Namo tassa bhagavato arahato sammāsambuddhassa

Caturārakkhadīpanī

Kāyapaccavekkhaṇā

1. Dussīlakathā,

2. Sīlānisaṃsakathā,

3. Anūsāsanakathā,

4. Āvāsikācārakathā,

5. Paccayanissaggakathā,

6. Pātimokkhakathā,

7. Dāyakovādakathā,

Paṇāmapaṭiñā

1.

Cakkavāḷa nahutā ga, devāli gaṇa cumbito;

Buddha pādambujo ṭhātu, sīse dayā tigandhajo.

2.

Nanta cakkavāḷa bbhugga, guṇa sanniccitaṃ jinaṃ;

Vande tappūjitaṃ dhammaṃ, tajjaṃ saṅghañca nimmalaṃ.

3.

Vakkhāmi caturārakkhaṃ, sambuddha vacana nvayaṃ;

Appamādāvahaṃ etaṃ, sottabbaṃ bhavabhīruhi.

4.

Buddhānussati maraṇā, bhubhā mettāca bhāvanā;

Appamādāya ārakkhā, catasso mānitā sataṃ.

1. Buddhānūssati bhāvanā,

2. Maraṇassati bhāvanā,

3. Asubha bhāvanā,

4. Mettā bhāvanā,

5.

Buddhovādaṃ saritvāva, maccubbiggā sukhesino;

Sītā sītataraṃ yanti, subhamettambusi-ṭṭhitā.

6.

Maraṇaggi vāraṇambu, sambuddhavacanaṃ yidaṃ;

Bahū tadaggi santattā, sītāvāsuṃ tadambunā.

7.

Saddhaṃ buddhena tejetvā, mānaṃ maraṇacintayā;

Asubhāya hane rāgaṃ, dosaṃ mettāya paññavā.

1. Buddhānussati niddesa

1.

Arahaṃ sammāsambuddho, vijjakkhi caraṇappado;

Sugato sugado satthā, sabbaññū bhagavādamo.

2.

Ārakattārihantattā, pāpākārakatoraho;

Hata cakkārato pūjā, rahattā cārahaṃ name.

3.

Samutte jiya gihīnaṃ, anupubbikatho jino;

Adāsi paramaṃ tuṭṭhiṃ, saccāni dassayaṃ divā.

4.

Bhikkhūnaṃ paṭhame yāme, pāyesi amatāgadaṃ;

Jātikhettāga devānaṃ, kaṅkhacchedo sa majjhime;

5.

Ādo phalasukhaṃ vedi, majjhe seyya makā jino;

Veneyyo lokanaṃ ante, pacchimepi tidhā kate.

6.

Khedaṃ agaṇayaṃ nātho, pañca buddhakataṃ vahaṃ;

Satthasiddho paratthaṃva, byāvaṭo sumahādayo.

7.

Caṅkamitvā nisīditvā, rattiṃdivañca jhāyituṃ;

Supituṃ majjhayāmeva, buddho bhikkhūna movadi.

8.

Nāla mālasituṃ tassa, mahāvīrassa sāsane;

Pamādāya munindassa, kataññū sādhu sammato.

9.

Anaññātassa ñātāya, apattassaca pattiyā;

Ārabhetuṃva no yutto, appamatto rahogato.

10.

Ārabbhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

11.

Yo imasmiṃ dhammavinaye, appamatto vihissati;

Pahāya jāti saṃsāraṃ, dukkhassantaṃ karissati;

12.

Iti uyyojanaṃ mhākaṃ, muttassa muttiyā saraṃ;

Nayuttova pamādāya, mahādayassa satthuno.

13.

Suttena dubbitakkena, akicca karaṇenavā;

Mogha kālakkhayo mando, dukkhassantaṃ kathaṃkare.

14.

Ākāsaṃ cakkavāḷañca, sattā buddhaguṇā pica;

Anantānāma cattāro, paricchedo navijjati.

15.

Yathāpi nabha mākāsaṃ, aṅgularajjuyaṭṭhibhi;

Minetuṃ neva sakkoti, evaṃ kenaci tagguṇaṃ.

2. Maraṇassatiniddesa

1.

Maraṇassati micchanto, tāva buddhavaco suṇa;

Avikkhittena cittena, sambuddha vacanaṃ hidaṃ.

2.

Animitta manaññātaṃ, maccānaṃ idha jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ.

3.

Na hi so pakkamo atthi, yena jātā namiyyare;

Jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino.

4.

Phalāna miva pakkānaṃ, pāto patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇa to bhayaṃ.

5.

Yathāpi kumbhakārassa, katā mattikabhājanā;

Sabbe bhedapariyantā, evaṃ maccāna jīvitaṃ.

6.

Daharāca mahantāca, yebālā yeca paṇḍitā;

Sabbe maccuvasaṃ yanti, sabbe maccuparāyanā.

7.

Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;

Napitā tāyate puttaṃ, ñātivāpana ñātake;

8.

Pekkhataññeva ñātīnaṃ, passa lālappataṃ puthu;

Ekamekova maccānaṃ, go vajjhoviya niyyati.

9.

Eva mabbhāhato loko, maccunāca jarāyaca;

Tasmā dhīrā nasocanti, viditvā loka pariyāyaṃ.

10.

Aññepi passa gamane, yathā kammupage nare;

Maccuno vasamāgamma, phandantevidha pāṇino.

11.

Yena yenahi maññanti,

Tatotassa hi aññathā;

Etādiso vinābhāvo,

Passa lokassa pariyāyanti.

[Sulla sutte vuttaṃ.]

12.

Yathāpi selā vipulā,

Nabhaṃ āhacca paccatā;

Samantā anupari yeyyuṃ,

Nippothentā catuddisā.

13.

Evaṃ jarāca maccuca,

Adhivattanti pāṇine;

Khattiyebrāhmaṇe vesse,

Sudde caṇḍāla pakkuse;

Nakiñci parivajjeti,

Sabbamevā bhimaddati.

14.

Na tattha hatthi naṃ bhummi, na rathānaṃ napattiyā;

Na cāpi mantayuddhena, sakkā jetuṃ dhanenavā.

15.

Tasmāhi paṇḍito poso,

Sampassaṃ attha mattano;

Buddhe dhamme ca saṅgheca,

Dhīro saddaṃ nivesaye.

16.

Yo dhammacārī kāyena, vācāya uda cetasā;

Idhevanaṃ pasaṃsanti, paccasagge pamodatīti.

[Pabbatū mama sutte vuttaṃ.]

17.

Yathā vārivaho pūro, vahe rukkhe pakūlaje;

Evaṃ jarāmaraṇena, vuyhante sabba pāṇino.

18.

Daharāpi hi miyyanti,

Narāca athanāriyo;

Tattha ko visāseposo,

Daharo mhītijīvite.

19.

Sāya meke nidissanti, pāto diṭṭhā bahujjanā;

Pāto eke nadissanti, sāyaṃ diṭṭhā bahujjanā.

20.

Ajjeva kiccaṃ ātappaṃ, ko jaññā maraṇaṃ suve;

Nahi no saṅkaraṃ tena, mahāsenana maccunāti.

[Jātakesuvuttaṃ.]

21.

Natthetthañño nusāsanto, sayaṃvattāna movada;

Jineritā nusārena, bhikkhu saṃsāra bhīruko.

22.

Ahivāpi maṃ ḍaṃseyya, aññepi visadhārino;

Apiyāpica ghāteyyuṃ, uppajjeyyuṃ rujāpime.

23.

Maccusenā vudhāsaṅkhyā, bāhirajjhattu paddavā;

Tehāyu pīḷitaṃchejjaṃ, marissa majjavā suve.

24.

Aḷakkā hi gavādīhi, corādīhi arīhipi;

Abhiṇha sannipātehi, rujā chanavutīhipi.

25.

Bahūna mupakārehi, annodakādikehipi;

Marissaṃ pīḷito niccaṃ, nirujjheyyāyu ajjavā.

26.

Bahvāvudhe visajjeti, nilleṇaṃ maccuniddayo;

Vasantaṃ bhavasaṅgāme, namutto koci āvudhā;

27.

Mahabbalā mahāpaññā, mahiddhikā mahaddhanā;

Namuttā sammāsambuddho, sabbalokādhipo api;

28.

Mayā samā navā vuddhā, tadāvudhehi te matā;

Tathā hampi marissāmi, leṇaṃ puññaṃva me kataṃ.

29.

Pathabyāpādayo dhātthū,

Āhārā bhojanādayo;

Sītuṇha mutunāmetaṃ,

Dosā pittasemhānilā.

30.

Dhātvāhāru tudosānaṃ, samatte vāyu tiṭṭhati;

Visame taṅkhaṇaññeva, chejja mappaṃ parādhinaṃ.

31.

Dhātvā hārutu dosānaṃ, visamā svepyakallako;

Ussāhe kallakāleva, kiṃkareyyaakallako;

32.

Uppajjeyyuṃ rujā svepi, asāto dukkhamā kharā;

Puretaraṃva ārabbhe, māpacchā anutāpanaṃ.

33.

Sattānaṃ nīcakammānaṃ, saraṇopi bhayaṅkaro;

Nīcānīcaṃ najānāmi, maraṇāsannatampica.

34.

Kamma pīḷita sattānaṃ, taṅkhaṇampi bhayubbhavo;

Mareyya majjavā svevā, nayuttova pamajjituṃ.

35.

Puññakkhīṇā pajā khippaṃ, ahetunāpi nassaye;

Suddhacitto marissāmi, na kiliṭṭhena cetasā.

36.

