Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭaka

Saṃgāyanassa pucchā vissajjanā

Okāsa dānakathā

Suṇātu me bhante saṅgho, mahatī ayaṃ parisā, evarūpāya parisāya na sukarā sabbaso kathaṃ sāvetuṃ, tasmā āyasmato ca javanattherassa pakhukkūnagaravāsino āyasmato ca vicittasārābhivaṃsassa tipiṭakadhara dhammabhaṇḍāgārikassa vinayapucchanabhārañca vinayavissajjana bhārañca āvahituṃ okāsaṃ dammi, karotha tumhe āvuso chaṭṭhasaṃgītipubbaṅgamāni vinayapucchana vinayavissajjana kiccāni yathādhammaṃ yathāvinayaṃ.

Aggamahāpaṇḍita bhadantajavana mahātherena

Ṭhapitā

Pucchaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ vinayaṃ puccheyyaṃ.

Tipiṭakadhara dhammabhaṇḍāgārika

Bhadantavicittasārābhivaṃsena

Ṭhapitā vissajjaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā javanattherena saṅghanāyaka mahātherassa paṭinidhibhūtena vinayaṃ puṭṭho vissajjeyyaṃ.

Paṭhama pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – sudinnaṃ bhante kalandaputtaṃ ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – sudindo bhante kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti dve anupaññattiyo, anuppannapaññatti tasmiṃ natthi.

Pucchā – sabbatthapaññattinukho āvuso padesapaññattinukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññattinukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññattinukho āvuso ubhatopaññattinukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sammatti.

Pucchā – āvuso paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu, ayaṃ bhante paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ, 1 - saṅghasuṭṭhutāya, 2 - saṅghaphāsutāya, 3 - dummaṅkūnaṃ puggalānaṃ niggahāya, 4 - pesalānaṃ bhikkhūnaṃ phāsuvihārāya, 5 - diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, 6 - samparāyikānaṃ āsavānaṃ paṭighātāya, 7 - appasannānaṃ pasādāya, 8 - pasannānaṃ bhiyyobhāvāya, 9 - saddhammaṭṭhitiyā, 10 - vinayānuggahāya.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho ahaṃ bhante āyasmantaṃ vicitthasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhamassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññatti anupaññattiādīnipi pucchiṃ, puṭṭho puṭṭhoca so āyasmāvicittasārābhivaṃso vissajjesi, itihidaṃ bhante paṭhamaṃ pārājika sikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariya saṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ paṭhama pārājika sikkhāpadaṃ ekatosajjhāyanavasena saṃgāyeyyāma.

Revatābhi paṇḍitadhaja sāsanavaṃsa mahādhammarājaguruno

Abhidhajamahāraṭṭhagurunoca saṅghanāyaka mahātherassa

Okāsa dānakathā

Suṇātu me bhante saṅgho, mahatī ayaṃ parisā, evarūpāya parisāya na sukarā sabbaso kathaṃ sāvetuṃ, tasmā āyasmatoca sobhanassa sāsanari sārāmādhivāsino āyasmatoca vicittasārābhivaṃsassa tipiṭakadhara dhammabhaṇḍāgārikassa vinayapucchanabhārañca vinayavissajjanabhārañca āvahituṃ okāsaṃ dammi, karotha tumhe āvuso chaṭṭhasaṃgītipubbaṅgamāni vinayapucchana vinayavissajjana kiccāni yathādhammaṃ yathāvinayaṃ.

Aggamahāpaṇḍita bhadanta sobhanattherena

Ṭhapitā pucchaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ vinayaṃ puccheyyaṃ.

Tipiṭakadhara dhammabhaṇḍāgārika

Bhadantavicittasārābhivaṃsena

Ṭhapitā vissajjaka sammuti ñātti

Suṇātu me bhante saṅgho, yadisaṅghassa pattakallaṃ, ahaṃ āyasmatā sobhanattherena saṅghanāyaka mahātherassa paṭinidhibhūtena vinayaṃ puṭṭho vissajjeyyaṃ.

Dutiya pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – dhaniyaṃ bhante kumbhakāraputtaṃ ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – dhaniyo bhante kumbhakāraputto rañño dārūni adinnaṃ ādiyi, tasmiṃ vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti ekā anupaññatti anuppannapaññatti tasmiṃ natthi.

Pucchā – kā āvuso tattha mūlapaññatti.

Vissajjanā – yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃvā bandheyyuṃvā pabbājeyyuṃvā corosi bālosi muḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – āvuso tattha anupaññatti.

Vissajjanā – gāmāvā araññāvāti ayaṃ bhante tattha anupaññatti.

Pucchā – kā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yo pana bhikkhu gāmāvā araññāvā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, kathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃvā bandheyyuṃvā pabbājeyyuṃvā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sabbatthapaññatti nukho āvuso padesapaññattinukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññatti nukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññattinukho āvuso ubhatopaññattinukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso dutiya pārājike adinnaṃ ādiyanto kati āpattiyo āpajjati vibhajitvā vissajjehi.

Vissajjanā – adinnaṃ bhante ādiyanto tisso āpattiyo āpajjati, pañca māsakaṃvā atireka pañca māsakaṃvā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti pārājikassa, ūnapañcamāsakaṃvā atirekamāsakaṃvā adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti thullaccayassa, māsakaṃvā ūnamāsakavā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti dukkaṭassa, adinnaṃ bhante ādiyanto imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – dasannaṃ bhante puggalānaṃ anāpatti, sakasaññissa, vissāsaggāhena gaṇhantassa, tāvakālikaṃ gaṇhantassa, petapariggahaṃ gaṇhantassa, tiracchānagatapariggahaṃ gaṇhantassa, paṃsukūlasaññissa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ katthapariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – tīhi bhante samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācāto, siyā vācātoca

Cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācātoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – dvihi bhante samathehi sammati sammukhāvinayenaca paṭiññāta karaṇenaca.

Pucchā – ko āvuso tattha vinayo, ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo vibhatti abhivinayo.

Pucchā – kiṃāvuso tattha pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ.

Vissajjanā – paññatti bhante pātimokkhaṃ, vibhatti adhipātimokkhaṃ.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ. Saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya.

Pucchā – ko āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavatā bhante vacanaṃ arahato sammāsammuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nu kho āvuso tattha upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

‘‘Saṃgāyanatthāya saṅghassa ñāpanaṃ’’

Suṇātu me bhante saṅgho ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsa tipiṭakadharadhammabhaṇḍāgārikaṃ dutiyassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchiṃ, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi īdisāni pucchitabbaṭṭhānāni anekāni pucchiṃ, puṭṭho puṭṭhoca so āyasmā vicittasārābhivaṃso vissajjesi. Iti hidaṃ bhante idaṃ dutiyaṃ pārājika sikkhāpadaṃ nimmalaṃ, suparisuddhaṃ, tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathā pure mahākassa pādayo mahātheravarā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā, bahujanahitāya, bahujanasukhāya lokānukampāya atthāya, hitāya, sukhāya, devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ dutiya pārājika sikkhāpadaṃ ekato gaṇasajjhāyaṃ katvā samaggā sammodamānā hutvā saṅgāyeyyāma.

Tatiya pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā (pa) sammāsambuddhena tatiyaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – sambahulā bhante bhikkhu aññamaññaṃ jīvitā voropesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi nukho āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi.

Pucchā – kā āvuso tattha mūlapaññatti.

Vissajjanā – yopana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃvāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – kā āvuso tattha anupaññatti.

Vissajjanā – maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ambhopurisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā

Seyyāti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyyāti ayaṃ bhante tattha anupaññatti.

Pucchā – kā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃvāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃvā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sabbatthapaññatti nukho āvusopadesapaññatti nukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññatti nukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññatti nukho āvuso ubhatopaññatti nukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso tatiya pārājike sañcicca manussaviggahaṃ jīvitā voropento kati āpattiyo āpajjati.

Vissajjanā – sañcissa bhante manussaviggahaṃ jīvitā voropento tisso āpattiyo āpajjati, manussaṃ odissa papātaṃ khaṇati papatitvā marissatīti āpatti dukkaṭassa, papatite dukkhā vedanā uppajjati āpatti thullaccayassa, marati āpatti pārājikassa, sañcicca bhante manussaviggahaṃ jīvitā voropento imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – sattannaṃ bhante puggalānaṃ anāpatti, asañcicca mārentassa, ajānantassa, na maraṇādhippāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassa.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – channaṃ bhante āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācato, siyā vācatoca cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācatoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – sattānaṃ bhante samathānaṃ dvīhi samathehi sammati, sammukhā vinayenaca paṭiññātakaraṇenaca.

Pucchā – ko tattha āvuso vinayo ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo vibhatti abhivinayo.

Pucchā – kiṃ āvuso tattha pātimokkhaṃ kiṃ adhipātimokkhaṃ.

Vissajjanā – paññatti bhante pātimokkhaṃ vibhatti adhipātimokkhaṃ.

Pucchā – āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso tattha paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ saṅghasuṭṭhutāya saṅghaphāsutāya (pa) vinayānuggahāya.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthinukho āvuso tattha kiñci upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ tatiyassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchiṃ, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi evarūpāni pucchitabbaṭṭhānāni anekāni pucchiṃ, puṭṭho puṭṭhoca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante tatiyapārājikasikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsammuddhassa, tasmā yathā pure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ tatiyapārājikasikkhāpadaṃ ekato gaṇasajjhāyaṃ katvā samaggā sammodamānā hutvā saṃgāyeyyāma.

Catuttha pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā…pe… sammāsambuddhena catutthaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – vaggumudātīriye bhante bhikkhū ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – vaggumudātīriyā bhante bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti ekā anupaññatti anuppannapaññatti tasmiṃ natthi.

Pucchā – katamā āvuso tattha mūlapaññatti.

Vissajjanā – yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, itijānāmi itipassāmīti, tato aparena samayena samanuggāhīya mānovā asamanuggāhīya mānovā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musāvilapinti ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – katamā āvuso tattha anupaññatti.

Vissajjanā – aññatra adhimānāti ayaṃ bhante tattha anupaññatti.

Honti ye te ānanda bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññano adhimānena aññaṃ byākaronti, tañca kho etaṃ abbohārikaṃ.

Pucchā – katamā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yopana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, iti jānāmi iti passāmīti, tato aparena samayena samanuggāhīyamānovā asamanuggāhīyamānovā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃjānāmi apassaṃ passāmi tucchaṃ musā vilapinti, aññatra adhimānā ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇa paññatti.

Pucchā – sabbatthapaññatti nukho āvuso padesapaññatti nukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññatti nukho āvuso asādhāraṇapaññattinukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññatti nukho āvuso ubhato paññatti nukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso catuttha pārājike asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto kati āpattiyo āpajjati, vibhajitvā vissajjehi.

Vissajjanā – tasmiṃ bhante catutthapārājike asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto tisso āpattiyo āpajjati, asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpattipārājikassa, yo te vihāre vasati so bhikkhu arahāti bhaṇati paṭivijānantassa āpatti thullaccayassa, appaṭivijānantassa āpatti dukkaṭassa, uttarimanussadhammaṃ bhante ullapanto imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – channaṃ bhante puggalānaṃ anāpatti adhimānena bhaṇantassa anullapanādhippāyassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassa.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – channaṃ bhante āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācato, siyā vācatoca cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācatoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – sattannaṃ bhante samathānaṃ dvīhi samathehi sammati, sammukhāvinayenaca paṭiññātakaraṇenaca.

Pucchā – ko tattha āvuso vinayo, ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo, vibhatti abhivinayo.

Pucchā – kiṃ āvuso tattha pātimokkhaṃ, kiṃ adhipātimokkhaṃ.

Vissajjanā – paññatti bhante pātimokkhaṃ, vibhatti adhipātimokkhaṃ.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – āvuso tattha paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ, saṅghasuṭṭhutāya saṅghaphāsutāya…pe… vinayānuggahāya.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso tattha kiñci upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

Saṅghādisesa sikkhāpucchā

1. Sukkavissaṭṭhisaṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante seyyasakaṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante seyyasako hatthena upakkamitvā asuciṃ mocesi, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi.

Pucchā – katamā āvuso tattha mūlapaññatti.

Vissajjanā – sañcetanikā sukkavissaṭṭhi saṅghādisesoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – katamā panāvuso tattha anupaññatti.

Vissajjanā – aññatra supinantāti ayaṃ bhante tattha anupaññatti.

Pucchā – katamā panāvuso tattha paripuṇṇapaññatti.

Vissajjanā – sañcetanikā sukkavissaṭṭhi aññatrasupinantā saṅghādisoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sādhāraṇa paññattinukho āvuso asādhāraṇa paññattinukho.

Vissajjanā – asādhāraṇapaññatti bhante.

Pucchā – tattha āvuso upakkamitvā asuciṃ mocento kati āpattiyo āpajjati.

Vissajjanā – upakkamitvā bhante asuciṃ mocento tisso āpattiyo āpajjati, ceteti upakkamati muccati āpatti

Saṅghādisesassa, ceteti upakkamati na muccati āpatti thullaccayassa, payoge dukkaṭaṃ.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – channaṃ bhante anāpatti supinantena mocentassa na mocanādhippāyassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassa imesaṃ kho bhante channaṃ anāpatti.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katamena uddesena uddesaṃ āgacchati.

Vissajjanā – pañcannaṃ bhante pātimokkhuddesānaṃ tatiyena uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – catunnaṃ bhante vipattīnaṃ sīlavipatti.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso paṭipatti.

Vissajjanā – na eva rūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto saṅghasuṭṭhutāya…pe… vinayānuggahāya.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso tattha sanidāne sapadabhājanīye savinītavatthuke upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhamassa saṅghādisesa sikkhāpadassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchi, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi evarūpāni anekāni pucchitabbaṭṭhānāni pucchiṃ, puṭṭho puṭṭho ca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante paṭhama saṅghādisesa sikkhāpadaṃ saparivāraṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa. Tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi sabbeva chaṭṭhasaṃgītimahādhammasabhā pariyāpannā idaṃ paṭhamaṃ saṅghādisesa sikkhāpadaṃ nidānato paṭṭhāya ekaccānaṃ vacasā sajjhāyavasena ekaccānaṃ manasā manasikaraṇavasenaca ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena mātukāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa ca, mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa ca, mātugāmassa santike attakāma pāricariyāya vaṇṇaṃ bhāsantassa ca, sañcarittaṃ samāpajjantassa ca saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante udāyittheraṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante udāyitthero mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji, āyasmāyeva bhante udāyitthero mātugāmaṃ duṭṭhullāhi vācāhi obhāsi, āyasmāyeva bhante udāyitthero mātugāmassa santike attakāma pāricariyāya vaṇṇaṃ abhāsi, āyasmāyeva bhante udāyitthero sañcarittaṃ samāpajjiṃ, tasmiṃ bhante vatthusmiṃ paññatto.

6. Kuṭikāra saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena saññācikāya kuṭiṃ kārāpentassa saṅghādiseso kattha paññatto.

Vissajjanā – āḷaviyaṃ bhante paññattho.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āḷavike bhante bhikkhū ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āḷavikā bhante bhikkhū saññācikāyo kuṭiyo kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññatto.

7. Vihārakāra saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha paññatto.

Vissajjanā – kosambiyaṃ bhante.

Pucchā – kaṃ āvuso ārabbha paññatto.

Vissajjanā – āyasmantaṃ bhante channattheraṃ ārabbha paññatto.

Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.

Vissajjanā – āyasmā bhante channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagara pūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ, tasmiṃ bhante vatthusmiṃ paññatto.

