṃ. Adhiko attho visesyassa yena taṃ adhyatthaṃ. Nīyati avutto hetu ettha ānīyatīti neyyaṃ. Dosā padānanti yehi dosehi padāni duṭṭhāni, te viruddhatthantaratādayo padānaṃ dosāti attho. Evamuparipi yathāyogaṃ. Vākyānaṃ dosāti sambandho. Bhaggā rīti kamo yasmiṃ taṃ bhaggarītikaṃ, vākyaṃ. Apakkamatādayo vākyatthadosā, vākyatthānaṃ dosato. Vākyaṃ duṭṭhaṃ siyāti vākyameva visesyate. Tena sabbattha napuṃsakaliṅgena niddeso.

18-19-20. Idāni kathetabbabhāvena paṭiññāte dose uddisanto ‘‘viruddha…pe… nissitā’’ti āha. Kavīhi icchitatthato viruddho aññattho yassa padassāti taṃ viruddhatthantaraṃ nāma. Visesyassa adhikatthabhāvakaraṇato ajhatthaṃ nāma. Kavīhi icchitatthassāvīkaraṇe avisadattā kiliṭṭhaṃ nāma. Desakālakalādīnaṃ viruddhattā virodhi nāma. Aññamāharitvā vattabbato neyyaṃ nāma. Visesanaṃ patvāva sātthakabhāvappattito visesanāpekkhaṃ nāma. Visesyassa hīnatāpādanato hīnatthakaṃ nāma. Attharahitattā anatthakaṃ nāmāti ime aṭṭha padanissitattā padadosā nāma.

Vuttatthasseva puna vacanato ekatthaṃ nāma. Bhinnakkamattā bhaggarītikaṃ nāma. Tathā sammohakāraṇattā byākiṇṇaṃ nāma. Visiṭṭhavacanavirahato gāmmaṃ nāma. Yatisampattivirahato yatihīnaṃ nāma. Padatthakkamato cutattā kamaccutaṃ nāma. Lokiyaṃ vohāramatikkamma vuttattā ativuttaṃ nāma. Samudāyatthato apagatattā apetatthaṃ nāma. Bandhapharusayuttattā bandhapharusaṃ nāma, tena sahitaṃ sabandhapharusanti ime nava vākyānaṃ tathā dosā nāma. Ettha tathāsaddo ‘‘dosā’’ti padaṃ upasaṃharati.

Apagatakkamattā apakkamaṃ nāma. Ucitabhāvassa parihīnattā ocityahīnaṃ nāma. Bhinnavibhattikkamattā bhaggarīti nāma. Saṃsayajananato sasaṃsayaṃ nāma. Duppatītikarattā gāmmaṃ nāma. Dūsitālaṅkārattā duṭṭhālaṅkati nāmātime cha vākyatthanissitattā vākyatthadosā nāma.

Añño attho atthantaro. Viruddho atthantaro yassāti viggaho. Dosapakāsakapadampi dosato abyatirittattā doso nāma. Evaṃ santepi samāsena padassa gahitattā napuṃsakaṃ hoti. Esevanayo ito paresupi. Visesyassa adhiko attho yassa taṃ, kiliṭṭhaṃ viya kiliṭṭhaṃ. Yathā hi malaggahito ādāso attano kiliṭṭhattā mukhādīnaṃ pakāsane avisado hoti, evamadhippetatthappakāsane asamatthaṃ padaṃ kiliṭṭhaṃ nāma. Virodho assa atthīti virodhi. Nīyati avutto hetu etthāti neyyaṃ. Visesane apekkhā yassa taṃ. Hīno visesyassa attho yena taṃ. Natthi attho yassa tanti viggaho.

Padadosānaṃ anaññattepi vikappanābhedato ‘‘padānaṃ dosā’’ti vuttaṃ, yathā ‘‘silāputtakassa sarīra’’nti. Vākyānaṃ dosāti etthāpi eseva nayo. Eko attho yassa taṃ. Bhaggārīti kamo yassa taṃ. Visuṃ visuṃ ākiṇṇaṃ byākiṇṇaṃ. Gāme bhavo gāmmo, abyattānaṃ vohāro. Tappakāsakapadampi upacārato gāmmaṃ nāma. Yati hīnā etthāti yatihīnaṃ. Kamato cutaṃ kamaccutaṃ. Atikkamma vuttaṃ ativuttaṃ. Atthato apetaṃ apetatthaṃ. Bandhe pharusaṃ pharusatā yattha taṃ. Apagato kamo yasmā taṃ. Ocityaṃ hīnaṃ yattha taṃ. Bhaggā rīti yattha taṃ. Saha saṃsayena vattatīti taṃ. Gāmmaṃ vuttanayameva. Duṭṭhā dūsitā alaṅkati alaṅkāro yattha taṃ. Vākyānaṃ attho, tannissitā vākyatthanissitāti viggaho. Ettha anatthakāpetatthadosadvayaṃ padavākyato bhinnaṃ, aññaṃ bhaggarītidosadvayaṃ, gāmmadvayaṃ, kamaccutaapakkamadvayañca vākyavākyatthato bhinnaṃ.

Padadosaniddesavaṇṇanā

21.

Viruddhatthantaraṃ tañhi, yassa’ññattho virujjhati;

Adhippete yathā megho, visado sukhaye janaṃ.

21. Athoddesakkamena padādidose udāharati ‘‘viruddhi’’ ccādinā. Hi yasmā kāraṇā, pasiddhiyaṃ vā hisaddo. Yassa padassa añño adhippetato aparo attho adhippete vattumicchite atthe virujjhatīti anuvaditvā tasmā taṃ ‘‘viruddhatthantara’’nti vidhīyate. ‘‘Yathe’’tyudāharati. Yathā idaṃ viruddhatthantaraṃ, tathā aññampi tādisaṃ daṭṭhabbaṃ. Na tvidameveti yathāsaddassa attho. Megho visado sukhaye jananti. Visaṃ udakaṃ, taṃ dadātīti visado megho vārivaho janaṃ lokaṃ sukhaye sukhayatīti kavicchitattho. Visasaddo garaḷassa ca vācako siyāti garaḷado megho mārayati, na pana sukhayatīti ‘‘visado’’ti visesanapadassa viruddhatā.

21. Idāni uddiṭṭhānukkamena viruddhatthantarādīnaṃ salakkhaṇalakkhiyaṃ dassento ‘‘viruddhi’’ccādimāha. Yassa padassa aññattho kavicchitatthato añño attho adhippete icchitatthe hi yasmā virujjhati, tasmā taṃ padaṃ viruddhatthantaraṃ nāma. Pasiddhiyaṃ vā hisaddo. Tathā hesa appasiddhaṃ viruddhatthantaraṃ ‘‘yassa aññattho adhippete virujjhatī’’ti pakāsetvā tasmiṃ pakāsitatthavisaye vattati. ‘‘Taṃ hī’’ti yojitattā ‘‘yassa aññattho adhippete virujjhatī’’ti lakkhaṇaṃ pasiddhabhāvena anuvaditvā taṃ viruddhatthantaranti anuvaditabbaappasiddhaviruddhatthantaraṃ vidhīyate, yathā ‘‘yo kuṇḍalī, so devadatto’’ti. Upari pasiddhānuvādena appasiddhavidhānameva daṭṭhabbaṃ. ‘‘Yathā…pe… jana’’nti udāharaṇaṃ lakkhiyaṃ dasseti. Yathā ‘‘megho visado’’ccādi viruddhatthantarassa udāharaṇaṃ, evamīdisamaññampi imassudāharaṇaṃ, na kevalaṃ ‘‘megho’’ccādimeva bhavatīti vuttaṃ hoti. Yathāsaddo cettha ivasaddapariyāyatthepi udāharaṇattho daṭṭhabbo, uparipyevaṃ. Megho ambudharo visado visasaṅkhātaṃ jalaṃ dadanto janaṃ sukhaye sukhayatīti kavīhi adhippetattho. Ettha visasaddassa garaḷasaṅkhātasappavisavācakattā, ‘‘visaṃ dadātīti visado’’ti ettha visassa udakavisānaṃ sādhāraṇattā visadāyako megho nāsetiyeva, na sukhayatīti kavinā adhippetassa sukhakāraṇassa meghavisesanavisasaddassa viruddhaaññatthatāti visapadaṃ viruddhatthantaradosena duṭṭhanti.

22.

Visesyamadhikaṃ yenā’-

Dhyatthametaṃ bhave yathā;

Obhāsitāsesadiso,

Khajjoto’yaṃ virājate.

22. Yena padena visesyaṃ visesitabbaṃ aparaṃ padaṃ atthavasena adhikaṃ bhavatītyanuvaditvā etaṃ ajhatthaṃ bhaveti vidhīyate. ‘‘Yathe’’tyudāharati ‘‘obhāsite’’ccādi. Evamuparipi suviññeyyaṃ. Obhāsitā dīpitā asesā nikhilā disāyena soyaṃ khajjoto virājate dippati. Ettha khajjotassākhiladisābhāgāvabhāsanamativuttīti adhikatthaṃ.

22. Yena visesanapadena visesyaṃ visesitabbaṃ padaṃ atthavasena adhikaṃ hoti, etaṃ yathāvuttalakkhaṇopetaṃ padaṃ ajhatthaṃ bhave ajhatthaṃ nāma padadoso bhave. Yathā tassudāharaṇamevaṃ. Obhāsitāsesadiso jotitasabbadiso ayaṃ khajjoto ayaṃ jotiriṅgaṇo virājate dippati. Ettha visesyassa khajjotassa sakaladisobhāsanassa ajhatthattā [atyuttattā (ka.)] ‘‘obhāsitāsesadiso’’ti visesanapadaṃ ajhatthapadadoso nāma. Obhāsitā asesadisā yenāti viggaho.

23.

Yassa’tthāvagamo dukkho,

Pakatyādivibhāgato;

Kiliṭṭhaṃ taṃ yathā tāya,

So’yamāliṅgyate piyā.

23. Pakatyādivibhāgatoti paccayā paṭhamaṃ karīyatīti pakati. Ādisaddena paccayādīnaṃ pariggaho. Pakatyādīnaṃvibhāgato vibhajanato, ‘‘ayaṃ pakati, ayaṃ paccayo, ayamādeso’’tiādinā pakatipaccayavibhāgakappanatoti vuttaṃ hoti. Pīṇetīti pī, tāya piyā vallabhāya soyaṃ sāmī āliṅgyate silissate. Ettha ‘‘piyā’’ti kiliṭṭhaṃ.

23. Yassa padassa atthāvagamo atthāvabodho pakatyādivibhāgato ‘‘ayaṃ pakati, ayaṃ paccayo, ayamādeso’’tiādinā pakatyādīnaṃ vibhajanajānanena, ‘‘pakatyādi nāma ki’’nti gavesanato vā dukkho, taṃ kiliṭṭhaṃ nāma. Yathā tassudāharaṇamevaṃ. Tāya piyā vanitāya so ayaṃ vallabho āliṅgyate silissate. Paccayā paṭhamaṃ karīyatīti pakati. Sā ādi yesaṃ paccayānaṃ, tesaṃ vibhāgoti vākyaṃ. Pīṇetīti pī, nārī. Tāya piyā ettha piyāsaṅkhātāya vallabhāya kathane saddassa avisadattā ‘‘piyā’’ti padaṃ kiliṭṭhaṃ.

24.

Yaṃ kiliṭṭhapadaṃ mandā-bhidheyyaṃ yamakādikaṃ;

Kiliṭṭhapadadoseva, tampi anto karīyati.

24. Idāni yamakādikamanadhippetampi kiliṭṭheyeva antogadhaṃ dassetumāha ‘‘ya’’ntiādi. Tattha yanti aniyamavacanaṃ, tassa niyamavacanaṃ yamakādikanti. Yamakamādi yassa paheḷikājātassa taṃ yamakādikaṃ. Kīdisanti āha ‘‘kiliṭṭhapada’’ntiādi. Kiliṭṭhāni appatītadosasabhāve ṭhitatāya malitānyavisadāni padāni yassa taṃ kiliṭṭhapadaṃ. Mando appako abhidheyyo attho yassa taṃ mandābhidheyyaṃ, tādisaṃ tampi yamakādikaṃ kiliṭṭhapadadoseyeva yathāvutte anto abbhantare karīyati vidhīyati tattheva pakkhipīyati, kiliṭṭhapadadosato na byatiriccatīti adhippāyo.

24. Idāni anadhippetamapi yamakādiṃ kiliṭṭhadoseyeva antokaraṇabyājena āvīkaronto āha ‘‘yaṃ kiliṭṭhe’’ccādi. Kiliṭṭhapadaṃ appatītadosena missakattā avisadapadaṃ mandābhidheyyaṃ appakābhidheyyaṃ yaṃ yamakādikaṃ yaṃ yamakappaheḷikājātamatthi, tampi kiliṭṭhapadadoseyeva yathāvuttakiliṭṭhapadadoseyeva anto karīyati abbhantare karīyati, kiliṭṭhapadadosato abyatirittanti adhippāyo. Kiliṭṭhāni padāni yassa, mando abhidheyyo yassa, yamakaṃ ādi yassa paheḷikājātassa, kiliṭṭhapadānaṃ dosoti viggaho.

25.

Patītasaddaracitaṃ, siliṭṭhapadasandhikaṃ;

Pasādaguṇasaṃyuttaṃ, yamakaṃ mata’medisaṃ.

25. Hotu kāmamanabhimatamedisaṃ yamakādikaṃ, kiñcarahi abhimatanti āha ‘‘patīti’’ccādi. Attano vacanīyatthappatītavasena vācakāpi saddā patītāyeva nāmāti patītehi pasiddhehi saddehi pāṭipadikehi racitaṃ kataṃ patītasaddaracitaṃ. Siliṭṭhā aññamaññāliṅganena maṭṭhā padānaṃ syādyantādīnaṃ sandhayo sandhanā yassa taṃ siliṭṭhapadasandhikaṃ. Patītasaddaracitattāyeva pasādasaṅkhātena guṇena saddālaṅkārena saṃyuttaṃ sammadevopetaṃ edisaṃ yathāvuttaguṇāsayaṃ ramaṇīyaṃ yamakaṃ mataṃ abhimatanti attho.

25. Idāni adhigatesu yamakesu īdisaṃ yamakamiṭṭhamiti sissānaṃ upadisanto āha ‘‘patīte’’ccādi. Patītasaddaracitaṃ ‘‘imassatthassāyaṃ vācako’’ti patītehi pasiddhehi saddehi racitaṃ pāṭipadikehi kataṃ siliṭṭhapadasandhikaṃ siliṭṭhā syādyantādipadānaṃ sandhayo yassa taṃ pasādaguṇasaṃyuttaṃ patītasaddaracitattāyeva pasādasaṅkhātena saddālaṅkāraguṇena saṃyuttaṃ īdisaṃ evaṃbhūtaṃ guṇādhikato ramaṇīyaṃ upari vakkhamānayamakasadisaṃ yamakaṃ mataṃ viññūhi abhimataṃ. Patītā ca te saddā ca, tehi racitaṃ, siliṭṭhā padānaṃ sandhayo yassa, pasādoti guṇo saddālaṅkāro, tena saṃyuttanti viggaho.

26.

Abyapetaṃ byapeta’ñña-māvuttānekavaṇṇajaṃ;

Yamakaṃ tañca pādāna-mādimajjhantagocaraṃ.

26. Idāni taṃ yathāvuttamabhimataṃ dassetumupakkamate ‘‘abyapete’’ccādinā. Āvuttā adhivuttā punappunuccāraṇupetā anekesaṃ patirūpattā, bahuvaṇṇā sarabyañjanarūpā, na eko vaṇṇo tassānuppāsattā, tathā ca vakkhati ‘‘vaṇṇāvutti paro yathā’’ti [subodhālaṅkāra 127 gāthā], tehi jātaṃ yamakanti viññāyate. Katividhaṃ taṃ vikappīyatīti āha ‘‘abyapetaṃ byapetañña’’nti. Tattha yaṃ vaṇṇantarābyavahitaṃ vaṇṇasamudāyena vuttaṃ. Tadabyapetaṃ yamakaṃ. Yaṃ tu byavahitaṃ, taṃ byapetaṃ. Yaṃ pana ubhayamissaṃ, taṃ aññaṃ aparaṃ abyapetabyapetanti tidhā yamakaṃ tāva vikappīyate. Tametaṃ tividhaṃ yamakaṃ visayavibhāganirūpanāyaṃ ādi ca majjho ca anto ca gocaro visayo yasseti ādimajjhantagocaraṃ viññeyyaṃ. Kesaṃ pādānaṃ? Paccekaṃ catunnaṃgāthāvayavānaṃ. Sāpekkhattepi samāso gammakattā.

Tattha pādacatukkassa ādimajjhantabhāvīnaṃ yamakānaṃ yāvanto pakārā sambhavanti, te mūlā satta. Kathaṃ? Ekasmiṃyeva pāde kvaci ādiyamakaṃ, kvaci majjhayamakaṃ, kvaci antayamakaṃ, kvaci majjhantayamakaṃ, kvaci majjhādiyamakaṃ, kvaci ādyantayamakaṃ, kvaci sabbayamakanti. Evaṃ paccekaṃ mūlabhūtā sattāti catūsu aṭṭhavīsati honti. Pādādiyamakañca paṭhamapādādiyamakamabyapetaṃ tathā dutiyatatiyacatutthapādādiyamakamabyapetaṃ paṭhamadutiyapādādiyamakamabyapetaṃ paṭhamatatiyapādādiyamakamabyapetaṃ paṭhamacatutthapādādiyamakamabyapetantiādinā anekadhā pasaṃsanti. Yadā ca sabbatoyamakaṃ, tadā mahāyamakādayo vikappā jāyantīti veditabbaṃ.

26. Idāni abhimatayamakaṃ dīpeti ‘‘abyapete’’ccādinā. Āvuttehi punappunaṃ vuttehi anekavaṇṇehi samudāyarūpattā anekehi sarabyañjanasarīrehi vaṇṇehi jātaṃ yamakaṃ aññehi vaṇṇehi abyavahitattā abyapetaṃ, vaṇṇantarehi byavahitattā byapetaṃ, ubhayamissakattā tehi aññaṃ abyapetabyapetañcāti tividhaṃ hoti. Tañca yamakaṃ visayavibhāganiyamena gāthāpādānaṃ ādigocaraṃ majjhagocaraṃ antagocaramiti tividhaṃ hoti. Ettha casaddo vattabbantare pavattati, vattabbantaraṃ nāma yathāvuttaabyapetādibhedato aññaṃ vattabbatāya samukhībhūtaṃ pādānaṃ ādimajjhāvasānantaraṃ, upanyāso vākyārambhoti ca etasseva nāmaṃ. Visadisena vaṇṇena apetaṃ byapetaṃ. Tabbiparītamabyapetaṃ. Abyapetañca byapetañca aññañcāti samāhāradvando. Aneke ca te vaṇṇā ca, āvuttāyeva anekavaṇṇā, tehi jātaṃ, ādi ca majjho ca anto ca, te gocarā yassāti viggaho.

Tattha pādacatukkassa ādimajjhāvasānesu labbhamānayamakabhedā ekekasmiṃ pāde satta satta bhavanti. Kathaṃ? Pādādiyamakaṃ pādamajjhayamakaṃ pādantayamakaṃ majjhantayamakaṃ majjhādiyamakaṃ ādyantayamakaṃ sabbatoyamakanti evaṃ paccekaṃ satta satta katvā catūsu mūlabhūtayamakā aṭṭhavīsa bhavanti. Ettha pādādiyamakādikampi abyapetapaṭhamapādādiyamakaṃ tathā dutiyatatiyacatutthapādādiyamakamiti ca abyapetapaṭhamadutiyapādādiyamakaṃ tathā paṭhamatatiyapādādiyamakaṃ paṭhamacatutthapādādiyamakamiti ca abyapetadutiyatatiyapādādiyamakaṃ tathā dutiyacatutthapādādiyamakamiti ca abyapetatatiyacatutthapādādiyamakamiti ca evamabyapetapādādiyamakā dasa honti. Tathā byapetāpi dasāti vīsati, abyapetapaṭhamapādamajjhayamakaṃ tathā dutiyapādamajjhayamakamiccādinā majjhayamakampi vīsatividhaṃ hoti. Abyapetapaṭhamapādantayamakaṃ tathā dutiyapādantayamakamiccādinā antayamakampi vīsatividhaṃ. Saṃsaggabhedato pana anekavidhaṃ hoti.

Abyapetapaṭhamapādādiyamakavaṇṇanā

27.

Sujanā’sujanā sabbe, guṇenāpi vivekino;

Vivekaṃ na samāyanti, avivekijanantike.

27. ‘‘Sujanā’’iccādi. Sujanā sajjanā, asujanā asajjanāti ete sabbe ubhayapakkhapātino visesā janā guṇena sīlādinā karaṇabhūtena, hetubhūtena vā vivekinopi sādhūsu labbhamānānamasādhūsvanupalabbhanato puthubhūtāpi avivekīnaṃ janānaṃ antike samīpe tesaṃ sannidhāne vivekaṃ vibhāgaṃ na samāyanti napāpuṇanti, vibhāgavijānanapaññāvekallena ca vivekinopi janā te ekato katvā passantīti. Idaṃ paṭhamapādādiyamakamabyapetaṃ.

27. Idāni abyapetapaṭhamapādādiyamakassa mukhamattaṃ dassetumāha ‘‘sujani’’ccādi. Sujanā sādhujanā, asujanā asādhujanā ceti sabbe ubhayapakkhikā sīlādinā, pāṇātipātādinā guṇena hetunā vivekino api sādhūsu pāṇātipātādīnaṃ, asādhūsu sīlādīnaṃ appavattito guṇena puthubhūtāpi avivekijanantike vivekañāṇarahitānaṃ janānaṃ santike vivekaṃ vibhāgaṃ na samāyanti na pāpuṇanti. Viveko vinābhavanametesamatthīti vivekino. Ettha visayopacārena vivekoti paññā, na vivekinoti avivekino, teyeva janā, tesaṃ antikamiti ca viggaho. Idaṃ abyapetapaṭhamapādādiyamakaṃ.

Abyapetapaṭhamadutiyapādādiyamakavaṇṇanā

28.

Kusalā’kusalā sabbe, pabalā’pabalā’thavā;

No yātā yāva’hosittaṃ, sukhadukkhappadā siyuṃ.

28. ‘‘Kusalā’’iccādi. Pabalā āsevanappaṭilābhavasena balavanto ca. Athāti anantaratthe nipāto. Apabalā tadabhāvato dubbalā ca sabbe kusalākusalā dhammā yāva yattakaṃ kālaṃ ahosittaṃ vinā uppattimattaṃ phaladānāsambhavato kevalaṃ ‘‘ahosī’’ti vacanīyatthanimittamattakammabhāvena ahosikammattaṃ no yātā na sampattā, tāva tattakaṃ kālaṃ sukhañca dukkhañca taṃ padantīti sukhadukkhappadā siyuṃ. Yāva saṃsārapavatti, tāva sukhadukkhadāyakā hontīti. Idaṃ paṭhamadutiyapādādiyamakamabyapetaṃ.

28. Pabalā āsevanādipaccayalābhena balavanto vā atha apabalā tadabhāvena dubbalā vā sabbe kusalākusalā ahosittaṃ phaladānābhāvato pavattimattataṃ yāva yattakaṃ kālaṃ no yātā appattā, tāva tattakaṃ sukhadukkhappadā yathākkamaṃ sukhadukkhapadāyino siyuṃ bhavanti. Idaṃ abyapetapaṭhamadutiyapādādiyamakaṃ. Kusalapaṭipakkhā akusalā. ‘‘Ahosī’’ti vattabbassa bhāvo ahosittaṃ. ‘‘Ehipassiko’’tiādīsu viya kriyāpadatopi ṇādipaccayā honti.

Abyapetapaṭhamadutiyatatiyapādādiyamakavaṇṇanā

29.

Sādaraṃ sā daraṃ hantu, vihitā vihitā mayā;

Vandanā vandanāmāna-bhājane ratanattaye.

29. ‘‘Sādara’’miccādi. Vandanā dvārattayopadassiyamānā māno ca pūjā, tesaṃ bhājane ādhārabhūte ratijananādinā atthena ratanasaṅkhātānaṃ buddhādīnaṃ taye samūhabhūte ratanattaye sādaraṃ ādarasahitaṃ katvā mayā vihitā katā, vihitā alaṃsaṃsāradukkhavisaṭanirākaraṇato visesena hitā padhyā sā vandanā so paṇāmo daraṃ darathaṃ kāyacittapariḷāhaṃ hantu hiṃsatu. Mayāti vuttattā meti atthato viññāyati. Idaṃ pana paṭhamadutiyatatiyapādādiyamakamabyapetaṃ.

29. Vandanāmānabhājane dvārattayena vidhiyamānapaṇāmapūjānaṃ ādhārabhūte ratanattaye ratijananādiatthena ratanasaṅkhātānaṃ buddhādīnaṃ taye mayā yā vandanā sādaraṃ ādarasahitaṃ vihitā katā, vihitā lokiya lokuttara sampattisādhanato visesena hitā sā vandanā daraṃ mayhaṃ kāyacittadarathaṃ hantu vināsetu. Idaṃ abyapetapaṭhamadutiyatatiyapādādiyamakaṃ. Saha ādarena vattamānaṃ sādaraṃ, kriyāvisesanaṃ. Ettha kriyā nāma vihitāsaddena niddiṭṭhakaraṇaṃ. Karaṇañhi vihitāsaddassa vuttakammattepi aññathānupapattilakkhaṇasāmatthiyato bhijjitvā vijjamānaṃ ‘‘akāsi’’nti kriyāya sambandhamupentaṃ kammañca hoti, bhāve vihitassa yupaccayantassa napuṃsakattā napuṃsakañca, sattāya ekattā ekavacanañca tabbisesanattā sādarasaddopi napuṃsakadutiyekavacano hoti.

‘‘Visesye dissamānā yā,

Liṅgasaṅkhyāvibhattiyo;

Tulyādhikaraṇe bhiyyo,

Kātabbā tā visesane’’ti [sambandhacinto 15 gāthā bhedacintā 194 gāthā].

Hi vuttaṃ. Evaṃ kriyāvisesane gahite sāmatthiyato ‘‘mayā’’ti tatiyantassa paṭhamantattaṃ, ‘‘vandanā’’ti paṭhamantassa chaṭṭhuntañca hoti. Vandanā ca māno ca, tesaṃ bhājanaṃ. Tiṇṇaṃ samūho tayaṃ, ratanānaṃ tayanti ca viggaho.

Abyapetacatukkapādādiyamakavaṇṇanā

30.

Kamalaṃ ka’malaṃ kattuṃ-vanado vanado’mbaraṃ;

Sugato sugato lokaṃ, sahitaṃ sahitaṃ karaṃ.

30. ‘‘Kamala’’miccādi. Kamalaṃ aravindaṃ kaṃ jalaṃ alaṅkattuṃ sajjanatthāya hoti, vikasitāravindasandohasambhāvitodakassa vāpādīsu tādisaramaṇīyattasampattisambhavato, avanaṃ rakkhaṃ dadāti sassasampatyādikāraṇabhāvenāti avanado. Vanaṃ jalaṃ dadāti na tucchoti vanado megho ambaraṃ ākāsaṃ jaladhārabhārabharitambarakuharassa dassanīyatāguṇayogato alaṃkattunti adhikataṃ. Sahitaṃ sampuṇṇaṃ hitaṃ abhivuddhiṃ karaṃ karonto suṭṭhu gadatīti sugato mañjubhāṇī pubbabuddhā viya nekkhammādinā kāmacchandādike pajahanto gantvā arahattamaggena savāsanasakalakilese samucchinditvā sobhanaṃ nibbānapuraṃ gatoti vā sugatoti vutto so mahāmuni attano aparimitapāramitāsimpakacagalitatilakabhāvena lokaṃ lokattayaṃ, sahitaṃ lokanti vā yojanīyaṃ alaṅkattuṃ alaṃkaraṇāyāti. Idaṃ pādacatukkādiyamakamabyapetaṃ.

30. Kamalaṃ padumaṃ kaṃ jalaṃ alaṅkattuṃ pañcavidhapadumasañchannassa udakassa ramaṇīyattā sajjetuṃ hoti. Avanado kāle vuṭṭhisampadāya sassasampadādīnaṃ kāraṇattā ārakkhaṃ dento vanado megho ambaraṃ ākāsaṃ alaṅkattuṃ jaladhārabhārabharitambarakucchiyā dassanīyattā sajjetuṃ hoti, sahitaṃ sampuṇṇaṃ hitaṃ abhivuḍḍhiṃ karaṃ karonto sugato citrakathī sundaraṃ nibbānaṃ gato vā so sugato so tathāgato lokaṃ lokattayaṃ, sahitaṃ lokaṃ vā alaṅkattuṃ citrakathādikāraṇehi tādisassa aññassa ca lokarāmaṇeyyassābhāvā sajjetuṃ hoti. Sabbapadatthānaṃ sattābyabhicārittā hotīti gammaṃ. Tatoyeva sabbe paṭhamantabhavanakriyāya yujjantīti vadanti. Idaṃ abyapetacatukkapādādiyamakaṃ.

31.

Abyapetādiyamaka-sseso leso nidassito;

Ñeyyāni’māyeva disā-ya’ññāni yamakānipi.

31. Iccevamabhimatayamake abyapetapādādiyamakassa disāmattaṃ dassetvā upasaṃharati ‘‘abyapete’’ccādinā. Abyapetassa abyavahitassa catunnaṃ pādānaṃ ādo, ādibhūtassa vā yamakassa eso yathāvutto leso kocideva bhedo nidassito vikappito. Aparānipi kiṃ na vikappiyantīticeti āha ‘‘ñeyyāni’’ccādi. Imāya disāya iminā upāyena maggeneva aññāni vuttato aparāni dutiyapādādiyamakatatiyapādādiyamakacatutthapādādiyamakādīni abyapetānipi paṭhamadutiyapādādiyamakapaṭhamatatiyapādādiyamakānipi byapetāni, paṭhamacatutthadutiyatatiyapādādiyamakādīnipi abyapetabyapetāni, tathā majjhantapādayamakāni ñeyyāni jānitabbāni, viññūnaṃ tādisāya disāya dassitattāti. Tattha ca –

‘‘Guṇāguṇena saha te, sādhavo’sādhavo janā;

Vigāhante samaṃ nātha, cittaṃ citte kathaṃ nu te’’.

Iccādinā dutiyapādādiyamakādīni abyapetāni,

‘‘Piyena vacasā sabbe,

Piyena’ppiyabhāṇino;

Pādānate jinokāsi,

So dhammo hantu vo’ppiyaṃ’’.

Iccādinā paṭhamadutiyapādādiyamakādīni abyapetāni,

‘‘Sa’malaṃ samalaṃ kattuṃ, suciraṃsuci raṃjaye;

Suciraṃ suciraṃgaṃ taṃ, sa’malaṃ samalaṃbhi yo’’.

Iccādinā paṭhamacatutthadutiyatatiyapādādiyamakādīni abyapetabyapetāni,

‘‘Manohara hara klesaṃ, jina cetobhavaṃ mama;

Nanu tvaṃ pāramīsārā-matabhāvitamosadhaṃ’’.

Iccādinā majjhapādayamakāni,

‘‘Sādhunā raṃjaya jaya-ddhaninā’pūrayi mahiṃ;

Yo taṃ jinavaraṃ dhīra-matthakāmosi ce tuvaṃ’’.

Iccādinā antapādayamakāni jānitabbāni.

31. Evaṃ abhimatayamakena abyapetayamakānamupāyādīni nigamento āha ‘‘abyapeti’’ccādi. Abyapetādiyamakassa visadisavaṇṇehi abyavahitādiyamakassa, abyapetapādādiyamakassa vā eso leso ‘‘sujani’’ccādiko appakodāharaṇanayo nidassito niddiṭṭho. Aññāni yamakānipi imāyeva disāya iminā nayeneva ñeyyāni viññūhi ñātabbāni. Ādo yamakaṃ, ādibhūtaṃ vā yamakaṃ, abyapetañca taṃ ādiyamakañcāti vākyaṃ. Evaṃ dassitena iminā kamena abyapetadutiyapādādiyamakādayo ñātabbāti adhippāyo.

Tattha abyapetadutiyapādādiyamakamevaṃ veditabbaṃ –

Guṇāguṇena saha te, sādhavo’sādhavo janā;

Vigāhante samaṃ nātha, cittaṃ citte kathaṃ nu te.

Bho nātha te tuyhaṃ citte sādhavo asādhavo te janā guṇāguṇena sakasakaguṇena aguṇena ca saha samaṃ ekajjhaṃ kathaṃ nu vigāhante, cittaṃ acchariyaṃ sujanadujjanesu samamettā acchariyāti adhippāyo.

Abyapetapaṭhamadutiyapādādiyamakamevaṃ daṭṭhabbaṃ –

Piyena vacasā sabbe, piyena’ppiyabhāṇino;

Pādānate jinokāsi, so dhammo hantu vo’ppīyaṃ.

Jino appiyabhāṇinopi sabbe jane piyena yena vacasā pādānate akāsi, so dhammo vo appiyaṃ hantu. Ettha apisaddapariyāyassa pisaddassa gahitattā yatibhaṅgo natthi.

Paṭhamacatutthadutiyatatiyapādādiabyapetabyapetayamakamevaṃ daṭṭhabbaṃ –

Sa’malaṃ samalaṃ kattuṃ, suciraṃsuci raṃjaye;

Suciraṃ suciraṃgaṃ taṃ, sa’malaṃ samalaṃbhi yoti.

Ettha ‘‘samalaṃ samalaṃ, suciraṃ sucira’’nti visadisavaṇṇehi abyavahitattā abyapetaṃ, ‘‘samalaṃ samala’’nti pubbaparayugaḷaṃ [pubbaparayugaḷadvayaṃ (ka.)] ‘‘kattu’’miti bhinnavaṇṇehi, ‘‘suciraṃ sucira’’nti pubbaparayugaḷaṃ [pubbaparayugaḷadvayaṃ (ka.)] ‘‘jaye’’ti bhinnavaṇṇehi ca byavahitattā byapetañca hoti. Suciraṃsuci sobhanaraṃsinā uci yutto yo jino saṃ santiṃ nibbānaṃ samalaṃbhi alabhi, alaṃ accantaṃ atisayena suciraṃgaṃ visuddhadehaṃ taṃ jinaṃ samalaṃ jallikāsaṅkhātena, rāgādikucchitasaṅkhātena vā malena sahitaṃ saṃ attānaṃ alaṃkattuṃ nimmalaṃ katvā sajjetuṃ suciraṃ sucirakālaṃ raṃjaye attani abhiramāpeyya.

Pādamajjhayamakamevaṃ daṭṭhabbaṃ –

Manohara hara klesaṃ, jina cetobhavaṃ mama;

Nanu tvaṃ pāramīsārā-matabhāvitamosadhanti.

Manohara jina mama cetobhavaṃ klesaṃ santāpaṃ hara apanaya, tvaṃ pāramīsārāmatabhāvitaṃ osadhaṃ dibbosadhaṃ nanu.

Pādantayamakamevaṃ daṭṭhabbaṃ –

Sādhunā raṃjaya jaya-ddhaninā’pūrayi mahiṃ;

Yo taṃ jinavaraṃ dhīra-matthakāmosi ce tuvanti.

Yo jinavaro sādhunā jayaddhaninā veneyyajayaghosena mahiṃ āpūrayi, dhīraṃ taṃ jinavaraṃ tuvaṃ sappurisa ce atthakāmo asi, raṃjaya abhiramāpehi. Iminā niddiṭṭhayamakeheva avasesā tatiyapādādiyamakādayo viññeyyā.

32.

Accantabahavo tesaṃ,

Bhedā sambhedayoniyo;

Tatthāpi keci sukarā,

Keci accantadukkarā.

32. Kiṃ pana sākallena na vikappitānīti āha ‘‘accanti’’ccādi. Tesaṃ vikappānaṃ sambhedo saṅkaro missattamuccāraṇappakāro yoni pabhavo yesaṃ te sambhedayoniyo, bhedā pakārā accantabahavo atisayena bahulā yathāvuttanayena sambhavanti, tatthāpi tesu vikappesupi keci vikappā sukhena karīyanti payujjantīti sukarā, tabbiparīto ca keci vikappā accantadukkarā. Iti dvidhā saṅgayhanti, tesu sukarānaṃ kesañci abhimatayamakānaṃ mukhamattaṃ dassitaṃ. Idāni dukkarānaṃ kesañci mukhamattaṃ na sabbamevaṃ veditabbaṃ.

Samunnatena te satā,

Kathaṃ na te na te siyuṃ;

Yato natenatepi’to,

Siyuṃ na te nate subhā.

Idaṃ pādacatukkamajjhayamakamabyapetabyapetamekarūpaṃ dukkaraṃ.

Na bhāsurā tepi surā vibhūsitā,

Tathāsurā bhūri surāparājitā;

Sabhāsu rājāpi tathā surājito,

Yathā surājanti surāvinissaṭā.

Idaṃ catukkapādamajjhayamakamekarūpabyapetaṃ.

32. Sabbamidamanuddisitvā lakkhaṇātidesena nigamanaṃ kimatthamiccāsaṅkāyamāha ‘‘accante’’ccādi. Tesaṃ yamakānaṃ sambhedayoniyo pabheduppattikāraṇabhūtā bhedā uccāvacapakārā accantabahavo, tatthāpi tesupi keci yamakā sukarā susādhiyā, keci accantadukkarā atisayena dussādhiyā. Sambhedo yoni yesanti viggaho.

Iha sukarassa upadisitattā dukkarayamakapavesopāyamattamupadisīyate –

‘‘Manaṃ manaṃ satthu dadeyya ce yo,

Manaṃ manaṃ pīṇayata’ssa satthu;

Manaṃ manaṃ tena dadeyya ce na,

Manaṃ manaṃpa’ssa na sādhupujja’’nti.

Idaṃ pādacatukkādiyamakamekarūpaṃ abyapetabyapetaṃ.

Yo puggalo manaṃ attano cittaṃ satthu jinassa manaṃ khaṇamattampi dadeyya ce, satthu munindassa manaṃ cittaṃ assa puggalassa manaṃ cittaṃ pīṇayati sampīṇeti, tena tasmā manaṃ manaṃ cittaṃ cittaṃ dadeyya ce na yadi no dadeyya, assa puggalassa manaṃ cittaṃ manaṃpi muhuttampi sādhupujjaṃ sādhūhi pūjitabbaṃ na bhavati.

‘‘Samunnatena te satā,

Kathaṃ na te na te siyuṃ;

Yato nate’natepi’to,

Siyuṃ na te nate subhā’’ti.

Idaṃ pādacatukkamajjhayamakamekarūpamabyapetabyapetaṃ.

Yato yena kāraṇena te tuyhaṃ satā sobhanena samunnatena sammā unnatena hetunā natepi avanatepi anatepi anavanatepi te te subhā te te sobhanā na na siyuṃ, bhavanteva, ato tena kāraṇena te subhā te sobhanā nate avanate kathaṃ na siyuṃ, bhavanteva.

‘‘Jinaṃ paṇāmonatasajjanaṃ janaṃ,

Guṇe nivesentamasajjanaṃ’janaṃ;

Veneyyanette guṇabhājanaṃ janaṃ,

Name mamentaṃ khalu sajjanaṃjana’’nti.

Idaṃ pādacatukkantayamakamekarūpamabyapetabyapetayamakaṃ dukkaraṃ.

Paṇāmonatasajjanaṃ paṇāmitukāmonatasādhujanavantaṃ janaṃ veneyyajanaṃ asajja pamādamakatvā guṇe sīlādiguṇe nivesentaṃ niyojentaṃ veneyyanette añjanaṃ añjanabhūtaṃ guṇabhājanaṃ guṇānamādhārabhūtaṃ sajjanaṃjanaṃ iminā kāraṇena sādhujanānaṃ añjanabhūtaṃ janaṃ sādhujanaṃ khalu ekantena mamentaṃ mamāyantaṃ naṃ jinaṃ name namāmi.

‘‘Sābhāsu sābhā bhuvane jinassa,

Sābhāya sā bhāsatiyeva jātu;

Sābhāya sā bhāti na ce kathaṃ na,

Sābhā sasābhānamaticca bhātī’’ti.

Idaṃ pādacatukkādiyamakekarūpabyapetaṃ.

Bhuvane sattaloke sābhāsu vijjamānābhāsu jinassa sābhā sobhanā ābhā sābhāya vijjamānāya, sobhanāya vā ābhāya ābhāto jātu ekantena bhāsatiyeva dippateva, jinābhā sābhāya vijjamānābhāto adhikā hutvā ce na bhāti yadi na bhāsati, sasābhānaṃ vijjamānasobhanābhānaṃ brahmādīnaṃ sābhā sobhanābhāyo aticca atikkamma kathaṃ na bhāti, bhāsatiyeva.

‘‘Na bhāsurā tepi surā vibhūsitā,

Tathāsurā bhūri surāparājitā;

Sabhāsu rājāpi tathā surājito,

Yathā surājanti surāvinissaṭā’’ti.

Idaṃ pādacatukkamajjhayamakekarūpabyapetaṃ.

Surāvinissaṭā surāpānato apagatā janā yathā surājanti, tathā vibhūsitā visesena alaṅkatā tepi surā te devā api na bhāsurā sobhamānā na honti, tathā evaṃ surāparājitā surāpānahetu parājitabhāvaṃ pattā bhūri asurā bahavo vepacittiādayo asurāpi na bhāsurā na sobhanti, tathā evaṃ surājito suṭṭhu alaṅkato rājāpi sabhāsu na bhāsuro.

‘‘Jināṇattiyaṃ yo’hitāsā sitāsā,

Avassaṃva te hontya’tāsā hatāsā;

Ato sabbapāpe satāsā vatāsā,

Karonteva santissitā sāmitāsā’’ti.

Idaṃ pādacatukkantayamakamekarūpabyapetaṃ.

Ye sappurisā jināṇattiyaṃ buddhassa vinayapaññattisaṅkhātāṇattiyaṃ ohitāsā avītikkamavasena patiṭṭhitaāsā honti sitāsā parisuddhāsā, te sādhavo hatāsā anukkamena hatataṇhā avassaṃva ekanteneva atāsā bhayarahitā yato honti, ato tasmā sabbapāpe sabbākusale satāsā bhayasahitā vatāsāva niravajjavatābhilāsavanto sādhujanā santissitā santinissitāyo sāmitāsā sāmibhāvāsāyo karonteva.

33.

Yamakaṃ taṃ paheḷī ca, nekantamadhurāni’ti;

Upekkhiyanti sabbāni, sissakhedabhayā mayā.

33. Nanu yamakaṃ nāma kavīnaṃ sāmatthiyavisesasūcakanti tattha taṃ sopayogaṃ, paheḷikā ca sopayogā kīḷāvinodane sambādhaṭṭhānamantane parabyāmohane [paramabyāmohane (ka.), kābyādāsa 3.97] ca, tasmā tattha kathamupekkhā bhavatoti āha ‘‘yamaka’’ntiādi. Taṃ yathāvuttaṃ yamakañca sukaradukkarappabhedaṃ. Paheḷikā pana pubbācariyehi soḷasa niddiṭṭhā samāgatāvañcitādikā. Tatthidaṃ lakkhaṇaṃ –

Samāgatā nāma siyā, guḷhatthā padasandhinā;

Vañcitāññattha ruḷhena, yattha saddena vañcanā.

Ukkantātibyavahita-ppayogā mohakārinī;

Siyā pamussitā yassā, dubbodhatthā padāvali.

Samānarūpā’mukhyatthā-ropāhitapadā siyā;

Pharusā paccayādīhi, jātasaddā kathañcipi.

Saṅkhyātā nāma saṅkhyānaṃ, yattha byāmohakāraṇaṃ;

Aññathā’bhāsate yattha, vākyattho sā pakappitā.

nāmantarikā yassā, nāme nānatthakappanā;

Nibhūtā’vaṭṭhitaññatthā, tulyatthasutihetuto.

Samānasaddā sā iṭṭha-saddapariyāyasādhitā;

Sammuḷhā mūḷhatāyeva, niddiṭṭhatthāpi sādhukaṃ.

Yassā sambandhabāhulyā, nāmaṃ sā pārihārikī;

Ekacchannā bhave byañjā-dheyyaṃ nissayagopanā.

Sā bhave ubhayacchannā, yassā ubhayagopanā;

Saṃkiṇṇā nāma sā yassā, nānālakkhaṇasaṅkaroti.

Dosattepi cesaṃ sabbesaṃ ukkantādīsu dosabhāve nāropitabbā. Esā hi [manasoti (ka.)] ‘‘bahuguṇe paṇamati’’ccādinā [subodhālaṅkāra 44 gāthā] vākyasaṃkiṇṇanāmena na vuttā, pakappitā ca saṃsayadosaparihārena ‘‘yāte dutiyaṃ nilaya’’nti [subodhālaṅkāra 112 gāthā] ādinā niddiṭṭhā.

‘‘Pabhavā’natavittiṇṇā, tavā’ṇā mahatī sati;

Cirāya jayataṃ nātha, pahutaphalasādhanī’’ti.

Ayaṃ samāgatā.

‘‘Bhaddamevo’paseveyya, vidhūtamadakibbisaṃ;

Sampāpaye puraṃ khemaṃ, sa danto’ttanisevina’’nti.

Ayaṃ vañcitā.

Pamussitādayo tu lakkhaṇānusārena, tatthodāharaṇānusārena ca veditabbā.

Evaṃ pubbācariyehi parikappitā paheḷikā ceti etāni sabbāni ekantena niyamena na madhurāni attharasassa vā saddarasassa vā kassaci abhāvena assāditabbāni na hontīti iminā kāraṇena sissānamuppanno khedoyeva bhayaṃ tato tesaṃ khedato vā uppannabhayato mayā upekkhiyantīti sambandhanīyaṃ.

33. Evaṃ sukaradukkaravasena duvidhattaṃ vatvā kavīnaṃ sāmatthiyappakāsane sappayojanayamakānañca, kīḷāvinodane sambādhaṭṭhānasammantane parabyāmohane cāti imesu sappayojanānañca paheḷikānamavacane kāraṇaṃ niddisati ‘‘yamaka’’miccādinā. Taṃ yamakaṃ yathāvuttaṃ sukaradukkarādibhedaṃ yamakajātañca paheḷi ca pubbācariyehi niddiṭṭhā samāgabhādikā paheḷikā ca iti imāni sabbāni ekantamadhurāni na iti assādetabbassa attharasassa, saddarasassa vā niyamato abhāvā ekantena amadhurāni, iti iminā kāraṇena ca sissakhedabhayā sissānaṃ asahanasaṅkhātāya asahanena jātāya vā bhītiyā ca mayā upekkhīyanti. Sissānaṃ khedoyeva bhayaṃ, sissakhedato uppannaṃ vā bhayaṃ, tatoti viggaho.

Ettha paheḷikā evaṃ daṭṭhabbā –

Samāgatā ca vañcitu-kkantā pamussitāpi ca;

Samānarūpā pharusā, saṅkhyātā ca pakappitā.

Athopi nāmantarikā, nibhūtā ca paheḷikā;

Atho samānasaddā ca, sammuḷhā pārihārikī;

Ekacchannobhayacchannā, saṃkiṇṇāti ca soḷasāti.

Tatridaṃ lakkhaṇaṃ –

Samāgatā nāma siyā, guḷhatthā padasandhinā;

Vañcitāññattha ruḷhena, yattha saddena vañcanā.

Ukkantātibyavahita-ppayogā mohakārinī;

Siyā pamussitā yassā, dubbodhatthā padāvali.

Samānarūpā’mukhyatthā-ropāhitapadā siyā;

Pharusā paccayādīhi, jātasaddā kathañcipi.

Saṅkhyātā nāma saṅkhyānaṃ, yattha byāmohakāraṇaṃ;

Aññathā’bhāsate yattha, vākyattho sā pakappitā.

nāmantarikā yassā, nāme nānatthakappanā;

Nibhūtā’vaṭṭhitaññatthā, tulyatthasutihetuto.

Samānasaddā sā iṭṭha-saddapariyāyasādhitā;

Sammuḷhā mūḷhatāyeva, niddiṭṭhatthāpi sādhukaṃ.

Yassā sambandhabāhulyā, nāmaṃ sā pārihārikī;

Ekacchannā bhave byañjā-dheyyaṃ nissayagopanā.

Sā bhave ubhayacchannā, yassā ubhayagopanā;

Saṃkiṇṇā nāma sā yassā, nānālakkhaṇasaṅkaroti.

Ayaṃ panettha attho – padasandhinā padānaṃ sandhānato guḷhatthā apākaṭatthā samāgatā nāma siyā. Guḷhatthāti pasiddhānuvādena apasiddhā samāgatā vidhīyate. Ito parampi anuvādānuvādyabhāvo evaṃ veditabbo. Yattha paheḷikāyaṃ aññattha ruḷhena saddena aññasmiṃ atthe pasiddhena ruḷhisaddena vañcanā vañcitā nāma siyā.

Atibyavahitappayogā atisayena antaritapayujjamānapadayuttā tatoyeva mohakārinī sammohakārikā paheḷikā ukkantā nāma. Yassā paheḷikāya padāvali padapanti dubbodhatthā duranubodhābhidheyyā, sā pamussitā nāma.

Amukhyatthāropāhitapadā appadhānatthe mukhyatthapakāsakasaddānaṃ kiñci sadhammaṃ nissāya āropanato upaṭṭhitapadayuttā samānarūpā nāma siyā. Paccayādīhi paccayādesādīhi kathañcipi yena kenaci pakārena jātasaddā nipphannasaddā pharusā nāma.

Yattha yassaṃ paheḷikāyaṃ saṅkhyānaṃ gaṇanaṃ vuttamapi byāmohakāraṇaṃ hoti, sā paheḷikā saṅkhyātā nāma siyā. Yattha yassaṃ paheḷikāyaṃ vākyattho samudāyattho aññathā aññena pakārena ābhāsate viññāyate, sā pakappitā nāma.

Yassā paheḷikāya nāme payuttābhidhāne nānatthakappanā vividhābhidheyyakappanā sambhavati, paheḷikā nāmantarikā nāma. Tulyatthasutihetuto samānatthasaddānaṃ payogahetuyā avaṭṭhitaññatthā patiṭṭhitaaññatthā hoti, sā nibhūtā nāma.

Yā paheḷikā iṭṭhasaddapariyāyasādhitā icchitatthasaddassa vevacanehi nipphāditā hoti, sā samānasaddā nāma. Sādhukaṃ niddiṭṭhatthāpi dassitaatthayuttāpiyā mūḷhatāyeva sammohabhāvatthaṃ eva bhavati, sā sammuḷhā nāma.

Yassā paheḷikāya viracane nāmaṃ dassiyamānaṃ nāmaṃ sambandhabāhulyā sambandhassa bahulabhāvato bhavati, sā pārihārikī nāma. Yassā ādheyyaṃ byañja abhibyañjiya pakāsetvā nissayagopanā ādhāragutti bhavati, sā ekacchannā nāma.

Yassā payoge ubhayagopanā ubhinnamādhārādheyyānaṃ gopanā bhavati, sā ubhayacchannā nāma. Yassā nānālakkhaṇasaṅkaro samāgatādinānāvidhalakkhaṇānaṃ saṅkaro hoti, sā saṃkiṇṇā nāma siyā.

Idāni samāgatādīnaṃ lakkhiyaṃ kamena evaṃ ñātabbaṃ –

‘‘Pabhavā’natavittiṇṇā, tavā’ṇā mahatī satī;

Cirāya jayataṃ nātha, pahutaphalasādhinī’’ti.

Ayaṃ samāgatā.

Nātha tava pabhavato paṭṭhāya natavittiṇṇā oṇatavasena patthaṭā, evaṃ sati nadī viya dissati. Pabhava pakaṭṭhatta sobhāvanta. Bho nātha tava tuyhaṃ mahatī satī mahantī samānā āṇā ānatavittiṇṇā attani natesu janesu patthaṭā pahutaphalasādhinī bahulatthanipphādanī cirāya cirakālaṃ jayataṃ ukkaṃsabhāvena pavattatu. Ettha pabhavaānataitisandhinā attho guḷho.

‘‘Bhaddamevo’paseveyya, vidhūtamadakibbisaṃ;

Sampāpaye puraṃ khemaṃ, sa danto’ttanisevita’’nti.

Ayaṃ vañcitā.

Vidhūtamadakibbisaṃ vināsitamadadosaṃ bhaddameva mandapiya [pindapissa (ka.)] – bhaddajātikesu hatthīsu bhaddajātikahatthimeva upaseveyyāti vuttaṃ viya dissati. Bhaddameva uttamapurisameva seveyyāti attho. Sevanaṃ kimatthanti ce? Hatthipakkhe danto sikkhito so hatthi attanisevitaṃ attānaṃ bhajitaṃ janaṃ khemaṃ nibbhayaṃ puraṃ nagaraṃ sampāpeti. Purisapakkhe pana danto damito so ariyapuggalo attanisevitaṃ attānamupasevitaṃ janaṃ khemaṃ niddukkhaṃ puraṃ nibbānapuraṃ pāpeti. Ettha kavicchitauttamatthato aññena hatthiatthe ruḷhena saddena vañcanā nāma.

‘‘Bahuguṇe paṇamati, dujjanānaṃpyayaṃ jano;

Hitaṃ pamudito niccaṃ, sugataṃ samanussara’’nti.

Ayaṃ ukkantā. Imassattho upari āgamissati.

Byākiṇṇadosatte satipi paheḷikāruḷhattā esā iṭṭhā. Vuttañhi ‘‘paheḷikāyamāruḷhā, na hi duṭṭhā kiliṭṭhatā’’ti. Iha sambandhīpadānaṃ aṭṭhānaṭṭhāpanena byavahitattaṃ hoti.

‘‘Mukhaphullaṃ giṅgamakaṃ, niyuruggatthanunnataṃ;

Paṭaccarī varaṃ poso, bhīruyā dhārayantiyā’’ti.

Ayaṃ pamussitā.

Mukhaphullaṃ tilakādiṃ giṅgamakaṃ evaṃnāmakaṃ pasādhanaṃ niyuruggatthanunnataṃ niyuraṃ valayaṃ, uggatthanaṃ payodharapaṭaṃ, unnataṃ nalāṭapaṭādikaṃ, mukhato unnatābharaṇañca dhārayantiyā bhīruyā itthiyā paṭaccarī jiṇṇavatthanivāsī poso puriso varaṃ uttamo. Ettha bahupayogarahitehi saddehi racitattā atthassa duravabodhatā.

‘‘Nava’ggaratanāna’smiṃ, dissanti ratanākare;

Purisānettha aṭṭhannaṃ, aṭṭhā’sādhāraṇā’para’’nti.

Ayaṃ samānarūpā.

Asmiṃ ratanākare aggaratanāni nava dissanti, ettha imesu ratanesu aṭṭha ratanāni aṭṭhannaṃ purisānaṃ asādhāraṇāni, aparaṃ ratanaṃ sādhāraṇaṃ. Imāni nava lokuttarāni cittīkatādiatthena ‘‘ratanānī’’ti ca tappabhavo sammāsambuddho ‘‘ākaro’’ti ca kappitoti amukhyatthesu ratanādisaddānamāropanaṃ hoti.

‘‘Vindanti devagandhabbā, himavantamahātale;

Rasavante sare satta, na nāgāpi uposathā’’ti.

Ayaṃ pharusā.

Himavantamahātale himālayassa matthake rasavante sodake satta sare anotattādike devagandhabbā vindanti sevanti, uposathā nāgāpi na vindanti. Ayamaparattho. Himavantamahātale candaraṃsiyutte mahāpāsādatale devagandhabbā kīḷamānā gandhabbā rasavante madhuraguṇayutte satta sare vīṇāya chajjādike satta sare vindanti, nāgāpi ariyāpi uposathāpi upavutthāpi na vindanti nānubhavanti. Ettha dibbantīti devā. Uposatho etesamatthīti uposathāti viggaho. Lakkhaṇakkamato pasiddhapacurapayogato aññadatthā yena kenaci lesena paccayādīnaṃ jātasaddassa atthitā.

‘‘Gītasadde sarā dve dve, dve chajjaññatra chassarā;

Pañcavaṇṇaṃ yathā cakkhu, chabbaṇṇā nāsikā tathā’’ti.

Ayaṃ saṅkhyātā.

Gītasadde sarā dve honti, chajja’ññatra chajjato aññatra chajjaṃ vajjetvā usabho gandhāro majjhimo pañcamo dhevato nisādoti. Ettha yugaḷato dve dve chassarā chasaravanto. Yathā cakkhu pañcavaṇṇaṃ hoti, tathā evaṃ nāsikā chabbaṇṇā hoti, gītasadde īkāraakārasaradvayasabbhāvato ca chajjaṃ ṭhapetvā usabhādīsu sarānaṃ tividhattā ca ‘‘cakkhū’’ti sarabyañjanavasena pañcavaṇṇānaṃ sabbhāvato ca ‘‘nāsikā’’ti channaṃ sabbhāvato ca evaṃ vuttaṃ. Ettha vuttasaṅkhyāgītādisaddasanniṭṭhānato sammohakārinī hoti.

‘‘Pātu vo udito rājā, sirimā rattamaṇḍalo;

Sakantigahanakkhatta-saṅghayutto sulakkhaṇo’’ti.

Ayaṃ pakappitā.

Sirimā sirimanto rattamaṇḍalo anurattajanapadamaṇḍalo, anurattaamaccamaṇḍalo vā sakantigahanakkhattasaṅghayutto sakassa attano ante samīpe gahanehi aviraḷehi khattasaṅghehi khattiyasamūhehi yutto saṃyutto sulakkhaṇo pasatthapurisalakkhaṇo udito pasiddho rājā narindo vo tumhe pātu rakkhatūti ayaṃ anadhippetattho. Sirimā ‘‘lakkhiyā vāsaṭṭhānattā’’ti vuttattā sirimanto rattamaṇḍalo uggamane rattamaṇḍalo sakantigahanakkhattasaṅghayutto kantisahitehi gahanakkhattatāragaṇehi yutto sulakkhaṇo suṭṭhu sasalakkhaṇo udito uggato rājā cando vo tumhe pātūti ubhayapakkhassa sādhāraṇaguṇaguṇīpadapariggahena idha vākyatthassa aññathā dissamānatā hoti.

‘‘Vuccatā’do isitye’ko, sumahantopakāravā;

Sanātano ca na isi, na sakhā na sanātano’’ti.

Ayaṃ nāmantarikā.

Eko ādo pubbe ‘‘isī’’ti vuccati, sumahantopakāravā atimahantopakārasamannāgato sanātano ca sassato ca hoti, tathāpi na isi isi nāma na hoti, na sakhā mittopi na hoti, na sanātano sassatopi na hoti, ayaṃ gamyamānattho. Sumahā atimahanto eko ādo nāmādimhi isīti vuccati, anto majjhe pakāravā pa-kārena samannāgato, sanātano ca sassato ca hoti, isipi nāma na hoti, mittopi na hoti, so nātano tanaiti akkharadvayarahito na hoti. Ādimajjhānaṃ vuttattā anteti ñāyati, ‘‘isipatanavihāro’’ti gahetabbaṃ. Tattha isipatananāmena isiādīnaṃ gamyamānatthattā nānatthakappanā hoti.

‘‘Dhāvantaṃ udayā atthaṃ, muhuttaṃ na nivattati;

Na candamaṇḍalaṃ etaṃ, nāpi ādiccamaṇḍala’’nti.

Ayaṃ nibhūtā.

Udayā udayato pabhuti atthaṃ yāva atthaṃ dhāvantaṃ javantaṃ muhuttaṃ muhuttakālaṃ na nivattati na punāvattati. Etaṃ candamaṇḍalampi na hoti, ādiccamaṇḍalampi na hoti. Udayā paṭisandhito atthaṃ yāvacuti. Dhāvantanti āyukiccato āyucandādīnamatthānaṃ, tappakāsakasaddānañca tulyattā ettha patiṭṭhitacandādiatthantarānaṃ sambhavo.

‘‘Deviṃ kittimahīnāmaṃ, kaḷāratthavhayaṃ puriṃ;

Hitvā na sari so dhīro, karontopyu’yyamavhaya’’nti [karontomuttamavhayanti (ka.)].

Ayaṃ samānasaddā.

Kittimahīnāmaṃ kittimahīnaṃ dvinnaṃ nāmena samannāgataṃ deviṃ aggamahesiṃ kaḷāratthavhayaṃ puriṃ kaḷāraatthānaṃ dvinnaṃ nāmena samannāgataṃ puriṃ nagarañca so dhīro hitvā pariccajitvā uyyamavhayaṃ uyyamanāmena samannāgataṃ karonto api na sari sampattiṃ nānusari, yasodharādeviñca kapilavatthupuriñca hitvā vīriyasaṅkhātapadhānaṃ karonto mahāsatto sampattiṃ na sari, etthābhimatayasodharādisaddānaṃ pariyāyehi kittimahīsaddādīhi racitatā.

‘‘Catuddisāmukhā bandhā, cattāro sindhavā sayaṃ;

Paribhuñjanti nikkhittaṃ, tiṇaṃ majjhe yathāsukha’’nti.

Ayaṃ sammuḷhā.

Sindhavā cattāro assā catuddisāmukhā yathā catuddisāsammukhā honti, tathā bandhā majjhe nikkhittaṃ tiṇaṃ sayaṃ yathāsukhaṃ paribhuñjanti, aññamaññaṃ piṭṭhiṃ katvā bandhā viya khāyati, te pana sammukhaṃ katvā bandhā honti. Ettha ‘‘catuddisāmukhābandhā’’ti niddiṭṭhattā piṭṭhiṃ katvā bandhāti sammuḷhatā hoti.

‘‘Jano jīvanajānanda-karabandhussa bhāsitaṃ;

Sakkarontova pappoti, puññārikkhayagocare’’ti.

Ayaṃ pārihārikī.

Jīvanajānandakarabandhussa jīvanato udakato jātānaṃ padumānaṃ ānandakarassa sūriyassa bandhussa sammāsambuddhassa bhāsitaṃ vacanaṃ sakkaronto pūjento jano puññārikkhayagocare puññānaṃ paṭipakkhattā puññārisaṅkhātānaṃ akusalānaṃ khayassa nimittabhūtaṃ nibbānamārammaṇaṃ katvā uppanne maggaphale pappoti pāpuṇāti. Ettha jīvanajānaṃ ānandakarassa bandhusseti ca, puññārīnaṃ khayanimittaṃ ārammaṇaṃ katvā pavatteti ca iminā buddho maggaphalā ca pārampariyena sambandhena vuttāti sambandhānaṃ bāhullabhāvo.

‘‘Na gaṇhāti mahantampi, saddaṃ na ca vibhūsanaṃ;

Catuppadassa kassāpi, kaṇṇoyaṃ na kilāphalo’’ti.

Ayaṃ ekacchannā.

Kassāpi catuppadassa kaṇṇo mahantampi saddaṃ na gaṇhāti, ārammaṇaṃ na karoti, vibhūsanampi na gaṇhāti. Tathāpi ayaṃ kaṇṇo aphalo na kila, saphalato nipphalo na hoti kira. Assakaṇṇo rukkho. Ettha kaṇṇoti ādheyyaṃ katvā tadādhārassa avacanato nissayagutti.

‘‘Alaṅkaronto bhuvanaṃ, sassiriko sadevakaṃ;

Kasmiṃ sañjātasaṃvaddho, ko kena nupalimpatī’’ti.

Ayaṃ ubhayacchannā.

Sassiriko sadevakaṃ bhuvanaṃ alaṅkarontoti buddho viya khāyati. Bhuvanaṃ bhuvanasaṅkhātaṃ kaṃ jalaṃ sadā eva alaṅkaronto sassiriko lakkhiyasamannāgato kasmiṃ jale sañjātasaṃvaddho ko kataro kena jalena na upalimpati na limpati. Padumoti visajjanaṃ. Padumo hi puṃnapuṃsakaliṅgo. Iha jalapadumānaṃ dvinnampi chāditattā ubhayacchannā nāma.

‘‘Ādo soyeva yo ante, majjhimassādi majjhimo;

Siddhantādīsu vattantaṃ, asaṅkhatapadaṃ vadā’’ti.

Ayaṃ saṃkiṇṇā.

Ante avasāne yo hoti, ādopi soyeva hoti, majjhimassa ādibhūto majjhimo eva hoti, siddhaṃ nipphannaṃ tādīsu ariyesu vattantaṃ asaṅkhatapadaṃ vada kathehīti ayamaparattho. Ādo ādimhi soyeva sakāro eva ante pariyosāne yo yakāroyeva, majjhimo majjhimavaṇṇo majjhimassa saddassa ādi makāro, siddhantādīsu matasamayakālādīsu vattantaṃ vācakabhāvena pavattantaṃ asaṅkhatapadaṃ saṅkhatato aññattā asaṅkhatabhūtaṃ paññattiṃ vada kathehīti. Samayasaddo hi nāmapaññatti. Ettha siddhantasaddena ādisaddassa saṅgahitattā tādiattho labbhatīti atthassa guḷhatāya samāgatālakkhaṇena ca ‘‘so’’ti ‘‘yo’’ti ‘‘asaṅkhatapada’’nti aññattharuḷhasaddena vañcitattā vañcitālakkhaṇena ca samayasadde nānatthakappanato nāmantarikālakkhaṇena cāti tīhipi lakkhaṇehi missitoti. Sesesupi saṃkiṇṇattaṃ evameva veditabbaṃ. Tattha tattha vuttalakkhaṇānusāreneva samāgatādīnaṃ anvatthasaññatā veditabbā.

34.

Desakālakalāloka-ñāyāgamavirodhi yaṃ;

Taṃ virodhipadaṃ ce’ta-mudāharaṇato phuṭaṃ.

34. ‘‘Desi’’ccādi. Deso thalajaladesādi. Kālo rattindivo. Kalā naccagītādayo. Loko carācarabhūtappavatti. Ñāyo yutti. Āgamo idha buddhavacanaṃ. Aññattha tu sutidhammasaṃhitā, te ca. Tehi virodho assa atthīti desa…pe… virodhi. Yanti anuvaditvā. Taṃ virodhipadanti vidhīyate. Etañca padaṃ udāharaṇato lakkhiyato phuṭaṃ pākaṭaṃ. Yato jalajādīnaṃ thalādīsu pātubhāvādi, ratyādīsu sambhavantānaṃ kusumādīnaṃ divādīsu sambhavo ca, ‘‘naccagītādicatusaṭṭhiyā kalāsu bhinnachajjo nāma sattasaro’’tiādinā kalāsatthābhihitalakkhaṇātikkamavirodho ca, ‘‘aggisītalo, nissāro khadiro’’tiādinā lokasīmātikkamo ca, vuttāyapā’naruppattasamuppattiyā middhassa rūpabhāvāpādanādiñāyavirodho ca, yathāsakamāgamena virodho ca sukhena ca sakkā pākaṭattā viññātuṃ, tato sabbametaṃ nodāhaṭanti adhippāyo.

34. Evaṃ yamakapaheḷikānamadassane kāraṇaṃ vatvā idāni uddesakkamena sampattavirodhidosaṃ ‘‘desakāli’’ccādinā vadati. Yaṃ padaṃ deso thalajalapabbatādi. Kālo rattindivo hemantādivasena tividho, vasantādivasena chabbidho. Kalā naccagītādicatusaṭṭhi. Loko thāvarajaṅgamabhūtapavattisaṅkhāto. Ñāyo yutti. Āgamo iha buddhavacanaṃ, aññattha pana sutidhammasaṃhito ca. Tehi virodho assa atthīti desa…pe… virodhi. Taṃ virodhipadaṃ nāma. Etaṃ virodhipadaṃ udāharaṇato lakkhiyato phuṭaṃ paribyattaṃ. Vassikajātisumanādīnaṃ jalajādibhāvo ca, padumakumudādīnaṃ thalajādibhāvo ca, rattiādīsu labbhamānānaṃ kumudādīnaṃ divādīsu sambhavo ca, naccagītādicatusaṭṭhiyā kalāsu ‘‘chajjo usabho gandhāro majjhimo pañcamo dhevato nisādo’’ti dassitasattasarānamekadesassa chajjassa bhinnasattasaro chajjo nāmāti samudāyavasena vohārakaraṇādīhi satthāgatataṃ, lakkhaṇātikkamañca, ‘‘aggi sītalo, candanaṃ uṇhaṃ, khadirarukkho nissāro, eraṇḍo sasāro’’ iccādinā lokamariyādātikkamo ca, middhassa arūpabhāvupapattiyā vuttāyapi rūpabhāvasādhanasadisayuttivirodhikathanañca, yathāsakamāgamamatikkamma kathanañcāti sabbesaṃ viruddhasabhāvassa pākaṭattā udāharaṇaṃ na dassayissāmāti adhippāyo. Imesameva desādivirodhīnamaviruddhattaṃ ettheva virodhipadadosaparihāre ‘‘bodhisattappabhāvenā’’ticcādinā dissati. Desa…pe… gamehi virodho, so assa atthīti desa…pe… virodhi. Nindāyaṃ ayamassatthīti vivacchitā.

35.

Ya’dappatīta’mānīya, vattabbaṃ neyyamāhu taṃ;

Yathā sabbāpi dhavalā, disā rocanti rattiyaṃ.

35. ‘‘Ya’’miccādi. Appatītaṃ saddato, atthato vā anadhigataṃ nahyaññathāvagamo ganthantarābhāvato. Vakkhati hi ‘‘dullabhāvagatī sadda-sāmatthiyavilaṅghinī’’ti. Yaṃ kiñci padaṃ samānīya ānetvā vattabbaṃ, taṃ neyyamāhu. Yathetyudāharati. Sabbāpi sakalāpi disā pubbadisādayo dasa disā rattiyaṃ rajanyaṃ dhavalā ujjalā rocanti dippantīti ettake niddiṭṭhe candamarīcino ettha neyyattaṃ.

35. Idāni neyyadosamudāharati ‘‘ya’’miccādinā. Yaṃ padaṃ appatītaṃ padantarena, tenābhihitatthena vā ‘‘imassatthoya’’miti aviññātaṃ ānīya vattabbaṃ, tatoyeva padantaramānīya vattabbaṃ hoti, taṃ neyyamāhu ‘‘neyyadoso’’ti porāṇā āhu. Yathā tatthodāharaṇamīdisaṃ ‘‘sabbāpi dhavalā disā rocanti rattiya’’nti. Sabbāpi disā pubbadakkhiṇādayo dasa disā dhavalā setā rattiyaṃ rajanyaṃ rocanti dippanti. Ettha disāya visesanaṃ dhavalaguṇaṃ kelāsakūṭasudhābhitticandaraṃsiādīsu kuto sañjātamiti anicchitattā aññanivattanatthaṃ candakiraṇādivācakapadaṃ ānetvā dhavalatā imineti vattabbattā dhavala padaṃ neyyadosena duṭṭhaṃ hoti. Patītaṃ viññātaṃ, na patītaṃ appatītaṃ. Ettha akāro pasajjapaṭisedhe.

36.

Nedisaṃ bahu maññanti, sabbe sabbattha viññuno;

Dullabhā’vagatī sadda-sāmatthiyavilaṅghinī.

36. Appatītaṃ nicchanti viññūti dassetumāha ‘‘ne’’tiādi. Īdisaṃ anantare vuttappakāraṃ neyyaṃ sabbepi viññuno ñeyyavidū sabbattha gajjādike na bahu maññanti na sambhāventi nappayujjanti. Kiṃ na bahumaññantīti ce āha ‘‘dullabhā’’tiādi. Tathā hi avagatī atthāvagamo saddaṃ vācakaṃ, sāmatthiyañca ñāyaṃ vilaṅghayati cajati anupadassanatoti saddasāmatthiyavilaṅghinī dullabhā na labhyate. Ñāyopattho vā saddopattho vā yottho na hoti. So nappatīyate yathā manasi avaṭṭhitamattenāti attho. Tasmā saddato, atthato vā patītabbamaneyyaṃ, tabbiparītaṃ neyyanti viññeyyaṃ.

36. Imaṃ appatītapadaṃ viññūhi nābhimatanti dassento āha ‘‘nedisa’’miccādi. Īdisaṃ yathāvuttappakāraṃ neyyaṃ sabbe viññuno sabbattha gajjapajjādike na bahu maññanti na sambhāventi nappayojenti. Avagatī atthāvabodho saddasāmatthiyavilaṅghinī saddasaṅkhātavācakañca sāmatthiyasaṅkhātañāyañca atikkamma pavattinī dullabhā tādisapayogābhāvato dullabhā hoti. Yo attho saddāgato, ñāyāgato vā na hoti, so kattuno manasi patiṭṭhitamattena patīto na hotīti taṃ padaṃ neyyadosamiti sabbe kavino pariharantīti adhippāyo. Bahumānaṃ karontīti vākye bahumaññantīti nāmadhātu. Saddasāmatthiyaṃ vilaṅghayati sīlenāti saddasāmatthiyavilaṅghinī.

37.

Siyā visesanāpekkhaṃ,

Yaṃ taṃ patvā visesanaṃ;

Sātthakaṃ taṃ yathā taṃ so,

Bhiyyo passati cakkhunā.

37. ‘‘Siyā’’iccādi. Yaṃ padaṃ visesanaṃ patvā atthena saha vattatīti sātthakaṃ. Nibbisesanantu vuttatthameva hoti. Taṃ visesanāpekkhaṃ siyā. ‘‘Taṃ yathe’’tyādinā udāharati. ‘‘Passatī’’ti vutte ‘‘cakkhunā’’ti labbhateva.

37. ‘‘Siyā’’miccādi. Yaṃ padaṃ visesanaṃ patvā sātthakaṃ atthasahitaṃ, tadabhāve niratthakaṃ hoti, taṃ visesanāpekkhaṃ nāma siyā. Taṃ yathā tassodāharaṇamevaṃ ‘‘taṃ so bhiyyo passati cakkhunā’’ti. So puriso taṃ purisaṃ bhiyyo yebhuyyasā cakkhunā passati. Ettha ‘‘passatī’’ti vutteyeva ‘‘cakkhunā’’ti ñāyati. Cakkhunāti visesyapadaṃ visesanaṃ laddhāva sātthakaṃ hoti. Visesane apekkhā assāti ca, saha atthena vattamānaṃ sātthakamiti ca samāso.

38.

Hīnaṃ kare visesyaṃ yaṃ, taṃ hīnatthaṃ bhave yathā;

Nippabhīkatakhajjoto, samudeti divākaro.

38. ‘‘Hīna’’miccādi. Yaṃ visesanapadaṃ visesyaṃ visesitabbaṃ hīnaṃ lāmakaṃ kare kareyya, taṃ visesanapadaṃ hīnatthaṃ hīno attho yassa taṃ hīnatthaṃ nāma bhaveyya. ‘‘Yathā’’ityādinā udāharati. Nippabhīkato khajjoto yena so divākaro pabhākaro samudeti upagacchatīti. Ettha khajjotappabhāpaharaṇe na thuti divākarassāti.

38. ‘‘Hīnaṃ kare’’ccādi. Yaṃ padaṃ visesyaṃ hīnaṃ karoti, taṃ hīnatthaṃ bhave. Yathā tatthodāharaṇamevaṃ ‘‘nippabhīkatakhajjoto, samudeti divākaro’’ti. Pabhārahitakatā khajjotā yena so divākaro sūriyo samudeti uggacchati. ‘‘Nippabhīkatakhajjoto’’ti iminā visesanena lāmakālokaladdhayuttassa khajjopanakassa abhibhavanappakāsanaṃ sahassaraṃsino nindāyeva, na thutīti visesyaṃ hīnatthaṃ hoti. Hīno attho yasseti ca, natthi pabhā etesanti ca, nippabhā katāti ca, nippabhīkatā khajjotā yenāti ca viggaho.

39.

Pādapūraṇamattaṃ yaṃ, anatthamiti taṃ mataṃ;

Yathā hi vande buddhassa, pādapaṅkeruhampica.

39. Hi api casaddānaṃ pādapūraṇamattattā anatthakattaṃ. Visesanavisesyapadadoso.

39. ‘‘Pādapūraṇi’’ccādi. Yaṃ padaṃ pādapūraṇamattaṃ catutthaṃsasaṅkhātassa pādassa pūraṇamattameva hoti, taṃ anatthamiti mataṃ ñātaṃ. Yathāsaddo vuttattho. Buddhassa pādapaṅkeruhaṃ pādambujaṃ vandeti. Ettha hi apicāti imesaṃ samattanādiatthesu appavattito kevalaṃ pādapūraṇamattato anatthakattaṃ. Mattasaddo avadhāraṇe. Visesanavisesyapadadoso.

Padadosaniddesavaṇṇanā niṭṭhitā.

Vākyadosaniddesavaṇṇanā

40.

Saddato atthato vuttaṃ, yattha bhiyyopi vuccati;

Tamekatthaṃ yathā’bhāti, vāridovārido ayaṃ.

40. ‘‘Saddato’’iccādi. Saddato vācakena tasmiṃyevatthe tasseva saddassa puna payogato atthato abhidheyyena pubbapaṭipādikasseva vatthussāvisesena puna paṭipādanato vuttaṃ payuttaṃ yaṃ padattharūpaṃ yattha yasmiṃ vākye bhiyyopi vuccati punapi payujjate, tamekatthanti anuvaditvā ‘‘yathe’’ccādinā vidhīyate. Vāriṃ dadātīti vārido. Ayaṃ vārido megho ābhāti dippatīti. Jaladānamattāpekkhāya idaṃ saddato ekatthaṃ.

40. Idāni uddiṭṭhakkamena vākyadosaṃ niddisati ‘‘saddato’’ccādinā. Saddato vācakena atthato abhidheyyena vuttaṃ payuttaṃ yaṃ padattharūpaṃ yattha yasmiṃ vākye bhiyyopi punapi vuccati yujjate, taṃ vākyaṃ ekatthaṃ nāma doso. Udāharaṇaṃ ‘‘yathi’’ccādi. Vārido jaladāyako ayaṃ vārido megho ābhāti dippati. Sampattisādhakaṃ ‘‘jaladāyako’’ccādivisesanaṃ vinā jaladānamattassa vuttattā saddato ekatthaṃ nāma hoti.

Yathā ca

41.

Titthiyaṅkurabījāni, jahaṃ diṭṭhigatāni’ha;

Pasādeti pasanne so, mahāmuni mahājane.

41. Titthiyasaṅkhātānaṃ aṅkurānaṃ bījāni uppattihetubhūtāni diṭṭhigatāni dvāsaṭṭhi diṭṭhiyo jahaṃ jahanto dūrīkaronto so mahāmuni sammāsambuddho iha loke attani pasanne pasādabahule mahājane pasādetīti aparamudāharaṇaṃ. Pasādasaṅkhātassa atthassa ‘‘pasanne pasādetī’’ti vuttattā idamatthato ekatthaṃ.

41. ‘‘Titthiyi’’ccādi. So mahāmuni titthiyaṅkurabījāni titthiyasaṅkhātānaṃ aṅkurānaṃ uppattikāraṇabhūtāni diṭṭhigatāni sassatādibhedabhinnā dvāsaṭṭhidiṭṭhiyo jahaṃ jahanto apanento iha loke pasanne attani pasanne mahājane pasādeti. Pasannasaddena vuttappasādasaṅkhātassa atthassa pasādetīti kriyāpadenapi vuttattā sadde bhinnepi atthato ekanti atthato ekatthassudāharaṇaṃ. Titthiyā eva aṅkurāni, tesaṃ bījāni, diṭṭhīsu gatāni, diṭṭhiyo eva gatānīti vā viggaho.

42.

Āraddhakkamavicchedā, bhaggarīti bhave yathā;

Kāpi paññā, kopi guṇo, pakatīpi aho tava.

42. Āraddho vattumupakkamanto, kamo vacanapaṭipāṭi. Tassa vicchedo bhaṅgo, tato. ‘‘Yathe’’tiādinā udāharati. Avuttassapi pasādavasā ajjhāhāroti. Mahāmuni tava te paññā kāpi sātisayattā aniddhāritaṃ sabhāvavisesā kāciyeva, aho pavattamānāyapi vasabhāvassāniddhāritattā acchariyanti attho. Ettha kāpi kopīti sabbanāmapadakkamassa pakatīti ettha vicchinnattā bhaggarīti.

42. ‘‘Āraddhakkami’’ccādi. Āraddhakkamavicchedā vatthumāraddhapadakkamassa vicchedahetu bhaggarīti bhave bhaggarītivākyadoso bhavati. Udāharati ‘‘yathi’’ccādi. Mahāmuni tava tuyhaṃ paññā sātisayabhūtā paññā kāpi vacanavisayātikkantattā kāpiyeva. Guṇo sīlasamādhiādianaññasādhāraṇaguṇasamūho kopi pamāṇapariggahassa kenaci lesenapi kattumasakkuṇeyyattā kopiyeva. Pakatīpi acinteyyabhūtā pakatīpi evameva aho vijjamānānaṃyeva paññādīnaṃ sabhāvāvabodhassa dukkaratā acchariyā. Kāpi kopīti padakkamassa ‘‘pakatī’’ti ettha suññattā rītibhaṅgo. Āraddhoyeva kamo, tassa vicchedo, bhaggā rīti assa, ettha vāti viggaho.

43.

Padānaṃ dubbinikkhepā, byāmoho yattha jāyati;

Taṃ byākiṇṇanti viññeyyaṃ, tadudāharaṇaṃ yathā.

43. ‘‘Padāna’’miccādi. Yattha yasmiṃ vākye padānaṃ syādyantākhyātikānaṃ dubbinikkhepā duṭṭhapanato byāmoho saṃmuḷhatā jāyati uppajjati, taṃ vākyaṃ byākiṇṇanti viññeyyaṃ ñātabbaṃ. Tassa byākiṇṇassa udāharaṇaṃ lakkhiyaṃ ‘‘yathe’’ti dasseti. Yathā idaṃ, tathā aññampīti attho.

43. ‘‘Padāni’’ccādi. Padānaṃ syādyantatyādyantapadānaṃ dubbinikkhepā duṭṭhapanato yattha vākye byāmoho saṃmoho jāyati, taṃ byākiṇṇadosoti viññeyyaṃ. Tadudāharaṇaṃ tassa byākiṇṇadosassa lakkhiyaṃ yathā iminā vakkhamānanayena.

44.

Bahuguṇe paṇamati, dujjanānaṃ pyayaṃ jano;

Hitaṃ pamudito niccaṃ, sugataṃ samanussaraṃ.

44. Bahuanantattā bahubhūte guṇe sīlādike samanussaraṃ sammadeva uṭṭhāya samuṭṭhāya anussaranto guṇavisayasatiṃ paccupaṭṭhāpento teneva kāraṇena pamudito haṭṭhapahaṭṭho ayaṃ jano sabbopi loko dujjanānaṃ sujanetarānampi devadattādīnaṃ niccaṃ kālaṃ hitaṃ sugataṃ sammāsambuddhaṃ paṇamati namassatīti ayaṃ attho kavivañcito. Tattha ‘‘bahuguṇe paṇamatī’’tyādi byavahitapadappayogā moho jāyatīti byākiṇṇaṃ.

44. ‘‘Bahuguṇe’’ccādi. Bahuguṇe anantattā bahubhūte sīlasamādhiādiguṇe samanussaraṃ visesato anussaranto pamudito tatoyeva pahaṭṭho ayaṃ jano sattanikāyo dujjanānampi asappurisānampi niccaṃ satataṃ hitaṃ mittabhūtaṃ sugataṃ sabbaññuṃ paṇamati vandati. Ettha padānaṃ aṭṭhānapayogato byākiṇṇattaṃ padatthānusāreneva gamyate.