Upacchedāpi me santi, bhavābhavacitā bahū;

Chejjaṃ tehāyu ajjāpi, sādhvāsumārabhe mataṃ;

37.

Kammā parādha sattānaṃ, vināse paccupaṭṭhite;

Anayo nayarūpena, buddhimākamya tiṭṭhati.

38.

Maraṇāsanna taññeva, cinteyya paññavā sato;

Evaṃ cintayanto santo, napāpaṃ kattu mussahe.

39.

Maraṇāsanna taññeva, cinteyya buddhasāvako;

Evaṃ cintayanto santo, kadācipi anuṇṇato.

40.

Addhāga maraṇaṃ pañño, puretaraṃva cintaye;

Kare kātabba kammañca, evaṃ so nānusocati.

41.

Maraṇāsanna saññī so, appamatto vicakkhaṇo;

Pattepi maraṇe kāle, na sammuḷho nasokavā.

42.

Maraṇā sannasaññī so, sodheti attano malaṃ;

Nimmalena cuto bhikkhu, natvevā pāya gāmiko.

43.

Sati āsanna maraṇe,

Dūrasaññī pamāda vā;

Yo karoti akātabbaṃ,

Tadā so atisocati.

44.

Sati āsannamaraṇe, dūrasaññī pamādavā;

Ākiṇṇo pāpadhammehi, pajjhāyi dummano tadā.

45.

Sati āsanna maraṇe, duṭṭho dosoti thaddhavā;

Abhinandati sādeti, tadāso atidukkhito.

46.

Sati āsannamaraṇe, tuvaṭaṃ na cikicchati;

Sañciccāpatti māpanno, tadā so paridevati.

47.

Sati āsanna maraṇe, gihīhi navakehica;

Saṃsaṭṭho na nulomehi, svativassu mukho tadā.

48.

Sati āsanna maraṇe, kuhako kuladūsako;

Micchājīva samāpanno, dunnimittova so cuto.

49.

Sasokī sahanandīca, dukkhe dukkho sukhe sukho;

Gihikammesu ussukko, passaṃ gijjhakūṭaṃ cuto.

50.

Marissanti anāvajja, kilesātura pīḷito;

Kimikhajjavaṇo sāva, bhanto kiṃ sugatiṃ vaje.

51.

Marissanti anāvajja, dhuradvayaṃ na pūrati;

Ganthaṃ vipassanaṃ tandī, kāruññoyeva so cuto.

52.

Marissanti anāvajja, kilesānaṃ vasānugo;

Sambuddhā-ṇaṃ vītikkanto, kāruñño natthi tassamo.

53.

Marissanti anāvajjaṃ, dhanamesī adhammato;

Puññe cintāpi nuppajji, nirayaṃ so manaṃ gato.

54.

Mareyyanti anāvajjaṃ, dhanaṃ cini adhammato;

Citaṃ citaṃ ihevetaṃ, tasmiṃgiddho sa pettiko.

55.

Atthā gehe nivattante, susāne mittabandhavā;

Sukataṃ dukkataṃ kammaṃ, gacchanta manugacchati.

56.

Mareyyanti anāvajjaṃ, ihatthaṃ vā nuyuñjati;

Samparāya manapekkho, sujuṃ vā pāyagāmiko.

57.

Mareyyanti samāvajja, dhammato dhana mesati;

Puññakārī suladdhena, maraṇepi sa modati.

58.

Pañcasīla sadārakkho, yathābalañca dāyako;

Kāle uposathāvāso, so niccaṃ sugatiṃ vajje.

59.

Dhovāpattimalaṃ khippaṃ, maccu addhā gamissati;

Micchāvitakka mucchijja, kara kātabbabhāvanaṃ.

60.

Atikkantā bahū ratyo, khepetvā mama jīvitaṃ;

Mandāyunā pamādena, yutto viharituṃ kathaṃ.

61.

Hāsantaṃ nandi mattānaṃ, maccusandhīhi tacchaye;

Kucchi meyyacuto ajja, ko hāsananditabbako.

62.

Maccusenāvudhā saṅkhyā, maraṇābhimukho ahaṃ;

Accāyitabba kālo yaṃ, ikkhitabba mudikkhatu.

63.

Puremarāmi daṭṭhabbaṃ,

Dakkheyyaṃ maccu essati;

Accāyitabba kālo yaṃ,

Nokāso hāsatuṭṭhiyā.

64.

Ākiṇṇamaccusenānaṃ, ajja svevā vināsinaṃ;

Addhā pahāya gāmīnaṃ, kiṃ pamāda vihārinā.

65.

Khaṇamattova paccakkho, ajja svevā atissati;

Samparāyo atidīgho, paramparo anantiko.

66.

Khaṇamattova paccakkho, maccunā taṃ jahissati;

Pahāya gamanīye-smiṃ, mahussāho niratthako.

67.

Samparāyo atidīgho, apātheyye suduttaro;

Mahussāhena kātabbo, tadattho dīghadassinā.

68.

Saddhā bandhatu pātheyyaṃ, tadesanaṃ iheva hi;

Bhavantare nalabbheyya, apātheyya tidukkhito.

69.

Saṃsāra taraṇatthāya, maholumpāni bandhatha;

Bhāvanā dāna sīlehi, tivittiṇṇo bhavaṇṇavo.

70.

Bhuñjaṃ bhuñjaṃ janaṃ kāme,

Kālākālā-budhontako;

Kantekanteti maṃsāso,

Pivaṃpivaṃva kaṃ migaṃ.

71.

Kāme kāmesanāyeyya,

Kālokālo mateṭṭhiyā;

Pūre pūretabbaṃ dhammaṃ,

Addhā addhāna saṃsaraṃ.

72.

Mareyyanti anubbiggo, pāpakaṃ kattumussahe;

Kareyya hāsanandiñca, cāpallañca pamāda vā.

73.

Mareyyamiti saṃviggo, leṇameva gavesati;

Na hāsi nevanandīca, na cāpallo kadācipi.

74.

Accuṭṭhita rujaggīhi, accāyāse bhayānake;

Nosadhe maraṇāsanne, katapuññaṃva sāta-daṃ.

75.

Ñātisaṅghā viyojentā, maraṇanta bhusāturā;

Sabbaṃ pahāya gantāpi, nanditabbāni puññino.

76.

Passantā sunimittāni, pākaṭāni sakammunā;

Sukhanti maraṇe kāle, numodantā katānica.

77.

Sāta-dātāni puññāni, evaṃ mahabbhaye api;

Sugatiṃ lahunetāni, kātabbāni puretaraṃ.

78.

Devadūte pakāsetvā, yamapuṭṭho sayaṃkataṃ;

Puññaṃ sarati ce satto, tadeva sugatiṃ vaje.

79.

Pāpa kaḍḍhampi niraye, manaṃ dukkhagataṃ pajaṃ;

Dukkhā moceti yaṃpuññaṃ, sadā kātabbameva taṃ.

80.

Pahāyakaṃva puññañhi, pahātabbaṃva pāpakaṃ;

Taṃ padīpandhakāraṃva, dvayaṃ otvā khukaṃ viya.

81.

Ñātisaṅghā viyojentā, maraṇanta bhusāturā;

Sabbaṃ pahāya gantāro, bhayānakāni pāpino.

82.

Passantā dunnimittāni, pākaṭāni sakammunā;

Maraṇe atidukkhanti, nutāpentā katānica.

83.

Paṭipīḷāni pāpāni, evaṃ mahabbhaye sati;

Duggatiṃ lahunetāni, yuttova parivajjituṃ.

84.

Devadūte pakāsetvā, yamarājena pucchito;

Pamādassanti cikkhanto, mahaggimhi turaṃ pati.

85.

Puññaṃ akarivā māvā, yamarājinda pucchito;

Pamādassanti cikkhanto, mahādukkhaṃ turaṃ gami.

86.

Pāpaṃ akarivā māvā, pucchito yamasāminā;

Pamādassanti cikkhanto, tattaṃ guḷaṃ turaṃ gili.

87.

Jātamattā tijiṇṇāca, āturāca matā vudhā;

Devadūte ime pañca, disvā saṃviggataṃ vaje.

88.

Coditā devadūtehi, ye pamajjanti mānavā;

Te dīgharattaṃ socanti, hina kāyū pagānarā.

89.

Dhuradvaya manārabbha, gihikammādike rato;

Kathaṃ gijjhakūṭaṃ sesaṃ, petāvāsaṃ atissati.

90.

Pariyatti masikkhanto,

Nāraddho paṭipattiyaṃ;

Alaso dubbitakko so,

Kiṃ taṃselaṃ atissati.

92.

Mocanatthāya pabbajja, saṃkiliṭṭhā pamādino;

Sugatyāpica te bhaṭṭhā, atidūrāva muttito.

93.

Sīdanteva jale khittā, silā mahāva khuddakā;

Patanti khuddakenāpi, apāyaṃ pāpa kammunā.

94.

Patantā khuddakeneva, bahūhi puna pīḷitā;

Mokkhokāsaṃ navindanti, pāpaṃ khuddampi nācare.

95.

Jegucchitthūdarāgamma, punāpi tattha niccagū;

Dukkhāti dukkha saṃkiṇṇo, haṭṭhuṃ tuṭṭhuṃ nasakkuṇe.

96.

Atibyāpiguṇo puñño,

Mahāyaso sirindharo;

Kucchiyaṃ retasi vāso,

Atīva lajjitabbako.

97.

Maccudukkhaṃ khaṇaṃyeva, atidukkhaṃ taduttari;

Mātugāmudare sandhi, patiṭṭhānaṃ bhayānakaṃ.

98.