8-9. Duṭṭhadosa saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa ca, bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa ca saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – mettiyabhūmajakā bhante bhikkhū ārabbha paññatto, mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ, teyeva bhante mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ bhante vatthusmiṃ, paññatto.

10. Saṅghabhedaka saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattho.

Vissajjanā – devadattaṃ bhante ārabbha paññatto.

Devadatto bhante samaggassa saṅghassa bhedāya parakkami, tasmiṃ bhante vatthusmiṃ paññatto.

11. Bhedānuvattaka sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya appaṭinissajjantānaṃ saṅghādiseso kattha paññatto.

Vissajjanā – rājagahe bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññatto, sambahulā bhante bhikkhū devadattassa saṅghābhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā, tasmiṃ bhante vatthusmiṃ paññatto.

12. Dubbaca, saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – kosambiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – āyasmantaṃ bhante channaṃ ārabbha paññatto, āyasmā bhante channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññatto.

13. Kuladūsaka saṅghādisesa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ ārabbha āvuso kismiṃ vatthusmiṃ paññatto.

Vissajjanā – assaji punabbasuke bhante bhikkhū ārabbha paññatto, assajipunabbasukā bhante bhikkhū saṅghena pabbājanīyakammakatā chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ bhante vatthusmiṃ paññatto.

Aniyata sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena paṭhamo ca aniyato dutiyo ca aniyato kattha paññatto.

Vissajjanā – sāvatthiyaṃ bhante paññatto.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññatto, āyasmā bhante udāyī mātugāmena saddhiṃ ekoekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi, tasmiñca vatthusmiṃ, āyasmāyeva bhante udāyī mātugāmena saddhiṃ raho nisajjaṃ akāsi, tasmiñca bhante vatthusmiṃ paññatto.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya saṅghassañāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhama duṭṭhadosa sikkhāpadato paṭṭhāya pucchitabbāni anekāni ṭhānāni pucchiṃ, so ca āyasmā puṭṭho puṭṭho vissajjeti, itihidaṃ bhante sabbaṃ sikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgīti mahādhammasabhāpariyāpannā imāni sikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

Nissaggipācittiya

1. Cīvaravagga 1. paṭhamakathina sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekacīvaraṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Cīvaravagga 2. udosita sikkhāpucchā

Pucchā – ekarattaṃ āvuso ticivarena vippavasantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Cīvaravagga 3. tatiyakathina sikkhāpucchā

Pucchā – akālacīvaraṃ āvuso paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Cīvaravagga 4. purāṇacīvara sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā purāṇacīvaraṃ dhovāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Cīvaravagga 5. cīvarapaṭiggahaṇa sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Cīvaravagga 6. aññātakaviññatti sikkhāpucchā

Pucchā – aññātakaṃ āvuso gahapatiṃvā gahatāniṃvā cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Cīvaravagga 7. tatuttari sikkhāpucchā

Pucchā – aññātakaṃ āvuso gahapatiṃ vā gahapatāniṃ vā tatuttari cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū na mattaṃ jānitvā bahumpi cīvaraṃ viññāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pubbe appavāritassa āvuso aññātakaṃ gahapatiṃ vā gahatāniṃ vā upasaṅkamitvā cīvare vikappaṃ āpajjantassa ca aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjantassa ca nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajji. Soyeva bhante āyasmā upanando sakyaputto pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Cīvaravagga 10. rāja sikkhāpucchā

Pucchā – atirekatikkhattuṃ āvuso codanāya atireka chakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto upāsakena ajjaṇho bhante āgamehīti vuccamāno nāgamesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Kosiyavagga, 1. kosiya sikkhāpucchā

Pucchā – kosiyamissakaṃ āvuso santhakaṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante paññattaṃ.

Pucchā – kaṃ 0 āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kosiyakārake upasaṅkamitvā evamahaṃsu bahū āvuso kosakārake pacatha amhākampi dassatha mayampi icchāma kosiyamissakaṃ santakaṃ kātunti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Kosiyavagga 2. suddhakāḷaka sikkhāpucchā

Pucchā – suddhakāḷakānaṃ āvuso eḷakalomānaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññatthaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Kosiyavagga 3. dvebhāga sikkhāpucchā

Pucchā – anādiyitvā āvuso tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Kosiyavagga 4. chabbassa sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena anuvassaṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū anuvassaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha koci viraddhadoso.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ imesaṃ nissaggiyapācittiyasikkhāpadānaṃ yāva chabbassasikkhāpadaṃ nidānādīni pucchitabbāni anekāni ṭhānāni pucchiṃ, puṭṭhopuṭṭho ca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante imāni sikkhāpadāni nimmalāni suparisuddhānī tasseva bhagavato vacanāni arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsu ceva anusaṃgāyiṃsu ca, evameva mayampi dāni sabbeva chaṭṭhasaṃgīti mahādhammasabhā pariyāpannā chabbassa nissaggiya sikkhāpadato paṭṭhāya imāni nissaggiyasikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃhāyeyyāma.

2. Kosiyavagga 5. nisīdanasanthata sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena anādiyitvā purāṇasanthatassa sāmantā sugatavidattiṃ navaṃ nisīdanasanthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū santhatāni ujjhitvā āraññikaṃ piṇḍapātikaṅgaṃ paṃsukūlakaṅgaṃ samādiyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Kosiyavagga 6. eḷakaloma sikkhāpucchā

Pucchā – eḷakalomāni āvuso paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – aññataraṃ bhante bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Kosiyavagga 7. eḷakalomadhovāpana sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sakkesu bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū aññātikāhi bhikkhūnīhi eḷakalomāni dhovāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Kosiyavagga 8. rūpiya sikkhāpucchā

Pucchā – rūpiyaṃ āvuso paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto rūpiyaṃ paṭiggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso tattha paṭipajjanto rūpiyaṃ paṭiggaṇhāti nāma.

Vissajjanā – sayaṃ bhante gaṇhāti, aññaṃ vā gaṇhāpesi, idaṃ ayyassa hotūti upanikkhittaṃ sādiyati, evaṃ kho bhante paṭipajjanto bhikkhu rūpiyaṃ paṭiggaṇhāti nāma.

Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu rūpiyaṃ na paṭiggaṇhāti nāma.

Vissajjanā – yathā bhante rājasikkhāpade yathā ca bhante meṇḍakasikkhāpade āgacchati, tathā bhante paṭipajjanto bhikkhu rūpiyaṃ na paṭiggaṇhātināma.

2. Kosiyavagga 9. rūpiyasaṃvohāra sikkhāpucchā

Pucchā – rūpiyasaṃvohāraṃ āvuso samāpajjantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Kosiyavagga, 10. kayavikkaya sikkhāpucchā

Pucchā – nānappakārakaṃ āvuso kayavikkayaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto paribbājakena saddhi kayavikkayaṃ samāpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu kayavikkayaṃ samāpajjatināma.

Vissajjanā – iminā imaṃ dehi iminā imaṃ āhara iminā imaṃ parivattehi iminā imaṃ cetāmehīti ajjhācarati, evaṃ kho bhante paṭipajjanto kayavikkayaṃ samāpajjatināma.

Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu na kayavikkayaṃ samāpajjatināma.

Vissajjanā – yo bhante agghaṃ pucchati, yo ca bhante kappiyakārakassa ācikkhati, yo ca bhante amhākañca idaṃ atthi amhākañca iminā ca iminā ca atthoti bhaṇati, evaṃ kho bhante paṭipajjanto bhikkhu na kayavikkayaṃ samāpajjatināma.

3. Pattavagga, 1. patta sikkhāpucchā

Pucchā – atirekapattaṃ āvuso dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekapattaṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

514 3. Pattavagga, 2. ūnapañcabandhana sikkhāpucchā

Pucchā – ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sakkesu bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viyyāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na bhikkhave patto viññāpetabbo, yo viññāpeyya āpatti dukkaṭassa.

3. Pattavagga 3. bhesajja sikkhāpucchā

Pucchā – bhesajjāni āvuso paṭiggahetvā sattāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha ārabbha paññattaṃ, sambahulā bhante bhikkhū bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Pattavagga 4. vassikasāṭika sikkhāpucchā

Pucchā – atirekamāse sese gimāne āvuso vassikasāṭikacīvaraṃ pariyesantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Pattavagga 5. cīvaraacchindana sikkhāpucchā

Pucchā – bhikkhussa āvuso sāmaṃ cīvaraṃ datvā kupitena anattamanena acchindantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Pattavaggo, 6. suttaviññatti sikkhāpucchā

Pucchā – sāmaṃ āvuso suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Pattavagga, 7. mahāpesakāra sikkhāpucchā

Pucchā – pubbe appavāritassa āvuso aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthi yaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Pattavaggo, 8. accekacīvara sikkhāpucchā

Pucchā – acceka cīvaraṃ āvuso paṭiggahetvā cīvarakālasamayaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Pattavaggo, 9. sāsaṅka sikkhāpucchā

Pucchā – tiṇṇaṃ āvuso cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Pattavaggo, 10. pariṇata sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā passatā arahatā sammāsambuddhena jānaṃ saṅghikaṃ lābhaṃ atthano pariṇāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – jānaṃ āvuso saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento, kati āpattiyo āpajjati.

Vissajjanā – jānaṃ bhante saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento dve āpattiyo āpajjati, pariṇāmeti payoge dukkaṭaṃ, pariṇāmite nissaggiyaṃ pācittiyaṃ, jānaṃ bhante saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento imā dve āpattiyo āpajjati.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso tattha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante imesaṃ soḷasannaṃ nissaggiyapācittiyasikkhāpadānaṃ nidānādīni anekāni pucchitabbāni āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ pucchiṃ, so ca puṭṭho puṭṭho vissajjeti, itihidaṃ bhante sikkhāpadasañjātaṃ nimmalaṃ su parisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathā pure mahākassapādayo mahāthera varā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni chaṭṭhasaṃgīti mahādhammasabhāpariyāpannā imāni sikkhāpadāni yathānuppattaṭṭhānato paṭṭhāya ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

Pācittiyapāḷi

1. Musāvādavagga, 1. musāvāda sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena sampajānamusāvāde pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, hatthakaṃ sakyaputtaṃ ārabbha paññattaṃ, hatthako bhante sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti paṭijānitvā avajānāti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Musāvādavaggo, 2-3. omasavāda, pesuñña sikkhāpucchā

Pucchā – omasavāde pācittiyañca āvuso bhikkhupesuññe pācittiyañca bhagavatā katthapaññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūhi saddhiṃ bhaṇḍantā omasiṃsu tasmiṃca vatthusmiṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃhariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Musāvādavagga, 4. padasodhamma sikkhāpucchā

Pucchā – anupasampannaṃ āvuso padaso vācentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū upāsake padaso dhammaṃ vācesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Musāvādavaggo 5. sahaseyya sikkhāpucchā

Pucchā – anupasampannena āvuso uttaridirattatirattaṃ sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante paññattaṃ, sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū anupasampannena sahaseyyaṃ kappesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kesaṃ āvuso ettha anupasampannena sahaseyyaṃ kappentānampi anāpatti hoti.

Vissajjanā – ekādasannaṃ bhante puggalānaṃ anupasampannena sahaseyyaṃ kappentānaṃ anāpatti, dvetisso rattiyo vasatī, ūnakadve tisso rattiyo vasati, dverattiyo vasitvā tatiyāyarattiyā purāruṇā nikkhamitvā puna vasati, sabbacchanne sabbaaparicchanne, sabbaparicchanne sabbaacchanne, yebhuyyena acchanne yebhuyyena aparicchanne, anupasampanne nipanne bhikkhu nisīdati, bhikkhunipanne anupasampanno nisīdati, ubhovā nisīdanti, ummattakassa, ādikammikassa, imesaṃkho bhante ekādasannaṃ puggalānaṃ anupasampannena sahaseyyaṃ kappentānaṃ anāpatti.

1. Musāvādavaggo, 6. dutiya sahaseyya sikkhāpucchā

Pucchā – mātugāmena āvuso sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ anuruddhaṃ ārabbha paññattaṃ, āyasmā bhante anuruddho mātugāmena sahaseyyaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Musāvādavaggo, 7. dhammadesanā sikkhāpucchā

Pucchā – mātugāmassa āvuso uttari chappañcavācāhi dhammaṃ desentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī mātugāmassa dhammaṃdeseti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Musāvādavaggo, 8. bhūtārocana sikkhāpucchā

Pucchā – anupasampannassa āvuso uttarimanussadhammaṃ bhūtaṃ ārocentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante vaggumudātīriye bhikkhū ārabbha paññattaṃ, vaggumudātīriyā bhante bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Musāvādavaggo, 9. duṭṭhullārocana sikkhāpucchā

Pucchā – bhikkhussa āvuso duṭṭhullāpattiṃ anupasampannassa ārocentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Musāvādavaggo, 10. pathavīkhaṇana sikkhāpucchā

Pucchā – pathaviṃkhaṇantassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū pathaviṃkhaṇiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavaggo, 1. bhūtagāma sikkhāpucchā

Pucchā – bhūtagāmapātabyatāya pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū rukkhaṃ chindiṃ su, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavagga, 2. aññavādaka sikkhāpucchā

Pucchā – aññavādake vihesake pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicari, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavagga, 3. ujjhāpanaka sikkhāpucchā

Pucchā – ujjhāpanake khiyyanake pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante mettiyabhūmajake bhikkhū ārabbha paññattaṃ, mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavagga, 4. paṭhama senāsana sikkhāpucchā

Pucchā – saṅghikaṃ āvuso mañcaṃvā pīṭhaṃvā bhisiṃvā kocchaṃvā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū saṅghikaṃ senāsanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavagga, 5. dutiya senāsana sikkhāpucchā

Pucchā – saṅghike āvuso vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavatā bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ imesaṃ pannarasannaṃ sikkhāpadānaṃ nidānādīni pucchitabbāni anekāni ṭhānāni pucchiṃ, so ca puṭṭho puṭṭho vissajjeti, iti hidaṃ bhante nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lonukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni chaṭṭhasaṃgītimahādhammasabhā pariyāpannā yathānuppaṭṭhānato paṭṭhāya imāni sikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.