45.

Visiṭṭhavacanā’petaṃ, gāmmaṃ’tya’bhimataṃ yathā;

Kaññe kāmayamānaṃ maṃ, na kāmayasi kiṃ nvi’daṃ.

45. Visiṭṭhassa kassaci atthassa vacanato kathanato apetaṃ pariccattaṃ. Kaññeityāmantanaṃ. Ahaṃ taṃ icchāmi, tādisaṃ maṃ tvaṃ kasmā nicchasi, idaṃ kiṃ nu iti gāmikajanavacanattā ‘‘kaññi’’ccādikaṃ gāmmaṃ.

45. ‘‘Visiṭṭhe’’ccādi. Visiṭṭhavacanāpetaṃ piyabhūtena uttivisesena visesitabbassa kathanato parihīnaṃ vākyaṃ ‘‘gāmmadosa’’nti kavīhi abhimataṃ. Udāharati ‘‘yathi’’ccādi. Kaññe he kaññe kāmayamānaṃ maṃ tuvaṃ icchayamānaṃ maṃ na kāmayasi tvaṃ na icchasi, idaṃ kiṃ nu. Īdise icchāvighāte vuccamāne evaṃ–

‘‘Yācanā madīyā tava kāraṇāyaṃ,

Dine dine nipphalataṃ upeti;

Dakkho sadā māninimānabhaṅge,

Sa manmathonyatra gato mato nu’’iti viya.

Piyatthassa kathanābhāvato ‘‘kaññe’’tyādikaṃ vacanaṃ milakkhukānaṃ vacanattā gāmmaṃ. Ettha kaññāsaddo dasavassikāya vattatīti niyamo natthi. Visiṭṭhassa atthassa vacanato apetanti vākyaṃ.

46.

Padasandhānato kiñci, duppatītikaraṃ bhave;

Tampi gāmmaṃtya’bhimataṃ, yathā yābhavato piyā.

46. ‘‘Pade’’ccādi. Padasandhānato pubbāparānaṃ padānaṃ sandhivasena yaṃ kiñci vākyaṃ duṭṭhu asutisubhagaṃ patītimavabodhaṃ karotīti karaṃ bhave, tampi yathāvuttaṃ gāmmantyabhimataṃ. Yathātyudāharati. Bhavato kāci vanitā piyā hotīti ekottho. Yabha methune. Yabhanaṃ yābho. So vijjate yassa so yābhavā. Tassa yābhavato piyāityapi bhavati.

46. ‘‘Padasandhāni’’ccādi. Kiñci vākyaṃ padasandhānato pubbāparapadānaṃ ghaṭanato duppatītikaraṃ bhave asabbhabhūtaduṭṭhatthassa pakāsako hoti, tampi gāmmanti yathāvuttagāmmadosena dūsitanti [duppasitanti (ka.)] sabbehi kavīhi abhimataṃ ñātaṃ. Yathāti udāharati. Bhavato bhavantassa kāci itthī piyā bhavatīti ayaṃ kavinā icchitattho. Yābhavato methunavantassa piyātipi attho. ‘‘Yabha methune’’ti hi dhātu. Yabhanaṃ yābho, so assa atthīti yābhavā, tassa yābhavatoti gahite asotabbattā duppatītikaratā. Duṭṭhāyeva patīti avabodho, taṃ karotīti viggaho.

47.

Vuttesu sūcite ṭhāne, padacchedo bhave yati;

Yaṃ tāya hīnaṃ taṃ vuttaṃ, yatihīnanti sā pana.

47. ‘‘Vuttesvi’’ccādi. Vuttesu chandosatthapariniddiṭṭhesu anuṭṭhubhādīsu sūcite ṭhāne ‘‘etthayatī’’ti chandovicitiyā pakāsitaṭṭhāne padānaṃ syādyantānaṃ chedo vicchiti vibhāgo anuvādo yaṃ yati bhaveti vidhīyati. Tāya yatiyā hīnaṃ parihīnaṃ viruddhaṃ yaṃ vākyaṃ, taṃ yatihīnanti vuttaṃ, ‘‘yamanaṃ virāmo yati, sā hīnā etthā’’ti katvā. Panāti visese, yati panāti sambandho.

47. ‘‘Vuttesva’’ccādi. Vuttesu chandosatthe niddiṭṭhaanuṭṭhubhādīsu sūcite ṭhāne ‘‘ayamettha yatī’’ti pakāsite ṭhāne padacchedo syādyantatyādyantādīnaṃ padānaṃ vicchedo yati nāma bhave, tāya yatiyā yaṃ vākyaṃ hīnaṃ abhimataṭṭhāne vaṇṇavicchedena parihīnaṃ, taṃ vākyaṃ yatihīnanti yatihīnadosena duṭṭhanti viññūhi vuttaṃ.

48.

Yati sabbattha pādante, vuttaḍḍhe ca visesato;

Pubbāparānekavaṇṇa-padamajjhepi katthaci.

48. ‘‘Yati’’ccādi. Sabbattha pādante sabbasmiṃ catutthaṃsasaṅkhātānaṃ gāthāpādānaṃ ante avasāne ca visesato visesena ekantena vuttaḍḍhe ca vuttānaṃ pādadvayasaṅkhāte aḍḍhe ca, tadavasāne cāti adhippāyo. ‘‘Siyā’’ti seso. Nanu ‘‘padacchedo’’ti vuttattā padamajjhe yati na hotevāti ceti āha ‘‘pubba’’iccādi. Katthaci kismiñci ṭhāne, na sabbattha. Pubbāparānekavaṇṇapadamajjhepi yatīti sambandho. Pubbe ca apare ca pubbāpare. Aneke vaṇṇā anekavaṇṇā. Pubbāpare anekavaṇṇā yassa taṃ tathā. Tañca taṃ padañca, tassa majjhepi.

48. Idāni yatimhi labbhamānaṃ sabbavisayaṃ dasseti ‘‘yati’’ccādinā. Sā pana yati sabbattha pādante catutthaṃsasaṅkhātagāthāpādānaṃ ante ca visesato niyamato vuttaḍḍhe ca vuttānaṃ pādadvayasaṅkhāte aḍḍhe ca, tadavasāne cāti adhippāyo. Katthaci kismiñci ṭhāne pubbāparānekavaṇṇapadamajjhepi pubbāparabhūtaanekavaṇṇasamannāgatapadānaṃ majjhe ca siyā. Padacchedassa ‘‘yatī’’ti vuttattā padamajjhe na hotīti saṅkāpariharaṇatthaṃ ‘‘pubbāparānekavaṇṇapadamajjhe’’ti vuttaṃ. Ettha pādanto, vuttaḍḍho, padamajjhañca yatiṭṭhānanti. Padamajjheyeva labbhamānā yati katthaci hoti, dvakkharatyakkharapadamajjhe pana na hoti.

Tatthodāharaṇapaccudāharaṇāni yathā –

49.

Taṃ name sirasā cāmī-karavaṇṇaṃ tathāgataṃ;

Sakalāpi disā siñca-tīva soṇṇarasehiyo.

49. Udāharīyatīti udāharaṇaṃ. Paṭipakkhamudāharaṇaṃ paccudāharaṇaṃ. Cāmīkarasseva suvaṇṇassa viya vaṇṇo yassa taṃ tathāgataṃ sirasā namāmi. Kīdisaṃ? Yo tathāgato sakalāpi disā sabbāyeva dasa disā soṇṇarasehi cāmīkaravaṇṇattā rasehi suvaṇṇarasehi siñcatīva siñcatīti maññe, taṃ tathāgatanti apekkhate. Ettha pubbapādante vuttaḍḍhe ca niyatā yati. Cāmīkarasaddo cettha caturakkharo. Tattha cāmīiti pubbabhāgo, karaiti paro. Ettha pubbāparānekavaṇṇapadamajjhe yati. Siñcatīti ettha pana pubbāparānekavaṇṇapadamajjhattābhāvā siñcaityatra yati duṭṭhāti. Idaṃ paccudāharaṇaṃ.

49. Tattha pādantavuttaḍḍhesu yatiyā pākaṭattā tasmiṃ padamajjhe yatiyā udāharaṇapaccudāharaṇāni iṭṭhodāharaṇapaṭipakkhodāharaṇāni yathā. ‘‘Taṃ name’’ccādi. Yo tathāgato sakalāpi disā soṇṇarasehi suvaṇṇarasadhārāhi siñcatīva siñcati maññe, ivasaddo vitakke. Cāmīkaravaṇṇaṃ suvaṇṇavaṇṇasadisachavivaṇṇaṃ taṃ tathāgataṃ sirasā name. Ettha ‘‘cāmīkaravaṇṇa’’nti yatiyā cāmīti akkharadvayamatikkamma ṭhitattā antepi karaiti akkharadvayenānūnattā padacchedassa pubbāparavaṇṇānamanekattamitiṭṭhodāharaṇaṃ. Siñcatīti pade siñcāti vaṇṇadvayamatikkamma yatiyā dissamānattepi tiiti parabhāge ekavaṇṇattā anekavaṇṇābhāvoti paccudāharaṇaṃ. Ettha anekavaṇṇattaṃ padavaseneva ñātabbaṃ. Cāmīkarassa vaṇṇo viya vaṇṇo yassa soti viggaho.

50.

Saro sandhimhi pubbanto, viya lope vibhattiyā;

Aññathā tva’ññathā tattha, yādesādi parādi’va.

50. ‘‘Saro’’ccādi. Vibhattiyā lope sati sandhimhi saṃhitāyaṃ katāyaṃ saro parapadādibhūto pubbanto viya pubbapadassa antabhūto yo saro, so viya hoti, anekavaṇṇattābhāvepi tato vihitayatiyā nevatthi bhaṅgoti adhippāyo. Aññathā tu vibhattiyā alope tu sati saṃhitāyaṃ katāyaṃ pubbapadantabhūto saro ce, aññathā aññena pakārena hoti, parapadassādisaro viya hotīti attho. Taṃ vibhattiyā saddhiṃ vihāya katayatiyā natthi bhaṅgoti adhippāyo. Tattha tassaṃ yatiyaṃ yādesādi ivaṇṇādīnaṃ kātabbo yakārādesādi parādiva parapadassa ādisaro viya hoti. Katadesādisahitaṃ byañjanaṃ vihāya katāya yatiyā natthi bhaṅgoti adhippāyo.

50. Idāni heṭṭhā vuttassa viruddhattepi yatibhaṅgābhāvaṃ dassento āha ‘‘saro’’ccādi. Vibhattiyā lope sandhimhi sati saro sandhisaro pubbanto viya pubbapadassa anto viya hoti, aññathā tu vibhattiyā alope saṃhitāyaṃ katāyaṃ aññathā hoti, pubbapadantabhūto saro parapadassa ādisaro viya hoti. Tattha yatiyaṃ yādesādi ivaṇṇādīnaṃ kattabbayakārādesādi parādiva parapadassa ādisaro viya hoti, pubbantasadisasaramatikkamitvāpi parapadādisarasadisavaṇṇamāgamma taṃ anatikkamitvāpi parapadādisarasadisayādesādimatikkamitvāpi yatiyā payuttāya sati anekavaṇṇattābhāvepi yatibhaṅgo na hotīti adhippāyo. Pubbassa antoti ca, yo ca so ādeso ca, so ādi yassa makārādinoti ca, parassa ādīti ca vākyaṃ.

51.

Cādī pubbapadantāva, niccaṃ pubbapadassitā;

Pādayo niccasambandhā, parādīva parena tu.

51. Niccaṃ anavarataṃ pubbapadaṃ sitā nissitā cādī cakārādayo nipātā pubbassa padassa antā avayavā viya honti, te anto katvā yati kātabbāti adhippāyo. Parena parapadena niccasambandhā satatayogino, tusaddo aṭṭhānappayutto, pādayo tu parādīva parapadassa ādī avayavā viya honti, taṃ vihāya pubbapadante yati kātabbāti adhippāyo.

51. ‘‘Cādi’’ccādi. Niccaṃ satataṃ pubbapadassitā pubbapadaṃ nissāya pavattā cādī cakārādinipātā pubbapadantāva pubbapadassa antā avayavā viya honti, parena parapadena niccasambandhā nirantarayogino pādayo tu pādiupasaggā pana parādīva parapadassa ādī avayavāviya honti. dayo āgamma te bahi katvāpi dayo āgamma te anto katvāpi pavatto virāmo yatibhaṅgoti adhippāyo. Coādi yesanti ca, pubbapadaṃ sitāti ca, po ādi yesanti ca, niccaṃ sambandhāti ca viggaho. Ettha ca tagguṇasaṃviññāṇattā cakārapakārādīnampi pariggaho.

Sabbatthodāharaṇāni yathā

52.

Name taṃ sirasā sabbo-pamātītaṃ tathāgataṃ;

Yassa lokaggataṃ patta-sso’pamā na hi yujjati.

53.

Munindaṃ taṃ sadā vandā-mya’nantamati’muttamaṃ;

Yassa paññā ca mettā ca, nissīmāti vijambhati.

52-53. Sabbatthāti pubbantasadisādīsu. ‘‘Nameta’’ntiādigāthādvaye padattho pākaṭo, adhippāyo tu yato lokaggataṃ patto, tato sabbopamātīto, yato paññāmettā loke nirantaramiva vattanti, tato anantamati, uttamo cāti. Ettha ‘‘sabbā upamā’’ti samāsaṃ katvā vibhattilope saṃhitāyañca katāyaṃ parapadādiukāro pubbapadantabbakāraṭṭhaakāro viya hotīti sabbo iccatra pādantayati. Pattassopamā iccatra yakārādesassa parādisadisabhāvo viya hoti, vibhattiyā alope saṃhitāyaṃ katāyaṃ savibhattiyā akāro parapadādi ukāro viya hotīti taṃvibhattiyā pasiddhaṃ vihāya pattaiccatra pādantayati. Tathā vandāmyanantaiccatra yakārādesassa parādisadisabhāvo vihitoti myasaddaṃ vajjetvā vandāiccatra pādantayati. Pubbapadassitānaṃ dīnaṃ pubbapadantasadisatā vuttāti mettā cāti casaddato yati, aparapadasambandhā dayo parapadādisadisā hontīti nissīmāti ettha nisaddaṃ vihāya tato ādimhi yati.

52-53. Sabbattha yathāvuttapubbantasadisasarādīsu pañcasu udāharaṇāniyathā. ‘‘Name ta’’miccādi, lokaggataṃ pattassa yassa buddhassa upamā na hi yujjati sakalapadatthānaṃ atikkamma ṭhitattā na hi yujjati. Sabbopamātītaṃ taṃ tathāgataṃ sirasā name namāmi. Sabboti ettha okārassa pubbapadantasarasadisattā tato parāya yatiyā ca ssopamāti parapadādisadisaṃ vaṇṇamanatikkamma ṭhitāya yatiyā ca udāharaṇaṃ.

‘‘Muninde’’ccādi. Yassa sambuddhassa paññā ca mettā canissīmā anantasattaanantañeyyavisayakaraṇato sīmārahitā ativijambhati. Anantamatiṃ udayabbayasambhavepi ñeyyassānantattā visayimhi visayavohārena anantapaññāya samannāgataṃ uttamaṃ tato eva pavaraṃ taṃ munindaṃ sadā vandāmi, desassa parādisadisattā tamanāgamma yati bhavati. Mettācanissīmāti ettha dīnaṃ pubbapadantasadisattāca dīnaṃ parapadādisadisattā ca ‘‘cā’’ti ‘‘nī’’ti imesampi yati bhavati.

Cādipādīsu paccudāharaṇāni yathā

54.

Mahāmettā mahāpaññā, ca yattha paramodayā;

Paṇamāmi jinaṃ taṃ pa-varaṃ varaguṇālayaṃ.

54. ‘‘Mahā’’iccādi. Yatthāti yasmiṃ jine. Paramodayāti mahāmettādayo ukkaṭṭhābhivuḍḍhiyo. Tatoyeva varaguṇālayaṃ, teneva pavaraṃ uttamaṃ taṃ jinanti sambandho. Ettha pubbapadanissitaṃ cakāraṃ parapadādibhūtaṃ katvā tato pubbe katā yati ca, parapadādisambandhapakāraṃ pubbapadantabhūtaṃ katvā pakārato paraṃ katā yati ca viruddhāti ubhayattha paccudāharaṇaṃ.

54. Cādipādīsu visayabhūtesu paccudāharaṇaṃ yathā. ‘‘Mahāmetti’’ccādi. Yattha yasmiṃ jine mahāmettā ca mahāpaññā ca imā paramodayā ukkaṭṭhābhivuḍḍhiyo honti. Varaguṇālayaṃ uttamaguṇākaraṃ pavaraṃ tatoyeva uttamaṃ taṃ jinaṃ paṇamāmi. Ettha cakāraṃ parapadādiṃ katvā pakāraṃ pubbapadantaṃ katvā yatiyā pavattattā ‘‘ca yattha, taṃ pā’’tidvayamapi paccudāharaṇaṃ.

55.

Padatthakkamato muttaṃ, kamaccutamidaṃ yathā;

Khettaṃ vā dehi gāmaṃ vā, desaṃ vā mama sobhanaṃ.

55. ‘‘Pada’’iccādi. Padānaṃ atthakkamato muttaṃ gaḷitaṃ kamaccutamidanti vidhīyate. Khettaṃ vā iccādinā arucitoyaṃ yācanakkamo vattuno aviññutaṃ gameti. Yo hi khettampi dātuṃ nicchati, kathaṃ so gāmādikaṃ dassatīti.

55. ‘‘Padatthi’’ccādi. Padatthakkamato padānaṃ atthakkamato muttaṃ gaḷitaṃ idaṃ vākyaṃ kamaccutaṃ nāma. Udāharati ‘‘yathi’’ccādi. Mama sobhanaṃ khettaṃ vā gāmaṃ vā desaṃ vā janapadaṃ vā dehi. Ettha khettamiccādi yācanakkamo vattuno aviññubhāvaṃ vinā ucitapadatthakkamaṃ nappakāseti, tathā hi khettamapi dātumanicchanto gāmanigamajanapadādiṃ kathaṃ dassatīti kamahāni.

56.

Lokiyattha’matikkantaṃ, ativuttaṃ mataṃ yathā;

Atisambādha’mākāsa-metissā thanajambhane [thanajumbhane (sī.)].

56. ‘‘Loki’’ccādi. Loke vidito lokiyo, taṃ lokiyatthamabhidheyyaṃ atikkantaṃ ananuvuttaṃ yaṃ taṃ ativuttaṃ matanti vidhīyate. Yathetyādinā udāharati. Etissā vanitāya thanānaṃ payodharānaṃ jambhane byāpane ākāsaṃ gaganaṃ atisambādhaṃ accantappakaṃ.

56. ‘‘Lokiyatthi’’ccādi. Lokiyatthaṃ loke pasiddhamabhidheyyaṃ atikkantaṃ kathanākārena atikkamitaṃ vākyaṃ ativuttamiti mataṃ. Udāharati ‘‘yathi’’ccādi. Etissā thanajambhane thanānaṃ vijambhane ākāsaṃ atisambādhaṃ anokāsaṃ. Ettha payodharānaṃ mahantattaṃ vadāmāti loke mahantanti pasiddhaṃ gaganamapi atikkantattā vākyamativuttadosena dūsitaṃ.

57.

Samudāyatthato’petaṃ, taṃ apetatthakaṃ yathā;

Gāviputto balībaddho, tiṇaṃ khādī pivī jalaṃ.

57. ‘‘Samudāyi’’ccādi. Samudāyassa pakaraṇato padasandhino vākyassa attho abhidheyyaṃ aṅgaṅgibhūtaṃ kriyākārakasambandhīvisesalakkhaṇaṃ saṃvohārikaṃ, tato apetaṃ apagataṃ suññaṃ, vinā [na (ka.)] padatthamattena tassa katthaci byabhicārābhāvato etādisaṃ yaṃ tamapetatthakanti vidhi. Na hi ‘‘gāviputto’’ccādīsu samudāyattho sambhavati.

57. ‘‘Samudāyi’’ccādi. Samudāyatthato visesanavisesyabhūtakriyākārakasambandhehi yuttavākyasaṅkhātapadasamudāyassa sambandhapadattā vohārānurūpaatthato apetaṃ apagataṃ, avayavatthamattassa vā sabbattha labbhamānattā samudāyatthato suññaṃ, taṃ vākyaṃ apetatthakaṃ nāma. Yathiccādinā udāharati ‘‘gāviputto balībaddho usabho tiṇaṃ khādi, jalaṃ pivī’’ti. Ettha avayavatthamattena vinā samudāyena gamyamānassa kassaci visesatthassa abhāvā samudāyatthato apagataṃ nāma hoti.

58.

Bandhe pharusatā yattha, taṃ bandhapharusaṃ yathā;

Kharā khilā parikkhīṇā, khette khittaṃ phalatya’laṃ.

58. ‘‘Bandhe’’ccādi. Kharāiccādikaṃ bandhapharusaṃ sutisubhagattābhāvato kharā kakkasā khilā khāṇukādayo parikkhīṇā khayaṃ pattā yato, tasmā khette kedāre khittaṃ vuttaṃ alamaccantaṃ phalati nipphajjati. vākyadoso.

58. ‘‘Bandhe’’ccādi. Bandhe bandhasarīre pharusatā sutisukhatābhāvato pharusabhāvo yattha vākye bhavati, taṃ vākyaṃ bandhapharusaṃ nāma hoti. Yathāti udāharati. Kharā kakkasā khilā khāṇukādayo parikkhīṇā yasmā khīṇā honti, tasmā khette khittaṃ vuttaṃ bījaṃ alaṃ atisayena phalati nipphajjati.

Vākyadosaniddesavaṇṇanā niṭṭhitā.

Vākyatthadosaniddesavaṇṇanā

59.

Ñeyyaṃ lakkhaṇamanvattha-vasenā’pakkamādinaṃ;

Udāharaṇametesaṃ, dāni sandassayāmya’haṃ.

59. ‘‘Ñeyya’’miccādi. Apakkamādīnaṃ yathāuddiṭṭhānaṃ lakkhīyati udāharaṇamanenāti atthena lakkhaṇaṃ anvatthavasena apagato kamo yattha taṃ apakkamantiādinā atthānugamanavasena ñeyyaṃ viññātabbaṃ. Idāni vākyadose niddisitvā avasarappatte imasmiṃ kāle etesaṃ apakkamādīnaṃ udāharaṇaṃ lakkhiyaṃ ahaṃ sandassayāmi pakāsessāmi.

59. Idāni uddiṭṭhānukkamena apakkamādiatthadosāni vibhāveti ‘‘ñeyya’’miccādinā. Apakkamādīnaṃ apakkamocityahīnādīnaṃ lakkhaṇaṃ apakkamādivisayabuddhiyā aviparītavuttiyā pavattikāraṇaṃ anvatthavasena apagato kamo yatthiccādivacanatthānugatañāṇavasena ñeyyaṃ ñātabbaṃ, visuṃ lakkhaṇaṃ na vadāmāti vuttaṃ hoti. Idāni ahaṃ etesaṃ apakkamādīnaṃ udāharaṇaṃ lakkhiyaṃ sandassayāmi. Atthānugatamanvatthaṃ anvatthassa ñāṇassa vasoti viggaho.

Tatthāpakkamaṃ yathā

60.

Bhāvanādānasīlāni, sammā sampāditāni’ha;

Bhogasaggādinibbāna-sādhanāni na saṃsayo.

60. ‘‘Bhāvanā’’iccādi. Sammā alobhādihetusampattiyā sakkaccaṃ sampāditāni nipphāditāni. Ettha bhogasaggādinibbānānaṃ hetavo yathākkamaṃ dānasīlabhāvanāyo, na tu bhāvanādānasīlāni.

60. Tattha tesu apakkamādīsu apakkamaṃ yathā apakkamassodāharaṇamevaṃ. Ocityahīnaṃ yathātyādīsupi evamattho veditabbo. ‘‘Bhāvani’’ccādi. Iha imasmiṃ attabhāve sammā sampāditāni alobhādihetusampattiyā sakkaccaṃ sampāditāni rāsikatāni bhāvanādānasīlāni bhogasaggādinibbānasādhanāni upabhogaparibhogāni, sagguppattiāyuārogyādīni, nibbānañceti etesaṃ sādhakāni. Na saṃsayo sadisavisadisavipākadāne saṃsayo nāma natthi. Ettha bhogasagganibbānānaṃ hetubhūtā pana kamato dānasīlabhāvanāyo bhavantīti phalakkamassa hetukkamaṃ viruddhamiti kamāpetaṃ nāma hoti.

Ocityahīnaṃ yathā

61. Pūjanīyataro loke, aha’meko nirantaraṃ;

Mayekasmiṃ guṇā sabbe, yato samuditā ahuṃ.

61. ‘‘Pūjanīyi’’ccādi. Yato yasmā kāraṇā sabbe guṇā sīlādayo ekasmiṃ kevale mayi eva samuditā rāsibhūtā ahuṃ ahesuṃ, tasmā kāraṇā imasmiṃ sattaloke eko kevalo ahameva nirantaraṃ satataṃ pūjanīyataro atisayena pujjoti. Evamattapasaṃsanamarucitaṃ sappurisassa.

61. ‘‘Pūjanīyatare’’ccādi. Yato yasmā sabbe guṇā sīlādayo ekasmiṃ mayi adutiye mayi eva samuditā rāsibhūtā ahuṃ ahesuṃ, tasmā loke sattaloke eko adutiyo ahameva nirantaraṃ satataṃ pūjanīyataro atisayena pūjanīyo. Evaṃ attappasaṃsanato ucitatāya parihānīti ocityahīnaṃ nāma.

Yathā ca

62.

Yācitohaṃ kathaṃ nāma, na dajjāmyapi jīvitaṃ;

Tathāpi puttadānena, vedhate hadayaṃ mama.

62. ‘‘Yācito’’iccādi. Ettha ‘‘yadi yāciṃsu, jīvitampi yācakānaṃ dajjāmī’’ti dassitodāratāyānucitaṃ puttadāne hadayapavedhanakathanaṃ vessantarassa yajjevamavoca.

62. Yathā ca, evampi ocityahīnassa udāharaṇaṃ daṭṭhabbaṃ ‘‘yācito’’ccādi. Yācito yācakehi yācito ahaṃ jīvitamapi kathaṃ nāma na dajjāmi, tathāpi evaṃ dānajjhāsaye satipi puttadānena mama hadayaṃ vedhate kampate. Ettha vessantarassa ‘‘yadi yāceyyuṃ, jīvitamapi yācakānaṃ dajjāmī’’ti katapaṭiññāya puttadānena hadayakampanassa kathanaṃ cāgātisayayogasaṅkhātaudāraguṇassa ananucchavikanti ocityahīnaṃ.

Bhaggarīti yathā

63.

Itthīnaṃ dujjanānañca, vissāso nopapajjate;

Vise siṅgimhi nadiyaṃ, roge rājakulamhī ca.

63. ‘‘Itthīna’’miccādi. Nopapajjate na yujjati. Ettha sambandhe chaṭṭhiyā pariccāgena viseiccādinā ādhāre sattamīniddeso attharītiyā bhaṅgo. Ādo majjhe ca cakārapariccāgā saddarītiyā bhaṅgo, rītīnaṃ anantattā bhaṅgāpyanantā. Udāharaṇaṃ tu disāmattaṃ.

63. ‘‘Itthīna’’miccādi. Itthīnañca dujjanānañca vissāso sahavāsādīhi vissāso nopapajjate anatthasaṃsayānivattikāraṇattā na yujjati. Vise garaḷe ca siṅgimhi siṅgavati mahiṃ sādo ca nadiyañca roge vaḍḍhamānake roge ca rājakulamhi ca vadhabandhanādikārake rājakule ca vissāso nopapajjate. Ettha ādo sambandhe chaṭṭhiyā ārabhitvā taṃ pahāya sattamiyā vuttattā attharīti ca, ādimajjhesu casaddapariccāgato saddarīti ca bhinnā. Casaddaṃ payuñjantena ādo eva vā ante eva vā paccekaṃ vā yojetabbaṃ hoti. Īdiso payogo rītibhaṅgo nāma hoti. Rītīnaṃ bahuttā rītibhaṅgadosāpi bahuvidhā. Idaṃ pana mukhamattanidassanaṃ.

Sasaṃsayaṃ yathā

64.

Munindacandimāloka-rasalolavilocano;

Jano’vakkantapantho’va, gopadassanapīṇito.

64. ‘‘Munindi’’ccādi. Candimā viya candimā, munindoyeva candimā, tassa ālokanaṃ dassanaṃ, āloko pakāso vā, tasmiṃ raso anurāgo, tena lolāni capalāni locanāni akkhīni yassa so jano avakkanto okkanto paviṭṭho pantho maggo yena avakkantapantho eva gunnaṃ raṃsīnaṃ, iṭṭhatthanipphattisūcakabhāvena gopadatthassa vā padassanena pīṇito muditoti ettha gorūpassa padassanenātipi viññāyatīti sandeho.

64. ‘‘Munindi’’ccādi. Munindacandimālokarasalolavilocano munindasaṅkhātassa candimassa āloke dassane pātubhāve vā rasena ālayena cañcalanetto jano avakkantapanthova otiṇṇamaggova buddhassa dassanatthāya maggamotiṇṇoti adhippāyo. Gopadassanapīṇito gosaṅkhātaraṃsipadassanena, abhimaṅgalasammatagopadassanena vā santuṭṭho hoti. Ettha gopadassanenāti ca atthassa gamyamānattā viññātuṃ saṃsayo uppajjatīti sasaṃsayaṃ nāma. Avakkanto pantho yenāti ca, gunnaṃ raṃsīnaṃ, gāvassa vā padassananti ca, gopadassanena pīṇitoti ca viggaho.

65.

Vākyatthato duppatīti-karaṃ gāmmaṃ mataṃ yathā;

Poso vīriyavāso’yaṃ, paraṃ hantvāna vissami.

65. ‘‘Vākya’’iccādi. Paraṃ sattuṃ hantvāna paharitvā vīriyavā sūro soyaṃ poso puriso vissami vissattho. Ayamattho tāva na duppatīto. Paraṃ accantaṃ hantvāna vīriyavā ucitasambhavo soyaṃ poso vissamīti duppatītoyamattho.

65. Anvatthavasena lakkhaṇassa apākaṭattā salakkhaṇaṃ lakkhiyamudāharati ‘‘vākyatthato’’ccādinā. Vākyatthato duppatītikaraṃ viruddhappakāsakaṃ gāmmanti mataṃ. Yathāti udāharati. Paraṃ sattuṃ hantvāna māretvāna vīriyavā sūro so ayaṃ poso vissami vigataparissamo ahosi, ayamattho iṭṭho. Paraṃ atisayena hantvāna vītikkamaṃ katvā vīriyavā upacitasambhavo upacitasukko so ayaṃ puriso vāyāmena vissami vigatavāyāmo ahosīti. Imassatthassa asabbhārahattā gāmmattaṃ. Vīriyaṃ ussāho sambhavo vā assa atthīti viggaho.

66.

Duṭṭhālaṅkaraṇaṃ tetaṃ, yatthālaṅkāradūsanaṃ;

Tassālaṅkāraniddese, rūpamāvībhavissati.

66. ‘‘Duṭṭhā’’iccādi. Yattha yasmiṃ vākye alaṅkārānaṃ dūsanaṃ vikaṭatā, etantu duṭṭhālaṅkaraṇaṃ duṭṭhālaṅkaraṇaṃ nāma, tassa duṭṭhālaṅkārassa rūpaṃ sarūpaṃ alaṅkāraniddese taṃnāmake paricchede āvībhavissati pakāsissati, tattheva taṃ dassayissāmīti adhippāyo.

66. ‘‘Duṭṭhālaṅkari’’ccādi. Yattha vākye alaṅkāradūsanaṃ alaṅkārānaṃ virodho hoti, etaṃ vākyatthanissitaṃ etaṃ vākyaṃ duṭṭhālaṅkaraṇaṃ duṭṭhālaṅkāro nāma, tassa duṭṭhālaṅkaraṇadosopalakkhitavākyassa rūpaṃ sarūpaṃ lakkhiyaṃ alaṅkāraniddese alaṅkārānaṃ nidassanaṭṭhānabhūte paricchede āvībhavissati. Ettha vuttepi puna tatthāpi vattabbaṃ siyāti na vuttanti adhippāyo. Uddese ‘‘duṭṭhālaṅkatī’’ti vatvā idāni ‘‘duṭṭhālaṅkaraṇa’’nti vacanaṃ alaṅkati alaṅkaraṇaalaṅkārasaddānaṃ tulyatthattā na virujjhati.

67.

Kato’tra saṅkhepanayā mayā’yaṃ,

Dosānamesaṃ pavaro vibhāgo;

Eso’va’laṃ bodhayituṃ kavīnaṃ,

Tamatthi ce khedakaraṃ parampi.

Iti saṅgharakkhitamahāsāmipādaviracite subodhālaṅkāre

Dosāvabodho nāma

Paṭhamo paricchedo.

67. Evaṃ ‘‘sodāharaṇametesaṃ, lakkhaṇaṃ kathayāmyaha’’nti katapaṭiññānurūpaṃ paṭipajja dāni ‘‘katotri’’ccādinā nikkhipananayaṃ saṅkhipati. Atra imasmiṃ adhikāre, paricchede esaṃ yathāvuttānaṃ dosānaṃ padadosādīnaṃ pavaro uttamo vibhāgo vibhajanaṃ saṅkhepanayā saṅkhepakkamena, na vitthārato, yato aparisaṅkhyeyyānaṃ natthi pariyanto mayā kato niṭṭhāpito. Nanu ‘‘saṅkhepanayā’’ti vuttattā purātanehi [purātarehi (ka.)] dīpitā santi bahū dosā, te pariccattā siyunti? Ettha vuccate, vitthārakkamassa anadhippetattā ‘‘saṅkhepanayā’’ti vuttaṃ, na pana sabbathā pariccāgena. Tathā hi–

‘‘Nihantu soyaṃ jalitaṃ, pataṅgo aripāvaka’’ntiādīnaṃ

Akkhamatthantarādikaṃ viruddhatthantarānugatanti ca. Ettha hi pataṅgasaddena jotiriṅgaṇasaṅkhātamatthantaramasamatthamicchitatthe ‘‘vacanti gaṇḍā’’tyevamādikaṃ amaṅgalaapayuttapadādikaṃ kiliṭṭhe antogadhanti ca.

Gajahesādi sambandhadūsitaṃ lokavirodhi, sogatāgamādīsu pasiddhaṃ rūpakkhandhādikamaññatra vuttaṃ appatītaṃ nāma. Idaṃ āgamavirodhiiti, sambandhadūsitappatītādikaṃ virodhimhi paviṭṭhanti ca, ānetabbahetuttā hetvapekkhaṃ neyyato na byatiriccatīti ca.

‘‘Devo voharatu klesaṃ, rāhukhinno divākaro’’

Iccādikaṃ asāmatthyābhidheyyādikaṃ ocityahīne saṅgahitanti ca. Jigucchaasabbhasaṃsūcakaatthantarakañca gāmmaṃ duppatītikare saṅgayhatīti ca. ( ) [(duruccāraṇaṃ)?] Sabandhapharusameveti ca.

Ettha pana ocityahīnaduppatītikarānaṃ vākyatthadosattepi phandhapharusassa ca vākyadosatte padapadatthānaṃ dosato vākyameva duṭṭhaṃ siyā, vākyañca padehi viriccate, pade duṭṭhe vākyattho ca duṭṭho siyā. Padadosato vākyavākyatthānaṃ nānābhāvābhāvañāpanatthaṃ asāmatthiyābhidheyyādikaṃ padaṃ ocityahīnādivākyatthadosādīsu anto kathitaṃ. Tathā hi purātanehi viruddhatthantarādīhi padehi viracitaṃ vākyaṃ viruddhantiādinā bahūni duṭṭhāni vākyāni dassitāni. ‘‘Harisamānayī’’ti ettha hapubbaṃ risa’mānayīti icchitatthā pari bhaṭṭhaṃ bhaṭṭhaṃ. Nānatthamappasiddhehi yuttaṃ guḷhaṃ, yathā ‘‘sakko sahassagū’’ti. Iti bhaṭṭhaguḷhatthādayo pasādālaṅkāraviruddhāti ca.

Vākyepi visandhikamihānupayogīti ca, vākyantaropagataṃ vākyaṃ vākyagabbhaṃ, vākyantarapadasammissaṃ ‘‘apāthyameso dissati, vejjaṃ khādatyanārata’’miccādikaṃ vākyasaṃkiṇṇañca byākiṇṇe samohitanti ca.

‘‘Kācuyyāne mayā diṭṭhā, vallarī pañcapallavā;

Pallave pallave mudhā, yassā kusumamañcarī’’ti.

Idamavācakaṃ paheḷikāya pamussitāsannissitanti ca, tattha ca kavinā uyyānasaddena gehaṃ, latāvācinā vallarīsaddena aṅganā, pallavasaddena karacaraṇadasanacchadā, mañcarīsaddena nakhasobhā dantakantiyo ca vattumicchitā, vākyatthepi paduminīnaṃ rattiyamunniddatādikaṃ viruddhaṃ virodhinilīnanti ca nātyanuññātā, na tu sabbathā pariccāgena. Esova evaṃ yathāvuttanayena niṭṭhāpito ayaṃ saṅkhepanayo eva kavīnaṃ paṇḍitajanānaṃ khedakaraṃ ‘‘kathaṃ nāma bandhepīdisaṃ sati santī’’ti evamāsuhanopajanaṃ paraṃ padadose asādhusandiddhapariyāya ñeyyaappatītatthaappayojaka dubbodhadesiyādikaṃ, vākyadose adhikaūnabhaggacchandādikaṃ, vākyatthadose upakkamopasaṃhāravisamañceti iccevamādikamaparampi dūsanaṃ atthi ce yadi bhaveyya, tampi bodhayitumavagametuṃ alaṃ samatthaṃ yathāvuttadosānusārena buddhimantehi sakkā ūhitunti.

Evaṃ vadato ca ganthakārassāyamadhippāyo – ye dosā vibhāgaso na vuttā, te mayā ganthagāravabhayā saṅkhepitā, lakkhaṇato tu saṅgahitā. Na hi tesamantaṃ ko jahāpeti.

Tattha saddasatthaviruddhamasādhu. Yaṃ kriyādinimittamupādāya atthantarepi vattate, taṃ saññābhāveneva payuttaṃ sandiddhaṃ, yathā ‘‘ravimhihimahā’’ti, idaṃ pana visesanatthe sādhu hoti. Pasiddhasaññāsaddassa pariyāyantarena parikappitapadaṃ pariyāyañeyyaṃ, yathā ‘‘vaḷavāmukhene’’ti ettha ‘‘assavanitānanena’’ iti. Yaṃ accantābyabhicārībhāvena visesyassa guṇaṃ vadati, taṃ appatītatthaṃ, yathā ‘‘kaṇhamasī’’ti. Adhigatatthānupayogaṃ appayojakaṃ, yathā ‘‘atiphenilaṃ sāgaramalaṅghī’’ti. ‘‘Manuññaddhanayo pāde, khādayo kani bhanti te’’ iccādiko dubbodho, kani kaññe khādayo gaggharikā. ‘‘Ime lāvaṇyatallā te, gallā lolavilocane’’iccādiko desiyo, tallo jalāsayaviseso, gallo kapolo. ‘‘Saggasevīnaṃ ripūnamitthīnamakaṅkaṇo pāṇi. Nettamanañjana’’ntiādikaṃ adhikaṃ. ‘‘Akaṅkaṇo pāṇī’’tiādinā vedhabyassa gammamānattā ‘‘saggasevīna’’nti adhikanti. Yattha vattabbassa ūnatā, taṃ ūnaṃ, yathā ‘‘tilokatilakaṃ muni’’ntiādi. Ettha ‘‘vandāmī’’ti ūnaṃ, chandobhaṅgānvitaṃ vaco bhaggacchandaṃ pākaṭaṃ. Ārambhāvasānena visamaṃ upakkamopasaṃhāravisamaṃ, taṃ pana āraddhakkamapariccāgenāparena nikkhipanaṃ veditabbaṃ.

Iti subodhālaṅkāre mahāsāmināmikāṭīkāyaṃ

Dosāvabodhaparicchedo.

67. Evaṃ ‘‘sodāharaṇametesaṃ, lakkhaṇaṃ kathayāmyaha’’nti katapaṭiññānurūpaṃ sampādetvā idāni ‘‘katotre’’ccādinā nigamento dose saṅkhipati. Atra imasmiṃ adhikāre, paricchede vā esaṃ dosānaṃ yathāvuttapadadosādīnaṃ pavaro lakkhaṇāvirodhalakkhiyato uttamo vibhāgo asaṅkarato vibhajanaṃ saṅkhepanayā vitthārāpaniyasaṅkhepakkamena mayā kato vutto esova yathāvutto eso saṅkhepakkamo eva kavīnaṃ viracayantānaṃ khedakaraṃ bandhasarīre īdisaṃ īdisappayogaṃ kathaṃ nāma karomīti evaṃ pavattakhedamuppādayantaṃ parampi asādhusandiddhādi aññampi dūsanamatthi ce, taṃ sabbaṃ bodhayituṃ bodhetuṃ alaṃ samattho hoti. Niyati avuttopi attho etenāti ca, saṅkhepo ca so nayo cāti viggaho.

Ihāniddiṭṭhaṃ

‘‘Nihantu soyaṃ jalitaṃ, pataṅgo aripāvaka’’ntiādikaṃ

Akkhamatthantarādikaṃ viruddhatthantare anupatattā na vuttaṃ, ettha sūriyavācako pataṅgasaddo jotiriṅgaṇavācakopi hotīti vattumicchitaamittaggivināse asamatthaññattho hoti.

‘‘Vacanti gaṇḍi’’ccādikaṃ āgame appasiddhaṃ lakkhaṇamattena sādhiyaṃ. Appayuttapadādidoso kiliṭṭhapadadose antogadho hotīti na vutto.

Gajahesāturaṅgakoñcanādādisambandhadūsitañca. Jināgamādīsu pasiddharūpakkhandhādikamaññatra payuttamappatītannāmātīdaṃ dvayaṃ yathākkamaṃ lokavirodhamāgamavirodhañca hotīti virodhipade antogadhaṃ hoti. Hetvapekkhaṃ ānetabbahetuttā neyye antogadhanti na vuttaṃ.

‘‘Devo voharatu klesaṃ, rāhukhinno divākaro’’

Iccādikaṃ asamatthābhidhāyiccādi ocityahīne antogadhanti na vuttaṃ. Ettha divākaro sayaṃ rāhugahito aññesaṃ kilesāpanayane asamatthoti tamasāmatthiyaṃ visesanabhūtena ‘‘rāhukhinno’’ti padena ñāyati.

Jigucchāvamaṅgalaasabbhānaṃ tiṇṇamaññatrassa jotakaṃ vācakaṃ vā atthantaraṃ vā gāmmaṃ duppatītikarattā vākyatthagāmmadoseyeva antogadhanti na vuttaṃ. Duruccāraṇabhūtalakkhaṇaṃ kaṭṭhaṃ bandhapharusato abyatirittanti na vuttanti. ‘‘Harisamānayī’’ti vattabbe hapubbaṃ risa’mānayiiccādikaṃ icchitatthato paribhaṭṭhattā bhaṭṭhañca ‘‘sakko sahassagū’’iccādikaṃ apasiddhavisaye pariyuttaguḷhañceti ime atthaguḷhādayo pasādālaṅkāraviruddhattā pasādaguṇādāneneva pariccattāti na vuttaṃ. Ettha hi sahassaṃ gāvo cakkhūni assāti sahassagūti sakkassa nāmaṃ guḷhaṃ nāma hoti.

Vākyadosepi visandhivākyaṃ idha anupayogittā na vuttaṃ. Vākyamajjhapatitavākyayuttaṃ vākyagabbhañca, vākyantarapadasammissaṃ.

‘‘Apāthyameso dissati, vejjaṃ khādatyanārataṃ’’

Iccādikaṃ vākyasaṃkiṇṇañca byākiṇṇe antogadhanti na vuttaṃ. Ettha eso bhisakko anārataṃ niccaṃ apāthyaṃ rogassa ahitaṃ dissati vadati. Eso rogī anārataṃ satataṃ apāthyaṃ ahitaṃ khādati. Vejjaṃ bhisakkaṃ dissati kujjhati. Evaṃ anekavākyehipi sandhivākyaṃ saṃkiṇṇaṃ nāma.

‘‘Kācuyyāne mayā diṭṭhā, vallarī pañcapallavā;

Pallave pallave mudhā, yassā kusumamañcarī’’ti.

Idamavācakaṃ paheḷikāsu pamussitāsannissitamiti na vuttaṃ. Nanu cettha attanā paheḷikāya adassitattā avācakassa pamussitāya antogadhakaraṇaṃ asiddhena asiddhasādhananti? Nayidamevaṃ, ‘‘upekkhiyanti sabbāni, sissakhedabhayā mayā’’ti ca upari kiliṭṭhapadadosaparihāre ‘‘paheḷikāyamāruḷhā, na hi duṭṭhā kiliṭṭhatā’’ti ceti iminā purātanehi niddiṭṭhasoḷasapaheḷikāyopi dassitāti siddhena asiddhasādhanaṃ hoti. Tattha kavinā uyyānasaddena gehañca latāpariyāyavallarīsaddena aṅganā ca pallavasaddena karacaraṇādharā ca mañcarīsaddena nakhadantakantiyo ca vattumicchitā.

Vākyatthadosepi paduminīnaṃ rattiyaṃ pabujjhanādikaṃ viruddhaṃ virodhipadeyeva antogadhattā na vuttanti dassetuṃ ‘‘katotra saṅkhepanayā’’ti vuttaṃ, na pana tesaṃ sabbathā pariccattattāti. Ettha ocityahīnaduppatītikarānaṃ dvinnaṃ vākyatthadosatte sati bandhapharusassa vākyadosatte sati virodhino padadosatte sati ‘‘asamatthābhidhāyi’’ādipadaṃ, ‘‘jigucchādittayapakāsakā’’dipadaṃ, kaṭṭhapadaṃ, paduminīnaṃ rattiyaṃ phullatādi [dunniddatādi (ka.)] vākyatthañceti ime cattāro dosā bhinnajātikesu ocityādīsu kathaṃ saṅgahitāti? Saccaṃ, tathāpi padānaṃ duṭṭhatte sati vākyavākyatthānamaduṭṭhatā nāma natthīti padadosena sandhivākyavākyatthadosānamanaññattaṃ sissānaṃ ñāpanatthaṃ padadosādikaṃ vākyatthadosādīsu saṅgahitanti veditabbaṃ. Imināyeva purātanehi viruddhatthantarādipadehi vicaritaṃ vākyaṃ viruddhantiādinā duṭṭhāni bahūni vākyāni dassitānīti daṭṭhabbaṃ.

Imāyeva [imissāyeva (ka.)] gāthāya ‘‘tamatthi ce khedakaraṃ parampī’’ti ettha parasaddenaasādhusandiddhapariyāyañeyyāppatītatthaappayojaka- dubbodhadesiyādipadadose ca adhikaūnabhaggacchandādivākyadose ca upakkamopasaṃhāravisamasaṅkhāte vākyatthadose ca pariggaṇhāti. Ettha saddasatthaviruddhamasādhu nāma. Kriyānipphattikāraṇamupādāya atthantare pavattanāmaṃ visesanatthena vinā saññābhājane payuttaṃ sandiddhaṃ nāma, yathā ‘‘ravimhi himahā’’ti. Ettha himahā ravīti visesane kate doso natthi. Pasiddhasaññāsaddassa pariyāyanāmena kappitapadaṃ pariyāyañeyyaṃ nāma, yathā ‘‘vaḷavāmukhassa assavanitānana’’nti. Atisayā vinā bhāvitatthena visesyassa guṇavācakaṃ padaṃ appatītatthaṃ nāma, yathā ‘‘kaṇhamasī’’ti. Adhigatattānupayogipadaṃ appayojakaṃ nāma, yathā ‘‘atiphenilaṃ sāgaramalaṅghī’’ti. Appasiddhavacanaṃ dubbodhaṃ nāma, yathā–

‘‘Manuññaddhanayo pāde, khādayo kani bhanti te’’ti.

Kani he kaññe te tavapāde manuññaddhanayo manoharasaddasamannāgatā khādayo gaggharikā bhanti dibbantīti. Kismiñci deseyeva siddhanāmaṃ desiyaṃ nāma. Yathā–

‘‘Ime lāvaṇyatallā te, gallā lolavilocane’’ti.

He lolavilocane te tava ime gallā kapolā lāvaṇyatallā manuññatallā jalāsayavisesā bhavanti. Kenaci lesena pakāsitamatthamupādāya payuttamadhikaṃ nāma. Yathā–

‘‘Tvayi rājati rājinda, ripūnaṃ saggasevinaṃ;

Thīnaṃ akaṅkaṇo pāṇi, siyā nettamanañjana’’nti.

Ettha ‘‘akaṅkaṇo pāṇi, nettamanañjana’’nti imināyevathīnaṃ vidhavattaṃ gamyamānaṃ hotīti tappakāsanatthaṃ payuttaṃ ‘‘saggasevina’’nti idaṃ adhikaṃ nāma. Vattabbayuttato ūnaṃ vākyaṃ ūnaṃ nāma. ‘‘Tilokatilakaṃ muni’’nti ettha ‘‘vandāmī’’ti vattabbassa avuttattā ūnaṃ. Chandohānisaṃyuttaṃ bhaggacchandaṃ nāma. Idaṃ tesaṃ tesaṃ chandānaṃ akkharagaṇanato ūnādhikavasena pākaṭaṃ hoti. Ādyantato visamaṃ upakkamopasaṃhāravisamaṃ nāma. Idaṃ āraddhakkamaṃ pariccajitvā kamantarena niyamanti veditabbaṃ.

Iti subodhālaṅkāranissaye

Paṭhamo paricchedo.

2. Dosaparihārāvabodhaparicchedavaṇṇanā

68.

Kadāci kavikosallā, virodho sakalopya’yaṃ;

Dosasaṅkhyamatikkamma, guṇavīthiṃ vigāhate.

69.

Tena vuttavirodhāna-mavirodho yathā siyā;

Tathā dosaparihārā-vabodho dāni nīyate.

68-69. Iccevaṃ dosavibhāgaṃ paricchijja idāni yathāvuttadosaparihārakkamamupadisitumāha ‘‘kadācī’’tyādi. Sakalopi ayaṃ virodho viruddhatthantarādikato na koci eko eva dosesu, dosānaṃ vā saṅkhyaṃ gaṇanaṃ dosabhāvaṃ atikkamma paricchijja guṇānaṃ vīthiṃ padaviṃ guṇasabhāvataṃ vigāhate abbhupagacchati kadāci, na sabbadā. Kavino payujjakassa kosallā tādisavisayapariggahalakkhaṇanepuññakāraṇā, na tu yathā tathā ceti. ‘‘Tene’’ccādi. Yenevaṃ, tena kāraṇena vuttānaṃ viruddhatthantarādīnaṃ virodhānaṃ yathā yena pakārena avirodho niddosatā siyā bhaveyya, tathā tena pakārena dosānaṃ parihāro dūrīkaraṇaṃ avabujjhati ñāyati etenāti avabodho, tassa avabodho, tannāmiko paricchedo idāni nīyate ānīyate vuccateti attho.

68-69. Evaṃ dosavibhāgaṃ paricchinditvā idāni yathāvuttadosānaṃ parihāratthamārabhanto ‘‘kadācī’’tyādimāha. Sakalopi ayaṃ virodho padadosādiko dosasaṅkhyaṃ dosānaṃ, dosesu vā gaṇanaṃ dosabhāvaṃ atikkamma kadāci kavikosallā kavino byākaraṇābhidhānachandoalaṅkatiādīsu paricayalakkhaṇena paññāpāṭavena yato guṇavīthiṃ guṇapadaviṃ kevalaṃ guṇasabhāvaṃ vigāhate abbhupagacchati, tena kāraṇena vuttavirodhānaṃ yathāvuttapadadosādivirodhānaṃ avirodho aviruddhatā yathā siyā yena pakārena bhaveyya, tathā tena pakārena dosaparihārāvabodho yathāvuttapadadosādisambandhino pariharaṇakkamassa avabodhakāraṇattā tannāmikaparicchedo idāni laddhāvasare nīyate vuccate. Yathāvuttadosā kavisāmatthiyena niddosattaṃ bhajanti, tassa sāmatthiyassa upadesaṃ dassāmāti adhippāyo.

Padadosaparihāravaṇṇanā

Tattha viruddhatthantarassa parihāro yathā –

70.

Vindantaṃ pākasālīnaṃ, sālīnaṃ dassanā sukhaṃ;

Taṃ kathaṃ nāma megho’yaṃ, visado sukhaye janaṃ.

70. ‘‘Vindanta’’miccādi. Pākena pariṇatabhāvena sālīnaṃ yuttānaṃ, manuññānaṃ vā sālīnaṃ rattasāliādīnaṃ sālijātīnaṃ dassanā sukhaṃ cetasikaṃ somanassaṃ vindantaṃ taṃ janaṃ visado ayaṃ megho ambudo kathaṃ nāma sukhayeti. Ettha tādisassa janassa asukhappadānaṃ garaḷassa meghassānurūpanti viruddhatthantaratā parihaṭā.

70. Tattha viruddhatthantarassa parihāro yathā evaṃ. ‘‘Vindanti’’ccādi. Pākasālīnaṃ pariṇāmena yuttānaṃ, manuññānaṃ vā sālīnaṃ rattasāliādīnaṃ dassanā dassanahetu sukhaṃ cetasikasomanassaṃ vindantaṃ anubhontaṃ taṃ janaṃ taṃ kassakajanaṃ visado jaladāyako ayaṃ megho kathaṃ nāma sukhaye, na sukhayateva. Tādisassa janassa dukkhadānaṃ garaḷadāyakassa meghassāpi anurūpamiti viruddhaññattho apanīto hoti. Pākena sālinoti viggaho. Sukhaṃ karotīti sukhayeti nāmadhātu.

Yathā vā –

71.

Vināyakopi nāgosi,

Gotamopi mahāmati;

Paṇītopi rasāpeto,

Cittā me sāmi te gati.

71. ‘‘Vināyakopi’’ccādi. Vīnaṃ pakkhīnaṃ nāyako, garuḷo, satte vinetīti vināyako, vuddho, bhagavā ca. Tattha yadā vināyako garuḷo, tadā tu nāgo pannagosīti viruddhaṃ, pakkhantare tvaviruddhaṃ bhagavato āgussa rāgādino abhāvato. Imesaṃ gunnaṃ atisayena go gotamo hīnapasu, gotamavaṃsāvatiṇṇattā gotamo bhagavā ca. Hīnapasu ca tvaṃ mahāmati asīti viruddhaṃ accantahīnapasuno mahatiyā paññāya abhāvato. Pakkhantare tu na byāghāto. Paṇīto madhuro raso, uttamo ca sugato. Tattha madhurarasato apeto apagatosīti virujjhati, bhagavato tu rasehi siṅgārādīhi apetoti yujjati. Me mama. Sāmīti āmantanaṃ. Te tava gati pavatti cittā abbhutāti. Ettha viruddhatthantaraṃ virodhālaṅkāraṃ silāghanīyanti tena taṃ parihaṭaṃ.

71. Yathā vā uttadosassa parihāro īdiso vā. ‘‘Vināyako’’ccādi. He sāmi tvaṃ vināyakopi garuḷopi nāgosi pannago asi. No ce, vināyakopi satte vinento eva nāgosi nikkileso asi. Gotamopi pasutamopi mahāmati mahāpaññavāsi. No ce, gotamopi gottato gotamoyeva mahāmati mahāpaññavāsi. Paṇītopi madhuropi rasāpeto madhurarasato apagatosi. No ce, paṇītopi uttamo eva rasāpeto siṅgārādirasato apagatosi. Te tuyhaṃ gati pavatti me mayhaṃ cittā acchariyā. Ettha garuḷassa nāgattañca pasutamassa paññavantattañca paṇītassa nirasattañca viruddhaṃ, tathāpi aññapakkhassa aviruddhattā viruddhatthantaradoso pasatthena viruddhālaṅkārena nirākato. Vīnaṃ pakkhīnaṃ nāyako, garuḷo. Satte vinetīti vināyako, buddho. Natthi āgu [ago (ka.)] etassāti nāgo, buddho. Gunnamatisayena gotamo, pasu. Mahatī mati assāti mahāmati, buddho. Padhānattaṃ nīto paṇīto, madhuro raso. Rasato apetoti rasāpeto, buddhoti viggaho.

Ajhatthassa yathā –

72.

Kathaṃ tādiguṇābhāve,

Lokaṃ toseti dujjano;

Obhāsitāsesadiso,

Khajjoto nāma kiṃ bhave.

72. ‘‘Katha’’miccādi. Dujjano tādino guṇā lokaṃ tosenti, tādīnaṃ guṇānaṃ attani abhāve sati lokaṃ sattalokaṃ kathaṃ toseti, na tosetīti attho. Vuttamevatthantarena sādheti ‘‘khajjoto nāma obhāsitā dīpitā asesadisā yena tathāvidho kiṃ bhave, na bhaveyya tādino guṇassa abhāvato’’ti. Ettha khajjotassa adhikatthabhāvena sito obhāsitāsesadisattadoso ‘‘kathaṃ tādiguṇābhāve’’tiādivacobhaṅgiyā parihaṭo.

72. Ajhatthassa yathāti ettha parihāro ajjhāhāro, evamuparipi. ‘‘Kathi’’ccādi. Dujjano guṇahīnajano tādiguṇābhāve santosajananakāraṇānaṃ tādisānaṃ sīlādiguṇānaṃ attani avijjamānatte sati lokaṃ sattalokaṃ kathaṃ toseti, na tosetiyeva, tathā hi khajjoto nāma obhāsitāsesadiso kiṃ bhave, na bhavatyeva. Ettha khajjotassa sakaladisobhāsanasaṅkhātamadhikatthadoso ‘‘kathaṃ tādiguṇābhāve’’ccādivākyalīlāya nirākato. Tādī ca te guṇā ceti viggaho.

73.

Paheḷikāyamāruḷhā, na hi duṭṭhā kiliṭṭhatā;

Piyā sukhā’liṅgitaṃ ka-māliṅgati nu no iti.

73. ‘‘Paheḷikāyaṃ’’iccādi. Kiliṭṭhatā kiliṭṭhapadadoso paheḷikāya visaye āruḷhā sahī na hi no duṭṭho siyā. Kīdisīti āha ‘‘piye’’ccādi. Itīti nidassane. Piyā vallabhāya āliṅgitaṃ kaṃ janaṃ sukhaṃ kāyikaṃ cetasikañca no āliṅgati na saṃyujjati nu. Nuiti parivitakke nipāto. Ettha piyāti kiliṭṭhaṃ paheḷikāya samāropena parihaṭaṃ.

73. ‘‘Paheḷike’’ccādi. Kiliṭṭhatā kiliṭṭhapadadosasaṅkhātā paheḷikāyaṃ visaye āruḷhā ce, na hi duṭṭhā duṭṭhā na hoti. Kimudāharaṇaṃ? Piyā sukhāliṅgitaṃ kamāliṅgati nu no iti, itisaddassa nidassanatthattā sesaudāharaṇānametamupalakkhaṇanti ñātabbaṃ. No ce, evaṃpakārānamudāharaṇānamapariggahetabbattā itisaddo pakāratthoti. Piyā vallabhāya āliṅgitaṃ upaguhitaṃ kaṃ nāma janaṃ sukhaṃ kāyikamānasikaṃ no āliṅgati nu, āliṅgatevāti. Ettha piyāti kiliṭṭhapadaṃ paheḷikāyamāropanena nirākataṃ hoti.

74.

Yamake no payojeyya, kiliṭṭhapada’micchite;

Tato yamaka’maññaṃ tu, sabbametaṃmayaṃ viya.

74. ‘‘Yamake’’ccādi. Tato aññanti icchitayamakato aññaṃ. Tuiti visesajotako. Etaṃmayaṃ viyāti etena kiliṭṭhapadena nibbattaṃ viya.

74. ‘‘Yamake’’ccādi. Kiliṭṭhapadaṃ icchite yamake iṭṭhayamake no payojeyya nappayujjeyya, tato iṭṭhayamakato aññaṃ sabbaṃ yamakaṃ pana etaṃmayaṃ viya iminā kiliṭṭhapadadosena kataṃ viya hoti. Ettha iṭṭhayamakaṃ vuttanayena ñātabbaṃ, etena nibbattaṃ etaṃmayanti viggaho.

Desavirodhino yathā –

75.

Bodhisattappabhāvena, thalepi jalajānya’huṃ;

Nudantāni’va sucirā-vāsaklesaṃ tahiṃ jale.

75. ‘‘Bodhisatte’’ccādi. Bodhisattassa māyādeviyā sutassa vakkhamānassa visesassa taduppannadine sambhavā pabhāvena puññappabhāvato jalajāni ambujāni thalepi ahuṃ ahesuṃ acintanīyattā puññappabhāvassa. Kiṃ pana vāpyādīsu kiṃ karontāva tahiṃ tasmiñca jale suciraṃ sabbadāva āvasanamāvāso tena jāto kleso taṃ nudantāniva dūrato jahantāniveti. Acintanīyattā puññappabhāvassa īdisampi acchariyamahosīti na desavirodho.

75. Bodhisattappabhāvena bodhisattassa acinteyyānubhāvena jalajāni jalajasadisattā tannāmakāni padumakeravādīni tahiṃ jale visayattena pasiddhe tasmiṃ udake sucirāvāsaklesaṃ aticiraṃ nivāsato jātaāyāsaṃ nudantāni iva cajantāni iva thalepi ahuṃ ahesuṃ, vāpiādīsu kā kathā. Ettha jalajānaṃ thaluppattikathanasaṅkhātaṃ desavirodhaṃ acinteyyapuññappabhāvena īdisānaṃ acchariyānaṃ pātubhāvato ‘‘bodhisattappabhāvenā’’ti iminā nirākaroti. Bodhiyaṃ catumaggapaññāyaṃ sattoti ca, tassa pabhāvoti ca, suciraṃ āvāsoti ca, tena bhūto klesoti ca vākyaṃ.

Kālavirodhino yathā –

76.

Mahānubhāvapisuno, munino mandamāruto;

Sabbotukamayaṃ vāyi, dhunanto kusumaṃ samaṃ.

76. ‘‘Mahā’’iccādi. Mando mudubhūto māruto ayaṃ sabbotukaṃ sabbesu utūsu pupphanakaṃ kusumaṃ pupphaṃ samaṃ ekato katvā dhunanto vikiranto munino munisadisattā bhavissantamunibhāvena ca bodhisattassa, muninoyeva vā sammāsambodhisamadhigamasamaye mahānubhāvassa pisuno sūcako vāyi pavāyatīti. Ettha yadyapekadā sabbotukāsambhavo nānāutūsu nānākusumassa sambhavā, tathāpi bhagavato mahānubhāvapisunamīdisamekapadikaṃ sambhavatīti kālavirodho iminā parihaṭo.

76. ‘‘Mahānubhāve’’ccādi. Ayaṃ mandamāruto acaṇḍasamīraṇo sabbotukaṃ vasantādīsu sabbautūsu vikasantaṃ kusumaṃ pupphajātaṃ samaṃ ekato katvā dhunanto kampento munino ekantabhāvittā munisaṅkhātassa bodhisattassa, sammāsambodhisamadhigamasamaye bhūtattā munino sabbaññuno vā mahānubhāvapisuno mahantaṃ puññappabhāvaṃ pakāsento vāyi sampavāyīti. Ettha nānākāle sambhavantānampi kusumānaṃ ekakāle sambhavassa kālavirodhattepi bhagavato puññānubhāvo tādisamacchariyamekakkhaṇe janetuṃ samatthoti kālavirodhaṃ ‘‘mahānubhāvapisuno’’ti iminā nirākaroti. Mahānubhāvassa, mahānubhāvaṃ vā pisunoti vākyaṃ.

Kalāvirodhino yathā –

77.

Nimuggamanaso buddha-guṇe pañcasikhassapi;

Tantissaravirodho so, na sampīṇeti kaṃ janaṃ.

77. ‘‘Nimuggi’’ccādi. Buddhassa guṇe sīlādike aparimāṇe nimuggaṃ ogāḷhaṃ manaṃ cittaṃ yassa tassa pañcasikhassa gandhabbadevaputtassapi vīṇāya tantiyā saro kiriyākālamānalakkhaṇavilambitadutamajjhabhedabhinno chajjādiko tassa virodho kalāsatthapariniddiṭṭhakamavesamaṃ kaṃ janaṃ na sampīṇeti, pīṇetiyeva. Sammāsambuddhassa lokiyaguṇānubandhabuddhīnaṃ vikkhepappavattipi tathāvidhaṃ pīṇetīti. ‘‘Buddhaguṇe nimuggamanaso’’ti iminā kalāvirodho parihaṭo.

77. ‘‘Nimuggi’’ccādi. Buddhaguṇe sabbaññuno vimhayajanakasīlādiguṇasambhāre nimuggamanaso otiṇṇacittassa pañcasikhassapi gandhabbadevaputtassāpi so tantissaravirodho vīṇāya tantiyā ghaṭṭanakiriyā, addhamattikādikālo, hatthādīnaṃ sannivesalakkhaṇo mānoti imehi tīhi lakkhaṇehi yuttassa mandasīghamajjhimappamāṇehi bhinnassa chajjādisattasarassa kalāsatthāgatakkamassa vināsasaṅkhāto virodho kaṃ janaṃ na sampīṇeti, sampīṇeti eva. Ettha akantiyā kāraṇabhūto kalāsatthāgatakkamabhaṅgo lokuttarabuddhaguṇānugatabuddhiyā jātoti so bhaṅgo ‘‘nimuggamanaso buddhaguṇe’’ti vuttattā pītiyā kāraṇameveti na virodho. Nimuggo mano assāti ca, tantiyā saroti ca, tesaṃ virodhoti ca vākyaṃ.

Lokavirodhino yathā –

78.

Gaṇaye cakkavāḷaṃ so, candanāyapi sītalaṃ;

Sambodhisattahadayo, padittaṅgārapūritaṃ.

78. ‘‘Gaṇaye’’ccādi. Candanāya api sītalaṃ gaṇaye cintesi. Kintaṃ? Padittaṅgārapūritaṃ cakkavāḷaṃ. Ko so? Sambodhiyaṃ sabbaññutaññāṇe sattaṃ paribaddhaṃ hadayaṃ cittaṃ yassa so. Sabbaññutaññāṇānubandhabuddhino hi tādiso manobandhoti na lokavirodho.

78. ‘‘Gaṇaye’’ccādi. Sambodhisattahadayo sabbaññutaññāṇe āsattacitto so bodhisatto padittaṅgārapūritaṃ ādittaṅgārehi paripuṇṇaṃ cakkavāḷaṃ cakkavāḷagabbhaṃ candanāyapi candanato api sītalaṃ atisītalaṃ katvā gaṇaye cinteyyāti. Iṭṭhatthaluddhassa cittappavattiyā īdisattā aggino candanatopi adhikasītattakappanā ‘‘candanaṃ sītalaṃ, aggi uṇho’’ti pavattalokasīmāya viruddhā na hoti. Sambodhiyaṃ sattahadayaṃ yasseti ca, padittāni aṅgārānīti ca, tehi pūritanti ca viggaho.

Ñāyavirodhino yathā –

79.

Pariccattabhavopi tva-mupanītabhavo asi;

Acintyaguṇasārāya, namo te munipuṅgava.

79. ‘‘Pariccatte’’ccādi. Munipuṅgava munīnaṃ uttama pariccatto visaṭṭho bhavo sugatiduggatisaṅkhāto yenāti pariccattabhavopi tvaṃ upanīto ānīto pavattito bhavo vuḍḍhi yenāti upanītabhavo asi. Tasmā kāraṇā acintyaguṇasārāya te namo atthūti seso. Īdisaṃ na ñāyaviruddhamevaṃvidhattā munipuṅgavassa.

79. ‘‘Pariccatte’’ccādi. Munipuṅgava muniseṭṭha tvaṃ pariccattabhavopi apanītasugatiduggatibhavopi upanītabhavo lokassānītaabhivuddhiko asi bhavasi, acintyaguṇasārāya tato eva cintāvisayātikkantasāraguṇassa te tuyhaṃ namo atthūti sabbākārato bhavassa pariccattattā attani avijjamānaṃ sugatibhavaṃ lokassa detīti etaṃ ñāyāgataṃ na hotīti paṭibhāti, tathāpi ca sabbaññūnaṃ pavatti īdisāyevāti ñāyavirodho nirākato. Acintyā guṇasārā yasminti viggaho.

Āgamavirodhino yathā –

80.

Nevālapati kenāpi, vacīviññattito yati;

Sampajānamusāvādā, phuseyyāpattidukkaṭaṃ.

80. ‘‘Neve’’tiādi. Yatīti bhikkhu kenāpi saha nevālapati na vadatyeva, tathāpi vacīviññattito copanavācāsaṅkhātena vacīviññattihetunā pavattito sampajānantassa musāvādato kāraṇā āpattidukkaṭaṃ ‘‘sampajānamusāvādassa hotī’’ti vuttadukkaṭāpatti phuseyya āpajjatīti. Ettha anālapato vacīviññattiyā kathaṃ musāvādoti abhidhammāpannavirodho natthi, aparavacanatthe tvīdiso virujjhatīti.

80. ‘‘Nevi’’ccādi. Yati samaṇo kenāpi kenaci saddhiṃ nevālapati no bhāsati, tathāpi vacīviññattito copanavācāsaṅkhātaviññattikāraṇā pavattanato sampajānamusāvādā sampajānantassa musābhaṇanato āpattidukkaṭaṃ dukkaṭāpattiṃ phuseyya āpajjeyyāti. Ettha anālapantassa vacīviññattito musāvādo kathaṃ sambhavatīti abhidhammāpannavirodho, ‘‘santiṃ āpattiṃ nāvikareyya, sampajānamusāvāda’ssa hotī’’ti nidānuddese niddiṭṭhavacīdvāre akiriyasamuṭṭhānā dukkaṭāpatti hotīti āgamavirodho nirākato. Musābhaṇanaṃ vinā āpatti kathaṃ bhavatīti? Yathā kāle avassamānameghato sañjātadubbhikkhaṃ ‘‘meghakataṃ dubbhikkha’’nti vattabbaṃ hoti, evaṃ kathetabbakāle akathanato sañjātā vacīdvāre akiriyasamuṭṭhānā dukkaṭāpattipi tato sañjātāti vattabbā hoti. Sampajānantassa musāvādoti ca, āpattiyeva dukkaṭanti ca vākyaṃ.

Neyyassa yathā –

81.

Marīcicandanālepa-lābhā sītamarīcino [sitamarīcino (sī.)];

Imā sabbāpi dhavalā, disā rocanti nibbharaṃ.

81. ‘‘Marīcī’’tyādi. Sītamarīcino candassa marīciyo dīdhitiyo eva candanaṃ, tassa ālepo upadeho, tassa lābhena imā sabbāpi disā nibbharamatisayaṃ dhavalā setā rocantīti natthettha neyyatā marīciyā saddopāttatthāya tu.

81. ‘‘Marīci’’ccādi. Sītamarīcino candassa marīcicandanālepalābhā marīcisaṅkhātacandanālepassa paṭilābhato imā sabbāpi disā nibbharamatisayaṃ dhavalā setā rocanti dibbantīti. Disānaṃ dhavalakāraṇassa ‘‘marīcicandanālepalābhā sītamarīcino’’ti vuttattā neyyadoso na patiṭṭhāti, candanamiva candanaṃ, marīciyoyeva candanamiti ca, tassa ālepoti ca, tassa lābhoti ca viggaho.

Yathā vā –

81.

Manonurañjano māra-ṅganāsiṅgāravibbhamo;

Jinenā’samanuññāto, mārassa hadayānalo.

82. ‘‘Mano’’ccādi. Manaṃ passantānamanussarantānañca cittaṃ anurañjetīti manonurañjano, māraṅganānaṃ siṅgārakato vibbhamo vilāso jinena asamanuññāto abbhupagato mārassa vasavattino hadayānalo hadayaggi jāto. Soko cettha analatthe niruppito tassa tādisatthānativattanato, kāraṇantupacārenāti. Ettha yajjapi māraṅganāparājayo na saddopāttattho, tathāpi ‘‘siṅgāravibbhamo mārassa hadayaggī’’ti vutte sāmatthiyā māraṅganāparājayo gamyate, tathāvidhassa mārasokassa māraṅganāparājayābyabhicārato. Nevedisassa neyyatā, vaṅkavuttīdisī guṇoyeva bandhassa.

82. Vattabbassa ñāyopāttattā neyyadosaparihāratthamudāharati ‘‘mano’’ccādi. Manonurañjano dassanasavanānussaraṇaṃ karontānaṃ janānaṃ cittamattani anurañjanto māraṅganāsiṅgāravibbhamo māravadhūnaṃ ratikīḷāhetubhūtakāmapatthanāsaṅkhātasiṅgārena katalīlā jinena jitapañcamārena satthunā asamanuññāto anabbhupagato asampaṭicchito mārassa vasavattino hadayānalo hadayaggi ahosīti. Analattena kappitakāriyabhūto soko māraṅganāsiṅgāravibbhamasaṅkhātakāraṇena saddhiṃ abhedakappanāya [analattakappanāya (ka.)] ‘‘guḷo semhaṃ, tipusaṃ jaro’’tiādīsu viya tulyādhikaraṇabhāvena vutto hoti. Ettha kiñcāpi māraṅganānaṃ parājayavācako saddo natthi, tathāpi ‘‘siṅgāravibbhamo mārassa hadayānalo’’ti vutte māraṅganāparājayaṃ vinā tādisasokuppattikāraṇassa anadhigatattā aññathānupapattilakkhaṇasāmatthiyena tāsaṃ parājayo pakāsito hotīti īdisavaṅkavuttiyā bandhaguṇattā neyyadoso nirākato hotīti. Mano anurañjetīti ca, māraṅganānaṃ siṅgāroti ca, tena kato vibbhamoti ca vākyaṃ.

Visesanāpekkhassa yathā –

83.

Apayātāparādhampi, ayaṃ verī janaṃ jano;

Kodhapāṭalabhūtena, bhiyyo passati cakkhunā.

83. ‘‘Apayāte’’ccādi. Ayaṃ verī jano apayātāparādhampi jananti sambandho. Apayāto apagato aparādho yassa taṃ, kodhena pāṭalabhūtena setarattena. Iminā visesanāpekkhadoso parihaṭo.

83. ‘‘Apayāti’’ccādi. Ayaṃ verī jano apayātāparādhampi apagatāparādhampi janaṃ kodhapāṭalabhūtena kodhena bhūtasetalohitavaṇṇayuttena cakkhunā bhiyyo yebhuyyena passatīti. ‘‘Passatī’’ti vacanassa vijjamānattepi ‘‘cakkhunā’’ti visesyavacanaṃ ‘‘kodhapāṭalabhūtenā’’ti visesanassa labbhamānattā sātthakaṃ hotīti visesanāpekkhadoso nirākatoti. Apayāto apagato aparādho asmāti ca, kodhena pāṭalabhūtanti ca viggaho.

Hīnatthassa yathā –

84.

Appakānampi pāpānaṃ,

Pabhāvaṃ nāsaye budho;

Api nippabhatānīta-

Khajjoto hoti bhāṇumā.

84. ‘‘Appakāna’’miccādi. Budho paṇḍitaposo appakānaṃ pāpānampi kimutamadhikānaṃ pabhāvaṃ ānubhāvaṃ nāsaye appavattiṃ pāpeyya. Taṃ atthantaranyāsena sādheti. Bhāṇumā sūriyo nippabhataṃ ānīto khajjoto yena tathāvidho api hoti. ‘‘Mandappabho aya’’nti jotiriṅgaṇampi nopekkhati cakkavāḷakuharānucaritamahānubhāvopīti. Ettha apītyādinā vacobhaṅgiyā hīnatthadoso parihaṭo.

84. ‘‘Appakāni’’ccādi. Budho paññavā appakānampi atimandānampi pāpānaṃ akusalānaṃ pabhāvaṃ vipākadānasāmatthiyasaṅkhātānubhāvaṃ nāsaye ahosikammatāpādanena nāseyya, bahūnaṃ pāpānaṃ vattabbameva natthi. Tamatthamatthantaranyāsālaṅkārena samattheti apiccādi. Bhāṇumā sūriyo nippabhatānītakhajjoto api nippabhatamāpāditajotiriṅgaṇehi samannāgatopi hotīti. Hīnapabhāvo hoti khajjopanake pahāya attano ālokaṃ karonto na hotīti adhippāyo. Ettha api nippabhaticcādivacanavilāsavasena hīnapakkhaṃ gahetvāpi sūriyaudārattasseva positattā ‘‘nippabhatānītakhajjoto’’ti visesanapadaṃ hīnatthadosaṃ na nissayati. Natthi pabhā yesanti ca, tesaṃ bhāvoti ca, taṃ ānītā khajjotā yeneti ca viggaho.

Anatthassa yathā –

85.

Na pādapūraṇatthāya, padaṃ yojeyya katthaci;

Yathā vande munindassa, pādapaṅkeruhaṃ varaṃ.

85. ‘‘Na pāde’’ccādi. Ettha vandeiccādo heṭṭhā viya pādapūraṇassa kassaci abhāvena anatthābhāvo.

85. ‘‘Na pādi’’ccādi. Pādapūraṇatthāya gāthāpādānaṃ pūraṇasaṅkhātapayojanatthāya padaṃ nāmādikaṃ katthaci na yojeyya viññūti, yathā niratthakapadāyojane udāharaṇamevaṃ ‘‘munindassa varaṃ pādapaṅkeruhaṃ vande’’ti. Heṭṭhā duṭṭhodāharaṇe viya pādapūraṇatthaṃ kassaci padassa ayojitattā sātthakapadehi niratthakadoso nirākatoti. Mudunimmalasobhādisādhāraṇaguṇayogato paṅkeruhasadisaṃ upacārato paṅkeruhaṃ nāma. Pādameva paṅkeruhanti viggaho. visesanavisesyapadadosaparihāro.

86.

Bhayakodhapasaṃsādi-

Viseso tādiso yadi;

Vattuṃ kāmīyate doso,

Na tatthe’katthatākato.

86. ‘‘Bhaye’’ccādi. Bhayañca cittutrāso kodho ca doso pasaṃsā ca thuti, tā ādi yassa turitādino so tādiso viseso yadi vattuṃ kāmīyate icchīyate, tattha tasmiṃ bhayādivisese visaye ekatthatāya ekatthabhāvena kato doso natthi.

86. Idāni vākyadosaparihāratthamārabhati ‘‘bhayakodhe’’ccādi. Bhayakodhapasaṃsādi cittutrāsapaṭighathutiādīhi samannāgato tādiso viseso vattuṃ yadi kāmīyate ce viññūhi icchīyate, tattha bhayakodhādike visese ekatthatākato ekatthabhāvena kato doso vākyadoso na bhavati. Bhayādivisese vattumicchite pubbuccāritapadassa punuccāraṇe ekatthadoso na hotīti adhippāyo. Bhayañca kodho ca pasaṃsā cāti ca, tā ādi yassa turitakotūhalaaccharāhāsasokapasādasaṅkhātassa atthavisesasseti ca viggaho. Tagguṇasaṃviññāṇaaññapadatthasamāsattā bhayādīsu kathitamapi gahetvā punappunaṃ kathanamavirodhaṃ. Eko attho yesaṃ padādīnaṃ te ekatthā, tesaṃ bhāvo ekatthatā, tāya katoti viggaho.

Yathā –

87.

Sappo sappo ayaṃ handa, nivattatu bhavaṃ tato;

Yadi jīvitukāmo’si, kathaṃ tamupasappasi.

87. ‘‘Yathe’’tyudāharati ‘‘sappo’’iccādi. ‘‘Ayaṃ sappo sappo’’ti bhayenāmeḍitaṃ handāti khede tato tamhā ṭhānā, sappato vā bhavaṃ bhavanto nivattatu gatamaggābhimukho āvattatu. Taṃ ṭhānaṃ, sappaṃ vā. Natthettha ekatthatādoso bhayenāmeḍitappayogato.

87. ‘‘Sappo’’ccādi. Handa naṭṭho vata, ayaṃ sappo sappo bhavaṃ tato ṭhānato, sappato vā nivattatu āvattatu yadi jīvitukāmo asi, taṃ ṭhānaṃ, sappaṃ vā kathamupasappasi kathamupagacchasīti. Bhaye āmeḍitavacanattā ekatthatādoso natthi, jīvitukāmosīti ettha bindulopo.

Padadosaparihāravaṇṇanā niṭṭhitā.

Vākyadosaparihāravaṇṇanā

Bhaggarītino yathā –

88.

Yo koci rūpātisayo,

Kanti kāpi manoharā;

Vilāsātisayo kopi,

Aho buddhamahodayo.

88. ‘‘Yo’’iccādi. Rūpassa anubyañjanehi anubyañjitabāttiṃsavarapurisalakkhaṇopasobhitassa byāmappabhāketumālāvirājitassa atisayo ādhikkaṃ vācāgocarabhāvātikkamena avacanīyattā yo kociyeva. Mano anekalokassa cittaṃ haratīti manoharā cittamavaharantī kanti sobhā kāpi avacanapathā kāpiyeva. Vilāsassa gatyādino atisayo vacanapathātikkanto kopiyeva, tasmā buddhassa mahanto udayo abhivuḍḍhi aho abbhutoti. Ettha kiṃsaddenāraddhā rīti na katthaci bhaggā.

88. ‘‘Yo koci’’ccādi. Rūpātisayo suppahiṭṭhitapādatādidvattiṃsapurisalakkhaṇehi sobhitassa cittaṅgulitādiasītianubyañjanehi alaṅkatassa byāmappabhāketumālāhi ujjalassa rūpakāyassa ādhikyaṃ yo kociyeva manogocarabhāvaṃ vinā vacanavisayātikkantattā yo kociyeva. Manoharā lokassa cittaṃ harantī kanti sobhā kāpiyeva vacīvisayātikkantattā kāpiyeva. Vilāsātisayo visayabhūtapiyabhāvasaṅkhātassa gamanādivilāsassa ādhikyampi kopiyeva vuttakāraṇenevakopiyeva. Tato buddhamahodayo buddhassa mahābhivuddhisaṅkhāto udayo aho acchariyoti. Ettha sabbanāmikena kiṃ saddena vattumāraddhakkamo na katthaci bhinnoti bhaggarītidoso natthīti.

89.

Abyāmohakaraṃ bandhaṃ, abyākiṇṇaṃ manoharaṃ;

Adūrapadavinyāsaṃ, pasaṃsanti kavissarā.

89. ‘‘Abyāmoha’’iccādi. Natthi dūramesanti adūrāni, tāniyeva padāni, tesaṃ vinyāso yāthāvato ṭhapanaṃ yassa taṃ. Tatoyeva abyākiṇṇo asammisso ca. So abyākiṇṇatāya eva manoharo cāti abyākiṇṇaṃ manoharaṃ. Teneva ‘‘ayamettha attho ayaṃ vā’’ti evaṃ byāmohaṃ na karotīti abyāmohakaro, taṃ. Pasādālaṅkārālaṅkitaṃ bandhaṃ. Kavīnaṃ issarā padhānā. Ye kaniṭṭhaṅguligaṇanāniṭṭhā, te pasaṃsanti thuvanti tādisabandhaguṇassātisayapasaṃsārahabhāvena.