Maccudukkhaṃ khaṇaṃyeva, atidukkhaṃ cirattanaṃ;

Āma pakkantare sandhi, patiṭṭhānaṃ bhayānakaṃ.

99.

Duggatyaṃṭhātu taṃdukkhaṃ, suṇa uccakuleapi;

Kucchiyaṃ atisambādhe, jalābumhi jigucchite.

100.

Miḷha semhādi saṃkiṇṇe, ati duggandha vāsite;

Gūthakūpe kimīviya, tamejā mūlakammato.

101.

Paramāṇukāyo ṭhāti, dukkhī nerayiko viya;

Dhuvāturo sukhāmisso, āma pakkāsayantare;

102.

Vedanaṭṭova saṃvaḍḍho, acittoviya niccalo;

Dasamāsantare kacce, bahū maranti pāṇino.

103.

Paripakko pamuñcho so,

Atisambādha yonito;

Malākiṇṇena gattena,

Accāyāso vijāyati.

104.

Evaṃ maccuñca sandhiñca, vijāyanañca bheravaṃ;

Passaṃ nibbindanto santo, virajjeyya bhavanduke.

105.

Evaṃ maccuñca sandiñca, anussara mabhiṇhaso;

Rājaseṭṭhi bhavādimpi, naiccheyya tadanvitaṃ.

106.

Bhave dukkha macintetvā, bhavāsāya pavattitaṃ;

Puññaṃ punappunaṃ deti, sandhiṃ na nibbutiṃ varaṃ.

107.

Bhave dukkhaṃ vibhāyitvā, nibbindena pavattitaṃ;

Puññaṃ bhava matikkamma, nibbānaṃ deti nibbutiṃ.

108.

Bhave dukkhaṃ saritvāna, maccusandhi sayādikaṃ;

Tibhavesu virajjeyyā, ditta geheva sāmiko.

109.

Santo puññāni karonto, sandhidukkha manussaraṃ;

Nibbinda yutta cittena, vajjeyya bhavasāta to.

110.

Puñña nibbatta ṭhānepi, jegucche sandhisambhavo;

Bhava sāta vasā tasmā, dhīro taṃ lagganaṃ caje.

3. Asubhabhāvanā niddesa

1.

Sirimaṃ gaṇikaṃ disvā, dametuṃ rattacetasaṃ;

Dassetvā matasārīraṃ, tassā jino idaṃ bravi.

2.

Caraṃvā yadivā tiṭṭhaṃ, nisinno udavā sayaṃ;

Samañcheti pasāreti, esā kāyassa iñjanā.

3.

Aṭṭhi nhārūhi saṃyutto, taca maṃsāva lepano;

Chaviyā kāyo paṭicchanno, yathābhūtaṃ nadissati.

4.

Antapūro darapūro, yakana peḷassa vatthino;

Hadayassa papphāsassa, vakkassa pihakassaca.

5.

Siṅghānikāya kheḷassa, sedassaca medassaca;

Lohitassa lasikāya, pittassaca vasāyaca.

6.

Athassa navahi sotehi, asuci savati sabbadā;

Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.

7.

Siṅghānikāca nāsato, mukhato vamati ekadā;

Pittaṃ semhañca vamati, kāyamhā sedajallikā.

8.

Athassa susiraṃ sīsaṃ,

Matthaluṅgassa pūritaṃ;

Subhato naṃ maññati bālo,

Avijjāya purakkhato.

9.

Yadāca so mato seti,

Uddhumāto vinīlako;

Apaviddho susānasmiṃ,

Anapekkhā honti ñātayo.

10.

Khādanti naṃ suvānāca, siṅgālakāca kimiyo;

Kākā gijjhāca khādanti, yecaññe santi pāṇakā.

11.

Sutvāna buddhavacanaṃ, bhikkhu paññāṇavā idha;

Sokho naṃ parijānāti, yathābhūtañhi passati.

12.

Yathāidaṃ tathāetaṃ, yathāetaṃ tathāidaṃ;

Ajjhattañca bahiddhāca, kāye chandaṃ virājaye.

13.

Chanda rāga viratto so, bhikkhu paññāṇavā idha;

Ajjhagā amataṃ santiṃ, nibbānaṃ pada maccutaṃ.

14.

Dvipādako yaṃ asuci, duggandho parihārati;

Nānākuṇapa paripūro, vissavanto tatotato.

15.

Etādisena kāyena, yo maññe unnametave;

Paraṃvā avajāneyya, kimaññatra adassanāti;

Kāya vicchandanīyasuttaṃ, vijayasuttantipi vattabbaṃ.

16.

Ra-akkharo siyāggimhi, rova aggiva āgato;

Tasmā rāgoti vattabbo, taṇhāva niccatāpikā.

17.

Abhiṇhameva rāgaggi, dayhate subhasaññinaṃ;

Kimikhajjavaṇo sāva, dukkhī rāgī sa sabbadā.

18.

Dukkhī piya maladdhāna, laddhāpya paripuṇṇato;

Natthi rāgaggikhandhassa, piyindhena hi puṇṇatā.

19.

Natthi rāgasamo aggi,

Iti vuttaṃ mahesinā;

Tena rāgagginā daḍḍho,

Sabbo loko tidukkhito.

20.

Ekassa pivitaṃ khīraṃ, catū dadhi jalā bahu;

Rāgahetu bhave sandhi, ṭṭhānaṃ anamataggikaṃ.

21.

Catūdami jalā bhiyyo, sīsacchedana lohitaṃ;

Rāgahetu bhave macca, bhayaṃ anamataggikaṃ.

22.

Ekassa rudato assu, catū dadhi jalā bahu;

Dukkhaṃ anamataggaṃva, taṃhetu paridevanaṃ.

23.

Tattāyo guḷa gilita, vadhaggi dayhanā dikaṃ;

Asaṅkhyeyyaṃ mahādukkhaṃ, taṃhetu niraye labhi.

24.

Eka dvitti catu pañca, buddhuppādepya mocitaṃ;

Khuppipāsita nijjhāmaṃ, labhi taṃhetu pettikaṃ.

25.

Tiracchāne asūreca, dukkhaṃ nānāvidhaṃ labhi;

Namataggika saṃsāre, sabbantaṃ rāgahetukaṃ.

26.

Ekassekena kappena, puggalassaṭṭhi sañcayo;

Sace saṃhārito assa, vepulla pabbatādhiko.

27.

Eka kappe idaṃ dukkhaṃ, nādikappesu kākathā;

Rāgo nanu mahāverī, bālo jano ta micchati.

28.

Rāgasuddhi asokoca, niddukkho ñāyapattica;

Nibbānaṃ pañca paccakkhā, asubhāya phalā matā.

29.

Asubhaggahaṇaṃ jhāyī, mitā sindriya saṃvaro;

Somitya mukkaṭṭhāvācā, chaḷime rāga suddhiyā.

30.

Niccuggarāga rogīnaṃ, asubhā vātulosadhā;

Rāgayakkhābhi gayhānaṃ, asubhā manta muttaraṃ.

31.

Sajīvakāca nijjīvā, asubhā duvidhā matā;

Sajīvā kesalomādi, dasevime ajīvakā.

32.

Uddhumātaka vīnīlaṃ, vipubbakaṃ vichiddakaṃ;

Vikkhāyitaka vikkhittaṃ, hativikkhitta lohitaṃ.

33.

Puḷuva ṭṭhika miccesu, laddhā aññataraṃ sato;

Ratana vānapasseyya, yathā cetasi pākaṭaṃ.

34.

Mataṃ khajjaṃ sa maṃsañca, nilohitaṃ nimaṃsakaṃ;

Vikkhittaṃ seta puñjaṭṭhiṃ, navadhā putimikkhaye.

35.

Maccuto parimuccāmi, paṭivatti yimā yiti;

Payojana samāvajja, moditabbaṃ jigucchake.

36.

Sajīvake jigucchatthaṃ, nijjīvā subha mīritaṃ;

Tathūpamo ayaṃkāyo, evameva bhavissati.

37.

Evaṃdhammo ayaṃkāyo, evaṃbhāvī natikkamo;

Iccupa saṃhare disvā, ekadviha matādikaṃ.

38.

Yathā idaṃ tathāetaṃ, yathāetaṃ tathā idaṃ;

Jegucchaṃ paṭikūlyañca, kāye iccupa saṃhare.

39.

Uddhumāta vinīlādi,

Paṭikūlyo jigucchito;

Tathevāyampi me kāyo,

Viseso nāyu-sāyuva.

40.

Uddhumāta vinīlādo, sobhaṇaṃ natthi kiñcipi;

Imasmiṃpi me kāye, gavesantopi sabbaso.

41.

Paṭikūlavasā dhātu, vasāca dvippakārato;

Paccavekkheyyimaṃ kāyaṃ, icchaṃ virāga mattani.

42.

Vaṇṇa saṇṭhāna gandhehi, āsayo kāsatopica;

Jeguccha paṭikūlyāca, kesā na tuṭṭhamānitā.

43.

Iti kesesu ikkheyya,

Lomā dīsupyayaṃ nayo;

Dvattiṃsevañhi koṭṭhāse,

Paccavekkhe visuṃvisuṃ.

44.

Kāyato bahinikkhantaṃ, paṭikūlyaṃ jigucchitaṃ;

Anikkhantampi jegucchaṃ, paṭikūlyaṃva tassamaṃ.

45.

Saṅkhatampi yathā vaccaṃ, manuññataṃ na pāpuṇe;

Upakkama sahassehi, evaṃ kesādikampica.

46.

Sabhāva paṭikūlyaṃva, ekampi vacca puñjakaṃ;

Nanu jegucchitā bhiyyo, dvattiṃsa vaccapuñjakā.