2. Bhūtagāmavagga, 6. anupakhajja sikkhāpucchā

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavagga, 7. nikaḍḍhana sikkhāpucchā

Pucchā – bhikkhuṃ āvuso kupitena anattamanena saṅghikā vihārā nikkaḍḍhentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kupitā anattamanā bhikkhū saṅghikāvihārā nikkaḍḍhiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavagga, 8. vehāsakuṭi sikkhāpucchā

Pucchā – uparivehāsakuṭiyā āvuso āhaccapādakaṃ mañcaṃvā pīṭhaṃvā abhinisīdantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu saṅghike vihāre uparivehāsa kuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavagga, 9. mahallakavihāra sikkhāpucchā

Pucchā – dvatti pariyāye āvuso adhiṭṭhahitvā tatuttari adhiṭṭhahantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha paññattaṃ, āyasmā bhante chando katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ lepāpesi, atibhārito vihāro paripati, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Bhūtagāmavagga, 10. sappāṇaka sikkhāpucchā

Pucchā – jānaṃ āvuso sappāṇakaṃ udakaṃ tiṇaṃvā mattikaṃvā siñcantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñciṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 1. ovāda sikkhāpucchā

Pucchā – asammatena āvuso bhikkhuniyo ovadantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asammatā bhikkhuniyo ovadiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 2. atthaṅgata sikkhāpucchā

Pucchā – atthaṅgate āvuso sūriye bhikkhuniyo ovadantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ cūḷapanthakaṃ ārabbha paññattaṃ, āyasmā bhante cūḷapanthako atthaṅgate sūriye bhikkhuniyo ovadi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 3-4. bhikkhunupassaya, āmisa sikkhāpucchā

Pucchā – bhikkhunupassayaṃ āvuso upasaṅkamitvā bhikkhuniyo ovadantassaca āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇantassaca pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadantassa pācittiyaṃ bhante sakkesu chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadiṃsu, āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇantassa pācittiyaṃ sāvatthiyaṃ chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 5. cīvaradāna sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 6. cīvarasibbana sikkhāpucchā

Pucchā – aññātikāya āvuso bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā cīvaraṃ sibbesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 7. saṃvidhāna sikkhāpucchā

Pucchā – bhikkhunayā āvuso saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 8. nāvābhiruhana sikkhāpucchā

Pucchā – bhikkhuniyā āvuso saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 9. paripācita sikkhāpucchā

Pucchā – jānaṃ āvuso bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Ovādavagga, 10. rahonisajja sikkhāpucchā

Pucchā – bhikkhuniyā saddhiṃ āvuso eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga, 1. āvasathapiṇḍa sikkhāpucchā

Pucchā – tatuttari āvuso āvasathapiṇḍaṃ bhuñjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga, 2. gaṇabhojana sikkhāpucchā

Pucchā – gaṇabhojane pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante sapariso kulesu viññāpetvā bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga 3. paramparabhojana sikkhāpucchā

Pucchā – parampara bhojane pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū aññatra nimantitā aññatra bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga, 4. kāṇamātu sikkhāpucchā

Pucchā – dvattipattapūraṃ pūvaṃ paṭiggahetvā tatuttari paṭiggaṇhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū na mattaṃ jānitvā pūvaṃ paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

4. Bhojanavagga, 5. paṭhamapavāraṇā sikkhāpucchā

Pucchā – yaṃ tena sāvuso…pe… sammāsambuddhena bhuttāvinā parivātena anatirittaṃ khādanīyaṃvā bhojanīyaṃvā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū bhuttāvī pavāritā aññatra bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga, 6. dutiya pavāraṇā sikkhāpucchā

Pucchā – bhikkhuṃ āvuso bhuttāviṃ pavāritaṃ anatirittena khādanīyena bhojanīyena abhihaṭṭhuṃ pavārentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanīyena abhihaṭṭhuṃ pavāresi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga, 7. vikālabhojana sikkhāpucchā

Pucchā – vikāle āvuso khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū vikāle bhojanaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga, 8. sannidhikāraka sikkhāpucchā

Pucchā – sannidhikārakaṃ āvuso khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ belaṭṭhasīsaṃ ārabbha paññattaṃ, āyasmā bhante belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga, 9. paṇītabhojana sikkhāpucchā

Pucchā – paṇīta bhojanāni āvuso attano atthāya viññāpetvā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Bhojanavagga, 10. dantapona sikkhāpucchā

Pucchā – adinnaṃ āvuso mukhadvāraṃ āhāraṃ āharantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhari, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Acelakavagga, 1. acelaka sikkhāpucchā

Pucchā – acelakassavā āvuso paribbājakassavā paribbājikāyavā sahatthā khādanīyaṃvā bhojanīyaṃvā dentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Acelakavagga, 2. uyyojana sikkhāpucchā

Pucchā – bhikkhuṃ ehāvuso gāmaṃvā nigamaṃvā piṇḍāya pavisissāmāti tassa dāpetvāvā adāpetvāvā uyyojentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto bhikkhu ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Acelakavagga, 3. sabhojana sikkhāpucchā

Pucchā – sabhojane kule anupakhajja nisajjaṃ kappentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappesi, tasmiṃ bhantevatthusmiṃ paññattaṃ.

5. Acelakavagga 4-5. rahopaṭicchanna, rahonisajja sikkhāpucchā

Pucchā – mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassaca āvuso mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappentassaca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Acelakavagga, 6. cāritta sikkhāpucchā

Pucchā – nimantitena āvuso sabhattena santaṃ bhikkhuṃ anāpucchā purebhattaṃvā pacchābhattaṃvā kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Acelakavagga, 7. mahānāma sikkhāpucchā

Pucchā – tatuttari āvuso bhesajjaṃ viññāpentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sakkesu bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mahānāmena sakkena ajjaṇho bhante āgametāti vuccamānā nāgamesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Acelakavagga 8-9-10. uyyuttasenā caso sikkhāpucchā

Pucchā – uyyuttaṃ āvuso senaṃ dassanāya gacchantassa ca atirekatirattaṃ senāya vasantassa ca uyyodhikaṃ gacchantassa ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu, teyeva bhante chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu, teyeva bhante chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Surāpānavagga, 1. surāpāna sikkhāpucchā

Pucchā – surāmerayapāne āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ sāgataṃ ārabbha paññattaṃ, āyasmā bhante sāgato majjaṃ pivi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Surāpānavagga, 2. aṅgulipatodaka sikkhāpucchā

Pucchā – aṅgulipatodake āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Surāpānavagga, 3. hasadhamma sikkhāpucchā

Pucchā – udake hasadhamme āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū aciravatiyā nadiyā udake kīḷiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Surāpānavagga, 4. anādariya sikkhāpucchā

Pucchā – anādariya āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo āpattiyā anuyuñjiyamāno anādariyaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Surāpānavagga, 5. bhiṃsāpana sikkhāpucchā

Pucchā – bhikkhuṃ bhiṃsāpentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhuṃ bhiṃsāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Surāpānavagga, 6. jotika sikkhāpucchā

Pucchā – jotiṃ āvuso samādahitvā visibbentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bhaggesu bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū jotiṃ samādapetvā visibbesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Surāpānavagga, 7. nahāna sikkhāpucchā

Pucchā – orenaddhamāsaṃ āvuso nahāyantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viruddhadoso.

Vissajjanā – natthi bhante.

Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma.

Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū attano cīvaraṃ na sañjāniṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Surāpānavagga, 10. cīvaraapanidhāna sikkhāpucchā

Pucchā – bhikkhussa āvuso pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

7. Sappāṇakavagga, 1. sañcicca sikkhāpucchā

Pucchā – sañcicca āvuso pāṇaṃ jīvitā voropentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ āyasmā bhante udāyī sañcicca pāṇaṃ jīvitā voropesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

7. Sappāṇakavagga, 2. sappāṇaka sikkhāpucchā

Pucchā – jānaṃ āvuso sappāṇakaṃ udakaṃ paribhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

7. Sappāṇakavagga, 6. theyyasattha sikkhāpucchā

Pucchā – jānaṃ āvuso theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

7. Sappāṇakavagga, 7. saṃvidhāna sikkhāpucchā

Pucchā – mātugāmena saddhiṃ āvuso saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Sahadhammikavagga, 1. sahadhammika sikkhāpucchā

Pucchā – bhikkhūhi āvuso sahadhammikaṃ vuccamānena na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmīti bhaṇantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmīti bhaṇi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Sahadhammikavagga, 2. vilekhana sikkhāpucchā

Pucchā – vinayaṃ vivaṇṇentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vinayaṃ vivaṇṇesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Sahadhammikavagga, 3. mohana sikkhāpucchā

Pucchā – mohanake āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mohesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhikkhussa āvuso kupitena anattamanena pahāraṃ dentassa ca talasattikaṃ uggirantassa ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ pahāraṃ adaṃsu, talasattikañca uggiriṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Sahadhammikavagga, 7. sañcicca sikkhāpucchā

Pucchā – bhikkhussa āvuso sañcicca kukkuccaṃ upadahantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Sahadhammikavagga, 8. upassuti sikkhāpucchā

Pucchā – bhikkhūnaṃ āvuso bhaṇḍanajātānaṃ kalahajātānaṃ vivādā pannānaṃ upassutiṃ tiṭṭhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalaha jātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Sahadhammikavagga, 9. kammapaṭibāhana sikkhāpucchā

Pucchā – dhammikānaṃ āvuso kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Sahadhammikavagga 10. chandaṃ adatvāgamana sikkhāpucchā

Pucchā – saṅghe āvuso vinicchakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante chabbaggiyo bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkāmi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Sahadhammikavagga, 12. pariṇāmana sikkhāpucchā

Pucchā – jānaṃ āvuso saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

9. Ratanavagga, 1. antepura sikkhāpucchā

Pucchā – pubbe appaṭisaṃviditena āvuso rañño antepuraṃ pavisantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando pubbe appaṭisaṃvidito rañño antepuraṃ pāvisi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

9. Ratanavagga, 2. ratana sikkhāpucchā

Pucchā – ratanaṃ āvuso uggaṇhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu ratanaṃ uggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

9. Ratanavagga, 3. vikālagāmappavisana sikkhāpucchā

Pucchā – santaṃ āvuso bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pāṭidesanīya

3. Tatiyapāṭidesanī sikkhāpucchā

Pucchā – sekkhasammatesu āvuso kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū namattaṃ jānitvā paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Sekhiyakaṇḍa

Pucchā – anādariyaṃ āvuso paṭicca purato vā pacchato vā olambentena nivāsentassaca pārupantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū purato ca pacchato ca olambantā nivāsesuṃceva pārupiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca kāyaṃ vivaritvā antaraghare gacchantassa ca nisīdantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggīye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kāyaṃ vivaritvā antaraghare gacchiṃsu ceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare gacchantassa ca nisīdantassa ca, tahaṃ tahaṃ olokentena antaraghare gacchantassa ca nisīdantassa ca, ukkhittakāya antaraghare gacchantassa ca nisīdantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū hatthampi pādampi kīḷāpentā tahaṃ tahaṃpi olokentā antaraghare gacchiṃsuceva nisīdiṃsu ca, teyeva bhante chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchiṃsuceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca ujjagghikāya vā uccāsaddaṃ mahāsaddaṃ karontena vā antaraghare gacchantassaca nisīdantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mahāhasitaṃ hasantā ca uccāsaddaṃ mahāsaddaṃ karontā ca antaraghare gacchiṃsuceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca kāyappacālakaṃ vā bāhuppa cālakaṃ vā sīsappacālakaṃ vā khambhakatena vā oguṇṭhitena vā antaraghare gacchantassa ca nisīdantassa ca ukkuṭikāya kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kāyappacālakaṃ bāhuppacālakaṃ sīsappacālakaṃ karontā ca khambhīkatā ca oguṇṭhitā ca antaraghare gacchiṃsuceva nisīdiṃsuca, ukkuṭikāyaca antaraghare gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca pallatthikāya antaraghare nisinnassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pallatthikāya antaraghare nisīdiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhantassa ca tahaṃ tahaṃ olokentena piṇḍapātaṃ paṭiggaṇhantassaca sūpaññeva bahuṃ paṭiggaṇhantassaca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asakkaccaṃ piṇḍapātaṃ paṭiggahesuṃ, tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭiggahesuṃ, sūpaññeva bahuṃ paṭiggahesuṃ, thūpīkataṃ piṇḍapātaṃ paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca āsakkaccaṃ piṇḍapātaṃ bhuñjantassaca tahaṃ tahaṃ olokentana piṇḍapātaṃ bhuñjantassa ca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjantassa ca sūpaññeva bahuṃ bhuñjantassa ca thūpakato omadditvā piṇḍapātaṃ bhuñjantassa ca sūpaṃ vā byañjanaṃ vā odanena paṭicchādentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjiṃsu, tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū bahuṃ sūpaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū thūpakato omadditvā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū sūpampi byañjanampi odanena paṭicchādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca sūpaṃvā odanaṃvā agilānena attano atthāya viññāpetvā bhuñjantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sūpampi odanampi attano atthāya viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca ujjhānasaññinā paresaṃ pattaṃ olokentassa ca atimahantaṃ kabaḷaṃ karontassa ca dīghaṃ ālopaṃ karontassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ujjhānasaññino paresaṃ pattaṃ olokesuṃ, teyeva bhante chabbaggiyā bhikkhū atimahantaṃ kabaḷaṃ kariṃsu, teyeva bhante chabbaggiyā bhikkhū dīghaṃ ālopaṃ kariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarantassa ca bhuñjamāne sabbaṃ hatthaṃ mukhe pakkhipantassa ca sakabaḷena mukhena byāharantassa ca piṇḍukkhepakaṃ piṇḍapātaṃ bhuñjantassa ca kabaḷāvacchedakaṃ piṇḍapātaṃ bhuñjantassa ca avagaṇḍakārakaṃ piṇḍapātaṃ bhuñjantassa ca hatthaniddhunakaṃ sitthāvakārakaṃ jivhānicchārakaṃ capucapukārakaṃ piṇḍapātaṃ bhuñjantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū anāhaṭe kabaḷe mukhadvāraṃ vivariṃsu, bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipiṃsu, sakabaḷena mukhena byāhariṃsu, piṇḍukkhepakaṃ bhuñjiṃsu, kabaḷāvacchedakaṃ bhuñjiṃsu, avagaṇḍakārakaṃ bhuñjiṃsu, hatthaniddhunakaṃ sitthāvakārakaṃ jivhānicchārakaṃ capucapukārakaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca surusurukārakaṃ bhuñjantassaca hatthanillehakaṃvā pattanillehakaṃ vā oṭṭhanillehakaṃ vā bhuñjantassa ca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantassa ca sasitthakaṃ pattadhovanaṃ antaraghare caḍḍentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – suru surukārakaṃ bhante bhuñjantassa dukkaṭaṃ kosambiyaṃ paññattaṃ, sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū surusurukārakaṃ khīraṃ piviṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ. Hatthanillehakaṃ bhuñjantassa ca pattanillehakaṃ bhuñjantassa ca oṭṭhanillehakaṃ bhuñjantassa dukkaṭaṃ sāvatthiyaṃ paññattaṃ, chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū hatthanillehakaṃ bhuñjiṃsu, pattanillehakaṃ bhuñjiṃsu, oṭṭhanillehakaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantassa ca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍentassa ca dukkaṭaṃ bhaggesu paññattaṃ, sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahesuṃ, teyeva bhante sambahulā bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca chattapāṇissa dhammaṃ desentassa ca daṇḍapāṇissa vā satthapāṇissa vā āvudhapāṇissa vā dhammaṃ desentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū chattapāṇissa daṇḍapāṇissa satthapāṇissa āvudhapāṇissa dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca pādukāruḷhassa ca upahanāruḷhassa ca yānagatassa ca sayanagatassa ca dhammaṃ desentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pādukāruḷhassa upahanāruḷhassa yānagatassa sayanagatassa dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca pallatthikāya nisinnassa ca veṭhitasīsassa ca oguṇṭhitasīsassa ca chamāyaṃ nisīditvā āsane nisinnassa ca nīce āsane nisīditvā ucce āsane nisinnassa ca ṭhitena nisinnassa ca pacchato gacchantena purato gacchantassa ca uppathena gacchantena pathena gacchantassa ca dhammaṃ desentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pallatthikāya nisinnassa ca veṭhitasīsassa ca oguṇṭhitasīsassa ca chamāyaṃ nisīditvā āsane nisinnassa ca nīce āsane nisīditvā ucce āsane nisinnassa ca ṭhitānisinnassa ca pacchato gacchantā purato gacchantassa ca uppathena gacchantā pathena gacchantassa ca dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anādariyaṃ āvuso paṭicca ṭhitena uccāraṃ vā passāvaṃ vā karontassa ca harite vā udake vā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ṭhitā uccārampi passāvampi akaṃsu, teyeva bhante chabbaggiyā bhikkhū haritepi udakepi uccārampi passāvampi kheḷampi akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Bhikkhunīvibhaṅga

5. Pañcama pārājika sikkhāpucchā

Pucchā – bhikkhunīnaṃ āvuso pañcama pārājikaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sundarīnandaṃ bhikkhuniṃ ārabbha paññattaṃ, sundarīnandā bhante bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Bhikkhunīvibhaṅga, saṅghādisesa sikkhāpucchā

Pucchā – ussayavādikāya āvuso bhikkhuniyā aḍḍaṃ karontiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante tullanandaṃ bhikkhuniṃ ārabbha paññatto, thullanandā bhante bhikkhunī ussayavādikā vihari, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – coriṃ āvuso vuṭṭhāpentiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññatto, thullanandā bhante bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – ekāya āvuso gāmantaraṃ gacchantiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññatto, aññatarā bhante bhikkhunī ekā gāmantaraṃ gacchi, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – avassutāya āvuso bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃvā bhojanīyaṃvā sahatthā paṭiggahetvā bhuñjantassa saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante sundarīnandaṃ bhikkhuniṃ ārabbha paññatto, sundarīnandā bhante bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – kupitāya āvuso anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsantiyā na paṭinisajjantiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.

Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññatto, caṇḍakāḷī bhante bhikkhunī kupitā anattamanā evaṃ abhaṇi, buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmīti, tasmiṃ bhante vatthusmiṃ paññatto.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.

Vissajjanā – natthi bhante.

Bhikkhunī vibhaṅgapācittiya

1. Lasuṇavagga, 1. paṭhama sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena lakkhaṇaṃ khādantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Lasuṇavagga, 6. chaṭṭha sikkhāpucchā

Pucchā – bhikkhussa āvuso bhuñjamānassa annena vā pānena vā vidhūpanena vā upatiṭṭhantiyā bhikkhuniyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī bhikkhussa bhuñjamānassa pānīyena vidhūpanena ca upatiṭṭhati, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Lasuṇavagga, 8. aṭṭhama sikkhāpucchā

Pucchā – uccāraṃvā āvuso passāvaṃvā saṅkāraṃvā vighāsaṃvā thirokuṭṭe chaḍḍentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī uccāraṃ tirokuṭṭe chaḍḍesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

1. Lasuṇavagga, 10. dasama sikkhāpucchā

Pucchā – naccaṃ vā āvuso gītaṃ vā vāditaṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo naccampi gītampi vāditampi dassanāya agamaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhikkhupana āvuso naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchanto kaṃ nāma āpattiṃ āpajjati.

Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjati.

1. Paṭhama sikkhāpucchā

Pucchā – rattandhakāre āvuso apadīpe purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī rattandhakāre apadīpe purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Andhakāravagga, 2-3. dutiya, tatiya sikkhāpucchā

Pucchā – paṭicchanne vā āvuso okāse ajjhokāse vā purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī paṭicchanne okāse ajjhokāse ca purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Andhakāravagga, 8. aṭṭhama sikkhāpucchā

Pucchā – duggahitena āvuso dūpadhāritena paraṃ ujjhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Andhakāravagga, 9. navama sikkhāpucchā

Pucchā – attānaṃ vā āvuso paraṃ vā nirayena vā brahmacariyena vā abhisapantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

2. Andhakāravagga, 10. dasama sikkhāpucchā

Pucchā – attānaṃ āvuso vadhitvā vadhitvā rodantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Naggavagga, 3. tatiya sikkhāpucchā

Pucchā – bhikkhuniyā āvuso cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentiyā na sibbāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbesi na sibbāpanāya ussukkaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

3. Naggavagga, 8. aṭṭhama sikkhāpucchā

Pucchā – agārikassa vā āvuso paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī agārikassa samaṇacīvaraṃ adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Tuvaṭṭavagga, 1-2. paṭhama, dutiya sikkhāpucchā

Pucchā – dvinnaṃ āvuso bhikkhunīnaṃ ekamañce vā ekattharaṇapāvuraṇe vā tuvaṭṭentīnaṃ pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo dve ekamañce tuvaṭṭesuṃ, ekattharaṇapāvuraṇe tuvaṭṭesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Tuvaṭṭavagga, 3. tatiya sikkhāpucchā

Pucchā – bhikkhuniyā āvuso sañcicca aphāsuṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā sañcicca aphāsuṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Tuvaṭṭavagga, 4. catuttha sikkhāpucchā

Pucchā – dukkhitaṃ āvuso sahajīviniṃ neva upaṭṭhentiyā na upaṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃyeva bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī dukkhitaṃ sahajīviniṃ nevaupaṭṭhesi na upaṭṭhāpanāya ussukkaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Tuvaṭṭavagga, 5. pañcama sikkhāpucchā

Pucchā – bhikkhuniyā āvuso upassayaṃ datvā kupitāya anattamanāya nikkaḍḍhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃyeva bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Tuvaṭṭavagga, 6. chaṭṭha sikkhāpucchā

Pucchā – saṃsaṭṭhāya āvuso bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī saṃsaṭṭhā vihari, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Tuvaṭṭavagga, 7-8. sattama aṭṭhama sikkhāpucchā

Pucchā – antoraṭṭhe vā āvuso tiroraṭṭhe vā sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo antoraṭṭhepi tiroraṭṭhepi sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Tuvaṭṭavagga, 9. navama sikkhāpucchā

Pucchā – antovassaṃ āvuso cārikaṃ carantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo antovassaṃ cārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

4. Tuvaṭṭavagga, 10. dasama sikkhāpucchā

Pucchā – vassaṃ vuṭṭhāya āvuso bhikkhuniyā cārikaṃ na pakkamantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahulā bhikkhuniyo ārabbhaṃ paññattaṃ, sambahulā bhante bhikkhuniyo vassaṃvuṭṭhā cārikaṃ na pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante vacanaṃ.

Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma.

5. Cittāgāravagga, 1. paṭhama sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo rājāgārampi cittāgārampi dassanāya gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Cittāgāravagga, 4. catuttha sikkhāpucchā

Pucchā – gihiveyyāvaccaṃ āvuso karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyogihi veyyāvaccaṃ akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Cittāgāravagga, 6. chaṭṭha sikkhāpucchā

Pucchā – agārikassa vā āvuso paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ bhojanīyaṃ dentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī agārikassa sahatthā khādanīyampi bhojanīyampi adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

5. Cittāgāravagga, 9-10. navama, dasama sikkhāpucchā

Pucchā – tiracchānavijjaṃ āvuso pariyāpuṇantiyā ca vācentiyā ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo tiracchānavijjaṃ pariyāpuṇiṃsuceva vācesuñca, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhikkhu pana āvuso tādisaṃ tiracchānavijjaṃ pariyāpuṇanto ca vācento ca kiṃ nāma āpattiṃ āpajjati.

Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjati.

6. Ārāmavagga, 1. paṭhama sikkhāpucchā

Pucchā – jānaṃ āvuso sabhikkhukaṃ ārāmaṃ anāpucchā pavisantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo ārāmaṃ anāpucchā pavisiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Ārāmavagga, 2. dutiya sikkhāpucchā

Pucchā – bhikkhuṃ āvuso akkosantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo āyasmantaṃ upāliṃ akkosiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Ārāmavagga, 3. tatiya sikkhāpucchā

Pucchā – caṇḍikatāya āvuso gaṇaṃ paribhāsantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī caṇḍikatāya gaṇaṃ paribhāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Ārāmavagga, 5. pañcama sikkhāpucchā

Pucchā – kulaṃ āvuso maccharāyantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī kulaṃ maccharāyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Ārāmavagga, 6. chaṭṭha sikkhāpucchā

Pucchā – abhikkhuke āvuso āvāse vassaṃ vasantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo abhikkhuke āvāse vassaṃ vasiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Ārāmavagga, 7. sattama sikkhāpucchā

Pucchā – vassaṃ vuṭṭhāya āvuso bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi na pavārentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo vassaṃ vuṭṭhā bhikkhusaṅghaṃ na pavāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Ārāmavagga, 8. aṭṭhama sikkhāpucchā

Pucchā – ovādāya vā āvuso saṃvāsāya vā nagacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sakkesu bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo ovādaṃ nagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

6. Ārāmavagga, 9. navama sikkhāpucchā

Pucchā – uposathampi āvuso na pucchantiyā ovādampi na yācantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo uposathaṃ na pucchiṃsu, ovādampi na yāciṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

7. Gabbhinīvagga, 1-2. paṭhama, dutiya sikkhāpucchā

Pucchā – gabbhiniṃ vā āvuso pāyantiṃ vā vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo gabbhiniṃ vuṭṭhāpesuṃ, pāyantiṃ vuṭṭhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

7. Gabbhinīvagga, 3. tatiya sikkhāpucchā

Pucchā – dve vassāni āvuso chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Kumārībhūtavagga, 9. navama sikkhāpucchā

Pucchā – purisasaṃsaṭṭhaṃ āvuso kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sekkhamānaṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

8. Kumārībhūtavagga, 10. dasama sikkhāpucchā

Pucchā – mātāpitūhi vā āvuso sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

9. Chattupāhanavagga, 1-2. paṭhama, dutiya sikkhāpucchā

Pucchā – chattupāhanaṃ āvuso dhārentiyā ca yānena yāyantiyā ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo chattupāhanaṃ dhāresuṃ, yānena yāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

9. Chattupāhanavagga, 4. catuttha sikkhāpucchā

Pucchā – itthālaṅkāraṃ āvuso dhārentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo itthālaṅkāraṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhikkhu pana āvuso purisālaṅkāraṃ dhārento kiṃ nāma āpattiṃ āpajjeyya.

Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjeyya.

9. Chattupāhanavagga, 5. pañcama sikkhāpucchā

Pucchā – gandhavaṇṇakena āvuso nahāyantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo gandhavaṇṇakena nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

9. Chattupāhanavagga, 11. ekādasama sikkhāpucchā

Pucchā – bhikkhussa āvuso purato anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

9. Chattupāhanavagga, 12. dvādasama sikkhāpucchā

Pucchā – anokāsakataṃ āvuso bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sappiṃ vā āvuso telaṃ vā madhuṃ vā phāṇitaṃ vā macchaṃ vā maṃsaṃ vā khīraṃ vā dadhiṃ vā viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo sappimpi telampi madhumpi phāṇitampi macchampi maṃsampi khīrampi dadhimpi viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – ācāravipatti bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – catūhi bhante samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti, navācato nacittato, siyā kāyato ca vācato ca samuṭṭhāti, nacittato, siyā kāyato ca cittato ca samuṭṭhāti, navācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti, imehi bhante catūhi samuṭṭhānehi samuṭṭhāti.

Pucchā – āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – āvuso paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu, ayaṃ bhante paṭipatti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma.

Mahāvaggapāḷi

Saṃgāyanassa pucchā vissajjanā

Pucchā – ubhato vibhaṅgānantaraṃ āvuso porāṇakehi saṃgītikāramahātherehi kaṃ nāma pāvacanaṃ saṃgītaṃ.

Vissajjanā – ubhato vibhaṅgānantaraṃ bhante porāṇakehi saṃgītikāramahātherehi khandhakā saṃgītā.

Pucchā – te pana āvuso khandhakā vaggabhedena katividhā.

Vissajjanā – te pana bhante khandhakā duvidhā vaggabhedena mahāvaggo cūḷavaggoti.

Pucchā – mahāvagge āvuso kati khandhakā pariyāpannā.

Vissajjanā – mahāvagge bhante dasakhandhakā pariyāpannā, seyyathidaṃ, mahākhandhako uposathakkhandhako vassūpanāyikakkhandhako pavāraṇākkhandhako cammakkhandhako bhesajjakkhandhako kathinakkhandhako cīvarakkhandhako campeyyakkhandhako kosambakakkhandhakoti.

Pucchā – mahākhandhake āvuso bahū kathāyo, katamā tāsaṃ ādikathā.

Vissajjanā – mahākhandhake bhante bodhikathā ādi.

Mahākhandhaka

Mahābodhipucchā

Pucchā – tasmātiha āvuso tato paṭṭhāya taṃ pucchissāmi, bhagavā āvuso paṭhamābhisambuddhakāle kattha kīvacīraṃ kenākārena vihāsi.

Vissajjanā – bhagavā bhante paṭhamābhisambuddho bodhirukkhamūle sattāhaṃ ekapallaṅkena vihāsi vimuttisukhaṃ paṭisaṃvedī.

Pucchā – tadā āvuso bhagavā kīdisaṃ dhammaṃ manasikatvā kīdisaṃ udānaṃ udānesi.

Vissajjanā – tadā bhante bhagavā rattiyā paṭhamaṃ yāmaṃ rattiyā majjhimaṃ yāmaṃ rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ paṭilomaṃ manasikatvā tīṇi udānāni udānesi.

Ajapāla

Pucchā – tassa āvuso sattāhassa accayena bhagavā kattha vihāsi.

Vissajjanā – tassa bhante sattāhassa accayena bhagavā ajapāla nigrodhamūle vihāsi, sattāhaṃ ekapallaṅkena vihāsi vimuttisukhaṃ paṭisaṃvedī.

Mucalindā

Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.

Vissajjanā – tassa bhante sattāhassa accayena bhagavā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi.

Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.

Vissajjanā – tassapi bhante sattāhassa accayena bhagavā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhaṃ paṭisaṃvedī.

Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.

Vissajjanā – tassa bhante sattāhassa accayena bhagavā punadeva ajapālanigrodhamūle vihāsi.

Pucchā – tasmiṃ pana āvuso ajapālanigrodhe viharantassa bhagavato kathaṃ cetaso parivitakko udapādi.

Vissajjanā – tasmiṃ pana bhante ajapālanigrodhe viharantassa bhagavato rahogatassa paṭisallīnassa dhammagambhīratāpaṭisaṃyutto cetaso parivitakko udapādi.

Adhigato kho myāyaṃ dhammo gambhīro duddaso aranubodho santo paṇīto atakkāvacarā nipuṇo paṇḍitavedanīyo.

Ālayarāmākho panāyaṃ pajā ālayaratā ālayasammuditā,

Sahampati brahmā

Pucchā – kathaṃ āvuso tadā dhammadesanāya brahmayācanā ca bhagavato paṭiññāca ahosi.

Vissajjanā – desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāroti iti bhante brahmuno dhammadesanāya yācanā ahosi,

‘‘Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ nabhāsiṃ,

Dhammaṃ paṇītaṃ manujesu brahme’’ti.

Evaṃ kho bhante bhagavato dhammadesanāya paṭiññā ca ahosi.

Nassati vata loko…

Desetu bhante bhagavā dhammaṃ…

Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ.

Pucchā – evaṃ kho āvuso bhagavā dhammadesanāya paṭiññaṃ katvā paṭhamaṃ dhammaṃ desento kattha kīdisaṃ dhammaṃ kassa desesi.

Vissajjanā – bārāṇasiyaṃ bhante isipatane migadāye pañcavaggiya bhikkhupamukhānaṃ brahmagaṇānaṃ dhammacakkapavattanasuttaṃ desesi.

Pucchā – tasmiṃ kho pana āvuso dhammacakkapavattanasutte desiyamāne manussaloke kassa dhammābhisamayo ahosi.

Vissajjanā – āyasmato bhante koṇḍaññassa dhammābhisamayo ahosi.

Pucchā – kathaṃ nu kho āvuso imasmiṃ buddhasāsane paṭhamaṃ pabbajjā ca upasampadā ca ahosi.