89. ‘‘Abyāmohe’’ccādi. Adūrapadavinyāsaṃ nāmādipadānaṃ vohārakāle adūrasambandho yathā siyā, tathā paṭipāṭiyā padaṭṭhapanena samannāgataṃ abyākiṇṇaṃ, tatoyeva aññasambandhīpadehi asammissaṃ manoharaṃ, tatoyeva viññūnaṃ cittamārādhentaṃ abyāmohakaraṃ ‘‘imassattho imassattho eso eso vā’’ti saṃsayamanuppādentaṃ bandhaṃ pasādālaṅkārasaṃyuttaṃ bandhanaṃ kavissarā kavīnaṃ padhānā paṇḍibhajanā, kaniṭṭhaṅguliyā gaṇitabbā aggakavinoti adhippāyo. Pasaṃsanti thomenti. Byāmohaṃ na karotīti abyāmohakaro. Vi ākiṇṇo byākiṇṇo, na byākiṇṇo abyākiṇṇo. Natthi dūraṃ yesaṃ, tāniyeva padāni, tesaṃ vinyāso ṭhapanaṃ yassa bandhassāti viggaho.

Yathā –

90.

Nīluppalābhaṃ nayanaṃ,

Bandhukaruciro’dharo;

Nāsā hemaṅkuso tena,

Jinoyaṃ piyadassano.

90. ‘‘Yathe’’tyudāharati ‘‘nīluppalābha’’miccādi. Yassa jinassa nayanaṃ nettaṃ nīluppalābhaṃ indīvaradvayanibhaṃ, adharo adharoṭṭho bandhukamiva bandhukakusumamiva ruciro kanto, nāsā nāsikā sayaṃ hemaṅkuso suvaṇṇaṅkusoyeva, tena kāraṇena ayaṃ jino piyaṃ madhuraṃ dassanamassāti piyadassano. Īdiso na byākiṇṇadoso, abyākiṇṇo pasādoyevāti.

90. Idāni byākiṇṇadosaparihāraṃ pariharati ‘‘nīluppali’’ccādinā. Nayanaṃ yassa nettayugaḷaṃ nīluppalābhaṃ nīluppaladalasadisaṃ, adharo adharoṭṭho bandhukaruciro bandhukapupphamiva manuñño, nāsā nāsikā hemaṅkuso suvaṇṇaṅkusoyeva, tena kāraṇena ayaṃ jino piyadassano manuññadassano hotīti. Ettha pasādālaṅkārena yuttattā na byākiṇṇadoso. Ābhāsaddo nibhāsaddo viya ivattho. No ce, pabhāpariyāyo vā hoti. Bandhukamiva ruciroti ca, piyaṃ dassanaṃ yasseti ca viggaho. Iha dassanassa kattubhūtasādhujanasambandhattepi visayatteneva jinasambandho hotīti aññapadatthena tathāgato gahitoti.

91.

Samatikkantagāmmatta-kantavācābhisaṅkhataṃ;

Bandhanaṃ rasahetuttā, gāmmattaṃ ativattati.

91. ‘‘Samatikkanti’’ccādi. Sammā atikkantaṃ niggataṃ. Gāmmassa bhāvo gāmmattaṃ. Yāsaṃ kantānaṃ madhurānaṃ vācānaṃ tāhi abhisaṅkhataṃ racitaṃ bandhanaṃ rasassa mādhuriyassa hetuttā kāraṇabhāvena gāmmattaṃ yathāvuttaṃ ativattati atikkamati.

91. ‘‘Samati’’ccādi. Samatikkantagāmmattakantavācābhisaṅkhataṃ visesato atikkantagāmmabhāvāhi kantavācāhi racitaṃ bandhanaṃ muttakādibandhanaṃ rasahetuttā paṇḍitānaṃ pītirasassa kāraṇattā yathāvuttagāmmadosaṃ ativattati atikkamma pavattatīti. Sammā atikkantaṃ gāmmattaṃ yāsaṃ, tāhiyeva kantavācāhi abhisaṅkhatanti ca, rasassa hetu, tassa bhāvoti ca viggaho.

Yathā –

92.

Dunoti kāmacaṇḍālo,

So maṃ sadaya niddayo;

Īdisaṃ byasanāpannaṃ,

Sukhīpi kimupekkhase.

92. ‘‘Yathe’’tyudāharati. Kāmāturā kāci vanitā attano piyaṃ patiṃ viravati ‘‘dunoti’’ccādinā. Dayāya saha pavattīti sadayaiti anunayavasena piyassa āmantanaṃ, sānunayāmantanañhi tatonuggahābhikaṅkhāyamaccantamucitaṃ, so kāmo kandappo eva caṇḍālo akaṇḍo vā asayhopatāpāvahattā. Kāme caṇḍālattāropanañca ucitameva yatonena kayiramānamasahanamupatāpamasahamānā taṃ paribhavantaṃ vippalapati, niddayo nikkaruṇo, idamapi ucitamupatāpe nikkaruṇānaṃ tādisī gatīti. Maṃ dunoti adhikamupatāpeti niddayattā, na bhavantaṃ, teneva bhavaṃ sukhī. Iminā aññāsattataṃ tassa dīpeti. Yadi nāññāsattosi, nāhamekākinī bhavāmi. Asahāyānañhi paṭisattavo honti. Ekākittāyevāhamappaṭisaraṇattānena dusāmīti [duññāmīti (?)] tava kāmaṃ tvaṃ sukhī hosi. Sanāthānaṃ tādisī vuttīti evaṃ sukhīpi tvaṃ īdisaṃ byasanamāpannaṃ kiṃ kasmā upekkhaseti. Evamayaṃ vaṅkavuttiyā attano, taṃ visayamanubhavantassa ca vimukhattaṃ nidassetītīdisaṃ na gāmmaṃ.

92. Gāmmadosaparihāre lakkhiyaṃ dasseti ‘‘dunoti’’ccādi. Kāmataṇhābhibhūtā aṅganā attano vallabhaṃ nissāya evaṃ vilapati ‘‘sadaya he kāruṇika so kāmacaṇḍālo so anaṅganīco niddayo nikkāruṇiko maṃ dunoti pīḷeti, sukhīpi mama viya anāthabhāvābhāvato sukhitopi tvaṃ īdisaṃ byasanāpannaṃ evaṃ kāmacaṇḍālena akāruṇena kataasayhasantāpasaṅkhātabyasanamanuppattaṃ maṃ kimupekkhase kasmā udāsīnosī’’ti. Attano dukkhāturattā dukkhadūrīkaraṇaṃ kāruṇikānaṃyeva visayanti ‘‘sadaye’’ti anunayavasena āmantanucitaṃ attano dukkhāturataṃ posetuṃ pīḷākārake kāme caṇḍālattāropanañca niddayattakathanañca ucitameva attani upekkhakattā. Sukhīpīti iminā tassa paravisayāsattatāya aticāraṃ abbhupagameti. Evaṃ vaṅkavuttiyā attano vallabhe sānurāgattañca attani tassa tadabhāvattañca dassetīti. ‘‘Kaññe kāmayamānaṃ maṃ, na kāmayasi kiṃnvida’’nti ettha viya iha gāmmadoso natthīti gāmmadosaparihāramidaṃ. Kāmoyeva caṇḍālo kāmacaṇḍālo, saha dayāya yo vattatīti ca, natthi dayā asseti ca, sukhamassa atthīti ca viggaho. Apisaddo akkhame.

93.

Yatihīnaparihāro, na pune’dāni nīyate;

Yato na savanubbegaṃ, heṭṭhā yetaṃ vicāritaṃ.

93. ‘‘Yati’’ccādi. Vicāritanti ‘‘taṃ name sirasā cāmī-karavaṇṇaṃ tathāgata’’ntiādinā heṭṭhā pakāsitanti attho.

93. ‘‘Yatihīni’’ccādi. Yato yasmā savanubbegaṃ ‘‘dosānamuddesakkamena dosaparihārakkamo na vutto’’ti evaṃ viññūnamuppajjamānaṃ imassa ganthassa savanāsahanaṃ natthi, tato yatihīnaparihāro yatihīnadosassa pariharaṇavasena pavattamudāharaṇaṃ idāni puna na nīyate nāharīyateti. Iminādhigatamādo vuttatthameva samattheti. Heṭṭhā yetaṃ vicāritanti evaṃ yatihīnadosapariharaṇaṃ heṭṭhā anantaraparicchede vicāritaṃ ‘‘taṃ name sirasā cāmī-karavaṇṇaṃ tathāgata’’ntiādinā pakāsitanti. Ādo yatihīnadosapātubhāveyeva parihārakkamassāpi dassitattā ihādassanepi ganthassa ūnatā natthīti adhippāyo. Yati hīnā ettheti ca, tassa parihāroti ca, savane ubbeganti ca viggaho.

Kamaccutassa yathā –

94.

Udāracarito’si tvaṃ, tenevā’rādhanā tvayi;

Desaṃ vā dehi gāmaṃ vā, khettaṃ vā mama sobhanaṃ.

94. ‘‘Udāra’’iccādi. Udāraṃ udārattaṃ cāgātisayasambandhato caritaṃ atiguṇapavatti yassāti viggaho. Ettha ucitattā desādīnaṃ yācanakkamassa kamaccutassa parihāroyaṃ.

94. ‘‘Udāri’’ccādi. Tvaṃ puññavanta udāracaritosi cāgātisayayogato visāradapavattiyuttosi, teneva tena kāraṇeneva ārādhanā mama yācanā tvayi hoti. Desaṃ vājanapadaṃ vā, no ce, gāmaṃ vā saṃvasathaṃ vā, no ce, sobhanaṃ khettaṃ vā kedāraṃ vā mama dehīti anupubbaṃ hīnapadatthayācanā dāyakassa dānassāpi yācakassa icchitatthapaṭilābhassāpi anurūpattā kamaccutadosamapaneti. Udāraṃ caritaṃ assāti viggaho.

Ativuttassa yathā –

95.

Munindacandasambhūta-

Yasorāsimarīcinaṃ;

Sakalopya’yamākāso,

Nā’vakāso vijambhane.

95. ‘‘Muninda’’iccādi. Munindoyeva cando, tato sambhūtā pātubhūtā, yasorāsī eva marīciyo, tāsaṃ. Ayaṃ sakalo ākāsopi gaganameva, na tasseko padeso. Vijambhane byāpane nāvakāso tādisattā tāsaṃ marīcinanti nātivuttaṃ.

95. ‘‘Munindi’’ccādi. Munindacandasambhūtayasorāsimarīcinaṃ munindasaṅkhātacandato pātubhūtānaṃ kittisamūhasaṅkhātakiraṇānaṃ vijambhane byāpane ayaṃ sakalopi ākāso nāvakāso na okāso hotīti. Hetuphalādiekekakāraṇenāpi appameyyānaṃ sabbaññuguṇānaṃ pavattiyā appameyyasāmaññabhūtākāsassa niravakāsassa iva kathanamucitanti ativuttadoso iha na bhavati. Cando iva cando, munindo eva cando, tato sambhūtānaṃyeva yasānaṃ rāsī ca tā marīciyo cāti viggaho.

96.

Vākyaṃ byāpannacittānaṃ, apetatthaṃ aninditaṃ;

Tenu’mmattādikānaṃ taṃ, vacanā’ññatra dussati.

96. ‘‘Vākya’’miccādi. Byāpannaṃ naṭṭhaṃ ayathāpavattaṃ cittaṃ yesaṃ, tesaṃ. Vākyaṃ vākyalakkhaṇopetaṃ. Apeto apagato suñño attho abhidheyyaṃ saṃvohārikaṃ yassa, taṃ. Aninditaṃ ahīḷitaṃ. Tena yathāvuttena kāraṇena. Taṃ vākyaṃ ummatto dhātukkhobhādinā khittacitto, so ādi yesaṃ bālādīnaṃ tesaṃ vacanā asaṅgatāya vācāya aññatra aññasmiṃ abyāpannacittavisaye dussati duṭṭhaṃ jāyate, ummattādīnaṃyeva tathāvidhāya vācāya ucitattāti.

96. ‘‘Vākya’’miccādi. Byāpannacittānaṃ viruddhabhāvamāpannacittānaṃ vākyaṃ syādyantatyādyantapadasamudāyarūpaṃ vākyaṃ apetatthaṃ apagatasamudāyatthaṃ aninditaṃ viññūhi garahitaṃ na hoti, tena kāraṇena ummattādikānaṃ ummattavedanaṭṭādīnaṃ vacanāññatra vacanaṃ vinā anummattādivacane taṃ samudāyatthasambandharahitaṃ vacanaṃ dussati dosaduṭṭhaṃ hoti. Byāpannaṃ cittaṃ yesanti ca, apeto attho assāti ca, ummatto ādi yesanti ca viggaho.

Yathā –

97.

Samuddo pīyate so’ya-maha’majja jarāturo;

Ime gajjanti jīmūtā, sakkasse’rāvaṇo piyo.

97. ‘‘Yathe’’tyudāharati ‘‘samuddo’’iccādi. Na hettha ‘‘samuddo pīyate’’iccādino padasamudāyassa koci eko attho gayhati, yo so bandhattho siyā. Avayavatthā eva tu ayosalākākappāpaṭibhantīti īdisamapetatthamaninditaṃ viññeyyaṃ byāpannacittānaṃ.

97. ‘‘Samuddo’’ccādi. So ayaṃ samuddo pīyate yena kenaci pīyate, ahaṃ ajja jarāturo jararogābhibhūto, ime jīmūtā meghā gajjanti thanayanti. Sakkassa erāvaṇo piyoti. Idaṃ ninditāninditānaṃ dvinnamudāharaṇaṃ. Idaṃ vākyaṃ avayavatthamantarena samudāyato gamyamānatthassābhāvā apetatthaṃ nāma hoti. Īdisaṃ vākyaṃ ummattakādīhi vuttamappītikaraṃ na hoti, aññehi vuttaṃ pana kaṇṇe ayosalākā viya appītikaraṃ. Jarāya āturoti vākyaṃ.

98.

Sukhumālāvirodhitta-dittabhāvappabhāvitaṃ;

Bandhanaṃ bandhapharusa-dosaṃ saṃdūsayeyya taṃ.

98. ‘‘Sukhumāli’’ccādi. Na virujjhati sīlenāti avirodhī, tassa bhāvo avirodhittaṃ. Sukhumālassa avirodhittaṃ yassa so dittabhāvo, tena pabhāvitaṃ vaḍḍhitaṃ saṃyuttaṃ taṃ bandhanaṃ bandhapharusadosaṃ saṃdūsayeyya nāsayeti attho.

98. ‘‘Sukhumāli’’ccādi. Sukhumālāvirodhittadittabhāvappabhāvitaṃ ‘‘aniṭṭhurakkharappāye’’ccādinā vuccamānasukhumālaguṇassa aviruddhabhāvasamannāgatena vaṇṇānaṃ aññamaññasaṅgabhilakkhaṇena dittabhāvena piyabhāvena anubrūhitaṃ taṃ bandhanaṃ bandhapharusadosaṃ bandhapharusasaṅkhātadosaṃ saṃdūsayeyya nāseyya, taṃ bandhapharusadosanti vā sambandhoti. Na virujjhati sīlenāti avirodhī, tassa bhāvoti ca, sukhumālassa avirodhittaṃ yassāti ca, soyeva dittassa bhāvoti ca, tena pabhāvitanti ca vākyaṃ.

Yathā –

99.

Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;

Caranti sādhū sambuddha-kāle keḷiparammukhā.

99. ‘‘Yathe’’tyudāharati ‘‘passantā’’iccādi. Keḷiyā kīḷāya parammukhā vigatacchandā carantīti sambandho.

99. ‘‘Passante’’ccādi. Sādhū sajjanā sambuddhakāle sambuddhassa dharamānakāle rūpavibhavaṃ tassa rūpasampattiṃ passantā cakkhuṃ santappetvā olokentā madhuraṃ giraṃ tasseva bhagavato aṭṭhaṅgasamannāgataṃ madhuravacanaṃ suṇantā keḷiparammukhā kīḷāya vimukhā kīḷābhiratirahitā caranti gacchanti pavattantīti. Kevalaṃ pharusasithilavaṇṇehi vinā sukhuccāraṇīyavaṇṇehi sambhūtasukhumālaguṇāvirodhaaññamaññasaṅgatavaṇṇavisadappavattaguṇayuttattā ettha bandhapharusadoso natthi. Keḷiyā parāni parivattitāni mukhāni etesanti viggaho. Ettha kāloti kiriyā. Sā ca atthato tadākārappavattasambandhoyeva. Loko pana visuṃ eko padatthoyevāti voharati. vākyadosaparihāro.

Vākyadosaparihāravaṇṇanā niṭṭhitā.

Vākyatthadosaparihāravaṇṇanā

Apakkamassa yathā –

100.

Bhāvanādānasīlāni, sammā sampāditāni’ha;

Nibbānabhogasaggādi-sādhanāni na saṃsayo.

100. ‘‘Bhāvanā’’iccādi. Ettha bhāvanādīni niddisitvā yathākkamaṃ nibbānādīnaṃ niddesena apakkamadoso parihaṭo.

100. ‘‘Bhāvane’’ccādi. Iha manussaloke sammā sampāditāni kammaphalaṃ saddahitvā yathāvidhi sampāditāni attano santāne pavattāpitāni bhāvanādānasīlāni nibbānabhogasaggādisādhanāni yathākkamaṃ nibbānaupabhogaparibhogasampattisagguppattiādīnaṃ hetubhāvena sādhakāni honti, ettha sādhane na saṃsayo hotīti. Iha bhāvanādayo uddisitvā uddesakkamaṃ anatikkamma nibbānādīnamanuddesassa katattā apakkamavākyatthadosassa okāso na hoti.

101.

Uddiṭṭhavisayo koci [kopi (ka. sī.)], viseso tādiso yadi;

Anuddiṭṭhesu [anudiṭṭhesu (?)] neva’tthi, doso kamavilaṅghane.

101. ‘‘Uddiṭṭhe’’ccādi. Uddiṭṭhā paṭhamaṃ yuttā atthā visayo gocaro yassa uddesānuddesasambandhavijānanalakkhaṇassa visesassa so tādiso koci viseso anuddiṭṭhesu yathākkamamuddesakamānamatikkamena puna atthantaranissayena parāmaṭṭhesu yadi bhaveyya, kamassa yathoddiṭṭhesu anukkamassa vilaṅghane atikkame doso nevatthi.

101. ‘‘Uddiṭṭhe’’ccādi. Uddiṭṭhavisayo paṭhamaṃ payuttatthavisayo tādiso koci viseso uddesānuddesānaṃ ‘‘idamassa pubbakathanaṃ, idamassa pacchākathana’’nti evaṃ aññamaññāpekkhalakkhaṇasambandhaparijānanalakkhaṇo viseso anuddiṭṭhesu atthantaraṃ nissāya puna vuttesu yadi ‘‘bhaveyyā’’ti seso. Kamavilaṅghane uddesānuddesānaṃ kamātikkame doso satthaññūnaṃ sutikāle asahanakāraṇaṃ nevatthīti. Uddiṭṭhā paṭhamuccāritā atthā visayo gocaro asseti ca, kamassa vilaṅghananti ca vākyaṃ.

Yathā –

102.

Kusalākusalaṃ abyā-kata’miccesu pacchimaṃ;

Abyākataṃ pākadaṃ na, pākadaṃ paṭhamadvayaṃ.

102. ‘‘Yathe’’tyudāharati ‘‘kusale’’ccādi. Kusalaṃ kāmāvacarādikamekavīsatividhaṃ, akusalañca dvādasavidhaṃ, abyākataṃ vipākakriyāsaṅkhātamiti etesu tīsu pacchimaṃ abyākataṃ, pākaṃ vipākaṃ dadātīti pākadaṃ. Neti nipātapadaṃ. Paṭhamadvayaṃ kusalākusalaṃ pākaṃ dadātīti pākadanti. Ettha apākadattaṃ abyākatasseva, pākadattaṃ tesameva dvinnanti viseso daṭṭhabbo.

102. ‘‘Kusale’’ccādi. Kusalaṃ kāmāvacarādiekavīsatikusalañca akusalaṃ dvādasavidhaṃ akusalañca abyākataṃ vipākakriyārūpanibbānavasena catubbidhamabyākatañca iccesu evametesu tīsu pacchimaṃ uddesakkamena pacchimamabyākataṃ pākadaṃ na vipākadāyakaṃ na hoti, paṭhamadvayaṃ kusalākusalaṃ pākadaṃ yathāsakaṃ vipākadāyakaṃ hotīti. ‘‘Yathāsaṅkhyamanudeso samāna’’nti [pāṇini 1.3.10 suttamidaṃ. anudissate iti anudeso, pacchā uccārito iccattho ‘‘samānaṃ’’iti sambandhechaṭṭhī (katvabodhinī)] vuttattā uddiṭṭhehi samānamanuddiṭṭhānameva samasaṅkhyāya labbhamānattā saṅkhyāyānatikkamo hoti. Ettha pana kusalādisabhāvato tividhattepi vipākadānādānavasena duvidhakusalākusalādivisayabhūtavisesassa pavattiyā vatticchāto paṭhamaṃ vattabbataṃ vinā kamena nissayanaṃ nāma natthīti apakkamadoso na hotīti.

103.

Saguṇānā’vikaraṇe, kāraṇe sati tādise;

Ocityahīnatāpatti, natthi bhūtatthasaṃsino.

103. ‘‘Saguṇāna’’miccādi. Sotūnaṃ attatthanipphādanādike tādise kāraṇe hetumhi sati bhūtaṃ yathāpavattaṃ atthaṃ attano caritalakkhaṇaṃ saṃsino vadantassa sassa attano, sānaṃ vā guṇānaṃ āvikaraṇe adhikāravasena ‘‘pūjanīyataro loke’’iccādikathane ocikyahīnatāya āpatti pāpuṇanaṃ sambhavo natthi.

103. ‘‘Saguṇi’’ccādi. Tādise kāraṇe sati sotūnaṃ attatthanipphādanādike tādise hetumhi vijjamāne bhūtatthasaṃsino attani vijjamānakāyādisaṃvaralakkhaṇaguṇasaṅkhātamatthaṃ ‘‘pūjanīyataro loke ahameko’’iccādinā tādisāvasare vadantassa saguṇānaṃ sassa attano, sānaṃ vā sakānaṃ guṇānaṃ āvikaraṇe pākaṭīkaraṇe ocityahīnatāpatti ocityahīnasaṅkhātadosassāpatti natthīti. Sasaddassa attaattaniyavācakattā sassa attano guṇā se ca te guṇā ceti vā viggaho. Bhūtoyeva attho, taṃ saṃsati vadati sīlenāti viggaho.

104.

Ocityaṃ nāma viññeyyaṃ, loke vikhyātamādarā;

Tattho’padesapabhavā, sujanā kavipuṅgavā.

104. ‘‘Ocitya’’miccādi. Loke sattaloke vikhyātaṃ pasiddhaṃ ābālajanaṃ [ābālajanānaṃ (ka.)] yathāsakamanurūpaṃ vijānanato ocityaṃ ucitabhāvo nāmeti pasiddhiyaṃ ādarā ādarena ussāhena tato paramādaraṇīyassābhāvato, na hi anucitaṃ kiñci kenāpyādaraṇīyaṃ sabbathā anassādanīyattā, viññeyyaṃ ‘‘sotūna’’nti seso. Tattha tasmiṃ ocitye upadesassa paṭhamuccāraṇassa uggaṇhāpanavasena pavattassa pabhavā uppattiṭṭhānabhūtā sujanā suṭṭhujanā kavipuṅgavā uttamā, [kaviuttamā (?)] kaviseṭṭhāti vuttaṃ hoti.

104. ‘‘Ocitye’’ccādi. Loke sattaloke vikhyātaṃ ābālapasiddhaṃ ocityaṃ nāma ādarā gāravena viññeyyaṃ viññūhi ñātabbaṃ hoti, tattha ocityavisaye upadesapabhavā paṭhamuccāraṇassa uppattiṭṭhānabhūtā sujanā sādhujanabhūtā kavipuṅgavā uttamakavayo bhavantīti, pasiddhaocityapadena yuttattā ettha nāmasaddo pasiddhiyaṃ. Upadesassa pabhavāti ca, pumāno ca te gāvo ceti ca, kavīnaṃ puṅgavāti ca vākyaṃ.

105.

Viññātocityavibhavo-

Cityahīnaṃ parihare;

Tato’cityassa sampose,

Rasaposo siyā kate.

105. ‘‘Viññāta’’miccādi. Viññāto avabuddho yathāvuttakavivarapasādā ocityameva vibhavo sampatti yena so ocityahīnaṃ nāma dūsanaṃ parihare parivajjeyya. Tato tasmā parihārato hetuto ocityassa sampose suṭṭhu vaḍḍhibhāve vaḍḍhane kate rasassa assāditabbatāsaṅkhātassa mādhuriyassa samposo siyā bhaveyya.

105. ‘‘Viññāte’’ccādi. Viññātocityavibhavo tādisakavīnamanuggahena viññātaocityasaṅkhātasampattisamannāgato kavi ocityahīnaṃ nāma dūsanaṃ parihare nirākareyya, tato dosaparihārato ocityassa sampose upabrūhane kate sati rasaposo mādhuriyasaṅkhatassa assādetabbassa pūraṇaṃ siyā bhaveyyāti. Ocityameva vibhavoti ca, viññāto ocityavibhavo yeneti ca, rasassa poso puṭṭhabhāvo [vuddhabhāvo (ka.)] posetabbabhāvoti ca vākyaṃ.

Yathā –

106.

Yo mārasenamāsanna-māsannavijayussavo;

Tiṇāyapi na maññittha, so vo detu jayaṃ jino.

106. ‘‘Yathe’’tyudāharati ‘‘yo’’iccādi. Vijayo parābhibhavo āsanno vijayo eva ussavo abbhudayo nippaṭipakkhā pavatti yassa ediso yo āsannaṃ attano samīpamupagataṃ mārasenaṃ tiṇāyapi na maññittha tiṇampi na maññittha, tiṇatopi hīnaṃ maññittha, so jino māraji vo tumhākaṃ jayaṃ detūti vidadhātu. Ettha jayāsīsanā ‘‘jino’’ti accantamucitaṃ, yo ajini pañcamāreti jino parābhibhavekaraso, tassa paresaṃ vijayappadāne sāmatthiyekayogo siyāti. ‘‘Mārasenamāsannaṃ tiṇāyapi na maññitthā’’ti idaṃ panettha atisamucitaṃ yato samīpamupagatampi tādisaṃ mārasenaṃ tiṇatopi hīnaṃ maññi, tenassa paresaṃ vijayappadānekarasatā visesato yuttāti.

106. Iha satthe sabbattha saṅkhepakkamamicchantopi ācariyo ocityaṃ nāma ādarena saggarūhi uggaṇhitvā payujjitabbamiccevaṃ vitthārena sisse anusāsitvā idāni ocityahīnapariharaṇatthaṃ ‘‘yo mārasenamāsanne’’ccādinā lakkhiyamudāharati. Āsannavijayussavo adūrasattuvijayasaṅkhātaussavo, atha vā accāsannapaṭipakkhavirahappavattisaṅkhātaabhivuddhiyā samannāgato yo jino āsannaṃ anekappakārabhiṃsanakarūpena attano samīpamāgataṃ mārasenaṃ mārabalaṃ tiṇāyapi tiṇalavaṃ katvāpi na maññittha sallakkhaṇaṃ nākāsi, so jino so jitapañcamāro vo tumhākaṃ jayaṃ detūti. Ettha yo pañcamāre jitattā jino nāma hoti, so parābhibhavane asahāyakiccattā paresaṃ jayadāne sāmatthiyayuttoti ‘‘jayaṃ detū’’ti kataṃ jayāsīsanamatiucitaṃ hoti, jayadāne sāmatthiyasseva posakattā. ‘‘Mārasenamāsannaṃ tiṇāyapi na maññitthā’’ti idaṃ vattabbameva natthīti. Evaṃ accantaucitapayogena ocityahīnadoso nirākatoti. Vijayo eva ussavo, āsanno vijayussavo yasseti viggaho.

107.

Āraddhakattukammādi-kamātikkamalaṅghane;

Bhaggarītivirodho’yaṃ, gatiṃ na kvāpi vindati.

107. ‘‘Āraddha’’iccādi. Kattā ca kammañca tāni ādīni yesaṃ karaṇādīnaṃ āraddhāni vattuṃ paṭṭhapitāni kattukammādīni tesaṃ kamo tassa atikkamo pariccāgo tassa laṅghane sati, vattumāraddhakattukammādikamānatikkameti vuttaṃ hoti. Ayaṃ yathāvutto bhaggarītivirodho kvāpi katthacipi ṭhāne gatiṃ na vindati patiṭṭhaṃ na labhate.

107. ‘‘Āraddhi’’ccādi. Āraddhakattukammādikamātikkamalaṅghane vattumāraddhakattukammādīnaṃ kamapariccāgassātikkame ayaṃ yathāvuttabhaggarītivirodho kvāpi katthacipi ṭhāne gatiṃ patiṭṭhaṃ na vindati na labhateti. Āraddhāni ca tāni kattukammādīni yesaṃ karaṇādīnaṃ tesaṃ kamassa atikkamo tassa laṅghananti viggaho.

Yathā –

108.

Sujanaññāna’mitthīnaṃ, vissāso no’papajjate;

Visassa siṅgino roga-nadīrājakulassa ca.

109.

Bhesajje vihite suddha-buddhādiratanattaye;

Pasāda’mācare niccaṃ, sajjane saguṇepi ca.

108-109. Ettha ca ‘‘sujana’’miccādike ‘‘bhesajje’’iccādike ca gāthādvaye chaṭṭhiyā, sattamiyā ca apariccāgena nāttharītiyā bhaṅgo, cakārassekassa katattā na saddarītiyā bhaṅgo. Bahūnamatthānañhi samuccayatthaṃ vākye eko vā cakāro kātabbo paṭipadaṃ vā.

108. ‘‘Sujane’’ccādi. Sujanaññānaṃ sajjanehi aññesaṃ dujjanānañca itthīnañca visassa jīvitaharaṇasamatthassa siṅgino visāṇavato ca roganadīrājakulassa ca vissāso saṃsaggo na upapajjate kiñcikāle virujjhanato na yujjateti. Ettha āraddhassa chaṭṭhuntakkamassa sabbattha apariccāgato attharītibhaṅgo ca, yuttaṭṭhāne ekasseva cakārassa yuttattā saddarītibhaṅgo ca natthi. Casaddassa anekatthasamuccayattā ‘‘sujanaññānañcā’’tiādimhi vā, iha vuttaniyāmena avasāne vā, sabbattha vā yojanamarahati.

109. ‘‘Bhesajje’’ccādigāthāyampi eseva nayo sattamīmattameva viseso. Vihite pathye bhesajje osadhe ca suddhabuddhādiratanattaye ca sajjane sādhujane ca api punapi saguṇe vijjamānaguṇe ca pasādaṃ attano cittapasādaṃ niccaṃ satataṃ ācare sappuriso kareyya seveyyāti.

Sasaṃsayassa yathā –

110.

Munindacandimāloka-

Rasalolavilocano;

Jano’vakkantapantho’va,

Raṃsidassanapīṇito.

110. ‘‘Muninde’’ccādi. Ettha raṃsisaddo sasaṃsayaṃ pariharati.

110. Sasaṃsayaparihāralakkhiyabhūtā ‘‘munindi’’ccādigāthā anantaraparicchede vuttatthāva. Raṃsisaddoyeva hi viseso, ettha raṃsisaddena suṇantānaṃ uppajjamānasaṃsayena sasaṃsayabhūtaṃ bandhadosamohatīti.

111.

Saṃsayāyeva yaṃ kiñci, yadi kīḷādihetunā;

Payujjate na doso’va, sasaṃsayasamappito.

111. ‘‘Saṃsaye’’ccādi. Kīḷādīti ādisaddena ākiṇṇasammantanādiṃ saṅgaṇhāti, kīḷādihetunā yaṃ kiñci saṃsayāyeva yadi payujjateti sambandho.

111. ‘‘Saṃsayāyeve’’ccādi. Kīḷādihetunā kīḷāsambādhasammantanādikāraṇena yaṃ kiñci saṃsayuppādanasamatthaṃ yaṃ kiñci padaṃ saṃsayāya eva sotūnaṃ uppajjamānasaṃsayatthameva yadi payujjate tasmiṃ bandhane vattārehi payujjate ce, sasaṃsayasamappito sasaṃsayadosasahito bandho na dosova aduṭṭhovāti. Sasaṃsayena samappitoti viggaho.

Yathā –

112.

Yāte dutiyaṃnilayaṃ, gurumhi sakagehato;

Pāpuṇeyyāma niyataṃ, sukha’majjhayanādinā.

112. ‘‘Yāte’’ccādi. Gurumhi ajjhāpake sakagehato attano mūlanilayato dutiyaṃ nilayaṃ dutiyaṃ gharaṃ yāte sati niyatamekantamajjhayanādinā sukhaṃ pāpuṇeyyāmāti ayamanicchitattho. Gurumhi surācariye [suraccācariye (ka.)] sakagehato attano jātarāsito dutiyaṃ nilayaṃ dutiyaṃ rāsiṃ yāte sati niyatamajjhayanādinā sukhaṃ pāpuṇeyyāmāti ayamettha icchitattho.

112. ‘‘Yāte’’ccādi. Gurumhi ācariye sakagehato attano vāsāgārato dutiyaṃ nilayaṃ dutiyaṃ gharaṃyāte sati, ayamanicchitattho. Gurumhi surācariye sakagehato attano jātarāsito dutiyaṃ nilayaṃ dutiyaṃ rāsiṃ yāte gate sati anukūlattā niyatamekantena ajjhayanādinā uggahaṇādinā sukhaṃ mānasikasukhaṃ, no ce sukhakāraṇaṃ ganthaparisamattiṃ pāpuṇeyyāmāti. Ubhayapakkhassāpi aparatthe attho sādhāraṇo hoti. Ettha ajjhayanasaddasannidhānena payuttagurusaddassa ācariyatthavācakattepi icchitatthagopanatthaṃ payuttattā aduṭṭhoti.

113.

Subhagā bhaginī sā’yaṃ, etassi’ccevamādikaṃ;

Na ‘‘gāmma’’miti niddiṭṭhaṃ, kavīhi sakalehipi.

113. ‘‘Subhagā’’iccādi. Iccevamādikaṃ bhaginīiccevamādikaṃ.

113. ‘‘Subhage’’ccādi. Etassa purisassa sā ayaṃ bhaginī subhagā sundarāti iccevamādikaṃ sakalehi kavīhi api na gāmmamiti gāmmadosena na duṭṭhamiti niddiṭṭhanti. Subhaṃ sundarabhāvaṃ gatāti ‘‘subhagā’’ti aggahetvā bahubbīhisamāse kate labbhamānatthassa asabbhabhāvepi kavīnaṃ cittakhedaṃ na janetīti adhippāyo. Iti evaṃ ayaṃ pakāro ādi assa īdisassa vākyassāti vākyaṃ.

114.

Duṭṭhālaṅkāravigame, sobhanālaṅkatikkamo;

Alaṅkāraparicchede, āvibhāvaṃ gamissati.

114. ‘‘Duṭṭha’’iccādi. Duṭṭhālaṅkārassa dosadūsitassa alaṅkārassa vigame apagame sati.

114. ‘‘Duṭṭhi’’ccādi. Duṭṭhālaṅkāravigame dosaduṭṭhassa alaṅkārassa apagame sati sobhanālaṅkatikkamo pasatthānamalaṅkārānaṃ pavattiākāro alaṅkāraparicchede alaṅkārapakāsakattā tannāmake paricchede āvibhāvaṃ pakāsattaṃ gamissati pāpuṇissatīti. Paricchijjatīti paricchedo. Alaṅkārapakāsakattā tadatthena alaṅkāro ca so paricchedo ceti viggaho.

115.

Dose parīharitumesa varo’padeso,

Satthantarānusaraṇena kato mayevaṃ;

Viññāyi’maṃ guruvarāna’dhikappasādā,

Dose paraṃ parihareyya yasobhilāsī.

Iti saṅgharakkhitamahāsāmipādaviracite

Subodhālaṅkāre

Dosaparihārāvabodho nāma

Dutiyo paricchedo.

115. ‘‘Dose’’iccādi. Dose yathāvutte padadosādike pariharituṃ pariccajituṃ eso varo uttamo upadeso satthantarānaṃ bahūnaṃ anusaraṇena anugamena [anupagamena (ka.)] mayā evaṃ kato nipphādito, imaṃ upadesaṃ guruvarānaṃ adhikappasādā mahatā pasādena na appakena, tathāvidhena tādisassa mahato atthassa apasijjhanato, viññāya jānitvā ādarato kareyya dose yathāvutte dose yaso parisuddhabandhanaṃ kriyālakkhaṇato ekantena kittihetuttā, taṃsabbhāvā kitti vā, taṃ abhilasati sīleneti yasobhilāsī paraṃ accantameva parihareyya dūrato kareyya.

Iti subodhālaṅkāre mahāsāmināmikāyaṃ ṭīkāyaṃ

Dosaparihārāvabodhaparicchedo dutiyo.

115. ‘‘Dose’’ccādi. Dose yathāvuttapadadosādike pariharitumapanetuṃ varo uttamo eso upadeso satthantarānusaraṇena bahūnaṃ bāhirasatthānaṃ anussatiyā mayā evaṃ anantaruddiṭṭhakkamena kato viracito, imaṃ upadesaṃ guruvarānaṃ adhikappasādā adhikappasādena viññāya sabhāvato ñatvā yasobhilāsī yasapaṭilābhakāraṇattā kāraṇe kāriyopacārena dosāpagamena parisuddhabandhanaṃ vā tādisabandhanahetu uppajjamānakittiṃ vā icchanto paññavā dose yathāvuttadose paraṃ atisayena parihareyya dūrato kareyyāti. Ettha pubbaddhena dosaparihāraparicchedassa pasatthabhāvo dassito, aparaddhena sissajanānusāsanaṃ dassitaṃ hoti. Tathā pubbaddhena karuṇāpubbaṅgamapaññākiccaṃ dassitaṃ, aparaddhena paññāpubbaṅgamakaruṇākiccaṃ dassitaṃ. Tathā pubbaddhena attahitasampatti, aparaddhena parahitasampatti dassitāti. Evamanekākāradīpikāya imāya gāthāya paricchedaṃ nigameti. Aññe satthā satthantarā, antarasaddo hi aññasaddapariyāyo. Yathā ‘‘gāmantaraṃ na gaccheyyā’’ti. Yasaṃ abhilasati sīlenāti vākyaṃ.

Iti subodhālaṅkāranissaye

Dutiyo paricchedo.

3. Guṇāvabodhapariccheda

Anusandhivaṇṇanā

116.

Sambhavanti guṇā yasmā,

Dosāne’va’matikkame;

Dassessaṃ te tato dāni,

Sadde sambhūsayanti ye.

116. Evaṃ dosaparihāropadesaṃ dassetvā idāni dosaparihārā samupagataguṇaṃ upadassitumadhikāraṃ viracayanto āha ‘‘sambhavanti’’iccādi. Dosānaṃ yathāvuttānaṃ padadosādīnaṃ evaṃ yathāvuttanayena atikkame sati guṇā dhammā saddālaṅkārasabhāvā pasādādayo yasmā kāraṇā sambhavanti sijjhanti, tañca ‘‘pasādo kiliṭṭhādīnaṃ vajjanā sambhavatī’’tyādinā yathāyogaṃ viññeyyaṃ, tato tasmā kāraṇā ye guṇā sadde sambhūsayanti alaṅkaronti, te saddālaṅkārasaṅkhāte guṇe idāni dassessaṃ upadisissāmi.

116. Evaṃ dosaparihārapavesopāyaṃ dassetvā idāni yathāvuttadosānaṃ parihārena ‘‘bandhanissitaguṇā ete’’ti dassetuṃ pubbāparaparicchedānaṃ sambandhaṃ ghaṭento ‘‘sambhavanti’’ccādigāthamāha. Dosānaṃ niddiṭṭhapadadosādīnaṃ evaṃ anantaraparicchede niddiṭṭhakkamena atikkame sati guṇā pasādādisaddālaṅkārasaṅkhātā pasādādayo saddadhammā yasmā sambhavanti, tato ye saddadhammā sadde sambhūsayanti sajjanti, te saddadhamme dassessaṃ pakāsissāmīti. Ettha kiliṭṭhadosabyākiṇṇadosaparihārehi pasādālaṅkāro sijjhati, sesāpi yathālābhato ñātabbā.

Saddālaṅkārauddesavaṇṇanā

117.

Pasādo’jo madhuratā,

Samatā sukhumālatā;

Sileso’dāratā kanti,

Atthabyattisamādhayo.

117. Idāni te vibhajati ‘‘pasādo’’iccādinā pasatthi pasādo pakāsatthatā, ojo samāsavuttibāhullaṃ atthapāriṇatyañca, madhuratā saddānaṃ rasavantatā, samatā pajjāpekkhāya catunnaṃ pādānamekajātiyasambandhatā, gajjāpekkhāya tu padānaṃ, sukhumālatā apharusakkharabāhullaṃ, silesanaṃ sileso bandhagāravaṃ, udāratā ukkaṃsatā kenaci atthena sanāthatā visiṭṭhavisesanayuttatā ca, kanti sabbalokamanoharatā, atthabyatti siddhena ñāyena vā abhidheyyassa gahaṇaṃ, samādhi lokappatītyanusāriamukhyatthatā, tesu ojaudāratā saddatthaguṇā, samādhi atthaguṇo, atthānugāmittā ettha saddānaṃ, aññe tu saddaguṇāva.

117. Idāni ‘‘pasādojo’’iccādinā te saddālaṅkāre kamena vibhajituṃ uddisati. Pasādo pasannaphaḷikāvali attani āvunitarattakambalasuttamiva saddānaṃ atthassa pasādanasaṅkhāto pasādālaṅkāro ca, ojo samāsavuttibāhulyaatthapāriṇatyasaṅkhato saddatthānaṃ guṇo ca, madhuratā saddānaṃ rasavantabhāvasaṅkhātakaṇṇamadhuratā ca, samatā pajje pādassa sutito sadisatā ca, gajje padānaṃ tatheva sadisatāti evaṃ pādānaṃ padānañca tulyaguṇatā ca, sukhumālatā vaṇṇānaṃ atipharusaatisithilabhāvaṃ vinā samappamāṇamuduguṇo ca, sileso ṭhānakaraṇādisambhūtasabhāgavaṇṇasutīhi acchiddaguruguṇo ca, udāratā ukkaṭṭhena kenaci atthena bandhassa sajjitabhāvo ca, visiṭṭhavisesanapadena yuttatā ca, kanti sabbesaṃ piyaguṇatā ca, atthabyatti icchitatthassa siddhena vā nyāyena vā supākaṭabhāvo ca, samādhayo lokappatītianatikkantaaññadhammāropanena amukhyatthatā cāti ime saddatthaguṇā dasa honti. ‘‘Samādhayo’’ti tasseva bahuttaṃ dīpeti, imesu dasasu ojodāratāti dve saddatthaguṇā, samādhi atthaguṇo pariyāyena tadatthajotakasaddaguṇopi, sesā satta saddaguṇā eva, ete sabbepi alaṅkaronti bandhamanenāti vākyena alaṅkārā nāma.

Saddālaṅkārapayojanavaṇṇanā

118.

Guṇehe’tehi sampanno, bandho kavimanoharo;

Sampādayati kattūnaṃ, kittimaccantanimmalaṃ.

118. ‘‘Guṇehi’’ccādi. Etehiyeva vuttehi dasahi guṇehi dhammehi saddālaṅkārasabbhāvehi sampanno yutto samiddho vā kavīnaṃ mano harati savase vattetīti kavimanoharo kavihadayahilādakārī bandho kattūnaṃ bandhantānaṃ kavīnaṃ accantanimmalaṃ atisayaparisuddhaṃ aguṇalesenāpa’nālimpattā kittiṃ guṇaghosaṃ sampādayati nipphādeti.

118. ‘‘Guṇe’’ccādi. Etehi guṇehi imehi saddālaṅkārasaṅkhātadasavidhasaddadhammehi sampanno samannāgato samiddho vā bandho pajjādibandho kavimanoharo attano niravajjattā kavīnaṃ cittaṃ pīṇento kattūnaṃ racayantānaṃ accantanimmalaṃ appakadosenāpi asammissattā atiparisuddhaṃ kittiṃ bandhanavisayabhūtayasorāsiṃ sampādayati nipphādetīti. Iminā kāraṇena bandhassa yathāvuttadasavidhaguṇapariggaho saussāhaṃ kātabboti adhippāyo. Mano haratīti manoharo, kavīnaṃ manoharo kavimanoharoti viggaho.

Saddālaṅkāraniddesavaṇṇanā

119.

Adūrāhitasambandha-subhagā yā padāvali;

Supasiddhābhidheyyā’yaṃ, pasādaṃ janaye yathā.

119. Idāni yathoddesānamesaṃ niddesaṃ sodāharaṇaṃ karonto āha ‘‘adūra’’iccādi. Adūre āsanne adūrena vā adūrāhitakriyākattukammādipadavasena āhito ṭhapito kato sambandho anvayo, tena subhagā manoharā supasiddho suppakāso sugammo abhidheyyo attho yassā sāti tathā, na tu bhāvattho tassa sabhāvagambhīrattā. Vuttañhi –

‘‘Kavīna’dhippāya’masaddagocaraṃ,

Pade phurantaṃ mudukamhi kevalaṃ;

Visanti bhāvāvagamā katassamā,

Pakāsayantyā’katiyo tu tādisā’’ti.

Tādisā yā padāvali padapanti ayaṃ pasādaṃ tannāmakaṃ guṇaṃ janaye uppādayati. Yathāti tamudāharati.

119. Idāni uddesakkamena etesaṃ saddālaṅkārādīnaṃ niddesaṃ sodāharaṇaṃ dassento āha ‘‘adūrāhite’’ccādi. Adūre āsannapadese tadupacārena āsanne vā āhito kriyāya, laddhakriyāyogakattukammādipadānaṃ vasena ca kato, no ce vinyāsavasena ṭhapito vā sambandho icchitatthapatītikkamena aññamaññāpekkhalakkhaṇakriyākārakayogo tena subhagā manoharā, supasiddho pasiddhatthavisaye saddapayogato atipākaṭo abhidheyyo saddattho yassā sā ayaṃ padāvali padapanti pasādaṃ pasādanāmakaṃ guṇaṃ janaye uppādayati. Yathāti lakkhiyaṃ dasseti. Adūre āhitoti vā, upacaritattā adūro ca so āhito cāti vā, so ca so sambandho ceti ca, tena subhagāti ca, su atisayena pasiddhoti ca, so abhidheyyo asseti ca vākyaṃ. Ettha supasiddho nāma saddattho, adhippāyattho pana pakatigambhīro. Vuttañhi –

‘‘Kavīna’dhippāya’masaddagocaraṃ,

Pade phurantaṃ mudukamhi kevalaṃ;

Visanti bhāvāvagamā katassamā,

Pakāsayantyā’katiyo tu tādisā’’ti.

Tassattho – asaddagocaraṃ saddassa avisayaṃ hutvā mudukamhi pade kevalaṃ visuṃ phurantaṃ cāpentaṃ kavīnadhippāyaṃ kavīnamajjhāsayaṃ katassamā saddatthavisaye kataparicayā paṇḍitā bhāvāvagamā padatthāvabodhena visanti pavisanti, tādisā ākatiyo tu saddasaddatthānaṃ ākārā pakāsayanti adhippāyatthaṃ jotentīti.

120.

Alaṅkarontā vadanaṃ, munino’dhararaṃsiyo;

Sobhante’ruṇaraṃsī’va, sampatantā’mbujodare.

120. ‘‘Alaṅkarontā’’iccādi. Munino sammāsambuddhassa vadanaṃ sabhāvamadhurapakatimukhaṃ alaṅkarontā sajjantā sobhayamānā adharānaṃ raṃsiyo supakkabimbaphalopamaoṭṭhayugaḷavinissaṭabahutarakanticchitābhā muninoti viññāyati sutattā. Ambujodare tā kālopanatapupphakāsaramaṇīye padumabbhantare sampatantā pavattamānā aruṇaraṃsīva bālasūriyaraṃsiyo viya sobhante virājanti.

120. ‘‘Alaṅkaronte’’ccādi. Munino vadanaṃ pakatisundaramukhaṃ alaṅkarontā sajjantā adhararaṃsiyo tasseva munino oṭṭhadvayato nikkhantakantisamūhā ambujodare vikasanānurūpakālābhimukhe padumagabbhe upaḍḍhavikasiteti vuttaṃ hoti. Sampatantā pavattamānā aruṇaraṃsī iva bālasūriyaraṃsīva sobhante dibbantīti. Ettha adūrasambandhaṃ pasiddhatthañca nissāya pasādaguṇo pākaṭo. Adhararaṃsīnaṃ munisambandho sutānumitasambandhesu sutasambandhassa balavattā [sutānumitesu sutasambandho balavā (paribhāsendusere 112)], kākakkhigoḷakanayena vā labbhatīti. Adhare raṃsīti ca, ambujassa udaranti ca vākyaṃ.

121.

Ojo samāsabāhulya-

Meso gajjassa jīvitaṃ;

Pajjepya’nākulo so’yaṃ,

Kanto kāmīyate yathā.

121. ‘‘Ojo’’iccādi. Samāsassa ekatthavuttiyā bāhulyaṃ bhiyyobhāvo ityanuvaditvā puna ojo vidhīyate, eso ojo samāsabāhullalakkhaṇo gajjassa vuttirūpassa jīvitaṃ hadayaṃ sāraṃ tappadhānattā gajjassa, na pajjassa, soyaṃ ojo anākulo agahano atoyeva kanto hadayaṅgamo, pajjepi na kevalaṃ gajje kāmīyate payujjate. Yathetyudāharati.

121. Idāni ojaguṇaṃ dasseti ‘‘ojo’’ccādinā. Ojo nāma samāsabāhulyaṃ bhinnatthesu pavattasaddānaṃ ekatthapavattilakkhaṇassa samāsassa bahulatā, eso ojo gajjassa gajjabandhassa jīvitaṃ hadayaṃ, jīvitasīsena hadayasaṅkhataṃ cittaṃ vuttanti veditabbaṃ. So ayaṃ ojo anākulo nibyākulo kanto tatoyeva viññūnaṃ piyabhūto pajjepi pajjabandhepi kāmīyate kavīhi payujjateti. Bahulassa bhāvo bāhulyaṃ, samāsassa bāhulyanti viggaho. Gajjabandhādhikārassābhāvā pajjavisayassa ojaguṇassa lakkhiyaṃ dasseti ‘‘yathe’’ccādinā.

122.

Munindamandasañjāta-hāsacandanalimpitā;

Pallavā dhavalā tasse-vekonā’dharapallavo.

122. ‘‘Muninda’’iccādi. Munindassa mandaṃ īsakaṃ sañjāto pavatto taṃsabhāvattā bhagavato hāsassa [yasassa (ka.)] hāso hasitaṃ sova candanamiva candanaṃ dhavalattarūpattā, tena limpitā upadehitā pallavā sabbāni kilasayāni ‘‘idameve’’ti niyamābhāvato, dhavalā pakativaṇṇapariccāgena sukkā ahesuṃ gāhāpitattā saguṇassa tādisavisiṭṭhassa paṭilābhato, evaṃ santepi tassa munindasseva eko aññassa tādisassābhāvā adharapallavo na dhavalo dhavalo nāhosi. Accāsannadesiyopi bahumantabbo’ya’massānubhāvoti.

‘‘Pemāvabandhahadaye sadaye jinasmiṃ,

Tasmiṃ nu kiṃ kumatayo bhavatha’ppasannā;

Kiṃ tena vo na vihitaṃ hita’muggadugga-

Saṃsārasāgarasamuttaraṇāvasānaṃ’’.

Iccaparamudāharaṇaṃ. Evametādiso anākulo kanto ojo jānitabboti. Nanu ca ya-tasaddānaṃ nicco sambandho, tasmā kathaṃ ‘‘tasseveko nādharapallavo’’ti ettha yasaddābhāvoti? Saccaṃ, kintu pakkantavisayo, tathā pasiddhavisayo, anubhūtavisayo ca tasaddo yasaddaṃ nāpekkhate. Yathā –

‘‘Savāsane kilese so, eko sabbe nighātiya;

Ahu susuddhasantāno, pūjānañca sadāraho’’.

Iccādi. Ettha buddho ‘‘buddhānussatimādito’’ti pakkanto.

Pasiddhavisayo yathā –

‘‘Aggiṃ pakkhanda’ atha vā, ‘pabbataggā pate’ti vā;

Yadi vakkhati kattabbaṃ, ñātakārīhi so jino’’.

Iccādi.

Anubhūtavisayo yathā –

‘‘Atītaṃ nānusocāmi, nappajappāma’nāgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdati’’.

Iccādi.

Yasaddo tuttaravākyaṭṭho pubbavākye tasaddameva gamayati. Yathā –

‘‘Bodhiṃ namāmi natibhājanamaccuḷāraṃ,

Puññākaraṃ bhuvanamaṇḍalasotthibhūtaṃ;

Yo cakkhusotasatigocarataṃ sameto,

Dosāridappamathane’karaso budhānaṃ’’.

Iccādi.

Pubbavākyopātto tu yasaddo uttaravākyetasaddopādānaṃ vinā sākaṅkhe vākyassa ūnattaṃ janeti. Ettha pakkantavisayo tasaddo.

122. Munindassa mandaṃ īsakaṃ sañjāto pavatto hāsoyeva sitaṃ candanacuṇṇamiva tena limpitā ālepitā pallavā rukkhalatādīnaṃ pakatirattāni kisalayāni dhavalā saguṇapariccāgena setā ahesuṃ, tathāpi tasseva tathāgatassa eko atulo asahāyo vā adharapallavo dantāvaraṇasaṅkhātapallavo na raṃsisaṃsaṭṭhopi samīpaṭṭhopi dhavalo seto nāhosi. Evamettha agahanasamāsabāhulyaṃ dīpitaṃ hoti.

‘‘Pemāvabandhahadaye sadaye jinasmiṃ,

Tasmiṃ nu kiṃ kumatayo bhavatha’ppasannā;

Kiṃ tena vo na vihitaṃ hita’muggadugga-

Saṃsārasāgarasamuttaraṇāvasāna’’nti.

Aparamudāharaṇaṃ. Tassattho – kumatayo he aññāṇā! Pemāvabandhahadaye sabbesu tumhesu niccaṃ pavattitadaḷhapemānubandhacitte sadaye tatoyeva dayāsahite tasmiṃ jinasmiṃ visayabhūte kiṃ nu kasmā appasannā bhavatha, tathā hi vo tumhākaṃ tena jinena uggo dāruṇo ca, duggo gantumasakkuṇeyyo ca, soyeva saṃsārasāgaro tassa samuttaraṇaṃ pariyantappattiyeva avasānaṃ yassa taṃ na vihitaṃ akataṃ hitaṃ vuddhi nāma kiṃ hoti, na hoteva. Etthāpi samāsassa pākaṭattā ojo guṇo kanto hotīti.

Nanu ya-tasaddānaṃ niccasambandhoti kathaṃ ‘‘tasseveko’’ti ca ‘‘tasmiṃ nu kiṃ kumatayo’’ti ca iccādīsu heṭṭhā vuttayasaddo natthīti? Saccaṃ, tathāpi pakkantatthavisayo, pasiddhatthavisayo, anubhūtatthavisayo vā tasaddo yasaddaṃ nāpekkhati. Tathā hi –

‘‘Savāsane kilese so, eko sabbe nighātiya;

Ahu susuddhasantāno, pūjānañca sadāraho’’ti.

Evamādīsu ‘‘so’’ti niddiṭṭhatasaddo ‘‘buddhānussatimādito’’ti ettha atītena buddhasaddena vacanīyavisayo hoti.

‘‘Aggiṃ pakkhanda’ athavā, ‘pabbataggā pate’ti vā;

Yadi vakkhati kattabbaṃ, ñātakārīhi so jino’’ti.

Evamādīsu tasaddo ñātakārīhi kattabbattā pasiddhabuddhapadatthavisayo.

‘‘Atītaṃ nānusocāmi, nappajappāma’nāgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdatī’’ti.

Evamādīsu tasaddo ananusocananappajappanayāpanasaṅkhātavijānanavasena anubhūtatthavisayo, tasmā tīsupi ṭhānesu tasaddo yasaddaṃ nāpekkhate. Ettha pana pakkantavisayo tasaddo adhippeto. Apica uttaravākye ṭhito yasaddo pubbavākye tasadde asatipi tameva dīpeti. Tathā hi –

Bodhiṃ namāmi natibhājanamaccuḷāraṃ,

Puññākaraṃ bhuvanamaṇḍalasotthibhūtaṃ;

Yo cakkhusotasatigocarataṃ sameto,

Dosāridappamathane’karaso budhānanti.

Yo budhānaṃ cakkhusotasatīnaṃ gocarataṃ visayabhāvaṃ sameto patto, tesaṃyeva dosārīnaṃ kilesapaccatthikānaṃ dappamathane dappamaddane ekaraso padhānakicco samiddhivanto vā hoti, taṃ bodhiṃ namāmīti sambandho. Pubbavākye payojito yasaddo uttaravākye tasaddopādāne asati saṃsayamuppādayamāno vākyassa ūnattaṃ karoti. Udāharaṇaṃ pana pākaṭaṃ.

123.

Padābhidheyyavisayaṃ,

Samāsabyāsasambhavaṃ;

Yaṃ pāriṇatyaṃ hoti’ha,

Sopi ojova taṃ yathā.

123. ‘‘Padi’’ccādi. Padassa abhidheyyo attho so visayo yassa. Yattha pacurasaddābhidheyyo attho saṃkhittapadehi vuccate, so samāso. Yatthappakehi padehi abhidheyyattho pacurapadehi vuccate, so byāso. Tato samāsabyāsato sambhavo yassa. Taṃ tathāvidhaṃ yaṃ pāriṇatyaṃ pariṇatabhāvo hotīti anuvaditvā sopi iha sasatthe ojovāti vidhīyate. Taṃ yathetyubhayampi udāharati.

123. ‘‘Pade’’ccādi. Padānaṃ bahūnaṃ appakānaṃ vā padānaṃ abhidheyyavisayaṃ vitthārasaṃkhittatthavisayavantaṃ samāsabyāsasambhavaṃ yathākkamaṃ saṅkhepavitthāradvayena nipphannaṃ nipphattivantaṃ vā yaṃ pāriṇatyaṃ kattūnaṃ ganthavisaye pariṇatippakāsako yo saddadhammo atthadhammo hoti, saddaguṇo atthaguṇoti vuttaṃ hoti, sopi iha subodhālaṅkāre ojo nāma saddaguṇo atthaguṇo. Taṃ yathāti dvīsu lakkhiyaṃ dasseti, padānaṃ abhidheyyo visayo yassa pāriṇatyasseti ca, samāso ca byāso cāti ca, tato sambhavanti ca, tato sambhavo assāti ca, pariṇatassa kattuno ganthassa eva vā bhāvoti ca viggaho. Kattu pāriṇatyapakkhe tappakāsakaganthassa tadatthena pāriṇatyaṃ siddhaṃ.

124.

Jotayitvāna saddhammaṃ,

Santāretvā sadevake;

Jalitvā aggikhandho’va,

Nibbuto so sasāvako.

124. ‘‘Jotayitvāne’’ccādi. Iminā heṭṭhā pacurapadābhihito buddhavaṃso saṅkheparūpena vutto.

124. ‘‘Jotayi’’ccādi. So tathāgato saddhammaṃ sapariyattikaṃ navalokuttarasaddhammaṃ jotayitvāna ñāṇālokena obhāsetvā sadevake satte santāretvā saṃsārasāgarapariyantamupanetvā aggikhandhova mahātejena aggikkhandho viya jalitvā anaññasādhāraṇarūpakāyasampattiyā pajjalitvā ante sasāvako sāvakehi saha nibbuto khandhaparinibbānena parinibbutoti. Iminā sakalabuddhavaṃse bahūhi padehi vuttattho saṅkhepakkamena vutto. Sataṃ dhammo, santo saṃvijjamāno vā dhammoti ca, saha devehi vattamānāti ca, saha sāvakehi vattamānoti ca viggaho.

125.

Matthakaṭṭhī matassāpi, rajobhāvaṃ vajantu me;

Yato puññena te senti [sentu (ka.)], jenapādambujadvaye.

125. ‘‘Matthakaṭṭhī’’iccādi. Matassāpi maraṇamāpannassāpi me matthake muddhani aṭṭhī rajobhāvaṃ dhūlittaṃ vajantu pāpuṇantu. Kasmāti ce? Yato yasmā kāraṇā puññena kusalena kammena hetunā te rajā jinassa ime jenā, pādā, teyeva ambujāniva ambujāni, tesaṃ dvaye senti pavattanti, tathā hotu vā mā vā, paṇatigedheneva vadati. Ettha ‘‘kathamahaṃ bhagavato pāde niccaṃ sirasā paṇamāmī’’tyadhippāyo vitthārena vutto.

125. ‘‘Matthaki’’ccādi, matassāpi me mayhaṃ matthakaṭṭhī muddhani aṭṭhīni rajobhāvaṃ atisukhumarajattaṃ vajantu pāpuṇantu. Kasmā āsīsanaṃ karotīti ce? Yato yasmā kāraṇā puññena mayhaṃ tathāvidhena kusalakammena hetunā te rajā jenapādambujadvaye jinapaṭibaddhacaraṇapadumayugaḷe senti pavattanti, buddhassa siripāde kiñcipi rajojallaṃ na upalimpateva, tathāpi vandanābhilāsena evaṃ vuttaṃ. Ettha ‘‘kathamahaṃ bhagavato siripāde muddhanā niccaṃ paṇamāmī’’tyabhilāso vitthārena vutto. Matthake aṭṭhīti ca, rajaso bhāvoti ca, jinassa imeti ca, jenā ca te pādā ceti ca, teyeva ambujānīti ca, tesaṃ dvayanti ca viggaho.

126.

Iccatra niccaṃpaṇati-gedho sādhu padissati;

Jāyate’yaṃ guṇo tikkha-paññāna’mabhiyogato.

126. Byāsattamevassa vivarati ‘‘iccatri’’ccādinā. Iccevaṃ atra gāthāyaṃ paṇatiyaṃ paṇāme gedho adhikacchando sādhu sundaraṃ padissati viññāyate, ayaṃ yathāvutto ojo guṇo pariṇatabhāvasaṅkhāto tikkhapaññānaṃ sātisayamatīnaṃ evaṃ santepi abhiyogato punappunappavattitaparicayabalena jāyate uppajjati.

126. Idāni saṃkhittassatthassa vitthārena pakāsitabhāvaṃ ‘‘iccatra’’iccādinā niddisati. Iti iminā anantaragāthāyaṃ vuttakkamena atra imissaṃ gāthāyaṃ niccaṃpaṇatigedho nirantarapaṇāme adhikakattukāmatākusalacchando sādhu vibhūto vibhūtaṃ vā padissati paññāyati, ayaṃ guṇo yathāvutto ayaṃ pariṇatabhāvasaṅkhāto ojo nāma saddatthaguṇo tikkhapaññānaṃ sukhumabuddhimantānaṃ abhiyogato ganthavisayabhūtena nirantarābhyāseneva jāyate sijjhati, vattu pāriṇatyeneva bhavanato yesaṃ kesañci yena kenaci pakārena na sijjhatīti. Niccaṃ pavattā paṇatīti ca, tassaṃ gedhoti ca, tikkhā paññā yesanti ca, abhi punappunaṃ yogo yuñjananti ca viggaho.

127.

Madhurattaṃ padāsatti-ranuppāsavasā dvidhā;

Siyā samasuti pubbā, vaṇṇāvutti paro yathā.

127. Mādhuriyamavadhārayamāha ‘‘madhuratta’’miccādi. Savanīyattena manoharattaṃ madhurattaṃ. Taṃ padāni vākyālaṅkārāni samānāni uttaruttarehi, tesaṃ āsatti ṭhānādināyathākathañci samasutīnaṃ āsannatā padāsatti, paṭhamappayuttassakkharassa pacchā pāso pakkhepo anuppāso, padāsatti ca anuppāso ca, tesaṃ vasena dvidhā hoti. ‘‘Kīdisā te’’ti āha ‘‘siyā’’tiādi. Pubbā paṭhamābhihitā padāsatti samā yena kenaci ṭhānamattāsaṃyogādinā padantarena suti vaṇṇo yassā sā siyā bhaveyya, paro pacchimo anuppāso tu vaṇṇassa sarabyañjanalakkhaṇassa āvutti punappunuccāraṇaṃ siyāti. Evaṃ katthaci bandhe samānapadāsatti katthaci anuppāso katthaci tadubhayaṃ, dvayena rahito viraso bandho nassādīyate kavīhi, tādisaṃ madhurattaṃ duvidhaṃ paṭipajjitabbaṃ, silesasamatānvitantuccantameva ramaṇīyaṃ siyāti lakkhaṇaṃ dassetvā ‘‘yathe’’ti lakkhiyamubhayatthodāharati ‘‘yade’’ccādinā, ‘‘munindi’’ccādinā ca.

127. Idāni madhuraguṇaṃ dasseti ‘‘madhuri’’ccādinā. Madhurattaṃ savanīyabhāvato manoharattaṃ madhuraguṇaṃ, padānaṃ vākyāvayavasaṅkhātānaṃ syādyantādīnaṃ uparūparipadehi samānānaṃ āsatti ṭhānakaraṇādinā yena kenaci pakārena aññamaññaṃ āsannatā, anuppāso pubbuccāritavaṇṇānaṃ puna pakkhipanañcāti dvinnaṃ vasā vibhāgena dvidhā hoti. Tattha pubbā padāsatti samasuti siyā, pubbāparavaṇṇānaṃ ṭhānamattākaraṇādīhi āsannasutisaṅkhatavaṇṇavutti hoti, paro anuppāso pana vaṇṇāvutti sarabyañjanasabhāvānaṃ pubbuccāritavaṇṇānaṃ punappunuccāraṇaṃ siyāti. Yathāti dvīsu udāharaṇamādisati. Evaṃ katthaci bandhe padāsatti katthaci anuppāso katthaci tadubhayaṃ, dvīhi vinimutto pana bandho viññūhi assādanīyo na hoti. Upari vakkhamānāhi silesasamatāhi yuttaṃ madhurattaṃ pana visesato assādanīyaṃ hotīti. Madhurassa bandhassa bhāvoti ca, padānaṃ āsattīti ca, anu pacchā pāso pakkhepoti ca, padāsatti ca anuppāso cāti ca, tesaṃ vaso bhedoti ca, samā suti vaṇṇo yassāti ca, vaṇṇassa āvuttīti ca viggaho.

128.

Yadā eso’bhisambodhiṃ,

Sampatto munipuṅgavo;

Tadā pabhuti dhammassa,

Loke jāto mahussavo.

128. Eso munipuṅgavo yadā yato pabhuti abhisambodhiṃ sabbaññutaññāṇaṃ sampatto samadhigato, tadā pabhuti tato ārabbha dhammassa catusatipaṭṭhānādibhedassa sattatiṃsabodhipakkhiyasaṅkhātassa mahussavo mahanto abbhudayo nippaṭipakkhā pavatti loke tividhe jāto ahosīti. Iha kvaci dīghatākataṃ sadisattaṃ, kvaci ṭhānakataṃ, kvaci saṃyogakataṃ, kvaci aññathā, tenāha ‘‘siyā samasuti pubbā’’ti.

128. ‘‘Yadi’’ccādi. Eso munipuṅgavo yadā abhisambodhiṃ sabbaññutaṃ sampatto sasantāne uppādanavasena sampāpuṇi, tadā pabhuti tato paṭṭhāya dhammassa kāyānupassanāsatipaṭṭhānādipabhedassa sattatiṃsabodhipakkhiyadhammassa mahussavo mahābhivuddhi loke kāmādilokattaye jātoti. Iha ‘‘yadā eso’’ti dīghakālavasena āsannatā, ‘‘ya e’’ti ṭhānavasena āsannatā, ‘‘abhisambodhiṃ sampatto’’ti saṃyogavasena āsannatā, ‘‘bhi dhi’’nti dhanitato āsannatāti iccādinā padāsatti daṭṭhabbā. Abhisambujjhati etāyāti ca, pumā ca so goceti ca, munīnaṃ puṅgavoti ca, mahanto ca so ussavo cāti ca viggaho.

129.

Munindamandahāsā te, kundasandohavibbhamā;

Disanta’manudhāvanti, hasantā candakantiyo.

129. Kundānaṃ kusumānaṃ sandoho samūho, tassa vibbhamo yesaṃ te, munindassa mandahāsā manuññā hasitāni candassa kantiyo sobhāyo hasantā viḍambayantā disantamanudhāvanti anuvicaranti. Iccatra nakārasahitassa dakārassa, takārassa cānuvattanaṃ.

‘‘Indanīladaladvanda-sundaraṃ sirimandiraṃ;

Munindanayanadvandaṃ, vindati’ndīvarajjutiṃ’’.

Iccaparamudāharaṇaṃ.

129. ‘‘Munindi’’ccādi. Kundasandohavibbhamā supupphitakundakusumarāsisadisalīlāvantā te munindamandahāsā buddhassa manuññā hasitā candakantiyo nimmalacandakiraṇe hasantā nindantā disantaṃ taṃ taṃ disaṃ, disāpariyantaṃ vā anudhāvanti vidhāvantīti. Ettha nakārasahitadakārassa, nakārasahitatakārassa ca āvutti daṭṭhabbā. Mandā ca te hāsā ceti ca, munindassa mandahāsāti ca, kundānaṃ sandohoti ca, tassa vibbhamo yesanti ca, disāyeva disantaṃ, disānaṃ vā antanti ca viggaho.

‘‘Indanīladaladvanda-sundaraṃ sirimandiraṃ;

Munindanayanadvandaṃ, vindati’ndīvarajjuti’’nti.

Idampi nakārasahitadakāravaṇṇāvuttiyā aparamudāharaṇaṃ.

Tattha indanīladaladvandasundaraṃ indanīlamaṇisakalikāyugaḷamiva manoharaṃ sirimandiraṃ tatoyeva sobhāya nivāsaṭṭhānabhūtaṃ munindanayanadvandaṃ indīvarajjutiṃ nīluppalakantiṃ vindati anubhoti, indīvarajjutisamānāti adhippāyo.

130.

Sabbakomalavaṇṇehi, nā’nuppāso pasaṃsiyo;

Yathā’yaṃ mālatīmālā, linalolālimālinī.

130. Yehi kehici āvuttito anuppāsoti ce? Netyāha ‘‘sabba’’iccādi. Sabbehi komalehi sukumārehi vaṇṇehi akkharehi anuppāso na pasaṃsiyo silāghanīyo na hoti silesavirodhittā. ‘‘Yathe’’ti taṃ udāharati. Ayaṃ mālatīmālā jātikusumadāmaṃ linānaṃ byādhitānaṃ lolānaṃ kusumarasārabbha lolupānaṃ alīnaṃ bhamarānaṃ mālā panti sā assā atthīti linalolālimālinī.

130. Vuttānuppāsopi sabbakomalavaṇṇehi viracito na pasaṃsiyoti dassetuṃ ‘‘sabbakomalavaṇṇehī’’tiādimāha. Sabbakomalavaṇṇehi sabbehi sukumārakkharehi kato anuppāso vaṇṇāvuttilakkhaṇo na pasaṃsiyo silesālaṅkāraviruddhattā pasattho na hoti. ‘‘Yathā’’ti tamudāharati. Ayaṃ mālatīmālā esā jātisumanamālikā linānaṃ byāvaṭānaṃ patantānaṃ lolānaṃ gandhaluddhānaṃ alīnaṃ bhamarānaṃ mālinī pantiyuttāti. Ettha lakārasseva punappunappayogena komalavaṇṇāvutti. Mālatīnaṃ mālāti ca, lolā ca te alayo cāti ca, linā ca te lolālayo cāti ca, tesaṃ mālāti ca, sā assa atthīti ca viggaho.

131.

Mudūhi vā kevalehi,

Kevalehi phuṭehi vā;

Missehi vā tidhā hoti,

Vaṇṇehi samatā yathā.

131. Samataṃ sambhāveti ‘‘mudūhi’’ccādinā. Kevalehi kevalaphuṭādibhāvāpavattehi sakalehi mudūhi catūsupi pādesu sajātiyehi asithilakomalehi vā kakārādīhi vā sithilakomalassa silesapaṭipakkhattā kevalehi phuṭehi vā adhimattasutīhi bhakārādīhi [rāgādīhi (ka.)] vā akicchavacanīye kicchavacanīyassa sukhumālavipariyayattā missehi vā majjhimasutīhi mudubhūtasaṃsaṭṭhehi vā vaṇṇehi akkharehi karaṇabhūtehi samatā tidhā hoti gajje pajje vā. ‘‘Yathe’’ti tividhamudāharati.

131. Idāni samataṃ vibhāvetuṃ ‘‘mudūhi’’ccādimāha. Kevalehi phuṭamissehi aññattā sakalehi mudūhi sithilakomalehi vaṇṇehi kakārādīhi vā kevalehi phuṭehi kevalakomalavaṇṇarahitattā sakalehi akicchuccāraṇīyehi adhimattasutīhi bhakārādīhi vaṇṇehi vā missehi yathāvuttamuduphuṭasammissehi vaṇṇehi vā karaṇabhūtehi samatā gajje vā pajje vā tidhā hotīti. Yadi sithilakomalavaṇṇehi vicaritaṃ silesālaṅkārassa, kicchuccāraṇīyehi phuṭavaṇṇehi kataṃ sukhumālālaṅkārassa ca virujjhatīti. ‘‘Yathā’’ti tividhamudāharati.

Kevalamudusamatā

132.

Kokilālāpasaṃvādī,

Munindālāpavibbhamo;

Hadayaṅgamataṃ yāti,

Sataṃ deti ca nibbutiṃ.

132. ‘‘Kokile’’ccādi. Kokilānaṃ karavīkasakuṇānaṃ ālāpo kūjitaṃ, taṃ saṃvadati pakāsati sīlenāti kokilālāpasaṃvādī, taṃsadisoti attho, munindassa ālāpo visaṭṭhādiaṭṭhaṅgiko saro tassa vibbhamo vilāso sataṃ sappurisānaṃ hadayaṅgamataṃ manonusāritaṃ madhurabhāvaṃ yāti, nibbutiṃ nibbānañca tesaṃ deti.

132. ‘‘Kokili’’ccādi. Kokilānaṃ karavīkasakuṇānaṃ ālāpaṃ nādalīlaṃ saṃvādī pakāsanasīlo, taṃsadisoti adhippāyo, munindassa sabbaññuno ālāpassa visaṭṭhādiaṭṭhaṅgikanādassa vibbhamo vilāso sataṃ sappurisānaṃ hadayaṅgamataṃ cittārādhitabhāvaṃ yāti ca, nibbutiṃ sutasambandhena tesaṃyeva sādhūnaṃ nibbānaṃ deti ca dentopi hotīti. Ettha kokilālāpasaddena nissite nissayavohārena līlā gahitā.

Kevalaphuṭasamatā

133.

Sambhāvanīyasambhāvaṃ,

Bhagavantaṃ bhavantaguṃ;

Bhavantasādhanākaṅkhī,

Ko na sambhāvaye vibhuṃ.

133. ‘‘Sambhāvanīye’’ccādi. Sambhāvanīyo ādaraṇīyo. Sadevake loke santo sobhano bhāvo adhippāyo yassa taṃ. Bhavantaṃ nibbānaṃ gatoti bhavantagu, taṃ vibhuṃ. Bhagavantaṃ sammāsambuddhaṃ. Bhavassa saṃsārassa anto avasānaṃ nibbānaṃ, tassa sādhanaṃ sampādanamākaṅkhati sīlenāti bhavantasādhanākaṅkhī, ko nāma saṃsāravattijano. Na sambhāvaye ādaraṃ na kareyya, karotyevāti attho.

133. ‘‘Sambhāvanīyi’’ccādi. Sambhāvanīyasambhāvaṃ sadevakena lokena ādaraṇīyasobhanādhippāyaṃ bhavantaguṃ bhavassa antasaṅkhātaṃ nibbānaṃ gataṃ vibhuṃ pabhuṃ bhagavantaṃ sammāsambuddhaṃ bhavantasādhanākaṅkhī nibbānasādhanābhilāsī ko katamo saṃsāravattijano na sambhāvaye ādaraṃ na kareyya, karotyeva. Santo ca so bhāvo cāti ca, sambhāvanīyo sambhāvo yasseti ca, bhavassa antanti ca, bhavantaṃ gatoti ca, tassa sādhananti ca, taṃ ākaṅkhati sīlenāti ca viggaho.

Missakasamatā

134.

Laddhacandanasaṃsagga-sugandhimalayānilo;

Manda’māyāti bhītova, munindamukhamārutā.

134. ‘‘Laddhi’’ccādi. Laddho candanatarūnaṃ saṃsaggo paricayo tena sobhano gandho assāti sugandhī surabhi malayānilodakkhiṇapavamāno munindassa mukhamārutā bhītova tādisamuduttasītalattasugandhasampattiyā attano dūratarattā āyāti anuvattati. Mandanti āgamanakriyāvisesanaṃ.

134. ‘‘Laddhi’’ccādi. Laddhacandanasaṃsaggasugandhimalayānilo paṭiladdhacandanatarusārasamavāyena sobhanagandhasamannāgato malayadesato āgacchamānamāluto munindamukhamārutā buddhassa mukhasurabhivāsitapavanato bhīto iva tādisamudusurabhisītalattassa attani asambhavato bhītova mandaṃ saṇikaṃ yāti abhimukhametīti. Candanānaṃ saṃsaggoti ca, laddho ca so candanasaṃsaggoti ca, sobhano gandho yassāti ca, laddhacandanasaṃsaggena sugandhīti ca, malayato āgato aniloti ca, munindamukhato nikkhanto mārutoti ca viggaho. Mandanti kriyāvisesanaṃ. Ettha tividhasamatāyaṃ ‘‘kokilālāpasaṃvādi’’ccāditividhalakkhiyassāpi ‘‘mudūhi vā kevalehi’’ccādinā dassitalakkhaṇattayena tulyatā supākaṭāvāti.

135.

Aniṭṭhurakkharappāyā, sabbakomalanissaṭā;

Kicchamuccāraṇāpeta-byañjanā sukhumālatā.

135. Sukhumālatā kathīyati ‘‘aniṭṭhurakkhare’’ccādinā. Aniṭṭhurāni apharusāni akkharāni vaṇṇāni pāyāni bahūni yassā sā tathā, ‘‘niṭṭhurāni appakānī’’ti pāyaggahaṇena sūcitaṃ, tatoyeva sabbehi kevalehi komalehi sithilehi laghūhi akkharehi nissaṭā niggatā kicchena dukkhena uccāraṇā tato apetāni apagatāni byañjanāni yassā sāti anuvaditvā sukhumālatā vidhīyate.

135. Idāni sukhumālataṃ dasseti ‘‘aniṭṭhure’’ccādinā. Aniṭṭhurakkharappāyā akakkasavaṇṇabahulā sabbakomalanissaṭā aniṭṭhurakkharānaṃ yebhuyyaggahaṇatoyeva sakalasithilavaṇṇavirahitā kicchamuccāraṇāpetabyañjanā dukkhuccāraṇīyavaṇṇehi vigataakkharasamannāgatā sukhumālatā nāmāti. Aniṭṭhurāni akkharāni pāyāni bahūni yassanti ca, sabbe ca te komalā ceti ca, tehi nissaṭāti ca, kicchena uccāraṇāti ca, tehi apetānīti ca, tāni byañjanāni yassāti ca viggaho. Niggahītāgamo.

136.

Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;

Caranti sādhū sambuddha-kāle keḷiparammukhā.

136. Udāharati ‘‘passantā’’iccādi. Rūpavibhavaṃ rūpasampattiṃ passantā madhuraṃ giraṃ vācaṃ suṇantā sādhavo keḷiparammukhā kīḷāya nicchantā carantīti sambandho. Katthāti āha ‘‘sambuddhakāle’’ti.

136. ‘‘Passanti’’ccādinā lakkhiyamudāharati, taṃ vuttatthameva.

137.

Alaṅkāravihīnāpi, sataṃ sammukhate’disī;

Ārohati visesena, ramaṇīyā tadujjalā.

137. Visiṭṭhassāññadhammassa abhāvepimināvopādeyo bandhoti āha ‘‘alaṅkāre’’ccādi. Alaṅkārehi vihīnāpi edisī sukhumālatā sataṃ paṇḍitajanānaṃ sammukhataṃ abhimukhabhāvaṃ vācāgocarattaṃ ārohati upagacchati, kimutaatthālaṅkārālaṅkitetyapisaddo. Tena sabhāvavutyādinā alaṅkārena ujjalā dittā pana visesenātisayena ramaṇīyā manuññāti.

137. ‘‘Alaṅkāre’’ccādi. Edisī evaṃvidhā sukhumālatā alaṅkāravihīnāpi atthālaṅkāravirahitāpi sataṃ paññavantānaṃ sammukhataṃ abhimukhabhāvaṃ tesaṃ vacanavisayabhāvanti attho ārohati pāpuṇāti. Tadujjalā tena sabhāvavuttivaṅkavuttisambhūtena atthālaṅkārena jotamānā visesena atisayena ramaṇīyā manuññā hoti. Alaṅkārehi vihīnāti ca, tena ujjalāti ca viggaho.

138.

Romañcapiñcharacanā, sādhuvādāhitaddhanī;

Laḷanti’me munīmeghu-mmadā sādhu sikhāvalā.

138. Tamudāharati ‘‘romañce’’ccādinā. Romañcā lomahaṃsā iva romañcā eva vā, piñchāni barihāni [parihārāni (ka.)] tesaṃ racanā chattākārena vidhānaṃ yesaṃ te tathā, ‘‘sādhū’’ti vādo vacanaṃ taṃsadisoyeva vā, āhito dhani kekāsaṅkhāto yesaṃ te tathā, munimeghena munisadisena munisaṅkhātena vā vāridena ummadā mattā sādhusadisā sādhu eva vā sikhāvalā mayūrā laḷanti līlopetā vicaranti, aññamaññaṃ ramantīti attho.

138. Atthālaṅkārayuttasukhumālatamudāharati ‘‘rome’’ccādinā. Romañcapiñcharacanā lomahaṃsasadisā romā eva vā piñchānaṃ barihānaṃ racanā chattākārena vitthāravantā sādhuvādāhitaddhanī ‘‘sādhū’’ti vacanasadisehi sādhuvādehi vā pavattakekāninnādehi samannāgatā munimeghummadā munisadisena munisaṅkhātena vā meghena sañjātamadā ime sādhusikhāvalā sajjanasadisā sādhuno eva vā mayūrā laḷanti līlopetā bhavantīti. Idaṃ asesavatthuvisayaṃ samāsarūpakaṃ amukhyapakkhe ‘‘romañcā viya sādhuvādo viya muni viya sādhavo viyā’’ti ca, mukhyapakkhe ‘‘piñcharacanā viya āhitaddhanī viya megho viya sikhāvalā viyā’’ti upacaritabbaṃ. Romañcā eva piñchānīti ca, tesaṃ racanā yesanti ca, ‘‘sādhu’’iti vādoti ca, āhito ca so dhani ceti ca, sādhuvādo āhitaddhani yesanti ca, muni eva meghoti ca, tena ummadāti ca, sādhavo eva sikhāvalāti ca vākyaṃ. ‘‘Munīmegho’’ti ettha dīghattaṃ chandānurakkhaṇatthaṃ.