47.

Paccekampi paṭikūlyaṃ, kesādikaṃ sabhāvato;

Kesādidvattiṃsa puñjo, bhiyyo jegucchito nanu.

48.

Puñjitesveva kantesu, kantohoti sa puñjako;

Puñjitesu akantesa, akantova sa puñjako.

49.

Paccekaṃ vinibhuttesa, kesa loma nakhādisu;

Natthi taññā kumārīvā, mukhahatthādikānivā.

50.

Sampiṇḍi tesu tesveva,

Kuto tā tāni āgatā;

Paññatti matta mevesā,

Jigucchaññā na kācipi.

51.

Santaṃ cinteyya nāsantaṃ, santa cintayato sukhaṃ;

Asantaṃ parikappento, nānādukkhehi tappati.

52.

Nāvajja santajegucchaṃ, saññaṃ asati kātuna;

Subhā itthīti gāraggi, uppajji subhasaññino.

53.

Asantaṃva abhūtaṃva, passe rāgaggijotiyā;

Tāya santañca bhūtañca, na passati kadācipi.

54.

Ekassa pivitaṃ khīraṃ, sīsacchedana lohitaṃ;

Rudato assu taṃhetu, catūdadhi jalā bahu.

55.

Āyatimpi atīteva, saṃsarantassa hessati;

Rāgaṃ hantu manīhoce, khīraṃ assuca lohitaṃ.

56.

Subhasaññāya so vaḍḍho,

Tadabhāve sa nassati;

Thiraṃ hantuṃ na taṃsaññaṃ,

Sakkā sithila vīriyo.

57.

Ussoḷhi vīriyo hutvā, brūheyyāsubha bhāvanaṃ;

Subhasaññāppa hānāya, pariccajjāpi jīvitaṃ.

58.

Aññakicca mupekkhāya, brūheyyāsubha bhāvanaṃ;

Mandi hutveha rāgaggi, nibbāyissati āyatiṃ.

59.

Kiccaṃ me idameveti, brūheyyāsubha bhāvanaṃ;

Dāni mandaggi hutvāna, pāmojjaṃ ve labhissati.

60.

Kāye daṭṭhabba jegucchaṃ, apassanto pamādavā;

Aladdhā kiñci pāmojjaṃ, pabbajjampi na modati.

61.

Pure marāmi kāye smiṃ, passā mi passitabbakaṃ;

Iccā raddho vītiṃladdhā, pabbajjaṃ atimodati.

62.

Kāye daṭṭhabba jegucchaṃ, apassanto pamāda vā;

Moghaṃva dullabhātīto, mahājānīyataṃ gato.

63.

Santaṃ bhūtañca jegucchaṃ, rāgagginā apassiyaṃ;

Paññāpadīpajotena, samikkheyya abhiṇhaso.

64.

Santaṃ bhūtañca kāye smiṃ, daṭṭhukāmo sadāsato;

Paññāpadīpakeneva, dakkhe na rāgīsīkhinā.

65.

Jegucchitena kāyena, nikkhantena jigucchato;

Ajja svevā vinaṭṭhena, nāla munnamituṃ sato.

66.

Kīdisaṃ maṃ tuvaṃ maññi, ahaṃ sabba jegucchako;

Jegucchatoca nikkhanto, icceva vattu marahati.

67.

Kāye jegucchasaññaṃva, kare sabbiriyā pathe;

Tasmiṃ tuṭṭhabbakaṃ natthi, piyāyitaṃ mamāyitaṃ.

68.

Subhāya nava mattānaṃ, asubhā paripācaye;

Santo pakkassa saṃsāro, nanto navassa rāgino.

69.

Kāye asubha saññāya, paripakka sabhāvino;

Ālambesu acāpallā, thirā sambuddha sāsane.

70.

Anto gocarikā pakkā, bahi gocarikā navā;

Pakkā nāsāya uccā te, nīcāyeva navā sino.

71.

Navānavā subhābhogī, nīcānīcā bhigāmino;

Pakkā pakkāva dhījhāyī, santāsantā virāgino.

72.

Sakkā sakkā na dassetuṃ, subhaṃsubhaṃ sataṃsataṃ;

Dhīrādhīrāga mujjhanti, kāye kāye kriyekriye.

73.

Sakkā sakkāpi taṃ kātuṃ, subhaṃsubhaṃ na dhīmayaṃ;

Santosantojigucchaññū, na vānavā subhesako.

74.

Dukāyaṃ suti cintetvā, mamāyantā mahātapā;

Tapaṃ nibbāyituṃ icchaṃ, dukāyaṃ duti cintaye.

75.

Yvāsubhaṃ subhato maññi, konubālotaduttari;

Andho ummattakovā so, nattānaṃ maññate tathā.

76.

Saritabbaka mevetaṃ, kāye jeguccha puñjataṃ;

Mandarāgo manosītaṃ, labheyya tamanussanaṃ.

77.

Gihibhāve apāyeca, rāgayakkhandha ninnitā;

Maṃpi nessati soyakkho, sādemice tadāgataṃ.

78.

Abhiṇha gāhinaṃ rāga, yakkhaṃ ananta dukkha daṃ;

Asubhā tula mantena, vārehi taṃ sa bhāyati.

79.

Rāgayakkho bahumāyo, saddhāmettā divesavā;

Rāgampi kusalaṃ maññi, jano teneva vañcito.

80.

Āturaṃ asuciṃ putiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ.

81.

Subhato naṃ maññati bālo, avijjāya purakkhato;

Iccāha bhagavā nindi, bāloti subhasaññinaṃ.

82.

Nhāruṭṭhi taca maṃsāni, saraṃ sataṃ na nindito;

Buddhanindāya mocetuṃ, tānārabbha anussare.

83.

Maññitvā attano bālyaṃ, asubhe subhadassino;

Vāyāmeyya abālāya, kāyaṃ asubhato saraṃ.

84.

Attānaṃ garahitvāna, bālaṃ viparidassinaṃ;

Subhasaññaṃ pahinneyya, kareyyāsubha saññitaṃ.

85.

Visa bhesajjarukkhaṭṭho, ahi ḍaṃseyyasosato;

Yathā tasseva paṇṇādiṃ, khādetvā visa mujjahe.

86.

Evaṃ rāgo samuppajje, kāye gandhādi vāsite;

Anto tasseva jegucchaṃ, cintetvā rāga mujjahe.

87.

Jigucchitena kāyena, apassanto jigucchataṃ;

Unnameti avaññāti, avijjāya purakkhato.

88.

Āyatiṃ maggalābhāya, bījaṃ kareyya bhāvanaṃ;

Bījā bhāve kuto maggo, maggabījā hi bhāvanā.

89.

Maggabījo apāyepi, nimmuggo samaye gate;

Ummujjitvāva buddhānaṃ, maggaṃ labheyya santike.

90.

Ajījassa tu saṃsāro, dīghoyeva anantiko;

Tasmāhi bhāvanābījaṃ, kareyya mocanatthiko.

91.

Abhiṇha pīḷitaṃ rāgaṃ, asubhāya nivāraye;

Mandīhutvā pahīyeyya, rāgo asubha bhīruko.

92.

Mājegucchaṃ mamāyetha, sāva jegucchamāmako;

Ananta dukkha māpādi, jegucchita mamāyanā.

93.

Maṃsalaggo tacacchanno,

Nhārubandho ṭṭhipuñjako;

Moheti chaviyā lokaṃ,

Mahādukkho sa mohito.

94.

Nhāruṭṭhi taca maṃsehi, rāgavaḍḍhaki saṅkhate;

Gehe rogā putī pāpā, vasanti kucchitā sadā.

95.

Luṅgantā vīsa bhūdhātū, pittādī dvādasambuva;

Tāpaṃ jiraṃ dahaṃ pakkaṃ, caturaggi chavāyukā.

96.

Adhoddhaṃ kucchi koṭṭhāsā,

Aṅgacārīca pāṇakā;

Dhātuyoyeva kāyesmiṃ,

Dvitālīsa anaññakā.

97.

Yathā bahi tathā ajjhattaṃ, dhātū bhvāpā nalānilā;

Name nāhaṃ naattāti, saṃmaseyya punappunanti.

4. Mettābhāvanāniddesa

1.

Mettā bhāvana micchampi, suṇa buddhavaco yidaṃ;

Dosa niggahaṇatthāya, doso mettāyaverihi.

2.

Akkocchimaṃ avadhimaṃ, ajinimaṃ ahāsime;

Yeca taṃ upanayhanti, veraṃ tesaṃ nasammati.

3.

Akkocchimaṃ avadhimaṃ, ajinimaṃ ahāsime;

Yecataṃ nupanayhanti, veraṃ tesaṃ upasammati.

4.

Nahiverena verāni, sammantidha kudācana;

Averenaca sammanti, esadhammo sanantano.

5.

Pareca navijānanti, maya mettha yamāmase;

Yeca tattha vijānanti, tato sammanti medhagā.

6.

Kuddho atthaṃ najānāti, kuddho dhammaṃ napassati;

Sadā andhatamaṃ hoti, yaṃkodho sahatenaraṃ.

7.

Ubhinna matthaṃ carati, attanoca parassaca;

Paraṃ saṃkuppitaṃ ñatvā, yo sato upasammati.

8.

Tasseva tena pāpiyyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ apaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

9.

Khantī paramaṃ tapo titikkhā,

Nibbānaṃ paramaṃ vadanti buddhā;

Nahi pabbajito parūpaghātī,

Nasamaṇo hoti paraṃ viheṭhayanto.

10.

Akodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenā likavādinaṃ.

11.

Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;

Ta mahaṃ sārathī brūmi, rasmiggāho itarojano.

12.

Purisassa hi jātassa, kudhārī jāyate mukhe;

Yāya chindati attānaṃ, bālo dubbhāsitaṃbhaṇaṃ.

13.

Selo yathā ekagghano, vātena nasamīrati;

Evaṃ nindā pasaṃsāsu, nasamiñjanti paṇḍitā.

14.

Samānabhāgaṃ krubbetha, gāme akkuṭṭha vanditaṃ;

Manopadosaṃ rakkheyya, santo anuṇṇato siyā.

15.

Naparo paraṃ nikuppetha, nātimaññetha katthaci nakiñci;

Byārosanā paṭighasaññā, naññamaññassa dukkha miccheyya.

16.

Mātā yathā niyaṃ putta,

Māyusā ekaputta manurakkhe;

Evampi sabba bhūtesu,

Mānasaṃ bhāvaye aparimāṇaṃ.

17.

Sutvāna dusito bahuṃ vācaṃ,

Samaṇānaṃvā puthujanānaṃ;

Pharusena hi na paṭivajjā,

Na hi santo paṭiseniṃ karonti.

18.

Saccaṃ bhaṇe nakujjheyya, dajjā appampi yācito;

Etehi tīhi ṭhānehi, gacche devāna santike.

19.

Na paresaṃ vilomāni, na paresaṃ katākataṃ;

Attanova avekkheyya, katāni akatānica.

20.

Su dasaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Paresañhi so vajjāni, ophunāti yathā bhusaṃ;

Attano pana chādeti, kaliṃva kitavā saṭṭho.

21.

Nidhīnaṃva pavattānaṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje.

22.

Tādisaṃ bhajamānassa,

Seyyohoti napāpiyo;

Iti vuttaṃ munindena,

Tilokaggena satthunā.

23.

Mettā gandhena vāsento,

Dosaṃ dūrekare budho;

Dūrāsannesu sabbesu,

Attano verikesupi.

24.

Hane dosū panāhāni, anattha kārakāni hi;

Tesva santesu sabbesu, mettāhoti sunimmalā.

25.

Sataṃ dujjana vākyehi, namano yāti vikriyaṃ;

Nahitāpayituṃ sakkā, gaṅgānadiṃ tiṇukkayā.

26.

Nahi nindā pasaṃsāhi, sataṃ manovikāratā;

Na kadācipi kampeyya, vātehi selapabbato.

27.

Nadiyaṃ khuddakā nāvā, vicīhi unnatonatā;

Mahānāvā nakampanti, mahantīhi vicīhipi.

28.

Loke pasaṃsa nindāhi, dujjanovunnatonato;

Santopañño nacalati, mahānindā thutīhipi.

29.

Seloselo nileheva,

Vaṇṇāvaṇṇā asassatā;

Lābhālābhā sukhādukkhā,

Yasāyasā nakampati.

30.

Khamādhagga karetassa, dujjano kiṃ karissati;

Atiṇe patito aggi, sayameva pasambhati.

31.

Sayameva sakattānaṃ, maccubbhayena tacchatu;

Māññe tacchatu dosena, kimatthaṃ aññatacchanaṃ.

32.

Māññe taccha tudosena, naseyyo aññatacchanaṃ;

Māñño taṃ ahibyaggheva, domanassena bhāyatu.

33.

Nissāya garukātabbaṃ, bahūnaṃ pāpamocanaṃ;

Acāpallena santena, garukātabbataṃ vaje.

34.

Nissāya garukātabbaṃ, bahūnaṃ puññavaḍḍhanaṃ;

Garukātabbataṃ gacche, dhītiyā sīla guttiyā.

35.

Santaṃ hi sīlavaṃ dhītiṃ, hirottappena bhāyati;

Dujjanaṃ domanassena, ahibyaggheva bhāyati.

36.

Napharusāya vācāya, aññe dameyya paṇḍito;

Attānaṃva dametvāna, aññe saṇhena ovade.

37.

Citte saṇhe asaṇhāpi, navācāpharusā bhave;

Tasmā ovā danādīsu, rakkheyya thaddhacittato.

38.

Attāna movadatthāya, sikkheyya buddhabhāsitaṃ;

Parampi anukampāya, icchanto anusāsaye.

39.

Aññaṃ naniggahe kiñci, sutena paṭipattiyā;

Attaniggahaṇaṃ seyyo, nunnameyya jinoraso.

40.

Nāvīkareyya dosaṃvā, lobhaṃ mānaṃ sakaṃmalaṃ;

Māññe maññantu taṃ disvā, cirappabba jito nuti.

41.

Kakacena ttachedente, verikepinadosaye;

Iccovādaṃ munindassa, sampaṭiccha jinoraso.

42.

Verī accupanāhīpi, rūpeva dukkhakārako;

Na tva tabbisaye nāme, dukkhaṃ mākari cetasi.

43.

Verī tibandha veropi, iheva dukkhakārako;

Bhavantaraṃ naanveti, sakammunā gato hiso.

44.

Dosotu iha pīḷetvā,

Dukkhāvaho bhavebhave;

Mahānattha karaṃ dosaṃ,

Kasmā vaḍḍheti cetasi.

45.

Mettāsītambusekena, jinovāda manussaraṃ;

Mahā nattha karaṃ dosaṃ, nibbāyatu sa cetasi.

46.

Chaddanto luddakaṃ pāpaṃ, bhūridattohi tuṇḍikaṃ;

Dhammapālo khami tātaṃ, kapindo kandaro pataṃ.

47.

Asaṅkhyeyya ttabhāvesu, paravajjaṃ titikkhato;

Nāthassa pāramiṃ khantiṃ, saraṃ dhīro titikkhatu.

48.

Sāsane ciravāsena, evaṃ niddosakā iti;

Tuvaṃ paṭicca maññantu, sāsane sappayojanaṃ.

49.

Sāsane cira vāsāpi, mādisāva ime iti;

Tamāgamma namaññantu, sāsane nippayojanaṃ.

50.

Dve usetīti doso so, saparaṃ dayhate dvayaṃ;

Pahātabbo sa sabbesu, parattha sattha micchatā.

51.

Paradinnehi noāyu, tiṭṭhate nāttano vasā;

Paravajjaṃ khametabbaṃ, nasādhu aññavirodhito.

52.

Jeguccha kkosa nindāni, bālo gaṇhāti akkhamo;

Khamantotu nagaṇhāti, jānaṃ jegucchitāniti.

53.

Paradinnāni vaccāni, pābhatanti nakocipi;

Gaṇheyyevaṃ duruttāni, agaṇhanto khame sato.

54.

Nadi kallola viciyo, tīraṃ patvā samantidha;

Sabbe uppatitā dosā, khantipatvā samanti te.

55.

Dosummattaka vācāya, nummatto kiṃkarissati;

Bhave yyummattako sova, tādisaṃ vacanaṃ bhaṇaṃ.

56.

Kodhano akkhamo añña, duṭṭhasaññī bhayāluko;

Gāmamajjhe aḷakkova, tathā māhohi taṃ jaha.

57.

Mettāluko khamāsīlo,

Sabbaṭṭhānesunibbhayo;

Parattha sattha micchanto,

Khanti mettañca bhāvaye.

58.

Parakkosāni nindāni, taṃva paccenti nāññagū;

Khittaṃpaṃsuva vātuddhaṃ, garukaṃ kiṃ khamāyate.

59.

Akkosantoca nindīca, pīḷito saka kammunā;

Idha peccaca nīceyyo, naṃnayaṃ gaṇhi akkhamo.

60.

Akkoso maṃ naāgacchi,

Tassevā natthakārako;

Iti ñatvāva sappañño,

Akkosaṃ na garuṃ kare.

61.

Vikārāpatti micchanto, verī bahu mupakkami;

Māmittavasa manvehi, nibbikāro tuvaṃbhava.

62.

Mettambunā saddosoca, paradosoca sammati;

Mettāsekena sabbesu, sabbatoggiṃ nipāraye.

63.

Sadosa paradosaggiṃ, sabbato disato ṭṭhitaṃ;

Mettā toyena vāreyya, siyā nibbuti sabbadhi.

64.

Nagame attano aggiṃ, paraggiṃvāpi nāgame;

Mettambunāva nibbātu, saparaggi dvayaṃ bhusaṃ.

65.

Guṇī guṇī nandindāya, pasaṃsāya guṇī guṇī;

Nindaṃnindaṃ nakuppeyya, nasādiye thutiṃ thutiṃ.

66.

Guṇaṃ nindāya nāsetuṃ, nasakkā koci kussako;

Vaḍḍhetuṃvā pasaṃsāya, garuṃkare na taṃdvayaṃ.

67.

Dosabbhā mala sañchanno, mettācando na rocati;

Taṃmuttassa tu etassa, atissaya pabhāvato.

68.

Su sutta buddha supinā, dvepiyā gutti nākkamo;

Samādhi sumukhā muḷhā, brahmā tyekā dasa gguṇā.

69.

Sītaṃ karotu mettāya, cakkhuṃ lābhetu paññāya;

Mākāsinippabhe caññe, cando hohi gategate.

70.

Dūrāsannesu sabbesu, mettaṃ pesetu pābhataṃ;

Dhammaṃ desetu pattānaṃ, cando hohi gategate.

71.

Sampattānaṃ malaṃ dhova, sītaṃkare sadādayo;

Uccanīce navisese, jalassamo gategate.

72.

Asaassatesu phuṭṭhesu, lokadhammesu aṭṭhasu;

Patiṭṭho nibbikāro tvaṃ, pathavīsadiso bhava.

