Namo tassa bhagavato arahato sammāsambuddhassa

Nītimañjarī

1.

Kulakkhaye vinassanti,

Kuladhammā sanantanā;

Dhamme naṭṭhe kulaṃ sabbaṃ,

Adhammo abhibhū khalaṃ.

2.

Adhammābhibhavā dantā,

Padussanti kulitthiyo;

Thīsu duṭṭhā sva dhammena,

Jāyate vaṇṇasaṅkaro.

3.

Piyaṃ bhāse guṇaggāho,

Sūro siyā vikantano;

Dātā candasamā nārī,

Diṭṭhaṃ diṭṭhaṃ nahāsaye.

4.

Kutotthi kumitte saccaṃ,

Kudāre rativaḍḍhanaṃ;

Kudesamhi mano rammaṃ,

Kurāje bhogasampadaṃ.

Saṅketeva amittasmiṃ,

Mittasmiṃ pi navissase;

Abhayā bhaya muppannaṃ,

Api mūlāni kantati.

Adiṭṭhova paro seyyo,

Dummitto no vissāsiko.

Aggihomaphalaṃ vedo,

Satthaṃsīlaphalaṃ mataṃ;

Ratiputtaphalaṃ nārī,

Dānabhuttiphalaṃ dhanaṃ.

Asaccaṃ sāhasaṃ māyā,

Mūḷhatta ma tilobhatā;

Asocaṃ niddayattañca,

Thīnaṃ dosā sabhāvajā.

Jāyāya bhattuno bhāro,

Sissena guruno kato;

Amaccakehi rājassa,

Pitarānaṃ nijenaca.

5.

Uyyamena hi sijjhanti,

Kammāni na manorathā;

Na hi suttassa sīhassa,

Pavīsanti mukhe migā.

Atisītaṃ atiuṇhaṃ,

Atisāyamidaṃ ahu;

Iti visaṭṭhakammante,

Khaṇā accenti māṇave.

Ādānassa padānassa,

Kattabbassa ca kammuno;

Khippaṃ akayyamānassa,

Kāle pivati sampadaṃ.

Nādabbe nihitā kāci,

Kriyā phalavatī bhave;

Nabyāpārasatenāpi,

Sukova pāṭhate bako.

Yo dandhakāle tarati,

Taraṇīye ca dandhaye;

Sukkhapaṇṇaṃ va akkamma,

Atthaṃ bhañjati attano.

6.

Yaṃ dadāti yaṃ bhuñjati,

Tadeva dhanino dhanaṃ;

Aññe matassa kīḷanti,

Dārehipi dhanehipi.

Dānopabhogahīnena,

Dhanena dhanino sukhaṃ;

Ko viseso daliddassa,

Adhikaṃ dhanarakkhaṇaṃ.

Nijasokhyaṃ nirundhanto,

Nīcabhogo mitampaco;

Dhanaṃ sañcayate yo so,

Parabhāravaho pasu.

Yaṃ ussukā saṅkharonti,

Alakkhikā bahuṃ dhanaṃ;

Sippavanto asippāvā,

Lakkhi vā tāni bhuñjati.

7.

Sampatyaṃ mahataṃ cittaṃ,

Bhave uppale komalaṃ;

Vipatyaṃca mahāsela,

Silāsaṅghātakakkasaṃ.

8.

Asambhabyaguṇaṃ thutvā,

Khedo mudhāva jāyate;

Avhāyaṃ canda mu llokya,

Nacandota mu pāgamī.

9.

Saccaṃ mukhamhi dhāreyya,

Kaṇṇe sutaṃ bhuje jayaṃ;

Hadayamhi khamaṃ vīraṃ,

Lokādāsaṃca locane.

Saddamattaṃ naphandeyya,

Aññatvā saddakāraṇaṃ;

Saddahetuṃ pariññāya,

Pamodo vā bhayo tathā.

Sabbasuta ma dhīyeyya,

Hīnamukkaṭṭhamajjhimaṃ.

10.

Dunnāriyā kulaṃ suddhaṃ,

Putto nassati lālanā;

Samiddhi anayā bandhu,

Pavāsā madanā hirī.

Lālaye pañcavassāni,

Dasavassāni tālaye;

Pattetu soḷasevasse,

Puttaṃ mittaṃva ācare.

Lālane bahavo dosā,

Lālane bahavo guṇā.

Pāpā nivārayati yojayate hitāya,

Guyhāni gūhati guṇaṃ pakaṭīkaroti;

Āpattikañca najahāti dadāti kāle,

Sammitta lakkhaṇamidaṃ pavadanti santo.

11.

Dujjano jīyate yutyā,

Niggahena nadhīmatā;

Nipātyate mahārukkho,

Tassamīpa khatikkhayā.