139.

Sukhumālattamattheva, padatthavisayampi ca;

Yathā matādisaddesu, kittisesādikittanaṃ.

139. Na kevalaṃ sukhumālatā saddeva, atthepīti dassetumāha ‘‘sukhumālatta’’miccādi. Atthevāti vijjateva, taṃ tu anocityagāmmādivajjanā sambhavati. ‘‘Yathe’’ti tamudāharati. Matādisaddesu vattabbesu kittisesādīnaṃ saddānaṃ kittanaṃ kathanaṃ.

139. Ayaṃ sukhumālatā na kevalaṃ saddeva, atthepīti dassetuṃ āha ‘‘sukhumālatta’’miccādi. Sukhumālattamattheva padatthavisayampi ca padābhidheyyagocarampi sukhumālattaṃ attheva, tañca ocityahīnagāmmadosaparihārena sijjhati. ‘‘Yathā’’ti tamudāharati. Matādisaddesu vattabbesu kittisesādisaddānaṃ kittanaṃ kathananti. Mato itiādi yesaṃ ‘‘jīvitakkhayaṃ patto’’ iccādīnamiti ca, kittiseso itiādiyesaṃ ‘‘devattaṃ gato, saggakāyamalaṅkarī’’tyādīnamiti ca viggaho.

140.

Siliṭṭhapadasaṃsagga-

Ramaṇīyaguṇālayo;

Sabandhagāravo so’yaṃ,

Sileso nāma taṃ yathā.

140. Silesaṃ dasseti ‘‘siliṭṭhe’’ccādinā. Siliṭṭhānaṃ bandhalāghavābhāvena aññamaññaṃ siliṭṭhānaṃ padānaṃ saṃsaggena ramaṇīyo manuñño guṇo tassa ālayo pavattiṭṭhānaṃ. Bandhassa racanāya gāravo asithilatā, saha tena vattatīti sabandhagāravoti anuvaditvā soyaṃ sileso nāmāti vidhīyate. ‘‘Taṃ yathe’’tyudāharati. Yathā ayaṃ sileso, tathā aññopi tādiso daṭṭhabbo, na tvayameveti ‘‘taṃ yathā’’ saddassattho.

140. Idāni silesaṃ niddisati ‘‘siliṭṭhe’’ccādinā. Siliṭṭhapadasaṃsaggaramaṇīyaguṇālayo ṭhānakaraṇādīhi āsannavaṇṇānaṃ vinyāsahetu aññamaññanissitānaṃ padānaṃ samavāyena manuññaguṇassa pavattiṭṭhānabhūto sabandhagāravo bandhagāravasaṅkhātaracanāya asithilabhāvena saha pavatto so ayaṃ bandho sileso nāmāti. Sileso nāma bandhagāravo, tappaṭipādakabandhopyettha silesoti vuccati. Siliṭṭhā ca te padā ceti ca, tesaṃ saṃsaggoti ca, tena ramaṇīyoti ca, so eva guṇoti ca, tassa ālayoti ca, bandhassa guruno bhāvoti ca, tena saha pavattatīti ca vākyaṃ. Taṃ yathā ‘‘bālindu’’iccādi.

141.

Bālinduvibbhamacchedi-nakharāvalikantibhi;

Sā munindapadambhoja-kanti vo valitā’vataṃ.

141. ‘‘Bālindu’’iccādi. Bālinduno pañcamī [pañcamīcandassa (?)] pañcadasakalassa vibbhamo manoharattaṃ, taṃ chindati sīlenāti bālinduvibbhamacchediyo pañcamīcandassa kalāsannibhānaṃ nakharānaṃ nakhānaṃ āvaliyo tāsaṃ kantibhi sobhāhi saha valitā saṃyuttā sā, munindassa padāniyeva ambhojāni padumāni tesaṃ kanti. Vo tumhe sāmaññena vadati. Avataṃ pālayatu.

141. Bālindu…pe… kantibhi taruṇacandavilāsavināsanasabhāvasamannāgatanakhapantisobhāhi saha valitā saṃyuttā sā munindapadambhojakanti sā sambuddhapādapadumasobhā vo tumhe avataṃ rakkhatūti. Bālo ca so indu cāti ca, tassa vibbhamoti ca, taṃ chindati sīlenāti ca, nakhānaṃ āvaliyoti ca, tāsaṃ kantīti ca, bālinduvibbhamacchediyo ca tā nakharāvalikantiyo cāti ca, munindassa padānīti ca, tāniyeva ambhojānīti ca, tesaṃ kantīti ca viggaho.

142.

Ukkaṃsavanto yo koci,

Guṇo yadi patīyate;

Udāro’yaṃ bhave tena,

Sanāthā bandhapaddhati.

142. Udārattamavadhārayamāha ‘‘ukkaṃsavanto’’iccādi. Yo koci ‘‘idameve’’ti niyamābhāvā guṇo cāgātisayādiko ukkaṃsavanto adhimatto yadi patīyate viññāyate bandheti viññāyati ‘‘bandhapaddhatī’’ti vakkhamānattā, ayaṃ udāro bhaveti vidhi. Udāroyaṃ hotu, kiṃ tato siyāti āha ‘‘teni’’ccādi. Tena ukkaṃsavatā guṇena bandhapaddhati racanakkamo nāthabhūtena udāraguṇena saha vattatīti sanāthā, sampadāvāti [sampadāvatīti (?)] vuttaṃ hoti.

142. Idāni udārattamuddisati ‘‘ukkaṃse’’ccādinā. Ukkaṃsavanto atisayavā yokoci guṇo cāgātisayādiko saddāvaliyā paṭipādanīyo ānubhāvo yadi patīyate sace katthaci bandhe viññāyate, ayaṃ yathāvuttaguṇo udāro nāma bhave. Tena kiṃ payojananti ce? Bandhabandhati padāvali tena ukkaṃsavatā guṇena sanāthā sappatiṭṭhā hoti. Ukkaṃso assa atthīti ca, nāthena saha vattatīti ca, bandhassa paddhatīti ca viggaho.

143.

Pādambhojarajolitta-gattā yetava gotama;

Aho te jantavo yanti, sabbathā nirajattanaṃ.

143. Tamudāharati ‘‘pāde’’ccādinā. Gotamāti bhagavantaṃ gottena ālapati. Tava bhagavato pādambhojānaṃ rajāni reṇavo, tehi littāni upadehitāni gattāni yesanti viggaho. Ye janā te jantavo sabbappakārena rajolavenāpyanupalittattā rajehi kilesasaṅkhātehi niggatā nirajā, tesaṃ bhāvo nirajattanaṃ nikkilesabhāvaṃ yanti pāpuṇanti. Aho acchariyaṃ yato rajasā littā nāma saṃkiliṭṭhāyeva siyuṃ, bhavaṃ pana pādarajasā vilepane jane niraje karoti. Acchariyaṃ bhavato idanti attho.

143. Idāni udāharati ‘‘pādambhoje’’ccādinā. Bho gotama ye sattā tava tuyhaṃ pādambhojarajolittagattā pādapadumareṇulittamatthakanalāṭādisarīrāvayavayuttā te jantavo sattā sabbathā kilesasaṅkhātarajojallehi anupalittattā sabbappakārena nirajattanaṃ vigatakilesarajobhāvaṃ yanti pāpuṇanti, aho acchariyaṃ. Rajolittā nāma saṃkiliṭṭhā siyuṃ, tvaṃ pana pādarajasā upalittepi satte niraje karosīti bhāvo. Iha bhagavato ukkaṃsaguṇo dīpito hoti. Pādāniyeva ambhojānīti ca, tesaṃ rajānīti ca, tehi littāni gattāni yesanti ca, rajehi kilesehi niggatāti ca, tesaṃ bhāvoti ca vākyaṃ.

144.

Evaṃ jinānubhāvassa, samukkaṃso’tradissati;

Paññavā vidhinā’nena, cintaye paramīdisaṃ.

144. Ko panettha ukkaṃsavanto guṇo yena bandho sanātho siyāti ce? Āha ‘‘eva’’miccādi. Evamiti jinānubhāvassa sammāsambuddhapabhāvassa samukkaṃso atisayo dissati padissate atra bandhe, tasmā jinānubhāvena ukkaṃsavatā guṇena bandho sanātho siyāti. Pakāramimamaññatrapiatidisanto āha ‘‘paññavā’’tiādi. Paññavā paññāsampanno anena vidhinā iminā pakārena edisaṃ evarūpaṃ paraṃ aññaṃ cintaye vitakkeyya.

144. Idāni yathāvuttaguṇanidassanañca sissānusāsanañca dasseti ‘‘eva’’miccādinā. Atra imissaṃ anantaragāthāyaṃ evaṃ yathāvuttakkamena jinānubhāvassa tathāgatappabhāvassa samukkaṃso ādhikkaṃ dissati padissate, tasmā jinānubhāvasaṅkhātena ukkaṃsavatā guṇena bandho sanātho bhaveyya. Paññavā pasatthañāṇavanto anena vidhinā iminā kamena īdisaṃ paraṃ aññaṃ cintaye kappeyya.

145.

Udāro sopi viññeyyo,

Yaṃ pasatthavisesanaṃ;

Yathā kīḷāsaro līlā-

Hāsa [hāso (ka.)] hemaṅgadādayo.

145. Aparamudārappakāraṃ dassetumāha ‘‘udāro’’iccādi. Yaṃ pasatthaṃ silāghanīyaṃ visesanaṃ upādiyati, sopi na pana yathāvuttova udāro viññeyyo. ‘‘Yathe’’tyudāharati. Kīḷāya kīḷatthaṃ saro, līlāya yutto hāso, hemaṃ hemamayamaṅgadanti samāso, taṃ ādi yesanti bāhirattho. Ādisaddena kusumadāmamaṇimekhalādīnaṃ saṅgaho. Ayaṃ tu bandhapharusagāmmapariccāgā sambhavati.

145. Aññamapi udāraṃ dasseti ‘‘udāro’’ccādinā. Yaṃ pasatthavisesanaṃ pasaṃsanīyavisesanaṃ hoti, sopi udāroti viññeyyo. ‘‘Yathā’’ti tamudāharati. Kīḷāsaro kīḷāya kato saro. Līlāhāso līlāya yutto hāso. Hemaṅgadādayo suvaṇṇakeyūrāiccādayoti. Kīḷatthāya saroti ca, līlāya yutto hāsoti ca, hemaṃ hemamayaṃ aṅgadanti ca, līlāhāso ca hemaṅgadañcāti ca, tāni ādīni yesaṃ kusumadāmamaṇimekhalādīnanti ca viggaho. Ayamudāro bandhapharusagāmmādidosapariccāgena sijjhati.

146.

Lokiyatthānatikkantā,

Kantā sabbajanānapi;

Kanti nāmā’tivuttassa,

Vuttā sā parihārato.

Yathā ‘‘muninda’’iccādi.

146. Kantiṃ kathayati ‘‘lokiyi’’ccādinā. Loke vidito lokiyo, taṃ lokiyaṃ atthaṃ abhidheyyaṃ anatikkantā anatītā sabbesaṃ kavīnamitaresaṃ vā janānaṃ eva kantā manoharā kanti nāmāti vuccati. Ayaṃ pana saddaguṇo ativuttassa vākyadosassa pariccāgena sambhavati. Tenāha ‘‘ativuttassā’’tiādi. Udāharaṇattho heṭṭhā vuttoyeva.

146. Idāni kantiṃ dasseti ‘‘lokiyi’’ccādinā. Lokiyatthānatikkantā loke pasiddhasaddatthamanatikkantā sabbajanānaṃ sakalakavīnaṃ kantā manuññā kanti nāma vuccate, sā ativuttassa ativuttadosassa parihārato vuttā dosaparihāraparicchede kathitā hoti. Ativuttadosaparihārato eva kantiyā siddhattā tassa lakkhiyo eva etissā hotīti adhippāyo. Loke viditoti ca, so ca so attho ceti ca viggaho. ‘‘Yathā’’ti kantiyā udāharaṇaṃ dasseti ‘‘muninda’’iccādi. Taṃ vuttameva.

147.

Atthabyattā’bhidheyyassā-

Neyyatā saddato’tthato;

Sā’yaṃ tadubhayā neyya-

Parihāre padassitā.

Yathā ‘‘marīci’’ccādi ca, ‘‘manonurañjano’’ccādi ca.

147. Atthabyattiṃ byañjayati ‘‘atthabyattābhidheyyi’’ccādinā. Abhidheyyassa sambandhaatthassa saddato atthato vā sāmatthiyato vā aneyyatā patīti aññathā vagamo gatyantarābhāvā, yato vuttaṃ ‘‘dullabhāvagatī sadda-sāmatthiyavilaṅghinī’’ti. Tamanuvaditvā atthabyatti vidhīyate. Sā pana byākiṇṇaneyyādidosavajjanāya jāyate. Tadubhayā jātā sāyaṃ aneyyatā neyyaparihāre padassitā pakāsitā. Paṭhamadutiyodāharaṇassattho vutto.

147. Idāni atthabyattiṃ dasseti ‘‘atthabyatti’’ccādinā. Abhidheyyassa atthassa saddato atthato atthasāmatthiyato ca aneyyatā tattheva vijjamānattā saddassa atthassa vā āharitvā vattabbassa abhāvo atthabyatti nāma, tadubhayā tehi dvīhi jātā sā ayaṃ aneyyatāsaṅkhatā atthabyatti neyyaparihāre neyyadosaparihārapadese padassitā pakāsitāti. ‘‘Dullabhāvagatī sadda-sāmatthiyavilaṅghinī’’ti vuttattā atthapatīti pana vinā saddañca sāmatthiyañca aññathānupalabbhatīti iha ‘‘saddato atthato’’ti vuttaṃ. Atthassa byatti patītīti ca, natthi neyyaṃ āharitabbaṃ assa abhidheyyassāti ca, tassa bhāvoti ca, te ca te ubho saddatthā cāti ca, te avayavā etissāti ca, neyyassa parihāroti ca vākyaṃ. Idāni ‘‘yathe’’ccādinā dvippakārāya atthabyattiyā yathākkamaṃ udāharaṇamanussāreti ‘‘mari’’ccādigāthādvayena, taṃ heṭṭhā vuttameva.

Puna atthena yathā –

148.

Sabhāvāmalatā dhīra,

Mudhā pādanakhesu te;

Yato te’vanatānanta-

Moḷicchāyā jahanti no.

148. Puna dutiye tu dhīrāti āmantanaṃ. Te tava pādanakhesu sabhāvāmalatā pakatiparisuddhatā mudhā tucchā. Kasmāti ce? Yato yasmā kāraṇā te pādanakhā avanatassa sannatassa anantassa nāgarājassa moḷino kirīṭassa avanatānaṃ vā naramarānaṃ anantānaṃ moḷīnaṃ chāyā chaviyo no jahanti na pariccajanti, sañchaviyo pana jahantīti. Ettha nakhesu sañchavittā pādanakhassa moḷīnaṃ nirantarappaṇāmābyabhicārānaramarādīnaṃ bhagavato pādāravindavandanaṃ sāmatthiyā phuṭaṃ gamyate.

148. ‘‘Puna atthena yathā sabhāvi’’ccādi. Dhīra te tava pādanakhesu sabhāvāmalatā pakatiparisuddhatā mudhā tucchā. Kasmāti ce? Yato yasmā te caraṇanakhā avanatānantamoḷicchāyā pādānatassa anantanāgarājassa kirīṭassa sambandhinī, avanatānaṃ vā anantānaṃ devamanussānaṃ moḷīnaṃ chāyā kantiyo no jahanti na vijahanti, pakativaṇṇaṃ pahāya kirīṭakantisadisā te honti, tasmā ettha candakiraṇasannibhānaṃ nakharaṃsīnaṃ samīpe moḷīnaṃ nakharaṃsīhi amadditasakakantiyuttabhāvamāpajjanaṃ tādisānaṃ nirantarappaṇāmābhāvābhāvato khattiyādīnaṃ munindapādāravindadvande nirantarappaṇāmo sāmatthiyā vibhūtaṃ gamyate. Sassa bhāvoti ca, tena amalāti ca, tesaṃ bhāvoti ca, paṭhamapakkhe avanato ca so ananto cāti ca, tassa moḷīti ca, tassa chāyāyoti ca, dutiyapakkhe anantā ca te moḷī ceti ca, avanatānaṃ anantamoḷīti ca, tesaṃ chāyāyoti ca vākyaṃ.

149.

‘‘Bandhasāro’’ti maññanti, yaṃ samaggāpi viññuno;

Dassanāvasaraṃ patto, samādhi nāma’yaṃ guṇo.

149. Samādhiphalaṃ kiccāha ‘‘bandhe’’ccādi. Yanti yaṃ samādhiṃ bandhassa gajjapajjamissabhāvassa sāroti sabbassa jīvitaṃ tapparāyattā bandhassa samaggāpi viññuno sabbepi kavino maññanti cintenti jānanti, ayaṃ samādhi nāma samādhikhyo guṇo dassane pakāsane avasaraṃ okāsaṃ anottarattā parassa sampatto uddiṭṭhānukkamenāti.

149. Idāni samādhayo niddisati ‘‘bandhi’’ccādinā. Samaggā api viññuno sabbepi kavayo yaṃ samādhiṃ ‘‘bandhasāro’’ti pajjagajjavimissasaṅkhātassa bandhassa jīvitamiti maññanti, ayaṃ samādhi nāma guṇo dassanāvasaraṃ patto uddiṭṭhānukkamena dassanokāsaṃ patto hoti. Bandhassa sāroti ca, dassane avasaranti ca, taṃ pattoti ca viggaho.

150.

Aññadhammo tato’ññattha,

Lokasīmānurodhato;

Sammā ādhīyate’cce’so,

Samādhīti niruccati.

150. Kathamayaṃ saddavohāro bandhe ‘‘samādhī’’ti vuccatītyāha ‘‘aññe’’ccādi. Aññassa vatthuno pakatāpekkhāya dhammo guṇo pasiddho, tato tasmā mukhyavisayā aññattha amukhye visaye lokasīmānurodhato lokappatītyanuvattanena sammā sādhu lokasīmānuvattanameveha sādhuttaṃ ādhīyate āropyate, iti iminā kāraṇena eso evaṃvidho dhammo ‘‘samādhī’’ti niruccatītidha sammā ādhīyatīti evaṃ nīharitvā vuccatīti attho.

150. ‘‘Samādhī’’ti ayaṃ vohāro bandhavisaye kathaṃ pavattatīti āsaṅkāyaṃ paṭhamaṃ nibbacanaṃ dassetuṃ āha ‘‘aññi’’ccādi. Yasmā aññadhammo samādhānassa visayabhūtaamukhyato aññassa mukhyavatthuno pasiddhaguṇo, tato mukhyavisayato aññattha amukhyavisaye lokasīmānurodhato lokavohāramariyādāvirodhabhāvena lokappatītyanuvattaneneva sammā ādhīyati ṭhapīyati, iti iminā kāraṇena eso yathāvuttaguṇo ‘‘samādhī’’ti niruccati vuccatīti. Aññassa dhammoti ca, lokassa sīmāti ca, tassā anurodhoti ca viggaho.

Samādhiuddesa

151.

Apāṇe pāṇinaṃ dhammo, sammā ādhīyate kvaci;

Nirūpe rūpayuttassa, nirase sarasassa ca.

152.

Adrave dravayuttassa, akattaripi kattutā;

Kaṭhinassā’sarīrepi, rūpaṃ tesaṃ kamā siyā.

151-152. Samādhānavisayamāha ‘‘apāṇe’’iccādi. Kvaci ṭhāne pāṇinaṃ pāṇavantānaṃ padatthānaṃ dhammo guṇo apāṇe pāṇavirahite vatthuni sammā lokapatītyanuvattanena ādhīyate āropyate, evamuparipi yathānurūpaṃ. Nirūpeti rūpavirahite vatthuni, kvacīti sabbattha anuvattati. Asarīre aghane asaṃhate vatthuni kaṭhinassa daḷhassa, tesaṃ yathāvuttānaṃ samādhīnaṃ rūpaṃ udāharaṇaṃ kamā uddiṭṭhānukkamena.

151-152. Uddese ‘‘samādhayo’’ti bahuvacanena niddiṭṭhānaṃ samādhīnaṃ visayamupadasseti ‘‘apāṇe’’ccādinā. Kvaci kismiñci ṭhāne pāṇinaṃ dhammo indriyabaddhānaṃ guṇo apāṇe pāṇarahitavatthumhi sammā lokapatītianusārena ādhīyate āropyate, kvaci rūpayuttassa rūpavantavatthuno dhammo nirūpe rūparahitavatthumhi, kvaci sarasassa rasavantassa vatthuno dhammo nirase rasarahite ca, kvaci dravayuttassa dravavantavatthuno dhammo adrave dravarahite ca, kvaci kattutā kattuguṇo akattaripi, kvaci kaṭhinassa thaddhassa vatthuno dhammo asarīrepi sarīrarahitepi sammā ādhīyate. Tesaṃ channaṃ samādhīnaṃ rūpaṃ udāharaṇaṃ kamā ‘‘apāṇe pāṇina’’nti uddiṭṭhānukkamena siyā bhaveyyāti. Na santi pāṇā asseti ca, rūpā niggatoti ca, rūpena yuttoti ca, rasā niggatoti ca, rasena saha vattamānoti ca, dravāaññoti ca, dravena dravabhāvena yuttoti ca, kattuto aññoti ca, kattuno bhāvoti ca, natthi sarīraṃ assāti ca viggaho.

Samādhiniddesa

Apāṇe pāṇinaṃ dhammo

153.

Uṇṇāpuṇṇindunā nātha, divāpi saha saṅgamā;

Viniddā sampamodanti, maññe kumudinī tava.

153. ‘‘Uṇṇā’’iccādi. Nāthāti lokattayekapaṭisaraṇabhūtatāya bhagavantaṃ ālapati. Tava uṇṇāromadhātusaṅkhātena puṇṇindunā saha saṅgamā saṃyogena kumudinī kumudiniyo kumudākarā divāpi viniddā vigatasoppā sampamodanti maññe suṭṭhuyeva pamodantīti parikappemīti. Ettha pāṇidhammassa suratarūpassa saṅgamassa viniddāya sampīṇanassa ca apāṇini āropitapumbhāve uṇṇāpuṇṇindumhi, tathā āropitaitthibhāvāsu kumudinīsu lokasīmānurodhena samādhānato soyaṃ pasiddho dhammo ‘‘samādhī’’ti vuccati. Tadabhidhāyī saddo ca upacārato atthānugāmittā saddikavohāraṃ dasseti, evamuparipi yathāyogaṃ.

153. Tesu pāṇidhammasamādhino udāharaṇamādisati ‘‘uṇṇā’’iccādinā. Nātha tava tuyhaṃ uṇṇāpuṇṇindunā uṇṇāromamaṇḍalasaṅkhātapuṇṇacandena saha saṅgamā aññamaññasamavāyahetunā kumudinī keravākarasaṅkhātā kumudiniyo divāpi viniddā vikasitā sampamodanti maññe atisantuṭṭhā hontīti kappemīti indusampamodo sahasaddena ñāyate. Ettha pāṇidhammasaṅkhāto suratasaṅgamo ca niddāpagamo ca sampamodanañcāti tiṇṇaṃ uṇṇāpuṇṇindukumudinīsaṅkhātesu apāṇesu lokavohārānatikkamma buddhiyā āropanena pāṇidhammato pasiddhā tayo atthā idha samādhayo nāma, tappaṭipādakaganthopi atthānugāmittā tadupacārena samādhīti daṭṭhabbo. Puṇṇo ca so indu ceti ca, uṇṇā eva puṇṇindu cāti ca, vigatā niddā yehīti ca viggaho.

Nirūpe rūpayuttassa

154.

Dayārasesu mujjantā, janā’matarasesvi’va;

Sukhitā hatadosā te, nātha pādambujānatā.

154. ‘‘Dayā’’iccādi. Nātha te pādambujesu ānatā paṇāmavasena janā tilokakuharapavattino sattā amatarasesviva pīyūsarasesu viya dayārasesu karuṇārasesu guṇesu. ‘‘Siṅgārādo vise vīriye, guṇe rāge drave raso’’ti [amarakosa 3.3.226] hi nighaṇṭu. Mujjantā nimujjamānā hatā naṭṭhā dosā vātādayo amatapakkhe, aññattha tu hatā naṭṭhā dosā rāgādayo yesanti viggaho, tatoyeva sukhitā sukhaṃ kāyikacetasikasukhaṃ itā pattā gatāti attho.

154. Idāni rūpadhammasamādhino udāharaṇaṃ uddisati ‘‘dayā’’iccādinā. Nātha te tava pādambujānatā caraṇapadume paṇatā janā devamanussā amatarasesu iva sudhājalesu viya dayārasesu anaññasādhāraṇakaruṇāguṇesu mujjantā nimujjamānā hatadosā vinaṭṭhavātapittādayo vinaṭṭharāgādidosā vā sukhitā tatoyeva ajarāmarasaṅkhātasukhaṃ itā pattāti. Ettha rūpayuttajale labbhamānaṃ mujjanaṃ nirūpe dayāguṇe āropitaṃ hoti. Dayā eva rasā guṇāti ca, amatā eva rasāti ca, hatā vātādayo rāgādayo vā dosā yesanti ca, pādāni eva ambujānīti ca, tesu ānatāti ca viggaho.

‘‘Siṅgārādovise vīriye, guṇe rāge draveraso’’ti [amarakosa 3.3.226] ettha rasasaddo guṇajalesu vattati.

Nirase sarasassa

155.

Madhurepi guṇe dhīra, nappasīdanti ye tava;

Kīdisīmanaso vutti, tesaṃ khāraguṇānabho [he (sī.)].

155. ‘‘Madhure’’ccādi. Dhiyā īratīti dhīro, bho dhīra tava madhurepi manoharepi guṇe karuṇādike ye nappasīdanti pasādaṃ na karonti, khāraguṇānaṃ amadhuraguṇānaṃ tesaṃ janānaṃ manaso vutti cittappavatti kīdisīti kimiva dissati, na viññāyate ‘‘īdisī’’ti. Yato tādisaguṇāvabodhaparammukhā mohandhakārasambandhitāti.

155. Idāni sarasadhammasamādhino udāharaṇamuddisati ‘‘madhuri’’ccādinā. Bho dhīra tava te madhure api guṇe pakatisundare karuṇāpaññāguṇepi ye hīnādhimuttikā janā nappasīdanti, khāraguṇānaṃ amadhuraguṇānaṃ tesaṃ janānaṃ manaso vutti cittappavatti kīdisī kathaṃ ruhati. Dhiyā īrati pavattatīti ca, kā viya sā dissatīti ca, khārā guṇā yesanti ca viggaho. Ettha samādhi nāma rasahīne āropitarasayuttadhammabhūtaṃ madhurakhāraguṇadvayaṃ.

Adrave dravayuttassa

156.

Sabbatthasiddha cūḷaka-puṭapeyyā mahāguṇā;

Disā samantā dhāvanti, kundasobhāsalakkhaṇā.

156. ‘‘Sabbatthasiddhi’’ccādi. Sabbatthasiddhassa mahāmunino cūḷakapuṭena peyyā pātabbā kundasobhāsalakkhaṇā kundakusumassa sobhāsavantā jutivijambhino mahāguṇā samantā parito disā disantāni dhāvanti.

156. Idāni dravayuttasamādhino udāharaṇamuddisati ‘‘sabbatthi’’ccādinā. Sabbatthasiddha sabbakicce parinipphanna, nipphannehi sabbatthehi vā samannāgata he tathāgata tava cūḷakapuṭapeyyā cūḷakapuṭena pātabbā kundasobhāsalakkhaṇā kundasobhāhi samānalakkhaṇā kundasobhāsadisā vā mahāguṇā saṅkhyāmahantattā ānubhāvamahantattā vā mahantā vā arahattādayo guṇā samantā samantato disā dasadisāsu dhāvantīti. Ettha dravayuttaguṇabhūto cūḷakapuṭapeyyabhāvo dravarahite guṇe āropito samādhi nāma hoti. Sabbe ca te atthā ceti ca, te siddhā yasseti ca, cūḷakameva puṭamiti ca, tena peyyāti ca, mahantā ca te guṇā ceti ca, kundānaṃ sobhāti ca, tāhi samānaṃ lakkhaṇaṃ yesanti ca viggaho.

Akattari kattutā

157.

Mārāribalavissaṭṭhā, kuṇṭhā nānāvidhā’yudhā;

Lajjamānā’ññavesena, jina pādānatā tava.

157. ‘‘Mārā’’iccādi. Māroyeva ari sattūti mārārī, tena, balena attano sattiyā, tassa vā balena senāya vissaṭṭhā abhimukhaṃ chaḍḍitā nānāvidhā anekappakārā āyudhā bhindivāḷādayo kuṇṭhā [bheṇḍivālādayo (ka.)] pariccattatikhiṇabhāvā tāyeva kuṇṭhabhāvappattiyā lajjamānā ‘‘lokappatītānubhāvānamamhākampi evarūpaṃ jāta’’nti lajjantā aññavesena ‘‘kathaṃ nāma pare amhe na jāneyyu’’nti attano āvudhavesaṃ parivattitvā kusumavesena, jināti āmantanaṃ, tava pādānatā pādesu sannatā.

157. Idāni kattudhammasamādhino udāharaṇamuddisati ‘‘mārāri’’ccādinā. He jina mārāribalavissaṭṭhā mārasattunā attano sattiyā vissaṭṭhā, mārārino vā senāya vissaṭṭhā abhimukhe pātitā nānāvidhāyudhā anekappakārabhindivāḷaususattitomarādayo āvudhā kuṇṭhā atikhiṇā lajjamānā ‘‘kasmā evaṃ lokapasiddhānubhāvānamamhākampi īdisaṃ vippakāramahosī’’ti lajjantā aññavesena ‘‘kathamamhe pare na jāneyyu’’nti āvudhavesaṃ hitvā tadaññabhūtena pupphavesena tava pādānatā pādasamīpe natā ahesunti. Ettha kattudhammabhūtaṃ lajjanañca aññavesena parivattanañca ānatañceti ime lajjanādīnaṃ akattubhūtesu visayesu āropitā samādhayo nāma honti. Māro eva arīti ca, balena vissaṭṭhāti ca, mārārinā balavissaṭṭhāti ca mārārino balaṃ senāti ca, tena vissaṭṭhāti ca, nānā anekavidhā pakārā yesanti ca, aññesaṃ vesoti ca, añño ca so veso cāti ca, pādesu ānatāti ca viggaho.

Kaṭhinassa asarīre

158.

Munindabhāṇumā kālo-

Dito bodhodayācale;

Saddhammaraṃsinā bhāti,

Indamandhatamaṃ paraṃ.

158. ‘‘Muninda’’iccādi. Bodho sabbaññutaññāṇasadiso soyeva vā udayācalo udayapabbato tasmiṃ kāle rattipariyante abhinikkhantasamaye udito pātubhūto munindo munindasadiso soyeva vā bhāṇumā sūriyo andhatamaṃ andhakāraṃ mohaṃ vā paraṃ accantameva saddhammaraṃsinā saddhammasadisena saddhammasaṅkhatena vā raṃsinā bhindaṃ padālento bhāti sobhatīti.

158. Idāni kaṭhinadhammasamādhino udāharaṇamuddisati ‘‘munindi’’ccādinā. Bodhodayācale sabbaññutaññāṇasadise sabbaññutaññāṇasaṅkhāte vā udayapabbate kālodito rattikkhaye māraparājitasamaye vā udito pātubhūto munindabhānumā munindasadiso munindoyeva vā sūriyo andhatamaṃ pakatighanandhakāraṃ bahalamohandhakāraṃ saddhammaraṃsinā saddhammasadisena saddhammabhūtena vā kiraṇena paramatisayena bhindaṃ padālento bhāti sobhatīti. Ettha thaddhadhammabhūtaṃ bhedanaṃ asarīrabhūte andhakāre buddhiyā āropitaṃ samādhi nāma hoti. Munīnaṃ indoti ca, soyeva bhānumāti ca, bodho eva udayācaloti ca, saddhammo eva raṃsīti ca viggaho.

159.

Vamanuggiranādye’taṃ, guṇavutyapariccutaṃ;

Atisundaramaññaṃ tu, kāmaṃ vindati gāmmataṃ.

159. Koci dhammo amukhyavisaye bandhe sobhate, na mukhyavisayeti dassanto āha ‘‘vamanaṃ’’iccādi. Vamanañca uggiranañca, ādisaddena virecanādipariggaho. Etaṃ yathāvuttaṃ guṇā padhānetarā pasiddhavisayā visayantarapariggahalakkhaṇā vutti payogarūpā, tato apariccutaṃ aparigaḷitaṃ santaṃ amukhyabhūtaṃ atisundaraṃ accantamanoharamalaṅkārarūpattā, aññaṃ tu itaraṃ pana mukhyanti vuttaṃ hoti. Kāmaṃ ekantena gāmmataṃ asabbhasabhāvaṃ bandhe tassānucitabhāvato vindati paṭilabhati pasavatīti attho.

159. Idāni imesuyeva pāṇidhammādīsu koci dhammo amukhyavisaye payutto pasattho, mukhyavisaye payutto apasatthoti dassento ‘‘vamanuggi’’ccādimāha. Etaṃ vamanuggiranādi vamanauggiranavirecanādikaṃ guṇavutyapariccutaṃ amukhyapayogato agaḷitaṃ amukhyabhūtaṃ atisundaraṃ sabbesaṃ atipiyaṃ hoti, aññaṃ tu uttato byatirekaṃ mukhyavisaye payuttaṃ vamanuggiranādikaṃ pana kāmaṃ ekantena gāmmataṃ sabhāvaappiyagāmmadosataṃ vindati sevatīti. Vamanañca uggiranañceti ca, tāni ādīni yasseti ca, guṇā appadhānā vuttīti ca, tato apariccutanti ca viggaho.

160.

Kantīnaṃ vamanabyājā, munipādanakhāvalī;

Candakantī pivantīva, nippabhaṃ taṃ karontiyo.

160. Udāharati ‘‘kantīna’’miccādi. Munino sammāsambuddhassa pādanakhānaṃ āvalī seṇiyo kantīnaṃ attano nirantaraṃ nissarantīnaṃ sobhāvisesānaṃ vamanabyājā uggiranalesena candakantī candacchaviyo sabbattha patthaṭattā pivantīva pānaṃ karontīti takkemi. Kīdisī viyāti parikappanābījamāha ‘‘nippabha’’ntiādi. Taṃ candaṃ nippabhaṃ pabhāvirahitaṃ karontiyo vidahamānā. Idañhi kappanābījaṃ yato nakhasobhāliṅganena candassa sobhāvato nippabhattaṃ passitvā mahattañca tassā nakhāvaliyo candakantī pivantīti parikappeti kantīnañca vamanabyājaṃ.

160. Iṭṭhavisaye payuttavamanuggiranādīnamudāharaṇamuddisati ‘‘kantīna’’miccādinā. Munipādanakhāvalī munipādanakhaseṇiyo kantīnaṃ attano candamarīcisadisasobhānaṃ vamanabyājā uggiranalesena taṃ nimmalacandaṃ nippabhaṃ karontiyo attano sabbattha patthaṭattā nippabhaṃ karontiyo candakantī candaraṃsiyo pivanti maññe. Nakharaṃsīnaṃ sabbattha patthaṭattā sappabhassāpi candassa nippabhattañca nakharaṃsīnaṃ adhikattañca disvā candakantī pivanti iveti nakhāvalīnaṃ candakantipivanañca sakakantivamanañca pakati na hoti, byājamiti kavinā parikappitaṃ hoti. Ettha bhattasitthādimukhyavisayato aññakantisaṅkhataamukhyavisaye payuttaṃ vamanaṃ guṇavuttīti ñātabbaṃ. Vamanameva byājamiti ca, munino pādāti ca, tesu nakhāti ca, tesaṃ āvaliyoti ca, candassa kantiyoti ca, niggato pabhāhīti ca viggaho.

161.

Acittakattukaṃ rujha-miccevaṃ guṇakamma taṃ [guṇakammakaṃ (sī.)];

Sacittakattukaṃ pe’taṃ, guṇakammaṃ yadu’ttamaṃ.

161. Yathāvuttaṃ nigameti ‘‘acitta’’iccādinā. Iccevaṃ acitto kattā yassa taṃ acittakattukaṃ. Guṇo kammaṃ yassa taṃ guṇakammaṃ. Tañca vamanādi rujhamatimanoharaṃ bhavati bandhocitattā. Nakhāvaliyo hi acittakattāro, kantiyo guṇakammanti vamanamatrātisundaraṃ. Nedameva rujhanti āha ‘‘sacitta’’iccādi. Etaṃ vamanādikaṃ sacittakattukampiyadiguṇakammaṃ, uttamaṃ seṭṭhaṃ bandhocitattā.

161. Anantarodāharaṇassa pasatthattañca kammani guṇe sati sacittakattukavamanādikañca iṭṭhamiti dassento ‘‘acittakattuka’’miccādimāha. Iccevaṃ iminā pakārena acittakattukaṃ nakhāvalisaṅkhātaaviññāṇakakattuvantaṃ guṇakammaṃ nakhakantisaṅkhātaappadhānakammavantaṃ vamanādikaṃ rujhaṃ racanāya ucitattā rucijanakaṃ hoti, etaṃ vamanādikaṃ sacittakattukampi saviññāṇakakattuvantampi yadi guṇakammaṃ amukhyakammaṃ ce, uttamaṃ visiṭṭhameva, ‘‘kantīna’’nti bhāvasambandhe chaṭṭhiyā satipi vamanakriyāya kammattaṃ nātivattati. Natthi cittaṃ yesanti ca, acittā kattāro yassāti ca, guṇo kammaṃ yasseti ca, saha cittena vattamānoti ca vākyaṃ. Iti nidassane evaṃ pakāre nipāto, atha vā vacanavacanīyānaṃ [vacanavacanīyādīnaṃ (ka.)] nigamārambhe nipātasamudāyo.

162.

Uggirantova sa sneha-rasaṃ jinavaro jane;

Bhāsanto madhuraṃ dhammaṃ, kaṃ na sampīṇaye janaṃ.

162. Tadudāharati ‘‘uggirantovā’’tiādinā. So jinavaro jane sakalasattanikāye sneharasaṃ attano pemasaṅkhātaṃ anurāgaṃ uggirantova vamanto viya madhuraṃ atipaṇītaṃ dhammaṃ bhāsanto kaṃ janaṃ na sampīṇaye, sabbameva sampīṇeti. Ettha jinavaro kattā sacitto, sneharaso guṇakammaṃ.

162. Idāni sacittakakattupakkhe udāharaṇamuddisati ‘‘uggiranto’’ccādinā. So jinavaro jane sakalasattanikāye sneharasaṃ attano pemasaṅkhātaanurāgaṃ uggiranto iva vamanto viya madhuraṃ ādikalyāṇādibhāvena paṇītaṃ dhammaṃ saddhammaṃ bhāsanto desento yathāsayaṃ vadanto kaṃ janaṃ kīdisaṃ puggalaṃ na sampīṇaye, pīṇeti evāti. Ettha uggiranaṃ jinavarasaṅkhatasacittakakattuvantampi sneharasasaṅkhātaamukhyakammayuttattā pasatthaṃ hoti. Sneho eva raso anurāgoti viggaho.

163.

Yo saddasatthakusalo kusalo nighaṇṭu-

Chandoalaṅkatisu niccakatābhiyogo;

So’yaṃ kavittavikalopi kavīsu saṅkhya-

Mogayha vindati hi kitti’mamandarūpaṃ.

Iti saṅgharakkhitamahāsāmipādaviracite

Subodhālaṅkāre

Guṇāvabodho nāma tatiyo paricchedo.

163. Ganthantarāhitavāsanāya, tadanubandhapaṭibhāne cāvijjamānepi sutena abhiyogabalena kavitā kitti ca tadanugatā samupalabbhatīti samanusāsati ‘‘yo’’iccādinā. Saddasatthe byākaraṇe kismiñci ‘‘idameve’’ti niyamābhāvā kusalo cheko nighaṇṭumhi abhidhānasatthe ca chandasi vuttijātippapañcapakāsakachandovicitisatthe ca alaṅkatisu alaṅkārasatthe ca kusalo na kevalaṃ saddasattheyeva, atha ca pana niccamanavarataṃ divā ca ratto ca kato abhiyogo vāyāmo racanāvisaye yassa soyaṃ kavittavikalopi bandhakaraṇasaṅkhātakaviguṇaparihīnopi kavīsu kaviguṇopetesu saṅkhyaṃ gaṇanaṃ ogayha paṭilabhitvā amandarūpaṃ atibahuṃ kittiṃ parisuddhabandharacanālakkhaṇaṃ tappabhavaṃ khyātaṃ vindati paṭilabhatevāti.

Iti subodhālaṅkāre mahāsāmināmikāyaṃ

Subodhālaṅkāraṭīkāyaṃ

Guṇāvabodhaparicchedo tatiyo.

163. Idāni uddesakkamena saddālaṅkāre niddisitvā byākaraṇanighaṇṭuchandoparivārite imasmiṃ nirantarābhiyogo ihalokiyādimahantayasassa kāraṇamiti sissānamanusāsanto ‘‘yo saddasatthakusalo’’ccādimāha. Yo theranavamajjhimesu koci saddasatthakusalo saddānusāsanabyākaraṇavisaye pakatipaccayādivibhāgakappanāya cheko nighaṇṭuchandoalaṅkatīsu abhidhānachandoalaṅkārasatthesupi kusalo taṃtaṃvibhāgabuddhīnaṃ paṭipādanena cheko niccakatābhiyogo dhāraṇamanasikāravasena niccaṃ katussāho hoti. So ayaṃ appamādī kavittavikalopi pakatisiddhakabbaracanaguṇarahitopi kavīsu saṅkhyaṃ kabbakattūsu gaṇanaṃ ogayha kabbakaraṇaṭīkākaraṇādipakārena ogāhetvā taṃ gaṇanaṃ pāpuṇitvā amandarūpaṃ anappakasabhāvaṃ atibahuṃ kittiṃ niddosaṃ sattharacanalakkhaṇaṃ puññasañcayaṃ, tappabhavaṃ pasiddhiṃ vā vindati labhatevāti. Yathāvuttasatthesu abhiyogo bandhassa ekantakāraṇameva. Vuttaṃ hi–

‘‘Sābhāvikī ca paṭibhā,

Sutañca bahunimmalaṃ;

Amando cābhiyogo’yaṃ,

Hetu hoti’ha bandhane’’ti [kābyādāsa 1.103].

Tattha sābhāvikī sabhāvasiddhā paṭibhā ca paññā ca bahu nimmalaṃ anappakaṃ nijjaṭaṃ sutañca amando abhiyogo ca anappako abhyāso ceti ayameso sabbopi iha bandhane imissaṃ kabbaracanāyaṃ hetu hoti kāraṇaṃ bhavatīti. Sadde sāsati ettha etenāti imasmiṃ atthe tappaccayañca tassa thādesañca katvā saddasatthanti ñātabbaṃ, saddasatthe kusaloti ca, nighaṇṭu ca chando ca alaṅkati alaṅkārañceti ca viggaho, ettha alaṅkatisaddo satthāpekkhāya napuṃsako hoti, niccaṃ kato abhiyogo asseti ca, kavino bhāvoti ca, tena vikaloti ca, amandaṃ rūpaṃ sabhāvo yasseti ca vākyaṃ.

Iti subodhālaṅkāranissaye

Tatiyo paricchedo.

4. Atthālaṅkārāvabodhapariccheda

164.

Atthālaṅkārasahitā, saguṇā bandhapaddhati;

Accantakantā kantāva [yatoaccantakantāva (ka.)], vuccantete tato’dhunā.

164. Evaṃ saddālaṅkāre paricchijja sampatyatthālaṅkāraṃ bodhayitumāha ‘‘atthālaṅkāra’’iccādi. Saguṇā yathāvuttehi pasādādīhi saddaguṇehi sahitā bandhapaddhati kabbaracanaṃ. Alaṅkarīyati kantiṃ nīyati bandho etehi sarīramiva hārādīhīti alaṅkārā, tehi atthālaṅkārehi jātyādilakkhaṇehi sahitā saṃyuttā satī saguṇā patibbatādiguṇopetā atthena dhanena alaṅkārena ābharaṇena sahitā yuttā kantāva aṅganā viya. Yato accantakantā atisayaramaṇīyā siyā, tato tena kāraṇena ye atthālaṅkārā avasaraṃ pattā, te adhunā idāni vuccante kathīyanti.

164. Evaṃ saddālaṅkāravibhāgaṃ dassetvā idāni tannissayaṃyeva atthālaṅkārabandhamārabhanto ‘‘atthālaṅkāri’’ccādimāha. Saguṇā yathāvuttapasādādisaddaguṇayuttā bandhapaddhati pajjagajjādipabhedā racanāvali atthālaṅkārasahitā sabhāvavuttivaṅkavuttisaṅkhātena atthālaṅkārena saṃyuttā saguṇā atthālaṅkārasahitā kantā iva patibbatādīhi guṇehi yuttā suvaṇṇarajatamaṇimuttādidhanehi gīveyyakaṭakanūpurādīhi ābharaṇehi ca yuttā aṅganāva accantakantā yato atisayena ramaṇīyā, tato tasmā te atthālaṅkārā adhunā dāni vuccante. Alaṅkaronti bandhaṃ sarīraṃ vā etehīti ca, atthassa alaṅkārāti ca, tehi sahitāti ca, guṇehi saha vattatīti ca, bandhassa paddhatīti ca, accantaṃ atisayena kantāti ca viggaho.

165.

Sabhāvavaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā;

Paṭhamā tattha vatthūnaṃ, nānāvatthāvibhāvinī.

165. Katippabhedā te iccāha ‘‘sabhāva’’iccādi. Sabhāvavutti vaṅkavuttīti imesaṃ bhedā pabhedena alaṃkriyā atthālaṅkārādvidhādvippakārā. Tesu sabhāvavutti kīdisīti āha ‘‘paṭhamā’’tiādi. Tattha tāsu paṭhamā sabhāvavutti vatthūnaṃ padatthānaṃ jātiguṇakriyādabbasabhāvānaṃ nānā vicittā, na dvekāva avatthā avasarā vibhāvinī pakāsikā viññeyyā. Jātyādīnaṃ padatthānaṃ yathāsabhāvamanekappakāraṃ sammadeva vivarantī sabhāvaṃ padatthānaṃ vicittaṃ vadatīti sabhāvavutti nāmāti adhippāyo, sāva jātiyā padatthasarūpassa tathātathāpaṭipādakattena vuttiyā [dattiyā (ka.)] jātipi vuccati.

165. Pasatthālaṅkārā [pasatthādialaṅkārā (ka.)] pabhedato ettakāti dassento ‘‘sabhāvi’’ccādimāha. Alaṃkriyā atthālaṅkārā sabhāvavaṅkavuttīnaṃ bhedā pabhedato dvidhā dvippakārā honti. Tattha tāsudvīsu paṭhamā sabhāvavutti vatthūnaṃ jātiguṇakriyādabbalakkhaṇānaṃ padatthānaṃ nānāvatthāvibhāvinī anekappakārassa pakāsinī hoti. Ettha jātyādīnaṃ padatthānaṃ anekappakārasabhāvapakāsinī sabhāvavutti nāma. Esāva jāti guṇādicatubbidhapadatthānaṃ sarūpasaṅkhātajātiyā tehi ākārehi paṭipādanato upacārato jāti nāma hoti. Jātyādipadatthānaṃyeva yathāsabhāvaṃ hitvā vatthuparikappitaatisayopamārūpakādisarūpasaṅkhātaṃ vaṅkasabhāvaṃ pakāsentī vaṅkavutti nāma. Yabhāvo ca vaṅko cāti ca, tesaṃ vuttīti ca, alaṃkaronti etāhīti ca, nānā anekā ca sā avatthā cāti ca vākyaṃ.

Yathā –

166.

Līlāvikantisubhago,

Disāthiravilokano;

Bodhisattaṅkuro bhāsaṃ,

Viroci vācamāsabhiṃ.

166. ‘‘Yathe’’ti taṃ udāharati. Līlāya vilāsena vihitāya vikantiyā gamanena sattapadavītihārasaṅkhātena subhago sundaro disāsu dasasu thiramacalaṃ vilokanaṃ yassa so bodhisattaṅkuro tadahujāto mahābodhisatto āsabhiṃ vācaṃ ‘‘aggohamasmī’’tiādikamuttamaṃ nibbhayavacanaṃ bhāsaṃ vadanto viroci visesena ramaṇīyattaṃ patto. Ayaṃ sabhāvavutti. Evaṃ jātisabhāvavutyādayopi parikappanīyā.

166. Idāni sabhāvavuttiyā udāharaṇaṃ āha ‘‘yathā – līlāvikanti’’ccādi. Līlāvikantisubhago vilāsagamanena sattapadavītihārena sundaro disāthiravilokano dasadisāsu acalaolokano bodhisattaṅkuro mahābodhisattaṅkuro āsabhiṃ vācaṃ ‘‘aggohamasmī’’tiādinā abhītavacanaṃ bhāsaṃ vadanto viroci asobhīti. Iha bodhisattasaṅkhātassa dabbassa līlāvikantidisāthiravilokanavaconicchāraṇasaṅkhatānaṃ avatthānaṃ pakāsitattā dabbasabhāvavuttīti ñātabbā. Esāyeva dabbagatagatyādivicitrasarūpaṃ alaṅkaraṇato alaṅkāro nāma, dabbagatagatyādayo pana alaṃkiriyamānattā alaṃkiriyā nāma. Jātiguṇakriyāsabhāvavuttiyopi evameva daṭṭhabbā. Līlāya yuttā vikantīti ca, tāya subhagoti ca, disāsu thiraṃ vilokanaṃ yasseti ca, bodhiyā paññāya sattoti ca, soyeva aṅkuroti ca, usabhassa bhāvoti ca vākyaṃ. Usabhassa bhāvasaṅkhātā akampanīyā ṭhiti āsabhaṃ nāma, akampabhāvato tena samāpi vācā upacārato āsabhī nāma hoti.

167.

Vutti vatthusabhāvassa, yā’ññathā sā parābhave;

Tassā’nantavikappattā, hoti bījopadassanaṃ.

167. Dutiyamāha ‘‘vutti’’ccādinā. Vatthuno jātyādirūpassa padatthassa sabhāvo yassaṃ avatthāyaṃ yādisaṃ rūpaṃ tassa aññathābhāvena tassa rūpassa tathetaṃ dabbāpanena vutti vacanaṃ. Parā bhave aññā vaṅkavutti nāma siyā. Kiṃ sā sākallena vattuṃ sakkāti āha ‘‘tassā’’iccādi. Tassā vaṅkavuttiyā anantavikappattā aparimitabhedakattā bījassa kāraṇattā sakalabyattibyāpisāmaññarūpassa yato pare vicittālaṅkārā pasavanti, upadassanaṃ kathanaṃ hoti niravasesābhidhānassa kenāpyasakkuṇeyyattā.

167. Idāni vaṅkavuttiṃ dasseti ‘‘vutti’’ccādinā. Vatthusabhāvassa jātyādipadatthasambandhino tāsu tāsu avatthāsu yo sabhāvo vijjati, tassa sabhāvassa aññathā vijjamānākāraṃ hitvā vattuparikappitena atisayaupamārūpakādiaññapakārena yā vutti yaṃ kathanaṃ atthi, sā parābhave sabhāvavuttito aññā vaṅkavutti nāma siyā. Tassā vaṅkavuttiyā anantavikappattā appamāṇapakkhattā kathanena parisamāpetuṃ asakkuṇeyyattā nayato tassa anantapakkhassa pariggahaṇatthaṃ bījopadassanaṃ kāraṇamattassa nidassanaṃ hoti. Vakkhamānabhedato ekamekampi attanā sadisaṃ anantabhedapariggahajānanatthaṃ pahotīti adhippāyo. Vatthūnaṃ sabhāvoti ca, anantā vikappā yassa sabhāvasseti ca, tassa bhāvoti ca, bījassa upadassananti ca viggaho.

Vaṅkavuttiatthālaṅkārauddesavaṇṇanā

168.

Tatthā’tisayaupamā-

Rūpakāvuttidīpakaṃ;

Akkhepo’tthantaranyāso,

Byatireko vibhāvanā.

169.

Hetukkamo piyataraṃ, samāsaparikappanā;

Samāhitaṃ pariyāya-vuttibyājopavaṇṇanaṃ.

170.

Visesa ruḷhāhaṅkārā,

Sileso tulyayogitā;

Nidassanaṃ mahantattaṃ,

Vañcanā’ppakatatthuti.

171.

Ekāvali aññamaññaṃ, sahavutti virodhitā;

Parivuttibbhamobhāvo, missa’māsī rasī iti.

172.

Ete bhedā samuddiṭṭhā, bhāvo jīvitamuccate;

Vaṅkavuttīsu poseti, sileso tu siriṃ paraṃ.

168-172. Yathoddesaṃ niddisitukāmo uddisati ‘‘tatthe’’ccādi. Tatthāti tassaṃ vaṅkavuttiyaṃ ‘‘ete bhedā samuddiṭṭhā’’ti iminā sambandho. Samuddiṭṭhāti saṅkhepanayena vuttā. Atisayo upamā rūpakaṃ āvutti dīpakañca, samāso samāsavutti parikappanā ca, viseso ruḷhāhaṅkāro ca, jīvitamuccateti tadabhāve bandhassa chavasseva heyyattā vuttaṃ, sileso tu vaṅkavuttīsu sabhāvavuttiṃ hitvā vatthusabhāvato aññathā yathā tathā parikappanarūpāsu atisayādīsu vuttīsu paraṃ siriṃ kantiṃ poseti taṃ pūreti āvahatīti.

168-172. Bhedavantānaṃ padatthānaṃ sabhāvakathanaṃ uddesakkamena pākaṭaṃ hotīti vattamānehi alaṅkārehi uddisanto ‘‘tatthātisaya…pe… rasī’’ti gāthācatukkamāha. Tattha tatthāti tissaṃ vaṅkavuttiyaṃ iti evaṃ ete pañcatiṃsa bhedā samuddiṭṭhā saṅkhepena vuttāti. Etesaṃ pana padānaṃ attho niddese āvibhavissati. Iminā bhāvo ca sileso ca atippasatthoti dīpeti. Bhāvo bhāvālaṅkāro jīvitaṃ bandhassa pāṇabhūtoti vuccate, bhāvarahitassa bandhassa chavasarīrassa viya anupādeyyattā, sileso tu silesālaṅkāro pana vaṅkavuttīsu atisayopamādivaṅkavuttīsu paramukkaṃsabhūtaṃ siriṃ sobhaṃ poseti pūreti.

Niddesavaṇṇanā

173.

Pakāsikā visesassa,

Siyā’tisayavutti yā;

Lokātikkantavisayā,

Lokiyāti ca sā dvidhā.

173. Tatthātisayavuttīnaṃ tāva niddisanto āha ‘‘pakāsikā’’iccādi. Visesassa vatthugatassātimattassa pakāsikāyāti anuvaditvā sā atisayavutti siyāti vidhīyate, atisayassa vatthuno ukkaṃsassa paṭipādikā vutti atisayavutti. Sā ca duvidhāti āha ‘‘loka’’iccādi. Lokaṃ lokappatītiṃ atikkanto visayo gocaro yassā sā lokātikkantavisayā ca loke bhavā lokaṭhitimanatikkantattāti lokiyā cāti atisayavutti dvidhā dvippakārā bhavati.

173. Idāni uddesakkamena atisayavuttiṃ dasseti ‘‘pakāsi’’ccādinā. Visesassa jātyādipadatthagataadhikavisesassa vutti pakāsikā, sā atisayavutti nāma siyā, atisayavutti lokātikkantavisayā ca jātyādipadatthānaṃ yathāsabhāvasaṅkhatalokaṭhityātikkantavisayattā lokātikkanta visayāti ca lokiyāti ca yathāvuttalokamanatikkamma pavattanato lokiyāti cevaṃ dvidhā dvippakārā honti. Vadatīti vutti, atisayassa vuttīti ca, lokaṃ atikkanto visayo etissāti ca, loke bhavāti ca viggaho. ‘‘Visesassa pakāsikā’’ti pasiddhaguṇānuvādena sā atisayavutti siyāti apasiddhaṃ atisayavuttividhānaṃ karoti, yathā ‘‘yo kuṇḍalī, so devadatto’’ti. Anuvādakaanuvādanīyabhedo uparipyevameva daṭṭhabbo.

174.

Lokiyātisayasse’te,

Bhedā ye jātiādayo;

Paṭipādīyate tva’jja,

Lokātikkantagocarā.

174. Ayaṃ dvippakārā atisayavutti sabhāvavutyādīhi bhinnāti ce? Āha ‘‘loka’’iccādi. Jātiādayo yato padatthassa vicittaṃ sarūpaṃ vadatīti vicittasarūpapaṭipādikā sabhāvavuttipi alaṅkāro, alaṅkāriyaṃ tu vatthumattaṃ, tato sabhāvavutyādayo ye bhedā visesā, ete lokiyātisayassa bhedā, yathā sarīre yaṃ sahajaṃ sundarattaṃ, tassa posakāpi muttāvalippabhuti alaṅkāroti vuccati, evaṃ bandhepyalaṅkāriyavatthunimittaṃ dhammattaṃ yāya ukkaṃsīyati, sā ukkaṃsoti vuccati. Sā ca vutti alaṅkārasaddena vuccate. Sā pana atisayavuttiyeva. Tenevāha ‘‘lokiyātisayassete, bhedā ye jātiādayo’’ti. Yato evaṃ, tato lokātikkantavisayā ca visuṃ dassanīyāti āha ‘‘paṭī’’tiādi. Tusaddo bhede. Ajja tu idāni pana lokātikkantagocarā paṭipādīyateti sambandho.

174. Idāni esā dvippakārāpi atisayavuttisabhāvavutyādīhi anaññāti dassetuṃ ‘‘lokiye’’ccādimāha. Jātiādayo jātiguṇādipadatthagatavicittasarūpassa pakāsanato nissayavohārena ‘‘jātyādayo’’ti niddiṭṭhā jātisabhāvavuttiguṇasabhāvavutyādayo ye bhedā visesā, ete lokiyātisayassa lokiyātisayavuttiyāyeva bhedā avayavā. Tattha lokiyātisayavutti nāma jātisabhāvavuttiguṇasabhāvavutyādayoyevāti. Esāyeva vicitrarūpapaṭipādikā ukkaṃsāti ca vuccati. Evaṃ lokiyātisayavuttiyā ‘‘līlāvikantisubhago’’ti udāharaṇassa gamyamānattā vakkhamānaṃ paṭijānāti ‘‘paṭipādīyate’’ccādinā. Ajja tu idāni pana lokātikkantagocarā atisayavutti paṭipādīyate udāharaṇato nipphādīyati. Loke bhavoti ca, tassa atisayo ādhikkamiti ca vākyaṃ.

175.

Pivanti dehakantī ye,

Nettañjalipuṭena te;

Nā’laṃ hantuṃ jine’saṃ tvaṃ,

Taṇhaṃ taṇhāharopi kiṃ.

175. Tamudāharati ‘‘pivanti’’ccādinā. Jina te dehakantī sarīrasobhāyo ye janā nettañjalipuṭena attano nayanadvandasaṅkhātena añjalipuṭena pivanti, esaṃ janānaṃ taṇhaṃ pipāsaṃ lobhameva vā harati anupatati [apanayati (?)]. Taṇhāharopi samāno tvaṃ hantuṃ nivattituṃ kiṃ nālaṃ kasmā asamatthosi. Taṇhāharā nāma taṇhameva nudanti. Atra hanantāmapiha sampanudati lokaṭhitiṃ atikkamma dehakantiyā bahuttanadhammo vutto.

175. Idāni paṭiññātānusārena paṭipādeti ‘‘pivanti’’ccādinā. Bho jina te tuyhaṃ dehakantī sarīrasobhāyo ye janā nettañjalipuṭena nettasaṅkhātena hatthapuṭena pivanti, esaṃ sādhujanānaṃ taṇhaṃ pipāsaṃ lobhameva taṇhāharopi tvaṃ sabbesaṃ taṇhāvināsakopi hantuṃ nivāretuṃ kiṃ nālaṃ kasmā asamatthosīti. Ettha pivanaṃ nāma pipāsaṃ vinetīti lokasabhāvo. Taṇhaṃ hantuṃ nālamiti lokasabhāvamatikkantattho. Kantīnaṃ adhikapiyatā atisayadhammo, tassa vutti pana taṇhaṃ hantuṃ nālamiti lokātikkantaatthaṃ visayaṃ katvā pavatto hoti. Sā pana kathetumicchitaṃ kantīnaṃ adhikapiyataṃ taṇhāhanane asamatthaṃ vatvā dīpetīti vaṅkavutti nāma. Vuccamānānaṃ upamārūpakādīnampi vaṅkavuttitā icchitatthassa pakārantarena pakāsanatoyeva. Yathā nāma sarīrasahajaṃ pīnattādisundarattaṃ uddīpanākārena ṭhitā kaṭakauṇhīsahārādayo alaṅkārā nāma bhavanti, evaṃ bandhasarīrasaṅkhāte alaṅkaraṇīyavatthumhi vijjamānaatipiyatādimeva uddīpetvā alaṅkurumānā ‘‘taṇhāharosi tvaṃ esaṃ kantī pivantānaṃ taṇhaṃ hantuṃ nāla’’miti vācābhaṅgī alaṅkāro nāma. Alaṅkāriyaṃ nāma alaṅkātabbakantipiyatāya bahuttanti. Uttaripi alaṅkāraalaṅkāriyavibhāgo ca anurūpato yojanakkamo ca evameva daṭṭhabbo. Dehe kantīti ca, añjalīyeva puṭoti ca, nettāniyeva añjalipuṭoti ca, taṇhaṃ haratīti ca viggaho.

176.

Upamānopameyyānaṃ, sadhammattaṃ siyo’pamā;

Saddatthagammā vākyattha-visayāti ca sā tidhā.

176. Upamaṃ niddisati ‘‘upamāne’’ccādinā. Upamīyate anenāti upamānaṃ, padumādikavatthu. Padumādiko tu saddo upamānavācako. Upamīyatīti upameyyaṃ, mukhādikavatthu. Mukhādiko saddo tu upameyyavācako. Tesaṃ upamānopameyyānaṃ padumādimukhādivatthūnañca. Sadhammattanti samāno dhammo kantimantatā yassa so sadhammo, tassa bhāvo sadhammasaddassa pavattinimittasamānena dhammena saha sambandho sadhammattaṃ upamānopameyyapatiṭṭhitaṃ upamā siyā, upamīyati yathāvutto sambandhoti katvā. Sā panālaṅkāriyassa dhammassātisayapaṭipādanappakāro. Katividhā sāti āha ‘‘sadda’’iccādi. Saddo ca attho ca, tehi gammā patīyamānā saddatthagammā. Vākyaṃ padasamudāyo. Tassa attho visayo gocaro yassā vākyatthavisayāti ca upamā tividhā saddagammaatthagammavākyatthavisayāti tidhā hoti.

176. Idāni upamālaṅkāraṃ niddisati ‘‘upamāno’’ccādinā. Upamānopameyyānaṃ candanīluppaladalābhādīnaṃ ānananayanādīnañca padatthānaṃ sadhammattaṃ kantimantatāpīnatāditulyadhammasambandho upamā nāma siyā, alaṅkaraṇīyavatthuno ādhikkapaṭipādanappakārā upamā saddatthagammā saddagammā ca atthagammā ca vākyatthavisayā ca, iti evaṃ tidhā tippakārā hoti. Ettha upamānopameyyabhūtānaṃ candānanādipadatthānaṃ sadhammasaṅkhato aññamaññatulyakantimantatāpīnatādidhammayogo padatthānaṃ upamatthassa patiṭṭhitattā upaṭṭhānatāya upamā nāma hoti, tannissayacandādayo pana nissitavohārena upamā nāma hoti, upamānabhūtacandādiatthapaṭipādako candimādisaddopi tadatthena upamā nāma hoti, upameyyupameyyanissayatappaṭipādakānampi upameyyabhāvo evameva daṭṭhabbo. Upamīyate anenāti upamānanti katvā candādi upamānaṃ vuccati, upamīyatīti upameyyaṃ, ānanādi, upamānañca upameyyañcāti ca, samāno ca so dhammo ceti ca, tassa bhāvoti ca, saddo ca attho cāti ca, tehi gammāti ca, vākyassa atthoti ca, so visayo yassā upamāyāti ca vākyaṃ.

177.

Samāsapaccayevādī, saddā tesaṃ vasā tidhā;

Saddagammā samāsena, munindo candimānano.

177. Tattha saddagammāpi tidhā siyāti dassetumāha ‘‘samāsa’’iccādi. Samāso ca paccayo ca ivādi ca, te saddā nāma, saddasaddena samāsādayo vattumadhippetāti attho. Tesaṃ samāsādīnaṃ vasā saddagammā tidhā hoti samāsasaddagammā paccayasaddagammā ivādisaddagammāti, samāsena samāsasaddena gammā upamā vuccatīti seso. Udāharati ‘‘munindo candimānano’’ti, candimā viya ruciramānanaṃ mukhaṃ yassa so candimānano. Ettha ca candimaṃ upamānaṃ, ānanaṃ upameyyaṃ, rucirattaṃ dhammo, candimānanānaṃ samānadhammasambandhijotako viyasaddo, tesu sādhāraṇadhammavācakassa viyasaddassa copamājotakassāppayogo samāseneva vuttattā, ettha pana viyasaddo candimāsaddena upamānavācakena sambandhamupagato candagatameva sadisattaṃ vadati, mukhagataṃ pana sāmatthiyā padīyate, evamīdisaṃ daṭṭhabbaṃ.

177. Tesu yathāvuttesu saddagammassa tividhattaṃ dassetuṃ āha ‘‘samāse’’ccādi. Samāsapaccayevādī samāso, āyādipaccayā, ivādayo ca saddā nāma, tesaṃ samāsādīnaṃ vasā bhedena saddagammā tidhā samāsasaddagammā paccayasaddagammā ivādisaddagammāti tividhā hoti. Samāsena samāsasaddena gammopamā vuccati ‘‘munindo candimānano’’ti. Munindo sammāsambuddho candimānano candasamānamanoharamukhamaṇḍalena yutto hoti, samāso ca paccayo ca ivaiti idaṃ ādi yesaṃ vādīnanti ca, saddena gammāti ca, munīnaṃ indoti ca, candimā viya ruciraṃ ānanaṃ mukhaṃ yasseti ca viggaho. Ettha ‘‘candimā’’ti upamānaṃ, ‘‘ānana’’nti upameyyaṃ, rucirattaṃ upamānopameyyānaṃ sādhāraṇadhammo, ‘‘viyā’’ti saddo candānanānaṃ dvinnaṃ ānanagatarucirattaṃ cande ca, candagatarucirattaṃ ānane ca atthīti samānadhammasambandhaṃ joteti, iha sādhāraṇadhammavācakassa rucirasaddassa, tulyadhammasaṅkhātopamājotakassa viyasaddassa ca appayogo tesaṃ atthānaṃ samāsena vuttattā. Ettha upamānavācakena candimāsaddena yutto viya saddo candagatasadisattaṃ joteti, mukhagatasadisattaṃ pana sāmatthiyā patīyate. Tathā hi mukhaṃ candasamānamāgacchantaṃ candassa mukhasadisattaṃ vinā na bhavatīti aññathānupapatti sāmatthiyanti.

178.

Āyādī paccayā tehi, vadanaṃ paṅkajāyate;

Munindanayanadvandaṃ, nīluppaladalīyati.

178. Idāni paccayasaddagammaṃ dasseti ‘‘āyādi’’ccādinā. Āyādīti āyaīyakapaccayādayo paccayā paccayasaddā nāma, tehi paccayasaddehi gammā upamā vuccati. Udāharati ‘‘vadana’’miccādi. Paṅkajamiva ruciramācarati paṅkajāyate. Etthāpi paṅkajamupamānaṃ, ācaraṇakriyāya kattubhūtaṃ ānanamupameyyaṃ, rucirattaṃ sadhammo, paṅkajānanānaṃ samānadhammasambandhajotako ivasaddo. Tattha rucira ivasaddānaṃ pubbe viyāppayogo paccayena vuttattāti sabbattha viññeyyaṃ. Evamuparipi.

178. Idāni paccayasaddagammopamaṃ nidasseti ‘‘āyādi’’ccādinā. Āyādī ‘‘āya īya ka’’itiādayo paccayā paccayasaddā nāma, tehi paccayasaddehi gammopamā vuccati ‘‘vadanaṃ…pe… dalīyatī’’ti. Vadanaṃ mukhaṃ paṅkajāyate padumamiva ruciraṃ ācarati. Munindanayanadvandaṃ sabbaññuno nettayugaḷaṃ nīluppaladalīyati nīluppalapattamiva ruciramācarati. Āyo ādi yesaṃ īyādīnanti ca, paṅkajamiva ruciramācarati pavattatīti ca, munindassa nayanadvandamiti ca, nīluppalassa dalamiti ca, tamiva ruciramācaratīti ca vākyaṃ. Ettha ‘‘paṅkaja’’miti ca ‘‘nīluppala’’miti ca upamānaṃ, ācaraṇakriyāya kattubhūtaṃ vadanaṃ nayanadvandañca upameyyaṃ, rucirattaṃ upamānopameyyānaṃ sadhammo, upamānopameyyānaṃ samānadhammajotako ivasaddo, tesaṃ atthānaṃ paccayena vuttattā tesamappayogo. Evarūpesu aññesupi evameva veditabbo.

179.

Ivādī iva vā tulya-samāna nibha sannibhā;

Yathāsaṅkāsa tulita-ppakāsa patirūpakā.

180.

Sarīsarikkha saṃvādī, virodhī sadisā viya;

Paṭipakkhapaccanīka-sapakkho’pamito’pamā.

181.

Paṭibimba paṭicchanna-sarūpa sama sammitā;

Savaṇṇā’bhā paṭinidhi, sadhammādi salakkhaṇā.

182.

Jayatya’kkosati hasati, patigajjati dūbhati;

Usūyatya’vajānāti, nindati’ssati rundhati.

183.

Tassa coreti sobhaggaṃ, tassa kantiṃ vilumpati;

Tena saddhiṃ vivadati, tulyaṃ tenādhirohati.

184.

Kacchaṃvigāhate tassa, tamanvetya’nubandhati;

Taṃsīlaṃ, taṃ nisedheti, tassa cānukaroti’me.

179-184. Ivādī ivādayo nāma imeti sambandho. Ivo ca vā ca tulyo ca samāno ca nibho ca sannibho cāti dvande iva…pe… sannibhā. Saddamapekkhiya pulliṅgatā. Evamuparipi yathāyogaṃ. ‘‘Sadhammādī’’ti ādisaddena sādhāraṇasacchāyādīnaṃ pariggaho. Jayaticcādīsu kammaṃ.

179- 184. Ivādisaddagammopamādhikāre paṭhamaṃ tāva ‘‘ivādayo nāma ete’’ti dasseti ‘‘ivādi’’ccādinā. Ivādīti padassa chaṭṭhamagāthāya imeti iminā sambandho, tassa cāti casaddaṃ yujjanaṭṭhāne yojetvā sannibhā cātiādayo yojetabbā. ‘‘Sadhammādī’’tiādisaddena sādhāraṇasacchāyādayo gahitā. Nindati issatīti padacchedo, ime dvepaññāsa ivādayo nāma. ‘‘Jayati akkosati hasati’’iccādikaṃ taṃtaṃkriyāpadasaṅkhataanukāriyānaṃ anukaraṇanti katvā dvandoyeva, ‘‘sandhisamāsā addhassā’’ti [sandhisamāso tadaddhassāti (ka.)] vuttattā sandhisamāsānaṃ gāthaddhassa vinā ubhayaddhamajjhe alabbhanato dūbhatipadato pubbeyeva samāso kātabbo, no ce, asamāsoti gahetabbo. Tassa coreti sobhaggamiccādikampi vākyānukaraṇanti katvā tattha samāso, vākye kevalapadānīti vā gahetabbo. Imesaṃ sabbesampi iva saddapariyāyattā sadisatthāti sabbattha bhāvattho, avayavattho pana pākaṭoyeva.

185.

Upamānopameyyānaṃ, sadhammattaṃ vibhāvihi;

Imehi upamābhedā, keci niyyanti sampati.

185. Ivādīnaṃ viniyogavisayaṃ dassetvā upamābhedaṃ dassetuṃ paṭijānāti ‘‘upamāna’’iccādi. Kecīti iminā apariyantattamesaṃ [apariyantapabhedaṃ (ka.)] dasseti. Tathā ca vakkhati ‘‘pariyanto vikappāna’’ntiādi. Niyyanti udāharīyanti.

185. Idāni ivādisaddagammopamaṃ dassetuṃ paṭijānāti ‘‘upamāno’’ccādinā. Upamānopameyyānaṃ sadhammattaṃ samānadhammasambandho. Vibhāvihi pakāsakehi. Imehi ivādīhi saddehi jānitabbā keci upamābhedā apariyantattā sampati dāni laddhāvasare niyyanti udāharaṇamattena paṭipādīyanti.

186.

Vikāsipadumaṃ’vā’ti-sundaraṃ sugatānanaṃ;

Iti dhammopamā nāma, tulyadhammanidassanā.

186. ‘‘Vikāsi’’ccādi. Sugatānanaṃ munindassa vadanaṃ atisundaraṃ accantaramaṇīyaṃ. Kimiva? Vikāsipadumaṃva pabujjhamānapadumaṃviya. Iti ayamevaṃvidhā dhammopamā nāma hoti. Kasmā? Ānanapadumānaṃ samānassa dhammassa guṇassa sundarassa lakkhaṇassa nidassanā sundarattanti paṭipādanato.

186. Udāharaṇamāha ‘‘vikāsi’’ccādinā. Sugatānanaṃ bhagavato mukhaṃ vikāsipadumaṃva bujjhamānapaṅkajamiva atisundaraṃ hoti. Iti īdisā upamā tulyadhammanidassanā atisundaramiti samānaguṇadassanena dhammopamā nāma hoti. Padumānanānaṃ sādhāraṇaguṇassa pakāsanato atisundaramiti tulyadhammo nāma hoti. Ettha padumagatatulyadhammasambandhasaṅkhātāya upamāya ivasaddena jotiyamānattepi atisundaranti vuttattā yathāvuttopamāya dhammena yuttattā dhammopamā nāma hotīti adhippāyo.

187.

Dhammahīnā mukha’mbhoja-sadisaṃ munino iti;

Viparītopamā tulya-mānanena’mbujaṃ tava.

187. ‘‘Dhamma’’iccādi. Munino sammāsambuddhassa mukhaṃ ambhojena padumena sadisaṃ samānaṃ. Iti ayaṃ dhammahīnopamā nāma sundarasaṅkhātassa guṇassa aniddiṭṭhattā, sā tu atthavasā gamyate. Kathamaññathā yujjatīti? Ettha pana sadisasaddo upameyyassa mukhassa visesananti mukhagatameva sadisattaṃ vadati, ambhojagataṃ tu sāmatthiyā gamyate. Evamīdisaṃ ñeyyaṃ. ‘‘Viparīte’’ccādi. Munīti gamyate sutattā, bho muni tava ānanena mukhena ambujaṃ tulyanti ayaṃ viparītopamā. Dhammahīnattepi pasiddhivipariyayenābhihitattā tannāmeneva vuttā. Evamuparipi.

187. ‘‘Dhammahīne’’ccādi. ‘‘Mukhambhojasadisaṃ munino’’tyayaṃ upamā. Dhammahīnā tulyadhammapakāsakasundarādisaddahīnattā dhammahīnā nāma. Vācakābhāve tulyadhammo kathaṃ patīyatīti ce? Munino mukhaṃ vadanaṃ ambhojasadisaṃ padumasadisamiti. Ettha mukhassa ambhojasamānattaṃ mukhambhojānaṃ sādhāraṇadhamme asati kathaṃ bhavatīti? Aññathānupapattilakkhaṇasāmatthiyāti, ivapariyāyo sadisasaddo mukhassa visesanaṃ yasmā hoti, tasmā mukhagatasadisattaṃ vadati, ambhojagatasadisattaṃ pana sāmatthiyā eva viññāyate. He muni tava tuyhaṃ ānanena ambhojaṃ tulyaṃ samānanti ayaṃ viparītopamā. ‘‘Ambujena ānanaṃ tulya’’nti lokappasiddhiyā vipariyayena ‘‘ānanena ambujaṃ tulya’’nti vuttattā dhammahīnatte satipi viparītopamā nāma hoti. ‘‘Sutānumitesu sutasambandho balavā’’ti [paribhāsendusekhara 112] vuttattā ettha ‘‘munī’’ti avijjamānepi pubbaddhe ‘‘munino’’ti sutattā labbhamāno ‘‘tavā’’ti tumhasaddasannidhānena āmantanattho viññāyati. Ettha ivapariyāyo tulyasaddo ambujavisesanabhūto ambujagatasadisattaṃ vadati, ānanagatasadisattañca ambujānanānaṃ sādhāraṇadhammo ca sāmatthiyā ñāyaticcādikaṃ vuttanayena ñātabbaṃ. Uparipi pākaṭaṭṭhānaṃ yathārahaṃ yojetabbaṃ.

188.

Tavānana’miva’mbhojaṃ, ambhoja’miva te mukhaṃ;

Aññamaññopamā sā’yaṃ, aññamaññopamānato.

188. ‘‘Tava’’iccādi. Aññamaññopamānatoti aññamaññassa mukhassa ambhojassa ca aññamaññena taṃdvayena upamānato.

188. ‘‘Tavānani’’ccādi. ‘‘Ambhojaṃ tavānanamiva, te mukhaṃ ambhojamivā’’ti ayamupamā. Aññamaññopamānato aññamaññassa upamānattā aññamaññopamā nāma hoti. Aññamaññassa upamāti ca, aññamaññassa upamānanti ca viggaho. Viggahadvayepi pubbavibhattilopo. Sabbādīnaṃ byatihāralakkhaṇena uttaravibhattilopo. Samāsalakkhaṇena aññatthassa apekkhāsiddhattā mukhāpekkhāya aññaṃ ambhojañca, ambhojāpekkhāya aññaṃ mukhañca kamena upameyyā nāma. Ambhojāpekkhāya aññaṃ mukhañca, mukhāpekkhāya aññaṃ ambhojañca upamānaṃ nāma.

189.

Yadi kiñci bhave’mbhojaṃ,

Locanabbhamuvibbhamaṃ;

Dhāretuṃ mukhasobhaṃ taṃ,

Tave’ti abbhutopamā.

189. ‘‘Yadi’’ccādi. Locanāni ca bhamuyo ca, tāsaṃ vibbhamo yasmiṃ, taṃ, tādisamambhojaṃ kiñci kimapi yadi bhave. Tamīdisamambhojaṃ tava mukhasobhaṃ vadanakantiṃ dhāretuṃ nisijjhate. Kiṃ nvacchariyamīdisanti abbhutatthavibhāvanena vadanamambujenopamīyatīti ayamabbhutopamā ñātabbāti.

189. ‘‘Yadi’’ccādi. Locanabbhamuvibbhamaṃ locanabhamūnaṃ līlāvantaṃ kiñci ambhojaṃ kiñci acchariyaṃ padumaṃ yadi bhave ce siyā, tamambhojaṃ tava mukhasobhaṃ vadanakantiṃ dhāretuṃ samattho hoti. Iti īdisī upamā abbhutopamā abbhutadhammapakāsakattā abbhutopamā nāma. Ettha avijjamānopi vijjamānattena parikappito padumagato locanabbhamuvibbhamasambandho ambhojavisesanena ‘‘locanabbhamuvibbhama’’nti iminā jotito. Tasmā ambhojaṃ locanabbhamuvibbhamasambandhasaṅkhataupamāya jotakattā nissitavohārena upamā, mukhaṃ upameyyanti mukhagato locanabbhamuvibbhamasambandho yadi mukhe na bhaveyya, tādisaṃ mukhasobhaṃ dhāretuṃ kathaṃ samatthoti sāmatthiyā ñāyati. Locanabbhamuvibbhamasaṅkhātasādhāraṇadhammo pana ‘‘locanāni ca bhamuyo ceti ca, tāsaṃ vibbhamo yasmi’’nti ca viggahe nipphannena bhinnādhikaraṇaaññapadatthasamāsena guṇībhūtassapi gahitattā viññāyati [gahaṇassa viññāyamānattā (ka.)].

190.

Sugandhi sobhasambandhi, sisiraṃsuvirodhi ca;

Mukhaṃ tava’mbujaṃve’ti, sā silesopamā matā.

190. ‘‘Sugandhi’’ccādi. Tava mukhaṃ ambhojamiva sisiraṃsunocandassa virodhi paccanīkaṃ, mukhaṃ taṃsamānakantittā ambujañca tadudaye saṅkocabhajanato. Sobhasambandhi kantiyuttaṃ, mukhamambujañca. Sugandho assa atthīti sugandhi ca dvayamapīti evaṃ silesapariggahena mukhambujānaṃ upamāyogato yathāvuttā silesopamā matā.

190. ‘‘Sugandhi’’ccādi. Tava mukhaṃ ambhojamiva sisiraṃsuvirodhi candassa viruddhaṃ hoti tulyattā. Padumaṃ pana candodayena attano saṅkocanattā tassa viruddhaṃ hoti. Sobhasambandhi ca anaññasādhāraṇamukhagatakantisambandhayuttañca hoti. Padumaṃ pana padumagatakantisambandhinā yuttaṃ hoti. Sugandhi ca catujjātisugandhavahanato […vamanato (ka.)] sugandhi ca hoti. Ambujaṃ pana padumasugandheneva yuttaṃ hoti. Iti īdisī upamā silesopamā ekapadātihitaubhayatthalakkhaṇena silesavasena vuttattā silesopamā nāma hoti. Sisirā sītalā aṃsu kanti asseti ca, tassa virujjhati sīleneti ca, paccayasāmatthiyavasena dvinnaṃ dvinnaṃ atthānaṃ labbhanato silissati aparopi attho ettha alaṅkāreti ca, silesavasena vuttā upamāti ca viggaho. Ettha sugandho ca sotasambandho ca sisiraṃsuvirodhittañceti ime upamānopameyyānamambujamukhānaṃ tulyadhammo, tesu ambujagatatulyadhammasambandho sadhammattā upamā nāma hoti, sā ambujasambandhinā ivasaddena jotitā, mukhagatatulyadhammo pana assatthitassīlatthe katapaccaye satipi sāmatthiyāyeva gamyate.

191.

Sarūpasaddavāccattā, sā santānopamā yathā;

Bālā’vu’yyānamālā’yaṃ, sālakānanasobhinī.

191. ‘‘Sarūpa’’iccādi. Ayamuyyānamālā bālāva itthī viya. Kathaṃ? Sālakānanasobhinī bālā tāva sahālakena kesasannivesavisesena vattate sālakamānanaṃ tena sobhate. Sālakānanasobhinī uyyānamālāpi sālānaṃ rukkhavisesānaṃ kānanena gahanena sobhate, evarūpā tādisī santānopamā ākhyāyate, kasmā? Silesopamattasabhāvepi sarūpena sadisena saddena ‘‘sālakānanasobhinī’’tvevaṃvidhena saddasantānena visesabhūtena vāccattā pakāsiyattā tassāiti gamyate. Yatheti nidassane.