73.

Nākāsi kalahaṃ silā, sadā kenaci niccalā;

Mettāyanto khamāyanto, mahāsilaṃ guruṃkare.

74.

Silāva sīlavā hotu, duruttāni titikkhatu;

Paccutte dosasaṃvaḍḍho, anuttova pasambhati.

75.

Sabbe ahaṃva icchanti, sattā sukhanti ñātuna;

Bhāveyya kamato mettaṃ, piya majjhatta verike.

76.

Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, nahaneyya naghātaye.

77.

Sukha kāmāni bhūtāni,

Yodaṇḍena vihiṃsati;

Attano sukha mesāno,

Pecca so nalabhesukhaṃ.

78.

Averā byāpajjā nīgho, sukhī cassaṃ ahaṃva me;

Hitakāmā tathā assu, majjhattā verinopica.

79.

Mātaro bhātaro ñātī, dāyako pāsakāpica;

Sukhīhontūti bhāveyya, caje tesuca lagganaṃ.

80.

Doso mettāya dūrāri, taṇhā āsanna verikā;

Taṇhaṃ piyesu vāreyya, dosaṃ verīsu mettiko.

81.

Ekuddese kakammāca, sissā ācariyā sukhī;

Hontu sabrahmacārīca, teca ññoñña hitāvahā.

82.

Rājānoca amaccāca, gāme issariyā sukhī;

Bhavantu devatāyoca, tehi surakkhito sukho.

83.

Mayaṃ yena suguttāva,

Sukhitā raṭṭhavāsino;

Sukhī kalla tthu sorājā,

Tejavanto cirāyuko.

84.

Raṭṭha piṇḍena jīvāma, raṭṭhavāsī sukhantuti;

Bhāveyyevaṃ amoghaṃva, raṭṭhapiṇḍaṃ subhuñjati.

85.

Āpāyikā bahū santi, mātāpitādi pubbakā;

Tecaññeca sukhīnīghā, ssva byāpajjā averino.

86.

Sattā bhūtāca pāṇāca, puggalā attabhāvikā;

Thī pū riyā nariyāca, devānarā nipātikā.

87.

Averā hontu byāpajjā, anīghāca sukhī ime;

Attānaṃ parihārantu, catudhā iti bhāvaye.

88.

Puratthimāya disāya, sabbesattā averino;

Abyāpajjā sukhīnīghā, hontūti tāva bhāvaye.

89.

Puratthimāya disāya, sabbepāṇātiādinā;

Dvādasakkhattuṃ bhāveyya, sesāsupi ayaṃnayo.

90.

Catuddisā nudisā dho, uddhaṃ sattāca pāṇino;

Bhūtāca puggalā atta, bhāvī sabbe thi pūrisā.

91.

Ariyā ariyā devā, narāca vinipātikā;

Averā byāpajjā nīghā, sukhattāca bhavantu te.

92.

Catuddisā nudisā dho, uddhanti dasakedisi;

Dvādase te paricchijja, bhāveyya puggale budho.

93.

Mettā vassena temetu, pajjuntoviya sabbadhi;

Mākiñci parivajjehi, evaṃ mettā subhāvitā.

94.

Pañcā nodhi sattodhisā, siyuṃ dvādasapuggalā;

Ntu catūhesu bhāvetvā, aṭṭhatālīsakā siyuṃ.

95.

Dasakedisi tāmettā, catussata asītiyo;

Aṭṭhatālīsāhi pañca, satā ṭṭhavīsa sādhikā.

96.

Dukkhite karuṇaṃ brūhe, muditaṃ sukhite jane;

Mettāceva upekkhāca, ubho ubhosu bhāvitā.

97.

Brahmavāsīti vattabbo, tesvaññatara vāsito;

Gandhabhūtesu so loke, brahmāviya virocati.

Appamādāvaha pakiṇṇakaniddesa

1.

Saṃvijjanti dha lokasmiṃ,

Bahū jīvitakappanā;

Gahetvā patta muñcho yo,

Jīvikānaṃ sa lāmako.

2.

Sukulāca tadupagā, kāmabhogā napekkhino;

Na bhayaṭṭā na iṇaṭṭā, neva ājīva kāraṇā.

3.

Nālaṃva gihinā brahma, cariyāya akhaṇḍitaṃ;

Gharāvāso tisambādho, pabbajjāva nirālayā.

4.

Bhavapaṅkā pamuccāma, tivittiṇṇā bhayānakā;

Paṭipatti yimāyāti, katvā tadupagā ime.

5.

Uttiṭṭhe nappamajjeyya, dhammaṃ caritaṃ sucare;

Dhammacārī sukhaṃseti, asmiṃloke paramhica.

6.

Svāgatā vata tebhikkhū, pattā sambuddhaputta taṃ;

Gihi bandhana pucchijja, sukhitā sāsane ratā.

7.

Katapuñña visesāva, ete suladdha dullabhā;

Chaṭṭetvāpi mahārajjaṃ, nedisaṃ laddha maññadā.

8.

Svāgatā sugatī hontu, māduggatī pamādino;

Dussīlā ce gamissanti, apāyaṃ tibhayānakaṃ.

9.

Gihibhogā parīhinno, sāmaññattañca dūbhato;

Paridhaṃsamāno pakireti, chavālātaṃva nassati.

10.

Kuso yathā duggahito, hatthamevā nukantati;

Sāmaññaṃ dupparāmaṭṭhaṃ, nirayā yupa kaḍḍhati.

11.

Yaṃkiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃkataṃ;

Saṅkassaraṃ brahmacariyaṃ, nataṃhoti mahapphalaṃ.

12.

Kariyāce kariyā venaṃ, daḷhamenaṃ parakkame;

Sithilohi paribbajo, bhiyyo ākirate rajaṃ.

13.

Iti vuttaṃ munindena, nussaraṃ ani vattito;

Sadā alina cittena, careyya buddhasāvako.

14.

Rāgaṃ asubhacintāya, dosaṃ mettāya vāraye;

Maraṇena dhajaṃmānaṃ, sambuddhe tikkha saddhiko.

15.

Asubhā kāmavitakkaṃ, mettā byāpāda takkitaṃ;

Vihiṃsaṃ karuṇāyeva, nivāreyya sadāsato.

16.

Buddhāṇatti sadātīto, micchāvitakka pīḷito;

Pāpadhammehi saṃkiṇṇo, soniccāpāya gāmiko.

17.

Dhovitvā pattimalāni, punātikkama saṃvuto;

Micchāvitakka sañchedī, dūro apāya gāmito.

18.

Khīṇāsavatta buddhattaṃ, niyyānika ntarā yikaṃ;

Sīhanādaṃ catuṭṭhāne, vesārajjo jino nadi.

19.

Sīlaṃ niyyānikaṃ nāma, āpatti antarāyikaṃ;

Antarāya manāpajja, niyyāneva patiṭṭhatu.

20.

Niyyānikāca asubhā, subhasaññā ntarāyikā;

Antarāya manāpajja, niyyāneva patiṭṭhatu.

21.

Nānāpatti pakiṇṇopi, pārājikā vasesako;

So mityatta paṇīdhīhi, lajjīyeva visodhako.

22.

Alajjīkamma kiṇṇopi,

Saṃvejetvā sumittiko;

Lajjīyeva visodhento,

Matakova asodhako.

23.

Yo pubbeva pamajjitvā, pacchāso nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhāmuttovacandimā.

24.

Dhuraṃkatvā dhipatayo, yo puññesu parakkame;

Tassa niyyānikaṃ kammaṃ, kiṃnāmakaṃ nasijjhate.

25.

Paccate munino bhattaṃ, thokaṃthokaṃ ghareghare;

Piṇḍikāyeva jīvantu, māpajjantu anesanaṃ.

26.

Dhoveyyā pattimagāni, vuṭṭhāna desanambuhi;

Saṃvarissanti cittena, sīlaṃ dhotassa nimmalaṃ.

27.

Buddhāṇātikkamāpatti, niggahe rāgadosake;

Natthi sañcicca āpatti, lajīva so pavuccati.

28.

Vāṇijja kasikādīhi, nāhāreṭṭhi dhasāsane;

Dhura dvayaṃva kiccaṃ taṃ, nāññakiccehi hāpaye.

29.

Niggaṇheyya sakaṃcittaṃ, kiṭṭhādiṃ viya duppasuṃ;

Satimā sampajānoca, care sabbiriyāpathe.

30.

Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃcittaṃ, satiyā rammaṇe daḷhaṃ.

31.

Adhisīlādhicittānaṃ, adhipaññāya sikkhanaṃ;

Bhikkhu kiccattayaṃ etaṃ, karontova subhikkhuko.

32.

Pañcāṭṭha dasa sīlāni, nādhisīlaṃ taduttari;

Pātimokkhaṃ adhisīlaṃ, pabbatā dhika meruva.

33.

Pātimokkhaṃ visodhento, appeva jīvitaṃ jahe;

Paññattaṃ lokanāthena, nabhinde sīlasaṃvaraṃ.

34.

Sīlenā tikkamaṃ thullaṃ, pariyuṭṭhaṃ samādhinā;

Paññāyā nusayaṃ saṇhaṃ, kilesaṃ bhikkhu bhindati.

35.

Sāsanassādi sīlaṃva, majjhe tassa samādhiva;

Paññāva pariyosānaṃ, kalyāṇāva imetayo.

36.

Mahāpuññe ṭhitaṃ sīlaṃ, samādhi appanā gataṃ;

Catumagga yutā paññā, etaṃ sikkhattayaṃ mataṃ.

37.