Vane migāca luddhānaṃ,

Dujjanānañca sajjanā;

Akāraṇaverī honti,

Tiṇabhakkhā supesalā.

Pādalaggaṃ karaṭṭhena,

Kaṇḍakeneva kaṇḍakaṃ.

Bālaṃ napasse nasuṇe,

Nacabālena saṃvase;

Bālenāllāpasallāpaṃ,

Nakare nacarocaye.

12.

Upa kattuṃ yathā khuddo,

Samattho natathāmahā;

Kūpo hi hanti pipāsaṃ,

Natu pāyo mahambudhi.

13.

Ādānassa padānassa,

Kattabbassaca kammuno;

Khippaṃ akaramānassa,

Kālo bhakkhati taṃ rasaṃ.

Nakkhattaṃ paṭimānentaṃ,

Attho bālaṃ upajjhagā;

Attho atthassa nakkhattaṃ,

Kiṃ karissanti tārakā.

Ajarāmarova pañño,

Vijjamatthañca cintaye;

Gahitoviya kesesu,

Maccunā dhammamācare.

14.

Vajjā gurūca mantīca,

Tayo raṭṭhābhisaṅkhatā;

Jīvīta dakkha kosānaṃ,

Vaḍḍhanā nāsanāca te.

15.

Thirena kammaṃ vaḍḍhati,

Athirena turena no;

Phalanti samaye rukkhā,

Sittāpi bahuvārinā.

Vāyāmetheva puriso,

Nanibbindeyya paṇḍito.

Payatano tādiso neva,

Kayyo yena phalaṃ nahi;

Selagge kūpakhaṇanā,

Kathaṃ toyasamāgamo.

Ñāṇaṅkusena sammaggaṃ,

Niyyatyussāhakuñjaro.

Asamekkhitakammantaṃ,

Turitābhi nipātinaṃ;

Tānikammāni tappenti,

Uṇhaṃ va jjhohitaṃ mukhe.

16.

Chaddosā puriseneha,

Hātabbā bhūtimicchantā;

Niddā majjaṃ bhayaṃ kodho,

Ālasyaṃ dīghasuttatā.

Na divā suppasīlena,

Rattimuṭṭhānadessinā;

Niccasoṇḍena mattena,

Sakkā āvasituṃ gharaṃ.

Abhetabbamhi bhāyanti,

Bhāyitabbe nabhāyare;

Bhayābhaya vimuḷhā te,

Jimhānugā ujuñjahā.

Yassa manussabhūtassa,

Natthi bhogāca sippakaṃ;

Kiṃ phalaṃ tassa mānussaṃ,

Dvipādaṭṭho hi so migo.

17.

Nānopāyova kattabbo,

Sace bhaveyya attano;

Atthasiddhi yathākāmaṃ,

Upāyo hi hitañjaso.

Lañjadānabālisena,

Kūṭaḍḍakāradhīvarā;

Vinicchayamahāmacchaṃ,

Oṭṭenti lobhasāgare.

Yassete caturo dhammā,

Vānarinda yathātava;

Saccaṃ dhammo dhīti cāgo,

Diṭṭhaṃ so ativattati.

18.

Vidvāca ratanaṃ nārī,

Vīṇā sātthaṃ giraṃmahī;

Guṇavisesa māgamma,

Guṇāni aguṇānica.

Dhanavā balavā loke,

Dhanā bhavati paṇḍito.

Sumane nissito kīṭo,

Nigguṇo hīnako sayaṃ;

Taṃ pupphehi maṇḍentānaṃ,

Raññaṃ siropi rohati.

Alakkhikehi sañcītā,

Dhanabhogāca cintitā;

Lakkhikassa bhavantete,

Lakkhivā suṭṭhubhuñjati.

Khattiyo seṭṭho jane tasmiṃ,

Yo gottapaṭisārino;

Vijjācaraṇasampanno,

So seṭṭho devamānuse.

Visāpi amataṃ gaṇhe,

Gūthato maṇimuttamaṃ;

Kaṇṭakapādapā pupphaṃ,

Thirataṃ dukkulā varaṃ.

Dhanissarādiguṇommi -

Vegena vāhitā pajā.

19.

Yassa tthi satataṃ mettā,

Sabbalokasuvallabhā;

Kūpāyate samuddopi,

Aggi tassa jalāyate.

20.

Sakkharāyati merūpi,

Visabhakkho sudhāyate;

Sasāyate migarāja,

Byālo mālāguṇāyate;

Dolāyate chamācālo,

Nānāvudhā tiṇāyare.

21.

Sameva sati ussāhe,

Sukhavāho hitaṅkaro;

Ūne-dhike tathā nohi,

Majjhago sādhu sabbadā.

Sādhu kho paṇḍitonāma,

Natveva atipaṇḍito.