191. ‘‘Sarūpe’’ccādi. Sarūpasaddavāccattā tulyasutiyā acchinnasambandhavacanamālāya vuccamānattā upamā santānopamā nāma hoti, silesatte satipi katasamāsehi padasantānehi vuccamānattā santānopamā nāma hotīti adhippāyo. ‘‘Yathe’’ti udāharati. Ayaṃ uyyānamālā esā uyyānapanti sālakānanasobhinī alakasaṅkhātakesasannivesasahitena mukhena sobhamānā bālāva aṅganā iva sālakānanasobhinī sālavanehi sobhamānā hoti. Upamānopameyyānaṃ samānaṃ rūpaṃ yesanti ca, sarūpā ca te saddā ceti ca, tehi vāccā upamāti ca, tassā bhāvoti ca, santānena yuttā upamāti ca, uyyānānaṃ mālāti ca, saha alakena vattamānanti ca, tañca taṃ ānanañcāti ca, tena sobhati sīlenāti ca, sālānaṃ kānananti ca, tena sobhati sīlenāti ca vākyaṃ.

192.

Khayī cando bahurajaṃ, padumaṃ tehi te mukhaṃ;

Samānampi samukkaṃsī-tya’yaṃ nindopamā matā.

192. ‘‘Khayī’’iccādi. Cando khayī khayo accayo yasseti, padumaṃ bahurajaṃ bahūni rajāni parāgāvayavā yasminti, tehi evaṃbhūtehi candapadumehi kantiādinā samānampi sadisampi santaṃ tava mukhaṃ samukkaṃsi paramukkaṃsavantaṃ, khayasaddassa ca rajassa ca dosepi vattanato, saddacchalena khayassa dosarūpassa bahurajattassa ca tatthābhāvatoti. Iti evarūpā ayaṃ nindopamā matā ninditena candādinā khayassopamitattā.

192. ‘‘Khayi’’ccādi. Cando khayī pāṭipadato paṭṭhāya dine dine ekamekāya kalāya sūriyassa āsannahetu khīyanasabhāvayutto hoti, padumaṃ bahurajaṃ bahureṇusamannāgataṃ hoti, tehi candapadumehi samānampi kantisugandhādīhi sadisampi te mukhaṃ tavānanaṃ samukkaṃsi khayarajasaddehi dosassāpi vāccattā saddacchalehi gamyamānassa tādisassa dosassa mukhe avijjamānattā adhikukkaṃsaguṇavantaṃ hoti, iti īdisī ayaṃ upamā nindopamā ninditānaṃ candapadumānaṃ mukhassa upamitāti nindopamā nāma hoti, mukhavisesanena ivasaddapariyāyena samānasaddena mukhagatasadhammo jotito hoti, upamāsaṅkhatacandapadumagatasadhammopi dvīsu tulyadhammopi sāmatthiyā gamyate, apisaddo cettha vattabbantarasamuccaye, samukkaṃsoti vattabbantaro.

193.

Asamattho mukheni’ndu, jina te paṭigajjituṃ;

Jaḷo kalaṅkī’ti ayaṃ, paṭisedhopamā siyā.

193. ‘‘Asamattho’’iccādi. Jina te mukhena jaḷo sīto akusalo ca kalaṅko migalañchanalakkhaṇo doso assa atthīti kalaṅkī. Saddacchalena dosakathanaṃ. Tādiso indu cando paṭigajjituṃ vivadituṃ asamattho, mukhantu visadaṃ alaṅkatañceti kathamanenāyaṃ sadisoti nisedhadvārena sadhammatāva gammate, ayaṃ paṭisedhopamā siyā.

193. ‘‘Asamattho’’ccādi. He jina te tuyhaṃ mukhena paṭigajjituṃ vivadituṃ jaḷo sītalo avisado kalaṅkī sasalakkhaṇo vā sadoso vā indu cando asamattho hotīti, ayaṃ edisī upamā paṭisedhopamā nāma. Kalaṅko assa atthīti vākyaṃ. Ettha visadena kalaṅkarahitena mukhena sītalo avisado sadoso cando samāno bhavitumasamatthoti evaṃ paṭisedhadvayena indamukhasaṅkhātānaṃ upamānopameyyānaṃ tulyadhammasambandhassa pakāsitattā satipi nindopamābhāve paṭisedhopamā nāma hotīti adhippāyo. ‘‘Paṭigajjitu’’nti idaṃ candassa visesanattā candagatasadhammaṃ joteti.

194.

Kacchaṃ candāravindānaṃ, atikkamma mukhaṃ tava;

Attanāva samaṃ jāta-mitya’sādhāraṇopamā.

194. ‘‘Kaccha’’miccādi. Candassa aravindassa ca kacchaṃ padaviṃ atikkamma avatthariya tesa’mavakaṃsato [avatthuyatesamaṇaṃsato (ka.)], tava mukhaṃ attano sarūpeneva samaṃ jātamiti evarūpā asādhāraṇatābhidhānena sadisattapatītiyā asādhāraṇopameti nigadyate.

194. ‘‘Kaccha’’miccādi. He muni tava mukhaṃ candāravindānaṃ lokapūjitānaṃ sasiambujānaṃ kacchaṃ padaviṃ avatthaṃ vā atikkamma attano atulyattena attanā eva samānattavatthuno abhāvā samaṃ jātaṃ, iti īdisā upamā asādhāraṇopamā atulyadhammabhāvassa pakāsanato asādhāraṇopamā nāma hoti. Iha upamābhūtānaṃ candāravindānaṃ mukhassa hīnabhāvapaṭipādanadvārena candāravindehi mukhaṃ tulyanti paññāpanato candāravindā asādhāraṇopamā nāma hoti. Samasaddo mukhagatassa sādhāraṇadhammaṃ joteti. Sesaṃ suviññeyyaṃ.

195.

Sabbambhojappabhāsāro, rāsibhūtova katthaci;

Tavā’nanaṃ vibhātīti, hotā’bhūtopamā ayaṃ.

195. ‘‘Sabba’’iccādi. Katthaci ekaṭṭhāne rāsibhūto sabbesamambhojānaṃ pabhāsārova tavānanaṃ vibhātīti evaṃbhūtā ayaṃ abhūtopamā hoti.

195. ‘‘Sabba’’miccādi. Katthaci ṭhāne rāsibhūto sabbambhojappabhāsārova sakalapadumānaṃ uttamakantipuñjo viya tavānanaṃ vibhāti visesena pabhāti, iti īdisī upamā abhūtopamā avijjamānavatthuno upamitattā abhūtopamā nāma hoti. Arāsi rāsibhūtoti viggaho. Ettha yojanāvibhūto tādisapabhāsārābhāvato avijjamānatthena parikappito.

196.

Patīyate’tthagammā tu, saddasāmatthiyā kvaci;

Samāsappaccayevādi-saddayogaṃ vinā api.

196. Atthagammopamaṃ dasseti ‘‘patīyate’’iccādi. Atthagammā tu’pamā kvaci kismiñci ṭhāne samāsādisaddānaṃ yogaṃ vinā api saddānaṃ payogavisesādigāḷhena aññathānupapattilakkhaṇena sāmatthiyena patīyate.

196. Tividhaṃ saddagammopamaṃ dassetvā idāni atthagammopamaṃ dasseti ‘‘patīyate’’tyādinā. Atthagammā tu atthagammopamā pana kvaci ṭhāne samāsapaccayevādisaddayogaṃ vināpi tesaṃ saddānaṃ sambandhaṃ hitvāpi saddasāmatthiyā sambandhe payuttāvasesasaddānaṃ atthasattiyā patīyate. Saddānaṃ sāmatthiyanti viggaho.

197.

Bhiṅgāne’māni cakkhūni, nā’mbujaṃ mukha’mevi’daṃ;

Subyattasadisattena, sā sarūpopamā matā.

197. Udāharati ‘‘bhiṅge’’ccādinā. Na bhiṅgā ete, kiñcarahi cakkhūnimāni, nambujametaṃ, kintu mukhamevidanti evarūpā sā sarūpopamā matā bhiṅgādīnamaviparītasarūpassa dīpanato. Tenāha ‘‘subyatte’’tyādi. Subyattena bhiṅgacakkhūnaṃ ambujamukhānañca pariphuṭena sadisattena cañcalattakantyādilakkhaṇena tenevābhedasaṅkāpubbameva vivecitaṃ aññatra cakkhādīsu yaṃ bhiṅgādiññāṇamuppannaṃ, tassa paccakkhānato upamājotakānamivādīnamabhāvepi bhiṅgalocanādīnaṃ sadisattaṃ patīyate sāmatthiyato. Evamuparipi yathāyogaṃ.

197. Idāni udāharaṇamāharati ‘‘bhiṅgāni’’ccādinā. Imāni bhiṅgāni bhamarā na bhavanti, kiñcarahi cakkhūni. Ambujaṃ na idaṃ padumaṃ na hoti, kintu mukhamevāti. Īdisī sā upamā subyattasadisattena supākaṭena bhiṅgalocanānaṃ ambujamukhānañca tulyabhāvena sarūpopamā nāma hoti. Ettha samāsapaccayaivādisaddapayogābhāvepi ‘‘bhiṅgānemāni cakkhūni’’ccādinā cakkhumukhesu bhiṅgaambujanti viparītapavattabuddhiṃ paṭisedhetvā cakkhumukhavidhānato cañcalattakantimattādīsu subyattaṃ tulyattaṃ vinā cakkhumukhesu bhiṅgambujabuddhiṃ kīdisamuppajjatīti aññathānupapattilakkhaṇasāmatthiyā upamānabhūtānaṃ bhiṅgambujānaṃ upameyyabhūtānaṃ cakkhumukhānañca sadisattaṃ ñāyati. Suṭṭhu byattaṃ pākaṭanti ca, tañca taṃ sadisattañcāti ca, samānaṃ rūpaṃ sabhāvo yassā upamāyāti ca, sā ca sā upamā cāti ca vākyaṃ.

198.

Mayeva mukhasobhā’sse-tyala’mindu vikatthanā;

Yato’mbujepisā’tthīti, parikappopamā ayaṃ.

198. ‘‘Mayevi’’ccādi. Indu canda, assa munino mukhasobhā vadanajuti mayeva, nāññatrāti evarūpā vikatthanā atthapasaṃsanena alamiti paṭisedho. Kimiti? Yato yasmā kāraṇā sā mukhasobhā ambujepi na kevalamindumhi atthi, no natthīti asatopi tathā vikatthanassa parikappanato vadanamindunopamīyatīti evarūpā ayaṃ parikappopamā.

198. ‘‘Maye’’ccādi. He indu assa imassa lokasāmino mukhasobhā vadanakanti ekake mayi eva, īdisī vikatthanā attasilāghena alaṃ nippayojanaṃ. Kasmāti ce? Yato mukhasobhā ambujepi atthi, tasmāti. Iti īdisā ayaṃ upamā parikappopamā nāma hoti. Yatoti aniyamaniddiṭṭhakāraṇaṃ pana ambujepi sā atthīti dassiyamānaṃ padumepi tassa atthittameva. Parikappanāya vuttā upamāti viggaho. Idha candassa avijjamānavikatthanassa vijjamānattena parikappanato sadhammajotakasaddantare asatipi upamānabhūtainduno ca upameyyabhūtamukhassa ca sadisattaṃ imesaṃ dvinnaṃ sadisattaṃ vinā vattuno tādisakappanā kathaṃ hotīti imāya atthasattiyā gamyate.

199.

Kiṃ vā’mbuja’ntobhantāli,

Kiṃ lolanayanaṃ mukhaṃ;

Mama dolāyate citta-

Micca’yaṃ saṃsayopamā.

199. ‘‘Kiṃ vā’’iccādi. Anto bhantā alī bhamarā yasmiṃ, tamīdisamambujaṃ kiṃ vā. Lolāni capalāni nayanāni yasmiṃ, tādisaṃ vā. Jina tavedaṃ mukhaṃ kinti mama cittaṃ dolāyate dolevācarati. Evaṃ pakkhadvayapariggahena saṃsayatīti attho. Iccayamīdisī saṃsayavesena ambujamukhānamopamāvagamā saṃsayopamā.

199. ‘‘Kiṃ vā’mbuje’’ccādi. Antobhantāli abbhantare bhamamānabhamaravantaṃ ambujaṃ kiṃ vā, tuyhaṃ lolanayanaṃ cañcalanettaṃ mukhaṃ kiṃ vāti mama cittaṃ dolāyate ubhayasambhamajananato dolā viya hoti. Iti ayaṃ evarūpā upamā saṃsayopamā dvinnaṃ sadisattassa saṃsayena pakāsitattā saṃsayopamā nāma hoti. Anto bhantā alī yasminti ca, lolāni nayanāni yasminti ca, dolā viya ācaratīti ca, saṃsayena vuttā upamāti ca viggaho. Ihāpi sadhammapakāsake saddantare asatipi yathāvuttavisesanadvayena visiṭṭhānaṃ dvinnaṃ ambujamukhānaṃ saṃsayanimitte tulyatte asati kathaṃ saṃsayo uppajjatīti iminā sāmatthiyeneva tulyadhammasambandho gamyate.

200.

Kiñci vatthuṃ padassetvā,

Sadhammassā’bhidhānato;

Sāmyappatītisabbhāvā,

Pativatthūpamā yathā.

200. ‘‘Kiñci’’iccādi. Kiñci vatthumicchitaṃ sambuddhādikaṃ upadassetvā sadhammassa tena vatthunā kenaci ākārena sadisassa aññassa vatthuno abhidhānato sāmyassa tesaṃ dvinnaṃ sadisattassa patītiyā avasāyassa sambhāvā vijjamānattena pativatthūpamā vuccate. Pativatthunā tathāvidhenādhigatassa vatthuno tulyatā paṭipāditā. Yathetyudāharati.

200. ‘‘Kiñci’’ccādi. Kiñci vatthumicchitaṃ jinādikiñcipadatthaṃ upadassetvā paṭhamaṃ nidassetvā sadhammassa paṭipādanīyaatthena saha kiñci ākārena sadisabhāvassa kassaci vatthuno abhidhānato kathanato sāmyappatītisabbhāvā sadisatāsambandhino parijānanassa vijjamānattā pativatthūpamā vatthuno upaṭṭhitassa jinādipadatthassa tulyatthapakāsanato nāmena pativatthūpamā nāma. Samāno dhammo yassa vā pārijātādino iti ca, samānānaṃ tulyānaṃ upamānopameyyānaṃ bhāvoti ca, sāmyassa patīti ca, sāmyappatītiyā sabbhāvoti ca, pativatthunā vuttā upamāti ca vākyaṃ. Yathāti udāharati.

201.

Janesu jāyamānesu,

Ne’kopi jinasādiso;

Dutiyo nanu nattheva,

Pārijātassa pādapo.

201. ‘‘Janesu’’ccādi. Jāyamānesu janesu majjhe ekopi jano guṇavā jinasādiso sammāsambuddhasamāno na vijjatītyekaṃ tāva vatthu upadassitaṃ, dutiyo iccādi pativatthūpamadassanaṃ, nanūtyanumatiyaṃ, pārijātassa dibbarukkhavisesassa dutiyo samāno pādapo nattheva. Pārijātoyeva rukkhajātīsu uttamo, tathā jino janesūti.

201. ‘‘Janesu’’ccādi. Jāyamānesu janesu ekopi jinasādiso sambuddhasadiso natthi, pārijātassa rukkhassa dutiyo tena samo dutiyo pādapo rukkho natthi eva nanu, nanūti anuññāyaṃ. Tena sabbaññuno aññena atulyabhāvaṃ anujānāti. Iha pārijātarukkhassa aññehi rukkhehi uttamattañca buddhassa aññesu sattesu uttamattañcāti idaṃ dvayaṃ upamānopameyyabhūtānaṃ dvinnaṃ vatthūnaṃ sāmyaṃ nāma, etaṃ sāmyaṃ vuttatthassa samatthanavasena pativatthubhūtapārijātassa rukkhehi asamānattakathaneneva jotitaṃ hoti.

202.

Vākyattheneva vākyattho,

Yadi kocyu’pamīyate;

Ivayuttaviyuttattā,

Sā vākyatthopamā dvidhā.

202. Vākyatthavisayopamaṃ dasseti ‘‘vākyatthenevi’’ccādinā. Vākyattho kriyākārakasambandhaviseso, teneva, na padatthamattena vākyattho vuttalakkhaṇo koci vattumicchito koci yadi upamīyate sadiso kathyate, sā vākyatthopamā dvidhā bhijjate. Kathaṃ? Yuttā ca viyuttā ca yuttaviyuttā, ivena atthaniddesoyaṃ yuttaviyuttā upamā, tassā bhāvā kāraṇā dvidhāti adhikataṃ.

202. Idāni vākyatthavisayopamaṃ dasseti ‘‘vākyatthe’’ccādinā. Vākyattheneva kriyākārakasambandhavisesasaṅkhatasamudāyabhūtena vākyatthena koci vattumicchito yo koci vākyattho vuttalakkhaṇo yadi upamīyate sadisabhāvena kathīyate, upamā vākyatthopamā nāma hoti. Ivayuttaviyuttattā ivayuttaviyuttavasena dvidhā dvippakārā. Ettha ‘‘ivā’’ti ivādīnamatthassa gahitattā ivasaddopi tappariyāyasaddāpi gayhante.

Ivayutta

203.

Jino saṃklesatattānaṃ,

Āvibhūto janāna’yaṃ;

Ghammasantāpatattānaṃ,

Ghammakāle’mbudo viya.

203. Udāharati ‘‘jino’’iccādi. Saṃklesehi dasavidhehi tattānaṃ santāpaṃ anuppattānaṃ janānaṃ ayaṃ jino sammāsambuddho āvibhūto katakiccattā sammāsambodhādhigamena loke pātubhūto. Ekaṃ tāva vākyamupameyyabhūtaṃ. Kimivetyāha ‘‘ghamme’’ccādi. Ghammasantāpena tattānaṃ janānaṃ ghammakāle gimhānasamaye ambudo megho viyāti dutiyavākyamupamānabhūtamityayamivayuttā vākyatthopamā. Ettha pubbuttaravākyatthānaṃ visesyavisesanabhāvo ekavākyatthattāva veditabbo. Evamuparipi.

203. Udāharati ‘‘jino’’ccādinā. Ayaṃ jino eso jitapañcamāro satthā saṃklesatattānaṃ anekappakāra kilesasantāpatattānaṃ janānaṃ āvibhūto katakicco hutvā sabbaññutaññāṇādhigamena loke upaṭṭhito. Kena santattassa kassaci kimiveti ce? Ghammasantāpatattānaṃ janānaṃ ghammakāle gimhasamaye ambudoviya megho iva. Iha uttaravākyattho bhedakattā visesanaṃ hoti, pubbavākyattho pana bhedyattā visesyo hoti. Evaṃ vākyabhede satipi vākyattho ekoveti daṭṭhabbo. Evamuttaratrāpi. Uttaravākye ivasaddo tasmiṃyeva guṇaguṇīpadatthānaṃ sadisattaṃ dīpeti, pubbavākye guṇaguṇīnaṃ sadisattaṃ pana uttaravākyatthassa pubbavākyena samānattaṃ vinā aññathānupapattiyā ñāyati. Saṃklesehi tattāti ca, ghammo eva santāpoti ca, tena tattāti ca, ghammo eva kāloti ca vākyaṃ.

Ivaviyutta

204.

Munindānana’mābhāti, vilāsekamanoharaṃ;

Uddhaṃ samuggatassāpi, kiṃ te canda vijambhanā.

204. Dutiyamāha ‘‘muninda’’iccādinā. Vilāsena ekamatulyaṃ manoharaṃ dutiyassa tādisassābhāvato munindānanaṃ ābhāti atisayena sobhateti ekaṃ tāva vākyamupameyyabhūtaṃ. Bho canda uddhaṃ gaganatalaṃ samuggatassāpi abbhuṭṭhitassāpi te tava vijambhanā sāhaṃkāraparibbhamanena kiṃ payojanaṃ na kiṃpi, taṃsadisasobhāsampattiyābhāvato. Asadisattaṃ munindānanassa tassa tatopi uddhamuggacchato vilāsamattameva [piyāsamattameva (ka.)] phalasambhavatoti dutiyavākyamupamānabhūtaṃ. Tathā hettha sabbathā sadisatāpatītiyā kariyamānānamuggamanavijambhanānaṃ paṭikkhepena kathañcipi mukhacandānaṃ sādhammapatīti upamāvagamoti ayamivaviyuttavākyatthopamā.

204. Idāni ivaviyuttavākyatthopamaṃyeva udāharati ‘‘munindānani’’ccādinā. Vilāsekamanoharaṃ līlāya atulyaṃ tatoyeva manoharaṃ munindānanaṃ sabbaññuno vadanaṃ ābhāti atidibbati, tasmā he canda uddhaṃ uccaṃ nabhaṃ samuggatassāpi te tuyhaṃ vijambhanā ahaṃkārena paribbhamanena kiṃ payojanaṃ. Iha pubbavākyatthassa uttaravākyattho ivaviyuttopamā nāma hoti. Tathā hi ‘‘sabbathā mukhena sadiso bhavāmī’’ti mānaṃ karontassa candassa gaganatalārohopi vijambhanañceti imesaṃ dvinnaṃ paṭikkhepena mukhacandānaṃ vilāsekamanoharattaṃ kantimattasaṅkhātasadisattaṃ ivādīnamabhāvepi viññāyatīti katvā uttaravākyattho pubbavākyatthassa upamā ca visesanañca hoti. Vilāsena ekamatulyanti ca, tañca taṃ manoharañcāti ca viggaho. Apisaddo sambhāvanattho.

205.

Samubbejeti dhīmantaṃ, bhinnaliṅgādikaṃ tu yaṃ;

Upamādūsanāyā’la-metaṃ katthaci taṃ yathā.

205. Dosaparicchede duṭṭhālaṅkatītimupamālaṅkāradūsanaṃ dassetumāha ‘‘samubbejeti’’ccādi. Yaṃ bhinnaliṅgādikaṃ tu, ādisaddena bhinnavacanahīnatāadhikatādīnaṃ pariggaho. Tusaddo atthajotako, tathāpīti attho. Dhīmantaṃ medhāviṃ samubbejeti na pīṇeti, etaṃ bhinnaliṅgadikaṃ katthaci na sabbattha upamādūsanāya virodhatthaṃ alaṃ samatthaṃ. ‘‘Taṃ yathe’’ti udāharati.

205. Dosaparicchede dosānamanuddesāvasāne niddiṭṭhāya duṭṭhālaṅkatiyā dassetabbaudāharaṇe –

‘‘Duṭṭhālaṅkaraṇaṃ tetaṃ, yatthālaṅkāradūsanaṃ;

Tassālaṅkāraniddese, rūpamāvibhavissatī’’ti.

Katapaṭiññānusārena idāni dassetumāha ‘‘samubbejeti’’ccādi. Yaṃ bhinnaliṅgādikaṃ tu vakkhamānaṃ yaṃ bhinnaliṅgavacanādikaṃ pana dhīmantaṃ paññavantaṃ kaviṃ samubbejeti ‘‘evaṃ nāma vattabbaṃ siyā’’ti ubbegaṃ janeti, etaṃ bhinnaliṅgādikaṃ upamādūsanāya yathāvuttaupamāvināsanatthaṃ katthaci ‘‘itthīvāyaṃ jano yāti’’iccādivattabbavisayato aññattha alaṃ samatthaṃ. ‘‘Taṃ yathā’’ti udāharati. Bhinnaṃ visadisañca taṃ liṅgañceti ca, taṃ ādi yassa visadisavacanādinoti ca, upamāya dūsanamiti ca vākyaṃ.

206.

Haṃsīvā’yaṃ sasī bhinna-

Liṅgā’kāsaṃ sarāniva;

Vijātivacanā hīnā,

Sā’va bhatto bhaṭo’dhipe.

206. ‘‘Haṃsīvāya’’nti ayaṃ sasī cando haṃsīva haṃsīsadiso. Bhinnaliṅgā bhinnaliṅgopamā. ‘‘Ākāsaṃ sarānivā’’ti vijātivacanā visadisavacanopamā. ‘‘Bhaṭo adhipe sāmini sāva bhatto’’ti hīnā hīnopamā kukkurassa hīnena jātyādinā adhikassa upamitattā.

206. ‘‘Haṃsi’’ccādi. Ayaṃ sasī cando haṃsī iva haṃsidhenūva hoti. Iccādikopamā bhinnaliṅgā upameyyato bhinnaliṅgattā bhinnaliṅgopamā nāma hoti. Ākāsaṃ nabhaṃ sarānivāti ayaṃ vijātivacanā upameyyena visadisavacanattā vijātivacanopamā nāma hoti. Adhipe sāmini bhaṭo sevako sāva sunakho iva bhattoti ayaṃ hīnā jātihīnena sunakhena uttamassa purisassa upamitattā hīnopamā nāma hoti. Bhinnaṃ liṅgametissāti ca, vividhā jāti sabhāvo asseti ca, vijāti vacanaṃ assā upamāyāti ca viggaho.

207.

Khajjoto bhānumālīva,

Vibhātītyadhikopamā;

Aphuṭṭhatthā balambhodhi,

Sāgaro viya saṃkhubhi.

207. ‘‘Khajjoto’’iccādi. Khajjoto bhānumālīva sūriyo viya vibhātītyadhikopamā adhikena hīnassa upamitattā. Balambhodhi senāsāgaro sāgaro viya saṃkhubhīti aphuṭṭhatthopamā ‘‘balambhodhī’’ti rūpakena senāya mahantattāvagamato puna ‘‘sāgaro viyā’’ti upamāya kassaci visesatthassa asaṃphuṭṭhattā.

207. ‘‘Khajjoto’’ccādi. ‘‘Khajjoto bhānumālīva vibhātī’’ti ayaṃ adhikopamā adhikāya upamāya upamitattā adhikopamā nāma hoti. ‘‘Balambhodhi senāsamuddo sāgaro viya saṃkhubhī’’ti ayaṃ aphuṭṭhatthā senāya mahattaṃ ‘‘balambhodhī’’ti tirobhūtaupamāyeva avagataṃ, tasmā puna ‘‘sāgaro viyā’’ti upamāya phusitabbatthassābhāvā aphuṭṭhatthopamā nāma hoti. Aphuṭṭho attho etissāti ca, balaṃ eva ambhodhīti ca vākyaṃ.

208.

Cande kalaṅko bhiṅgove-

Tyu’pamāpekkhinī ayaṃ;

Khaṇḍitā keravākāro,

Sakalaṅko nisākaro.

208. ‘‘Cande’’iccādi. Kalaṅko bhiṅgo viyātyayamupamā ‘‘cande kusumagacchasadise’’ ityupamantaramapekkhateti yato cande bhiṅgo na sambhavati, pupphagacche tu sambhavatīti ayamupamā upamāpekkhinī. Sakalaṅko sasalakkhaṇo nisākaro cando keravākāro kumudasannibhoti khaṇḍitopamā keravassa antokaṇhattaṃ paṭipādetuṃ ‘‘sabhiṅgakeravākāro’’ti vattabbattā.

208. ‘‘Cande’’ccādi. ‘‘Cande kalaṅko bhiṅgo ivā’’ti ayaṃ upamāpekkhinī candassaupamābhūtapupphagacchakādiapekkhanato upamāpekkhinī nāma hoti. Cande bhiṅgapavattiyā abhāvato tassa visayabhūtapupphagacchakādi candassa upamattena gahetvā avuttattā duṭṭhāti adhippāyo. Sakalaṅko kalaṅkasahito nisākaro cando keravākāro kumudasadisoti ayaṃ khaṇḍitā candagataṃ kaṇhattaṃ pakāsetuṃ ‘‘sabhiṅgakeravākāro’’ti vattabbe bhiṅgopamābhāvassa khaṇḍitattā khaṇḍitopamā nāma hoti. Upamaṃ apekkhatīti ca, khaṇḍaṃ itā gatāti ca, khaṇḍena itā yuttā vāti ca, keravassākāro asseti ca, saha kalaṅkena vattatīti ca vākyaṃ.

209.

Iccevamādirūpesu, bhavanti vigatādarā;

Karonti cā’daraṃ dhīrā, payoge kvacideva tu.

209. Vuttaṃ nigameti ‘‘icceva’’mādinā. Rūpesu payogesu. Vigato apagato ādaro sambhāvanā yesaṃ tathā bhavanti. Kiṃ bhinnaliṅgādikaṃ niyamenānādaraṇīyameva, aniyameneti [niyameneti (ka.)] ce gayhūpagampi atthīti āha ‘‘karonti’’ccādiṃ. Kvacideva tu payoge dhīrā kavayo ādaraṃ karonti cāti. Casaddo vattabbantaratthaṃ samuccinoti.

209. ‘‘Icce’’ccādi. Iti anantaraṃ niddiṭṭhesu evamādirūpesu payogesu dhīrā vigatādarā bhavanti. Imeyeva dhīrā kvacideva tu payoge bhinnaliṅgādike ādaraṃ karonti ca. Iti evaṃ ayaṃ pakāro ādi yesamiti ca, tāni ca tāni rūpāni ceti ca, vigato ādaro yesamiti ca viggaho. Casaddo vākyantarasamuccaye. Tasmā vigatādaratthena aññamādarakaraṇaṃ vuccamānakathāsantatiṃ ākaḍḍhati.

210.

Itthīvā’yaṃ jano yāti,

Vadatyesā pumā viya;

Piyo pāṇā ivā’yaṃ me,

Vijjā dhanamiva’ccitā.

210. Udāharati ‘‘itthi’’ccādi. Ayaṃ jano itthīva yāti kriyānuvattito. Esā itthī pumāva puriso viya vadati tādisassa pāgabbhiyayogato. Ettha liṅganānattamupamānopameyyānaṃ. Ayamicchito koci me pāṇā iva piyo iṭṭho, vijjā byākaraṇādayo dhanamiva accitā rāsikatāti vacanabhedo.

210. Idāni bhinnaliṅgānaṃ gahetabbavisayaṃ dasseti ‘‘itthīvā’ya’’miccādinā. Ayaṃ jano itthīva avisadagamanena mahilā viya yāti. Esā itthī pumā viya tādisapāgabbhiyayuttattā puriso viya vadatīti. Iha dvinnaṃ upamānopameyyānaṃ liṅgabhede satipi kavayo ādaraṃ karonti. Ayaṃ puriso me mama pāṇā iva [pāṇā iva jīvo iva (ka.)] āyavova piyo. Accitā sañcitā vijjā byākaraṇanighaṇṭuādayo dhanamiva hontīti. Ettha upamānopameyyānaṃ vacanato visesatte satipi iṭṭhameva.

211.

Bhavaṃ viya mahīpāla, devarājā virājate;

Ala’maṃsumato kacchaṃ, tejasā rohituṃ ayaṃ.

211. Hīnādhikamuttamudāharaṇamāha ‘‘bhavaṃ viyi’’ccādi. Mahīpāletyāmantanaṃ, devarājā bhavaṃ viya virājate. Iti hīnenāpi hoti. Evaṃvidhe samucite visaye liṅgavacanabhedādikaṃ nopamaṃ dūsetīti [dassetīti (ka.)].

211. ‘‘Bhava’’miccādi. Mahīpāla bho rāja, devarājā sakko devarājā bhavaṃ viya virājateti. Ettha sakkamupādāya ‘‘bhavaṃ viyā’’ti hīnattepi iṭṭhameva. Ayaṃ rājā aṃsumato sūriyassa kacchaṃ padaviṃ tejasā ārohituṃ pattuṃ alaṃ samatthoti. Ettha tejasā adhikopi sūriyo upamābhūto iṭṭhova, ‘‘kacchaṃ ārohitu’’nti ivasaddapariyāyo. Īdisaṃ bhinnaliṅgādikopamādikaṃ upamādūsanaṃ na karoti.

212.

Upamānopameyyānaṃ, abhedassa nirūpanā;

Upameva [upamāva (sī. ka.)] tirobhūta-bhedā rūpakamuccate.

212. Rūpakaṃ nirūpayati ‘‘upamāne’’ccādinā. Upamānopameyyānaṃ yathāvuttānaṃ abhedassa nānattābhāvassa nirūpanā āropanena upamānopameyyānamabhedaṃ rūpayati dassetīti rūpakamuccate. Upamānassa upamānopameyyānamabhedāropanena tirobhūto apākaṭo bhedo nānattaṃ yassāti tādisī upameva yathāvuttalakkhaṇā rūpakamuccate ‘‘rūpaka’’nti. ‘‘Padambuja’’nti ettha padameva ambujasadisattā ambujaṃ rupyate. Ityupameyyopamānabhūtānaṃ padambujānamabhedāropanena upamānopameyyagatasādhammasaṅkhātāyapi upamāya bhedo vijjamānopi tirohito. Na tu āvibhūto [abbhuto (ka.)] ‘‘padaṃ ambujamive’’ti. Sā copamā tathāvidhā upamānopameyyānamabhedamāyāti nāmāti rūpakamuccateti adhippāyo.

212. Idāni uddiṭṭhakkamena rūpakālaṅkāraṃ dasseti ‘‘upamāno’’ccādinā. Upamānopameyyānaṃ anantaraniddiṭṭhaupamānopameyyānaṃ abhedassa sabhāvato bhede satipi vibhūtasadisattaṃ nissāya ‘‘so eso, eso so’’ti vattārehi parikappitassa abhedassa nirūpanā upamānopameyyapadatthesu buddhiyā āropanaṃ nissāya tirobhūtabhedā ‘‘padaṃ ambujamivā’’ti evaṃ pākaṭanānattaṃ vinā ‘‘padambuja’’nti tirohitabhedā upameva padatthānaṃ sādhammasaṅkhātā upamā eva rūpakaṃ iti vuccate. Vibhūtasadisattaṃ nissāya upamānopameyyavatthūni abhedena gayhanti. Tesamabhedaggahaṇeneva te nissāya pavattamānabhinnasādhammasaṅkhātāya upamāyapi bhedo tirohito hoti. Evaṃ tirobhūtanānattavantasādhammasaṅkhātā upamā eva vatthūnamabhedaṃ dīpetīti rūpakaṃ nāma hotīti adhippāyo. Tirobhūto bhedo yasseti ca, abhedaṃ rūpayati pakāsetīti ca vākyaṃ.

213.

Asesavatthuvisayaṃ, ekadesavivatti ca;

Taṃ dvidhā puna paccekaṃ, samāsādivasā tidhā.

213. Tassa bhedaṃ niddisati ‘‘asesa’’iccādinā. Asesavatthu visayo yassa taṃ tathāvidhañca, ekadese avayave vivattatīti ekadesavivatti ceti taṃ rūpakaṃ dvidhā, puna paccekaṃ visuṃ visuṃ samāsādivasā upamānopameyyānaṃ katasamāsattā samāsarūpaka asamāsarūpaka samāsāsamāsarūpakavasena tidhā siyā.

213. ‘‘Asesi’’ccādi. Taṃ rūpakaṃ asesavatthuvisayaṃ ekadesavivatti cāti dvidhā hoti, puna paccekaṃ taṃ dvayampi samāsādivasā samāsarūpakaṃ asamāsarūpakaṃ samāsāsamāsarūpakañceti imesaṃ bhedena tidhā hoti. Asesaṃ vatthu visayo asseti ca, ekadese vivattatīti ca, ekaṃ ekaṃ patīti ca, samāso samāsarūpakaṃ ādi yesamiti ca, tesaṃ vaso bhedoti ca, tīhi pakārehīti ca viggaho.

Asesavatthuvisayasamāsa

214.

Aṅgulīdalasaṃsobhiṃ, nakhadīdhitikesaraṃ;

Sirasā na piḷandhanti, ke munindapadambujaṃ.

214. Udāharati ‘‘aṅguli’’ccādi. Aṅgulīhiyeva upamānagammattā siniddhatambāhi dalehi pattehi saṃsobhiṃ accantaṃ virocamānaṃ nakhānaṃ dīdhitiyo kiraṇā eva kesarāni yattha tādisaṃ munindassa padameva ambujaṃ sirasā muddhanā ke nāma janā na piḷandhanti pasādhanavasena na dhārentīti. Idamasesavatthuvisayaṃ samāsarūpakaṃ aṅgino padassa aṅgānamaṅgulyādīnamasesānaṃ rūpanato. Evamuparipi yathāyogaṃ.

214. Idāni udāharati ‘‘aṅguli’’ccādi. Aṅgulīdalasaṃsobhiṃ aṅgulisaṅkhatehi pattehi saṃsobhiṃ nakhadīdhitikesaraṃ nakharaṃsisaṅkhatakesaraṃ munindapadambujaṃ sirasā ke na piḷandhanti. Visesyabhūtaṃ caraṇaṃ visesanabhūtā aṅgulī nakhadīdhiti ceti imesaṃ upamābhūtehi ambujadalakesarehi abhedakappanāya ekattaṃ gahetvā samāseneva niddiṭṭhattā idaṃ asesavatthuvisayasamāsarūpakaṃ nāma. Aṅguliyo eva dalānīti ca, tehi saṃsobhīti ca, nakhesu dīdhitiyoti ca, tā eva kesarāni asseti ca vākyaṃ.

Asesavatthuvisayaasamāsa

215.

Ratanāni guṇā bhūrī, karuṇā sītalaṃ jalaṃ;

Gambhīrattamagādhattaṃ, paccakkho’yaṃ jino’mbudhi.

215. ‘‘Ratanāni’’iccādi. Ayaṃ jino sammāsambuddho, paccakkho na parokkho amhākaṃ ambudhi sāgaro. Kathaṃ? Ye tassa bhūrī bahavo guṇā mettādayo, te ratanāni atulyadullabhadassanādisādhammena. Yā tassa karuṇā, sā sītalaṃ jalaṃ sakalajanasantāpāpahattasādhammena. Yaṃ tassa gambhīrattamanuttānatā lābhādīsu, taṃ agādhattamakalalambhaso ambudhiṭṭhatāsādhammenāti idamasesavatthuvisayaṃ asamāsarūpakaṃ.

215. ‘‘Ratanāni’’ccādi. Ayaṃ jino amhākaṃ paccakkho ambudhi sāgaro, tathā hi tassa bhūrī guṇā sīlasamādhiādayo ratanāni cittīkatādisādhammato ratanāneva, karuṇā anaññasādhāraṇakaruṇā sītalaṃ jalaṃ santāpavinodanasādhammena sītalajalameva hoti, gambhīrattaṃ lābhālābhādīsu ekākāratā agādhattaṃ gambhīratā eva hoti. Idaṃ asesavatthuvisayaasamāsarūpakaṃ. ‘‘Bhūrī’’ti abyayaṃ.

Asesavatthuvisayamissaka

216.

Candikā mandahāsā te, muninda vadaninduno;

Pabodhayatya’yaṃ sādhu-manokumudakānanaṃ.

216. ‘‘Candikā’’iccādi. ‘‘Muninda’’iccāmantanaṃ, te vadanameva indu vadaninduno iti samāsarūpakaṃ, ayaṃ mandahāsā candikā candakantiyo, asamāsarūpakaṃ. Sādhūnaṃ manāniyeva kumudāni keravāni, samāsarūpakaṃ. Tesaṃ kānanaṃ vanaṃ, pabodhayati vikāsayatīti idaṃ samāsāsamāsarūpakaṃ.

216. ‘‘Candi’’ccādi. He munindate tuyhaṃ vadaninduno mukhacandassa mandahāsā mandamihitabhūtā candikā candakantiyo, ‘‘aya’’nti jātyekavacanena mandahāsacandikā niddiṭṭhā. Atha vā ayaṃ vadanindu. Sādhumanokumudakānanaṃ sappurisānaṃ cittasaṅkhātakeravakānanaṃ pabodhayati vikāsayati. ‘‘Candikā mandahāsā’’ti asamāsarūpakaṃ. ‘‘Vadaninduno’’ti ca ‘‘manokumudakānana’’nti ca samāsarūpakaṃ. Tasmā idaṃ asesavatthuvisayasamāsāsamāsarūpakaṃ. Mandā ca te hāsā cāti ca, vadanameva indūti ca, sādhūnaṃ manānīti ca, tāniyeva kumudānīti ca, tesaṃ kānanamiti ca viggaho.

217.

Asesavatthuvisaye, pabhedo rūpake ayaṃ;

Ekadesavivattimhi, bhedo dāni pavuccati.

217. Nigamayati ‘‘asesi’’ccādinā. Dutiyassa pabhedaṃ vattuṃ paṭijānāti ‘‘eki’’ccādinā.

217. ‘‘Asese’’ccādi. Asesavatthuvisaye rūpake ayaṃ ‘‘aṅgulīdalasaṃsobhiṃ’’iccādikaṃ udāharaṇattayaṃ pabhedo hoti. Idāni ekadesavivattimhi rūpake bhedo viseso pavuccati.

Ekadesavivattisamāsa

218.

Vilāsahāsakusumaṃ, rucirādharapallavaṃ;

Sukhaṃ ke vā na vindanti, passantā munino mukhaṃ.

218. ‘‘Vilāsa’’iccādi. Vilāsena yutto hāsoyeva kusumaṃ yassa. Ruciro manuñño adharoyeva pallavo yassa. Tādisaṃ munino mukhaṃ passantā ke nāma janā sukhaṃ na vindanti sabbepīti. Idaṃ aṅgāni hāsādīni rūpayitvā mukhamaṅgi na rūpitanti ekadesavivattisamāsarūpakaṃ. Evaṃ uparipi yathāyogaṃ.

218. ‘‘Vilāsi’’ccādi. Vilāsahāsakusumaṃ līlāyuttahāsasaṅkhatapupphaṃ rucirādharapallavaṃ manuññaadharasaṅkhātakisalayaṃ munino mukhaṃ passantā ke vā ke nāma janā sukhaṃ na vindanti pītisukhaṃ nānubhonti, anubhavanteva. Visesanabhūtānaṃ hāsaadharānaṃ upamābhūtakusumapallavehi abhedaṃ dassetvā visesyabhūtassa mukhassa aññataraupamāvatthunā abhedena avuttattā abhedāropanaṃ ekadeseyeva vivattīti idaṃ ekadesavivattisamāsarūpakaṃ. Vilāsena yutto hāsoti ca, soyeva kusumaṃ asseti ca, ruciro ca so adharo ceti ca, soyeva pallavo asseti ca vākyaṃ.

Ekadesavivattiasamāsa

219.

Pādadvandaṃ munindassa, dadātu vijayaṃ tava;

Nakharaṃsī paraṃ kantā, yassa pāpajayaddhajā.

219. ‘‘Pāda’’iccādi. Munindassa vijayino pādadvandaṃ tava vijayaṃ paṭipakkhaparābhavaṃ dadātu. Kīdisaṃ? Yassa paramaccantaṃ kantā manuññā nakharaṃsī pāpānaṃ lobhādīnaṃ jaye ussitā dhajā ketavoti. Idamekadesavivattiasamāsarūpakaṃ.

219. ‘‘Pāde’’ccādi. Yassa sambuddhassa paraṃ atisayena kantā manuññā nakharaṃsī caraṇanakhakantiyo pāpajayaddhajā pāpavijaye ussāpitadhajāyeva honti, tassa munindassa pādadvandaṃ caraṇayugaḷaṃ tava tuyhaṃ vijayaṃ paṭipakkhaparābhavaṃ dadātūti. Nakharaṃsīnaṃ upamābhūtadhajehi abhedamāropetvā ‘‘pādadvanda’’miti anirūpitattā ekadesavivattiasamāsarūpakaṃ nāma. Pāpānaṃ jayoti ca, tasmiṃ dhajāti ca viggaho.

Ekadesavivattimissaka

220.

Sunimmalakapolassa, munindavadaninduno;

Sādhuppabuddhahadayaṃ, jātaṃ keravakānanaṃ.

220. ‘‘Sunimmala’’iccādi. Sunimmalo kapolo yassa, tassa munindavadaninduno sādhūnaṃ pabuddhaṃ dhammāvabodhavasena vikasitaṃ hadayaṃ cittaṃ keravakānanaṃ jātanti ekadesavivattisamāsāsamāsarūpakaṃ.

220. ‘‘Sunimmali’’ccādi. Sunimmalakapolassa munindavadaninduno sādhuppabuddhahadayaṃ sajjanānaṃ catusaccāvabodhena pasannamānasaṃ keravakānanaṃ kumudavanaṃ jātanti. Vadanahadayānaṃ upamābhūtehi indukeravehi abhedāropanaṃ katvā kapolassa maṇḍalādīhi upamāvisesehi anirūpitattā ekadesavivattisamāsāsamāsarūpakaṃ. Ettha samāso nāma vadanindūnameva. Asamāso nāma hadayakeravānamevāti. Tathā hi rūpakavisaye samāsāsamāsattaṃ upamānopameyyapadānaṃ dvinnamevāti. Suṭṭhu nimmaloti ca, so kapolo assāti ca, munindavadanameva indūti ca, pabuddhañca taṃ hadayañcāti ca, sādhūnaṃ pabuddhahadayamiti ca, keravānaṃ kānanamiti ca vākyaṃ.

221.

Rūpakāni bahūnyeva, yuttāyuttādibhedato;

Visuṃ na tāni vuttāni, etthe’va’ntogadhāni’ti.

221.

Ettakoyeva kiṃ rūpakabhedoti āha

‘‘Rūpakāni’’ccādi; Subodhaṃ; Tattha –

‘‘Sitapupphujjalaṃ lola-nettabhiṅgaṃ tavānanaṃ;

Kassa nāma mano dhīra, nākaḍḍhati manohara’’nti.

Yuttarūpakaṃ yuttattā pupphabhiṅgānaṃ, tadanusārena ayuttarūpakādipi viññeyyanti.

221. Rūpakāni punapi santīti dassetumāha ‘‘rūpakāni’’ccādi. Rūpakāni yuttāyuttādibhedato yuttarūpakaayuttarūpakādibhedena bahūni eva honti, tāni rūpakāni ettheva rūpake antogadhāni. Iti tasmā kāraṇā tāni visuṃ na vuttāni. Anto majjhe gadhāni pavattānīti viggaho.

‘‘Sitapupphujjalaṃ lola-nettabhiṅgaṃ tavānanaṃ;

Kassa nāma mano dhīra, nākaḍḍhati manohara’’nti.

Ettha pupphabhiṅgānaṃ aññamaññayuttattā yuttarūpakaṃ nāma.

He dhīra sitapupphujjalaṃ mandahasitasaṅkhātehi kusumehi vijotantaṃ lolanettabhiṅgaṃ manoharaṃ tavānanaṃ kassa nāma mano nākaḍḍhatīti. Imassa paṭipakkhato ayuttarūpakaṃ veditabbaṃ.

222.

Candimā’kāsapaduma-miccetaṃ khaṇḍarūpakaṃ;

Duṭṭha’mambhoruhavanaṃ, nettāni’ccādi sundaraṃ.

222. Rūpakassa virodhāvirodho upamāyamivo’hituṃ sakkāti upalakkheti ‘‘candimā’’iccādinā. Ettha ākāsassa taḷāke rūpite candassa padumattaṃ rūpakaṃ yuttanti etaṃ khaṇḍarūpakaṃ duṭṭhaṃ, ‘‘ambhoruhavanaṃ nettāni’’ccādi tu vacanabhedepi sundaraṃ.

222. Rūpake dosādosaṃ upamāyaṃ viya parikappetvā gahetabbanti upadisanto āha ‘‘candimi’’ccādi. ‘‘Candimā cando ākāsapaduma’’nti etaṃ khaṇḍarūpakaṃ ākāsassa taḷākattena anirūpitattā khaṇḍarūpakaṃ nāma. Duṭṭhaṃ khaṇḍitopamā viya dosaduṭṭhaṃ nāma. ‘‘Ambhoruhavanaṃ nīluppalavanaṃ nettānī’’tiādikaṃ upamānopameyyānaṃ vacananānattepi sundarameva.

223.

Pariyanto vikappānaṃ, rūpakasso’pamāya ca;

Natthi yaṃ tena viññeyyaṃ, avutta’manumānato.

223. Kimettakā evopamārūpakabhedā? Neti paridīpento avuttaṃ atidisati ‘‘pariyanto’’iccādinā. Rūpakassa upamāya ca vikappānaṃ pabhedānaṃ pariyanto avasānaṃ natthi yaṃ yasmā kāraṇā, tena kāraṇena avuttaṃ ihānupātaṃ vikappajātaṃ sabbavikappabyāpakasāmaññalakkhaṇānugatarūpakavikappānusārena viññeyyaṃ. Kasmā? Anumānato yathāvuttavikappasaṅkhātaliṅgato avuttasesarūpakāvagamasaṅkhātena anumānañāṇenāti attho.

223. Idāni imesameva upamārūpakānaṃ avuttānantabhedo vuttānusāreneva ñātabboti dassetumāha ‘‘pariyanto’’iccādi. Rūpakassa ca rūpakālaṅkārassa ca upamāya ca upamālaṅkārassa ca vikappānaṃ vividhākārena kappitapakkhānaṃ pariyanto koṭi yaṃ yasmā natthi, tena kāraṇena avuttaṃ imasmiṃ subodhālaṅkāre avuttapakkhaṃ samūhaṃ anumānato anumānañāṇena viññeyyanti. Upamārūpakānaṃ sakalamavuttapakkhaṃ byāpetvā ṭhitaṃ sāmaññalakkhaṇaṃ anatikkamitvā vuttehi tehi tehi pakkhasaṅkhātehi liṅgehi siddhānumānañāṇena sāmaññalakkhaṇe antogadhānamanuttarūpakasaṅkhātānumeyyānaṃ avabodho sakkāti adhippāyo. Rūpakassa pana upamantogadhattā upamāya niddiṭṭhadosādosaṃ dvinnamapi uttānuttapakkhassa sādhāraṇaṃ hoti.

224.

Punappunamuccāraṇaṃ, ya’matthassa padassa ca;

Ubhayesañca viññeyyā, sā’ya’māvutti nāmato.

224. Āvuttimadhikiccāha ‘‘puna’’iccādinā. Atthassa abhidheyyassa padassa saddassa ca ubhayesaṃ atthapadānañca punappunaṃ bhiyyo bhiyyo yaṃ uccāraṇaṃ, sāyaṃ tividhā nāmato āvutti viññeyyā, uccāraṇavasena ā punappunaṃ vattanamāvuttīti.

224. Idāni āvuttiṃ dasseti ‘‘punappune’’ccādinā. Atthassa saddābhihitaatthassa ca padassa ca ubhayesaṃ atthapadānañca yaṃ punappunuccāraṇaṃ, sā ayaṃ tividhā nāmato āvutti iti viññeyyā. Punappuneti etadabyayaṃ kriyābāhulye vattate. Uccāraṇavasena ā punappunaṃ vattanamāvutti.

Atthāvutti

225.

Mano harati sabbesaṃ, ādadāti disā dasa;

Gaṇhāti nimmalattañca, yasorāsi jinassa’yaṃ.

225. Udāharati ‘‘mano’’iccādi. Jinassa ayaṃ yasorāsi sabbesaṃ janānaṃ mano cittaṃ harati, dasa disā ādadāti sabbadā [sabbadhā (ka.)] taṃvisayattā, nimmalattaṃ nimmalabhāvaṃ gaṇhāti, ettha gahaṇalakkhaṇassa [dasagahaṇalakkhaṇassa (ka.)] atthassa anekehi pariyāyavacanehi āvattitattā ayaṃ atthāvutti.

225. Udāharati ‘‘mano harati’’ccādinā. Jinassa ayaṃ yasorāsi sabbesaṃ sattānaṃ mano cittaṃ harati gaṇhāti, dasa disā ādadāti avisayaṭṭhānābhāvato gaṇhāti, nimmalattañca bhūtaparisuddhaguṇena nipphannattā gaṇhāti. Ettha ‘‘gaṇhātī’’ti ekassevatthassa ‘‘harati, ādadāti, gaṇhātī’’ti aññehi pariyāyavacanehi āvattitattā ayamatthāvutti nāma. Niggato malehīti ca, tassa bhāvoti ca, yasaso rāsiiti ca viggaho.

Padāvutti

226.

Vibhāsenti disā sabbā, munino dehakantiyo;

Vibhā senti ca sabbāpi, candādīnaṃ hatā viya.

226. ‘‘Vibhāsenti’’ccādi. Munino dehakantiyo sabbā disā vibhāsenti visesena dīpenti, yato evaṃ tasmā kāraṇā candādīnaṃ sabbāpi vibhā sobhā hatā pahatā viya senti pavattantīti padāvutti.

226. ‘‘Vibhāsenti’’ccādi. Munino dehakantiyo sabbā disā vibhāsenti yasmā visesena pakāsenti, tasmā candādīnaṃ sabbāpi vibhā kantiyo hatā pahatā viya senti pavattanti ca, ‘‘vibhāsentī’’ti padasseva āvattanato ayaṃ padāvutti nāma. Dehe kantiyoti vākyaṃ.

Ubhayāvutti

227.

Jitvā viharati klesa-ripuṃ loke jino ayaṃ;

Viharatyā’rivaggo’yaṃ, rāsībhūtova dujjane.

227. ‘‘Jitvā’’iccādi. Ayaṃ jino klesaripuṃ jitvā loke viharati pavattati, ayaṃ tena jito arivaggo sattusamūho dujjane rāsībhūto viya tato aladdhappatiṭṭhattā. ‘‘Viharatī’’ti atthassa padānañca āvuttito ubhayāvutti.

227. ‘‘Jitvā’’iccādi. Ayaṃ jino klesaripuṃ jitvā loke viharati, ayaṃ arivaggo klesaripusamūho dujjane rāsībhūtova viharatīti. Vāsasaṅkhatassa atthassa ca ‘‘viharatī’’ti padassa ca puna [punappunaṃ (?)] uccāraṇato ayaṃ ubhayāvutti nāma hoti. Kleso eva ripūti ca, arīnaṃ vaggoti ca, arāsi rāsi abhavīti ca, kucchito janoti ca vākyaṃ.

228.

Ekattha vattamānampi, sabbavākyopakārakaṃ;

Dīpakaṃ nāma tañcādi-majjhantavisayaṃ tidhā.

228. Dīpakaṃ paridīpayamāha ‘‘ekatthe’’ccādi. Ekattha vākyassādo majjhe ante vā vattamānampi kriyājātyādikaṃ sabbassa abhimatassa kassaci vākyassa kriyākārakasambandhābhidhāyino padasantānassa upakārakaṃ vākyatthānvayavasena dīpakaṃ nāma, dīpo viya ekadese vattitopi sakalapadatthavasena sabbavākyaṃ dīpayati pakāsetīti. Tañca dīpakaṃ ādi ca majjhañca antañca visayo gocaro yassa tādisaṃ tidhā ādidīpakaṃ majjhadīpakaṃ antadīpakanti tividhaṃ hotīti attho, tampi kriyādīnaṃ vasena paccekaṃ tividhaṃ hoti.

228. Idāni dīpakālaṅkāraṃ dasseti ‘‘ekatthe’’ccādinā. Ekattha vākyassa ādimajjhāvasānesvekasmiṃ vattamānampi kriyājātiguṇattayaṃ sabbavākyopakārakaṃ vattumicchitakriyākārakasambandhappakāsakapadasantānasaṅkhātavākyassa vākyatthāvabodhavasena payojanaṃ dīpakaṃ nāma ekaṭṭhāne ṭhatvā visayībhūtasabbaṭṭhānagatadabbapakāsakapadīpasamānattā dīpakaṃ nāma hoti. Tañca dīpakaṃ ādimajjhantavisayaṃ vākyassa ādivisayaṃ majjhavisayaṃ antavisayañceti tidhā hoti. Etesu ekekamapi kriyājātiguṇabhedena punapi tividhaṃ hotīti viññeyyaṃ. Dīpetīti dīpo, padīpo. Paṭibhāgatthe kappaccayena dīpo viyāti dīpakaṃ. Vākyassa ādi ca majjhañca antañceti ca, taṃ visayo asseti ca vākyaṃ.

Ādidīpaka

229.

Akāsi buddho veneyya-bandhūnamamitodayaṃ;

Sabbapāpehi ca samaṃ-nekatitthiyamaddanaṃ.

229. Udāharati ‘‘akāsi’’ccādi. Buddho veneyyā vinetabbāyeva bandhavo tesaṃ amitamaparimitaṃ udayamabhivuddhiṃ akāsi. Na kevalaṃ tameva, sabbapāpehi samaṃ ekato anekānaṃ titthiyānaṃ maddanañca akāsīti. Iha ‘‘akāsī’’ti kriyāpadenādivattinā sabbameva vākyaṃ dīpayatīti kriyādidīpakametaṃ.

229. ‘‘Akāsi’’ccādi. Buddho veneyyabandhūnaṃ amitodayaṃ pamāṇarahitābhivuddhiṃ akāsi. Na kevalaṃ tameva, samaṃ ekakkhaṇe sabbapāpehi sahānekatitthiyamaddanañca akāsīti. Vākyādimhi kriyāya ṭhitattā idaṃ kriyādidīpakaṃ nāma. Amito ca so udayo ceti ca, anekā ca te titthiyā ceti ca, tesaṃ maddanamiti ca viggaho.

Majjhedīpaka

230.

Dassanaṃ munino sādhu-janānaṃ jāyate’mataṃ;

Tadaññesaṃ tu jantūnaṃ, visaṃ niccopatāpanaṃ.

230. ‘‘Dassana’’miccādi. Munino dassanaṃ sādhujanānaṃ amataṃ nibbānaṃ nāma jāyate amatassa sādhanato, tehi sādhujanehi aññesaṃ jantūnaṃ niccamupatāpetīti niccopatāpanaṃ visaṃ jāyate, tasmiṃ manopadosassa visasadisattā nirayādidukkhāvahabhāvatoti. Kriyāmajjhadīpakametaṃ.

230. ‘‘Dassana’’miccādi. Munino dassanaṃ sādhujanānaṃ amataṃ amatasaṅkhātanibbānassa ekantakāraṇattā kāriyopacārena amataṃ bhūtaṃ jāyate, tadaññesaṃ tehi sādhujanehi aññesaṃ jantūnaṃ tu niccopatāpanaṃ satatamupatāpakaraṇato visaṃ jāyate visatulyapaṭighakāraṇattā kāriyopacārena visaṃ bhavatīti. Idaṃ kriyāya majjhe ṭhitattā kriyāmajjhadīpakaṃ. Sādhavo ca te janā ceti ca, tehi aññeti ca vākyaṃ.

Antadīpaka

231.

Accantakantalāvaṇya-candātapamanoharo;

Jinānanindu indu ca, kassa nā’nandako bhave.

231. ‘‘Accante’’ccādi. Accantaṃ kantaṃ manuññaṃ lāvaṇyaṃ piyabhāvo, tameva, tamiva vācandātapo candikā, tena manoharo jinānanindu indu cando ca kassa janassa ānandako na bhavatīti. Kriyāntadīpakaṃ.

231. ‘‘Accanti’’ccādi. Accantakantalāvaṇyacandātapamanoharo atisayena manuññapiyabhāvasaṅkhātavilāsanāmakena candakiraṇena, no ce, atisayena manuññapiyatāsaṅkhātavilāsasadisena candakiraṇena manoharo jinānanindu sambuddhassa mukhacando ca indu ca pakaticando ca kassa ānandako na bhave. Idaṃ kriyāya ante ṭhitattā kriyāntadīpakaṃ nāma. Antaṃ atikkantanti ca, tañca taṃ kantañceti ca, lavaṇassa bhāvo lāvaṇyaṃ, madhurabhāvo, taṃsadisattā accantakantañca taṃ lāvaṇyañcāti ca, candassa ātapo kiraṇoti ca, accantakantalāvaṇyameva candātapoti ca, candapakkhe accantakantalāvaṇyamiva ca so candātapo cāti ca, tena manoharoti ca, jinānanameva indūti ca vākyaṃ. Iminā kriyādīpakattayeneva avuttajātidīpakaguṇadīpakānipi ñātabbāni.

Mālādīpaka

232.

Hotā’vippaṭisārāya,

Sīlaṃ pāmojjahetu so;

Taṃ pītihetu, sā cā’yaṃ,

Passaddhādipasiddhiyā.

232. Ādidīpakādīsupi tesu payogakkamena pakārantaramatthīti vadati ‘‘hoti’’ccādi. Sīlaṃ pañcasīlādikaṃ, avippaṭisārāya pacchānutāpābhāvāya hoti, so avippaṭisāro pāmojjassa uppannamattāya pītiyā hetu hoti, taṃ pāmojjaṃ pītiyā balavabhūtāya hetu hoti, sā cāyaṃ pīti passaddhādīnaṃ passaddhisukhādīnaṃ pasiddhiyā nipphattiyā hotīti yojanīyaṃ.

232. Idāni navasu dīpakesu payogavisesena sādhetabbe aññappakāre dasseti ‘‘hoti’’ccādinā. Sīlaṃ surakkhitaṃ pañcaṅgadasaṅgādisīlaṃ avippaṭisārāya hoti, so avippaṭisāro pāmojjahetu hoti uppannamattāya taruṇapītiyā kāraṇaṃ bhavati, taṃ pāmojjaṃ pītihetu balavapītikāraṇaṃ hoti, sā ayañca pīti passaddhādipasiddhiyā kāyapassaddhicittapassaddhiādīnaṃ siddhiyā hetu hoti. Na vippaṭisāro avippaṭisāro, nasaddo pasajjapaṭisedhe vattate. Pamuditassa bhāvoti ca, tassa hetūti ca, passaddhi ādi yesaṃ sukhādīnanti ca, tesaṃ pasiddhīti ca viggaho.

233.

Iccā’didīpakattepi, pubbaṃ pubbamapekkhinī;

Vākyamālā pavattāti, taṃ mālādīpakaṃ mataṃ.

233. Kimidaṃ tava pakārantaramiccāha ‘‘iccādi’’ccādi. Iccevamimaṃ yaṃ taṃ mālādīpakaṃ mataṃ. Nanu kriyādidīpakametamiccāha ‘‘ādidīpakattepī’’ti. Yajjapyādidīpakametaṃ pubbaṃ pubbaṃ vākyaṃ ‘‘hotāvippaṭisārāya sīla’’ntiādikaṃ apekkhinī apekkhamānā vākyānaṃ yathāvuttānaṃ mālā paramparā pavattāti. Taṃ yathāvuttaṃ mālādīpakaṃ mataṃ, nādidīpakanti.

233. ‘‘Iccādi’’ccādi. Ādidīpakattepi kriyādidīpakabhāve satipi vākyamālā anekavākyena sambajjhamānā paramparā pubbaṃ pubbaṃ ‘‘hotāvippaṭisārāyā’’tiādikaṃ vākyaṃ apekkhinī pavattā. Iti idaṃ anantaragatappakāraṃ dīpakaṃ ‘‘mālādīpaka’’nti matanti. Ādimhi dīpakamiti ca, visayopacārena ādi ca taṃ dīpakañcāti ca, mālā eva dīpakamiti ca vākyaṃ.

234.

Aneneva pakārena, sesānamapi dīpake;

Vikappānaṃ vidhātabbā-nugatī suddhabuddhibhi.

234. Avutte dīpakavikappe atidisanto nigameti ‘‘aneni’’ccādinā. Aneneva anantarā vuttena pakārena vidhinā dīpake dīpakavisaye [dīpakavisese (ka.)] sesānamavuttānaṃ vikappānaṃ jātyādidīpakādibhedānaṃ anugati avabodho suddhabuddhibhi parisuddhamatīhi kavīhi vidhātabbā kātabbāti.

234. Idāni avuttadīpakānipi atidisati ‘‘anenevi’’ccādinā. Aneneva pakārena yathāvuttadīpakappakārena dīpake dīpakavisaye sesānaṃ api vikappānaṃ avuttajātidīpakaguṇadīpakasaṅkhātānaṃ pakkhānaṃ jātyādidīpakaguṇādidīpakādīnaṃ channaṃ mālādīpakānañca anugati avabodho suddhabuddhibhi kavīhi vidhātabbā vuttānusāreneva kātabbā. Visesato asaṅkarato kappīyantīti ca, suddhā buddhi yesanti ca vākyaṃ.

235.

Visesavacanicchāyaṃ,

Nisedhavacanaṃ tu yaṃ;

Akkhepo nāma so’yañca,

Tidhā kālappabhedato.

235. Akkhepamupakkhipati ‘‘visesi’’ccādinā. Visesassa yassa kassaci vacanicchāyaṃ yaṃ nisedhassa paṭisedhassa vacanaṃ vutti, so akkhepo nāma akkhipanaṃ paṭisedhoti katvā. Soyamakkhepo ca kālappabhedato atītādito tidhā tippakāro.

235. Idāni akkhepaṃ dasseti ‘‘visese’’ccādinā. Visesavacanicchāyaṃ tu yassa kassaci padatthavisesassa kathanicchāya eva yaṃ nisedhavacanaṃ paṭisedhavacanaṃ atthi, so paṭisedho akkhepo nāma akkhepālaṅkāro nāma. Ayañca akkhepo kālappabhedato atītādikālavisesena tidhā hoti. Visesassa kassaci vacananti ca, tasmiṃ icchāti ca, nisedhassa paṭisedhassa vacanamiti ca, akkhipanaṃ paṭikkhipananti ca, kālassa kriyāya vā pabhedoti ca vākyaṃ.

236.

Ekākī’nekasenaṃ taṃ, māraṃsavijayījino;

Kathaṃ ta’matha vā tassa, pāramībalamīdisaṃ.

Atītakkhepo.

236. ‘‘Ekāki’’ccādi. So jino ekākī eko samāno anekasenaṃ taṃ māraṃ vijayi parājesi, taṃ kathaṃ yujjate. Atha vā kiṃ na yujjate, yato tassa jinassa pāramī samatiṃsavidhā pāramitā eva balaṃ īdisaṃ yādisaṃ tassa vijayakāraṇanti. Ettha ekākittakāraṇasāmatthiyā māravijayāyogabuddhi ‘‘sasenaṃ māraṃ vijitavāti kathaṃ yujjatī’’ti evamākārā atītā akkhittāti atītakkhepoyaṃ.

236. Idāni udāharati ‘‘ekāki’’ccādinā. Sa jino so sabbaññū ekākī asahāyo adutiyo anekasenaṃ taṃ māraṃ vijayī ajinīti, taṃ kathaṃ yujjati. Atha vā yujjateva, tassa jinassa pāramībalaṃ samatiṃsapāramībalaṃ samatiṃsapāramītāsaṅkhatasenā īdisamīdisāti. Buddhassa adutiyabhāvañca mārassa saparivārabhāvañca nissāya kassaci uppannā ‘‘ekākinā kathamanekaseno māro jito’’ti viparītabuddhi atītamāravijayavisayattā atītā hoti, ‘‘tassa pāramībalaṃ īdisa’’nti atthavisesassa kathanicchāya ‘‘atha vā’’ti niddiṭṭhapaṭisedhavacanena akkhittanti atītassa akkhepanato atītakkhepo nāma.

237.

Kiṃ citte’jāsamugghātaṃ,

Appatto’smiti khijjase;

Paṇāmo nanu soyeva,

Sakimpi sugate kato.

Vattamānakkhepo.

237. ‘‘Kiṃ citte’’ccādi. Citta ejāya taṇhāya samugghātaṃ sabbathā appavattiṃ appattosmīti kiṃ khijjase, tuccho tava khedo. Sugate sakimpi ekavārampi kato paṇāmo soyeva taṇhāya samugghātoyeva nanu ekantakāraṇattā tassāti vattamānakkhepoyaṃ vattamānassa khedassākkhitattā.

237. ‘‘Kiṃ citte’’ccādi. He citta ejāsamugghātaṃ ejāsaṅkhatāya taṇhāya samucchedapahānaṃ appattosmīti kiṃ khijjase, tuccho tava khedo. Tathā hi sugate buddhavisaye sakimpi kato paṇāmo soyeva nanu taṇhāsamucchedassa ekantakāraṇattā kāraṇakāriyānamabhedabuddhiyā so ejāsamugghātoyeva kiṃ na bhavati, bhavatyeva. ‘‘Paṇāmo’’tyādivisesakathanādhippāyena ‘‘kiṃ khijjase’’ti cittassa vattamānakhedassa paṭisedhitattā ayaṃ vattamānakkhepo nāma. Ejāya samugghātoti vākyaṃ.

238.

Saccaṃ na te gamissanti, sivaṃ sujanagocaraṃ;

Micchādiṭṭhiparikkanta-mānasā ye sudujjanā.

Anāgatakkhepo.

238. ‘‘Sacca’’miccādi. Sujanagocaraṃ sivaṃ santipadaṃ te saccaṃ niyataṃ na gamissanti. Ye micchādiṭṭhiyā sassatādikāya parikkantaṃ abhibhūtaṃ mānasaṃ cittaṃ yesaṃ tādisā suṭṭhu atisayena dujjanāti yojanīyaṃ. Ayamanāgatakkhepo bhāvino gamanassākkhittattā.

‘‘Jīvitāsā balavatī, dhanāsā dubbalā mama;

Gaccha vā tiṭṭha vā kanta, mamāvatthā niveditā’’ti [kābyādāsa 2.139].

Ayamanādarakkhepoti evamādayo tu tabbhedāyevāti upekkhitā.

238. ‘‘Sacca’’miccādi. Sujanagocaraṃ sādhūnaṃ visayagataṃ sivaṃ santipadaṃ te saccamekantena na gamissanti. Ke? Ye micchādiṭṭhiparikkantamānasā sudujjanā, teyevāti. ‘‘Micchādiṭṭhī’’tiādivisesassa kathanādhippāyena ‘‘te na gamissantī’’ti titthiyānaṃ bhāvino nibbānagamanassa buddhiyā paṭisiddhattā ayaṃ anāgatakkhepo nāma. Micchā viparītā ca sā diṭṭhi cāti ca, tāya parikkantaṃ mānasaṃ yesanti ca vākyaṃ.

‘‘Jīvitāsā balavatī, dhanāsā dubbalā mama;

Gaccha vā tiṭṭha vā kanta, mamāvatthā niveditā’’ –

Tyādiko anādarakkhepopi dassitātītakkhepādīhi anaññattā visuṃ na vutto. Ayaṃ panettha attho – he kanta vallabha mama jīvitāsā balavatī hoti, dhanāsā dubbalā, tvaṃ gaccha vā tiṭṭha vā, mamāvatthā mama pakati niveditā viññāpitā. ‘‘Ettha mamāvatthā niveditā’’ti visesassa kathanādhippāyena ‘‘gaccha vā tiṭṭha vā’’ti iminā anādaravacanena attano vallabhassa vattamānassa anāgatassa vā gamanassa paṭisedhitattā vattamānakkhepo vā anāgatakkhepo vā hoti.

239.

Ñeyyo sotthantaranyāso,

Yo’ññavākyatthasādhano;

Sabbabyāpī visesaṭṭho,

Hivisiṭṭha’ssa bhedato.

239. Atthantaranyāsaṃ nyāsayati ‘‘ñeyyi’’ccādinā. Aññavākyatthasādhano aññassa vattumicchitassa kassaci vākyatthassa sādhano samatthako kassacideva atthassa parassa nyāso yo, so atthantaranyāso ñeyyo atthantarassa kassaci vatthuno nyāso payogoti katvā. Tassa bhedamāha ‘‘sabbe’’ccādinā. Assa atthantaranyāsassa bhedato vikappato hivisiṭṭhā hisaddena visesitā sabbabyāpī ca visesaṭṭho cāti ime bhavanti. Nanu pativatthūpamāya imassa ca ko bhedoti? Saccaṃ, tathāpi ubhayattha atthantaranyāsamattena sadisattepi yattha mukhyato sāmyappatītisabbhāvo, sā pativatthūpamā. Yattha pana sādhanarūpassevatthantaranyāso, so atthantaranyāsoti pākaṭoyevubhinnaṃ bhedoti.

239. Idāni atthantaranyāsaṃ dasseti ‘‘ñeyya’’ccādinā. Yo aññavākyatthasādhano aññavākyatthassa sādhano hoti, aññavākyatthaṃ sādheti, so atthantaranyāso sādhiyavākyatthato aññatthassa ṭhapanaṃ kathanaṃ ‘‘atthantaranyāso’’ti ñeyyo, assa atthantaranyāsassa bhedato pabhedena sabbabyāpī visesaṭṭho ca, eteyeva hivisiṭṭhā cāti cattāro bhavanti. Attho ca so antaro añño ceti ca, tassa nyāsoti ca, sabbaṃ byāpeti sīlenāti ca, visese padese tiṭṭhatīti ca, hisaddena visiṭṭhāti ca vākyaṃ.

Hi-rahitasabbabyāpī

240.

Tepi lokahitāsattā, sūriyo candimā api [candimārapi (sī.)];

Atthaṃ passa gamissanti, niyamo kena laṅghyate.

240. Udāharati ‘‘tepi’’ccādi. Lokassa hite abhivuddhiyaṃ āsattā abhirattā sūriyo candimā apīti te mahantāpi atthaṃ udayavipariyāsa’mabhāvaṃ gamissanti, na [gamissantā puna (ka.)] tatheva tiṭṭhanti, ‘‘passe’’ti tamavabodhayati. Tathā hi niyamo ‘‘bhāvo nāma na pāyini. Sabbe saṅkhārā vayadhammino’’ti ayaṃ niyati. Kena nāma vatthunā laṅghyate atikkamituṃ sakkāti. Ayaṃ hisaddarahito sabbabyāpī atthantaranyāso tādisassa niyamassa sabbagatattā.

240. ‘‘Tepi’’ccādi. Lokahitāsattā lokābhivuddhiyaṃ laggā sūriyo api candimā api tepi mahānubhāvā atthaṃ vināsaṃ gamissanti, passa etesaṃ pākaṭaṃ vināsaṃ olokehi. Tathā hi niyamo ‘‘sabbe saṅkhārā aniccā’’ti sabbapadatthamanatikkamma pavattaniyamo kena laṅghyate paccayasamuppannena kena padatthena atikkamyateti. Ayaṃ hisaddarahito atthagamanasaṅkhāto niyamo sabbattha gatoti sabbabyāpī atthantaranyāso. Pativatthūpamāya ca atthantaranyāsassa ca atthantaranyāsattena tulyattepi tattha sādhammapakāsattasabhāvo, ettha vuttatthassa sādhanasabhāvoti evamimesaṃ nānattaṃ subyattaṃ. Apīti sambhāvanāyaṃ, dutiyo apisaddo samuccaye.

Hi-sahitasabbabyāpī

241.

Satthā devamanussānaṃ, vasī sopi munissaro;

Gatova nibbutiṃ sabbe, saṅkhārā na hi sassatā.

241. ‘‘Satthā’’iccādi. Devamanussānaṃ devānañca manussānañca ukkaṭṭhaparicchedavasena satthā diṭṭhadhammikasamparāyikehi paramatthehi yathārahaṃ anusāsatīti, vasī pañcahi vasitāhi atisayavasīhi vasippatto sopi munissaro nibbutiṃ khandhaparinibbānasaṅkhātaṃ gato pattoyeva, hisaddo samatthane. Sabbe saṅkhārā paccayasamuppannā na sassatā na niccā uppādavayadhammattā aniccā. Ayampi hisaddasahitasabbabyāpī atthantaranyāso aniccatāya sabbagatattāti.

241. ‘‘Satthā’’iccādi. Devamanussānaṃ ukkaṭṭhavasena satthā diṭṭhadhammikasamparāyikatthehi yathārahamanusāsako vasī vuṭṭhānaadhiṭṭhānādīsu pañcasu vasibhāvesu sātisayaṃ issariyavā so munissaro api nibbutiṃ khandhanibbānaṃ gato eva. Hi tatheva, sabbe saṅkhārā sassatā na hontīti. Ayaṃ hisaddasahito aniccatāya sabbagatattā sabbabyāpī atthantaranyāso. Vaso assa atthīti vākyaṃ.

Hi-rahitavisesaṭṭha

242.

Jino saṃsārakantārā, janaṃ pāpeti nibbutiṃ;

Nanu yuttā gati sā’yaṃ, vesārajjasamaṅginaṃ.

242. ‘‘Jino’’iccādi. Jino saṃsāroyeva kantāro duggamattā, tato janaṃ sakalampi lokaṃ nibbutiṃ pāpeti. Nanu pasiddhiyamanumatiyaṃ vā. Sāyaṃ gati nibbutipāpanasaṅkhātā pavatti, vigato sārado bhayamassāti visārado, tassa bhāvo nibbhayatā [nibbhayatāya (ka.)] vesārajjaṃ, tena samaṅgīnaṃ yuttānaṃ. Yuttāti anurūpāti. Ayaṃ hisaddavirahito visesaṭṭho atthantaranyāso, vesārajjasamaṅgīnameva tathābhāvato na sabbabyāpī.

242. ‘‘Jino’’iccādi. Jino janaṃ sattalokaṃ saṃsārakantārā nibbutiṃ pāpeti, sā ayaṃ gati pavatti vesārajjasamaṅgīnaṃ catuvesārajjaguṇasamannāgatānaṃ tathāgatānaṃ yuttā nanūti. Ayaṃ janānaṃ nibbānaṃ pāpanā vesārajjasamaṅgīnaṃyeva āveṇikattā visesaṭṭho hisaddarahito atthantaranyāso. Vigato sārado bhayaṃ asseti ca, kassa bhāvoti ca, tena samaṅginoti ca vākyaṃ. Nanūti pasiddhiyaṃ anumatiyaṃ vā vattate. Dvinnampi attho vuttanayena ñātabbo.

Hi-sahitavisesaṭṭha

243.

Surattaṃ te’dharapuṭaṃ, jina rañjeti mānasaṃ;

Sayaṃ rāgaparītā hi, pare rañjenti saṅgate.

243. ‘‘Suratta’’miccādi. Jina te tava surattaṃ bimbaphalasamānavaṇṇattā adharapuṭaṃ mānasaṃ passataṃ yesaṃ kesañci rañjeti pīṇetīti. Hi samatthane, tathā hīti attho. Sayaṃ yena kenaci rāgena rattavaṇṇena anurāgena vā parītā gatā saṅgate attanā saṃsaṭṭhe pare aññe rañjenti rattavaṇṇe anuratte vā karontīti sasileso sādhano. Ayañca hisaddasahito visesaṭṭho atthantaranyāso tathābhāvassa tathāvidhānameva sambhavato.

243. ‘‘Suratta’’miccādi. Bho jina te tava surattaṃ adharapuṭaṃ oṭṭhayugaḷaṃ mānasaṃ passantānaṃ [pasannacittaṃ (ka.)] cittaṃ rañjeti pīṇayati. Hi tatheva, sayaṃ rāgaparītā rattavaṇṇena anurāgena vā yuttā saṅgate attanā saṃsaṭṭhe pare aññe rañjenti rattavaṇṇe anuratte vā karonti. Idaṃ tesaṃ sabhāvameveti. Ayaṃ īdisānameva āveṇikattā visesaṭṭho hisaddasahito atthantaranyāso. Puṭasadisattā adharo eva puṭamiti ca, rāgena parītā yuttāti ca viggaho.

244.

Vācce gamme’tha vatthūnaṃ,

Sadisatte pabhedanaṃ;

Byatireko’ya’mapye’ko-

Bhayabhedā catubbidho.

244. Byatirekavikappamāha ‘‘vācce’’iccādinā. Vatthūnaṃ vattumicchitānaṃ kesañci vatthūnaṃ sadisatte kathañci vatthūnaṃ tulyatte vācce saddena vācakena paṭipādite atha gamme asaddapaṭipādite sabbatthabalena pakaraṇādinā ñāte vā, na kevalaṃ saddapaṭipādite. Pabhedanaṃ tesameva vatthūnaṃ visesakathanaṃ byatireko byatirecanaṃ puthakkaraṇanti katvā. Ayaṃ byatirekopi ekobhayabhedā ekabyatireko ubhayabyatirekoti vāccagammānaṃ paccekaṃ visesena catubbidho.

244. Idāni byatirekaṃ dasseti ‘‘vācce’’iccādinā. Vatthūnaṃ vattumicchitānaṃ kesañci padatthānaṃ sadisatte yena kenaci ākārena samānatte vācce vācakasaddena paṭipādanīye atha puna gamme tasmiṃyeva sadisatte atthasattisaṅkhātasāmatthiyena gammamāne pabhedanaṃ tesaṃyeva vatthūnaṃ nānattakathanaṃ byatireko nāma. Ayampi byatireko ekobhayabhedā byatirecanasaṅkhātaputhakkaraṇasāmaññena abhinnopi vāccagammānaṃ dvinnaṃ paccekameva ekabyatireko ubhayabyatirekoti visesena catubbidho hoti. Sadisānaṃ bhāvoti ca, pakārena bhedanaṃ kathanamiti ca, byatirecanaṃ puthakkaraṇamiti ca, eko ca ubhayo cāti ca, tesaṃ bhedo visesananti ca viggaho.

Vāccaekabyatireka

245.

Gambhīrattamahattādi-

Guṇā jaladhinā jina;

Tulyo tva’masi bhedo tu,

Sarīrene’disena te.

245. Udāharati ‘‘gambhīra’’iccādi. Tvaṃ gambhīrattaṃ agādhatā ajjhāsayavisiṭṭhatā ca mahattaṃ vepullaṃ guṇamahantatā ca taṃ ādi yassa upakāritādino, tasmā guṇā jaladhinā sāgarena tulyo. ‘‘Asī’’tisaddapaṭipāditaṃ sadisattaṃ vuttaṃ. Bhedaṃ dasseti ‘‘bhedo tu’’iccādinā. Bhedo tu viseso pana sāgarena saha īdisena dissamānena karacaraṇādimatā rucirena te sarīreneva hetunā, nāññathā, tassedisaṃ sarīraṃ natthīti. Sadisatte paṭipādite ekabyatirekoyaṃ ekasmiṃ jine vattamānena dhammena upameyyopamānabhūtajinasāgarānaṃ tassa bhedassa patīyamānattā.

245. Idāni tamudāharati ‘‘gambhīratti’’ccādinā. He jina tvaṃ gambhīrattamahattādiguṇā jaladhinā tulyo asi. Iminā vākyena jinasāgarānaṃ dvinnaṃ saddena vāccasadisattaṃ vuttaṃ. Bhedo tu sāgarena saha tava viseso pana te tuyhaṃ īdisena evarūpena dissamānahatthapādādiavayavayuttena sarīrena sarīrahetunā hoti. Dvinnaṃ vatthūnaṃ vattabbasadisattaṃ vatvā iminā vākyena ‘‘īdisena sarīrenā’’ti ekasmiṃyeva jinapadatthe visesakathanena jaladhito jinapadatthassa visuṃ katattā sadisatte saddena vācce sati ayamekabyatireko nāma. Gambhīrassa gambhīraguṇayuttassa sāgarassa vā gambhīrajjhāsayasamaṅgino jinassa vā bhāvoti ca, mahato pakatiyā mahato sāgarassa vā guṇehi mahato jinassa vā bhāvoti ca, gambhīrattañca mahattañcāti ca, taṃ ādi yassa upakāritādinoti ca, so ca so guṇo ceti ca vākyaṃ.

Vāccaubhayabyatireka

246.

Mahāsattā’tigambhīrā, sāgaro sugatopi ca;

Sāgaro’ñjanasaṅkāso, jino cāmīkarajjuti.

246. ‘‘Mahā’’iccādi. Sāgaro sugatopi cāti te ubho mahantā sattā makarādayo yattha sāgare, mahantaṃsattaṃ sammappadhānaṃ yassa sugatassa, atigambhīrā atisayena agādhā iti. Sadisatābhedamāha ‘‘sāgaro’’iccādinā. Sāgaro añjanasaṅkāso añjanena tulyo, kaṇhoti vuttaṃ hoti. Jino tu cāmīkarassa suvaṇṇasseva juti sobhā asseti cāmīkarajjuti. Vācce sadisatte ubhayabyatirekoyaṃ ubhayattha vattamānena guṇena ubhinnamupamānopameyyānaṃ bhedassa patīyamānattā.