Vissajjanā – imasmiṃ bhante buddhasāsane paṭhamaṃ ehibhikkhupasampadā ahosi.

Labheyyāhaṃ bhante bhagavato santike pabbajaṃ, labheyyaṃ upasampadaṃ.

Ehi bhikkhu svākhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāya.

Pucchā – itaresaṃ pana āvuso catunnaṃ pañcavaggiyānaṃ kadā dhammābhisamayo ahosi.

Vissajjanā – pāṭipade bhante divase āyasmato vappassa, dutiye bhante divase āyasmato bhaddiyassa, tatiye bhante divase āyasmato mahānāmassa, catutthe bhante divase āyasmato assajissa dhammābhisamayo ahosi.

Pucchā – sabbesampi āvuso tesaṃ pañcavaggiyānaṃ bhikkhūnaṃ kadā arahattapatti hoti.

Vissajjanā – sabbesampi bhante tesaṃ pañcavaggiyānaṃ bhikkhūnaṃ pakkhassa pañcamiyaṃ anattalakkhaṇasutte desiyamāne arahattapatti hoti.

Pucchā – kadā āvuso bhagavatā bhikkhū tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitā.

Vissajjanā – yasappamukhānaṃ bhante catupaññāsa sahāyakānaṃ pabbajitakāle bhagavatā bhikkhū tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitā.

Saraṇagamana

Pucchā – kadā āvuso bhagavatā tīhi saraṇagamanehi pabbajjūpa sampadā anuññāto ahosi.

Vissajjanā – yasappamukhānaṃ bhante catupaññāsāya gihi sahāyakānaṃ pabbajitvā tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitakāle bhagavatā tīhi saraṇagamanehi pabbajjā ca upasampadā ca anuññātā.

Anujānāmi bhikkhave tumheva dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādetha.

Pucchā – bhagavatā āvuso bhikkhūnaṃ ārāmo paṭiggaṇhituṃ kattha kismiṃ vatthusmiṃ anuññāto.

Vissajjanā – bhagavatā bhante bhikkhūnaṃ ārāmaṃ paṭiggaṇhituṃ rājagahe anuññāto, rājā bhante māgadho seniyo bimbisāro buddhappamukhassa bhikkhusaṅghassa veḷuvanaṃ uyyānaṃ adāsi, tasmiṃ bhante vatthusmiṃ anuññāto.

Etāhaṃ bhante veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa dammi –

Anujānāmi bhikkhave ārāmaṃ.

Pucchā – kathañca āvuso dvinnaṃ aggasāvakānaṃ pabbajjūpasampadā ahosi.

Vissajjanā – dvinnaṃ bhante aggasāvakānaṃ ehi bhikkhupasampadā ahosi.

Vippasannāni kho te āvuso indriyāni.

Kaṃsi tvaṃ āvuso uddissa pabbajito.

Ko vā te satthā.

Kassa vā tvaṃ dhammaṃ rocesi.

Atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito.

Kiṃ vādī panāyasmato satthā kimakkhāyī.

Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato;

Āha tesañca yo nirodho, evaṃ vādī mahāsamaṇo.

Alaṃ āvuso mā agamittha.

Ete bhikkhave dve sahāyakā āgacchanti kolito upatisso ca etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugaṃ.

Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ.

Etha bhikkhavo svākhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāya.

Pucchā – upajjhāyo āvuso gaṇhituṃ bhagavatā kattha anuññāto, kaṃ ārabbha kismiṃ vatthusmiṃ anuññāto.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññāto, sambahulā bhante bhikkhū anupajjhāyakā anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anokappasampannā piṇḍāya cariṃsu, tasmiṃ bhante vatthusmiṃ anuññāto.

Pucchā – upajjhāyamhi āvuso na sammāvattantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule saddhivihārike ārabbha paññattaṃ, sambahulā bhante saddhivihārikā upajjhāyamhi na sammāvattiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kadā āvuso bhagavatā tīhi saraṇagamanehi upasampadaṃ paṭikkhipitvā ñāticatutthena kammena upasampadā anuññātā.

Vissajjanā – rādhabrāhmaṇassa bhante pabbajitakāle bhagavatā tīhi saraṇagamanehi upasampadaṃ paṭikkhipitvā ñātticatutthena kammena upasampadā anuññātā.

Konu kho bhikkhave tassa brāhmaṇassa adhikāraṃ sarati.

Ahaṃ kho bhante tassa brāhmaṇassa adhikāraṃ sarāmi.

Sādhu sādhu sāriputta, kataññuno hi sāriputta sappurisā katavedino.

Kathāhaṃ bhante taṃ brāhmaṇaṃ upasampādemi.

Yāsā bhikkhave mayā tīhi saraṇagamanehi upasampadāanuññātā, taṃ ajjatagge paṭikkhipāmi.

Anujānāmi bhikkhave ñātticatutthena kammena upasampādetuṃ.

Pucchā – ayācitakaṃ āvuso upasampadāpekkhaṃ upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu upasampannasamanantaraṃ anācāraṃ acari, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – catunnaṃ āvuso nissayānaṃ ācikkhaṇā bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha anuññātā, aññataro bhante bhikkhu udarassa kāraṇā pabbaji, tasmiṃ bhante vatthusmiṃ anuññātā.

Ehi dāni āvuso piṇḍāya carissāma.

Kathañhi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissati.

Pucchā – ūnadasavassena āvuso upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ upasenaṃ vaṅgantaputtaṃ ārabbha paññattaṃ, āyasmā bhante upaseno vaṅgantaputto ekavasso saddhivihārikaṃ upasampādesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bālena āvuso abyattena upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū ‘‘dasavassamhā dasavassamhā’’ti bālā abyattā upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ācariyo āvuso gaṇhituṃ bhagavatā kattha anuññāto, kaṃ ārabbha kismiṃ vatthusmiṃ anuññāto.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññāto, sambahulā bhante bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālaṅkatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya cariṃsu, tasmiṃ bhante vatthusmiṃ anuññāto.

Pucchā – pañcahi āvuso ābādhehi phuṭṭhaṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū pañcahi ābādhehi phuṭṭhaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Sādhu bhante ayyā pañcahi ābādhehi phuṭṭhaṃ na pabbājeyyuṃ…

Pucchā – rājabhaṭaṃ āvuso pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rājabhaṭe pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dhajabandhaṃ āvuso coraṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagaheyeva bhante aṅgulimālaṃ coraṃ ārabbha paññattaṃ, aṅgulimālo bhante coro bhikkhūsu pabbajito hoti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kārabhedakaṃ āvuso coraṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū kārabhedakacoraṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – iṇāyikaṃ āvuso pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū iṇāyikaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dāsaṃ āvuso pabbajentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū dāsaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhaṇḍukammāya āvuso apalokanaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagaheyeva bhante aññataraṃ kammārabhaṇḍuputtaṃ ārabbha anuññātaṃ aññataro bhante kammārabhaṇḍuputto mātāpitūhi saddhiṃ bhaṇḍitvā bhikkhūsu pabbajito hoti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – ūnavīsativassassa āvuso puggalassa upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paṭikkhittā, sambahulā bhante bhikkhū ūnavīsativassaṃ puggalaṃ upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paṭikkhittā.

Na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo, youpasampādeyya, yathādhammo kāretabbo.

Pucchā – mātāpitūhi āvuso ananuññātaṃ puttaṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sakkesu bhante paññattaṃ, rājā bhante suddhodano bhagavantaṃ upasaṅkamitvā varaṃ yāci, sādhu bhante ayyāananuññātaṃ mātāpitūhi puttaṃ pabbājeyyunti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya, āpattidukkaṭassa.

Pucchā – theyyasaṃvāsakassa āvuso upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ purāṇakulaputtaṃ ārabbha paṭikkhittā, aññataro bhante purāṇakulaputto khīṇa kolañño sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvasi, bhante vatthusmiṃ paṭikkhittā.

Pucchā – tiracchānagatassa āvuso upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ nāgaṃ ārabbha paṭikkhittā, aññataro bhante nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci, taṃ bhikkhū pabbājesuṃ upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paṭikkhittā.

Pucchā – mātughātakassa ca āvuso pitughātakassa ca upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.

Vissajjanā – sāvatthiyaṃyeva bhante aññataraṃ māṇavakaṃ ārabbha paṭikkhittā, aññataro ca bhante māṇavako aññataro ca māṇavako mātaraṃ jīvitā voropesi pitaraṃ jīvitā voropesi, tasmiṃ bhante vatthusmiṃ paṭikkhittā.

Mātughātako bhikkhave anupasampanno naupasampādetabbo, upasampanno nāsetabbo, pitughātako bhikkhave anupasampanno naupasampādetabbo, upasampanno nāsetabbo.

Pucchā – apattacīvarakaṃ vā āvuso yācitapattacīvarakaṃ vā upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū apattacīvarakaṃ upasampādesuṃ, yācitakena pattacīvarena upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – upasampadaṃ pucchissaṃ, sanidānaṃ sauddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – upasampadaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

2. Uposathakkhandhaka

Pucchā – cātuddase ca āvuso pannarase ca pakkhassa ca aṭṭhamiyā sannipatitvā dhammaṃ bhāsituṃ bhagavatā kattha anuññātaṃ, kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātā, sambahulā bhante bhikkhū cātuddesa pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdiṃsu, tasmiṃ bhante vatthusmiṃ anuññātā.

Anujānāmi bhikkhave cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatituṃ.

Nanu nāma sannipatitehi dhammo bhāsitabbo.

Pucchā – kadā āvuso bhikkhūnaṃ pātimokkhuddeso bhagavatā anuññāto.

Vissajjanā – yadā bhante bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ‘‘yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma’’nti tadā bhante bhagavatā bhikkhūnaṃ pātimokkhuddeso anuññāto.

Pucchā – sīmaṃ āvuso sammanituṃ bhagavatā kattha anuññātaṃ, kismiñca vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante anuññātaṃ, rājagahe bhante bhagavati viharati bhikkhūnaṃ etadahosi ‘‘bhagavatā paññattaṃ ettāvatā sāmaggī, yāvatā ekāvāsoti kittāvatānukho ekāvāso hotī’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kati āvuso uposathā divasavasena ca kārakapuggalavasena ca kātabbākāravasena ca.

Vissajjanā – divasavasena bhante tayo uposathā, puggalavasena ca bhante tayo uposathā, kātabbākāravasena ca bhante tayo uposathā.

Pucchā – kati āvuso uposathakammāni tesu ca kīdisaṃ uposathakammaṃ bhagavatā anuññātaṃ, kīdisaṃ ananuññātaṃ.

Vissajjanā – cattārimāni bhante uposathakammāni, adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ, dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakammaṃ. Tatra bhante yadidaṃ adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ dhammena vaggaṃ uposathakammaṃ, evarūpaṃ bhante uposathakammaṃ ananuññātaṃ, tatra bhante yadidaṃ dhammena samaggaṃ uposathakammaṃ, evarūpaṃ bhante uposathakammaṃ anuññātaṃ.

Pucchā – uposathaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – uposathaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

3. Vassupanāyikakkhandhaka

Pucchā – vassūpanāyikaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahulā bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū hemantampi gimhampi vassampi cārikaṃ cariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – katipanāvuso vassūpanāyikā bhagavatā anuññātā.

Vissajjanā – dvemā bhante vassūpanāyikā bhagavatā anuññātā purimikā pacchimikā, aparajjugatāya bhante āsaḷhiyā purimikā upagantabbā, māsagatāya bhante āsaḷhiyā pacchimikā upagantabbā, imā kho bhante dve vassūpanāyikā bhagavatā anuññātā.

Pucchā – vassaṃ āvuso upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikaṃ pakkamantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vassaṃ upagantvā antarā vassaṃ cārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sattāha karaṇīyena āvuso pahite gantuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū udenena upāsakena pahite na gacchiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – sattāhakaraṇīyena āvuso sattannaṃ apahitepi gantuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññatarassa bhikkhuno mātugilāna vatthusmiṃ anuññātaṃ.

Anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena apahitepi gantuṃ, pageva pahite.

Pucchā – kismiṃci āvuso antarāye sati antovassaṃ pakkamituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū kosalesu janapadesu vassaṃ upagacchiṃsu, te vassūpagatā vāḷehi ubbāḷhā ahesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – rukkha susire vā āvuso rukkhaviṭabhiyā vā ajjhokāse vā vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rukkhasusirepi rukkhaviṭabhiyāpi ajjhokāsepi vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – asenāsanikena āvuso vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – tasmiṃyeva bhante sāvatthiyaṃ sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū asenāsanikā vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – chavakuṭikāya vā āvuso chatte vā cāṭiyā vā vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū chavakuṭikāyapi chattepi cāṭiyāpi vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – paṭissavaṃ āvuso visaṃ vādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto rañño pasenadissa kosalassa vassaṃ vāsaṃ paṭissuṇitvā visaṃvādesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – vassūpanāyikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – vassūpanāyikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

4. Pavāraṇākkhandhaka

Pucchā – vassaṃ vuṭṭhānaṃ āvuso bhikkhūnaṃ tīhi ṭhānehi pavārituṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū sandiṭṭhā sambhattā antovassaṃ neva ālapiṃsu na sallapiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Anujānāmi bhikkhave vassaṃ vuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ, diṭṭheva vā sutena vā parisaṅkāya vā.

Pucchā – kati āvuso pavāraṇā divasavasena ca puggalavasena ca kātabbākāravasena ca.

Vissajjanā – divasavasena bhante tisso pavāraṇā, tathā puggalavasena kātabbākāravasenaca.

Pucchā – katīnaṃ āvuso saṅghe pavāretuṃ bhagavatā anuññātaṃ, katīnaṃ panāvuso aññamaññaṃ pavāretuṃ bhagavatā anuññātaṃ.

Vissajjanā – pañcannaṃ bhante bhikkhūnaṃ saṅghe pavāretuṃ bhagavatā anuññātaṃ, catunnaṃ vā bhante tiṇṇaṃ vā dvinnaṃ vā aññamaññaṃ pavāretuṃ anuññātaṃ.

Pucchā – ekena panāvuso vassaṃvuṭṭhena bhikkhunā kathaṃ paṭipajjitabbanti bhagavatā anuññātaṃ.

Vissajjanā – ekena pana bhante bhikkhunā ‘‘ajja me pavāraṇā’’ti adhiṭṭhātabbanti bhagavatā anuññātaṃ.