Sīlanalakkhaṇaṃ sīlaṃ, dussīlya dhaṃsanaṃ rasaṃ;

Hirottappa padaṭṭhānaṃ, suci paccupaṭṭhānakaṃ.

38.

Sasīlagutti nāthoca, dunnigaho visārado;

Dhammaṭṭhītīti pañcete, guṇā venayike matā.

39.

Ādi kalrāṇa saṃvedī, sīlamattaṭṭha bhikkhavo;

Uddhaṃ kalyāṇa lābhāya, alino anivattiko.

40.

Dhovitvā pattimalāni, vuṭṭhāna desana mbuhi;

Suddhasīle ṭhitoyeva, evaṃ cinteyya paññavā.

41.

Sampuddhorasa puttāva, buddhurojā nussāvanā;

Sambhūtā pitu dāyādā, puttānāma sabhāvato.

42.

Khīraṃ pitvāva jīvanti, jātāpi idha puttakā;

Pariyatti jinakkhīraṃ, pitvāva jinaputtakā.

43.

Dāyoca nāma buddhassa, dhammāmisa vasādvidhā;

Maggañāṇā dayo dhammo, cattāro paccayāmisā.

44.

Cira māmisa dāyādā, rājapūjādi gāhino;

Dāyā missaggahaṃ nicchi, saddhamma garuko jino.

45.

Lakkha kappa catussaṅkhya, kālaṃ vicita niccitaṃ;

Dhammadāyaṃ navindamhā, buddhaputtāpi yemayaṃ.

46.

Buddhavārita dāyādā, saddhammadāya bāhirā;

Puttāpi satthudāsābhā, bhuttamattā hi dāsakā.

47.

Bhaddanta rāhulasseva, dāyaṃ nopi adā jino;

Nādiyimhā pamādāya, taṃ dāyaṃ kusalantakaṃ.

48.

Dhammadāyādā mebhikkhave tumhebhavatha,

Māāmisa dāyādā;

Iti vuttaṃ munindena,

Sāvakesu dayāvatā.

49.

Imāya buddhavācāya, buddhasantaka taṃ sare;

Dvinnaṃ āmisaa dāyāda, bhāvassaca nivāraṇaṃ.

50.

Rajje caṇḍālaputtāva, saddhammacakka vattino;

Puttā hontāpi dāyesmiṃ, nirāsā tiva ninditā.

51.

Micchājīva samāpannā, accāsā paccayāmise;

Mahājānīya sampattā, moghakatvā tidullabhaṃ.

52.

Gihikāme pahāyāgo, paravantosu laggito;

Gaṅgātiṇṇo taḷākamhi, nimuggovā tinindito.

53.

Cīvare piṇḍapāteca, paccaye sayanāsane;

Etesu taṇha mākāsi, mālokaṃ punarāgami.

54.

Itivuttā nusārena, paccavekkhaṇa suddhiyā;

Āmisesu hane āsaṃ, puttamaṃsu pamaṃ saraṃ.

55.

Seyyo ayoguḷo bhutto,

Tatto aggisikhūpamo;

Yañce bhuñjeyya dussīlo,

Raṭṭhapiṇḍaṃ asaññato.

56.

Itivuttaṃ nucintento, vajje dussīla bhāvato;

Sīle ṭhitova bhuñjeyya, māditta guḷakaṃ gili.

57.

Annāna matho pānānaṃ,

Khādanīyāna mathopi vatthānaṃ;

Laddhāna sannidhiṃ kariyā,

Naca parittase tāni alabhamāno.

58.

Aññāhi lābhupanisā, aññā nibbāna gāminī;

Sakkāraṃ nābhinandeyya, viveka manubrūhaye.

59.

Akatvā āmise āsaṃ,

Saddhammeyeva āsiko;

Appamatto samāraddho,

Dhammadāyaṃ labhissati.

60.

Pariyattiṃ vinā seyyaṃ, nalabhanti budhāapi;

Seyyatthikova sikkheyya, neva pūjādi kāraṇā.

61.

Bhavanissaraṇatthaṃva, sikkhe nā laggadūpamo;

Tathūpamāya sikkhanto, apāyesu patissati.

62.

Sikkhitena amānatthaṃ, nasādhu mānathaddhiko;

Mudubhāvāya sikkhitvā, damento muduko bhave.

63.

Rāgaṃ dosaṃ dhajaṃmānaṃ, sikkhantopi vivajjaye;

Daharāpi hi miyyanti, natthi vassaggato mataṃ.

64.

Saddhaṃtikkheyya buddhena, rāgaṃ asubha cintayā;

Maraṇena dhajaṃmānaṃ, dosaṃ mettāya vāraye.

65.

Etehi caturakkhehi, ganthaṃ sikkheyya saṃ vuto;

Sikkhantassehi rakkhehi, nakoci saṃkilesiko.

66.

Buddhavācampi sajjhāya, etepi manasīkara;

Vutto dhammavihārīti, ediso sāsane varo.

67.

Garūna mupadesena,

Caturakkho susīlavā;

Appassutopi pāsaṃso,

Bhiyyoyeva bahussuto.

68.

Sātaṃ sevakkhaṇevappaṃ, taṃhetvā nantādukkhanti;

Dhīro āsaṃ hane kāme, khuradhāramadhūpame.

69.

Yodha kāme sukhaṃmaññi,

Na so dukkhā vimuccati;

Mātāhi byaggha manvento,

Vacho mutto kathaṃbhayā.

70.

Tiracchā peta laddhabbe, nāsaṃ kāmasukhe kare;

Bhāyitabba sukhaṃ tañhi, tasmiṃ laggā mahātapā.

71.

Laddhā kāmasukhaṃ bālā, pamodanti napaṇḍitā;

Pasupakkhībhi laddhabbaṃ, anantadukkha kāraṇaṃ.

72.

Laddhā dhammaratiṃviññū, modanti na apaṇḍitā;

Anoma satta paribhogaṃ, bhaganissaraṇāvahaṃ.

73.

Hīnakammaṃ paṭicchannaṃ, kāmassādaṃ napatthaye;

Dhamme pītiñca pāmojjaṃ, pattheyya sādhusampato.

74.

Pariggaṇhanti yekāme, hiṃ santite tadatthikā;

Pariccattaṃ na hiṃ santi, muttaṃ vaṇṇenti sādhavo.

75.

Niccupakkamma puṭṭhopi, kāyo verīvasā nugo;

Aciraṃyeva bhūsāyī, yuttova ta mupekkhituṃ.

76.

Rakkhitopi aguttova, kāyo bhayamukhe ṭhito;

Tasmā kāya mupekkhitvā, caredhamma machambhito.

77.

Puṭṭho puṭṭhopi yaṃkāyo, bhuvi rogāsayīsayī;

Kataṃkataṃ mudhāto na, tadatthaṃ duccare care.

78.

Pāpaṃ karoti yobālo,

Puṭṭhuṃ kāyaṃ tidubbharaṃ;

Bhūmyaṃ kāyaṃ ṭhapetvāna,

Anātho so apāyiko.

79.

Verīvasā nugaṃ kāyaṃ,

Bālo poseti duccaro;

Posento niraye pakko,

Kāyo bhūmyaṃ vikāragū.

80.

Pāpaṃ mākara kāyatthaṃ, kāyo verī vasānugo;

Bhūmyaṃ sessati vekārī, pāpiko nirayaṃ gato.

81.

Amayhaṃ mayhasaññāya,

Kāyaṃ rogavasānugaṃ;

Posaṃ patto mahājāniṃ,

Nokāso dhamma mikkhituṃ.

82.

Kāyāpekkhāya nokāso,

Dhammaṃ daṭṭhuṃ rahogato;

Upekkhāyeva okāso,

Dukkhitā mha apekkhayā.

83.

Citta saṃsodhakā pakkā, kāyasaṃsodhakā navā;

Sodhe cittaṃva pakkatthaṃ, nakāyaṃ bhavabhīruko.

84.

Cittasaṅkharaṇaṃ sādhu, taṃ saṅkhataṃ pabhassaraṃ;

Nasādhu kāyasaṅkhāro, saṅkhatopyasubhova so.

85.

Sabhāva malinaṃ kāyaṃ, nimmalāya kathaṃ kare;

Āgantumalinaṃ cittaṃ, sakkā kātuṃ sunimmalaṃ.

86.

Ādhibyādhi parotāya, ajjasvevā vināsinā;

Kohināma sarīrāya, dhammāpetaṃ samācare.

87.

Sabhāvajegucchaṃ kāyaṃ, sobhetuṃnevasakkuṇe;

Cittaṃ vā laṅkataṃ sobhaṃ, sīlādi gandhavāsitaṃ.

88.

Sace bhāyatha dukkhassa, sace vo dukkha mappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvivā yadivā raho.

89.

Kilesā gantumalaṃcittaṃ, pabhassara sabhāvikaṃ;

Tadāgantumalaṃ dhova, cittaṃ dhote pabhassaraṃ.

90.

Kilesā gantumalaṃcittaṃ, upakkamena sodhaye;

Suvisuddha manāyeva, uttariṃsu bhavaṇṇavā.

91.

Kāye malamupekkhāya, citte malaṃva dhovatu;

Citte hi nimmalesanto, pūtikāyopi pūjito.

92.

Kāyarogaṃ titikkhāya, cittarogaṃ cikicchatu;

Sukhito kāyarogīpi, citte nirāmaye sati.

93.

Kāyaroge bahū vejjā, buddhuttiva manogade;

Idhāpi kāyiko santo, anantāva manorujā.

94.