246. ‘‘Mahā’’iccādi. Sāgaro sugatopi cāti ime dve mahāsattā kamena timitimiṅgalādimahāsattā ca, lābhālābhādīsu anaññasādhāraṇattā mahantatādibhāvasaṅkhātasadisattayuttā ca, atigambhīrā avagāhitumasakkuṇeyyattā ca, ajjhāsayagambhīrattā ca dvepi atigambhīrā honti. Tesu sāgaro añjanasaṅkāso, jino cāmīkarajjuti suvaṇṇasadisakantiyutto hoti. Ettha pubbaddhena dvinnaṃ vatthūnaṃ sadisattaṃ vatvā aparaddhena tadubhayavatthugatavisesena tesaṃ dvinnamaññamaññato visesitattā sadisatte saddena vattabbe sati ayaṃ ubhayabyatireko nāma. Mahantā sattā macchakacchapādayo yattha sāgareti vā, mahantaṃ sattaṃ samānabhāvo yassa sugatassāti vā, atisayena gambhīrāti ca, añjanena saṅkāso sadisoti ca, cāmīkarassa iva juti asseti ca vākyaṃ.

Gammaekabyatireka

247.

Na santāpāpahaṃ nevi-cchitadaṃ migalocanaṃ;

Muninda nayanadvandaṃ, tava tagguṇabhūsitaṃ.

247. ‘‘Ni’’ccādi. Migassa locanaṃ santāpaṃ kilesapariḷāhaṃ apahanati hiṃsatīti santāpāpahaṃ na bhavati. Neva icchitaṃ saggamokkhasampattiṃ dadātīti nevicchitadaṃ. Muninda tava nayanānaṃ dvandaṃ yugaḷaṃ tu tehi yathāvuttehi santāpāpahattaicchitadattaguṇehi bhūsitamalaṅkataṃ. Ettha pana migalocananayanānaṃ dīghattādinā sadisattaṃ patīyate. Gamme sadisatte ekabyatirekoyaṃ vuttanayena.

247. ‘‘Na santā’’iccādi. Migalocanaṃ migapotakacakkhuyugaḷaṃ santāpāpahaṃ kilesasantāpāpahaṃ na hoti. Icchitadaṃ lokehi patthitalokiyalokuttaratthānaṃ dāyakaṃ na hoti. He muninda tava nayanadvandaṃ pana tagguṇabhūsitaṃ janasantāpāpahānādiyathāvuttaguṇehi sobhitaṃ hoti, iha santāpāpahananādīnaṃ paṭisedhadvārena upamānopameyyabhūtaubhayalocanasaṅkhātavatthūnaṃ dīghaputhulatādisadisadhammaṃ sāmatthiyena pakāsetvā aparaddhena santāpāpahananādiguṇahetu jinanayanānaṃ visuṃ katattā sadisatte gammamāne ayamekabyatireko nāma. Santāpaṃ apahanati hiṃ satīti ca, icchitaṃ dadātīti ca, te ca te guṇā cāti ca, tehi bhūsitanti ca vākyaṃ.

Gammaubhayabyatireka

248.

Munindānana’mambhoja-mesaṃ nānatta’mīdisaṃ;

Suvuttāmatasandāyi, vadanaṃ ne’disa’mbujaṃ.

248. ‘‘Muninda’’iccādi. Munindānanaṃ ambhojañceti yāni vatthūni kantādinā patīyamānattā sadisatthāni, esaṃ nānattaṃ bhedo īdisaṃ. Kathaṃ? Vadanaṃ suvuttāmataṃ saddhammāmataṃ sandadātīti suvuttāmatasandāyi, ambujaṃ tu nedisanti. Iminā bhedena imesaṃ visadisattā ‘‘esa’’ntyādināhu. Patīyamānena sadisānīti gamme sadisatte ubhayabyatirekoyaṃ vuttanayeneti.

248. ‘‘Muninda’’iccādi. Munindānanaṃ ambhojañceti imesaṃ dvinnaṃ nānattaṃ īdisaṃ. Kathanti ce? Esaṃ dvinnaṃ vadanaṃ suvuttāmatasandāyi suṭṭhu vuttattā suvuttasaṅkhātassa saddhammāmatassa dāyakaṃ hoti, ambujaṃ tu edisaṃ na īdisaṃ na hoti, tādisaṃ dhammāmataṃ na dadātīti adhippāyo. ‘‘Esaṃ nānattamīdisa’’nti vacanena sugandhakantimattādīhi guṇehi dvinnampi bhedo natthīti gammamānattā taṃ pakāsetvā aparaddhena vadanato ambujassa, ambujato vadanassa visuṃ katattā sadisatte gammamāne ayamubhayabyatireko nāma. Nānā anekappakārānaṃ bhāvoti ca, sādhu vuttamiti ca, tameva amatanti ca, taṃ sammā deti sīlenāti ca vākyaṃ.

249.

Pasiddhaṃ kāraṇaṃ yattha, nivattetvā’ññakāraṇaṃ;

Sābhāvikatta’matha vā, vibhābyaṃ sā vibhāvanā.

249. Vibhāvanaṃ sambhāveti ‘‘pasiddha’’miccādinā. Yattha alaṅkatiyaṃ pasiddhaṃ lokappatītaṃ kāraṇaṃ kiñci nivattetvā nirasya aññaṃ kāraṇaṃ pasiddhakāraṇato aññaṃ nimittaṃ vibhābyaṃ avagamyate. Yattha kāraṇantaraṃ natthi, tattha kā gatīti āha ‘‘sābhāvikatta’’ntiādi. Atha vā pakkhantare, sābhāvikaṃ [sābhāvikattaṃ (ka.)] dhammatāsiddhaṃ, tassa bhāvo sābhāvikattaṃ vibhābyaṃ, tādisī vibhāvanā viññeyyā, vibhāvīyate pakāsīyate kāraṇantaraṃ sābhāvikattaṃ vā etāyāti, etissanti vā katvā.

249. Idāni vibhāvanaṃ dasseti ‘‘pasiddha’’miccādinā. Yattha alaṅkāre pasiddhaṃ lokappatītaṃ kāraṇaṃ taṃtaṃguṇasādhanahetuṃ nivattetvā paṭisedhetvā aññakāraṇaṃ lokappasiddhakāraṇato aññaṃ kāraṇaṃ, atha vā no ce pasiddhakāraṇato aññakāraṇe labbhamāne sābhāvikattaṃ dhammatāsiddhaguṇaṃ vibhābyaṃ pakāsanīyaṃ hoti, sā vibhāvanā nāma hoti, kāraṇantaravibhāvanā sābhāvikavibhāvanāti duvidhā hotīti adhippāyo. Aññañca taṃ kāraṇañceti ca, sassa attano bhāvoti ca, tena sambhūtamiti ca, tassa bhāvoti ca, vibhāvīyati aññakāraṇaṃ sābhāvikattaṃ vā etāya vibhāvanāya, etissaṃ vibhāvanāyanti ca vāti viggaho.

Kāraṇantaravibhāvanā

250.

Anañjitā’sitaṃ nettaṃ, adharo rañjitā’ruṇo;

Samānatā bhamu cā’yaṃ, jinā’nāvañchitā tava.

250. Udāharati ‘‘anañjita’’iccādi. Jina tava nettañca anañjitaṃ añjanasalākāya yavataṭṭhīnamaphuṭṭhameva asitaṃ kaṇhaṃ, adharo ca anañjitoyeva lākhārāgādinā aruṇo ratto, ayaṃ bhamu ca anāvañchitā ussāhena yena kenaci anāmitā samānā samānatā suṭṭhu ānatā, tato sabbaṃ lokiyaṃ taveti. Ettha pasiddhakāraṇamañjanādi, tannivattanepi kāraṇantaramatthādināvagamyate, tañca kammaṃ, kāriyassa akāraṇattāyogatoti kāraṇantaravibhāvanā’yaṃ.

250. Idāni udāharati ‘‘anañji’’ccādinā. He jina tava nettaṃ pakatimadhuraṃ nayanayugaḷañca anañjitaṃ vilocanānaṃ kaṇhattasādhanatthaṃ lokappasiddhaañjanehi anañjitaṃ samānaṃ asitaṃ bhavantarasiddhena kusalakammena nīlaṃ hoti, adharo ca arañjito kenaci rāgena arañjito samāno aruṇo rattohoti, ayaṃ bhamu ca anāvañchitā kenaci vāyāmena anāmitā samānā samānatā suṭṭhu ānatā hotīti. Ettha nayanaadharabhamūnaṃ kaṇharattakuṭilaguṇasādhane lokappasiddhāni añjanāni kāraṇāni paṭisedhetvā nettādīnaṃ asitādibhāvakathaneneva kāraṇavinimuttassa kāriyassa loke avijjamānattā atthappakaraṇādinā asitādibhāvassa kāraṇaṃ nāma pubbajātiyaṃ siddhakusalakammamevāti patīyamānattā ayaṃ kāraṇantaravibhāvanā nāma. Na añjitanti ca, na rañjitoti ca, na āvañchitoti ca vākyaṃ. Nasaddo pasajjapaṭisedhe vattate. Saṃ sammā ānatāti viggaho.

Sābhāvikavibhāvanā

251.

Na hoti khalu dujjanya-

Mapi dujjanasaṅgame;

Sabhāvanimmalatare,

Sādhujantūna cetasi.

251. ‘‘Na hoti’’ccādi. Dujjanehi saha saṅgame samāgame satyapi sādhujantūnaṃ sappurisānaṃ sabhāvena tādisena payogena vināva nimmalatare atisayena nimmale cetasi dujjanyaṃ sujanetarabhāvo na hoti tādisātisayasādhuttasamāyogatoti. Iha kiñcāpi sabhāvasaddena sabbathā hetunivattanaṃ kataṃ, tathāpi yonisomanasikārāditathāvidhanimittamattheva. Tathāpi loko tamanapekkhamāno, pasiddhañca kāraṇaṃ tādisamapassanto sābhāvikaṃ phalaṃ voharati, tadanusārena ca sābhāvikaṃ phalaṃ vibhābyateti, ayaṃ sābhāvikaphalavibhāvanā.

251. ‘‘Na hoti’’ccādi. Dujjanasaṅgame api dujjanehi saha vāse satipi sādhujantūnaṃ sabhāvanimmalatare kiñci payogaṃ vinā pakatiyā eva atinimmale cetasi dujjanyaṃ dujjanaguṇaṃ khalu ekantena na hotīti. Iha cittanimmalahetubhūtānaṃ yonisomanasikārādīnaṃ vijjamānattepi lokena taṃ kāraṇaṃ anapekkhitvā aññampi pasiddhakāraṇaṃ cittanimmalakāraṇamadisvā sabhāvasiddhaṃ nimmalanti vohariyamānattāteneva lokavohārānusārena ‘‘sabhāvanimmalatare’’ti sabbākārena kāraṇaṃ paṭisedhaṃ katvā sabhāvasiddhanimmalattasaṅkhātaphalassa pakāsitattā ayaṃ sābhāvikaphalavibhāvanā nāma. Dujjanānaṃ bhāvoti ca, sassa attano bhāvoti ca, tena nimmalataranti ca vākyaṃ.

252.

Janako [kārako (sī.)] ñāpako ceti,

Duvidhā hetavo siyuṃ;

Paṭisaṅkharaṇaṃ tesaṃ,

Alaṅkāratayo’ditaṃ.

252. Hetuṃ niddisati ‘‘janako’’iccādinā. Janako bhāvābhāvarūpassa nibbatyādikāriyassa kārako ñāpako vijjamānasseva kassaci sambandhato kutoci paṭibodhako cāti hetavo duvidhā siyuṃ. Nanu kimettha asanaṃ [bhūsanaṃ (?)], kevalaṃ ‘‘anenetaṃ karīyatī’’ti sarūpakathanamatta, [na tu (?)] viseso tu na [na tu (?)] koci visesarūpo vācālaṅkāroti visesaṃ yojayati ‘‘paṭī’’tiādinā. Tesaṃ kāriyuppādayogīnaṃ hetūnaṃ paṭisaṅkharaṇaṃ upabrūhanaṃ visiṭṭhabhāvena pariphuṭaṃ katvā yāthāvato kathanaṃ alaṅkāratāya bandhabhūsanarūpena uditaṃ abhihitaṃ visesarūpattā, na panetenetaṃ karīyatīti.

252. Idāni hetvālaṅkāraṃ dasseti ‘‘janako’’ccādinā. Janako ca kassaci ‘‘sattā asattā’’ti vuttassa bhāvābhāvasaṅkhātakāriyassa janakahetu ca ñāpako ca kassaci vijjamānattaṃ aññena kenaci sambandhena avabodhento ñāpakahetu cāti evaṃ hetavo duvidhā siyuṃ. Iha phalapakāsakahetumhi vuccamāne ‘‘iminā hetunā idaṃ phalaṃ jāta’’nti sarūpakathanamattaṃ vinā visesarūpālaṅkāro idha natthīti āsaṅkiya alaṅkārasarūpaviseso esoti dassetumaparaddhamāha. Tesaṃ phalapakāsanakhamānaṃ hetūnaṃ paṭisaṅkharaṇaṃ visiṭṭhabhāvena pakāsaṃ katvā tatvato kathanaṃ alaṅkāratāya alaṅkārasabhāvena uditaṃ pasiddhaṃ hoti, kavīhi patthitaṃ vā hoti. Sāliaṅkurādīnaṃ sālibījādayo viya janyassa accantopakārako janakahetu nāma, vijjamānaaggiādīnaṃ dhūmādayo viya kassaci vijjamānattañāpako ñāpakahetu nāma. Alaṅkārassa bhāvo alaṅkāratā. Alaṅkāratayāti chandaṃ nissāya mattāhāni.

253.

Bhāvābhāvakiccavasā,

Cittahetuvasāpi ca;

Bhedā’nantā idaṃ tesaṃ,

Mukhamattanidassanaṃ.

253. Udāharati ‘‘bhāva’’iccādi. Bhāvo sattā ca, abhāvo asattā ca, teyeva kiccāni tesaṃ vasena ca, cittā pasiddhahetuviparītā acchariyārahā hetavo tesaṃ vasenāpi ca bhedā hetuvikappā anantā anavaviyo [anavadhayo (?)], yato evaṃ tasmā tesaṃ hetūnaṃ idaṃ mukhamattanidassanaṃ, tasmā tammukhena sakkā hetuvisese pavisitunti.

253. ‘‘Bhāvā’’iccādi. Bhāvābhāvakiccavasā bhāvaabhāvasaṅkhatasattāasattākriyāvasena ca, cittahetuvasāpi ca pasiddhahetuno viruddhena acchariyahetūnaṃ pabhedena ca, bhedā hetuvisesā anantā yasmā apariyantā honti, tasmā idaṃ vakkhamānaṃ tesaṃ hetūnaṃ mukhamattanidassanaṃ avasesahetūnaṃ ogāhaṇadvāramattassa nidassanaṃ hoti. Bhāvo ca abhāvo cāti ca, teyeva kiccānīti ca, tesaṃ vaso bhedoti ca, cittā vicittā ca te hetavo cāti ca, tesaṃ vasoti ca, mukhameva mukhamattaṃ, mukhañca taṃ vā mattaṃ sāmaññañceti ca, tassa nidassanamiti ca vākyaṃ. Mattasaddo avadhāraṇe sāmaññe vā vattate.

254.

Paramatthapakāseka-

Rasā sabbamanoharā;

Munino desanā’yaṃ me,

Kāmaṃ toseti mānasaṃ.

Bhāvakicco kārakahetu.

254. Udāharati ‘‘paramattha’’iccādi. Paramatthasabhāvassa nāmarūpādino pakāsoyeva ekaraso asahāyakiccaṃ yassā sā tādisī. Sabbesaṃ mano haratīti sabbamanoharā munino ayaṃ desanā me mānasaṃ cittaṃ kāmamekantena tosetīti ayaṃ bhāvakicco kārakahetu santosasattāya kāraṇato.

254. Idāni udāharati ‘‘paramattha’’iccādinā. Paramatthapakāsekarasā nāmarūpakhandhaāyatanādiuttamatthānaṃ pakāsanasaṅkhāta asahāyakiccavatī sabbamanoharā vohārānurūpena visayabhāvūpagamanena sabbesaṃ manoharā munino ayaṃ desanā me mayhaṃ mānasaṃ kāmaṃ ekantena tosetīti. Buddhassa dhammadesanā pubbe avijjamānassa santosassa sattāsaṅkhātasamuppādaṃ karotīti kārakahetu nāma hoti. Sā ca desanā ‘‘mānasaṃ tosetī’’ti ettakena adassetvā ‘‘paramatthapakāsekarasā’’ti savisesanaṃ katvā vuttattā alaṅkāroti abhimatā. Eko ca so raso ceti ca, paramatthapakāsoyeva ekaraso ekakiccamasseti ca viggaho. Bhāvakicco bhāvasaṅkhātaṃ sattākiccaṃ katvā pavatto kārakahetu janakahetu.

255.

Dhīrehi saha saṃvāsā, saddhammassā’bhiyogato;

Niggaheni’ndriyānañca, dukkhassu’pasamo siyā.

Abhāvakicco kārakahetu.

255. ‘‘Dhīrehi’’ccādi. Dhīrehi sappaññehi saha saṃvāsā saṃsaggena ca, saddhammassa sambuddhadesitassa abhiyogato abhyāsena ca, indriyānaṃ cakkhādīnaṃ niggahena visayappavattinirodharūpena vijayena ca hetunā dukkhassa pañcakkhandhasaṅkhatassa anuppādanirodhasaṅkhāto upasamo siyā bhaveyyāti ayaṃ abhāvakicco kārakahetu anuppādanirodhasaṅkhātassa abhāvassa kāraṇato.

255. ‘‘Dhīrehi’’ccādi. Dhīrehi saha saṃvāsā samaggavāsena ca, saddhammassa buddhadesitassa abhiyogato nirantarābhyāsena ca, indriyānaṃ cakkhuādīnaṃ niggahena rūpādiārammaṇesu subhādiggahaṇassa nivāraṇena cāti imehi kāraṇehi dukkhassa khandhāyatanādikassa upasamo anuppādanirodho khandhaparinibbānaṃ vā siyāti. Abhiṇhaso yogoti viggaho. Abhāvakicco dukkhassa upasamasaṅkhātaṃ asattākiccaṃ katvā pavatto kārakahetu avijjamānasaṅkhātāya asattāya uppādanato janakahetu nāma. Abhāvo kiccamasseti ca, kārako ca so hetu cāti ca vākyaṃ. Bhāvakiccopi vuttabyatirekato ñāyati.

256.

Muninda candasaṃvādi-kantabhāvopasobhinā;

Mukheneva subodhaṃ te, manaṃ pāpābhinissaṭaṃ.

Bhāvakicco ñāpakahetu.

256. ‘‘Munindi’’ccādi. Munindeti āmantanaṃ. Te tava candasaṃvādinā candasadisena kantabhāvena upasobhinā sobhamānena mukheneva pāpehi rāgādīhi abhinissaṭaṃ byapagataṃ manaṃ cittaṃ subodhaṃ suṭṭhu viññāyatīti ayaṃ bhāvakicco ñāpakahetu avabodhasattāya ñāpanato.

256. ‘‘Muninda’’iccādi. He muninda te tava candasaṃvādikantabhāvopasobhinā candakantabhāvasadisena kantabhāvena sobhamānena mukhena manaṃ tuyhaṃ cittaṃ pāpābhinissaṭaṃ rāgādīhi kilesehi nikkhantanti subodhaṃ suṭṭhu viññāyatīti. Iha mukhaṃ manakantabhāvasambandhena samannāgataṃ sayaṃ vijjamānameva kilesāpagamassa avabodhasattaṃ ñāpetīti bhāvakicco ñāpakahetu nāma jāto. Candena abhedopacārato candalāvaṇyena saṃvādī sadisoti ca, so ca so kantabhāvo ceti ca, tena upasobhitoti ca, pāpehi abhinissaṭanti ca vākyaṃ.

257.

Sādhuhatthāravindāni, saṅkocayatite kathaṃ;

Muninda caraṇadvanda-rāgabālātapo phusaṃ.

Ayuttakārī cittahetu.

257. ‘‘Sādhu’’iccādi. Muninda te caraṇānaṃ dvandassa rāgo bālo ca so ātapo ceti rāgabālātapo taruṇakiraṇasamūho lohitattādinā sādhūnaṃ hatthāravindāni kantādinā phusaṃ visārittenā’masanto kathaṃ saṅkocayati makulayati, añjalipaṇāmabandhena ayuttametaṃ. Bālātapo hi padumānamummīlanahetu, ayaṃ tu apubbo bālātapo yo padumāni nimīletīti anucitakāriyakāraṇā ayuttakārī cittahetu, evaṃvidho viññeyyo bhāvakiccattepīti.

257. ‘‘Sādhu’’iccādi. He muninda te tava caraṇadvandarāgabālātapo pādayugaḷassa aruṇavaṇṇasaṅkhataabhinavasūriyakiraṇo sādhuhatthāravindāni sujanānaṃ karapadumāni phusaṃ attano sabbabyāpittā phusanto kathaṃ saṅkocayati karasampuṭarūpena makulayatīti. Bālātapo nāma padumavikasanaṃ vinā saṅkocanaṃ na karoti, eso ātapo acchariyo vicittoti gamyamānattā ayuttasaṅkocasattākaraṇato ayaṃ ayuttakārī cittahetu nāma. Ayuttaṃ karotīti ca, cittañca taṃ hetu cāti ca vākyaṃ.

258.

Saṅkocayanti jantūnaṃ, pāṇipaṅkeruhāni’ha;

Munindacaraṇadvanda-nakhacandāna’maṃsavo.

Yuttakārī cittahetu.

258. ‘‘Saṅkocayanti’’ccādi. Munindassa pādānaṃ dvande nakhā eva candā kantādinā tesaṃ aṃsavo kiraṇā iha loke jantūnaṃ sattānaṃ pāṇayo eva paṅkeruhāni kantādinā saṅkocayanti paṇāmakaraṇasampuṭarūpena milīyantīti [milāyayantīti (?)] yuttakārī cittahetu candato paṅkajasaṅkocassa ucitattā. Vuttanayepīti.

258. ‘‘Saṅko’’iccādi. Munindacaraṇadvandanakhacandānaṃ sambuddhassa pādadvande nakhāvalisaṅkhātānaṃ candānaṃ aṃsavo raṃsayo iha loke jantūnaṃ pāṇipaṅkeruhāni saṅkocayanti karasampuṭākārena saṅkocayanti makulaṃ karontīti. Candakiraṇehi kattabbāya eva padumasaṅkocasattāya katattā ca, pakaticandakiraṇakattabbakiccassa candamarīcisamānaaññādiṭṭhapubbavicitraaṃsūhi katattā ca ayaṃ yuttakārī cittahetu nāma. Pāṇayo ca te paṅkeruhāni ceti ca, munindassa caraṇadvandamiti ca, tasmiṃ nakhānīti ca, teva candāti ca vākyaṃ.

259.

Uddiṭṭhānaṃ padatthānaṃ, anuddeso [anudeso (?)] yathākkamaṃ;

Saṅkhyāna’miti niddiṭṭhaṃ, yathāsaṅkhyaṃ kamopi ca.

259. Kamaṃ vivaritumupakkamati ‘‘uddiṭṭhāna’’miccādi. Uddiṭṭhānaṃ pubbe vuttānaṃ padatthānaṃ vatthūnaṃ kesañci yathākkamaṃ uddesakkamānatikkamena anuddeso puna atthantaraniddesanayena anukathanaṃ [kathanaṃ (?)] ‘‘saṅkhyāna’’mityapi ca, ‘‘yathāsaṅkhya’’mityapi ca niddiṭṭhaṃ vuttaṃ. Vidheyyattā tesaṃ padhānattamiti tadapekkhāya napuṃsakattaṃ, anuvaditabbattānuddesassāppadhānattamiti na pulliṅgapariggaho. ‘‘Kamo’’iccapi niddiṭṭhoti liṅgavipariṇāmo.

259. Idāni kamālaṅkāraṃ uddisati ‘‘uddiṭṭhāna’’miccādinā. Uddiṭṭhānaṃ paṭhamakathitānaṃ padatthānaṃ yathākkamaṃ uddiṭṭhakkamamanatikkamma anuddeso atthantaraṃ nissāya punakathanaṃ ‘‘saṅkhyāna’’miti ca, ‘‘yathāsaṅkhya’’miti ca niddiṭṭhaṃ, kamopi ca niddiṭṭho. Ettha pasiddhaṃ anuddesaṃ pubbaddhena anuvaditvā appasiddhaṃ kamampi kamapariyāyaṃ saṅkhyānayathāsaṅkhyadvayampi aparaddhena vidadhāti. Ettha vidhātabbaṃ dassetuṃ anuvādassa āhariyamānattā anuvādo appadhāno, vidhātabbo padhāno. Yañhi vidhātabbaṃ, taṃ padhānaṃ, itaramappadhānanti iminā kāraṇena vuccati. Tasmā ‘‘niddiṭṭha’’nti ‘‘saṅkhyānaṃ, yathāsaṅkhya’’nti dvayaṃ apekkhāya (tassa appadhānattā) [idaṃ padadvayaṃ sīhaḷabyākhyāyaṃ na dissati] napuṃsakaṃ hoti. ‘‘Kamo’’ti apekkhāya ‘‘niddiṭṭho’’ti pulliṅgo hoti. Appadhāno anuddesoti nāpekkhati. Kamamanatikkammāti ca, saṅkhyāya anabhikkamoti ca vākyaṃ.

260.

Ālāpahāsalīlāhi, muninda vijayā tava;

Kokilā kumudāni co-pasevante vanaṃ jalaṃ.

260. Tamudāharati ‘‘ālāpi’’ccādinā. Muninda tava ālāpahāsā ca tesaṃ līlāhi, uddesoyaṃ. Vijayā kokilakumudānaṃ parābhavena kokilā karavīkā kumudāni ca, yathoddesamanuddesoyaṃ vuttāpekkhāya. Vakkhamānāpekkhāya tu ayampi uddesova, ‘‘kokilā vanaṃ, kumudāni jala’’miti yathoddesamanuddesoyaṃ. Upasevante iva nissayanti maññe. Iti vatthuto eva sambhavo iveti parikappate. Yajjevaṃ parikappanāya kathaṃ yathāsaṅkhyanti ce? Atroccate – yatthālaṅkārantaramapi patīyate. Tatthuddesānurūpānuddesasambhave saṅkhyānamevālaṅkāro voharīyate tasseva mukhyato vattumicchitattā. Yatthālaṅkārantaraṃ na gamyate, tattha accantameva kamoti viññeyyaṃ.

260. Udāharati ‘‘ālāpi’’ccādinā. He muninda te tava ālāpahāsalīlāhi madhurasaralīlāhi saddhiṃ mandahasitalīlāhi sañjātā vijayā jayahetu kokilā karavīkā ca kumudāni keravāni ca vanaṃ jalañca kamena upasevante iva nissayaṃ karontīti maññeti. Ettha ‘‘ālāpahāsalīlāhī’’ti uddeso, ‘‘kokilā kumudānī’’ti vuttāpekkhāya anuddeso, ‘‘vanaṃ jala’’nti vakkhamānāpekkhāya uddesova hoti, tatvato īdisavijayena kokilādīnaṃ vanādinissayakāraṇābhāvato ivasaddapayogena niddiṭṭho. Evaṃ sati ayaṃ parikappanā na bhavati. Kasmā? Nānālaṅkārasannipāte sati yo yo alaṅkāro vattunā icchito, tasseva mukhyato voharīyamānattā. Evaṃ parikappanālaṅkārasaṃsagge satipi uddesakkamena dassitassa anuddesassa mukhyattā ayaṃ kamālaṅkāro nāma. Īdisaññampi evameva daṭṭhabbaṃ. Ālāpo ca hāso ceti ca, tesaṃ līlāyoti ca viggaho.

261.

Siyā piyataraṃ nāma, attharūpassa kassaci;

Piyassā’tisayene’kaṃ, yaṃ hoti paṭipādanaṃ.

261. Piyataramāharati ‘‘siyā’’iccādinā. Atisayena piyassa kassaci attharūpassa abhidheyyasabhāvassa yaṃ paṭipādanamākhyānaṃ hoti, etaṃ piyataraṃ nāma siyā.

261. Idāni piyatarālaṅkāraṃ dasseti ‘‘siyā’’iccādinā, atisayena piyassa kassaci attharūpassa abhidheyyasabhāvassa yaṃ paṭipādanaṃ kathanaṃ hoti, etaṃ paṭipādanaṃ piyataraṃ nāma piyatarālaṅkāro nāma hoti. Atisayena piyanti ca, attho eva rūpaṃ sabhāvoti ca vākyaṃ.

262.

Pīti yā me samuppannā, santa sandassanā tava;

Kālenā’yaṃ bhave pīti, taveva puna dassanā.

262. Udāharati ‘‘pīti’’ccādi. Santa sappurisa mahāmuni tava sandassanā cakkhupathāpāthamattena madhurakathāsavanā yā pīti me mama samuppannā, ayaṃ pīti kālena īdisena sukhena [sukhaṇane (?)] taveva nāññassa kassaci, ko hi nāmoñño tavādisoti, puna dassanā bhaveyyāti.

262. ‘‘Pīti’’ccādi. He santa sappurisa tathāgata tava sandassanā mama nette āpāthagamanato yā pīti me samuppannā, ayaṃ pīti kālena īdisakkhaṇena tayā sadisassa aññassābhāvā taveva puna dassanā dassanato bhaveti. Ettha pītiyā’tisayahetubhūtaṃ atiiṭṭhārammaṇañca dassane atigedhañca pakāsanena atipītīti padatthaṃ [atipiyaṃ pībhipadatthaṃ (ka.)], pakāsitaṃ hoti. ‘‘Ayaṃ pīti bhave’’ti pubbakāle uppannapītiyā punāsambhavato taṃsadisāyeva pīti gahitā yathā ‘‘soyeva vaṭṭako [vaddhako (sī. byākhyāyaṃ)], tāniyeva osadhānī’’ti.

263.

Vaṇṇiteno’pamānena, vutyā’dhippetavatthuno;

Samāsavutti nāmā’yaṃ, atthasaṅkheparūpato.

263. Samāsavuttiṃvattumāha ‘‘vaṇṇiteni’’ccādi. Vaṇṇitena pasaṃsitena upamānena adhippetassa manasi nihitassa vatthuno atthassa vutyā kathanena ayaṃ vuttalakkhaṇā samāsavutti nāma. Kasmā? Atthassa vattumicchitassa saṅkhepo saṅkhipitvā kathanaṃ rūpaṃ sabhāvo, tasmā tatoyamanvatthasaññā saṅkhepavutti samāsavuttīti katvā. Kasmā? Ayaṃ guṇībhūtā sakatthā atthantaraṃ vidadhāti, na tu sakatthapadhānā.

263. Idāni samāsavuttiṃ niddisati ‘‘vaṇṇite’’ccādinā. Vaṇṇitena pasaṃsitena upamānena upamānavatthunā karaṇabhūtena adhippetavatthuno icchitatthassa vutyā kathanena atthasaṅkheparūpato vattumicchitatthassa saṅgaharūpattā ayaṃ yathāvuttalakkhaṇā samāsavutti nāma hoti. Ettha vattumicchitatthaṃ saṅgahetvā manasi katvā tassa upamābhūtatthassa vaṇṇanāya manasi katassa pakāsanato ayaṃ samāsavutti nāma. Etissā padābhihito sakattho appadhāno, gammamānattho pana padhāno hoti. Adhippetañca taṃ vatthu ceti ca, samāsena saṅkhepena vutti kathanamiti ca, saṅkhepoyeva rūpaṃ sarūpanti ca, atthassa saṅkheparūpanti ca viggaho.

264.

Sā’yaṃ visesyamattena, bhinnā’bhinnavisesanā;

Attheva aparāpya’tthi, bhinnābhinnavisesanā.

264. Tassā pabhedaṃ dasseti ‘‘sāya’’miccādinā. Sā ayaṃ samāsavutti yaṃkiñci vatthu sāmaññākārappatītaṃ ‘‘īdisamidaṃ nāññathā’’ti kutoci byavacchijjate kenaci guṇādinā vavatthāpīyate, taṃ visesyaṃ, tameva mattaṃ visesanabhedabyavacchedato, tena. Bhinnā atulyā avayavadhammassa samudāye vattanato. Abhinnaṃ tulyākāraṃ visesanaṃ yassaṃ sā abhinnavisesanāpi attheva. Aparāpyatthi, na kevalaṃ sāyeva. Kīdisī? Bhinnañca abhinnañca visesanaṃ yassanti bhinnābhinnavisesanā. Visesyaṃ tu bhinnanti.

264. Idāni tassā samāsavuttiyā bhedaṃ dasseti ‘‘sāya’’miccādinā. Sā ayaṃ samāsavutti visesyamattena guṇādisadisadhammena karaṇabhūtena kenaci upamānavatthunā manasi kataṃ ‘‘idaṃ upameyyavatthu īdisa’’nti sāmaññāvatthato visuṃ katavisesyena bhinnā visuṃ jātā, tattakena atulyā vā, abhinnavisesanā tulyavisesanayuttā attheva bhinnābhinnavisesanā atulyatulyavisesanayuttā bhinnavisesyayuttā aparāpi atthi. Evaṃ samāsavutti dvidhā hoti. Visesyameva mattamiti ca, avayavena sambhavabhedasabhāvassa samudāyepi pavattattā bhinnāti vuttā. Abhinnāni visesanāni yassamiti ca, bhinnāni ca abhinnāni ceti ca, tāni visesanāni yassamiti ca viggaho.

Abhinnavisesana

265.

Visuddhāmatasandāyī,

Pasattharatanālayo;

Gambhīro cā’ya’mambhodhi,

Puññenā’pādito [puññenāsādito (sī.)] mayā.

265. Ubhayamudāharati ‘‘visuddha’’iccādinā. Ayamambhodhi sāgaro puññena cirānucitakusalamūlena hetunā mayā āpādito patto, kīdiso? Visuddhaṃ lokavohārato devāsurānaṃ mathane visenāsammissattā amataṃ pīyūsaṃ sandadātīti visuddhāmatasandāyī, ambhodhi. Visuddhaṃ dosalesenāpyasamphuṭṭhattā accantanimmalaṃ amataṃ maraṇābhāvena amatasaṅkhātaṃ nibbānadhātuṃ sandadāti upadesakabhāvenāti visuddhāmatasandāyī, saddhammo. Pasatthāni niravajjattā ratanāni muttāmaṇiādīni, tesaṃ ālayo pavattiṭṭhānaṃ, ambhodhi. Pasatthāni buddhādīhi anekadhā, vaṇṇitāni ratanāni sattatiṃsabodhipakkhiyadhammasaṅkhatāni, tesaṃ ālayo, saddhammo. Gambhīro ca agādhattā sāgaro saddhammo ca ayamāpāditoti pakataṃ. Ayaṃ visesyamattabhinnā abhinnavisesanā visesyassa ambhodhino vivacchitā saddhammā bhinnattā, visuddhāmatasandāyittādino ca visesanassa vuttena pakārenābhinnattāti.

265. Idāni udāharati ‘‘visuddhā’’iccādinā. Visuddhāmatasandāyī lokavohārato devāsurānaṃ samuddamathane visena amissattā visuddhabhūtapīyūsadāyako, upamābhūtasamuddavaṇṇanāya buddhiyaṃ vattamānassa saddhammassa pakāsanato visuddhāmatasandāyī kāmāmisādidosalavenāpi amissitattā atinimmalaṃ jarāmaraṇarahitaṃ nibbānaṃ upadesadānena veneyyānaṃ dāyako, pasattharatanālayo niddosattā pasatthānaṃ muttāmaṇiādīnaṃ ratanānaṃ pavattiṭṭhānabhūto samuddapakkhe, saddhammapakkhe pana pasattharatanālayo buddhādīhi pasatthānaṃ sattatiṃsabodhipakkhiyadhammasaṅkhataratanānaṃ pavattidesabhūto, gambhīro pakatiyāyeva agādho, ekattanayādicatubbidhanayehi gambhīro ayaṃ ambhodhi ca eso samuddo ca, cittena gahitasaddhammo ca puññena bhavantaropacitakusalakammena mayā āpādito pattoti visesyabhūtassa ambhodhino vattumicchitasaddhammato bhinnattā ca, ‘‘visuddhāmatasandāyī’’ti iccādikānaṃ visesanānaṃ ubhayavisesyepi yathāvuttanayena abhinnattā ca ayaṃ samāsavutti visesyamattena bhinnā abhinnavisesanā hoti.

Bhinnābhinnavisesana

266.

Icchitatthapado sāro,

Phalapupphopasobhito;

Sacchāyo’ya’mapubbova,

Kapparukkho samuṭṭhito.

266. ‘‘Icchite’’ccādi. Ayamapubbova vuttaguṇayogena acchariyarūpattā kapparukkho samuṭṭhito, kīdiso? Icchitaṃ lokiyaṃ yaṃ kiñci atthaṃ padadātīti icchitatthapado, kapparukkho. Icchitaṃ lokiyalokuttaraṃ yaṃ kiñci atthaṃ padadātīti icchitatthapado, jino. Sāro seṭṭho, kapparukkho jino ca. Phalāni pupphāni, tehi upasobhito, kapparukkho. Saha chāyāya candasūriyālokavilomarūpāya vattate sacchāyo, kapparukkho. Jino tu pubbe vuttāya kāyakantādirūpāya chāyāya yuttoti sacchāyoti. Ayaṃ visesyamattabhinnā bhinnābhinnavisesanā jinato visesyassa kapparukkhassa bhinnattā, phalapupphopasobhitatthassa kapparukkheyeva sambhavā, icchitatthapadatthassa sāratāya sacchāyatāya ubhayattheva bhāvato vuttavidhināti.

266. ‘‘Icchitatthi’’ccādi. Icchitatthapado sattehi icchitānaṃ lokiyaaviññāṇakavatthābharaṇādīnaṃ dāyako kapparukkhavaṇṇanāya citte patiṭṭhitassa jinapadatthassa kathetukāmatāya icchitatthapado sattehi patthitānaṃ lokiyalokuttarānaṃ sakalatthānaṃ anurūpavasena tesaṃ tesaṃ sattānaṃ dāyako, sāro rukkhesu īdisarukkhassābhāvato uttamo, sāro sadevakādisattalokesu tādisasattavisesābhāvato uttamo, phalapupphopasobhito kappaddumānurūpaphalehi pupphehi ca upasobhito, sacchāyo candasūriyālokehi āvaraṇīyarukkhacchāyāya samannāgato, sacchāyo nīlapītādichabbidharaṃsijālehi samannāgato, apubbo pubbe asañjāto ayaṃ kapparukkho eso paccakkho kappapādapo samuṭṭhito sattānaṃ puññānubhāvena loke pātubhūtoti. Vattumicchitatthajinapadatthato visesyassa kapparukkhassa bhinnattā ca, icchitatthadānasārabhāvasacchāyasaṅkhatānaṃ visesanānaṃ ubhayasādhāraṇattā ca, phalapupphopasobhitatāya rukkhasseva visesanattā ca ayaṃ samāsavutti visesyabhinnāva bhinnābhinnavisesanā hoti. Icchito ca so attho ceti ca, taṃ padadātīti ca, phalapupphehi upasobhitoti ca, saha chāyāya vattamānoti ca vākyaṃ.

267.

Sāgarattena saddhammo,

Rukkhatteno’dito jino;

Sabbe sādhāraṇā dhammā,

Pubbatrā’ññatra tu’ttayaṃ.

267. Tadubhayaṃ vivarati ‘‘sāgaratteni’’ccādinā. Saddhammo sambuddhabhāsito sāgarattena sāgaraguṇasadisattā sāgararūpena uditoti sambandho, kittitoti attho. Jino rukkhattena yathāvuttanayena udito taṃ patto anupekkhitassa kakkhavuttiyā ambhodhiādisaddānaṃ. Pakaraṇādinā tu tathā patītyudayo, aññathā kathaṃ ambhodhiādisaddānaṃ dhammādisacchāyakattaṃ siyā. Bhedo tu ayaṃ pubbatra ‘‘visuddhāmatasandāyi’’ccādike sabbe ye keci tatropāttā visuddhāmatasandāyittādayo sādhāraṇā tulyā dhammā visesanāni ubhayatrāpi sambhavā, aññatra tu anantaravutta ‘‘icchitatthapado’’iccādo pana tayaṃ sādhāraṇaṃ [dvayaṃ sādhāraṇañca (ka.)], asādhāraṇañca visesanaṃ vuttanayeneti.

267. Idāni tehi dvīhi samāsavuttehi vuttatthadvayaṃ pakāseti ‘‘sāgari’’ccādinā. Sāgarattena sāgararūpena saddhammo sammāsambuddhena desitapariyattisaddhammo udito kathito, rukkhattena jino udito. Sāgarakapparukkhādisaddā attano abhidheyyabhūtasāgararukkhādike atthe mukhyabhāvena apavattitvā buddhiyaṃ pavattaatthassāpi sādhāraṇabhūtavisesanapariggahena gammamāne vattumicchitasaddhammajinapadattheyeva pakaraṇādito tādisaatthappatītiyāsambhavato mukhyabhāvena pavattantīti adhippāyo. Tathā hi yadi ete mukhyatthena na pavattanti, ambhodhikapparukkhasaddā saddhammajinapadatthe kathaṃ pakāsentīti tesu dvīsu udāharaṇesu pubbatra ‘‘visuddhāmatasandāyī’’iccādipubbudāharaṇe sabbe dhammā ‘‘visuddhāmatasandāyī’’ti sabbe visesanadhammā sādhāraṇā ambhodhisaddhammānaṃ samānā, aññatra tu ‘‘icchitatthapado’’tiādike aññasmiṃ udāharaṇe pana tayaṃ ‘‘icchitatthapado, sāro, sacchāyo’’ti visesanattayaṃ sādhāraṇaṃ. Phalapupphopasobhitabhāvo pana rukkhāveṇiko, ‘‘apubbo’’iccādikaṃ visesanameva. Tathā hi iminā rukkhadhammabhūto koci viseso pakāsito na hotīti visesanattaṃ aññesuyeva vuttaṃ.

268.

Vatthuno’ññappakārena, ṭhitā vutti tadaññathā;

Parikappīyate yattha, sā hoti parikappanā.

268. Parikappanaṃ parikappeti ‘‘vatthuno’’ccādinā. Vatthuno sajīvassa nijjīvassa vā vutti avatthā aññappakārena vattumicchitappakārāpekkhāya aññeneva rūpena ṭhitā, tasseva tato yathāvaṭṭhitappakārato aññathā aññena pakārena parikappīyate yattha vuttiyaṃ, sā parikappanā hoti, parikappīyate aññathā karīyate vatthuṭṭhiti etissanti katvā.

268. Idāni parikappanaṃ dasseti ‘‘vatthuno’’iccādinā. Vatthuno yassa kassaci saviññāṇakaaviññāṇakapadatthassa vutti pavatti aññappakārena kappanīyappakārato aññena vijjamānappakārena ṭhitā pavattamānā, tadaññathā tato vijjamānappakārato aññenāvijjamānappakārena yattha vuttiyaṃ parikappīyate, sā parikappanā nāma hoti. Parikappīyate aññathā karīyate vatthuṭṭhiti etissamiti viggaho.

269.

Upamābbhantarattena, kiriyādivasena ca;

Kameno’dāharissāmi, vividhā parikappanā.

269. Bhedaṃ tassā dasseti ‘‘upamā’’iccādinā. Upamā abbhantare yassā, tassā bhāvo, tena ca, kiriyādivasena ca vividhā nānappakārā parikappanā idāni kamena udāharissāmi.

269. Idāni tassa bhedaṃ dasseti ‘‘upamābbhantare’’ccādinā. Upamābbhantarattena upamāya abbhantare vijjamānattā ca kiriyādivasena ca vividhā parikappanā kamena udāharissāmi. Upamā abbhantare assā parikappanāyeti ca, tassā bhāvoti ca, aneke vidhā pakārā yāsamiti ca viggaho.

Upamābbhantaraparikappanā

270.

Icchābhaṅgāturā’sīnā,

Tā’tiniccala’maccharā;

Vasaṃ nentīva dhīraṃ taṃ,

Tadā yogābhiyogato.

270. Udāharati ‘‘icchā’’iccādi. Icchābhaṅgena ‘‘buddhaṃ bhagavantaṃ vase vattessāmā’’ti bodhimūle katābhilāsavināsena āturā dukkhitā atiniccalasabhāvappattā atiniccalaṃ nāsikagge nayane katānatāvasena accantamakriyamāsīnā nisinnā tā accharā yoginisaṅkāsā māraṅganāti yathāvaṭṭhitāya sacetanānaṃ māraṅganālakkhaṇānaṃ [māraṅganāvalakkhaṇānaṃ (ka.)] vatthūnaṃ vutti vuttā, sāyamaññathā parikappīyate. Dhīraṃ devaṅganānampi siṅgārabhāvopacaritavilāsātisayenāpi akampattā. Taṃ bhagavantaṃ. Yogo mantānuṭṭhānaṃ, tattha abhiyogato yuñjanena vasamattano āyattabhāvaṃ tadā nentīva vahanti maññeti. Ettha iva saddasutiyā upamāsandeho na kātabbo, savasānayanamakubbantiyo māraṅganā vasaṃ nentīvāti parikappīyante. Hoti ca–

‘‘Vasaṃ nentīva dhīra’’nti, nayane no’pamānatā;

Na hi kattukriyāya’tthi, upamānopameyyatāti.

Kriyāparikappattepi ayamupamābbhantarā parikappanā, na kevalakriyāparikappanā māraṅganānamacalopavesanassa yogābhiyogena sāmyasandassanato, tathābhūtāya copavesanakriyāya dhīrassāpi tādisassa bhagavato avasānayanattanti parikappanatoti.

270. Idāni udāharati ‘‘icchā’’iccādinā. Icchābhaṅgāturā ajapālanigrodhamūle nisinnaṃ bhagavantaṃ ‘‘palobhessāmā’’ti māraṅganā attanāyeva katāya icchāya anibbattiyā pīḷitā, atiniccalaṃ hutvā nāsikagge patitadiṭṭhehi samannāgatānaññavuttiyā kriyantaravirahato. Āsīnā jhāyamānā nisinnā tā accharā yoginisadisā taṇhāaratiragāsaṅkhātā māraṅganāyo dhīraṃ siṅgārādhippāyena katānekalīlāvilāsenāpi akampamānaṃ taṃ bhagavantaṃ yogābhiyogato mantajappanasaṅkhātayoge yuñjanena vasaṃ attano vasaṃ tadā attano parājitakāle nentīva pāpenti maññeti. Ettha pubbaddhena māraṅganāsaṅkhātasajīvapadatthānaṃ vijjamānappakāraṃ dassitaṃ. Puna aparaddhena tesameva avijjamānayogābhiyogena vasīkaraṇaṃ kappitaṃ. Māraṅganānaṃ niccalanisajjāya yoginīnaṃ mantajjhayanasadisattā māraṅganānaṃ yoginīnaṃ upamānopameyyattaṃ sāmatthiyā gamyateti esā upamābbhantaraparikappanā nāma. ‘‘Nenti ivā’’ti payoge katepi kriyāparikappanaṃ na hoteva. Icchāya bhaṅgoti ca, tena āturāti ca, niggataṃ calaṃ calanaṃ asmā āsanasmāti ca, atisayena niccalanti ca, kriyāvisesanaṃ, yoge abhiyogoti ca vākyaṃ.

‘‘Nenti ivā’’ti idha ivasaddasutiyā upamājotanatthaṃ ceti saṃsayo na kātabbo, sādhammasaṅkhātaguṇavisesassa sambandhe asati kriyāmattassa upamābhāvato. Vuttaṃ hi–

‘‘Vasaṃ nentīva dhīra’’nti, nayena no’pamānatā;

Na hi kattukriyāya’tthi, upamānopameyyatāti.

‘‘Vasaṃ nentīva dhīra’’nti ettha nayane gamyamāne pāpane upamānatā upamānabhāvo natthi, hi tatheva, kattukriyāya kattusambandhiyā kriyāya upamānopameyyatā upamānabhāvo upameyyabhāvo natthīti ayaṃ hetthattho.

Kriyāparikappanā

271.

Gajaṃ māro samāruḷho, yuddhāya’ccanta’munnataṃ;

Magga’manvesati nūna, jinabhīto palāyituṃ.

271. ‘‘Gaja’’miccādi. Yuddhāya accantamatisayena unnatamuccaṃ gajaṃ hatthiṃ samāruḷho māro vasavattī taṃ jinātīti atthena jinato bhīto palāyituṃ kiñci nilīyanaṭṭhānaṃ maggaṃ pathaṃ anvesati nūna maññe. Iti kriyāparikappanā ārohanakriyāya maggamanvesanatthanti parikappitattā.

271. ‘‘Gaja’’miccādi. Yuddhāya yuddhatthaṃ accantaṃ atisayena unnataṃ diyaḍḍhasatayojanāyāmānurūpauccaguṇasamannāgataṃ gajaṃ girimekhalaṃ samāruḷho māro jinā bhīto palāyituṃ maggaṃ nibbhayaṃ pathaṃ anvesati nūna gavesati maññe. Yuddhatthaṃ kurumāno gajārohanaṃ maggānvesanatthamiti kavinā parikappitattā esā kriyāparikappanā nāma. Accantamiti asaṅkhya sasaṅkhyabhāvepi pakaraṇato ādhikke eva vattati.

Guṇaparikappanā

272.

Muninda pādadvande te, cārurājīvasundare;

Maññe pāpābhisammadda-jātasoṇena soṇimā.

272. Muninda te cāru ca taṃ rājīvaṃ padumañca tamiva sundaraṃ tasmiṃte pādadvande soṇimā lohitattaguṇo, iti yathāvaṭṭhitā acetanassa lohitattalakkhaṇassa vatthuno vutti vuttā, sāyamaññathā parikappīyate. Pāpānaṃ kilesārīnaṃ abhisammaddena atisayaṃ sampisanena jātaṃ soṇaṃ rudhiraṃ, tena jātoti maññe. Iti guṇaparikappanā pādadvandasannihitalohitattaguṇassa ‘‘pāpā…pe… soṇene’’ti parikappitattā.

272. ‘‘Muninde’’ccādi. He muninda te tava cārurājīvasundare manuññapadumasundare pādadvande soṇimā rattavaṇṇaṃ pāpābhisammaddajātasoṇena maññe saparasantānagatapāpānaṃ sammaddanena jātena rudhirenāti maññe. Sabbaññuno pāde bhavantarasiddhapuññakammānubhāvena jātarattavaṇṇaṃ ‘‘pāpābhisammaddanenā’’ti parikappitattā ayaṃ guṇaparikappanā nāma. Cāru ca taṃ rājīvañcāti ca, pāpānaṃ abhisammaddoti ca, tena jātañcāti ca, tañca taṃ soṇañcāti ca, soṇassa bhāvoti ca viggaho.

273.

Maññesaṅke dhuvaṃ nūna-miva’miccevamādihi;

Sā’yaṃ byañjīyate kvāpi, kvāpi vākyena gamyate.

273. Vohāratthaṃ parikappanāsūcake sadde dassento āha ‘‘maññe’’iccādi. Iti evarūpo saddarāsi ādi yesaṃ ‘‘takkemi, parikappemi, cintayāmi, yathe’’tyevamādīnaṃ, tehi sāyaṃ parikappanā kvāpi yathāvutte byañjīyate pakāsīyate, kvāpi katthaci pana vākyena gamyate maññeiccādīnamabhāvepīti.

273. Vohārasukhatthaṃ parikappanāpakāsake sadde dasseti ‘‘maññe’’ccādinā. Maññe, saṅke, dhuvaṃ, nūna, iva, evamādīhi saddehi sāyaṃ parikappanā kvāpi ettha viya katthaci byañjīyate pakāsīyate, kvāpi katthaci vākyena kriyākārakasambandhasahitapadasamudāyena gamyate ivādisaddayogābhāvepi kevalaṃ vākyasāmatthiyeneva ñāyate. ‘‘Maññe’’ccādipadapañcakaṃdvandasamāsena niddiṭṭhaṃ. Iti evaṃ pakāro saddasamudāyo ādi yesaṃ ‘‘takkemi, parikappemi, cintayāmi, yathā’’tiānīnanti viggaho.

Gammaparikappanā

274.

Dayāsañcārasarasā [dayāsañjātasarasā (ka.)], dehā nikkhantakantiyo;

Pīṇentā jina te sādhu-janaṃ sarasataṃ nayuṃ.

274. Udāharati ‘‘dayā’’iccādi. Raso sineho, tena saha vattamāno saraso. Deho. Dayāya karuṇāya sañcāro dukkhitasattavisayā nirantarappavatti, tena saraso, tato. Jina te dehā sarīrato nikkhantakantiyo sādhujanaṃ pīṇentā tappentā tameva janaṃ sarasataṃ sapemataṃ nayuṃ pāpesuṃ, tādisaṃ tathāvidhadehanikkhantakantī naṃ sādhujanaṃ pīṇenti. Gammamānaparikappanāyaṃ yato kantiyo laddhasarasasarīrasaṃsaggā sayampi sarasā iva attānaṃ sevamānampi sādhujanaṃ sarasataṃ nentīti gamyate.

274. Vākyagammaparikappanamudāharati ‘‘daye’’ccādinā. He jina te dayāsañcārasarasā dukkhitasattavisayāya karuṇāya savisaye nirantarappavattiyā sañjātasnehato dehā sarīrato nikkhantakantiyo dasadisāsu niggatā nīlādichabbaṇṇaraṃsiyo sādhujanaṃ katapuññaṃ uttamajanaṃ pīṇentā sarasataṃsasnehabhāvaṃ pemasahitattaṃ nayuṃ tameva sādhujanaṃ pāpesuṃ. ‘‘Sarasataṃ nayu’’nti ettha ‘‘sādhujana’’nti sutasambandhena ñāyati. Karuṇāsinehasommadehasaṃsaggato kantiyo sayampi nissayaguṇato sommabhūtā attānaṃ visayaṃ katvā pavattajanepi muduṃ karontevāti ivādīnaṃ abhāvepi vākyagammaparikappanā. Ettha acetanānaṃ kantivatthūnaṃ janapasādasaṅkhātavatthuṭṭhiti ‘‘dayāsañcārasarasā ivā’’ti evamādiaññappakārena parikappito. Dayāya sañcāro punappunaṃ pavattīti ca, saha rasena snehena vattamānoti ca, dayāsañcārena sarasoti ca, nikkhantā ca tā kantiyo ceti ca, sādhu ca so jano ceti ca, sarasassa bhāvoti ca vākyaṃ.

275.

Ārabhantassa yaṃ kiñci, kattuṃ puññavasā puna;

Sādhanantaralābho yo, taṃ vadanti samāhitaṃ.

275. Samāhitaṃ samāharati ‘‘ārabhantassi’’ccādinā. Yaṃ kiñci kāriyaṃ kattuṃ sattubhaṅgādikaṃ ārabhantassa sajjībhūtassa yassa kassaci pumuno puññavasā kusalabalena kāraṇena kusalasāmatthiyena puna sādhyate sādhiyamaneneti sādhanaṃ, tato tameva vā antaramaññaṃ, tassa lābho, aññakāraṇalābhoti attho. Taṃ samāhitaṃ vadanti, samādhānaṃ samāhitaṃ.

275. Idāni samāhitālaṅkāraṃ dasseti ‘‘ārabha’’miccādinā. Yaṃ kiñci amittavijayādikaṃ kattuṃ ārabhantassa yassa puññavasā kusalabalena puna yo sādhanantaralābho tasseva kāriyasiddhiyā upakārakassa aññasādhanassa yo lābho atthi, taṃ kāraṇalābhaṃ samāhitaṃ vadanti tasseva kāriyassa samādhānattā patiṭṭhitattā samāhitaṃ iti kavino kathenti. Sādhyate sādhiyamaneneti ca, tañca taṃ antaramaññañceti ca, tassa lābhoti ca, samādhānamiti ca vākyaṃ.

276.

Mārāribhaṅgābhimukha-manaso tassa satthuno;

Mahāmahī mahārāvaṃ, ravī’ya’mupakārikā.

276. Udāharati ‘‘māra’’iccādi. Mārārino mārasattuno bhaṅge abhibhave abhimukhaṃ na parammukhaṃ manaṃ yassa tassa satthuno upakārikā āraddhamārabhaṅgakriyānuggāhikā mahāmahī ayaṃ mahārāvaṃ mārāridussahaṃ mahānādaṃ ravī akāsi. Idha mārāribhañjanaṃ kāriyamāraddhaṃ, tassa puññavaseneva mahīrāvo aparaṃ sādhanaṃ samāpannanti lakkhaṇaṃ yojanīyaṃ.

276. ‘‘Mārāri’’ccādi. Mārāribhaṅgābhimukhamanaso mārasaṅkhātassa sattuno maddane abhimukhacittassa tassa satthuno upakārikā āraddhamāravijayassa upatthambhikā ayaṃ mahāmahī mahārāvaṃ mārassa hadayavatthuṃ maddanto [maddantī (?)] viya sahitumasakkuṇeyyaṃ mahānādaṃ ravī akāsi. Ettha mārabhaṅgajananaṃ satthūhi āraddhakāriyaṃ, tasseva siddhiyā hetubhūtaṃ aññakāraṇaṃ nāma mahīrāvo. Māro eva ari sattūti ca, tassa bhaṅgoti ca, tasmiṃ abhimukhaṃ manaṃ yasseti ca, mahantī ca sā mahī ceti ca viggaho.

277.

Avatvā’bhimataṃ tassa, siddhiyā dassana’ññathā;

Vadanti taṃ pariyāya-vuttīti sucibuddhayo.

277. Pariyāyavuttiṃ paṭipādeti ‘‘avatvā’’iccādinā. Abhimataṃ kiñci atthaṃ dhanadānādilakkhaṇaṃ avatvā añjasā vācakabyāpārena anākhyāya tassābhimatassatthassa siddhiyā nipphādanatthaṃ aññathā aññena pakārena tannibbattianuguṇena yaṃ dassanaṃ vacanaṃ, taṃ sucibuddhayo pariyāyavuttīti vadanti. Pariyāyena vacanaṃ pariyāyavuttīti.

277. Idāni pariyāyavuttiṃ dasseti ‘‘avatvā’’iccādinā. Abhimataṃ iṭṭhaṃ dhanadānādisarūpaṃ [dhanadhaññādiṃ (sīhaḷabyākhyāyaṃ)] yaṃ kiñci atthaṃ avatvā ujumakathetvā tassa abhimatatthassa siddhiyā nipphattiyā aññathā vattumicchitatthassānurūpenāññappakārena dassanaṃ yaṃ kiñci dassanaṃ kathanamatthi, sucibuddhayo pariyāyavuttīti taṃ vadanti. Pariyāyena vutti kathanamiti ca, suci buddhi yesamiti ca vākyaṃ.

278.

Vivaṭaṅgaṇanikkhittaṃ, dhana’mārakkhavajjitaṃ;

Dhanakāma yathākāmaṃ, tuvaṃ gaccha yadi’cchasi.

278. Udāharati ‘‘vivaṭaṅgaṇe’’ccādi. Dhanaṃ vivaṭe kenaci anāvaṭattā aṅgaṇe pakāsappadese nikkhittaṃ atha ca pana ārakkhavajjitaṃ. Dhanaṃ kāmetīti dhanakāmāti āmantanaṃ. Tuvaṃ yadi icchasi gantuṃ dhanaṃ vā, yathākāmaṃ gaccheti dhanāvaharaṇamicchitamañjasā avatvā taṃsiddhiyā byājena vadati. Pariyāyavutti.

278. Udāharati ‘‘vivaṭa’’miccādinā. Dhanaṃ muttāmaṇiādi vivaṭaṅgaṇanikkhittaṃ pākārādiparikkheparahitattā nirāvaraṇaṭṭhāne yena kenaci ṭhapitaṃ apica ārakkhavajjitaṃ. Bho dhanakāma tuvaṃ yadicchasi dhanaṃ gamanaṃ vā, yathākāmaṃ gacchāti cittenicchitadhanāvaharaṇavidhānaṃ ‘‘dhanamāharā’’ti ujumavatvā evaṃ byājena vuttattā idaṃ pariyāyavutti nāma. Vivaṭañca taṃ aṅgaṇañceti ca, tasmiṃ nikkhittanti ca, ārakkhena vajjitamiti ca, dhanaṃ kāmetīti ca, kāmaṃ taṇhaṃ taṃsampayuttaṃ vā cittamanatikkammāti ca vākyaṃ.

279.

Thutiṃ karoti nindanto, viya taṃ byājavaṇṇanaṃ;

Dosābhāsā guṇā eva, yanti sannidhi’matrahi.

279. Byājavaṇṇanaṃ vaṇṇeti ‘‘thuti’’miccādinā. Nindanto viya dosaṃ nidassento viya thutiṃ karoti vaṇṇaṃ bhāsati, taṃ byājathutilakkhaṇaṃ byājavaṇṇanaṃ nāma. Kathamettha guṇā patīyantīti āha ‘‘dosi’’ccādi. Atra vuttivisese dosā viya ābhāsanti paṭibhanti. Tādisapadādinā dosābhāsā guṇā eva iddhimantatādayo na dosopi koci sannidhimavaṭṭhānaṃ yanti. Hīti avadhāraṇe atra byājavaṇṇanamevidaṃ, na nindakamiti.

279. Idāni byājavaṇṇanaṃ dasseti ‘‘thuti’’ccādinā. Nindanto viya dosaṃ dassento viya thutiṃ karoti vaṇṇanaṃ karoti, taṃ vaṇṇanākaraṇaṃ byājavaṇṇanaṃ nāma hoti. Nindāsabhāvena pavattathutittā nindā eveti ce? Atra asmiṃ vuttivisese dosābhāsā dosā viya paṭibhāsamānā guṇā eva tādisapadappayogena iddhimantatādayo guṇāva sannidhiṃ guṇasabhāvāvaṭṭhānaṃ yanti pāpuṇantīti. Byājena vaṇṇanamiti ca, dosā iva ābhāsanti paṭibhāsantīti ca vākyaṃ.

280.

Sañcāletu’malaṃ tvaṃ’si, bhusaṃ kuvalayā’khilaṃ;

Visesaṃ tāvatā nātha, guṇānaṃ te vadāma kiṃ.

280. Udāharati ‘‘sañcāletu’’miccādinā. Nātha tvaṃ akhilaṃ kuvalayaṃ uppalaṃ pathavīvalayañceti siliṭṭhaṃ sañcāletuṃ bhamayitumito cito ca bhusamaccantaṃ alaṃ samatthopi tāvatā taṃmattena te guṇānaṃ visesaṃ atisayalakkhaṇaṃ kiṃ kena kāraṇena vadāma. Iha uppalacālanasāmatthiyavibhāvanavasena nindati, tāva nikhilabhūmaṇḍalasañcālāvikaraṇato paramāya thutiyā saṃyojitoyaṃ bhagavā mahānubhāvaṃ vicitavāti bhuvanamaṇḍalasikhāmaṇīti. Byājavaṇṇanamīdisamaccantaṃ ramaṇīyaṃ, tadidañca sabbathā silesamupajīvati.

280. Idāni udāharati ‘‘sañcāletu’’miccādinā. Nātha tvaṃ akhilaṃ kuvalayaṃ nissesaṃ nīluppalavanaṃ pathavīmaṇḍalaṃ vā sañcāletuṃ kampetuṃ bhusamatisayena alaṃ samattho, tāvatā te guṇānaṃ visesamatisayaṃ kiṃ vadāma kathaṃ bhaṇāmāti. Kuvalayasaddassa uppalavisesavācakattā paṭhamaṃ nindāva, tasseva saddassa pathavīmaṇḍalavācakattā ‘‘iddhimato tava idaṃ kiṃ visesa’’nti uttamaguṇavaṇṇanā katā hoti. Īdisā byājavaṇṇanā pasatthā, sā ca sabbathā silesaṃ nissāya pavattatīti. Kuyā pathaviyā valayaṃ maṇḍalamiti samāso.

281.

Visesi’cchāyaṃ dabbassa, kriyājātiguṇassa ca;

Vekalladassanaṃ yatra, viseso nāma’yaṃ bhave.

281. Visesavuttiṃ vatteti ‘‘visesicchāya’’miccādinā. Visese atisaye kismiñcipi kāriyavisese icchāyaṃ dabbādīnaṃ yatra vekallassa abhāvassa dassanaṃ vacanaṃ, ayaṃ viseso nāma visesavutti nāma bhave.

281. Idāni visesālaṅkāraṃ dasseti ‘‘visesi’’ccādinā. Visesicchāyaṃ atisaye kāriyavisese icchāyaṃ sati dabbassa ca kriyājātiguṇassa ca yatra yasmiṃ vuttivisese vekalladassanaṃ abhāvakathanamatthi, ayaṃ viseso nāma bhave visesavutti nāma siyāti. Vikalassa bhāvoti ca, tassa dassanamiti ca vākyaṃ.

282.

Na rathā na ca mātaṅgā, na hayā na padātayo;

Jito mārāri muninā, sambhārāvajjanena hi.

Dabbavisesavutti.

282. Udāharati ‘‘na rathā’’iccādi. Subodhaṃ. Atra ca vijayopakaraṇacaturaṅgānīkalakkhaṇadabbābhāvena samatiṃsapāramitāsaṅkhatasambhārāvajjanasseva mārārivijayalakkhaṇo viseso vutto.

282. ‘‘Na rathā’’iccādi. Rathā tayo antamaso saparivārānaṃ tiṇṇaṃ rathānaṃ anīkavohārato tādisā tayo rathā ca natthi. Mātaṅgā tayo vuttanayena anīkasaṅkhātā tayo mātaṅgā ca natthi. Na hayā tayo tādisā anīkasaṅkhātā tayo assā ca natthi. Padā na antamaso sāyudhānaṃ catunnaṃ purisānaṃ anīkavohārato tādisā cattāro purisā padā ca natthi. Tathāpi muninā sambhārāvajjanena hi samatiṃsapāramidhammānaṃ ābhogakaraṇeneva mārāri mārapaccattiko jito abhibhavito. Iha jayopakaraṇabhāvena ṭhitānaṃ rathānīkādīnaṃ dabbānaṃ vekallaṃ dassetvā sattuvijayasabhāvānaṃ sambhārānaṃ āvajjanavisesassa vuttattā esā dabbavisesavutti nāma. Ratho nāma catupurisaparivāro, tādisaṃ rathattayaṃ rathānīkaṃ nāma. Hatthī pana dvādasapurisaparivāro hoti, tādisaṃ hatthittayaṃ hatthānīkaṃ nāma. Asso tipurisaparivāro, tādisaṃ hayattayaṃ hayānīkaṃ nāma. Sāyudhā cattāro purisā padānīkaṃ nāma. Iha rathādīsu ṭhitā viya sīghaṃ pādabalena gantvā yujjhamānā purisā pādopacārena ‘‘pādā’’ti vuttā. Rathādīnaṃ pamāṇaṃ tayoti anīkaṭṭhāne dassetvā purisapamāṇassāvuttepi antamaso cattāro purisā anīkaṃ nāma hontīti pakaraṇato cattāroti ñāyati. No ce? Sāvudhapurisavācakassa padātisaddassa ‘‘padātayo’’ti bahuvacanena rūpasambhavato ‘‘rathā na, mātaṅgā na, hayā na, padātayo na’’ iti sambandho. Dabbavisesavutti dabbena dabbapaṭisedhanato visesakathanaṃ visesassa vuttīti ca, dabbena dabbapaṭisedhena visesavuttīti ca vākyaṃ. Kriyāvisesavutyādittayampi evameva daṭṭhabbaṃ.

283.

Na baddhā bhūkuṭineva, phurito dasanacchado;

Mārāribhaṅgañcā’kāsi, munivīro varo sayaṃ.

Kriyāvisesavutti.

283. ‘‘Na baddhā’’iccādi. Bhūkuṭi bhamubhaṅgo kopajanito na baddhā na racitā, dasanacchado cādharo neva phurito neva kampito kopena. Tathāpi ca varo uttamo munivīro sayaṃ mārārino bhaṅgaṃ parājayaṃ akāsīti. Bhūkuṭibandhanādikriyāvigamena nibbikāravijayalakkhaṇo viseso dassito.

283. ‘‘Na baddhā’’iccādi. Bhūkuṭi kopavikārabhūto bhamubhaṅgopi na baddhā na katā, dasanacchado dantāvaraṇo neva phurito na kampāpito. Tathāpi varo uttamo munivīro muniguṇavīraguṇayutto tathāgato sayaṃ mārāribhaṅgañca akāsīti. Ettha bhamubhaṅgaracanādikaṃ kriyaṃ akatvā nibbikārassa mārabhaṅgasabhāvavisesassa [nibbikāramārabhaṅgassa (ka.)] vuttattā esā kriyāvisesavutti nāma. Bhūnaṃ kuṭi vaṅkatāti ca, māro eva arīti ca, tesaṃ bhaṅgoti ca vākyaṃ.

284.

Na disāsu byattā [tatā (sī.)] raṃsi,

Nā’loko lokapatthaṭo;

Tathāpya’ndhatamaharaṃ,

Paraṃ sādhusubhāsitaṃ.

Jātivisesavutti.

284. ‘‘Ni’’ccādi. Disāsu dasasu byattā patthaṭā raṃsi na bhavati. Loke sakalasmiṃ patthaṭo vitthato ālokona bhavati. Tathāpīti visesanicchāyaṃ, tajjātikattābhāvepi sādhūnaṃ subhāsitaṃ saddhammasaṅkhātaṃ paramaccantameva andhatamaṃ iṭṭhāniṭṭhāvekallato paññācakkhussa andhakāraṃ mohandhakāraṃ haratīti andhatamaharanti. Raṃsiyā andhakārāpahārasamatthāya nivattiyā viseso subhāsitassa dassito.

284. ‘‘Na disāsu’’iccādi. Disāsu byattā patthaṭā raṃsipi natthi, lokapatthaṭo ālokopi natthi. Tathāpi sādhusubhāsitaṃ saddhammo paramaccantaṃ andhatamaharaṃ atthānatthatīraṇakkhamassa paññācakkhussa andhakārakamohatamaṃ haraṃ hotīti. Idha andhakāraviddhaṃsane samatthaṃ raṃsijātyādikaṃ paṭisedhetvā subhāsitassa andhakārāpaharaṇasaṅkhātassa visesassa vuttattā ayaṃ jātivisesavutti nāma. Loke patthaṭoti ca, andhetīti andho moho, tamasadisattā andhoyeva tamoti ca, taṃ haratīti ca, sādhūnaṃ subhāsitamiti ca vākyaṃ.

285.

Na kharaṃ na hi vā thaddhaṃ, muninda vacanaṃ tava;

Tathāpi gāḷhaṃ khanati, nimmūlaṃ janatāmadaṃ.

Guṇavisesavutti.

285. ‘‘Na khara’’miccādi. Muninda tava vacanaṃ na kharaṃ na lūkhaṃ, na thaddhaṃ vā kaṭhinañca na hi. Tathāpi tādisakharattādiguṇābhāvepi janatāya janasamūhassa madaṃ gāḷhaṃ daḷhaṃ [taṇhaṃ (ka.)] katvā nimmūlaṃ khanatīti. Ayosaṅkumhi pasiddhakharattādiguṇanisedhena munindavacanassa viseso āvikato.

285. ‘‘Na khara’’miccādi. He muninda tava vacanaṃ kharaṃ kakkasaṃ na hoti, thaddhaṃ vā na hoti. Tathāpi janatāmadaṃ janasamūhassa jātyādiṃ nissāya pavattaṃ gabbaṃ gāḷhaṃ daḷhaṃ katvā nimmūlaṃ mūlamasesetvā khanatīti. Khaṇanakkhamaayosaṅkuādīsu labbhamānaṃ kharattādiguṇaṃ paṭisedhetvā buddhavacanassa madakhaṇanasabhāvasaṅkhātassa visesassa vuttattā ayaṃ guṇavisesavutti nāma hoti. Natthi mūlamassa khaṇanassāti ca, janānaṃ samūhoti ca, tāya madoti ca viggaho. ‘‘Gāḷhaṃ nimmūla’’nti khaṇanakriyāya visesanattā gāḷhaṃ nimmūlaṃ khaṇanaṃ karotīti yojanā.

286.

Dassīyate’tidittaṃ […tirittaṃ (ka.)] tu,

Sūravīrattanaṃ yahiṃ;

Vadanti viññū vacanaṃ,

Ruḷhāhaṅkāramīdisaṃ.

286. Ruḷhāhaṅkāraṃ vadanti.

286. Idāni ruḷhāhaṅkāraṃ dasseti ‘‘dassīyate’’ iccādinā. Sūravīrattanaṃ sūrabhāvavīrabhāvaṃ atidittaṃ tu atisayena pana dittaṃ yahiṃ vākye dassīyate, īdisaṃ vacanaṃ viññū kavayo ruḷhāhaṅkāramiti vadantīti. Sūro ca vīro cāti ca, tesaṃ bhāvoti ca, ruḷho uggato ahaṅkāro ettha vuttiviseseti ca vākyaṃ.

287.

Dame nandopanandassa,

Kiṃ me byāpāradassanā;

Puttā me pādasambhattā,

Sajjā santeva tādise.

287. Udāharati ‘‘dame’’iccādinā. Nandopanandassa nāgarājassa appameyyamahānubhāvassa dame damane me mama niravadhisarantippameyyappabhāvānucaritakittinopi parassa byāpāradassanā payogapaṭipādanena kiṃ payojanaṃ, na kimpi, yato me pādasambhattā pādāvanatā tādise kammani sajjā baddhakacchā santeva vijjanteva, tatoti yojanīyaṃ.

287. ‘‘Dame’’ccādi. Nandopanandassa nāgarañño dame damakaraṇe byāpāradassanā bhuvanattaye pavattamānaānubhāvena ca sampavattitakittisamūhena ca samannāgatassa mayhaṃ tādisapayogadassanena kiṃ payojanaṃ. Yasmā me pādasambhattā mayhaṃ caraṇāvanatā tādise kicce sajjā sannaddhā puttā bahavo santi eva, tasmāti. Cetovasitāya sūravīrabhāvo iha atiditto dassito hoti. Byāpārassa dassanamiti ca, pādesu sambhattāti ca vākyaṃ.

288.

Sileso vacanā’nekā-

Bhidheyye’kapadāyutaṃ;

Abhinnapadavākyādi-

Vasā tedhā’ya’mīrito.

288. Silesaṃ niddisati ‘‘sileso’’iccādinā. Anekaṃ bhinnamabhidheyyattho yassātyanekābhidheyyaṃ. Ekena samānena padena sarūpena āyutamanvitaṃ yaṃ vacanaṃ vuttīti anuvaditvā so silesoti vidhīyate, yena kenaci rūpena upamānopameyyalakkhaṇatthānaṃ silesanato. Ayañcevaṃlakkhaṇo sileso tedhā īrito. Kathaṃ? Abhinnapadavākyādivasā abhinnamekaṃ padaṃ syādyantatyādyantarūpaṃ yatra, tameva vākyaṃ vākyalakkhaṇopetattā. Taṃ ādi yesaṃ, tesaṃ vasāti attho.

288. Idāni silesālaṅkāraṃ dasseti ‘‘sileso’’ccādinā. Anekābhidheyyaṃ ekapadāyutaṃ ubhayattha sādhāraṇattā tulyena saddarūpena yuttaṃ yaṃ vacanaṃ atthi, so sileso nāma. So pana yena kenaci sādhammarūpena upamānopameyyabhūtānamatthānaṃ siliṭṭhattā aññamaññaṃ phusitvā ṭhitattā sileso nāma. Ayaṃ vuttalakkhaṇo sileso abhinnapadavākyādivasā akatavikārānaṃ syādyantatyādyantapadasamannāgatānaṃ vākyalakkhaṇopetavākyānaṃ pabhedena tedhā īritoti. Anekamabhidheyyaṃ yasseti ca, ekañca taṃ padañceti ca, tena āyutanti ca, abhinnāni padāni yasminti ca, tañca taṃ vākyañcāti ca, taṃ ādi yesaṃ abhinnapadavākyānanti ca, tesaṃ vaso bhedoti ca vākyaṃ.

289.

Andhantamaharo hārī, samāruḷho mahodayaṃ;

Rājate raṃsimālī’yaṃ, bhagavā bodhayaṃ jane.

Abhinnapadavākyasileso.

289. Udāharati ‘‘andhantami’’ccādi. Ayaṃ bhagavā sūriyo mahāmuni ca. Tattha sūriyo tāva andhantamaharo pakatiyandhakāropahārī, mahāmuni tu andhakāramohatamāpahārī. Hārī manuñño sūriyo mahāmuni ca, sūriyo mahodayaṃ mahantaṃ udayaṃ pabbataṃ samāruḷho, mahāmuni tu mahodayaṃ mahantamabbhudayaṃ sammāsambodhisamadhigamarūpaṃ samāruḷho patto. Raṃsīnaṃ mālā, sā assa atthīti raṃsimālī, sūriyo mahāmuni ca. Jane bodhayaṃ niddāpagamanena kilesaniddāpagamanena vā pabodhayanto rājate dibbatīti. Abhinnapadavākyasileso bhaṅgena vinā yathāvaṭṭhānamubhayattha padayojanato.

289. Idāni udāharati ‘‘andha’’miccādinā. Mahodayaṃ mahantaṃ udayaṃ pabbataṃ, sabbaññupadavisaṅkhātamahābhivuddhiṃ vā samāruḷho āruḷho, sampatto vā, andhantamaharo cakkavāḷagabbhe patthaṭapakatighanandhakārassa, ñāṇalocanassa andhakaraṇato andhakāroti vuttamohassa vā viddhaṃsako, hārī teneva manuñño raṃsimālī attano raṃsimālāya samannāgato jane pakatiniddāya kilesaniddāya vā samannāgate satte bodhayaṃ bodhayanto ayaṃ bhagavā divākaro, chahi bhagadhammehi samannāgato buddho vā rājate dibbatīti. Dvīsu pakkhesu padānaṃ samānabhāvena ṭhitattā ayaṃ abhinnapadavākyasileso. Andho ca so tamo ceti ca, taṃ haratīti ca, mahanto ca so udayo pabbato cāti ca, mahanto ca so udayo abbhudayo abhivuddhi cāti ca, raṃsīnaṃ mālāti ca, sā assa atthīti ca, bhago sirī assa sūriyassa atthīti ca, bhago sirīkāmapayatanādippakāro assa satthuno atthīti ca viggaho. Abhinnapadavākyasaṅkhāto sileso. Aparopi attho ettha silissatīti sileso. ‘‘Bhinnapadavākyasileso’’tiādikampi iminā nayena ñātabbaṃ.

290.

Sāradāmalakābhāso, samānītaparikkhayo;

Kumudākarasambodho, pīṇeti janataṃ sudhī.

Bhinnapadavākyasileso.

290. ‘‘Sārade’’ccādi. Sudhā assa atthīti sudhī, cando. Sobhanā sabbaññutaññāṇarūpaṃ buddhi assa atthīti sudhī, sammāsambuddho. Sārado saradakāle sambhūto amalako nimmalo ābhā sobhā yassa so, cando. Paresaṃ nibbānasāraṃ dadātīti sārado, amalako ābhāso, amalakassa hatthāmalakasseva vā ābhāso asesañeyyāvabodho yassa so, sammāsambuddho. Saṃ sammā kamenānīyamānattā ānīto parikkhayo kaṇhapakkho yena so, cando. Samaṃ vūpasamaṃ ānīto parikkhayo hāni kilesasattukato adhigatakkhayattā yenaso, sammāsambuddho. Kumudākarassa kumudassa raṃsiyā sambodhi vikāso yassa [raṃsiyo sambodhi vikāsa’ssa (ka.)] so, cando. Kuyā pathaviyā mudaṃ pītiṃ karotīti kumudākaro, sambodho catusaccāvabodho yassa so, sammāsambuddho, janataṃ janasamūhaṃ pīṇetīti. Ayaṃ bhinnapadavākyasileso vuttena vidhinā padānaṃ bhinnattā.

290. ‘‘Sāra’’iccādi. Sārado saradakāle sambhūto, veneyyānaṃ nibbānasāradāyako vā, amalakābhāso nimmalasobho, nimmalaketumālāsamannāgatattā tādisamatthakasobho vā, atha vā sāradāmalakābhāso saradakāle sañjātanimmalasobho, veneyyānaṃ nibbānasāradāyakanimmalasobho vā, atha vā sāradaāmalakaābhāso nibbānasāradāyakahatthāmalakasadisañeyyāvabodho. Samānītaparikkhayo kaṇhapakkhe suṭṭhu kamena ānīto parikkhayo paripuṇṇo vā cando, samasaṅkhatasantiṃ ānītakilesaparihānisaṅkhātaparikkhayo vā. Kumudākarasambodho kumudavikāsanena samannāgato, kusaṅkhātapathavīnissitānaṃ janānaṃ pītijananacatusaccāvabodhena samannāgato vā. Sudhī sudhāsaṅkhātaamatavantatāya tannāmako cando, sundarapaññavantatāya tannāmako sammāsambuddho vā. Janataṃ janasamūhaṃ pīṇetīti. Ubhayapakkhesu padaṃ bhinditvā atthassa yojanato ayaṃ bhinnapadavākyasileso. Sarade bhavo sārado, cando. Sāraṃ dadātīti sārado, bhagavā. ‘‘Sārado’’ti idaṃ ‘‘ābhāso’’ti padassa visesanaṃ hoti. Amalakonimmalo ābhāso assa candassāti ca, kamhi matthake ābhāsoti ca, amalo kābhāso assa satthunoti ca, sārado amalako ābhāso yassa candassa bhagavato vāti ca, sārado āmalakassa viya ābhāso ñeyyāvabodho assa bhagavatoti ca, saṃ sammā ānīto parikkhayo kalāhāni aneneti ca, samaṃ vūpasamaṃ ānīto parikkhayo hāni kilesasattuto yeneti ca, kumudānaṃ ākaroti ca, tesaṃ sambodho vikāso yasseti ca, mudaṃ pītiṃ karotīti mudākaro. Kuyā pathaviyā mudākaroti ca, so sambodho catusaccāvabodho yasseti ca, sudhā amataṃ assa candassa atthīti ca, su sobhanā dhī buddhi assa sambuddhassāti ca viggaho.

291.

Samāhitattavinayo, ahīnamadamaddano;

Sugato visadaṃ pātu, pāṇinaṃ so vināyako.

Bhinnābhinnapadavākyasileso.

291. ‘‘Samāhite’’ccādi. Saṃ sammā āhito patiṭṭhāpito attassa vinayo vinayanaṃ sabbattha savisaye appaṭihatacāravasena yassa so, garuḷo. Vinayanaṃ pavivittakāyacittappavattivasena damanaṃ yassa so, sammāsambuddho. Iti abhinnapadaṃ. Ahīnaṃ sappānaṃ inā nāyakā, tesaṃ madaṃ maddatīti ahīnamadamaddano, garuḷo. Ahīnānamuttamapurisānampi mahābrahmādīnaṃ madaṃ maddatīti ahīnamadamaddano, sammāsambuddho. Sundaraṃ gataṃ gamanaṃ samuddaṃ bhinditvā jalasaṅgamato paṭhamamevauggamanasāmatthiyayogato yassa so, garuḷo. Sundaraṃ gamanamassa nāgavikkantacārattā sugato, sammāsambuddho. Abhinnapadaṃ. So vīnaṃ pakkhīnaṃ nāyako, garuḷo. Visaṃ dadātīti visadaṃ pāṇinaṃ nāgalokaṃ pātu ahiṃsanavasena pālayatu, so vineti veneyyeti vināyako, sammāsambuddho. Pāṇinaṃ sakalasattalokaṃ visadaṃ asallīnaṃ pātu. Bhinnābhinnapadavākyasilesoyaṃ vuttanayena padānaṃ [pana (ka.)] ubhayamissattā.