Pucchā – pavāraṇaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – pavāraṇaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

5. Cammakkhandhaka

Soṇamathera vatthu

Pucchā – upāhanaṃ āvuso bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ soṇaṃ ārabbha anuññātaṃ, āyasmato bhante soṇassa accāraddhavīriyassa caṅkamato pādā bhijjiṃsu, caṅkamo lohitena phuṭo ahosi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – sabbanīlikā vā āvuso sabbapītikā vā sabbalohitikā vā sabbamañjiṭṭhikā vā sabbakaṇhā vā sabbamahāraṅgarattā vā sabbamahānāmarattā vā upāhanāyo dhārentassa dukkaṭaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sabbanīlikāyo upāhanāyo dhāresuṃ, sabbapītikāyo sabbalohitikāyo sabbamañjiṭṭhikāyo sabbakaṇhāyo sabbamahāraṅgarattā sabbamahānāmarattāyopi upāhanāyo dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – khallakabandhā vā āvuso puṭabandhā vā pāliguṇṭhimā vā tūlapuṇṇikā vā tittirapattikā vā meṇḍavisāṇavaddhikā vā ajavisāṇavaddhikā vā vicchikāḷikā vā morapiñcha parisibbikā vā citrā vā upāhanāyo dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū khallakabandhā upāhanāyopi dhāresuṃ, puṭabandhā upāhanāyopi dhāresuṃ, pāliguṇṭhimā upāhanāyopi dhāresuṃ, tūlapuṇṇikā upāhanāyopi dhāresuṃ, tittirapattikā upāhanāyopi dhāresuṃ, meṇḍavisāṇavaddhikā upāhanāyopi dhāresuṃ, ajavisāṇavaddhikā upāhanāyopi dhāresuṃ, vicchikāḷikā upāhanāyopi dhāresuṃ, morapiñcha parisibbitā upāhanāyo dhāresuṃ, citrā upāhanāyopi dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kaṭṭhapādukāyo āvuso dhārentassa dukkaṭaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggīyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – yānena āvuso yāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū yānena yāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gilānassa āvuso yānaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ gilānaṃ bhikkhuṃ ārabbha anuññātaṃ, aññataro bhante bhikkhu kosalesu janapade sāvatthiṃ gacchanto bhagavantaṃ dassanāya antarāmagge gilāno kukkuccāyanto yānaṃ nābhiruhi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – uccāsayanamahāsayanāni āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū uccāsayanamahāsayanāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gocammāni āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ pāpabhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu pāṇātipāte samādapesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – paccantimesu āvuso janapadesu vinayadharapañcamena gaṇena upasampadā ca guṇaṅguṇūpahanañca dhuvanahānañca cammāni attharaṇāni ca nissīmagatānaṃ cīvaradānañcāti imāni pañca bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ soṇaṃ kuṭikaṇṇaṃ ārabbha anuññātā, āyasmā bhante soṇo kuṭikaṇṇo etāni pañcavatthūni āyasmato mahākaccānassa vacanena bhagavantaṃ yāci, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – cammasaññuttaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – cammasaññuttaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

6. Bhesajjakkhandhaka

Pucchā – pañca āvuso bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulānaṃ bhante bhikkhūnaṃ sāradikena ābādhena puṭṭhānaṃ yāgupi na sammā pariṇāmaṃ gacchi, bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchi, te tena kisā ahesuṃ lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – mūlādibhesajjāni āvuso bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – sāvatthiyaṃ bhante sambahule gilāne bhikkhū ārabbha anuññātāni, sambahulānaṃ gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho ahosi, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – antovuṭṭhaṃvā āvuso antopakkaṃ vā sāmaṃpakkaṃ vā paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando sāmaṃ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṃ paci, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Suppiyā vatthu

Pucchā – manussamaṃsaṃ āvuso paribhuñjantassa thullaccayañca appaṭivekkhitvā maṃsaṃ paribhuñjantassa dukkaṭañca bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bārāṇasiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu appaṭivekkhitvā manussamaṃsaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na bhikkhave manussamaṃsaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti thullaccayassa, na ca bhikkhave appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ, yo paribhuñjeyya āpatti dukkaṭassa.

Pucchā – hatthimaṃsaṃ vā āvuso assamaṃsaṃ vā paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bārāṇasiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū hatthimaṃsampi assamaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sunakkhamaṃsaṃ vā āvuso ahimaṃsaṃ vā bhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bārāṇasiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sunakkhamaṃsampi ahimaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sīhamaṃsaṃ vā āvuso byagghamaṃsaṃ vā dīpimaṃsaṃ vā acchamaṃsaṃ vā taracchamaṃsaṃ vā bhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – bārāṇasiyaṃyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sīhamaṃsampi byagghamaṃsampi dīpimaṃsampi acchamaṃsampi taracchamaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gilānassa āvuso guḷaṃ vā agilānassa guḷodakaṃ vā bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū gilānasseva bhagavatā guḷo anuññāto no agilānassāti kukkuccāyantā guḷaṃ na bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – jānaṃ āvuso uddissa kataṃ maṃsaṃ paribhuñjantassa dukkaṭaṃ paññapetvā tikoṭiparisuddhaṃ maṃsaṃ bhagavatā kattha anuññātaṃ.

Vissajjanā – vesāliyaṃ bhante sīhassa seṭāpatino vatthusmiṃ anuññātaṃ.

Meṇḍaka vatthu

Pucchā – pātheyyaṃ āvuso pariyesituñca kappiyakārakānaṃ hatthe upanikkhittahiraññato nibbattaṃ kappiyapaccayaṃ sādituñca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – antarā ca bhante bhaddiyaṃ antarā ca aṅguttarāpaṃ meṇḍakaṃ gahapatiṃ ārabbha anuññātaṃ, meṇḍako bhante gahapati bhagavantaṃ yāci ‘‘santi bhante maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ, sādhu bhante bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Keṇiya vatthu

Pucchā – aṭṭha āvuso pānāni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – āpaṇe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū kukkuccāyantā pānāni na paṭiggaṇhiṃsu, tasmiṃ bhante vatthusmiṃ anuññātāni.

Rojamallā vatthu

Pucchā – sabbañca āvuso ḍākaṃ sabbañca piṭṭhakhādanīyaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – kusinārāyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū kukkuccāyantā ḍākañca piṭṭhakhādanīyañca na paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – akappiyaṃ āvuso samādapentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – ātumāyaṃ bhante aññataraṃ vuḍḍhapabbajitaṃ ārabbha paññattaṃ, aññataro bhante vuḍḍhapabbajito akappiye samādapeti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – saṅghikāni vā āvuso puggalikāni vā bījāni puggalikāya vā saṅghikāya vā bhūmiyā ropitāni bhāgaṃ datvā paribhuñjituṃ bhagavatā kattha anuññātaṃ, kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante anuññātaṃ, sāvatthiyaṃ bhante bhagavati viharati saṅghikānipi bījāni puggalikāya bhūmiyā ropiyiṃsu, puggalikānipi bījāni saṅghikāya bhūmiyā ropiyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – vinayamahāpadesasaṅkhātāni āvuso cattāri kappiyākappiyaanulomāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattāni, sambahulānaṃ bhante bhikkhūnaṃ kismiñci kismiñciṭhāne kukkuccaṃ uppajji, tasmiṃ bhante vatthusmiṃ paññattāni.

Pucchā – yāvakālikādīhi saṃsaṭṭhānaṃ āvuso yāmakālikādīnaṃ paribhogakālamariyādaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulānaṃ bhante bhikkhūnaṃ etadahosi ‘‘kappati nukho yāvakālikena yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ, na nukho kappati. Kappatinukho yāmakālikena sattāhakālikaṃ yāvajīvikaṃ, na nukho kappati. Kappati nukho sattāhakālikena yāvajīvikaṃ, na nukho kappatī’’ti. Tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – bhesajjakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – bhesajjakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

7. Kathinakkhandhaka

Pucchā – vassaṃvuṭṭhānaṃ āvuso bhikkhūnaṃ kathinaṃ attharituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante tiṃsamatte pāveyyake bhikkhū ārabbha anuññātaṃ, tiṃsamattā bhante pāveyyakā bhikkhū sāvatthiṃ āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kathinakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – kathinakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.

8. Cīvarakkhandhaka

Jīvakavatthu

Pucchā – gahapaticīvaraṃ āvuso sādiyituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante jīvakaṃ komārabhaccaṃ ārabbha anuññātaṃ, jīvako bhante komārabhacco bhikkhūnaṃ gahapaticīvaraṃ anujānituṃ bhagavantaṃ yāci, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – cha āvuso rajanāni bhagavatā kattha anuññātāni, kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū chakaṇenapi paṇḍumattikāyapi cīvaraṃ rajiṃsu, cīvaraṃ dubbaṇṇaṃ hoti, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – acchinnakāni āvuso cīvarāni dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū acchinnakāni cīvarāni dhāresuṃ dantakasāvāni, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kadā āvuso bhagavā anuññāsi chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakaṃ.

Vissajjanā – dakkhiṇāgirito bhante pacchāgatakāle bhagavā anuññāsi chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakaṃ.

Pucchā – aggaḷaṃ ca āvuso tunnañca ovaṭṭikañca kaṇḍusakañca daḷhīkammañca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – bārāṇasiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha anuññātaṃ, aññataro bhante bhikkhu aggaḷaṃ acchupesi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – vassikasāṭikā ca āvuso āgantukabhattañca gamikabhattañca gilānabhattañca gilānupaṭṭhākabhattañca gilānabhesajjañca dhuvayāgu ca bhikkhunisaṅghassa udakasāṭikācāti imā aṭṭha bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – sāvatthiyaṃ bhante visākhaṃ migāramātaraṃ ārabbha anuññātā, visākhā bhante migāramātā bhagavantaṃ aṭṭhavarāni yāci, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – bhagavatā āvuso mātāpitūnaṃ dānaṃ anujānitvā saddhādeyyaṃ vinipātentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññatarassa bhante bhikkhuno bahuṃ cīvaraṃ uppannaṃ ahosi, so ca taṃcīvaraṃ mātāpitūnaṃ dātukāmo ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Mātāpitaroti kho bhikkhave dadamāne kiṃ vadeyyāma, anujānāmi bhikkhave mātāpitūnaṃ dātuṃ, na ca bhikkhave saddhādeyyaṃ vinipātetabbaṃ, yo vinipāteyya āpatti dukkaṭassa –

Pucchā – aññatra vassaṃ vuṭṭhena āvuso aññatra cīvarabhāgaṃ sādiyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto aññatra vassaṃ vuṭṭho aññatra cīvarabhāgaṃ sādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – anāthakaṃ āvuso bhikkhuṃ gilānaṃ na upaṭṭhahantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, bhagavati bhante sāvatthiyaṃ viharati aññatarassa bhikkhuno kucchivikārābādho ahosi, so sake muttakarīse palipanno sayi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – naggiyaṃ āvuso titthiyasamādānaṃ samādiyantassa thullaccayaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu naggiyaṃ titthiyasamādānaṃ samādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sabbanīlakāni vā āvuso cīvarāni sabbapītakāni vā sabbalohitakāni vā sabbamañjiṭṭhakāni vā sabbakaṇhānivāti evarūpāni cīvarāni dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sabbanīlakādīni cīvarāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kañcukaṃ vā āvuso veṭhanaṃ vā dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kañcukampi dhāresuṃ veṭhanampi dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – cīvarasaññuttaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – cīvarasaññuttaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

6. Campeyyakkhandhaka

Pucchā – suddhaṃ āvuso bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – campāyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, bhagavati bhante campāyaṃ viharati sambahulā bhikkhū kāsīsu vāsabhagāme suddhaṃ kassapagottaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – campeyyakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – campeyyakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

10. Kosambakakkhandhaka

Pucchā – bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabboti ca, bhedagarukena bhikkhave bhikkhunā paresampi saddhāya āpattidesetabbāti ca āvuso ayaṃ sāmaggirasaovādo bhagavatā kattha dinno, kaṃ ārabbha kismiṃ vatthusmiṃ dinno.

Vissajjanā – kosambiyaṃ bhante sambahule bhikkhū ārabbha dinno, bhagavati bhante kosambiyaṃ viharati aññataro bhikkhu āpattiṃ āpanno ahosi, so tassā āpattiyā āpatti diṭṭhi ahosi, aññe bhikkhū tassā āpattiyā anāpatti diṭṭhino ahesuṃ. So aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuṃ. Atha kho te bhante bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu, tasmiṃ bhante vatthusmiṃ dinno.

Pucchā – saṅghabhedassa āvuso mūlabhūte bhikkhumhi ukkhittake osārite tassa vatthussa vūpasamāya saṅghasāmaggiñca kātuṃ sāmaggī uposathañca kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante teyeva ukkhittakānuvattake bhikkhū ārabbha anuññātaṃ, te bhante ukkhittakānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā te ukkhepake bhikkhū ekadavocuṃ ‘‘yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhuṃ āpanno ca ukkhitto ca passi ca osārito ca, handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kosambakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – kosambakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

Cūḷavaggapāḷi

1. Kambakkhandhaka

Pucchā – bhaṇḍanādikārakassa āvuso bhikkhuno tajjanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante paṇḍukalohitake bhikkhū ārabbha anuññātaṃ, paṇḍukalohitakā bhante bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evamāhaṃsu ‘‘mā kho tumhe āyasmanto eso ajesi, balavābalavaṃ paṭimantetha, tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca, mā cassa bhāyittha, mayampi tumhākaṃ pakkhā bhavissāmā’’ti, tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – tajjanīyakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa tajjanīyakammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā sāvatthiyaṃ anuññātaṃ, teyeva paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattitvā saṅghaṃ upasaṅkamitvā yāciṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bālassa āvuso abyattassa āpattibahulassa anapadānassa gihisaṃsaṭṭhassa ananulomikehi gihisaṃsaggehi niyassakammaṃ kātuṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ seyyasakaṃ ārabbha paññattaṃ, āyasmā bhante seyyasako bālo ahosi abyatto āpattibahulo anapadāno gihisaṃsaṭṭho vihāsi ananulomikehi gihisaṃsaggehi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – niyassakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa niyassa kammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ, na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, evamādīsu bhante aṭṭhārasasu vattesu sammā vattantassa niyassakammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Pucchā – kuladūsakassa āvuso pāpasamācārassa bhikkhuno pabbājanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante assajipunabbasuke bhikkhū ārabbha anuññātaṃ, assajipunabbasukā bhante bhikkhū kīṭāgirismiṃ kuladūsakā ahesuṃ pāpasamācārā, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – paṭisāraṇīyakammaṃ āvuso pucchāmi, saddhaṃ āvuso pasannaṃ gahapatiṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsentassa bhikkhuno paṭisāraṇīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ sudhammaṃ ārabbha anuññātaṃ, bhagavati bhante sāvatthiyaṃ viharati āyasmā sudhammo macchikāsaṇḍe cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi hīnena vambhesi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Tenahi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karotu ‘‘citto te gahapati khamāpetabbo’’ti –

Pucchā – paṭisāraṇīyakammakatassa āvuso bhikkhuno anudūtaṃ dātuñca tena anudūtena saddhiṃ gantvā yathākhuṃsitaṃ gahapatiṃ khamāpetuṃ ca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃyeva sudhammaṃ ārabbha anuññātaṃ, āyasmā bhante sudhammo macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – paṭisāraṇīyakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa paṭisāraṇīya kammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.

Pucchā – āpattiṃ āvuso āpajjitvā taṃ āpattiṃ passituṃ vā paṭikātuṃ vā na icchantassa bhikkhuno āpattiyā adassane vā appaṭikamme vā ukkhepanīyakammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha paññattaṃ, āyasmā bhante channo āpattiṃ āpajjitvā na icchi taṃ āpattiṃ passituṃ vā paṭikātuṃ vā, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – āpattiyā āvuso adassanena vā appaṭikamme vā ukkhepanīya kammakatena bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tecattālīsāya bhante vattesu sammā vattitabbaṃ.

Pucchā – ukkhepanīyakammakatassa āvuso bhikkhuno sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – kosambiyaṃ bhante āyasmantaṃyeva channaṃ ārabbha anuññātaṃ, āyasmā bhante channo saṅghena āpattiyā adassane vā appaṭikamme vā ukkhepanīyakammakato sammā vattesi lomaṃpātesi netthāraṃ vattesi saṅghaṃ upasaṅkamitvā tassa kammassa paṭippassaddhiyā yāci, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – pāpikaṃ āvuso diṭṭhiṃ gahetvā taṃ diṭṭhiṃ na paṭinissajjantassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha paññattaṃ, bhagavati bhante sāvatthiyaṃ viharati ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ ahosi ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathāyeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pāpikāya āvuso diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tecattālīsāya bhante vattesu sammā vattitabbaṃ.