291. ‘‘Samāhite’’ccādi. Samāhitattavinayo sammā āhitāya ṭhapitāya sarīrassa savisaye gatiyā samannāgato, sammā āhitena ṭhapitena cittadamanena samannāgato vā, ahīnamadamaddano nāgarājūnaṃ madamaddano, ahīnānaṃ uttamānaṃ bakabrahmādīnampi madamaddano vā, sugato pakkhavātavegena samuddajalaṃ dvidhā katvā tasmiṃ jale anekībhūteyeva nāgabhavanaṃ gantvā nāge gahetvā gamane samatthattā sundaragamano, samantabhaddakaanekappakāragamano vā, vināyako pakkhīnaṃ nāyako so garuḷarājā visadaṃ ghoravisattā visadāyakaṃ pāṇinaṃ nāgalokaṃ pātu ahiṃsanavasena pāletu. No ce, vināyako veneyye vinento so sammāsambuddho pāṇinaṃ sakalasattalokaṃ visadaṃ visāradaṃ katvā pātu ahitāpanayanahitopanayanena rakkhatūti. Ubhayapakkhesu ‘‘ahīnamadamaddano’’iccādikehi bhinnehi ca ‘‘samāhitattavinayo’’iccādikehi abhinnehi ca padehi samannāgatattā ayaṃ bhinnābhinnapadavākyasileso. Attassa vinayoti ca, samāhito attavinayo yassa garuḷassa tathāgatassa vāti ca, ahīnaṃ inā nāyakāti ca, ahīnānaṃ nāgarājūnaṃ madoti ca, hīnehi aññe ahīnā uttamā, tesaṃ madoti ca, taṃ maddatīti ca, vīnaṃ pakkhīnaṃ nāyakoti ca, veneyyajane vinetīti ca vākyaṃ. Dutiyapakkhe ‘‘visada’’nti kriyāvisesanaṃ.

292.

Viruddhāviruddhābhinna-kammā niyamavā paro;

Niyamakkhepavacano, avirodhi virodhya’pi.

293.

Ocityasamposakādi, sileso padajādi’ti [padajātipi (ka.)];

Esaṃ nidassanesveva, rūpa’māvibhavissati.

292-3. Silesabhedamaññathāpi dassetumāha ‘‘viruddha’’iccādi. Viruddhāni cāviruddhāni ca aññamabhinnañca, tāniyeva kammāni kriyāni yesaṃ, te tayo silesā. Niyamo’vadhāraṇamasmiṃ atthīti niyamavā, paro añño silesopi. Niyamassa akkhepo nisedhanaṃ yassa, taṃ vacanamabhidhānaṃ yassa, tādisopi. Nāssa virodho atthītyavirodhi, sopi. Virodho asaṅgati ettha vijjatīti virodhi, sopi. Ocityaṃ samposetīti ocityasamposako, so ādi yassa alaṅkārantaragocarassa silesassa, so padato jātādisilesopi. Itite parepi silesabhedā santi. Esaṃ yathāvuttānaṃ nidassanesu payogesveva rūpaṃ sabhāvo lakkhaṇaṃ āvibhavissatīti.

292-3. Avuttasilesavisese dassetuṃ uddisati ‘‘viruddhā’’iccādi. Viruddhāviruddhābhinnakammā api ubhayatthassa viruddhena ca aviruddhena ca abhinnena ca kammena samanvitā tayo silesā ca, paro añño niyamavāpi avadhāraṇena yuttasileso ca, niyamakkhepavacanopi avadhāraṇassa paṭisedhapakāsakābhidhānasileso ca, avirodhipi ubhayapakkhāvirodhisileso ca, virodhiapi ubhayatthassa virodhisileso ca, padajādi padena jāto vākyena jāto ocityasamposakādisilesopīti esaṃ silesānaṃ nidassanesveva nidassanasaṅkhataudāharaṇesveva rūpaṃ sarūpaṃ tesaṃ lakkhaṇaṃ vā āvibhavissati, nidassiyamānaudāharaṇeneva lakkhaṇassa gammamānattā visuṃ na kathessāmīti adhippāyo. Viruddhāni ca aviruddhāni ca abhinnañceti ca, tameva kammaṃ kriyā yesaṃ silesānamiti ca, niyamo avadhāraṇaṃ asmiṃ atthīti ca, niyamassa akkhepo paṭisedho assa atthīti ca, taṃ vacanaṃ abhidhānaṃ yassa silesassāti ca, nāssa virodho atthīti ca, ocityaṃ samposetīti ca, so ādi yassa upamāsilesādinoti ca, padato jātoti ca, so ādi yassa vākyassāti ca viggaho.

Viruddhakammasilesa

294.

Savase vattayaṃ lokaṃ, akhilaṃ kallaviggaho [kalaviggaho (sī.)];

Parābhavati mārāri, dhammarājā vijambhate.

294. Tato kamena tedassīyanti ‘‘savase’’iccādi. Akhilaṃ lokaṃ savase vattayaṃ mārāri dhammarājā ca, kallo manuñño viggaho kalaho yassa mārārino, viggaho sarīrasampadā yassa dhammarājassa, tesu mārāri parābhavati parābhavamapeti bodhiyaṃ paṭiladdhaparājayavasena, dhammarājā samantabhaddo tu vijambhate lokattayabyāpisamullapitavijayaddhanipavattivasena samaṃ bhavatīti ayaṃ viruddhakammasileso parābhavavijambhanānamaññoññavirodhato.

294. Idāni uddesakkamena udāharati ‘‘savase’’iccādi. Akhilaṃ lokaṃ savase vattayaṃ anatthe yuñjanato attano vase vattayanto, no ce, sakalalokaṃ hite yuñjanato attano vase vattayanto kallaviggaho manuññakalaho, no ce, manuññasarīrasampattiyutto mārāri parābhavati bodhimūle laddhaparājayavasena parābhavaṃ pāpuṇāti, dhammarājā tathāgato pana vijambhate lokattaye patthaṭajayaghosavasena vijambhatīti. Parābhavanavijambhanakriyānaṃ aññamaññaviruddhattā ayaṃ viruddhakammasileso nāma. Sassa attano vaso issariyamiti ca, kallo manuñño viggaho vivādo deho vā yasseti ca vākyaṃ.

Aviruddhakammasilesa

295.

Sabhāvamadhuraṃ puñña-visesodayasambhavaṃ;

Suṇanti vācaṃ munino, janā passanti cā’mataṃ.

295. ‘‘Sabhāve’’ccādi. Sabhāveneva madhurā piyā vācā, madhuraṃ amataṃ, puññavisesassa udayo abhivaḍḍhi, tena sambhavo, yassa vā taṃ, munino vācaṃ saddhammasaṅkhātaṃ janā suṇanti, tassayaṃ amatañca [tassa ca nissayaṃ amatanti (ka.)] passantīti ayamaviruddhakammasileso savanadassanānaṃ aviruddhattāti.

295. ‘‘Sabhāva’’miccādi. Sabhāvamadhuraṃ ‘‘vācāmadhuraṃ karissāmī’’ti kattabbapayogaṃ vināpi madhurattā pakatimadhuraṃ, no ce, kenaci paccayena anuppannattā saṅkharavisesaṃ vināpi pakatipaṇītaṃ, puññavisesodayasambhavaṃ puññavisesadesakassa munino kassaci kusalavisesassa abhivuddhiyā sambhūtaṃ, no ce, veneyyajanānaṃ nibbānādhippāyena katakusalavisesassa abhivuddhiyā ārammaṇattena paṭiladdhaṃ munino vācaṃ saddhammasaṅkhātaṃ suṇanti, amataṃ nibbānañca janā veneyyajanā passantīti. Savanadassanakriyānaṃ aññamaññāviruddhattā ayaṃ aviruddhakammasileso. Sassa attano bhāvoti ca, tena madhurā, madhuramiti ca, puññameva visesoti ca, tassodayoti ca, tena sambhavo yasseti ca viggaho.

Abhinnakammasilesa

296.

Andhakārāpahārāya,

Sabhāvamadhurāya ca;

Mano pīṇeti [dhinoti (sī. abhinavaṭīkā ca)] jantūnaṃ,

Jino vācāya bhāya ca.

296. ‘‘Andhakāre’’ccādi. Andhakāraṃ mohasaṅkhātaṃ pakatiandhakāraṃ vā apaharatīti andhakārāpahārā, vācā, bhā ca. Tāya sabhāvabhāsāya, sobhāya ca jino jantūnaṃ mano cittaṃ pīṇetīti ayamabhinnakammasileso pīṇanalakkhaṇāyekāya kriyāya vācāya bhāya ca sampannoti.

296. ‘‘Andhakārā’’iccādi. Andhakārāpahārāya mohandhakāraṃ pakatiandhakāraṃ vā apaharaṇāya sabhāvamadhurāya ca sabhāvato kaṇṇasukhāya, sabhāvato nettābhirāmāya vācāya bhāya sarīrakantiyā ca jino jantūnaṃ mano cittaṃ dhinoti pīṇetīti. Pīṇayanasabhāvāya ekāya kriyāya saddhiṃ karaṇabhūtānaṃ dvinnaṃ vācābhānaṃ yojitattā ayaṃ abhinnakammasileso. Andhakāra’mapaharatīti ca, sabhāvena madhurāti ca vākyaṃ.

Niyamavantasilesa

297.

Kesakkhīnaṃva kaṇhattaṃ, samūnaṃyeva vaṅkatā;

Pāṇipādādharānaṃva, munindassā’tirattatā.

297. ‘‘Kesi’’ccādi. Kaṇhattaṃ kesakkhīnaṃyeva, na manasi, kaṇhattaguṇo pāpattañca siliṭṭhaṃ. Vaṅkatā bhamūnaṃyeva, na ajjhāsaye, vaṅkatānatattaṃ saṭhattañca siliṭṭhaṃ. Atirattatā pāṇipādādharānaṃyeva, na citte, atirattatāguṇo rāgo ca silissate. ‘‘Munindassā’’ti ‘‘kaṇhatta’’ntiādīsu sabbattha sambandhanīyaṃ. Niyamavā sileso kesakkhīnaṃvāti avadhāraṇappayogāti.

297. ‘‘Kesakkhīna’’miccādi. Munindassa kaṇhattaṃ kesakkhīnaṃ eva hoti, kaṇhattasaṅkhatamakusalaṃ na citte. Vaṅkatā bhamūnaṃyeva, najjhāsaye. Atirattatā pāṇipādādharānaṃ eva, na kesuci vatthūsūti. ‘‘Kesakkhīnaṃvā’’tiādīsu niyamasaṅkhātaavadhāraṇapadassa vijjamānattā kaṇhabhāvena saddhiṃ pāpattassa ca, vaṅkaguṇena saddhiṃ sāṭheyyassa ca, rattaguṇena saddhiṃ rāgassa ca siliṭṭhattā ayaṃ niyamavantasileso nāma. Kesāni ca akkhīni ceti ca, kaṇhassa bhāvoti ca, vaṅkassa bhāvoti ca, pāṇayo ca pādāni ca adharāni cāti ca, atirattassa bhāvoti ca viggaho.

Niyamakkhepasilesa

298.

Pāṇipādādharesveva, sārāgo tava dissati;

Dissate so’ya’matha vā, nātha sādhuguṇesvapi.

298. ‘‘Pāṇi’’ccādi. Nātha tava pāṇipādādharesveva sārāgo sobhano rattavaṇṇo dissati, na citte, sārāgo rattavaṇṇo chandarāgo cāti siliṭṭhaṃ. Ayaṃ niyamo akkhipyate. Atha vā kathaṃ niyamyate, yato so ayaṃ sārāgo sādhūnaṃ guṇesveva virāgalakkhaṇo dissate iti. Tasmā kathamavadhārīyatīti niyamakkhepavacano silesoyaṃ.

298. ‘‘Pāṇi’’ccādi. He nātha tava sārāgo sobhano rattavaṇṇo pāṇipādādharesveva dissati, citte lobho pana na dissati. Atha vā so ayaṃ sārāgo kattukamyatākusalacchandabhūto sādhuguṇesvapi sajjanānaṃ sīlādiguṇesupi dissati. ‘‘Evā’’ti dassitaniyamassa paṭisedhakena ‘‘atha vā’’ti vacanena samannāgatattā rattavaṇṇasaṅkhātarāgena lobhassa siliṭṭhattā ca ayaṃ niyamakkhepavacanasileso. Saṃ sobhano rāgoti viggaho.

Avirodhisilesa

299.

Salakkhaṇo’tisubhago,

Tejassī niyatodayo;

Lokeso jitasaṃkleso,

Vibhāti samaṇissaro.

299. ‘‘Salakkhaṇo’’iccādi. Saha lakkhaṇena sasarūpena dvattiṃ savarapurisalakkhaṇena vā vattamāno salakkhaṇo, cando munindo ca, atisubhago so ca, tejassī sūriyo pabhāvisesayutto ca, niyato patidinamudayo pabhālakkhaṇo yassa so niyatodayo, sūriyo, niyato thiro udayo sammāsambuddho sambodhirūpo yassa so niyatodayo, munindo, lokeso brahmā munindo ca, jito saṃkleso jhānarativasena kāyacittābādho yena so, brahmā, jito saṃkleso dasavidho aggamaggaññāṇalābhā yena so. So maṇīnaṃ issaro upamaṇi [uttamamaṇi (?)], samaṇānaṃ issaro munindo vibhātīti yojjaṃ. Ayamavirodhisileso lakkhaṇasubhagādīnamubhayatthāpi abyavahitattā.

299. ‘‘Salakkhaṇo’’iccādi. Salakkhaṇo lakkhaṇena sahito, atisubhago atisundarāya lakkhiyā samannāgato, no ce, dvattiṃsamahāpurisalakkhaṇehi sahito ativiya sobhādīhi yutto, tejassī andhakāravidhamanasaṅkhatamahānubhāvena yutto, niyatodayo patidinaṃ pubbaṇhakāle niyamitagaganuggamano, no ce, nirantarapavattabuddhatejasā yutto thirasabbaññupadavisaṅkhātābhivuḍḍhiyā samannāgato, lokeso brahmabhūto, jitasaṃkleso jhānapītiyā vijitakāyacittadaratho, no ce, tilokassa issarabhūto catutthamaggaññāṇena hatadasavidhasaṃkileso, samaṇissaro so uttamo maṇi vibhāti sobhati, no ce, samaṇānaṃ issaro vibhāti dibbatīti. ‘‘Salakkhaṇo subhago’’iccādikānaṃ dvinnaṃ padānaṃ aviruddhattā ca, paṭhamapāde candena dutiye sūriyena tatiye brahmunā catutthe maṇinā ca sabbaññupadatthassa siliṭṭhattā ca ayaṃ avirodhisileso nāma. Saha lakkhaṇena vattamānoti ca, atisobhano bhago sirī vā sirīkāmapayatanādiko vā assāti ca, tejo assa atthīti ca, niyato udayo asseti ca, lokassa iso issaroti ca, jito saṃkleso yeneti ca, maṇīnaṃ samaṇānaṃ vā issaroti ca vākyaṃ.

Virodhisilesa

300.

Asamopi samo loke,

Lokesopi naruttamo;

Sadayopya’dayo pāpe,

Cittā’yaṃ munino gati.

300. ‘‘Asamopi’’ccādi. Natthi samo rājaguṇādīhi assāti asamo, koci rājādi, ‘‘asamo’’ti lokekasikhāmaṇibhāvena muni. Tattha yadā asamo rājādi, tadā loke samoti viruddhaṃ asamattā tassa. Apisaddo virodhaṃ joteti. Pakkhantare tvaviruddhaṃ, loke devadattādīnaṃ virodhisattānaṃ rāhulādīnaṃ avirodhisattānañca samattā, tatoyevāyaṃ virodhābhāsānañcasā virodhoyeva. Lokeso brahmā muni ca. Tattha ‘‘brahmā naruttamo’’ti viruddhaṃ dibbayonittā tassa. Pakkhantare tvabyāghāto uttamanarattā tassa. Dayo dānaṃ, saha dayenāti sadayo, koci puriso. Saha dayāya vattatīti sadayo, muni. Tattha puriso dāyako pāpe jane kathamadayoti virujjhati. Muni pāpe rāgādike adayoti virujjhati. Tasmā munino ayaṃ yathāvuttā gati pavatti cittā abbhutāti ayaṃ vuttanayena virodhisileso udāhaṭo.

300. ‘‘Asamo’’iccādi. Asamopi atulyopi koci rājādiko loke samo tulyo, no ce, sadisapuggalarahito eva rāhulabhadradevadattādisabbaloke anunayapaṭighābhāvena samo hoti. Lokesopi brahmabhūtopi naruttamo naravaro hoti, no ce, sakalalokādhipati hutvā eva naruttamo. Sadayopi yācakesu dayasaṅkhātena dānena yuttopi pāpe pāpiṭṭhe adayo dānarahito, no ce, dayāsahito eva akusale niddayo. Munino ayaṃ gati pavatti cittā vicittāti rājādino asamasamatā ca, brahmā hutvā uttamanarabhāvo ca, dānasahitassa kassaci purisassa dānarahitabhāvo ca viruddho hoti. Tasmā rājabrahmapurisehi munino siliṭṭhattā ayaṃ virodhisileso nāma. Pubbapubbapakkhe virodho aparāparapakkhehi nirākato hoti. Pubbapakkhe apisaddo virodhaṃ joteti, aparapakkhe avadhāraṇanti. Natthi samo yasseti ca, naro ca so uttamo ceti ca, saha dayena dayāya vā vattamānoti ca, natthi dayo dayā vā asseti ca viggaho.

Ocityasamposakapadasilesa

301.

Saṃsāradukkhopahatā-vanatā janatā tvayi;

Sukha’micchita’maccantaṃ, amatandada vindati.

301. Udāharati ‘‘saṃsāre’’ccādi. Saṃsāro abbocchinnaṃ vattamānā khandhapaṭipāṭiyeva dukkhaṃ dukkhamattādinā, tena upahatā pahaṭā janatā, amataṃ sukhaṃ amataṃ vā nibbānaṃ dadātīti amatandadāti āmantanaṃ, tvayi avanatā paṇāmavasena icchitamatimataṃ dukkhāpagamanibbattaṃ kāyikaṃ cetasikañca sukhaṃ accantaṃ vindati paṭilabhatīti. Ettha amataṃ sudhā nibbānañca, amatandado dukkhopahate sukhayatīti ucitanti ‘‘amataṃ dadātī’’ti padamadhigate vatthuni ocityaṃ samposayatīti ocityasamposako padasilesoyaṃ. Ādisaddena ‘‘sugandhisobhāsambandhī’’tyādyupamāsilesādayo saṅgahitāti.

301. ‘‘Saṃsāra’’iccādi. Saṃsāradukkhopahatā khandhadhātuāyatanānaṃ nirantarapavattisaṅkhātena dukkhena upahatā janatā, amatandada he sudhādāyaka no ce, nibbānadāyaka tathāgata tvayi avanatā paṇamanavasena onatā icchitaṃ abhimataṃ sukhaṃ kāyikacetasikasukhaṃ accantaṃ atisayena vindati sevatīti. Amatadāyakā dukkhite sukhite karontīti idaṃ ucitameveti ubhayatthassāpi vācakaṃ ‘‘amataṃ dadātī’’ti padaṃ tādisajanassa sukhadāne ocityaṃ posetīti ayaṃ ocityasamposakapadasileso. Saṃsāroyeva dukkhanti ca, tena upahatāti ca, amataṃ sudhaṃ nibbānaṃ vā dadātīti ca vākyaṃ.

302.

Guṇayuttehi vatthūhi, samaṃ katvāna kassaci;

Saṃkittanaṃ bhavati yaṃ, sā matā tulyayogitā.

302. Tulyayogitaṃ yojayati ‘‘guṇe’’ccādinā. Guṇo dhammo sādhu asādhu vā, tena yuttehi vatthūhi saha samaṃ katvāna vatthuto asāmyepi tathābhāvamāropya kassaci purisādino thutinindatthaṃ yaṃ kittanamākhyānaṃ, tulyakkhaṇā tulyayogitā matā, vattumicchitena guṇena tādisānaṃ tulyayogitāpaṭipādanato tadatthiyena tulyayogitā tathā dvidhā vattati.

302. Idāni tulyayogitālaṅkāraṃ dasseti ‘‘guṇayuttehi’’iccādinā. Guṇayuttehi sundarāsundarehi yehi kehici guṇehi yuttehi vatthūhi, samaṃ katvāna tatvato asamānesupi samānattabuddhiyā āropanaṃ katvā, kassaci purisādino thutiṃ nindaṃ vā nissāya yaṃ saṃkittanaṃ guṇāguṇakathanaṃ bhavati, sā tulyayogitāti matāti. Guṇehi yuttāti ca, tulyena guṇena saha yogoti ca, so etesaṃ raṃsimālībhagavantādīnamatthīti ca, tesaṃ bhāvo tulyaguṇasambandhoti ca viggaho. Ettha tulyaguṇayuttapadatthānaṃ tagguṇasambandhassa tulyayogitābhāvato tappaṭipādako uttiviseso tadatthiyena tulyayogitāti ñeyyā.

303.

Sampattasammado loko,

Sampattālokasampado;

Ubhohi raṃsimālī ca,

Bhagavā ca tamonudo.

303. Udāharati ‘‘sampatte’’ccādi. Tamaṃ nudatīti tamonudo. Raṃsimālī sūriyo ca, atha vā sammāsambuddho cāti ubhohi karaṇabhūtehi hetubhūtehi vā loko sattaloko, sampatto sammado pīti yena tathāvidho ca, sampatto ālokassa sampadā yena tathāvidho cāpīti. Ettha pītidānādiguṇayuttena raṃsimālinā samaṃ katvā bhagavato thutivasena kittananti lakkhaṇaṃ yojanīyaṃ.

303. Idāni udāharati ‘‘sampatti’’ccādinā. Tamonudo andhakāraṃ paharanto raṃsimālī ca bhagavā ca ubhohi karaṇabhūtehi hetubhūtehi vā, loko sattaloko sampattasammado paṭiladdhapītiko ca sampattālokasampadā ca hotīti. Ettha pītidānālokakaraṇasaṅkhātaguṇayuttena sūriyena tulyaṃ katvā bhagavato thutivasena guṇakathanaṃ hoti. Sampatto sammado pīti yeneti ca, ālokassa sampadāti ca, sampattā ālokasampadā yeneti ca, tamaṃ nudatīti ca vākyaṃ. Udāharaṇe adassitepi asādhuguṇayuttena kenaci vatthunā samaṃ katvā kassaci kātabbanindāpi evameva daṭṭhabbā.

304.

Atthantaraṃ sādhayatā, kiñci taṃsadisaṃ phalaṃ;

Dassīyate asantaṃ vā, santaṃ vā taṃ nidassanaṃ.

304. Nidassanaṃ padasseti ‘‘atthantara’’miccādinā. Atthantaraṃ nidassetabbāpekkhāya aññaṃ kiñci ucitaṃ kāriyaṃ sādhayatā kenaci vatthunā hetubhūtena, tena atthantareneva sadisaṃ tulyaṃ phalaṃ kiñci asantaṃ aniṭṭhaṃ vā santaṃ iṭṭhaṃ vā dassīyate paṭipādīyate, taṃ evaṃlakkhaṇaṃ nidassanaṃ siyā.

304. Idāni nidassanālaṅkāraṃ nidasseti ‘‘atthantari’’ccādinā. Atthantaraṃ niddisitabbato aññaṃ ucitakāriyasaṅkhātamattaṃ [ucitakicca… (ka.)] sādhayatā sādhayantena kenaci vatthunā taṃsadisaṃ tena atthantarena samānaṃ asantaṃ aniṭṭhaṃ vā santaṃ iṭṭhaṃ vā kiñci phalaṃ dassīyate vatthūhi paṭipādīyate, taṃ tādisaṃ phalaṃ nidassanaṃ nāmāti. Attho ca so antaro añño cāti ca, tena atthantarena sadisamiti ca, nidassīyateti ca viggaho.

Asantaphalanidassana

305.

Udayā samaṇindassa, yanti pāpā parābhavaṃ;

Dhammarājaviruddhānaṃ, sūcayantā [dīpayantā (sī.)] durantataṃ.

305. ‘‘Udayā’’iccādi. Samaṇindassa mahāmunino udayā pātubhāvena pāpā lobhādayo parābhavaṃ nidhanaṃ yanti, parābhavantīti vuttaṃ hoti. Udayapubbakena pāpaparābhavanatthantarena sadisaṃ phalaṃ nidasseti. Kiṃ karontā? Dhammarājā dhammānapeto rājā, munindo cāti siliṭṭhaṃ, tena viruddhānaṃ, duṭṭho viruddho anto avasānaṃ yassa, tassa bhāvo, taṃ sūcayantāti dhammarājavirodhahetukaṃ asantaphalametaṃ nidassanaṃ parābhavassāniṭṭhattā.

305. Idāni udāharati ‘‘udayā’’iccādinā. Samaṇindassa munindassa udayā loke pātubhāvena pāpā lobhādayo dhammarājaviruddhānaṃ rājadhammehi samannāgatarājūhi, dhammādhipatinā munindena vā viruddhānaṃ durantataṃ aniṭṭhāvasānataṃ sūcayantā pakāsento parābhavaṃ parihāniṃ yanti pāpuṇantīti. Ettha pubbaddhena udayapubbako pāpaparābhavanasaṅkhāto atthantaro dassito, aparaddhena taṃsadisavirodhahetukaṃ durantasaṅkhātaṃ asantaphalaṃ dasseti. Dhammarājavirodhahetukaṃ asantaphalametaṃ parābhavassāniṭṭhattā. Samaṇānamindoti ca, dhammena yutto rājāti vā dhammesu rājāti vāti ca, tena viruddhāti ca, duṭṭho virūpo anto pariyosānaṃ yesamiti ca, tesaṃ bhāvoti ca vākyaṃ.

Santaphalanidassana

306.

Sironikkhittacaraṇo-

Cchariyāna’mbujāna’yaṃ;

Paramabbhutataṃ loke,

Viññāpeta’ttano jino.

306. ‘‘Siro’’ccādi. Acchariyānaṃ bhagavato caraṇāravindadvandasampaṭiggahaṇatthaṃ pathaviṃ bhinditvā samuggatānamacchariyaguṇopetānamambujānaṃ sirasi matthake nikkhittā caraṇā yena so jino. Ambujoparicaraṇanikkhepalakkhaṇenatthantarena sadisaṃ phalaṃ dasseti. Attano paramacchariyabhāvaṃ viññāpeti. Santaphalamidaṃ nidassanaṃ jinabbhutatthadīpanassa iṭṭhattāti.

306. ‘‘Siro’’iccādi. Ayaṃ jino acchariyānaṃ attano pādapaṭiggahaṇatthaṃ pathaviṃ bhinditvā uggatattā accharāpaharaṇayoggānaṃ ambujānaṃ sironikkhittacaraṇo matthake ṭhapitapādo loke sattaloke attano paramabbhutataṃ atiacchariyaguṇaṃ viññāpeti avabodhetīti. Ettha acchariyapadumānaṃ matthake caraṇanikkhepasaṅkhātena atthantarena paramabbhutataṃ viññāpetīti ayaṃ sadisasantaphalaṃ jinabbhutatthadīpanassa iṭṭhattā. Sirasi nikkhittāni caraṇāni yeneti ca, accharaṃ accharāsaṅghātaṃ arahantīti ca, paramo uttamo abbhuto guṇo asseti ca, tassa bhāvoti ca viggaho.

307.

Vibhūtiyāmahantattaṃ, adhippāyassa vā siyā;

Paramukkaṃsataṃ yātaṃ, taṃ mahantatta’mīritaṃ.

307. Mahantattamupadasseti ‘‘vibhūtiyā’’iccādinā. Vibhūtiyā sampattiyā adhippāyassa vā ajjhāsayassa vā paramukkaṃsataṃ paramātisayabhāvaṃ yātaṃ upagataṃ mahantattaṃ nāma īritaṃ kathitaṃ.

307. Idāni mahantattālaṅkāraṃ dasseti ‘‘vibhūti’’ iccādinā. Vibhūtiyā sampattiyā vā adhippāyassa ajjhāsayassa vā paramukkaṃsataṃ atyukkaṃsabhāvaṃ yātaṃ yaṃ mahantattaṃ siyā, taṃ mahantattamiti īritanti. Mahato bhāvoti ca, paramo ukkaṃso atisayo yasseti ca, tassa bhāvoti ca vākyaṃ.

Vibhūtimahantatta

308.

Kirīṭaratanacchāyā-nuviddhātapavāraṇo;

Purā paraṃ siriṃ vindi, bodhisatto’bhinikkhamā.

308. Udāharati ‘‘kirīṭe’’ccādi. Abhinikkhamā purā pubbe bodhisatto māyādeviyā putto paramukkaṭṭhaṃ anāññasādhāraṇaṃ siriṃ vibhūtiṃ vindi paṭilabhi. Kīdiso? Kirīṭe makuṭe ratanānaṃ chāyāhi sobhāhi anuviddho churito ātapavāraṇo setacchattaṃ yassa so tādisoti vibhūtiyā mahantattaṃ vuttaṃ ‘‘ātapavāraṇo ratanacchāyānuviddho’’ti.

308. Idāni udāharati ‘‘kirīṭa’’iccādinā. Bodhisatto antimajātiyaṃ mahābodhisatto abhinikkhamā abhinikkhamanato purā pubbe kirīṭaratanacchāyānuviddhātapavāraṇo moliratanaraṃsīhi rañjitasetacchatto paramukkaṭṭhaṃ siriṃ vibhūtiṃ vindi anubhavīti. Ettha moliratanakantiyā setacchattassa oviddhabhāvakathanena vibhūtiyā mahantattaṃ hoti. Kirīṭe ratanānīti ca, tesaṃ chāyāyoti ca, tāhi anuviddho churito ātapavāraṇo yasseti ca vākyaṃ.

Adhippāyamahantatta

309.

Satto sambodhiyaṃ bodhi-

Satto sattahitāya so;

Hitvā sneharasābaddha-

Mapi rāhulamātaraṃ.

309. ‘‘Satto’’iccādi. Snehena piyabhāvena jātena rasena rāgena ābaddhamattani rāhulamātaraṃ bimbādevimpi, kimutaññaṃ yuvatijanaṃ, hitvā anapekkhitvā anāsatto hutvā sattānaṃ hitāya lokiyalokuttarāya vaḍḍhiyā bodhisatto siddhattho sambodhiyaṃ sabbaññutaññāṇeyeva satto āsatto, tattheva laggoti adhippāyo. Mahantattamukkaṭṭhaṃ tādisavanitāratanānāsajjanalakkhaṇamālakkhīyatīti.

309. ‘‘Satto’’iccādi. So bodhisatto sneharasābaddhaṃ piyabhāvasaṅkhātarāgena ābaddhaṃ rāhulamātaraṃ api bimbādevimpi hitvā sattahitāya sattānaṃ lokiyalokuttaratthāya sambodhiyaṃ sabbaññutaññāṇeyeva satto laggoti. Tādisaitthiratanepi alaggatākathanena bodhisattassa ukkaṭṭhajjhāsayamahantattaṃ vuttaṃ hoti. Sammā bujjhati etāyāti ca, bodhiyaṃ satto laggoti ca, sattānaṃ hitamiti ca, snehena piyabhāvena jāto raso rāgoti ca, tena ābaddhāti ca viggaho.

310.

Gopetvā vaṇṇanīyaṃ yaṃ,

Kiñci dassīyate paraṃ;

Asamaṃ vā samaṃ tassa,

Yadi sā vañcanā matā.

310. Vañcanaṃ vadati ‘‘gopetvā’’iccādinā, vaṇṇanīyaṃ kiñci vatthuṃ gopetvā niraṃkatvā tassa vaṇṇanīyassa asamaṃ visamaṃ visadisaṃ paramaññaṃ yaṃ kiñci vatthu yadi dassīyate kavināti anuvaditvā sā vañcanā matāti vidhīyate.

310. Idāni vañcanālaṅkāraṃ dasseti ‘‘gopetvā’’iccādinā. Vaṇṇanīyaṃ kiñci vatthuṃ gopetvā tassa vaṇṇanīyassa samaṃ sadisaṃ vā asamaṃ visadisaṃ vā paraṃ yaṃ kiñci vatthu yadi dassīyate kavinā, sā vañcanāiti matāti. Vañceti vaṇṇanīyaṃ etāya vuttiyāti vākyaṃ.

Asamavañcanā

311.

Purato na sahassesu,

Na pañcesu ca tādino;

Māro paresu tasse’saṃ,

Sahassaṃ dasavaḍḍhitaṃ.

311. Udāharati ‘‘purato’’iccādi. Māro kāmo tādino lobhādīsu tādisattā munino purato sammukhe sahassaṃ isavo assāti sahassesu ca na hoti. Pañca isavo assāti pañcesu ca na hotīti vaṇṇanīyo mārotra gopyate. Tassa yo tibhuvanaṃ jayī. Paresu aññasattesu sarāgesu esamisūnaṃ dasavaḍḍhitaṃ dasahi guṇitaṃ sahassaṃ, kathamaññathābhuvanattayaṃ jayeyyāti māraṃ gopetvā dasasahassopalakkhitavatthantarassa dassitattā asamavañcanāyaṃ.

311. Idāni udāharati ‘‘purato’’iccādinā. Māro tādino lābhālābhādīsu avikārino tathāgatassa purato abhimukhe sahassesu ca sahassasaropi na hoti, pañcesu pañca isu ca tādise ṭhapetvā pañca isu na hoti. Paresu sugatasammukhe īdisesupi aññesu saṃkilesesu tassa tilokajetuno mārassa esaṃ sarānaṃ dasavaḍḍhitaṃ dasagaṇanāya vaḍḍhitaṃ sahassaṃ hoti dasasahassaṃ hotīti. Vaṇṇanīyaṃ māraṃ gopetvā dasasahassasaṅkhyāhi gaṇitassa aññassa sarasaṅkhātavatthuno dassitattā ayaṃ asamavañcanā nāma. Sahassaṃ isavo asseti ca, pañca isavo asseti ca, dasahi vaḍḍhitanti ca vākyaṃ.

Samavañcanā

312.

Vivāda’manuyuñjanto,

Munindavadanindunā;

Sampuṇṇo candimā nā’yaṃ;

Chatta’metaṃ manobhuno.

312. ‘‘Vivāda’’miccādi. Manobhunoti kāmassa. Samavañcanāyaṃ puṇṇacandaṃ niraṃkatvā chattassa dassitattā.

312. ‘‘Vivāda’’iccādi. Munindavadanindunā sabbaññuno mukhacandena vivādaṃ anuyuñjanto sampuṇṇo ayaṃ paccakkho candimā na hoti. Kiñcarahi etaṃ candamaṇḍalaṃ manobhuno anaṅgassa ubbhūtiyaṃ chattaṃ samussitasetacchattanti. Vaṇṇanīyaṃ candamaṇḍalaṃ ṭhapetvā tato aññassa candasadisassa chattassa dassitattā ayaṃ vutti samavañcanā nāma. Munīnaṃ indoti ca, tassa vadanamiti ca, indusadiso indu, munindavadanameva indūti ca, samantato puṇṇoti ca, manasi bhūtoti ca viggaho.

313.

Parānuvattanādīhi, nibbindeni’ha yā katā;

Thutira’ppakate sā’yaṃ, siyā appakatatthuti.

313. Appakatatthutiṃ pakāseti ‘‘pari’’ccādinā. Paresaṃ yesaṃ kesañci anuvattanaṃ sevā, tamādi yesaṃ tehi nibbindena virattena appakate asannihite buddhivisayeyeva iha kismiñci vatthumhi katā yā thuti saṃrādhanaṃ, sāyaṃ appakatatthuti siyā.

313. Idāni appakatatthutiṃ dasseti ‘‘parānu’’ccādinā. Parānuvattanādīhi aññassa yassa kassaci anuvattanādīhi nibbindena ubbegaṃ pattena appakate anadhigate buddhivisaye eva iha imasmiṃ kismiñci vatthumhi katā yā thuti saṃrādhanasaṅkhātā pasaṃsā atthi, sā ayaṃ appakatatthuti nāma siyāti. Paresamanuvattanamiti ca, taṃ ādi yesaṃ parapīḷādīnamiti ca, na pakatoti ca, rakāro sandhijo, appakate katā thutīti ca vākyaṃ.

314.

Sukhaṃ jīvanti hariṇā, vanesva’parasevino;

Anāyāsopalābhehi, jaladabbaṅkurādibhi.

314. Udāharati ‘‘sukha’’miccādi. Jalehi dabbaṅkurehi dabbatiṇuggamehi. Ādisaddena tarupallavādīhi. Kīdisehi? Anāyāsena sevāpariklesādinā vinā upalābhehi pāpuṇitabbehi. Paramaññaṃ kiñci na sevanti sīleneti aparasevino. Paracittārādhanabyasanaparammukhā hariṇā vanesu sukhaṃ nirākulaṃ jīvantīti. Ettha rājānuvattanaklesanibbindena sannihitā migavutti pasaṃsitāti.

314. Idāni udāharati ‘‘sukha’’miccādinā. Hariṇā migā aparasevino vuttiṃ nissāya paraṃ asevamānā anāyāsopalābhehi parapariggahābhāvato parasevāparissamaṃ vinā labbhanīyehi jaladabbaṅkurādibhi udakadabbaṅkurarukkhalatāpallavādīhi vanesu icchiticchitāraññesu sukhaṃ jīvanti sukhajīvanaṃ karontīti. Ettha rājasevābyasanappattena kenaci anadhigatāpi migajīvikā pasaṃsitā hoti. Paraṃ na sevanti sīlenāti ca, abhāvo āyāsasseti ca, tena upalabhitabbāti ca, dabbānaṃ aṅkurānīti ca, jalañca dabbaṅkurāni ceti ca, tāni ādi yesaṃ pallavādīnamiti ca viggaho.

315.

Uttaraṃ uttaraṃ yattha, pubbapubbavisesanaṃ;

Siyā ekāvalī sā’yaṃ, dvidhā vidhinisedhato.

315. Ekāvaliṃ kathayati ‘‘uttara’’micchādinā. Yattha vuttiyaṃ uttaraṃ uttaraṃ upariṭṭhānamupariṭṭhānaṃ pubbassa pubbassa visesanaṃ vidhinisedhanavasena ekāvali nāma siyā. Ayaṃ ekāvali vidhinisedhato vidhivasena nisedhanavasena ca dvidhā.

315. Idāni ekāvaliṃ dasseti ‘‘uttara’’miccādinā. Yattha uttiyaṃ uttaraṃ uttaraṃ uparūparibhavaṃ padaṃ pubbapubbavisesanaṃ pubbapubbapadassa vidhinisedhanavasena visesanaṃ hoti, sā ekāvali nāma siyā. Ayaṃ ekāvali vidhinisedhato vidhinisedhavasena dvidhā hotīti. Uttaraṃ pubbanti ṭhānūpacārena ṭhānībhūtaṃ padameva vuccati. Pubbassa pubbassa visesanamiti ca, ekato āvaliyanti saṃvaliyanti padāni etāyāti ca, vidhividhānañca nisedho paṭisedho cāti ca vākyaṃ. Ettha ‘‘uttaraṃ uttara’’nti ca ‘‘pubbassa pubbassa’’iti ca kamena visesanavisesyaguṇena byāpanicchāyaṃ nibbacanaṃ, visesyaguṇaṃ gammamānameva.

Vidhiekāvali

316.

Pādā nakhālirucirā,

Nakhālī raṃsibhāsurā;

Raṃsī tamopahāneka […pahāreka (sī.)] -

Rasā sobhanti satthuno.

316. Udāharati ‘‘pādā’’iccādi. Sugammaṃ. Ettha pādādīnaṃ visesyānaṃ nakhālirucirattādividhānena visesanena visesitabbattā ayaṃ vidhiekāvali.

316. Idāni udāharati ‘‘pādā’’iccādinā. Satthuno pādā nakhālirucirā nakhapantīhi manuññā nakhālī nakhapantiyo raṃsibhāsurā raṃsīhi dibbamānā raṃsī kantiyo tamopahānekarasā andhakāravidhamane asahāyakiccā hutvā sobhantīti. Ettha pādādīnaṃ pubbapadānaṃ nakhālirucirattādividhāyakehi uttarauttaravisesanehi visesitattā ayaṃ vidhiekāvali nāma. Nakhānaṃ āli pāḷīti ca, nakhālīhi rucirāti ca, raṃsīhi bhāsurāti ca, tamaso apahāro apaharaṇamiti ca, so eko raso kiccaṃ etāsaṃ raṃsīnamiti ca viggaho.

Nisedhaekāvali

317.

Asantuṭṭho yatī neva,

Santoso nā’layāhato;

Nā’layo yo sajantūnaṃ,

Nā’nantabyasanāvaho.

317. ‘‘Asantuṭṭho’’iccādi. Asantuṭṭho catupaccayasantosavasena yo koci yati nāma neva siyā. Ālayena taṇhāya āhato ca yo, so santoso nāma na hoti. Yo jantūnaṃ sattānaṃ anantabyasanāvaho na hoti, so ālayo nāma na bhavatīti. Asantuṭṭhādīnaṃ yatittādinisedhanavasena visesanānaṃ pavattiyā nisedhaekāvali ayaṃ.

317. ‘‘Asantuṭṭho’’iccādi. Asantuṭṭho cīvarādīsu catūsu paccayesu dassitadvādasavidhasantosānaṃ aññatarena asantuṭṭho yati na eva bhikkhu nāma na hoti. Ālayāhato taṇhāya pahato santoso na hoti. Yo jantūnaṃ anantabyasanāvaho na yo sattānaṃ apariyantapīḷāpāpako na hoti, so ālayo na hotīti. Asantuṭṭhādīnaṃ yatibhāvādipaṭisedhavasena visesanānaṃ pavattattā ayaṃ nisedhaekāvali nāma. Asantuṭṭhapadaṃ yatisahitasakalasattasamudāyassa sādhāraṇabhāvena ṭhitaṃ, yati na bhavatīti yatito aññesu sakalasattasaṅkhātesu avayavesu patiṭṭhāpanato ‘‘asantuṭṭho’’ti visesyo, ‘‘yati ne’’ti idaṃ visesanaṃ. Sesesupi visesanavisesyattaṃ vuttaniyāmena yathārahaṃ yojetabbaṃ. Na santussatīti ca, ālayena hatoti ca, natthi anto etesamiti ca, tāni ca tāni byasanāni ceti ca, tāni āvahatīti ca vākyaṃ.

318.

Yahiṃ bhūsiyabhūsattaṃ, aññamaññaṃ tu vatthunaṃ;

Vināva sadisattaṃ taṃ, aññamaññavibhūsanaṃ.

318. Aññamaññamāha ‘‘yahi’’miccādinā. Yahiṃ sadisattaṃ vinā eva vatthunaṃ padatthānaṃ aññamaññaṃ bhūsiyabhūsattaṃ, taṃ aññamaññaṃ nāma vibhūsanamalaṅkāroti.

318. Idāni aññamaññālaṅkāraṃ dasseti ‘‘yahi’’miccādinā. Yahiṃ alaṅkāre sadisattaṃ vinā eva vatthunaṃ aññamaññaṃ tu bhūsiyabhūsattaṃ alaṅkāriyaalaṅkārattaṃ hoti, taṃ aññamaññavibhūsanaṃ hotīti. Bhūsiyañca bhūsā cāti ca, tāsaṃ bhāvoti ca, aññañca aññañceti ca viggaho. ‘‘Aññamañña’’nti ettha chaṭṭhuntaasaṅkhyamabyayaṃ, sasaṅkhye ceti ‘‘bhūsiyabhūsatta’’nti imassa visesanaṃ katvā vattabbaṃ. Alaṅkāriyamapekkhāya alaṅkāravatthu ca, tamapekkhāya alaṅkāriyavatthu ca aññamaññaṃ nāma. Tandīpakālaṅkāropi tadatthiyena tannāmako hoti.

319.

Byāmaṃsumaṇḍalaṃ tena, muninā lokabandhunā;

Mahantiṃ vindatī kantiṃ, sopi teneva tādisiṃ.

319. Udāharati ‘‘byāmaṃsu’’iccādinā. Subodhaṃ.

319. Idāni udāharati ‘‘byāmaṃsu’’iccādinā. Byāmaṃsumaṇḍalaṃ byāmapabhāmaṇḍalaṃ lokabandhunā tena muninā karaṇabhūtena mahantiṃ mahatiṃ pūjanīyaṃ vā kantiṃ sobhaṃ vindati sevati, sopi muni tena eva byāmaṃsumaṇḍalena tādisiṃ kantiṃ vindatīti. Aññamaññaṃ asadisānaṃ byāmaṃsumaṇḍalamunisaṅkhātānaṃ dvinnaṃ vatthūnaṃ byāmaṃsumaṇḍalaṃ paṭhamavākye alaṅkāriyaṃ hoti, munipadattho alaṅkāro hoti. Aparavākye ime dve vipallāsena alaṅkāriyaalaṅkārā honti. Aṃsūnaṃ maṇḍalamiti ca, byāmaṃ eva aṃsumaṇḍalamiti ca, loko bandhu asseti ca, sā viya dissatīti ca viggaho.

320.

Kathanaṃ sahabhāvassa, kriyāya ca guṇassa ca;

Sahavuttīti viññeyyaṃ, tadudāharaṇaṃ yathā.

320. Sahavuttiṃ vadati ‘‘kathana’’miccādinā. Subodhaṃ.

320. Idāni sahavuttiṃ dasseti ‘‘kathana’’miccādinā. Kriyāya guṇassa cāti dvinnaṃ sahabhāvassa sahattassa kathanaṃ sahavuttīti viññeyyaṃ. Tadudāharaṇaṃ yathā tassa udāharaṇaṃ evaṃ vakkhamānanayena daṭṭhabbanti. Saha saddhiṃ bhavanamiti ca, sahabhāvassa vutti kathanamiti ca, tassa udāharaṇamiti ca viggaho. Sahabhāvo candarasminakhaṃsuādīnaṃ padatthānaṃ. Evaṃ santepi tesaṃ taṃsahattaṃ yassaṃ kriyāyaṃ guṇe vā bhavatīti sahattaṃ kriyāguṇānaṃ hotīti katvā ‘‘kathanaṃ sahabhāvassa kriyāya ca guṇassa cā’’ti vuttaṃ.

Kriyāsahavutti

321.

Jalanti candaraṃsīhi, samaṃ satthu nakhaṃsavo;

Vijambhati ca candena, samaṃ tammukhacandimā.

321. ‘‘Jalanti’’iccādi. Samanti saha, tassa satthuno mukhacandimā. Sesaṃ subodhaṃ. Ettha jalanavijambhanānaṃ ubhayasādhāraṇānaṃ kriyānaṃ sahabhāvo vihitoti kriyāsahavutti ayanti.

321. Idāni yathāpaṭiññātaudāharaṇaṃ dasseti ‘‘jalanti’’iccādinā. Satthu satthuno nakhaṃsavo nakhakiraṇā candaraṃsīhi samaṃ jalanti, tammukhacandimā ca candena samaṃ vijambhatīti. Ettha ubhayapadatthānaṃ sādhāraṇabhūtajalanavijambhanakriyānaṃ sahabhāvassa vuttattā esā kriyāsahavutti nāma. Candassa raṃsiyoti ca, nakhānaṃ aṃsavoti ca, tassa satthuno mukhanti ca, tameva candimasadisattā candimāti ca vākyaṃ. Samaṃiti sahapariyāyo nipāto.

Guṇasahavutti

322.

Jinodayena malinaṃ, saha dujjanacetasā;

Pāpaṃ disā suvimalā, saha sajjanacetasā.

322. ‘‘Jinodayena’’ccādi. Jinodayena karaṇabhūtena, hetubhūtena vā dujjanacetasā saha pāpaṃ malinaṃ kiliṭṭhaṃ, sajjanacetasā saha disā dasavidhāpi suvimalā accantanimmalā suvimalayasomālāvalayitattā sajjanaceto pāpāpagameneti. Ettha malinattassa ca suvimalattassa ñāyasambandhino sahabhāvo vuttoti ayaṃ guṇasahavutti.

322. ‘‘Jino’’iccādi. Jinodayena jitamārassa bhagavato pātubhāvena, karaṇabhūtena hetubhūtena vā pāpaṃ lobhādidhammaṃ dujjanacetasā dujjanānaṃ cittena saha malinaṃ kiliṭṭhaṃ hoti. Imināyeva jinodayena disā dasa disāyo sajjanacetasā saha suvimalā sajjanacetasantānato pāpānaṃ apagamena kittimālāya bhuvanattaye patthaṭattā atinimmalāti ubhayapadatthānaṃ sādhāraṇabhūtamalinabhāvasuvimalabhāvasaṅkhātassa guṇassa sahabhāvassa vuttattā esā guṇasahavutti nāma. Jinassa udayoti ca, dujjanānaṃ cetoti ca, vigataṃ malaṃ etāhiti ca, su atisayena vimalāti ca, santo ca te janā ceti ca, tesaṃ cetoti ca vākyaṃ.

323.

Virodhīnaṃ padatthānaṃ, yattha saṃsaggadassanaṃ;

Samukkaṃsābhidhānatthaṃ, matā sā’yaṃ virodhitā.

323. Virodhaṃ vibhāveti ‘‘virodhīna’’miccādi. Virodhīnaṃ aññamaññaviruddhānaṃ kriyādīnaṃ yattha vuttivisese saṃsaggassa sannidhino dassanaṃ, kimatthaṃ? Samukkaṃsassa atisayassa abhidhānatthaṃ kathanatthāya, sā ayaṃ virodhitā virodhīti matā.

323. Idāni virodhālaṅkāraṃ dasseti ‘‘virodhīna’’miccādinā. Yattha uttivisese samukkaṃsābhidhānatthaṃ vaṇṇanīyavatthugataadhikakathanāya virodhīnaṃ aññamaññaviruddhānaṃ padatthānaṃ kriyāguṇādīnaṃ saṃsaggadassanaṃ sanniṭṭhānadassanaṃ sambandhadassanaṃ hoti, sā ayaṃ utti virodhitāti matāti. Virodho etesaṃ guṇādīnaṃ atthīti ca, saṃsaggassa sambandhassa dassanamiti ca, samukkaṃsassa adhikassa abhidhānanti ca, virodhīnaṃ bhāvo asaṅgahitoti ca vākyaṃ. Virodhitādīpakavutti tadatthena tannāmikā hoti.

324.

Guṇā sabhāvamadhurā, api lokekabandhuno;

Sevitā pāpasevīnaṃ, sampadūsenti [sampadūsanti (ka.)] mānasaṃ.

324. Udāharati ‘‘guṇā’’iccādi. Lokekabandhuno lokanāthassa sabhāvamadhurā sādhujanasampīṇanekacāturā api guṇā arahantatādayo sevitā pāpasevīhi tesaṃ pāpasevīnaṃ mānasaṃ sampadūsenti dosaduṭṭhāpādanavasenāvikaronti ‘‘tādiso guṇātisayo tassā’’ti. Ettha guṇānaṃ sabhāvamadhurānaṃ pītivisesuppādanayoggānaṃ sampadūsanena saha virodhoti daṭṭhabbaṃ.

324. Udāharati ‘‘guṇā’’iccādinā. Lokekabandhuno buddhassa guṇā arahattādayo sabhāvamadhurā api pakatimadhurā api sevitā pāpasevīhi sevitā samānā pāpasevīnaṃ mānasaṃ sampadūsenti atisayena kopentīti. Evaṃ hīnādhimuttikehi sahitumasakkuṇeyyo tassa guṇātisayo vattati. Nanu sabhāvamadhuro guṇo pītiṃ vinā sampadūsanaṃ na kareyya, sampadūsanampi tādisasabhāvamadhuraṃ vinā na bhaveyyāti aññoññaviruddhānamesaṃ madhuraguṇasampadūsanakriyānaṃ saṃsaggaguṇādhikadassanatthanti lakkhaṇena yojetabbaṃ. Apisaddo virodhatthe vattate. Sabhāvena madhurāti ca, eko ca so bandhu cāti ca, lokassa ekabandhūti ca, pāpaṃ sevanti sīlenāti ca vākyaṃ.

325.

Yassa kassaci dānena, yassa kassaci vatthuno;

Visiṭṭhassa ya’mādānaṃ, parivuttīti sā matā.

325. Parivuttiṃ pavatteti ‘‘yassa’’iccādinā. Yassa kassacīti paṭiggāhakaṃ dasseti. Visiṭṭhassa yaṃ ādānanti sambandho. Sesaṃ subodhaṃ.

325. Idāni parivuttiṃ dasseti ‘‘yassa kassaci’’ccādinā. Yassa kassaci vatthuno khuddakavatthuno yassa kassaci paṭiggāhakassa dānena hetubhūtena visiṭṭhassa uttamavatthuno yaṃ ādānaṃ gahaṇaṃ atthi, sā parivuttīti matāti. Dānaggahaṇaparivuttattā parivutti nāma.

326.

Purā paresaṃ datvāna, manuññaṃ nayanādikaṃ;

Muninā samanuppattā, dāni sabbaññutāsirī [muninda samanuppattā, dāni sabbaññutāsiriṃ (ka.)].

326. Udāharati ‘‘purā’’iccādi. Subodhaṃ. Ettha nayanādidānena sabbaññutāsiriyā ādānanti parivutti ayaṃ.

326. Idāni udāharati ‘‘purā’’iccādinā. Muninā purā pubbe paresaṃ manuññaṃ nayanādikaṃ datvāna idāni sabbaññutāsirī sabbaññutāsaṅkhātā anaññasādhāraṇā sirī samanupattāti. Iha yassa dinnaṃ tato eva gahaṇe parivuttisaddassa niruḷhattā nayanādīnaṃ dānena sabbaññutāsiriyā ādānato, dānābhāve ādānābhāvato ca paṭiggāhakajane avijjamānepi sabbaññutā vijjamānattena parikappitāti parivutti hoti. Teneva daṇḍiyaṃ–

‘‘Satthappaharaṇaṃ datvā, bhujena tava rājunaṃ;

Ciraṃ citābhaṭo tesaṃ, yaso kumudapaṇḍaro’’ti [kābyādāsa 2.356].

Imasmiṃ udāharaṇe paccatthikānaṃ āyudhappahāraṃ datvā tava bāhunā tesaṃ rājūnaṃ ciraṃ rāsikato keravanimmalo yaso ābhaṭoti. Dadāti kammayuttato eva ādānaṃ dassetvā parivuttiphuṭā katā. Nayanāni ādīni yassa uttamaṅgādinoti ca, sabbaṃ jānātīti ca, tassa bhāvoti ca vākyaṃ.

327.

Kiñci disvāna viññātā,

Paṭipajjati taṃsamaṃ;

Saṃsayāpagataṃ vatthuṃ,

Yattha so’yaṃ bhamo mato.

327. Bhamaṃ sambhāveti ‘‘kiñcī’’tiādinā. Viññātā puriso kiñci disvā ujjalanādikaṃ disvāna taṃsamaṃ tassa pure dissamānassa padatthassa sadisamaññaṃ vatthuṃ saṃsayāpagataṃ asannidhiṃ katvā paṭipajjati jānāti yattha visese, sāyaṃ bhamo mato.

327. Idāni bhamālaṅkāraṃ dasseti ‘‘kiñci’’iccādinā. Yattha uttivisese viññātā avabodhakārako kiñci disāvilocanādikaṃ disvāna taṃsamaṃ vatthuṃ tena dissamānavatthunā tulyamaññaṃ vatthuṃ saṃsayāpagataṃ nissaṃsayaṃ katvā paṭipajjati jānāti, so ayaṃ alaṅkāro bhamoti matoti. Tena tassa vā samanti ca, saṃsayo apagato etasmāti ca, bhamanaṃ anavaṭṭhānaṃ vatthūnanti ca viggaho. Saṃsayāpagatanti kriyāvisesanaṃ.

328.

Samaṃ disāsu’jjalāsu, jinapādanakhaṃsunā;

Passantā abhinandanti, candātapamanā janā.

328. Udāharati ‘‘sama’’miccādi. Jinassa pādesu nakhaṃsunā disāsu sabbāsu samaṃ ekato ujjalāsu sajotīsu tā ujjalā disā passantā janā, candātapoti mano yesaṃ te tathāvidhā. Abhinandanti santussantīti.

328. Idāni udāharati ‘‘sama’’miccādinā. Jinapādanakhaṃsunā karaṇabhūtena disāsu dasasu samaṃ ekakkhaṇe ujjalāsu tā ujjalā disā passantā janā candātapamanā candātapoti pavattacittā abhinandantīti. Vijjamānanakhamarīciyaṃ buddhimakatvā candātape buddhiyā pavattāpanato bhamo nāma. Samanti asaṅkhyaṃ. Candātapoiti mano yesanti vākyaṃ.

329.

Pavuccate yaṃ nāmādi,

Kavīnaṃ bhāvabodhanaṃ;

Yena kenaci vaṇṇena,

Bhāvonāmā’ya’mīrito.

329. Bhāvaṃ bhāveti ‘‘pavuccate’’ccādinā. Kavīnaṃ bhāvo adhippāyo, taṃ bodhetīti bhāvabodhanaṃ yaṃ nāmādi. Ādisaddena visesanavākyānaṃ gahaṇaṃ. Yena kenaci nisedhanarūpena ākārena pavuccate, ayaṃ bhāvo nāma īritoti.

329. Idāni bhāvālaṅkāraṃ dasseti ‘‘pavuccate’’ iccādinā. Kavīnaṃ vattūnaṃ bhāvabodhanaṃ adhippāyapakāsakaṃ yaṃ nāmādi nāmapadavisesanapadādi yena kenaci vaṇṇena ākārena sāgarādiatthantaraṃ paṭisedhetvā vā no vā pavuccate, ayaṃ bhāvo nāmāti īritoti. Nāmaṃ ādi yassa visesanavākyadvayasseti ca, bhāvaṃ bodhetīti ca vākyaṃ. Kavīnaṃ adhippāyasaṅkhātabhāvapakāsako uttiviseso tadatthena bhāvo nāma, tassa nissayabhūtaṃ nāmādipadasantānaṃ iha nissitopacārena bhāvo nāmāti īritaṃ.

330.

Nanu teye’va santā no,

Sāgarā na kulācalā;

Manampi mariyādaṃ ye,

Saṃvaṭṭepi jahanti no.

330. Udāharati ‘‘nanu’’ccādi. Manampīti īsakampi. Mariyādanti attano ācārasīmaṃ, saṃvaṭṭepi palayakālepi. Sesaṃ subodhaṃ. Ettha na ime pakatisamuddādayo samuddādayo honti, ye palayakāle attano velānullaṅghanasaṅkhātaṃ acalattasaṅkhātañca mariyādaṃ pariccajanti. Kiñcarahi santā evete samuddādayo, ye yadi palayakālepi samāpateyyuṃ, tadāpi attano mariyādaṃ na muñcanti. Koci vipattiṃ patto niratisayaṃ dhīrattamattanovabodhetīti aññanisedhena kathitaṃ nāmaṃ kavisabhāvaṃ yathāvuttaṃ bodhetīti bhāvoyamiti.

330. Idāni udāharati ‘‘nanu’’ccādinā. Sāgarā saṃvaṭṭakāle tīramariyādaṃ atikkamentā pakatisamuddā sāgarā na bhavanti. Kulācalā tādisakāle acalasaṅkhātamariyādamatikkamentā satta kulapabbatā kulācalā nāma na bhavanti. Kiñcarahi sāgarādayo. Ye sādhavo saṃvaṭṭepi sabbavatthuvināsakakappavināsakālepi mariyādaṃ attano ācāramariyādaṃ manampi īsakampi no jahanti. Santā eva te sāgarādayo nāma honti nanūti. Koci byasanaṃ patto attano anaññasādhāraṇaṃ dhīrattaṃ pakāsetīti iha sāgarādiatthantarapaṭisedharūpena dassitasāgarādinā vattuno akampanādhippāyaṃ avabodhetīti ayaṃ bhāvālaṅkāro nāma. Mananti appakālavācakamasaṅkhyaṃ. Apīti sambhāvane.

331.

Aṅgaṅgībhāvā sadisa-balabhāvā ca bandhane;

Saṃsaggo’laṅkatīnaṃ yo, taṃ missanti pavuccati.

331. Missaṃ dasseti ‘‘aṅga’’iccādinā. Aṅgamupakārakaṃ, aṅgī upakāriyaṃ, tesaṃ bhāvo aṅgaṅgibhāvo sādhiyasādhanattaṃ, tato ca. Sadisaṃ samaṃ balaṃ yesaṃ te, tesaṃ bhāvo aṅgaṅgibhāvamantarena appadhānabhāvenāvaṭṭhānaṃ tato ca hetuto. Bandhane visaye, yo alaṅkatīnaṃ saṃsaggo ekattha sannidhānaṃ, taṃ missanti pavuccati.

331. Idāni missālaṅkāraṃ dasseti ‘‘aṅgaṅgī’’ccādinā. Aṅgaṅgībhāvā upakārakaupakāriyasaṅkhātapaṭipādakapaṭipādanīyasabhāvena hetubhūtena sadisabalabhāvā ca sādhiyasādhanabhāvaṃ vinā samānabalavantabhāvena ca bandhane pajjādibandhanavisaye alaṅkatīnaṃ alaṅkārānaṃ yo saṃsaggo sannidhānaṃ, taṃ missanti pavuccatīti. Aṅgaṃ sādhanaṃ assa sādhiyassa atthīti ca, aṅgañca aṅgī ceti ca, tesaṃ bhāvo sādhiyasādhanasaṅkhāto sambandhoti ca, sadisaṃ balaṃ yesamalaṅkārānamiti ca, tesaṃ bhāvo aññamaññanirapekkhatāti ca, missanaṃ missībhavanamiti ca vākyaṃ.

Aṅgaṅgibhāvamissa

332.

Pasatthā munino pāda-nakharaṃsimahānadī;

Aho gāḷhaṃ nimuggepi, sukhayatye’va te jane.

332. Udāharati ‘‘pasatthā muni’’ccādi. Munino pādesu nakhā tesaṃ raṃsi eva mahānadīsadisattā mahānadī,pasatthā acchariyappattisabbhāvato gāḷhamaccantaṃ nimuggepi te jane sukhayatyeva, aho acchariyaṃ yato sesanadīvidhuraṃ. ‘‘Ayaṃ attani gāḷhaṃ nimuggepi sukhayatī’’ti ettha ‘‘nimuggepī’’ti samādhino sādhiyattenaṅgitāyāvaṭṭhitassa ‘‘pādanakharaṃsimahānadī’’ti rūpakaṃ sādhanattenaṅgatāyāvaṭṭhitanti missamidamalaṅkaraṇaṃ.

332. Idāni udāharati ‘‘pasatthā’’ iccādinā. Munino pasatthā acchariyattā pasaṃsanīyā pādanakharaṃsimahānadī caraṇanakhakiraṇasaṅkhātamahāgaṅgā gāḷhaṃ atisayena nimuggepi te jane sādhusappurise sukhayati eva sukhite kato eva. Aho acchariyaṃ sesanadīnamesā pavatti viruddhāti. Ettha sādhanīyabhāvena aṅgino ‘‘nimugge’’ti samādhialaṅkārassa ‘‘pādanakharaṃsimahānadī’’ti rūpakālaṅkāro sādhanabhāvena aṅganti katvā aṅgāaṅgībhāvena imesaṃ alaṅkārānaṃ missitā. Pādesu nakhāti ca, tesaṃ raṃsīti ca, mahatī ca sā nadī ceti ca, mahānadī viya mahānadī pādanakharaṃsiyo eva mahānadīti ca vākyaṃ. Gāḷhanti kriyāvisesanaṃ. Gāḷhaṃ nimujjanaṃ ye akaṃsu, tepīti yojanā. Sukhasamaṅgino janā sukhite sukhe karotīti vākyaṃ.

Sadisabalabhāvamissa

333.

Veso sabhāvamadhuro, rūpaṃ nettarasāyanaṃ;

Madhūvamunino vācā, na sampīṇeti kaṃ janaṃ.

333. ‘‘Veso’’iccādi subodhaṃ. Idaṃ pana samādhirūpakopamāmissasadisabalanti.

333. ‘‘Veso’’iccādi. Munino sabhāvamadhuro pakatimadhuro veso jināveṇiko buddhaveso ca nettarasāyanaṃ rūpaṃ lakkhaṇānubyañjanasampannaṃ rūpañca madhūva madhurattena madhusamānā vācā bhāratī ca kaṃ janaṃ na sampīṇetīti. ‘‘Sabhāvamadhuro’’ti samādhialaṅkāro ca, ‘‘nettarasāyana’’nti rūpakālaṅkāro ca, ‘‘madhūvā’’ti upamālaṅkāro cāti ime tayo pīṇane aññamaññāpekkharahitattā tulyabalāti imesaṃ missattaṃ hoti. Sabhāvena madhuroti ca, rasīyati assādīyatīti ca, raso rasabhūto āyanaṃ gati pavatti assāti rasāyanaṃ, rasavatthu. Rasāyanamiva rūpaṃ rasāyanaṃ, nettānaṃ rasāyananti ca vākyaṃ.

334.

Āsī nāma siyā’tthassa,

Iṭṭhassā’sīsanaṃ yathā;

Tilokekagatī nātho,

Pātu loka’mapāyato.

334. Āsiṃ dasseti ‘‘āsi’’ccādinā. Iṭṭhassa abhimatassa vatthuno āsīsanaṃ patthanamityanuvaditvā āsī nāma siyāti vidhīyate. ‘‘Yathe’’tyudāharati. Tilokassa lokattayavattino janassa ekagati asahāyagati paṭisaraṇabhūto nātho lokaṃ sattalokaṃ apāyato pātu pāletūti. Etthātilasitaṃ pālanamāsīsitanti.

334. Idāni āsīalaṅkāraṃ dasseti ‘‘āsī’’ iccādinā. Iṭṭhassa atthassa icchitavatthuno āsīsanā patthanā āsī nāma siyā. Yathā tatthodāharaṇamevaṃ. Tilokekagati tibhavassa asahāyasaraṇabhūto nātho lokasāmi lokaṃ sattalokaṃ apāyato pātu rakkhatūti. Āsī nāma patthanā, taddīpikāpi utti tannāmikāva hoti. ‘‘Tilokekagatī’’ti imasmiṃ udāharaṇe pālanaṃ āsīsitaṃ. Tiṇṇaṃ lokānaṃ samāhāroti ca, ekoyeva gati paṭisaraṇanti ca, tilokassa ekagatīti ca vākyaṃ.

335.

Rasappatītijanakaṃ, jāyate yaṃ vibhūsanaṃ;

Rasavantanti taṃ ñeyyaṃ, rasavantavidhānato.

335. Rasavantamudāharati ‘‘rasa’’iccādinā. Yaṃ vibhūsanamalaṅkaraṇaṃ rasābhāsādino patītijanakaṃ avagamasampādakaṃ jāyate, taṃ vibhūsanaṃ rasavantavidhānato sampādanato ‘‘rasavanta’’nti viññeyyaṃ yathā atthappatīti janako saddo ‘‘atthavā’’ti.

335. Uddese rasīti uddiṭṭharasālaṅkāraṃ dasseti ‘‘rasa’’iccādinā. Yaṃ vibhūsanaṃ vuttālaṅkārānamantare yo koci alaṅkāro rasappatītijanakaṃ siṅgārādinavavidharasesu ekassa rasassa vā tasseva rasābhāsassa vā avabodhanaṃ sampādento jāyate, taṃ vibhūsanaṃ rasavantavidhānato attano rasasahitabhāvassa pakāsanato rasavantanti rasīti ñeyyanti. Yathā atthappatītijanako saddo ‘‘atthavā’’ti vuccati, evaṃ rasappatītijanako alaṅkāro rasavanto ‘‘rasī’’ti ca vuccati. Rasassa patīti ca, taṃ janetīti ca, raso assa atthīti ca, rasavato bhāvoti ca, tassa vidhānaṃ sampādananti ca vākyaṃ.

336.

Rāgānatabbhutasarojamukhaṃ dharāya,

Pādā tilokaguruno’dhikabaddharāgā;

Ādāya niccasarasena karena gāḷhaṃ,

Sañcumbayanti satatāhitasambhamena.

336. Udāharati ‘‘rāga’’iccādi. Dharāya pathavīaṅganāya rāgena ānataṃ, mukhaṃ. Rāgaṃ rattavaṇṇaṃ ānataṃ ninnamitaṃ, sarojaṃ. Paṭhame abbhutasarojasadisatāya mukhaṃ, tena samānādhikaraṇanti rāgānatena samāso. Dutiye tu rāgānatañca taṃ abbhutasarojaṃ pathaviṃ bhinditvā sirīpādasampaṭiggahaṇatthaṃ uṭṭhahamacchariyapadumañca, tameva tassā mukhasadisattā mukhanti rāgānatabbhutasarojamukhaṃ. Tilokaguruno sammāsambuddhassa pādā. Kīdisā? Adhikabandho rāgo anurāgo, rattavaṇṇo vā yesaṃ te, tathāvidhā. Niccamanavarataṃ sarasena rasavatā karena hatthena, raṃsinā vā gāḷhaṃ ādāya gahetvā satataṃ niccaṃ āhito sambhamo ādaro, tadabhimukhatā vā, tena sañcumbayanti, nikkhipanti vā. Ettha silesarūpakehi sambhogasiṅgārarasābhāso janyate. Siṅgāro duvidho vippalambho, sambhogo ceti. Tesu vippalambhova samaggavaṇṇanādhārattā manoharo, nediso sambhogo. Sambhogābhāse tu vattabbameva natthi. Tathāpi’hā’dhigataṃ sambhogābhāsodāharaṇaṃ bālappabodhanatthaṃ kiñci vicāressāma. Tatra pādānaṃ kāmukattaṃ dharāya kāminittañca vākyasāmatthiyā viññāyate. Saddena vuccamānaṃ puna vuttaṃ siyā. Atra pādānaṃ taṃ viññeyyaṃ, ratyukkaṃsābhāso yadi kavinā paṭipādetabbo na bhaveyya, tadā gāthāyamananupapannaṃ siyāti evaṃvidhavacanatova pādā ratyābhāsavantoti gamyate. Ratiyā ālambaṇavibhāvābhāso dharākāmini, rammadesādivisesābhāve acchariyapadumuggamanābhāvato abbhutasarojasaddasavanena gammamānā rammadesādayo uddīpanavibhāvābhāsā, byabhicārībhāvābhāsabodhakāni kavivacanāni anubhāvābhāso. Tathā hi ‘‘niccasarasena karena gāḷhaṃ ādāyā’’ti karassa sarasatāgāḷhaggahaṇakathanena harisādayo gamyante. ‘‘Satatāhitasambhamenā’’ti iminā ussukkattādayo pahīyantīti evaṃ bandhavuttīti vibhāvādīhi bandhatthābhāsānaṃ manasi yo uppajjati ānandābhāso, so rasābhāso sambhogarasābhāso vuttoti.

336. Idāni udāharaṇaṃ dassento uttaripi dassetabbasiṅgārahassakaruṇādirasuddesassa anurūpato siṅgārarasayuttameva dasseti ‘‘rāgā’’iccādinā. Dharāya mahīaṅganāya rāgānatabbhutasarojamukhaṃ rāgena anurāgena abhimukhaṃ katvā namitaṃ acchariyaguṇopetapadumasadisānanaṃ no ce, rattavaṇṇaṃ ānataṃ abbhutasarojasaṅkhatamukhaṃ tilokaguruno bhuvanattayānusāsakassa sammāsambuddhassa pādā adhikabaddharāgā adhikabaddhānurāgavantā no ce, pubbakammena kataadhikarattavaṇṇā niccasarasena karena satatānurāgayuttena hatthena no ce, avikalattā satatasampattisahitena kiraṇena gāḷhaṃ ādāya gāḷhaṃ gahetvā no ce, phusitvā satatāhitasambhamena niccaṃ katādarena no ce, nirantarāhitaabhimukhabhāvena sañcumbayanti cumbanti no ce, ṭhitikriyāsādhanattena phusantīti.

Rāgena anurāgena ānataṃ abhimukhīkatamiti ca, abbhutañca taṃ sarojañceti ca, tena sadisatāya abbhutasarojañca taṃ mukhañceti ca, rāgānatañca taṃ abbhutasarojamukhañceti ca, rāgaṃ rattavaṇṇaṃ ānataṃ ninnamiti ca, tañca taṃ abbhutasarojañceti ca, tameva tādisamukhasadisattā mukhamiti ca, tilokassa gurūti ca, adhikaṃ katvā baddho, attano pubbakammena vā kato, rāgo anurāgo rattavaṇṇo vā yesamiti ca, rasena anurāgena sampattiyā vā saha vattamānoti ca, āhito vihito ca so sambhamo ādaro tadabhimukhabhāvo vā ceti ca viggaho.

Ettha ‘‘rāgānatā’’tiādikena silesālaṅkārena ca ‘‘abbhutasarojamukha’’nti rūpakālaṅkārena ca sambhogasiṅgārarasābhāso uppādīyati. Tādisaṃ itthipurisānaṃ sambhogābhāvena, tadākārena ca kappitattā rasābhāso nāmāti daṭṭhabbo. Siṅgārassa āyogavippayogasambhogavasena tividhattepi āyogavippayogadvayaṃ vippalambhamevāti vippalambho, sambhogo ceti duvidho hoti. Tesu vippalambhova anūnavaṇṇanāya bhūmittā manoharo. Sambhogo pana tādiso na hoti. Sambhogābhāsopi hīno hoti. Evaṃ sante payogaṃ katvā kurumānāya vaṇṇanāya ucitabhāvena ihādhigatasambhogasiṅgārarasābhāsena rasibhūtālaṅkārassa udāharaṇe rasābhāso evaṃ veditabbo. Pādānaṃ kāmukabhāvābhāse ca dharāya kāminībhāvābhāse ca vācakapadena avuttepi ‘‘dharāya pādā tilokaguruno’’ti idaṃ ṭhapetvā pāṇidhammapakāsakehi avasesapadehi ñāyate.

Dvinnaṃ aññamaññaṃ ratiābhāso ‘‘adhikabaddharāgā rāgānata’’nti imehi vutto. Ayaṃ ratiābhāso idha ṭhāyībhāvo purisaratiyā itthiyā ca, itthiratiyā purisassa ca ālambaṇattā pādakāmukadharākāminiyo dve aññamaññaṃ ālambaṇavibhāvābhāsā honti. Rammadesādivisesaṃ vinā acchariyapadumodayassa abhāvato abbhutasarojasaddassa uccāraṇena gammamānā rammadesādayo ratiṃ uddīpayantīti uddīpanavibhāvābhāsā nāma. ‘‘Niccasarasena karena gāḷhamādāyā’’ti iminā karassa sarasabhāvassa ca gāḷhaṃ gahaṇassa ca vuttattā harisādayo ñāyante. ‘‘Satatāhitasambhamenā’’ti iminā ussāhādayo ñāyanti. Tattha harisaussāhādayo byabhicārībhāvābhāsā nāma honti. Te byabhicārībhāvābhāse pakāsentāni yathāvuttakavivacanāni anubhāvābhāsā nāmāti evaṃ bandhe dissamānaṭhāyībhāvabyabhicārībhāvavibhāvaanubhāvehi atthāvabodhaṃ karontānaṃ paṇḍitānaṃ uppajjamāno yo santosābhāsasaṅkhāto rasābhāso atthi, so idha sambhogarasābhāsoti kathitoti. Ṭhāyībhāvādayo upari āvibhavissanti.

337.

Iccā’nugamma purimācariyānubhāvaṃ,

Saṅkhepato nigadito’ya’malaṅkatīnaṃ;

Bhedo’parūpari kavīhi vikappiyānaṃ,

Ko nāma passitu’malaṃ khalu tāsa’mantaṃ.

Iti saṅgharakkhitamahāsāmipādaviracite

Subodhālaṅkāre

Atthālaṅkārāvabodho nāma

Catuttho paricchedo.

337. Evamuddesānukkamena yathāpaṭiññātaṃ niṭṭhapetvā idāni nigamanapubbakaṃ bahuttamesaṃ niddisitumāha ‘‘icci’’ccādi. Iti iminā vuttappakārena purimānaṃ daṇḍīādīnaṃ ācariyānaṃ ānubhāvaṃ bandhalakkhaṇāni anugamma anugantvā alaṅkatīnamalaṅkārānaṃ ayaṃ bhedo saṅkhepato nigadito kathito. Saṅkhepatoti vutto, kasmāti āha ‘‘uparūparī’’tiādi. Uparūpari dīghakālamārabbha yāvedāni matthakamatthake kavīhi vikappiyānaṃ pabhediyamānānaṃ tāsamalaṅkatīnaṃ antaṃ pariyantaṃ passituṃ khalu ekantena ko nāma jano alaṃ samattho.

Iti mahāsāmināmikāyaṃ subodhālaṅkāraṭīkāyaṃ

Catuttho paricchedo.

337. Evaṃ uddesakkamena yathāpaṭiññāte atthālaṅkāre niṭṭhapetvā idāni nigamanamukhena esaṃ atthālaṅkārānaṃ bahubhāvaṃ dasseti ‘‘iccānugamma’’iccādinā. Iti yathāvuttanayena purimācariyānubhāvaṃ pubbakālikānaṃ daṇḍībhaddapāṇādīnaṃ alaṅkārasatthasaṅkhātānubhāvaṃ anugamma alaṅkatīnaṃ ayaṃ bhedo saṅkhepato nigadito mayā vutto saṅgahito. Kasmāti ce? Uparūpari dīghakālato paṭṭhāya yāvajjatanā kavīhi racanākattārehi vikappiyānaṃ anekappakārato kappiyamānattā puthakkariyamānānaṃ tāsamalaṅkatīnaṃ antaṃ pariyantaṃ passituṃ khalu ekantena ko nāma puggalo alaṃ samatthoti. Saṅgahamanādiyitvā kenāpi pariyantaṃ adhigantuṃ na sakkāti adhippāyo. Pure bhavāti ca, purimā ca te ācariyā ceti ca, tesamānubhāvoti ca, visesato asaṅkarato kappiyanti ca vākyaṃ.

Iti subodhālaṅkāranissaye

Catuttho paricchedo.

5. Bhāvāvabodhapariccheda

338.

Paṭibhānavatā loka-vohāra’manusārinā;

Tato’cityasamullāsa-vedinā kavinā paraṃ.

338. Tadeva yathāpaṭiññātamalaṅkāravibhāgaṃ bodhetvā sampati rasavantālaṅkārappasaṅgenādhigataṃ rasaṃ sakala saṃsāradukkhanissa raṇekanimittavimuttirasekarasavisuddhasaddhammāgamaviggāhasappīṇanoṇatamatīnaṃ paramasaddhālūnamanadhigatattepi lakkhaṇamattena lokavohārakosallamattapariggahāya kiñcimattamupadisituṃ na sākallena ‘‘paṭibhānavatā’’tiādimāha. Paṭibhānaṃ taṃtaṃṭhānānurūpappavattā paññā. Sā hi sarasaracanāyaccantopakārikā, tatova kabbaṃ ‘‘paṭibhāna’’nti vuccati. Tenāha ‘‘paṭibhānavatā’’ti. Kavinā lokavohārānugantabbo. Yo hi sakalaṃ lokavohāraṃ nānusarati, so kaviyeva na hoti. Tenāha ‘‘lokavohāramanusārinā’’ti. Yato ocityaṃ nāma kavīnaṃ paramaṃ rahassaṃ lokavohārepi ucitaññūyeva pasaṃsīyate, samucitalokavohārānusāreneva ca vakkhamānānukkamena viracitā racanā sacetanānaṃ rasassādāya sampajjate, tasmā ocitye samullasattaṃ dittaṃ phuṭameva bandhanaṃ kātuṃ vaṭṭati. Tatovaccantamocityasamullāsavedinā kavinā bhavitabbaṃ. Tenāha ‘‘paraṃ ocityasamullāsavedinā’’ti. Sabbañcetaṃ ‘‘kavinā’’ti ettha visesanaṃ, ‘‘kavinā’’ti cetaṃ ‘‘nibandhā’’ti ettha avutto kattā.

338. Evaṃ yathāpaṭiññātānamalaṅkārānaṃ dassanāvasare rasavantālaṅkārappasaṅgenādhigatanavavidhasiṅgārādirase sakalasaṃsāradukkhanissaraṇaasahāyakaraṇabhūtavimuttirasena ekarasabhūte atipaṇīte saddhammāmataraseyeva luddhānaṃ saddhābāhullasuddhasaṃyamānaṃ vimukhepi lakkhaṇamattapariññāṇena lokavohāresu asammohatthaṃ saṅkhepena dassetukāmo idāni ‘‘paṭibhānavatā’’iccādimāha. Paṭibhānavatā sarasaracanāya accantopakāraṭṭhānocitapaññāvisesavatā lokavohāramanusārinā sakalaloke vohārānurūpamanugatena tato yasmā ocityaṃ nāma hadayato abahi kātabbaṃ, rahassamiva bandhato viyojanīyaṃ na hoti. Tasmā paramatisayena ocityasamullāsavedinā ucitabhāvena vattumicchitatthassa uddīpanasseva anurūpappakārena iṭṭhatthassa samullāsanaṃ dittiṃ jānantena kavinā bandhakārakena nibandhāti sambandho. Paṭibhā paṭibhānanti paññāyetaṃ nāmaṃ, tato jātakabbassapi paṭibhāti vuccamānattā ayaṃ paññāviseso racanāya accantopakāroti ñātabbo. Paṭibhānamassatthīti ca, lokassa vohāroti ca, taṃ anugacchati sīlenāti ca, ocityena samullāsoti ca, taṃ vijānāti sīlenāti ca viggaho.

339.

Ṭhāyīsambandhino bhāva-vibhāvā sānubhāvakā;

Sampajjanti nibandhā te, rasassādāya sādhunaṃ.

339. ‘‘Ṭhāyi’’ccādi. Ṭhāyino vakkhamānaratyādayo tehi saha sambandho vibhāvādīhi yoge ratyādīnamassādiyattamānīyamānattā etesamatthīti ṭhāyīsambandhino. Saha anubhāvehi vakkhamānalakkhaṇehīti sānubhāvakā, bhāvo vibhāvo ca, vakkhamāno bhāvena bhāvābhāsopi imināva saṅgahito, rasassādāya sampajjantīti sambandho.

339. ‘‘Ṭhāyi’’ccādi. Ṭhāyīsambandhino ṭhāyīpadena, tena vāccaratihāsādiatthena vā sambandhupagatā sānubhāvakā vakkhamānānubhāvehi saha pavattā bhāvavibhāvā vakkhamānabhāvavibhāvā nibandhā vuttaguṇopetakavinā bandhitā ekattha āharitvā dassitā sādhunaṃ issādidosarahitānaṃ sajjanānaṃ rasassādāya siṅgārādivakkhamānarasassa assādanatthaṃ sampajjanti pavattantīti. Imāya gāthāya ṭhāyībhāvo byabhicārībhāvo kevalabhāvo vibhāvo anubhāvo raso ceti ime uddiṭṭhā bhavanti, kathanti ce? Bhāvavibhāvānaṃ ‘‘ṭhāyīsambandhino’’ti visesanaṃ bhavati, tena bhāvassa ṭhāyī ca so bhāvo ceti ca ṭhāyīpadena sambandhattā ṭhāyībhāvo ca, puna byabhicārībhāve sati ‘‘ṭhāyībhāvo’’ti imassa sādhakattā imasseva ṭhāyībhāvapadassa payogasāmatthiyena gammamāno byabhicārībhāvo ca, puna ṭhāyīpadena samāsamakatvā visuṃ dassitabhāvasaddasutiyā ṭhāyībhāvabyabhicārībhāvehi añño bhāvo ca, tathā eva ṭhāyīpadena vāccaratihāsādiatthassa uppattiuddīpanadvayaṃ vibhūtaṃ katvā sajjetvā ṭhitattā tehi ratihāsādīhi atthehi sambandhino ālambaṇauddīpanasaṅkhatavividhavibhāvā ca, evameva sānubhāvakapadena samāyogena dassitānubhāvo ca, ‘‘rasassādāyā’’ti iminā niddiṭṭharaso cāti evamime ṭhāyībhāvādayo uddiṭṭhā honti. Ṭhāyinā saha sambandhoti ca, so etesamatthīti ca, bhāvo ca vibhāvo ceti ca, saha anubhāvehi vattantīti ca, rasassa assādoti ca vākyaṃ.

Bhāvaadhippāya

340.

Cittavuttivisesā tu, bhāvayanti rase yato;

Ratyādayo tato bhāva-saddena parikittitā.

340. Idāni yathāuddiṭṭhesu ṭhāyādīhi bhāvavibhāvānubhāvarasesu paṭhamaṃ bhāvaṃ vibhāvetuṃ bhāvasaddamanvatthayati ‘‘citta’’iccādinā. Cittassa vuttiyo ramaṇahasanādiākārena pavattiyo, tāva visesā visiṭṭhasabhāvatthāti cittavuttivisesā. Ratyādayo ṭhāyībyabhicārīsāttikā. Tusaddo visese. Yato rase siṅgārādayo bhāvayanti nipphādenti. Tato bhāvasaddena parikittitā bharatādīhi kathitā. Ettha hi ṇyanto bhūdhātu karaṇe vattate. Yato cāyaṃ na kevalaṃ karaṇeyeva vattate, atha kho byāpane, paṭipādane ca, tasmāssa paṭibhānaṃ cittaṃ bhāvayanti byāpenti. Atha vā kavino lokaṭṭhitiñāṇalakkhaṇaṃ adhippāyaṃ bhāvayanti paṭipādentīti bhāvāti evamettha attho daṭṭhabbo.

340. Idāni uddiṭṭhesu ṭhāyībhāvādīsu ṭhāyīādīnaṃ [ṭhāyībhāvādīnaṃ (ka.)] tiṇṇaṃ sādhāraṇo bhāvo nāma esoti dassento anvatthavasena dasseti ‘‘citta’’iccādi. Cittavuttivisesā tu cittassa uttari vakkhamānārammaṇahasanasocanādīhi, nibbedādīhi, thambhādīhi ca ākārehi pavattisaṅkhātā aññamaññaṃ asaṅkarākārasaṅkhātā visesā pana ṭhāyībyabhicārīsāttikā yato yasmā rase siṅgārādirase bhāvayanti nipphādenti karonti. No ce, rase siṅgārādirasavisaye paṇḍitānaṃ cittaṃ bhāvayanti byāpanaṃ karonti. No ce, tasmiṃyeva rasavisaye kavino lokasabhāvaṃ visayaṃ katvā pavattañāṇalakkhaṇaṃ adhippāyaṃ bhāvayanti paṭipādanaṃ karonti. Tato bhāvasaddena hetukattari nipphannena ratyādayo ratihāsādayo parikittitā bharatādīhi vuttā hontīti. ‘‘Ratyādayo’’ti ettha ādisaddena hāsādayo ṭhāyībhāvā ca, nibbedādayo byabhicārībhāvā ca, thambhapalayādayo sāttikabhāvā ca saṅgahitāti daṭṭhabbā. Cittassa vuttiyoti ca, tā eva visesāti ca, bhāvo iti saddoti ca vākyaṃ.

Ṭhāyībhāvaadhippāya

341.

Virodhinā’ññabhāvena,

Yo bhāvo na tirohito;

Sīlena tiṭṭhati’cce’so,

Ṭhāyībhāvoti saddito.

341. Ṭhāyādike tividhe bhāve kamenāha ‘‘virodhinā’’iccādinā. Virodhinā aññena jigucchādinā bhāvena yo bhāvo ratyādiko na tirohito nacchādito, eso bhāvo anucchijjamānattā eva tiṭṭhati sīlenāti, ṭhāyī eva bhāvoti ṭhāyībhāvoti saddito kathito. Yo bhāvādīhi ālokitassādaṃ nīto samānīto, so sāmājikehi assādiyamānattā rasoti vuccati. Vakkhati hi ‘‘savibhāva’’iccādi.

341. Idāni ṭhāyīādike tividhabhāve kamena niddisati ‘‘virodhi’’iccādinā. Virodhinā aññabhāvena ratihāsādīnaṃ viruddhena jigucchādinā aññabhāvena yo bhāvo ratihāsādiko tirohito na byavahito na hoti, eso viruddhabhāvena abyavahito bhāvo tiṭṭhati sīlenāti iminā atthena ṭhāyī nāma hotīti katvā ṭhāyībhāvoti saddito kathitoti. Yo vibhāvānubhāvādīhi assādanīyattaṃ pāpito sabbhehi assādanīyattā rasoti vuccati, so ṭhāyī nāmāti vuccati. Añño ca so bhāvo ceti ca, tiro kayiritthāti ca, ṭhāyī ca so bhāvo ceti ca viggaho.

Ṭhāyībhāvappabhedauddesa

342.

Ratihāsā ca soko ca,

Kodhussāhabhaya’mpi ca;

Jigucchāvimhayā ceva,

Samo ca nava ṭhāyino.

342. Ratyādīnaṃ navannameva ṭhāyitvaṃ sambhavatītyāha ‘‘rati’’ccādi. Samo ceti evaṃ ṭhāyino navāti yojanā. Navevete sakasakavibhāvānubhāvehi samullāsitā visumpi bandhitabbā kavinā, abhinetabbā ca naṭena, tathā sesabhāvāpi. Tattha yadi panāyaṃ rati asesaitthipurisaguṇayuttānaṃ itthipurisānaṃ aññamaññaṃ janitā, candādīhi uddīpanavibhāvehi uddīpitā, ussukkatādibādhakehi anubhāvehi paripositā, sakasakānubhāvasāmatthiyā patīyamānehi anekarūpehi byabhicārīhi cittatā siyā, tadā tu ṭhāyī rati naṭābhinayena, subandhasavanena vā sabbhehi assādiyamānā siṅgārarasattamāpajjate. Evaṃ yathāyogaṃ hāsādiṭhāyībhāvānaṃ hassarasādibhāvāpajjane yuttiṃ samanneyya.

342. Ṭhāyībhāvo nāma ratyādayo naveveti dassetuṃ ‘‘ratihāsā’’tiādimāha. Ratihāsā ca soko ca kodhussāhabhayampi ca jigucchāvimhayā ceva samo santaguṇo cāti evaṃ ṭhāyino nava honti. Imesaṃ ratyādīnaṃ navannaṃ sarūpakathanaṃ ‘‘siṅgārahassakaruṇā’’tiādikāya uddesagāthāya anantare niddese pākaṭo hoti. Rati ca hāso cāti ca, kodho ca ussāho ca bhayañceti ca, jigucchā ca vimhayā ceti ca vākyaṃ. Ime nava ca evaṃ byabhicārībhāvasāttikābhāvo ceti ime yathāsakamanurūpavibhāvānubhāvehi dittaṃ katvā paccekaṃ kavinā bandhitabbā, naṭena gahetvā dassitabbā ca. Imesu tividhabhāvesu ayaṃ rati asesapumitthiguṇehi yuttehi naranārīhi aññamaññaṃ uppāditā, candādīhi uddīpanavibhāvehi uddīpitā, ussāhādipakāsakakāyikavācasikapayogasaṅkhātānubhāvena positā, sakasakānubhāvasāmatthiyehi gammamānānekappakārabyabhicārībhāvehi vicittakatā hoti. Īdisā’yaṃ rati naṭassa abhinayena ca pasatthabandhasavanena ca sabbhehi assādiyamānasiṅgārādirasattaṃ pāpuṇātīti viññātabbā. Hāsādīnaṃ sesaṭhāyībhāvānaṃ hassarasādibhāvāpattiyaṃ yutti evaṃ yathārahaṃ veditabbāti.

Byabhicārībhāvaadhippāya

343.

Tirobhāvāvibhāvādi-

Visesenā’bhimukhyato;

Yete caranti sīlena,

Te honti byabhicārino.

343. Byabhicārino āha ‘‘tirobhāva’’iccādinā. Tirobhāvo ṭhāyīnaṃ ekassāpi bhāvassa nibbedādino aciraṭṭhāyitā ca āvibhāvo pākaṭatā ca nānārasanissayattā te ādayo yassa. Ādisaddena ṭhāyīdhammassa sukhadukkhādirūpassa gahaṇaṃ, sova viseso, tena. Ṭhāyīdhammassa sukhadukkharūpassa gahaṇaṃ, attano dhammassa sukhadukkharūpassa ṭhāyini samāropanañcābhimukhyaṃ. Tathā hi ratiyaṃ parisamo sukhānuviddho bhavati, soke dukkhānuviddho. Ratiyaṃ sukhasabhāvāpi gilānippabhutayo byabhicārino sakammaṃ dukkhamimaṃ samāropayanteva. Tato tena abhimukhabhāvena ye ete bhāvā sīlena caranti pavattanti, te byabhicārino hontīti.

343. Idāni uddesakkamena byabhicārībhāve lakkhaṇato dasseti ‘‘tirobhāvā’’iccādinā. Tirobhāvāvibhāvādivisesena byabhicārībhāvānaṃ attano anekarasaṃ nissāya pavattattā, lokassa bhinnarucikattā ca kismiñci ṭhāyībhāve byabhicārībhāvānamattano guṇassa līnattañca kismiñci tasseva guṇassa pākaṭattañcātiādikena visesena abhimukhyato ṭhāyībhāvānaṃ sukhadukkharūpaṃ attani ca attano sukhadukkharūpaṃ ṭhāyībhāvesu ca āropanasaṅkhātena abhimukhabhāvena yete bhāvā sīlena caranti pakatiyā pavattanti, te bhāvā byabhicārino nāma hontīti. Evameva [evarūpā (ka.)] pīḷā sarūpena eko parisamasaṅkhatabyabhicārībhāvo ratiyaṃ saguṇena līno sukhānuviddho hutvā, soke saguṇena pākaṭo dukkhānuviddho ca hutvā pavattate. Evameva sukhasabhāvaratiyaṃ gilānādayo byabhicārino sakiyaṃ dukkhasarūpaṃ āropentīti katvā tirobhāvavibhāvādivisesena abhimukhaṃ pavattanti. Tirobhavanamiti ca, āvibhavanamiti ca, tirobhāvo ca āvibhāvo ceti ca, te ādayo yassa ṭhāyībhāvesu vijjamānānaṃ sukhadukkhasabhāvānaṃ attani āropanasseti ca, soyeva visesoti ca, abhimukhānaṃ bhāvoti ca viggaho. Byabhicārīpade visaddo visesatthe abhisaddo abhimukhabhāve vattati.

Byabhicārībhāvappabheda

344.

Nibbedo takkasaṅkā sama-

Dhitijaḷatā dīnatuggālasattaṃ,

Suttaṃ tāso gilānu’ssukaharisa-

Satissāvisādābahitthā.

Cintā gabbā’pamāro’marisamada-

Matummādamohā vibodho,

Niddāvegā sabiḷaṃ maraṇa-

Sacapalābyādhi tettiṃsame’te.

344. Te dasseti ‘‘nibbedo’’iccādinā. Dīnatuggālasattanti dīnatā ca uggatañca ālasattañca, gilāni ussukaiti ussukkaṃ. Capalaiti cāpallaṃ, saha capalena sacapalo, so cāyaṃ byādhi ca, maraṇañca sacapalabyādhi ca samāhāre. Tañca saha biḷāya vattatīti sabiḷanti ete yathāvuttabyabhicārībhāvā tettiṃsa hontīti. Ussāhavatā vīraraso taṃvaseneva assādīyati. Bhīrunā tu sova bhayānakarasavaseneti lokasabhāvassa anekattā tadatthamete byabhicārino ekekassarasassa bahavo vaṇṇanīyā, yato taṃvaṇṇanādvārena sabbopi tesu kiñci assādetīti. Tattha yasmā pana māraṇopagataveridassanamekameva taṅkhaṇeyeva bhinnaṃ pakativasena bhīruno bhayassa hetu, saṅgāmalolassa tu ussāhanimittaṃ siyā. Tathā naṭena kataṃ vikatamābharaṇaṃ kriyāvā nīcapakatīnaṃ ṭhāyino hāsassa hetu, gambhīrapakatīnaṃ byabhicārino hāsassa, tasmā bhāve vaṇṇayatā kavinā bhāvā tathā vaṇṇanīyā, yathocityapariposo siyā. Ocityabhaṅgo tu mahatā vāyāmena pariharitabbo.

Tesu nibbedo attāvamānanaṃ. Tassa ca itthīnañca nīcānañca dāliddiyaṃ vibhāvo, yogīnaṃ tu tatvasaṃvedanaṃ vibhāvo, assupatanacintādayo ettha anubhāvā.

Takko vitakkanaṃ. Tassa sandeho vibhāvo, sirokampādi anubhāvo.

Saṅkāya viruddhacaraṇaṃ vibhāvo, kampādayo anubhāvo.

Samo khedo. Tattha gatyādi vibhāvo, sedādi anubhāvo.

Dhiti santoso. Ñāṇādi vibhāvo, anubhāvo bhogālolatādi.

Jaḷatā appaṭipatti. Tassā iṭṭhāniṭṭhadassanādi vibhāvo, animisanayanālocanādi anubhāvo.

Dīnatā cetaso anojatā. Tassā vibhāvo duggatatādi, anubhāvo malinavatthatādi.

Uggatā dāruṇattaṃ. Tassā vibhāvo balavāparādhādi, tassa anubhāvo tajjanādi.

Ālasattassa parisamādi vibhāvo, jimhatādi anubhāvo.

Suttassa niddā vibhāvo, tassādādayo anubhāvo.

Tāso cittakkhobho. Vibhāvo assa gajjitādi, kampanādi anubhāvo.

Āyāsapipāsādi vibhāvo gilāniyā, vivaṇṇatādayo anubhāvo.

Kālakkhamatā ussukaṃ. Vibhāvo tassa ramaṇīyadassanicchādi, anubhāvo turitatādi.

Cetopasādo harito. Tatra ussavādi vibhāvo, assusedādayo anubhāvo.

Sadisadassanādi vibhāvo satiyā, anubhāvo bhamusamunnamanādi.

Paresamukkaṃsāsahanatā issā. Tassā dujjanattagabbādayo vibhāvo, dosakathanāvajānanādayo anubhāvo.

Visādo khedo. Vibhāvo tassa āraddhakāriyāsiddhādi, bādhayatāpādi anubhāvo.

Abahitthā kāyasaṃvaraṇaṃ. Tassā vibhāvo lajjādi, anubhāvo’ññavikriyā.

Cintā iṭṭhālābhādīhi, anubhāvo mukulitanayanādi.

Gabbo abhimāno. Vibhāvossa issariyādi, anubhāvo avajānanādi.

Apamāro gāharukkhādīhi [gāharukkhapatanādīhi (?)], bhūpātādayo ettha anubhāvo.

Amariso akkhamatā. Vibhāvo assāvamānanādi, sirokampanatajjanādayo anubhāvo.

Mado pamādukkaṃso. Tassa vibhāvo pānaṃ, calamānaṅgavacogatihāsādayo anubhāvo.

Mati kaṅkhacchedo. Upadesādi vibhāvo, mukhavikāsādi ettha anubhāvo.

Asamekkhitakāritā ummādo. Tassa vibhāvo sannipātagahaṇādi, aṭṭhānaruditagītahāsādayo anubhāvo.

Moho bhayādīhi, anubhāvo thambhakampādi.

Durācārādīhi biḷaṃ, adhomukhatādi anubhāvo.

Maraṇaṃ vibhāvaanubhāvehi supasiddhaṃ.

Capalatā rāgadosādīhi, sacchandacaraṇādi anubhāvo. Byādhi pākaṭo.

Ye vā panaññe idha niddiṭṭhā cittavuttivisesāpi saṃvijjanti sukhumabhedā, tesu keci vuttesvantogadhā honti. Yathā hi icchāsabhāvā sabbe kāmā ratiyaṃ antogadhā, tathā dosappakārā kodhā marisaissādīsvantogadhā, dukkhasabhāvā sokasamabyādhigilāni visādādīsvantogadhā. Pītyādayo sukhasabhāvā hariseti daṭṭhabbaṃ. Tesu bhayā tāso añño, saṅkā tathā amariso. Tasmā issā, tathā gilānito samo, niddāya suttaṃ, ussukā capalatā, tathā mohā palayo vakkhamāno aññoti mantabbaṃ.

344. Idāni te byabhicārībhāve sarūpena dasseti ‘‘nibbedo’’iccādinā. Nibbedo attanindāsaṅkhato ca, takkasaṅkā ca, samadhitijaḷatā parisamo santosalakkhaṇā dhiti jaḷatā ca, dīnatuggālasattaṃ dīnabhāvadāruṇabhāvaalasabhāvā ca, suttaṃ sayanañca, tāso cittakkhobho ca, gilānaparimadditabhāvo ca, ussukaharisasatissāvisādābahitthā ussāhapitisatiissākhedaākārasaṃvarā ca, cintā ca, gabbo abhimāno ca, apamāro ca, amarisamadamatummādamohā akkhantipamādādhikkā kaṅkhacchedaummādamohā ca, vibodho pabodho ca, niddāvegā niddā ca, āvegasaṅkhāto sambhamo ca, sabiḷaṃ lajjāsahitaṃ maraṇasacapalābyādhi maraṇañca cāpalyasahitā byādhi ceti. Ete tettiṃsa byabhicārībhāvā nāma honti. Takko ca saṅkā ceti ca, samo ca dhiti ca jaḷatā ceti ca, dīnatā ca uggo ca alasattañcāti ca, ussukañcahariso ca sati ca issā ca visādo ca abahitthā ceti ca, amariso ca mado ca mati ca ummādo ca moho ceti ca, niddā ca āvego ceti ca, saha biḷāya vattatīti ca, saha capalena cāpalyena vattatīti ca, sacapalo ca so byādhiceti ca, maraṇañca sacapalabyādhi ceti ca vākyaṃ. Maraṇasacapalābyādhīti samāhāradvando. Tasmā ‘‘sabiḷa’’nti padaṃ etassa visesanaṃ hoti.

Lokasabhāvassa anekavidhattā ekoyeva vīraraso ussāhavatā vīrarasākārena assādanīyo hoti, soyeva bhīrunā bhayākārena assādanīyo hoti. Tasmā ekekassa rasassa ime bahū byabhicārino vaṇṇetabbā honti. Evaṃ sati anekādhippāyako loko tesu kiñci assādeti. Evaṃ sati bandho sabbajanassa kanto hoti. Tassaṃ bhāvavaṇṇanāyaṃ yasmā māretumāgacchantānaṃ sattūnaṃ dassanamekameva taṅkhaṇe janādhippāyato bhijjitvā pakatibhīrūnaṃ purisānaṃ bhayassa ca yuddhalolassa ussāhanassa ca kāraṇaṃ hoti. Evaṃ naṭena hasanatthaṃ katavikatamābharaṇañca tādisakiriyā ca uttānapakatikānaṃ purisānaṃ ṭhāyīhāsassa ca gambhīrapakatikānaṃ byabhicārīhāsassa ca hetu bhaveyya. Tasmā bhāve vaṇṇentena kavinā ocityabhaṅgamakatvā sakkaccamocityaṃ sajjetvā bhāvappakāsakāni savibhāvānubhāvakavivacanāni vaṇṇetabbāni. Ettha bhāvāvabodhakavibhāvādīnaṃ jānitabbattā tehi tehi bhāvehi saddhiṃ evaṃ veditabbā.

Tesu bhāvesu attāvamānanalakkhaṇo nibbedo. Itthīnaṃ, hīnānaṃ [hīnācārānaṃ (ka.)] vā uppajjati ce, dāliddiyaṃ ālambaṇavibhāvo nāma, yogīnaṃ ce, tathāvabodho ālambaṇavibhāvo, ettha assupatanacintādikaṃ anubhāvo nāma.

Vitakkassa sandeho uddīpanavibhāvo nāma, sirokampādikaṃ anubhāvo nāma.

Saṅkāya viruddhappavatti uddīpanavibhāvo, kampādiko anubhāvo. Upari ‘‘vibhāvo’’ti vutte ālambaṇuddīpanesu dvīsu yaṃ yujjati, taṃ gahetabbaṃ.

Khedalakkhaṇassa samassa gamanādikaṃ vibhāvo, sedādi anubhāvo.

Santosalakkhaṇāya dhitiyā ñāṇādi vibhāvo, bhogesu alolabhāvādi anubhāvo.

Ayoggatālakkhaṇāya jaḷatāya iṭṭhāniṭṭhānaṃ ajānanādi vibhāvo, vivaṭanayanehi abhimukhavilokanatādi anubhāvo.

Cittassanittejalakkhaṇāya dīnatāya duggatatādi vibhāvo, malinavatthatādi anubhāvo.

Dāruṇatālakkhaṇassa uggabhāvassātisayāparādhādi vibhāvo, tajjanādi anubhāvo.

Alasattassa aṭṭhānaparisamādi vibhāvo, vaṅkikabhāvo anubhāvo.

Sayanasaṅkhātassa suttassa niddādi vibhāvo, assādādi anubhāvo. Ettha assādanaṃ nāma seyyasukhapassasukhādikaṃ.

Cittakkhobhasaṅkhātassa tāsassa gajjitādi vibhāvo, gajjitaṃ nāma bhayajanakavacanaṃ. Kopena kampanā anubhāvo.

Pīḷāsaṅkhātassa gilānassa āyāsapipāsādi vibhāvo, dubbaṇṇatādi anubhāvo.

Anurūpakālassa anolokanassa ussukkassa rammavatthudassanicchādi vibhāvo, turitatādi anubhāvo.

Cetopasādalakkhaṇassa harisassa maṅgalakīḷādi vibhāvo, santosavacanādi anubhāvo.

Saraṇalakkhaṇāya satiyā saññāṇadassanādi vibhāvo, bhamukkhepādi anubhāvo.

Parasampattiasahanalakkhaṇāya issāya dujjanabhāvagabbādi vibhāvo, dosakathanāvajānanādi anubhavo.

Khedalakkhaṇassa visādassa āraddhakāriyāsiddhikāriyabyāpattiādi vibhāvo, manosantāpādi anubhāvo.

Ākārasaṃvaraṇalakkhaṇāya, rasasabhāvapaṭicchādanalakkhaṇāya vā abahitthayalajjādi vibhāvo, tadaññakriyākaraṇaṃ, adhomukhakaraṇaṃ, pādehi bhūmikhaṇanantiādi anubhāvo.

Cintāya iṭṭhatthālābhādī vibhāvo, makulitanayanādi adhokhittacakkhādi vā anubhāvo.

Gabbassa issariyādi vibhāvo, avajānanādi anubhāvo.

Apamārassa yakkhapīḷādi vibhāvo, bhūmipatanādayo anubhāvo.

Akkhamalakkhaṇassa amarisassa avamānanādi vibhāvo, sirokampanatajjanādi anubhāvo.

Pamādādhikkalakkhaṇassa madassa santosapānaṃ vibhāvo, kampamānahatthapādavacanagamanahāsādī anubhāvo.

Kaṅkhācchedanalakkhaṇāya matiyā upadesādi vibhāvo, mukhasantosādi anubhāvo.

Anupaparikkhakāritālakkhaṇassa ummādassa sannipātajjarayakkhādi vibhāvo, akāraṇarodanahasanādi anubhāvo.

Muyhanalakkhaṇassa mohassa adhikabhayādi vibhāvo, sabhāvānavabodhanādi anubhāvo.

Niddāpagamasaṅkhātassa vibodhassa kālapariṇāmādi ālokasaraṇādi vā vibhāvo, akkhimaddanādi anubhāvo.

Manosampīḷanalakkhaṇāya niddāya kassaci acintanaakaraṇādi vibhāvo, akkhipidahanādi anubhāvo.

Bhayāgamanalakkhaṇassa āvegassa paccatthikadassanādi vibhāvo, utrāsakampādi anubhāvo.

Lajjālakkhaṇāya biḷāya durācārādi vibhāvo, adhomukhatādi anubhāvo.

Maraṇassa satthapahārarogādi vibhāvo, mukhavikārādi anubhāvo.

Cāpallassa rāgadosādi vibhāvo, attano sacchandacaraṇādi anubhāvo.

Byādhiyā vātapittādīnaṃ ussadabhāvādi vibhāvo, nitthunanādi anubhāvo.

Imasmiṃ subodhālaṅkāre adassitasukhumabhedā aññāpi cittavuttivisesā santi, tesu icchāsabhāvā sabbe bhedā kāmaratiyañca, dosapakārā kodhaamarisaissādīsu ca, dukkhasabhāvā sokasamabyādhigilānavisādādīsu ca, pitiādayo harise ca antogadhāti veditabbā. Evaṃ samānānaṃ saṅgahe satipi tāsato bhayassa ca, saṅkāya amarissa ca, amarisato issāya ca, gilānato samassa ca, niddāya suttassa ca, ussukkato capalatāya ca, mohato vakkhamānapalayassa ca pākaṭavisesena aññathā visuṃ visuṃ dassitanti daṭṭhabbaṃ.

Sāttikabhāvaadhippāya

345.

Samāhitattappabhavaṃ, sattaṃ teno’papāditā;

Sāttikā’pya’nubhāvatte, visuṃ bhāvābhavanti te.

345. Sāttike vadati ‘‘samāhite’’ccādinā. Samāhito ekaggatābhāvāpādanena katasamādhāno attā cittaṃ tato pabhavaṃ uppannaṃ yaṃ, taṃ sattaṃ nāma. Tena sattena upapāditā nibbattitā thambhādayo sāttikā vuccante. Te ca puna anubhāvāpi bhavanti thambhādibhāvasaṃsūcanasabhāvavikārarūpattā. Tañca ‘‘cittavuttivisesattā’’iccādinā vakkhati. Tenāha ‘‘anubhāvattepī’’ti. Evaṃ satyapi te sāttikā visuṃ puthageva bhāvā bhavanti, vuttanayena cittabhavattavirūpattā tesanti.

345. Idāni uddesakkamenādhigatakevalabhāvasaṅkhātaṃ sāttikābhāvaṃ dasseti ‘‘samāhita’’iccādinā. Samāhitattappabhavaṃ ekaggatābhāvāpādanena katasamādhānacittato sambhūtaṃ sattaṃ nāma hoti. Tena lābhālābhādīsu ekākārassa hetunā thirabhāvena upapāditā nipphāditā thambhādayo sāttikā nāma bhavanti. Te sāttikā anubhāvattepi cittākārasaṅkhātathambhādipakāsanasabhāvavikārasarūpattā attano anubhāvatte satipi visuṃ bhāvā bhavanti yathāvutta ‘‘cittavuttivisesā tu, bhāvayanti rase yato’’tiādinā bhāvā nāma hontīti. Ime sāttikābhāvānubhāvavasena duvidhā honti. Samāhito ca so attā ceti ca, tato pabhavamiti ca, santo upasanto ca so attā ceti ca, sattato bhavantīti ca, sattena uppāditāti ca, anubhāvānaṃ bhāvoti ca vākyaṃ. Apīti anuggahatthe nipāto.

Sāttikabhāvappabheda

346.

Thambho palayaromañcā,

Tathā sedassuvepathu;

Vevaṇṇiyaṃ vissaratā,

Bhāvā’ṭṭhe’te tu sāttikā.

346. Te dasseti ‘‘thambho’’iccādinā. Ettha thambho avissarakāyacittatā. Palayo assāsapassāsamattāvaseso suttāvatthāsabhāvo niddāpabhavo. Subyattalakkhaṇā sesā.

346. Idāni sāttike dasseti ‘‘thambho’’iccādinā. Thambho kāyacittānaṃ avisarabhāvasaṅkhāto ca palayaromañcā niddāya uppajjamānaassāsapassāsamattātirittasuttāvatthā ca pasādādisambhavo romuggamo ca tathā evaṃ sedassuvepathu ca bhayādīhi uppajjamānadāho ca santosādīhi uppajjamānaassu ca kampā ca vevaṇṇiyaṃ virūpatā ca vissaratā virūpasaddatā cāti ete aṭṭha sāttikā bhāvā nāma honti. Romānaṃ añco uggamoti ca, palayo ca romañco ceti ca, vepanaṃ kampanamiti ca, sedo ca assu ca vepathu cāti ca, virūpo vaṇṇo asseti ca, tassa bhāvoti ca, virūpo saro asseti ca, tassa bhāvoti ca vākyaṃ.

347.

Yadā ratyādayo bhāvā,

Ṭhitisīlā na honti ce;

Tadā sabbepi te bhāvā,

Bhavanti byabhicārino.

347. Na kevalaṃ vuttāyeva byabhicārino, ratyādayopīti āha ‘‘yadā’’iccādi. Bhavanti byabhicārinoti yathāyogaṃ yathāsambandhaṃ byabhicārino hontīti attho. Sesaṃ subodhaṃ.

347. Idāni nibbedādayo viya ratihāsādayopi kismiñci kāle byabhicārinopi hontīti dasseti ‘‘yadā’’ iccādinā. Ratyādayo ratihāsādayo bhāvā nava ṭhāyībhāvā yadā ṭhitisīlā na honti ce virodhīhi tehi tehi bhāvantarehi byavahitattā sabhāvato ṭhitisabhāvā yadi na honti, tadā te bhāvā ratyādayo sabbepi byabhicārino bhavantīti. Yathāsakaṃ byabhicāritānurūpavibhāvānubhāvānaṃ yogānurūpena byabhicārībhāvā honti. Ratiādi yesaṃ hāsādīnamiti ca, ṭhiti sīlaṃ yesaṃ ratyādīnamiti ca viggaho.

348.

Vibhāvo kāraṇaṃ tesu’-

Ppattiyu’ddīpane tathā;

Yo siyā bodhako tesa-

Manubhāvo’ya’mīrito.

348. Idāni vibhāvānubhāve dasseti ‘‘vibhāvo’’iccādinā. Tesaṃ ratyādīnaṃ bhāvānaṃ uppattiyā, tathā uddīpane ca kāraṇaṃ ālambaṇauddīpanavasena duvidho vibhāvo nāma. Tattha ālambaṇavibhāvo kantādi, uddīpanavibhāvo candādi. Tesaṃ bodhako ñāpako kāyiko ca vācasiko ca byāpāro siyā, ayaṃ anubhāvo īrito.

348. Idāni vibhāvānubhāve dasseti ‘‘vibhāvo’’iccādinā. Tesaṃ ṭhāyībhāvādīnaṃ tiṇṇaṃ uppattiyā ca tathā uddīpane ca uppannānaṃ dīpane ca kāraṇaṃ ālambaṇauddīpanavasena duvidho hetu vibhāvo nāma, tesaṃ ṭhāyībhāvādīnaṃ bodhako kāyikavācasiko yo siyā naṭakavīnaṃ byāpāro atthi, ayaṃ anubhāvoti īritoti. Visesena bhāveti vaḍḍhetīti vibhāvo. Anubhāveti bodhetīti anubhāvo. Ettha vibhāvo nāma rativisaye naranārīnaṃ aññamaññaṃ ālambaṇavibhāvo, candarammadesādi uddīpanavibhāvo ceti duvidho. Hāsādīnampi duvidhavibhāvaṃ yathārahaṃ yojetabbaṃ. Anubhāvo nāma ṭhāyībhāvādīnaṃ tesaṃ tesaṃ bhāvānaṃ pakāsakavācasikabyāpārasaṅkhātakavipayogo ca kāyikapayogabhūto naṭānaṃ abhinayasaṅkhāto taṃtaṃbhāvasarūpanirūpako ceti duvidho byāpāro.

349.

Nekahetuṃ manovutti-visesañca vibhāvituṃ;

Bhāvaṃ vibhāvānubhāvā, vaṇṇiyā bandhane phuṭaṃ.

349. Vibhāvādivaṇṇanāyameva bhāvavisesāvabodho siyā, aññathā ‘‘devadattassa sāssulocanayugaṃ sañjāta’’miti vutte sokā ānandā rogā ceti ko nāma sakkoti kāraṇaṃ nicchituṃ, cittavuttivisesañca bhāvaṃ vinā vibhāvānubhāvaṃ kavi vaṇṇetuṃ naṭobhinetuṃ sāmajjiko vā viññātuṃ ko sakkotīti dassetumāha ‘‘neka’’iccādi. Nekahetuṃ bahuhetuṃ manovuttivisesañca bhāvaṃ vibhāvituṃ pakāsetuṃ vibhāvānubhāvā vuttalakkhaṇā bandhane sabhāvanirūpakapade phuṭaṃ vaṇṇanīyā, vibhāvādirūpakeneva avuttampi kiñci patīyate.

349. ‘‘Devadattassa cakkhūni assupuṇṇānī’’ti vutte sokena santosena rogena vāti yathā assukāraṇakathanaṃ vinā na jānāti, evaṃ cittassa pavattisaṅkhātā ratihāsādayo te te bhāvā attano patītiyānurūpaṃ vibhāvānubhāvakathanaṃ vinā kavīhi vaṇṇetabbā, naṭehi dassetabbā, sabbhehi assādanīyā natthīti ṭhāyīādīnaṃ vaṇṇanameva kātabbanti idāni anusāsento āha ‘‘neka’’iccādi. Nekahetuṃ tesaṃ tesaṃ bhāvānaṃ uppatyādo ālambaṇavibhāvādibahukāraṇavantaṃ manovuttivisesaṃ bhāvañca cittassa pavattivisesasaṅkhātabhāvañca vibhāvituṃ pakāsetuṃ vibhāvānubhāvā anantaraniddiṭṭhā bandhane rasabhāvappakāsane phuṭaṃ pakāsaṃ katvā vaṇṇiyā kavinā vaṇṇanīyā hontīti. Na ekoti ca, so hetu asseti ca, manaso vuttīti ca, tāya visesoti ca, vibhāvo ca anubhāvo ceti ca vākyaṃ.

350.

Savibhāvānubhāvehi, bhāvā te te yathārahaṃ;

Vaṇṇanīyā yathocityaṃ, lokarūpānugāminā.

350. Idāni te bhāvā lokasabhāvānatikkamena vibhāvādīhi vaṇṇanīyāti āha ‘‘savibhāve’’ccādi. Saha vibhāvehi savibhāvā, te ca te anubhāvā ca, tehi. Yathārahanti attano sambandhīnaṃ vasena yathārahaṃ vaṇṇanīyā.

350. Idāni vibhāvānubhāve nissāya vaṇṇanīyā te bhāvā lokasabhāvamanatikkamma kātabbāti anusāsanto āha ‘‘savibhāvā’’iccādi. Lokarūpānugāminā lokavohāramanuvattamānena te te bhāvā ṭhāyībhāvādayo tayo yathocityaṃ ocityānurūpaṃ savibhāvānubhāvehi vibhāvasahitehi anubhāvehi karaṇabhūtehi yathārahaṃ tehi tehi bhāvehi sambandhīnaṃ vibhāvādīnaṃ vasena anurūpato vaṇṇanīyā vaṇṇetabbā hontīti. Vibhāvehi saha ye vattantīti ca, te ca te anubhāvā ceti ca, anatikkamma arahanti ca, anatikkamma ocityamiti ca, lokassa rūpaṃ sarūpamiti ca, taṃ anugacchati sīlenāti ca viggaho.

351.

Cittavutti visesattā, mānasā sāttika’ṅgato;

Bahinissaṭasedādi-anubhāvehi vaṇṇiyā.

351. Sāttikā kathaṃ vaṇṇanīyāti āha ‘‘citte’’ccādi. Cittassa vuttiviseso yesaṃ, tesaṃ bhāvo, tasmā mānasā manasi bhavā sāttikā aṅgato sarīrato bahinissaṭehi niggatehi sedādīhi anubhāvehi vaṇṇanīyā, na pana sedasalilameva bhāvoti adhippāyo.

351. Evaṃ sāmaññena bhāvavaṇṇanakkamaṃ dassetvā idāni visesena sāttikabhāvavaṇṇanā īdisāti dasseti ‘‘citta’’iccādinā. Cittavuttivisesattā cittassa pavattivisesattā mānasā citte bhavā sāttikābhāvā aṅgato sarīrato bahinissaṭasedādianubhāvehi bahinikkhantasedādīhi anubhāvehi karaṇabhūtehi vaṇṇiyā vaṇṇanīyā hontīti, aṅgato bahi nissaṭanti visesanena visiṭṭhabhūtasedādīnameva bhāvānubhāvattaṃ vinā kevalaṃ sedādayo vuttā samānā bhāvādayo nāma na hontīti adhippāyo. Cittassa vuttīti ca, sā eva viseso yesaṃ sāttikānamiti ca, tesaṃ bhāvoti ca, manasi bhavāti ca, sedo ādi yesaṃ kheḷādīnamiti ca, nissaṭā niggatā ca te sedādayo ceti ca, te eva anubhāvāti ca vākyaṃ.

Rasaadhippāya

352.

Sāmajjikāna’mānando, yo bandhatthānusārinaṃ;

Rasīyatīti taññūhi, raso nāmā’ya’mīrito.

352. Idāni ‘‘rasassādāya sādhūna’’nti vuttattā rase niddisanto āha ‘‘sāmajjikāna’’miccādi. Bandhassa attho, tadanussaranti manobhāvanāvasenāti bandhatthānusārino, tesaṃ sāmajjikānaṃ sabbhānaṃ manasi yo ānando, ayaṃ lokamadhurādiraso viya bandhe siṅgārādi raso nāma īrito taññūhi rasaññūhi. Kathamityāha ‘‘rasīyatī’’ti, assādīyatīti attho. Kiñca? Yathā nānābyañjanasaṅkhatamannaṃ bhuñjamānā rase assādiyanti sumānasā purisā santosañcādhigacchanti, tathā nānābhinayabyañjite vācaṅgasatthopete ṭhāyībhāve assādenti sumānasāpekkhakā, tasmā ete nāṭyātipi vuccanti.

352. Idāni ‘‘rasassādāya sādhūna’’nti vatvā uddiṭṭhakkamena sampattaṃ rasaṃ dasseti ‘‘sāma’’iccādinā. Bandhatthānusārinaṃ bandhassa atthānurūpasārīnaṃ buddhiyā pavattānaṃ sāmajjikānaṃ sabbhānaṃ citte bhavo yo ānando santoso atthi, ayaṃ loke madhurādiraso viya assādanīyo hotīti atthayuttena ‘‘rasīyatī’’ti iminā vacanatthena raso nāmāti taññūhirasaññūhi īrito kathitoti. Samajjāyaṃ niyuttāti ca, bandhassa atthoti ca, taṃ anussarantīti ca, taṃ jānantīti ca vākyaṃ. Yathā nānābyañjanehi abhisaṅkhatamāhāraṃ paribhuñjantā sattā lavaṇambilādayo te te rase assādeyyuṃ, santuṭṭhā ca bhaveyyuṃ, evameva nānappakāraabhinayehi pakāsitavaṇṇanāya aṅgabhūtehi anurūpehi satthehi yutte ṭhāyībhāve issādirahitapaññavantā assādenti, tasmā ime ṭhāyībhāvā naṭābhinayehi byañjitattā ca sabbhānaṃ santosasaṅkhatarasassa hetuttā ca naṭarasātipi vuccanti.

Rasappabheda

353.

Savibhāvānubhāvehi,

Sāttikābyabhicārihi;

Assādiyatta’mānīya-

Māno ṭhāyeva so raso.

353. Ṭhāyīnameva rasattāpattimāha ‘‘savibhāve’’ccādinā. Ṭhāyeva soti so yathāvutto raso ṭhāyībhāvoyeva, nāññoti attho.

353. Idāni ṭhāyībhāvānameva rasasarūpassa pāpuṇanatthaṃ vibhāveti ‘‘savibhāvā’’iccādinā. So raso anantaraniddiṭṭho savibhāvānubhāvehi tesaṃ tesaṃ ṭhāyīnaṃ anurūpehi vibhāvasahitehi anubhāvehi ca, sāttikābyabhicārihi pakāsetabbaṭhāyībhāvasseva anukūlasāttikabhāvabyabhicārībhāvehi karaṇabhūtehi assādiyattaṃ ānīyamāno kavino sāmatthiyā pāpuṇiyamāno ṭhāyeva ṭhāyībhāvo evāti kāriyopacārena raso nāmāti veditabboti. Saha bhāvehi pavattantīti ca, savibhāvā ca te anubhāvā ceti ca, sāttikā ca byabhicārino ceti ca, assādiyassa bhāvoti ca vākyaṃ.

354.

Siṅgārahassakaruṇā, ruddavīrabhayānakā;

Bībhacchabbhutasantā ca, rasā ṭhāyīna’nukkamā.

354. Tesaṃ nāmavasena vibhāgamāha ‘‘siṅgāre’’ccādinā. Ṭhāyīnanukkamāti ‘‘ratihāsā ca soko cā’’tiādinā vuttānaṃ ṭhāyībhāvānaṃ anukkamā, paṭipāṭiyāti attho.

354. Rasāvatthāsampattaratihāsādīnaṃ ṭhāyībhāvānaṃ idāni kamena nāmantaraṃ dasseti ‘‘siṅgāra’’iccādinā. Ṭhāyīnaṃ heṭṭhā vuttānaṃ ratihāsādiṭhāyībhāvānaṃ anukkamā paṭipāṭiyā siṅgārahassakaruṇā siṅgāro hasso karuṇā ca ruddavīrabhayānakā ruddo vīro bhayānako ca bībhacchabbhutasantā ca bibhaccho abbhuto santo ceti nava rasā nāma hontīti. Siṅgāraraso hassarasotiādinā rasasaddo paccekaṃ yojetabbo. Siṅgāro ca hasso ca karuṇā ceti ca viggaho. Sesesupi liṅgasamāsā imeyeva. Ime siṅgārādīnaṃ ratyādīhi anaññattā upari ratyādivivaraṇeyeva ñātabbā.

355.

Dukkharūpe’ya’mānando,

Kathaṃ nu karuṇādike;

Siyā sotūna’mānando,

Soko vessantarassa hi.

355. Sokādirūpokaruṇādi kathaṃ raso siyāti āha ‘‘dukkhe’’ccādi. Vessantarassa puttadāraviyogā karuṇā sokarūpo dukkhameva ahosi, sampati pana sotūnaṃ sabbhānaṃ ānandoyevāti etthādhippāyo.

355. Heṭṭhā vuttaraso santosova, sokakodhādilakkhaṇo karuṇāruddādiko kathaṃ raso nāma bhaveyyāti āsaṅkāyamāha ‘‘dukkharūpe’’iccādi. Ayaṃ ānando ‘‘sāmajjikānamānando’’tiādinā niddiṭṭho dukkharūpe dukkhalakkhaṇe karuṇādike karuṇāruddādike visaye kathaṃ bhaveyyāti ce, nesa doso hi tatheva vessantarassa bodhisattassa soko puttadāravirahato jātasoko sotūnaṃ idāni suṇantānaṃ sabbhānaṃ ānando siyā ānandassa kāraṇattā kāriyopacārena santoso nāma bhaveyyāti. Vattuno sāmatthiyā karuṇārasādikaṃ pāpetvā pakāsiyamānassa sokādikassa dukkharūpena ṭhitattā suṇantānaṃ pīti uppādiyatevāti adhippāyo. Dukkhaṃ rūpaṃ sabhāvo yassa karuṇādinoti ca, karuṇā ādi yassa ruddādinoti ca vākyaṃ.

Ṭhāyībhāvaniddesa

Ratiṭhāyībhāva

356.

Rammadesakalākāla-vesādipaṭisevanā;

Yuvāna’ññoññarattānaṃ, pamodorati ruccate.

356. Siṅgārādayo vibhāgato dassetumāha ‘‘ramme’’ccādi. Tattha ‘‘rammadesa’’iccādinā uddīpanavibhāvā dassitā. ‘‘Yuvāna’’nti iminā ālambaṇavibhāvo. Itthī hi purisassa, puriso itthiyā ālambaṇavibhāvo. Pamodoti aññamaññābhiramaṇavasena āmodarūpo.

356. Idāni siṅgārādināmake teratyādike kamena niddisati ‘‘ramma’’iccādinā. Rammadesakalākālavesādipaṭisevanā ramaṇīyanirāvaraṇasucipavittavāsārahadeso rammagītikādikalā ratijanakavasantādianurūpakālo mālāgandhādi upasobhitakiriyādi manuññaveso, ādisaddena niddiṭṭhabhāsitamihitādiceti imesaṃ diṭṭhasutamutādīsu diṭṭhādimattamakatvā paññāya tena tenākārena punappunānubhavanena aññoññarattānaṃ aññamaññaṃ nimittānubyañjanasaṅkappavasenātirattānaṃ yuvānaṃ taruṇitthi purisānaṃ pamodo abhiramaṇavasena santoso pīti rati ruccate ruccanato ‘‘ratī’’ti vuccatīti. Imasmiṃ pakkhe rakāro sandhijo. Deso ca kalā ca kālo ca veso ceti ca, te ādayo yesamiti ca, rammā ca te desa…pe… vesādayo ceti ca, tesaṃ paṭi punappunaṃ sevanamiti ca, añño ca añño ceti ca, tesu rattāti ca vākyaṃ.

357.

Yutyā bhāvānubhāvā te,

Nibandhā posayanti naṃ;

Sopyā’yogavippayoga-

Sambhogānaṃ vasā tidhā.

357. ‘‘Yutyā’’iccādi. Te yathāvuttā bhāvānubhāvā yutyā ālasiyauggatājigucchāvajjitā ye saṅkāussukkādayo bhāvā taṃbyañjakā tadanurūpā anubhāvā ca ayogādike siṅgāre yathā yathā yuñjanti, tādisiyāva yuttiyā nibandhā naṃ ratiṃ samposayanti, soyevamevaṃ posito siṅgāro nāma raso sampajjate. Sopi tidhāti sambandho. Tattha ayogo nāma pubbe asaṅgatānaṃ anurāgena saṅgamamicchantānaṃ itthipurisānamasaṅgamo. Atisayaviruḷhapemānamubhinnampi sileso vippayogo. Balavakāmāvesavisesānaṃ kāmīnaṃ dassanādisamañjanaṃ sambhogo.

357. Idāni ratiyā puṭṭhakāraṇaṃ puṭṭhapayogañca dasseti ‘‘yutyā’’iccādinā. Te bhāvānubhāvā niddiṭṭhabyabhicārībhāvesu ratyānurūpabyabhicārībhāvo tappakāsako anubhāvo ceti ime dve yutyā hetubhūtāya ayogavippayogasambhogasaṅkhatānaṃ tiṇṇaṃ siṅgārānaṃ anukūlatthena ratiyā viruddhattā ālasiyauggajigucchādike parivajjetvā saṅkāussukkādīnaṃ ratyānukūlabhāvānaṃ vasena yathāyogaṃ nibandhā kavīhi bandhā naṃ ratiṃ posayanti yathā tappakāsanena pūrenti sajjenti, evaṃ sajjito ratisiṅgāro nāma raso hoti. Sopi sāmaññena niddiṭṭhasiṅgārarasopi ayogavippayogasambhogānaṃ siṅgārānaṃ vasā bhedena tidhā bhavatīti. Tattha ayogo nāma pubbe aññamaññasaṅgamarahitānaṃ abhinavānurāgabalena saṅgamaṃ patthentānaṃ thīpumānaṃ asaṅgamo. Vippayogo nāma saṅgamātisayena viruḷhapemānaṃ thīpumānaṃ aññamaññavisileso. Sambhogo nāma balavakāmataṇhāvisesavasena yuttānaṃ kāminikāmukānaṃ aññamaññaṃ dassanādiassādo. Bhāvo ca anubhāvo ceti ca, ayogo ca vippayogo ca sambhogo ceti ca vākyaṃ.

Imamalaṅkāraṃ karontena ācariyasaṅgharakkhitamahāsāmipādena pana paramamadhurasaddhammāmataluddhasuddhasantānānaṃ tapodhanānaṃ aññarasāvabodhane payojanābhāvepi lokiyesu tesu tesu vohāresu asammohatthaṃ siṅgārādinavavidharasānaṃ lakkhaṇamattasseva dassitattā tadanurūpalakkhiyapariggahe asati lakkhaṇāvabodhassa subyattābhāvato vuttalakkhaṇāvabodhatthaṃ taṃtaṃlakkhaṇakathanānantaraṃ tassa tassa lakkhiyassa mukhamattaṃ dassetabbaṃ hoti. Heṭṭhā ‘‘rāgānatabbhutasarojamukhaṃ dharāyā’’tiādinā niddiṭṭhasambhogasiṅgārarasābhāseneva hasābhāsādīnaṃ aṭṭhannaṃ rasābhāsarūpassa bhāvābhāsassa, vibhāvābhāsassa, anubhāvābhāsassa ca ñātabbattā siṅgārarasassa lakkhiyamevaṃ veditabbaṃ.

Gītassarena upakaḍḍhiya nettarasmi-

Bandhaṃ karaṃva vivasañca karaggahena;

Yā tādisepi viniyojayi dukkare maṃ,

Serandatī adhigatā vidhinā mayajjāti.

Gītassarena hatthīnaṃ gītikāya piyattā gītikādhaninā upakaḍḍhiya attano samīpaṃ ākaḍḍhitvā nettarasmibandhaṃ nettasaṅkhātahatthācariyassa rajjunā bandhaṃ karaggahena hatthaggāhena soṇḍaggahaṇena vivasañca apagataicchācāraṃ paravasaṃ karaṃ iva hatthaṃ iva gītassarena attano līlopetagītikādhaninā upakaḍḍhiya attano samīpaṃ netvā nettarasmibandhaṃ attano nayanakantiyā paṭibandhaṃ karaggahena hatthaggāhena vivasañca apagatadhitiṃ mūḷhaṃ maṃ yā kantā tādisepi dukkare viniyojayi, sā irandatī irandatī nāma nāgamānavikā mayā ajja vidhinā bhāgyena adhigatā laddhāti.

Ettha gītassaranettarasmikaraggahasaṅkhatāhi imāhi padāvalīhi uddīpanavibhāvo dassito. Thiyā puriso ca, purisassa thī ca ālambaṇaṃ hotīti ‘‘sā irandatī mayā’’ti iminā ārammaṇavibhāvo dassito. ‘‘Upakaḍḍhiya bandhaṃ vivasa’’nti imehi kāmena uddīpitaṭhāyībhāvasaṅkhatā rati dassitā. ‘‘Tādisepi dukkare viniyojayī’’ti imehi ussāhādikā ca ‘‘vidhinā adhigatā mayajjā’’ti imehi harisādikā ca byabhicārībhāvā dassitā. Ratiyā viruddhe nibbedaālasiyauggatajigucchādike byabhicārībhāve vajjetvā vuttappakāravibhāvādike pakāsanto ‘‘gītassarene’’ccādikā ratippatītiyā anurūpaṃ payuttā kavippayogā idha anubhāvā nāma honti. Nāṭakādidassanīyasatthe abhinayo anubhāvo. Rammadesarammakālarammavesādayo tadabhāve ratiyā anuppajjanato sāmatthiyā gamyā bhavantīti evaṃ lakkhaṇānugatalakkhiyapariggāho sabbattha kātabbo. Evaṃ satibandhatthāvabodhakānaṃ sabbhānaṃ uppajjamānāyapītiyā kāraṇattā kāriyopacārena eso bandho raso nāma hotīti. Uparipi evameva.

Hassaṭhāyībhāva

358.

Vikārākatiādīhi,

Attano’tha parassa vā;

Hāso niddā samālasya-

Mucchādibyabhicāribhi;

Paripose siyā hasso,

Bhiyyo’tthipabhutīna so.

358. ‘‘Vikāre’’ccādi. Vikārākati desavayādīnaṃ viparīto kesabandhanādi, so ādi yesaṃ aññākatyādinaccanādīnaṃ, tehi vibhāvehi hāso cetovikāso, sopi attano sambandhī vā atha parassa sambandhī vā, tattha yo vibhāvasāmatthiyāyevābhibyattiṃ yāti, so attaṭṭho. Yo pana vibhāvadassanā uppannāpi purisassa gambhīrattādinā chādito samāno purisantare hasatyābhibyatto, so paraṭṭho. So hāso niddādīhi byabhicārīhiyeva, anubhāvapakkhe ādisaddena akkhiphandanādayo gahitā. Paripose sati hasso nāma raso siyā. So hasso bhiyyo itthipabhutīnaṃ siyāti sambandho. Ettha pabhutisaddena nīcapakatayo saṅgaṇhanti.

358. Idāni hassarasassa posanākāraṃ dassetumāha ‘‘vikāra’’iccādi. Vikārākatiādīhi desavayoliṅgānaṃ viparītehi kesabandhagatiṭṭhitiādikehi, naccagītaādikehi ca duvidhehi ākatisaṅkhatehi hetubhūtehi attano vā atha parassa vā sambandhī so hāso ceto vikāsalakkhaṇo niddāsamālasyamucchādibyabhicāribhi niddāsamaālasyamucchāakkhiphandanādīhi anubhāvehi sutasambandhena teheva niddāsamālasyamucchāsaṅkhatabyabhicārīhi karaṇabhūtehi paripose sati hasso hasso nāma raso siyā, so hasso bhiyyo itthipabhutīnaṃ, nīcapakatīnañca siyāti. Vikārā ca sā ākati ceti ca, so ādi yesanti ca, niddā ca samo ca ālasyañca mucchā ceti ca, te ādi yesaṃ akkhiphandanādīnaṃ anubhāvānanti ca, te ca byabhicārino ceti ca, itthī pabhuti yesaṃ nīcapakatīnanti ca vākyaṃ.

Hassappabheda

359.

Sitamiha vikāsinayanaṃ,

Kiñcā’lakkhiyadijantu taṃ hasitaṃ;

Madhurassaraṃ vihasitaṃ,

Saṃsasirokampamupahasitaṃ.

360.

Apahasitaṃ sañjala’kkhi,

Vikkhittaṅgaṃ bhavatya’tihasitaṃ;

Dve dve hassā kathitā ce’saṃ,

Jeṭṭhe majjhe’dhamepi ca kamaso.

359-360. Hasse bhedamāha ‘‘sita’’miccādinā. Iha hasse vikāsīni nayanāni yassa taṃ sitaṃ, kiñci ālakkhiyā dijā dantā yassa taṃ hasitaṃ. Evaṃ madhuro saro saddo yassa taṃ vihasitaṃ. Aṃsasirokampena saha vattamānaṃ upahasitaṃ, saha jalena assunā vattamānāni akkhīni yassa taṃ apahasitaṃ. Vikkhittāni ito tato pasāritāni aṅgāni yassa taṃ atihasitaṃ nāma. Esañca sitādīnaṃ majjhe dve dve hassā ādito paṭṭhāya kamaso yathākkamena jeṭṭhe majjhe adhamepi ca kathitāti sambandho. Purātanehīti viññāyati.

359-360. Idāni hassabhedaṃ dasseti ‘‘sita’’miccādinā. Iha imasmiṃ hassavisaye vikāsinayanaṃ vivaṭanayanaṃ sitaṃ nāma. Kiñci ālakkhiyadijaṃ tu kiñci dissamānadantaṃ, taṃ hasitaṃ nāma. Madhurassaraṃ madhuranādaṃ vihasitaṃ nāma. Saṃsasirokampaṃ aṃsasirokampasahitaṃ upahasitaṃ nāma. Sajalakkhi assuvilocanasahitaṃ apahasitaṃ nāma. Vikkhittaṅgaṃ aṭṭhāne pasāraṇavasena vikkhittahatthapādādiavayavavantaṃ atihasitaṃ nāma bhavati. Esaṃ channaṃ kamaso kamena dve dve jeṭṭhe majjhe adhamepi visaye kathitā purātanehi bhāsitāti. Vikāsīni nayanāni asseti ca, kiñci īsakaṃ ālakkhiyā dijā yasseti ca, madhuro saro asseti ca, aṃso ca siro ceti ca, aṃsasiraso kampoti ca, tena saha vattatīti ca, saha jalena vattamānāni akkhīni yasseti ca, anusvarāgamo. Vikkhittāni aṅgāni yasseti ca vākyaṃ. Sitahasitadvayaṃ uttame, vihasitaupahasitadvayaṃ majjhime, apahasitaatihasitadvayaṃ adhame vattate. Evaṃ sitādayo anurūpavibhāvādinā payuttā ime rasā’vatthaṃ pāpuṇantīti adhippāyo.

Hassarasassa evamudāharaṇaṃ ñātabbaṃ –

Pūjesi kaṇṭhamaṇinā api yo pasanno,

Dhamme purā’samadhuraṃ vidhuraṃ sa hantuṃ;

Gopentiyāpi vacanena thiyā sabhāvaṃ;

Bhattiṃ akāsi pharuse mayi nāgarājāti.

Yo purā pubbe dhamme tassa dhammakathane pasanno kaṇṭhamaṇinā api attano anagghakaṇṭhamaṇināpi taṃ pūjesi, so nāgarājā sabhāvaṃ attano adhippāyaṃ gopentiyā api thiyā vacanena itthiyā vacanena asamadhuraṃ tulyarahitaṃ vidhuraṃ vidhurapaṇḍitaṃ hantuṃ vināsanatthaṃ pharuse caṇḍe mayi bhattiṃ akāsīti. Iha ekasmiṃyeva vatthuni nāgarājassa pasādavadhavidhānādiviparītappavatti ālambaṇavibhāvo, paṭhamaṃ anagghapiyavatthūhi pūjitabhāvo ca bodhisattassa atulyabhāvo ca itthivacanassa sampaṭicchanabhāvo ca tassādhippāyassa aññātabhāvo ca puṇṇakassa caṇḍabhāvo ceti imehi sabbavacanehi uddīpanavibhāvo dassito. Imehi uddīpitaṭhāyībhāvasaṅkhato hāso vākyasāmatthiyā pakāsito hāsavirodhinibbedādivajjitā samālasiyasantosaassuvepathādikā byabhicārībhāvā sāttikābhāvā ca evaṃ sāmatthiyena dīpitā. Tadanurūpavibhāvādipakāsakā yathāvuttakavippayogā anubhāvā nāma honti. Hassabhedena majjhime purise vattabbāpi hasitaupahasitā dve imā daṭṭhabbā.

Karuṇāṭhāyībhāva

361.

Sokarūpo tu karuṇo-

Niṭṭhapattiṭṭhanāsato;

Tatthā’nubhāvā rudita-

Palayatthambhakādayo;

Visādālasyamaraṇa-

Cintādī byabhicārino.

361. ‘‘Soke’’ccādi. Aniṭṭhassa puttaviyogādino desanikkaḍḍhanādino patti ca iṭṭhassa dhammassa, dhanādino vā nāso ca tato vibhāvabhūtehi sampanno sokarūpo sokasabhāvo tu karuṇo raso nāma. Tattha uttamānaṃ soko puttaviyogādianiṭṭhuppattito, dhammādiiṭṭhanāsato ca jāyate. Nīcānaṃ tu desanikkaḍḍhanādianiṭṭhuppattito, dhanādiiṭṭhanāsato ca, paresaṃ dhanādināsato tu uttamasseva mahākāruṇikattā, sesaṃ subodhaṃ. Anubhāvo panettha yathocityaṃ nirūpayitabbo.

361. Idāni karuṇārasaposanakkamaṃ dasseti ‘‘soka’’iccādinā. Aniṭṭhappattiṭṭhanāsato puttaviyogādino, desacāgādino vā aniṭṭhassa uppatti ca sīlādino, dhanādino vā iṭṭhassa kantivatthuno vināso cāti imehi ālambaṇavibhāvehi karaṇabhūtehi uppanno sokarūpo tu sokasabhāvo pana karuṇo karuṇāraso nāma hoti. Tattha karuṇārase ruditapalayatthambhakādayo rudito palayo thambhotiādayo anubhāvā nāma bhavantīti. Thambhādīnaṃ sarūpo heṭṭhā vuttova. Visādaālasyamaraṇacintādayo byabhicārino tasmiṃyeva byabhicārino bhavanti. Iha puttaviyogādianiṭṭhappattiyā ca sīladhammādiiṭṭhanāsanena ca uttamānaṃ soko uppajjati, desacāgādianiṭṭhappattiyā ca dhanādiiṭṭhanāsanena ca nīcānaṃ. Aññesaṃ dhanādivināsanena pana mahākaruṇikattā uttamasseva uppajjati. Tasmiṃ visaye so soko sesānaṃ nuppajjati. Tasmā yathārahaṃ payogo kātabbo. Sokassa rūpo sabhāvoti ca, aniṭṭhassa pattīti ca, iṭṭhassa nāsoti ca, aniṭṭhappatti ca iṭṭhanāso ceti ca, ruditañca palayo ca thambhako ceti ca, te ādi yesamiti ca, visādo ca ālasyañca maraṇañca cintā ceti ca, tā ādi yesamiti ca vākyaṃ. Imassa karuṇārasassa lakkhiyamevaṃ daṭṭhabbaṃ –

Ākaḍḍhite’kasatarājapurakkhato yo,

Dhammena āsanamalaṃkurute jinova;

So assavālamavalambiya dāni nīto,

Yakkhena lokatilako kurute kimekoti.

Yo ekasatarājapurakkhato rājūnaṃ ekasatena parivārito jino iva buddho iva dhammena madhuradhammakathanena āsanaṃ dhammāsanaṃ alaṃkurute sajjeti, lokatilako lokassa piyatāya tilakālaṅkārabhūto so vidhurapaṇḍito yakkhena puṇṇakena ākaḍḍhito hutvā nīto assavālaṃ avalambiya idāni eko kiṃ kuruteti. Ihānītoti dassitapiyavatthuviyogo sokassa ālambaṇavibhāvo hoti. ‘‘Ākaḍḍhitekasatarāje’’ccādinā sakalena vākyena uddīpanavibhāvo dassito, uddīpitasokasaṅkhātaṭhāyībhāvo ca visādālasyacintādiko byabhicārībhāvo ca ruditapalayathambhakādikā vibhāvādibodhakaanubhāvā ca vākyasāmatthiyena dīpitā honti.

Ruddaṭhāyībhāva

362.

Kodho macchariyādīhi, pose tāsamadādibhi;

Nayanāruṇatādīhi, ruddo nāma raso bhave.

362. ‘‘Kodho’’iccādi, subodhaṃ. Ettha paṭhamena ādisaddena avikkhepaupahāsādayo vibhāvā gahitā, dutiyena uggasambhamādayo byabhicārino, tatiyena bhūkuṭipuraṇaoṭṭhanippīḷanādayo anubhāvā.

362. Idāni ruddarasassa posanakkamaṃ dasseti ‘‘kodho’’iccādinā. Kodho macchariyādīhi macchariyaavikkhepaupahāsādīhi ālambaṇādīhi vibhāvehi ca hetubhūtehi tāsamadādīhi tāsamadauggatasambhamādīhi byabhicārībhāvehi ca nayanāruṇatādīhi nettarattasubhaṅgaoṭṭhapīḷanādīhi anubhāvehi ca karaṇabhūtehi pose sati ruddo nāma raso bhaveti. Macchariyaṃ ādi yesanti ca, tāso ca mado ceti ca, te ādi yesamiti ca, nayanāni ca tāni aruṇāni cāti ca, tesaṃ bhāvoti ca, sā ādi yesamiti ca vākyaṃ.

Ruddarasassa udāharaṇamevaṃ daṭṭhabbaṃ –

Yakkhena bho adhigatosi manussabhakkhe,

Nā’ssassa vāla’mavalamba puraṃ avekkha;

Verambhavātamukhacuṇṇitasabbagatto,

Macco kathaṃ punapi passati jīvalokanti.

Bho manussabhakkhena yakkhena adhigatosi gahito asi, assassa vālamavalamba vāladhiṃ gahetvā idāneva puraṃ avekkha tuyhaṃ nagaraṃ olokehi, tatheva hi verambhavātamukhacuṇṇitasabbagatto verambhavātassa abhimukhicuṇṇitasakalasarīro macco manusso jīvalokaṃ sattalokaṃ punapi kathaṃ passatīti. Iha macchariyādivibhāvā ca kodhādisaṅkhāto ṭhāyībhāvo ca vākyasāmatthiyā dīpitā honti, aparaddhena tāsamadauggatādibyabhicārībhāvā vibhāvitā honti. Samudāyena nayanāruṇatādayo anubhāvā sūcitā honti.

Vīraṭhāyībhāva

363.

Patāpavikkamādīhu-ssāho viroti saññito;

Raṇadānadayāyogā, vīro’yaṃ tividho bhave;

Tevā’nubhāvā dhitima-tyādayo byabhicārino.

363. ‘‘Patāpi’’ccādi. Patāpo sattusantāpakārī tejo, vikkamo paramaṇḍalakkamantaṃ, te ādayo yesaṃ balāvikkhepādīnaṃ paṭipuggalagatānaṃ vibhāvānaṃ, tehi jāto ussāho rasattamāpanno vīro rasoti saññito, ayaṃ vīro raṇadānadayāyogā tividho bhave yuddhavīro dānavīro dayāvīroti, te yuddhakaraṇādayo eva tattha anubhāvā bhavanti. Dhitimatiuggatādayo byabhicārino bhavantīti.

363. Idāni vīrarasabhedaṃ, posanakkamañca dasseti ‘‘patāpa’’iccādinā. Patāpavikkamādīhi aññarājūnaṃ daṇḍajatejasaṅkhatapatāpo, tesameva paramaṇḍalakkamanasaṅkhātavikkamo phalabhedo cetiādīhi uppanno ussāho vīroti vīrarasoti saññito kavīhi ñāto, ayaṃ vīraraso raṇadānadayāyogā yuddhacāgakaruṇāyogena hetubhūtena tividho bhave. Te eva raṇadānadayā eva imā anubhāvā nāma honti. Dhitimatyādayo dhitimatiuggatagabbādayo byabhicārino bhāvā hontīti. Yuddhavīradānavīradayāvīravasena vīraraso tividho hoti. Patāpo ca vikkamo ceti ca, te ādi yesamiti ca, raṇo ca dānañca dayā ceti ca, tāhi yogoti ca, tayo vidhā pakārā assāti ca, dhiti ca mati ceti ca, tā ādi yesamiti ca vākyaṃ.

Vīrarasassa udāharaṇamevaṃ daṭṭhabbaṃ –

Viññāpetvā kuveraṃ sumahati-

Mapi ce’kovakumbhaṇḍasenaṃ,

Uttāsetvā gahetvā maṇiratanavaraṃ

Lakkhamādhāya jūte;

Jetvā korabyarājaṃ sacivaratana-

Muddhacca raññaṃ satamhā,

Etthānetvā’diyissaṃ suyuvatiratanaṃ

Ko mame’ttha’tthi bhāroti.

Kuveraṃ vessavaṇamahārājaṃ viññāpetvā bodhetvā sumahatimapi kumbhaṇḍasenaṃ atimahantiṃ kumbhaṇḍasenaṃ ekova uttāsetvā bhayaṃ janetvā maṇiratanavaraṃ gahetvā jūte akkhakīḷāyaṃ lakkhaṃ ādhāya ṭhapetvā korabyarājaṃ jetvā raññaṃ satamhā rājasambandhinā satena sacivaratanaṃ amaccaratanaṃ uddhacca uddharitvā etthānetvā suyuvatiratanaṃ sobhanaitthiratanaṃ ādiyissaṃ gaṇhissāmi, ettha yathāvuttesu mama ko bhāro atthīti. Ettha ‘‘ko mametthatthi bhāro’’ti iminā ussāhasaṅkhāto ṭhāyībhāvo pakāsito. Etassa uppattiuddīpanesu kāraṇabhūtassa itthiratanassa ādānakhyātanāgarājagatapatāpavikkamādivibhāvo ca, taṃtaṃrūpappakāsakakavivacanasaṅkhātānubhāvo ca ‘‘viññāpetvā’’iccādinā vākyasāmatthiyena paṭipādanīyā honti. ‘‘Sumahatimapi kumbhaṇḍasenaṃ eko’’ti ca, ‘‘raññaṃ satamhā sacivaratanamuddhaccā’’ti ca imehi dhitiuggatagabbādayo ca, ‘‘viññāpetvā kuvera’’nti ca, ‘‘uttāsetvā korabyarāja’’nti ca, ‘‘etthānetvā iccādayo’’ti ca imehi matyādayo ca byabhicārino bhāvā vibhāvitā honti. Imehi vibhāvānubhāvabyabhicārībhāvehi yuddhavīraraso positoti daṭṭhabbo. Imināyeva nayena dānavīrādayo viññātabbā.

Bhayaṭhāyībhāva

364.

Vikārisanasattādi-

Bhayukkaṃso bhayānako;

Sedādayo’nubhāve’ttha,

Tāsādī byabhicārino.

364. ‘‘Vikāri’’ccādi. Vikāri asabhāvappavatto viruddho sano saddo satto ca, te ādayo yesaṃ suññāraññādīnaṃ itthinīcappakatisambhavantānaṃ, vibhāvānaṃ, guruādīnaṃ vā uttamānaṃ, tehi jātassa bhayassa, kittimassa vā ukkaṃso bhayānako nāma raso. Ettha sedakampanapādacalanādayo anubhāvā, tāsādayo byabhicārino.

364. Idāni bhayānakarasassa posanakkamaṃ dasseti ‘‘vikāri’’ccādinā. Vikārisanasattādibhayukkaṃso pakativirahena vikāravantehi viruddhehi asanisaddādisaddehi, rakkhasādisattehi vā vibhāvehi hetubhūtehi sañjāto sābhāviko, kittimo vā bhayapaṭibandho ukkaṃso bhayānakaraso nāma hoti. Ettha bhayānakarasavisaye sedādayo dāhasarīrakampanādayo anubhāvā kāyikavācasikappayogasaṅkhatā anubhāvā honti. Tāsādī byabhicārino tāsasaṅkādayo iha byabhicārībhāvā hontīti. Sano ca satto ceti ca, vikāro etesaṃ atthīti ca, vikārino ca te sanasattā ceti ca, te ādayo yesaṃ suññāraññādīnamiti ca, tehi jātaṃ bhayamiti ca, majjhe padalopo, tassa ukkaṃsoti ca, sedo ādi yesaṃ kampanādīnamiti ca, tāso ādi yesaṃ saṅkādīnamiti ca vākyaṃ. Itthinīcappakatikānaṃ bhayahetu vikārisanasattādi, uttamānaṃ guruādi.

Ettha lakkhiyamevaṃ veditabbaṃ –

Yaṃ diṭṭhisatthapatanena paripphurantī,

Kumbhaṇḍarakkhasacamū gamitā samantā;

Ācakkavāḷanaga’massagataṃ purīva,

Bhoto muhuṃ muhu’mapassi sa puṇṇako’hanti.

Diṭṭhisatthapatanena diṭṭhisallasampātanena paripphurantī kampamānā samantā parisamantato ācakkavāḷanagaṃ cakkavāḷapabbatāvadhi gamitā palāpitā kumbhaṇḍarakkhasacamū kumbhaṇḍarakkhasānaṃ senā yaṃ assagataṃ assapiṭṭhe nisinnakaṃ bhoto bhavataṃ tumhākaṃ purī iva puriyā dassanamiva muhuṃ muhuṃ apassi khaṇe khaṇe apassittha, so ahaṃ puṇṇako nāma yakkhoti. Ettha ‘‘diṭṭhisatthapatanenā’’ti diṭṭhisatthāropanena ca ‘‘sa puṇṇako aha’’nti iminā ca bhayajananassa hetubhūtaviruddhasattasaṅkhātā vibhāvā niddiṭṭhā, ‘‘muhuṃ muhu’mapassī’’ti rasāvatthasampattabhayukkaṃsasaṅkhato ṭhāyībhāvo vibhāvito, ‘‘kumbhaṇḍarakkhasacamū gamitā samantā ācakkavāḷanaga’’nti tāsasaṅkādikā byabhicārino bhāvā jotitā. ‘‘Paripphurantī’’ti sedakampādayo anubhāvā dassitā honti.

Jigucchāṭhāyībhāva

365.

Jigucchā rudhirādīhi,

Pūtyādīhi virāgato;

Bībhaccho khobhanu’bbegī,

Kamena karuṇāyuto;

Nāsāvikunanādīhi,

Saṅkādīhi’ssa posanaṃ.

365. ‘‘Jigucchā’’iccādi. Rudhirantādīhi pūtikimiādīhi virāgato ca jātā jigucchā garahā kamena khobhano ubbegī karuṇāyuto ca bībhaccho bhavati, nāsāvikunanamukhacchadanādīhi anubhāvehi, saṅkāvegādīhi byabhicārīhi ca assa posanaṃ bhavatīti.

365. Idāni bībhaccharasassa posanakkamaṃ dasseti ‘‘jigucchā’’iccādinā. Rudhirādīhi rattantaguṇādīhi ca, pūtyādīhi pūtikimiādīhi ca, virāgato virattabhāvena cāti imehi tīhi vibhāvehi hetubhūtehi uppajjamānā jigucchā kamena rudhirādīnaṃ tiṇṇaṃ vibhāvānaṃ paṭipāṭiyā khobhano anavaṭṭhāno asamāhito ubbegī ubbegavā karuṇāyuto sokarūpena sahito cāti evaṃ bībhaccho raso nāma hoti. Nāsāvikunanādīhi nāsasaṅkocanamukhapidahanādīhi anubhāvehi ca saṅkādīhi ca saṅkāāvegādīhi byabhicārībhāvehi ca karaṇabhūtehi assa bībhaccharasassa posanaṃ hotīti. Rudhirādīsu tīsu padesu, khobhanādīsu tīsu ca gamyamānattā avuttopi casaddo yojetabbo, tasmā khobhanādīhi tīhi yuttova bībhaccharaso nāmāti daṭṭhabbo. Rudhiraṃ ādi yesaṃ antādīnamiti ca, pūtiādi yesaṃ kimiādīnamiti ca, ubbego assa bībhacchassa atthīti ca, karuṇena āyutoti ca, nāsāya vikunanaṃ saṅkocanamiti ca, taṃ ādi yesaṃ mukhacchādanādīnamiti ca, saṅkā ādi yesaṃ āvegādīnamiti ca vākyaṃ.

Imassa bībhacchassodāharaṇamevaṃ veditabbaṃ –

Yakkhā maccakaraṅkakaṅkanadharā ye nimmitā puṇṇake-

Nu’ttaṃsīkatapāṇipallavadharā hārīkatantoragā;

Littā lohitakuṅkumehi vidhurene’te pivantā vasā-

Majjaṃ sīsakapālapātihi pure dhuttā viyo’pekkhitāti.

Puṇṇakena yakkhena nimmitā maccakaraṅkakaṅkanadharā manussaṭṭhisaṅkhātakarabhūsanadhārino uttaṃsīkatapāṇipallavadharā matthakamālikatahatthatalasaṅkhatapallavadhārino hārīkatantoragā muttāhārīkatamanussantasaṅkhātauragasampayuttā lohitakuṅkumehi rudhirasaṅkhātakuṅkumakakkehi littā sīsakapālapātihi sīsakapālasaṅkhātehi sarāvehi vasāmajjaṃ vasāsaṅkhātasuraṃ pure abhimukhe pivantā ye yakkhā siyuṃ, ete yakkhā vidhurena paṇḍitena dhuttā viya nagare surādhuttā viya upekkhitā hontīti. Iha ‘‘littā lohitakuṅkumehī’’ti ca ‘‘uttaṃsīkatapāṇipallavadharā’’ti ca ‘‘hārīkatantoragā’’ti ca imehi cittakkhobhakāraṇabhūto rudhirādivibhāvo ca, ‘‘maccakaraṅkakaṅkanaro’’ti ca ‘‘sīsakapālapātihi vasāmajjaṃ pivantā’’ti ca imehi ubbegavantasabhāvassa hetubhūto pūtyādivibhāvo ca pakāsito. Karuṇāyutasabhāvassa kāraṇabhūtavirajjanavibhāvo ca nāsāvikunanādianubhāvo ca saṅkāvegādibyabhicārībhāvo ca bībhacchasaṅkhātaṭhāyībhāvo cāti ime sabbe vākyasāmatthiyena gammāti veditabbā.

Vimhayaṭhāyībhāva

366.

Atilokapadatthehi,

Vimhayo’yaṃ raso’bbhuto;

Tassā’nubhāvā sedassu-

Sādhuvādādayo siyuṃ;

Tāsāvegadhitippaññā,

Honte’ttha byabhicārino.

366. ‘‘Ati’’ccādi. Atilokehi lokātivuttīhi māyādibbagehārāmādīhi padatthehi jāto ayaṃ vimhayo cittavikārasaṅkhāto ṭhāyībhāvo abbhuto raso nāma. Sedaassusādhuvādaromañcādayo tassa anubhāvā siyuṃ, tāsādayo byabhicārino hontīti.

366. Idāni vimhayarasassa posanakkamaṃ dasseti ‘‘ati’’iccādinā. Atilokapadatthehi lokaṭṭhitimatikkamma pavattehi māyādibbabhavanaārāmavimānādipadatthehi hetubhūtehi uppajjamāno ayaṃ vimhayo cittabyāpanasaṅkhāto ṭhāyībhāvo abbhuto raso abbhutaraso nāma bhave, sedassusādhuvādādayo tassa abbhutarasassa anubhāvā siyuṃ, tāsāvegadhitippaññā ettha abbhutarasavisaye byabhicārino bhāvā hontīti. Atikkantā lokamiti ca, te ca te padatthā ceti ca, sādhuiti vādoti ca, sedo ca assu ca sādhuvādo ceti ca, te ādi yesaṃ romañcādīnamiti ca, tāso ca āvego ca dhiti ca paññā ceti ca vākyaṃ.

Imassa abbhutarasassodāharaṇamevaṃ daṭṭhabbaṃ –

Sa puṇṇakenā’haṭanekabhiṃsane-

Sva’ho naṭeneva suniccalo’calā;

Nipātito tena avaṃsiropataṃ,

Asantasaṃ taṃ mini diṭṭhiyaṭṭhiyāti.

So vidhurapaṇḍito puṇṇakena yakkhena naṭena iva anekavikāradassanakena nāṭakena viya āhaṭanekabhiṃsanesu bhayattamānītānekavidhabhiṃsanesu vattamānesu suniccalo tena puṇṇakena acalā saṭṭhiyojanubbedhakāḷāgiripabbatamatthakato nipātito avaṃsiropataṃ adhosīsaṃ patanto asantasaṃ evaṃ appatiṭṭhepi anuttasanto taṃ pabbataṃ diṭṭhiyaṭṭhiyā mini pamāṇamakāsi, aho acchariyanti. Ettha bhayahetumhi sati bhītiyā ca tattha parijānanābhāvassa ca lokasabhāvattā tamatikkamma bhayakaraṇe asantāsassa ca diṭṭhiyā pabbataminanassa ca pavattabhāvakathanena lokātikkantapadatthasaṅkhāto vibhāvo ‘‘asantasaṃ taṃ mini diṭṭhiyaṭṭhiyā’’ti iminā pakāsito. ‘‘Aho’’ti vacanena, tassa sāmatthiyena ca sādhuvādasedaassuādayo anubhāvā vibhāvitā. Tāsaāvegadhiticcādibyabhicārībhāvā, vimhayasaṅkhātaṭhāyībhāvo ca samuditavākyasāmatthiyena jotito.

Samaṭhāyībhāva

367.

Ṭhāyībhāvo samo mettā-

Dayāmodādisambhavo;

Bhāvādīhi tadu’kkaṃso,

Santo santanisevito.

Iti saṅgharakkhitamahāsāmipādaviracite

Subodhālaṅkāre

Rasabhāvāvabodho nāma pañcamo paricchedo.

Subodhālaṅkāro samatto.

367. ‘‘Ṭhāyi’’ccādi. Mettādisambhavo samo upasamasaṅkhāto ṭhāyībhāvo bhavati, tadanurūpehi bhāvānubhāvehi tassa ukkaṃso yassa, so santo nāma raso bhavati, so ca santanisevitoti.

Iti subodhālaṅkāre mahāsāmināmikāyaṃ ṭīkāyaṃ

Rasabhāvāvabodho pañcamo paricchedo.

367. Idāni santarasassa posanakkamaṃ dasseti ‘‘ṭhāyi’’ccādinā. Mettādayāmodādisambhavo mettākaruṇāpītiādivibhāvehi sambhūto samo kāyacittopasamo ṭhāyībhāvo nāma hoti, bhāvādīhi byabhicārībhāvādīhi karaṇabhūtehi, apica tassa samassa anurūpehi byabhicārībhāvānubhāvehi tadukkaṃso tassa ṭhāyībhāvassa ukkaṃsayutto santanisevito sādhūhi sevito santo santaraso nāma hotīti. Mettā ca dayā ca modo ceti ca, te ādayo yesamiti ca, tehi sambhavo yasseti ca, tassa ukkaṃso assa santasseti ca, sataṃ nisevitoti ca vākyaṃ.

Assa santarasassodāharaṇamevaṃ daṭṭhabbaṃ –

Entesu kesarikarīsva’pi veṭhayante,

Nāge nagaṃ madagaje viya veḷugumbaṃ;

Yakkhe vicālayati nocali īsakampi,

Santiṃ gatova vidhuro madhurāpi bhāvoti.

Kesarikarīsu sīhahatthīsu entesu api bhiṃsanākārena samīpamāgacchantesupi nāge veṭhayantepi nāgesu sarīraṃ veṭhayantesupi. Jātyāpekkhāyekavacanaṃ, veḷugumbaṃ madagaje viya vicālayati madagaḷitahatthimhi cālente iva yakkhe puṇṇake nagaṃ kāḷāgiripabbataṃ vicālayatipi anekappakāre cālentepi vidhuro paṇḍito santiṃ gatova nibbānaṃ ālambaṇakaraṇavasena sampatto viya phalasamāpattisamāpanno iva atha vā diṭṭhadhammanibbānasaṅkhatanirodhasamāpattisamāpanno viya īsakampi appakampi madhurā bhāvā api madhurasabhāvatopi no cali, nisinnaṭṭhānato pagevāti adhippāyo. Ettha dhāvanarodanakampanādīnaṃ karaṇabhūtaṃ sīhādīnamāgamanaṃ nāgaveṭhanaṃ pabbatakampanantiādīsu vattamānesupi nibbikārattena santiṃ gatoti iminā santarasassa pakatibhūte uddese dassito navamo ṭhāyībhāvo dassito hoti, etassa uppattiuddīpanānaṃ kāraṇabhūtā mettādayāmodādivibhāvā sāmatthiyā dassitā hontīti. Dhitimatisatiādayo tadanurūpabyabhicārībhāvā ca tādisānubhāvā ca ‘‘entesu veṭhayante vicālayatī’’ti iminā, sakalavākyasāmatthiyena ca pakāsitāti daṭṭhabbā.

Iti subodhālaṅkāranissaye

Rasabhāvāvabodho nāma pañcamo paricchedo.

Subodhālaṅkāraṭīkā samattā.