Pucchā – kammakkhandhakaṃ pucchissaṃ, sanidāni saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – kammakkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

2. Pārivāsikakkhandhaka

Pucchā – pārivāsikassa āvuso pakatattānaṃ bhikkhūnaṃ abhivādanādīni sādiyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante pārivāsike bhikkhū ārabbha paññattaṃ, pārivāsikā bhante bhikkhū sādiyiṃsu pakatattānaṃ bhikkhūnaṃ abhivādanādīni, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pārivāsikena āvuso bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – pārivāsikena bhante bhikkhunā catunavutiyā vattesu sammā vattitabbaṃ.

Pucchā – pārivāsikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – pārivāsikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

3. Samuccayakkhandhaka

Pucchā – samuccayaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samuccayaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

4. Samathakkhandhaka

Pucchā – asammukhībhūtānaṃ āvuso bhikkhūnaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā kammaṃ karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammaṃ akaṃsu tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – sativepullapattassa āvuso bhikkhuno sativinayaṃ dānaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante mettiyabhūmajake bhikkhū ārabbha anuññātaṃ mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – katipanāvuso ettha dhammikāni sativinayadānāni.

Vissajjanā – pañcimāni bhante dhammikāni sativinayassa dānāni, suddho hoti bhikkhu anāpattiko, anuvadanti ca naṃ, yācati ca, tassa saṅgho sativinayaṃ deti dhammena samaggena, imāni kho bhante pañca dhammikāni sati vinayassa dānāni.

Pucchā – amūḷhassa āvuso bhikkhuno amūḷhavinayaṃ dātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codesuṃ ‘‘saratā yasmā evarūpiṃ āpattiṃ āpajjitā’’ti, so evaṃ vadeti ‘‘ahaṃ kho āvuso ummattako ahosi cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ kata’’nti. Evampi naṃ vuccamānā codenteva ‘‘saratā yasmā evarūpiṃ āpattiṃ āpajjitā’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kati āvuso adhammikāni amūḷhavinayassa dānāni, vibhajitvā kathehi.

Vissajjanā – tīṇi bhante adhammikāni amūḷhavinayassa dānāni, idha bhante bhikkhu āpattiṃ āpanno hoti, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ‘‘saratāyasmā evarūpiṃ āpattiṃ āpajjitā’’ti, so saramānova evaṃ vadeti ‘‘na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā’’ti. Añño saramānova evaṃ vadeti ‘‘sarāmi kho ahaṃ āvuso yathā supinantenā’’ti. Añño anummattakova ummattakālayaṃ karoti ‘‘ahampi kho evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatī’’ti. Esaṃ saṅgho amūḷhavinayaṃ deti, adhammikaṃ bhante amūḷhavinayassa dānaṃ. Imāni kho bhante tīṇi adhammikāni amūḷhavinayassa dānāni.

Pucchā – kati āvuso dhammikāni amūḷhavinayassa dānāni, vibhajitvā kathehi.

Vissajjanā – tīṇi bhante dhammikāni amūḷhavinayassa dānāni, idha bhante bhikkhu ummattako hoti cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ‘‘saratāyasmā evarūpiṃ āpattiṃ āpajjitā’’ti, so assaramānova evaṃ vadeti ‘‘na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā’’ti. Aññopi assaramānova evaṃ vadeti ‘‘sarāmi kho ahaṃ āvuso yathā supinantenā’’ti. Aññopi ummattakova ummattakālayaṃ karoti ‘‘ahampi evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatī’’ti. Esaṃ bhante tiṇṇaṃ bhikkhūnaṃ saṅgho amūḷhavinayaṃ deti, dhammikaṃ bhante amūḷhavinayassa dānaṃ. Imāni kho bhante tīṇi dhammikāni amūḷhavinayassa dānāni.

Pucchā – appaṭiññāya āvuso bhikkhūnaṃ tajjanīyādīni kammāni karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū appaṭiññāya bhikkhūnaṃ kammāni akaṃsu tajjanīyādīni, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso adhammikaṃ hoti paṭiññātakaraṇaṃ.

Vissajjanā – aññathā bhante āpattiṃ āpajjantassa aññathā paṭijānantassa yathā so paṭijānāti, tathā saṅgho kāreti, evaṃ kho bhante adhammikaṃ hoti paṭiññātakaraṇaṃ.

Pucchā – kathaṃ āvuso dhammikaṃ hoti paṭiññātakaraṇaṃ.

Vissajjanā – yaṃ bhante āpattiṃ āpajjantassa tameva paṭijānantassa teneva saṅgho kāreti, evaṃ kho bhante dhammikaṃ paṭiññātakaraṇaṃ.

Pucchā – yebhuyyasikāya āvuso adhikaraṇaṃ vūpasametuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā vihariṃsu, na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – kathaṃ āvuso adhikaraṇaṃ yebhuyyasikāya vūpasametabbaṃ.

Vissajjanā – pañcahi bhante aṅgehi samannāgato bhikkhu salākaggāhāpako sammannitabbo, tena bhante salākaggāhāpakena salākā gāhātabbā yathā bahutarā bhikkhū dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ, evaṃ kho bhante yebhuyyasikāya adhikaraṇaṃ vūpasametabbaṃ.

Pucchā – kati āvuso adhammikā salākaggāhā.

Vissajjanā – dasa bhante adhammikā salākaggāhā, oramattakañca adhikaraṇaṃ hoti, na ca gatigataṃ hoti, na ca saritasāritaṃ hoti, jānāti ‘adhammavādī bahutarā’ti, appeva nāma adhammavādī bahutarā assūti, jānāti ‘saṅgho bhijjissatī’ti, appeva nāma saṅgho bhijjeyyāti, adhammena gaṇhanti, vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti, ime kho bhante dasa adhammikā kalākaggāhā.

Pucchā – kati āvuso dhammikā salākaggāhā.

Vissajjanā – dasa bhante dhammikā salākaggāhā vuttavipariyāyena.

Pucchā – pāpussannassa āvuso bhikkhussa tassa pāpiyasikā kammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante upavāḷaṃ bhikkhuṃ ārabbha paññattaṃ, upavāḷo bhante bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kati āvuso dhammikāni tassapāpiyasikā kammassa karaṇāni.

Vissajjanā – pañcimāni bhante dhammikāni tassapāpiyasikā kammassa karaṇāni. Asuci ca hoti, alajjī ca, sānuvādo ca, tassa saṅgho tassapāpiyasikā kammaṃ karoti dhammena samaggena, imāni kho bhante pañca dhammikāni tassa pāpiyasikā kammassa karaṇāni.

Pucchā – tassa pāpiyasikākammakatena āvuso bhikkhunā katisu vattesu sammā vattitabbaṃ.

Vissajjanā – tassa pāpiyasikākammakatena bhante bhikkhunā aṭṭhārasasu vattesu sammā vattitabbaṃ. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, evamādīsu bhante aṭṭhārasasu vattesu sammā vattitabbaṃ.

Pucchā – kati āvuso adhikaraṇāni samathehi vūpasametabbāni.

Vissajjanā – cattārimāni bhante adhikaraṇāni samathehi vūpasametabbāni, vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ, imāni bhante cattāri adhikaraṇāni samathehi vūpasametabbāni.

Pucchā – kiṃ āvuso vivādādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante vivādamūlāni vivādādhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni vivādādhikaraṇassa mūlaṃ, tīṇipi kusalamūlāni vivādādhikaraṇassa mūlaṃ, idaṃ bhante vivādādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso anuvādādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante anuvādamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇipi kusalamūlāni anuvādādhikaraṇassa mūlaṃ, kāyopi anuvādādhikaraṇassa mūlaṃ, vācāpi anuvādādhikaraṇassa mūlaṃ, idaṃ kho bhante anuvādādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso āpattādhikaraṇassa mūlaṃ.

Vissajjanā – cha bhante āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ, atti bhante āpatti kāyato samuṭṭhāti na vācato na cittato, atthi bhante āpatti vācato samuṭṭhāti na kāyato na cittato, atthi bhante āpatti kāyato ca vācato ca samuṭṭhāti na cittato, atthi bhante āpatti kāyato ca cittato ca samuṭṭhāti na vācato, atthi bhante āpatti vācato ca cittato ca samuṭṭhāti na kāyato, atthi bhante āpatti kāyato ca vācato ca cittato ca samuṭṭhāti, imāni bhante cha āpatti samuṭṭhānāni āpattādhikaraṇassa mūlaṃ.

Pucchā – kiṃ panāvuso kiccādhikaraṇassa mūlaṃ.

Vissajjanā – kiccādhikaraṇassa bhante ekaṃ mūlaṃ saṅgho.

Pucchā – samathaṃ āvuso pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samathaṃ bhante vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

5. Khuddakavatthukkhandhaka

Pucchā – nahāyantena āvuso bhikkhunā rukkhe vā thambhe vā kuṭṭe vā kāyaṃ ugghaṃsentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū nahāyamānā rukkhepi thambhepi kuṭṭepi kāyaṃ ugghaṃsesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gandhabbahatthakena vā āvuso kuruvindakasuttiyā vā mallakena vā nahāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhbhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū gandhabbahatthakenapi kuruvindakasuttiyāpi mallakenapi nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pāṇinā āvuso parikammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – vallikaṃ vā āvuso pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā ovaṭṭikaṃ vā kāyuraṃ vā hatthābharaṇaṃ vā aṅgulimuddikaṃ vā dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vallikādīni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dīghe āvuso kese dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dīghe kese dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kocchenavā āvuso phaṇakenavā hatthaphaṇakenavā kese osaṇṭhentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kocchādīhi kese osaṇṭhesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ādāse vā āvuso udakapatte vā mukhanimittaṃ olokentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ādāsepi udakapattepi mukhanimittaṃ olokesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ābādhapaccayā panāvuso ādāse vā udakapatte vā mukhanimittaṃ oloketuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha anuññātaṃ, bhagavati bhante rājagahe viharati aññatarassa bhikkhuno mukhe vaṇo ahosi, so bhikkhū etadavoca ‘‘kīdiso me āvuso vaṇo’’ti, bhikkhū evamāhaṃsu ‘‘ediso te āvuso vaṇo’’ti, so na saddahati, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – mukhālepanādīni āvuso karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mukhālepanādīni akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – naccaṃ vā āvuso gītaṃ vā vāditaṃ vā dassanāya gacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante naccampi gītampi vāditampi dassanāya gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kathaṃ āvuso naccādīni passantassa āpatti hoti, kathaṃ pana anāpatti.

Vissajjanā – naccaṃ vā bhante gītaṃ vā vāditaṃ vā dassanāya gacchati āpatti dukkaṭassa, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa, ārāme ṭhitassa passato anāpatti, vihārato pana vihāraṃ passissāmīti gacchato āpattiyeva, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, āsanasālāya nisinno passati anāpatti, passissāmīti vuṭṭhahitvā gacchati āpatti dukkaṭassa, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, patipathaṃ gacchanto passati anāpatti, gīvaṃ parivattetvā passato pana āpatti bhante.

Pucchā – āyatakena āvuso gītassarena dhammaṃ gāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū āyatakena gītassarena dhammaṃ gāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dārupattaṃ āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante āyasmantaṃ piṇḍolabhāradvājaṃ ārabbha paññattaṃ, āyasmā bhante piṇḍolabhāradvājo chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dasseti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Na ca bhikkhave dārupatto dhāretabbo, yo dhāreyya āpatti dukkaṭassa –

Pucchā – bhagavatā āvuso uccāvace patte paṭikkhipitvā ayo patto bhūmipattoti imeyeva dve pattā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha anuññātā, chabbaggiyā bhante bhikkhū uccāvace patte dhāresuṃ sovaṇṇamayā rūpiyamayā, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – sodakaṃ āvuso pattaṃ paṭisāmentassa ca otāpentassaca uṇhe pattaṃ nidahantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sodakaṃ pattaṃ paṭisāmesuṃ, otāpesuṃ, uṇhe pattaṃ nidahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – chavasīsapattaṃ āvuso dhārentassa ca sabbapaṃsukūlikassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu sabbapaṃsukūliko ahosi, so chavasīsassa pattaṃ dhāresi, aññatarā itthī passitvā bhītā vissaramakāsi ‘‘abhuṃ me pisāco vatāya’’nti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – calakāni vā āvuso aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū calakānipi aṭṭhikānipi ucchiṭṭho dakampi pattena nīhariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – upāhanatthavikā āvuso bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – antarā ca bhante rājagahaṃ antarā ca vesāliṃ aññataraṃ bhikkhuṃ ārabbha anuññātā, aññataro bhante bhikkhu upāhanāyo kāyabandhanena bandhitvā gāmaṃ piṇḍāya pāvisi, aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭeti, so bhikkhu maṅku ahosi, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – addhānamaggappaṭipannena āvuso parissāvanaṃ yāciyamānena na dadantassa ca appaṭissāvanakena addhānaṃ paṭipajjantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – antarā ca bhante rājagahaṃ antarā ca vesāliṃ aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu parissāvanaṃ yāciyamāno na adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pupphābhikiṇṇe āvuso sayane sayantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pupphābhikiṇṇesu sayanesu sayiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ekabhājane vā āvuso bhuñjantānaṃ ekathālake vā pivantānaṃ ekattharaṇapāvuraṇānaṃ vā tuvaṭṭānaṃ dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – vesāliyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ekabhājanepi bhuñjiṃsu, ekathālakepi piviṃsu, ekamañcakepi tuvaṭṭesuṃ, ekattharaṇāpi tuvaṭṭesuṃ, ekapāvuraṇāpi tuvaṭṭesuṃ, ekattharaṇapāvuraṇāpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – cāmaribījaniṃ āvuso paṭikkhipitvā tisso bījaniyo bhagavatā kattha anuññātā, kismiñca vatthusmiṃ anuññātā.

Vissajjanā – sāvatthiyaṃ bhante anuññātā, sāvatthiyaṃ bhante bhagavati viharati saṅghassa cāmaribījanī uppannā ahosi, bhagavato etamatthaṃ ārocesuṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Na bhikkhave cāmaribījanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchā mayaṃ.

Pucchā – dīghe āvuso nakhe dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu dīghe nakhe dhāresi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – kattarikāya āvuso kese chedāpentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kattarikāya kese chindiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – dīghe āvuso nāsikālome dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū dīghāni nāsikālomāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – uccāvacā āvuso kaṇṇamalaharaṇiyo paṭikkhipitvā dasa kaṇṇamalaharaṇiyo bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha anuññātā, chabbaggiyā bhante bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhāresuṃ sovaṇṇamayaṃ rūpiyamayaṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – saṅghāṭipallatthikāya nisīdantassa āvuso dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū saṅghāṭipallatthikāya nisīdiṃsu, saṅghāṭiyā pattā lujjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – akāyabandhanena āvuso gāmaṃ pavisantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu akāyabandhano gāmaṃ piṇḍāya pāvisi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – gihinivatthaṃ āvuso nivāsentassa ca, gihipārutaṃ pārupantassa ca, saṃvelliyaṃ nivāsentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū gihinivatthaṃ nivāsiṃsu, gihipārutampi pārupiṃsu, saṃvelliyampi nivāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ubhato kājaṃ āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ubhato kājaṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – lokāyataṃ āvuso pariyāpuṇantassa ca vācentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū lokāyataṃ pariyāpuṇiṃsupi vācesumpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – tiracchānavijjaṃ āvuso pariyāpuṇantassa ca vācentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū tiracchānavijjaṃ pariyāpuṇiṃsupi vācesumpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – khipite āvuso ‘‘jīvā’’tivadantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, bhagavā bhante mahatiyā parisāya parivuto dhammaṃ desento khipi, bhikkhū ‘‘jīvatu bhante bhagavā, jīvatu sugatoti’’ uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena dhammakathā antarā ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ārāme āvuso passāvavaccānaṃ tahaṃ tahaṃ karaṇaṃ paṭikkhipitvā ekamantaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū ārāme tahaṃ tahaṃ passāvaṃ akaṃsu, tahaṃ tahaṃ vaccaṃ akaṃsu, ārāmo dussi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Khuddakavatthukkhandhaka

Pucchā – khuddakavatthuṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – khuddakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

6. Senāsanakkhandhaka

Pucchā – pañca āvuso leṇāni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū bhagavantaṃ upasaṅkamitvā etadavocuṃ ‘‘rājagahako bhante seṭṭhī vihāre kārāpetukāmo, kathaṃ nu kho bhante paṭipajjitabba’’nti, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – kathaṃ āvuso vihārā paṭhamaṃ uppannā, kathañca te patiṭṭhāpi tā.

Vissajjanā – ekāheneva bhante rājagahakena seṭṭhinā chaṭṭhivihārā patiṭṭhāpitā, te idha bhante saṭṭhivihārā buddhappamukhassa āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpitā.

Pucchā – vihāre āvuso paṭibhānakammaṃ paṭikkhipitvā mālākammādīni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.

Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha anuññātāni. Chabbaggiyā bhante bhikkhū vihāre paṭibhānacittaṃ kārāpesuṃ itthirūpakaṃ purisarūpakaṃ, tasmiṃ bhante vatthusmiṃ anuññātāni.

Pucchā – yathāvuḍḍhaṃ āvuso abhivādanādīni ca aggāsanādīni ca anujānitvā saṅghikaṃ yathāvuḍḍhaṃ paṭibāhantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – antarā ca bhante vesāliṃ antarā ca sāvatthiṃ chabbaggiyānaṃ bhikkhūnaṃ antevāsike bhikkhū ārabbha paññattaṃ, chabbaggiyānaṃ bhante bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre paṭiggahesuṃ, seyyāyo paṭiggahesuṃ ‘‘idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī’’ti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ekena āvuso dve paṭibāhantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto eko dve paṭibāhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – navakena āvuso uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena, therena pana bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravena bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū āyasmato upālissa santike vinayaṃ pariyāpuṇiṃsu, āyasmā bhante upāli ṭhitakova uddisati therānaṃ bhikkhūnaṃ gāravena, tattha bhante therā ceva bhikkhū kilamiṃsu āyasmā ca upāli kilami, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – tivassantarena āvuso saha nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulānaṃ bhante bhikkhūnaṃ etadahosi ‘‘kittāvatānu kho samānāsaniko hotī’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – mañce ca āvuso pīṭhe ca dvinnaṃyeva nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule samānāsanike ārabbha paññattaṃ, sambahulā bhante bhikkhū samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – dīghāsane panāvuso asamānāsanikehipi nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū dīghāsane asamānāsanikehi saha nisīdituṃ kukkuccāyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – pañca āvuso avissajjiyāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattāni, sambahulā bhante bhikkhū saṅghikaṃ senāsanaṃ vissajjesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – pañca āvuso avebhaṅgiyāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.

Vissajjanā – kīṭāgirismiṃ bhante assajipunabbasuke bhikkhū ārabbha paññattāni, assajipunabbasukā bhante bhikkhū saṅghikaṃ senāsanaṃ vibhajiṃsu, tasmiṃ bhante vatthusmiṃ paññattāni.

Pucchā – aññatra paribhogaṃ āvuso aññatra paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – adhotehi ca āvuso allehi ca pādehi senāsanaṃ akkamantassa ca saupāhanena senāsanaṃ akkamantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū adhotehi pādehi senāsanaṃ akkamiṃsu, allehi ca pādehi senāsanaṃ akkamiṃsu, saupāhanāpi senāsanaṃ akkamiṃsu, senāsanaṃ dussi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – parikammakatāya āvuso bhūmiyā niṭṭhubhantassa ca parikammakataṃ bhittiṃ apassayantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – āḷaviyaṃ bhante sambahuleva bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū parikammakatāya bhūmiyā niṭṭhubhiṃsu, parikammakataṃ bhittiṃ apassayiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – senāsanakkhandhakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – senāsanakkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.

7. Saṅghatedakakkhandhaka

Pucchā – kathaṃ āvuso channaṃ sakyakumārānaṃ saha upālikappakena pabbajjā ahosi, kathañca nesaṃ viseso udapādi.

Vissajjanā – bhagavā bhante upāliṃ kappakaṃ paṭhamaṃ pabbājesi, pacchā te sakyakumāre, atha bhante āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi, āyasmā anuruddho dibbacakkhuṃ uppādesi, āyasmā ānando sotāpattiphalaṃ sacchākāsi, devadatto pothujjanikaṃ iddhiṃ abhinipphādesi. Evaṃ kho bhante channaṃ sakyakumārānaṃ upālikappakena saha pabbajjā ahosi, evañca pana bhante tesaṃ visesādhigamo ahosi.

Pakāsanīya

Pucchā – pakāsanīyakammaṃ āvuso kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante ‘‘sarājikāya maṃ bhagavā parisāya kheḷāsakavādena apasādeti, sāriputtamoggallāneva ukkaṃsatī’’ti kupito anattamano bhagavati āghātaṃ bandhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pakāsanīya

Pucchā – devadattassa āvuso pakāsanīyakammaṃ kārāpetvā kathaṃ bhagavā pakāsetuṃ āṇāpesi.

Vissajjanā – bhagavā bhante devadattassa pakāsanīyakammaṃ kātuṃ paññapetvā āyasmantaṃ sāriputtaṃ āmantesi ‘‘tena hi tvaṃ sāriputta devadattaṃ rājagahe pakāsehī’’ti, evaṃ kho bhante devadattassa pakāsanīyakammaṃ katvā devadattaṃ rājagahe pakāsetuṃ bhagavā āṇāpesi.

Devadatta

Pucchā – kathaṃ āvuso devadattena duṭṭhacittena vadhakacittena tathā gatassa ruhiraṃ uppādetvā paṭhamaṃ ānantariyaṃ kammaṃ upacitaṃ.

Vissajjanā – bhagavā bhante gijjhakūṭassa pabbatassa chāyāyaṃ caṅkami, atha bhante devadatto gijjhakūṭaṃ pabbataṃ āruhitvā mahatiṃ silaṃ pavijjhi ‘‘imāya samaṇaṃ gotamaṃ jīvitā voropessāmī’’ti, atha kho bhante dve pabbatakūṭāni samāgantvā taṃ silaṃ sampaṭicchiṃsu, tato papatikā uppatitvā bhagavato pāde ruhiraṃ uppādesi. Evaṃ kho bhante devadattena duṭṭhena vadhakacittena tathāgatassa ruhiraṃ uppādetvā paṭhamaṃ ānantariyakammaṃ upacitaṃ.

Pucchā – kulesu āvuso tikabhojanaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – alaṃ devadatta, mā te rucci saṅghabhedo, garuko kho devadatta saṅghabhedotiādiko āvuso ovādo bhagavatā kattha dinno, kismiṃ vatthusmiṃ dinno.

Vissajjanā – rājagahe bhante devadattaṃ ārabbha dinno, devadatto bhante saṅghabhedāya parakkami cakkabhedāya, tasmiṃ bhante vatthusmiṃ dinno.

Alaṃ devadatta, mā te rucci saṅghabhedo, garuko kho devadatta saṅghabhedo –

Pucchā – ‘‘sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ. Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara’’nti- āvuso idaṃ udānaṃ bhagavatā kattha udānitaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ udānitaṃ.

Vissajjanā – rājagahe bhante devadattaṃyeva ārabbha udānitaṃ, āyasmā bhante ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi, atha kho bhante devadatto yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca ‘‘ajjatagge dānāhaṃ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṃ karissāmi saṅghakammaṃ karissāmī’’ti, tasmiṃ bhante vatthusmiṃ udānitaṃ.

Sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ;

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaraṃ.

Pucchā – bhedānuvattakānaṃ āvuso bhikkhūnaṃ thullaccayaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, āyasmā bhante sāriputto bhagavantaṃ upasaṅkamitvā etadavoca ‘‘sādhu bhante bhedānuvattakā bhikkhū puna upasampajjeyyu’’nti, tasmiṃ bhante vatthusmiṃ paññattaṃ.

‘‘Sādhu bhante bhedānuvattakā bhikkhū puna upasampajjeyyu’’nti –

Pucchā – kittāvatā nu kho āvuso saṅgharāji hoti no ca saṅghabhedo, kittāvatā ca pana saṅgharāji ceva hoti saṅghabhedo ca.

Vissajjanā – ekato bhante eko hoti, ekato dve catuttho anussāveti, salākaṃ gāheti ‘‘ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti’’, eteneva bhante nayena catunnaṃ vā pañcannaṃ vā channaṃ vā sattannaṃ vā aṭṭhannaṃ vā saṅgharāji hoti, no ca saṅghabhedo, ekato bhante cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti ‘‘ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā’’ti, evaṃ kho bhante saṅgharāji ceva hoti saṅghabhedo ca. Evaṃ kho bhante saṅgharāji hoti, no ca saṅghabhedo, evañca pana bhante saṅgharāji ceva hoti saṅghabhedo ca.

Pucchā – kittāvatā nu kho āvuso saṅgho bhinno hoti.

Vissajjanā – idha bhante bhikkhū adhammādiṃ dhammādīnīti dīpenti, te imehi aṭṭhārasahi vatthūhi apakassanti, avapakassanti, āveniṃ uposathaṃ karonti, āveniṃ pavāraṇaṃ karonti, āveniṃ saṅghakammaṃ karonti, evaṃ kho bhante saṅgho bhinno hoti.

Pucchā – kittāvatā nu kho āvuso saṅgho samaggo hoti.

Vissajjanā – idha bhante bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te imehi aṭṭhārasahi vatthūhi na apakassanti, na avapakassanti, na āveniṃ uposathaṃ karonti, na āveniṃ pavāraṇaṃ karonti, na āveniṃ saṅghakammaṃ karonti, ettāvatā kho bhante saṅgho samaggo hoti.

Pucchā – samaggaṃ āvuso saṅghaṃ bhinditvā kiṃ so pasavati.

Vissajjanā – samaggaṃ kho bhante saṅghaṃ bhinditvā kappaṭṭhitikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccati.

Pucchā – bhinnaṃ kho āvuso saṅghaṃ samaggaṃ katvā kiṃ so pasavati.

Vissajjanā – bhinnaṃ kho bhante saṅghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modati.

Pucchā – saṅghabhedaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – saṅghabhedaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

8. Vattakkhandhaka

Pucchā – āgantukānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule āgantuke bhikkhū ārabbha paññattaṃ, āgantukā bhante bhikkhū saupāhanāpi ārāmaṃ pavisiṃsu, chattapaggahitāpi ārāmaṃ pavisiṃsu, oguṇṭhitāpi ārāmaṃ pavisiṃsu, sīsepi cīvaraṃ karitvā ārāmaṃ pavisiṃsu, pānīyenapi pāde doviṃsu, vuḍḍhatarepi āvāsike bhikkhū nābhivādesuṃ, napi senāsanaṃ pucchiṃsu, tasmiṃ bhante vatthusmiṃ ‘‘tena hi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññapessāmi, yathā āgantukehi bhikkhūhi sammā vattitabbaṃ, āgantukena bhikkhave bhikkhunā idāni ārāmaṃ pavisissāmīti upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe katvā sādhukaṃ ataramānena ārāmo pavisitabbo’’ evamādinā bhante āgantukānaṃ bhikkhūnaṃ vattaṃ paññattaṃ.

Pucchā – āvāsikānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañca pana paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule āvāsike bhikkhū ārabbha paññattaṃ, sambahulā bhante āvāsikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññapesuṃ, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipiṃsu, na paccuggantvā pattacīvaraṃ paṭiggahesuṃ, na senāsanaṃ paññapesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ, tasmiṃ bhante vatthusmiṃ –

‘‘Āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbo’’ evamādinā bhante āvāsikānaṃ bhikkhūnaṃ vattaṃ bhagavatā paññattaṃ.

Pucchā – gamikānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañcapana paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule gamike bhikkhū ārabbha paññattaṃ, sambahulā bhante gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ appaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ ‘‘gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchā pakkamitabbaṃ’’ evamādinā bhante ākārena bhagavatā gamikānaṃ bhikkhūnaṃ vattaṃ paññattaṃ.

Pucchā – bhattagge āvuso anumodituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhattagge nānumodiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bhikkhūnaṃ āvuso bhattaggavattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchiṃsu, tasmiṃ bhante vatthusmiṃ ‘‘sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo’’ti evamādinā bhante bhattaggavattaṃ paññattaṃ.

Pucchā – bhikkhūnaṃ āvuso senāsanavattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañca taṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūsu ajjhokāse cīvaraṃ karontesu paṭivāte aṅgaṇe senāsanaṃ papphoṭesuṃ, tasmiṃ bhante vatthusmiṃ ‘‘yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo’’ti evamādinā bhante bhikkhūnaṃ senāsanavattaṃ bhagavatā paññattaṃ.

Pucchā – samācāraṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – samācāraṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

9. Pātimokkhaṭṭhapanakkhandhaka

Pucchā – sāpattikena āvuso pātimokkhaṃ suṇantassa pātimokkhaṃ ṭhapetuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ puggalaṃ dussīlaṃ pāpadhammaṃ ārabbha paññattaṃ, aññataro bhante puggalo dussīlo pāpadhammo tadahuposathe saṅghamajjhe nisinno ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – ṭhapanaṃ āvuso pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – ṭhapanaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.

10. Bhikkhunikkhandhaka

Pucchā – aṭṭhahi āvuso garudhammehi upasampadā bhagavatā kattha anuññātā, kassa anuññātā, kismiñca vatthusmiṃ anuññātā.

Vissajjanā – vesāliyaṃ bhante mahāpajāpatiyā gotamiyā anuññātā, mahāpajāpati bhante gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi, atha kho bhante āyasmā ānando mahāpajāpatiṃ gotamiṃ taṃ kāraṇaṃ pucchitvā bhagavantaṃ catukkhattuṃ yāci mātugāmassa tathāgatappavedite dhammavinaye āgārasmā anāgāriyaṃ pabbajjaṃ, tasmiṃ bhante vatthusmiṃ anuññātā.

Pucchā – bhikkhūhi āvuso bhikkhuniyo upasampādetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – vesāliyaṃ bhante mahāpajāpatiṃ gotamiṃ ārabbha anuññātaṃ, mahāpajāpati bhante gotamī bhagavantaṃ etadavoca ‘‘kathāhaṃ bhante imāsu sākiyānīsu paṭipajjāmī’’ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – ekato upasampannāya āvuso bhikkhunisaṅghe visuddhāya bhikkhusaṅghe upasampādetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchiṃsu, upasampadāpekkhāyo vitthāyiṃsu, maṅkū ahesuṃ, na sakkhiṃsu vissajjetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.

Pucchā – bhikkhunikkhandhakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – bhikkhunikkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.

11. Pañcasatikakkhandhaka

Paṭhama saṃgāyanā

Pucchā – pañcasatikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – pañcasatikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.

12. Sattasatikakkhandhaka

Dutiya saṃgāyanā

Pucchā – sattasatikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.

Vissajjanā – sattasatikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.