Sīsadaḍḍha mupekkhāya, nibbātu rāgapāvakaṃ;

Khippaṃ asubha saññāya, niccadaḍḍhaṃ bhavebhave.

95.

Subhāya uṭṭhitaṃ rāgaṃ, asubhāya nivāraye;

Sorāgo sāditaṃ jantuṃ, catvāpāyaṃ nayissati.

96.

Paṇḍitānaṃ malaṃ māno, sottukkaṃsena pākaṭo;

Mākho attāna mukkaṃse, māvibhāve sakaṃmalaṃ.

97.

Guṇaṃ paṭicca guṇīnaṃ, ahaṃmāno samuṭṭhahe;

Maraṇaṃ anucintāya, dhajaṃmānaṃ nipātaya.

98.

Eko kāyavivekesī, katvā kilesaniggahaṃ;

Vase cittavivekesī, ubho padhi vivekādā.

99.

Adiṭṭhe asute ṭhāne, vaseyya mocanatthiko;

Assādaṃhi nivāretuṃ, diṭṭhe sute tidukkaraṃ.

100.

Adiṭṭhe asute raññe, vaseyyi ndriyagopako;

Vāretuṃ visayākiṇṇe, cakkhusotaṃ tidukkaraṃ.

101.

Rāgaṃ asati uppannaṃ, santābhujena vāraye;

Bāhire rāga muppannaṃ, anto asubhacintayā.

102.

Rāgaṃ chindāti buddhāṇaṃ, saraṃ bhikkhu rahogato;

Passaṃ kāyedha jegucchaṃ, labheyyā siṭṭhamocanaṃ.

103.

Kāyaṃ asubhatopassa, kallakāleva dassanaṃ;

Moghaṃ kālaṃ nakhīyeyya, bhaveyyuṃsvepiāturā.

104.

Kāyaṃ jegucchatopassa, bālyanto paccavekkhiya;

Ādo kiñci jigucchāya, jiguccheyyāyatiṃ bhusaṃ.

105.

Kāyādinava mikkheyya, dāni kiñcipi dassanaṃ;

Āyatiṃ maggalābhāya, bhaveyya upanissa yo.

106.

Itthīna maṅgamaṅgāni, napasseyya nacintaye;

Tadāsā ubhato bhaṭṭhā, sugatyā sāsanāpica.

107.

Itthirūpa sarākaḍḍhā, bhaṭṭhā bahūva sāsanā;

Ihāpi dukkhitā hutvā, te pecca atidukkhino.

108.

Puṃmano pariyādāya, itthirūpasarā ṭhitā;

Tassama mañña mekampi, navijjateva sabbadhi.

109.

Sallape asihatthena, pisācenāpi sallape;

Āsade āsivisepi, aggikkhandhepi āsade;

Natveva mātugāmena, ekekāya supesalo.

110.

Kāmaṃ asubhacintāya, byāpādaṃ snehacetasā;

Vihiṃsaṃ karuṇāyehi, vitakkaggī tayosame.

111.

Asameta vitakkaggī, thusarāsimhi khāṇuva;

Athirā sāsane tāpī, tepacchāatitāpino.

112.

Asubhā pagame lokā, taṃ mettāyupasaṅkame;

Subhāvitāhi etāhi, jaheloke piyāpiyaṃ.

113.

Gataṭṭhitādo uppanne, vitakkaggī tayo same;

Ātāpī pahitattoti, evaṃbhūto pavuccati.

114.

Vivādappatto dutīyo, keneko vivadissati;

Tassate saggakāmassa, ekatta muparocitaṃ.

115.

Sinihappatto dutīyo, kamekā sinihissati;

Tassate mokkhakāmassa, ekatta muparocitaṃ.

116.

Purato pacchatovāpi, aparo ce navijjati;

Tasseva phāsu bhavati, ekassa vasato vane.

117.

Sukhañca kāma mayikaṃ, dukkhañca pavivekikaṃ;

Pavivekaṃ dukkhaṃ seyyo, yañce kāmamayaṃ sukhaṃ.

118.

Yoca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

119.

Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānussī rati hoti, sammādhammaṃ vipassato.

120.

Yatoyato sammasati, khandhānaṃ udayabbayaṃ;

Labhati pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

121.

Iccuttaṃ dhammapāmojjaṃ, vivekajaṃ rasādhikaṃ;

Icchanto sīlavā bhikkhu, anivattita vīriyo.

122.

Vanā vāse vasitvāna, appicchādiguṇāvaho;

Pali bodhe samucchijja, bhāveyyevaṃrahogato.

123.

Kāye jegucchapuñjāni, rūpaṃ ruppanabhāvato;

Tassitā vedanā saññā, saṅkhārāca tatopare.

124.

Viññāṇañca imepañca, khandhā rāsatthato matā;

Tecānicca dukkhā nattā, upādā vayadhammino.

125.

Pheṇapiṇḍū pamaṃ rūpaṃ, vedanā pupphuḷūpamā;

Marīcikūpamā saññā, saṅkhārā kadalūpamā.

126.

Māyūpamanti viññāṇaṃ, dassite sabba dassinā;

Upamāhi samasse yya, pañcakkhandhe asārake.

127.

Yāva byāti nimmissati,

Koṭilakkhātahiṃkhaṇe;

Khandhā bhijjanti hutvāna,

Aniccānāma te tato.

128.

Bhaya pīḷitato dukkhā, anattā avidheyyato;

Khandhāva honti bhijjanti, añño koci nalabbhati.

129.

Khandhā niccā khayaṭṭhena, bhayaṭṭhena dukhācate;

Anattā sārakaṭṭhena, iti passe punappunaṃ.

130.

Bhāṇūdaye kayaṃ enti, hemante patitussavā;

Rāgā mānāca sabbevaṃ, satyā niccānupassane.

131.

Sīhanādaṃ vanesutvā, saṃvejenti sasotakā;

Vehapphalāpi lokevaṃ, jinerita tilakkhaṇaṃ.

132.

Vedanādīni nāmāni, nāmarūpadvayaṃva te;

Taṇhāvijjāca kammādi, nāmarūpassa paccayā.

133.

Nāmarūpaṃ pariggayha, tato tassaca paccayaṃ;

Hutvā abhāvato niccā, udayabbaya pīḷanā.

134.

Dukkhā avasavattittā, anattātitilakkhaṇaṃ;

Āropetvāva saṅkhāre, sammasanto punappunaṃ.

135.

Pāpuṇeyyā nupubbena,

Sabbasaṃyojana kkhayaṃ;

Tampatto arahā bhikkhu,

Bhavatiṇṇo sunibbuto.

136.

Natumhaṃ bhikkhave rūpaṃ, taṃ jahethāti vuttato;

Memetanti upādānaṃ, pañcakkhandhe vināsaye.

137.

Puttā matthi dhanā matthi, iti bālo vihaññati;

Attāpi attano natthi, kutoputtokutodhanaṃ.

138.

Iccutta manucintāya, attāti atthimetivā;

Saññaṃ nāseyya khandhāva, atthīti ābhuje budho.

139.

Khandhanāsa manābhujja, mato me puttako iti;

Socanti paridevanti puttonatthi nasomato.

140.

Bhijjamānesu khandhesu, attasaññī anattesu;

Nādikāla viparitā, mahājānīyataṃ gatā.

141.

Bhijjamānesu khandhesu, laggā rattā mamāyitā;

Nārīpumādi saññāya, viparetā anādike.

142.

Nādikāla viparito, attasaññī anattani;

Bhijjamānesu khandhesu, jaha ttāti mamāyanaṃ.

143.

Abhiṇhuppattiyāyeva, bhijjamāno naññayati;

Aniccalakkhaṇaṃ channaṃ, taṃ cinteyya supaññavā.

144.

Asanteyeva laggantā, namuccanti bhavattayā;

Natthi santesu laggantā, rūpakkhandhā dike svidha.

145.

Taṇhā gijjhati metanti, māno ahanti maññati;

Diṭṭhi gaṇhāti attāti, ete papañcakā tayo.

146.

Mame ta maha mattāti, papañcānaṃ vasānugo;

Gaṇhanto bhava paṅkamhi, nimmuggova bhayānake.

147.

Name nāhaṃ naattāti, etehi vivadaṃ kare;

Vivadantāva muccanti, bhavapaṅkā bhayānakā.

148.

Name nāhaṃ naattāti, daṭṭhabbanti jineritaṃ;

Tatheva sabbadā maññe, mā papañca vasānugo.

149.

Loko vivadi buddhena, nalokena kadāciso;

Anattāti jinuddiṭṭhaṃ, loko attāti maññati.

150.

Mo lokena samo hotu,

Tassamo kiṃtaduttare;

Andhibhūto ayaṃloko,

Sambuddhassa virodhiko.

151.

Sambuddhassa vasaṃ nvetu, sanjhādi bhayatajjito;

Tabbasaṃyeva anvento, bhavatiṇṇo bhavissati.

152.

Anattāti girā saccā, attāti vacanaṃ musā;

Musāya vivade loko, buddhena sacca vādinā.

153.

Turaṅgavajagāmamhā, purime camakya kānane;

Vasatā aggadhammena, therena racito ayaṃ.

154.

Arimatteyya buddhassa,

Dhamma ssutakkhaṇe bhave;

Khīṇāsavo mahāpañño,

Puññena tena sāvakoti.

Kāyapaccavekkhaṇā

1.

Nādikāla viparita, jana bhūtattha dassino;

Dātume kantikassādaṃ, satthu pādo timānito.

2.

Sīse pilandiyā modī, sambuddha caraṇa mbujaṃ;

Sādhu tuṭṭhikaraṃ brūmi, sukāya paccavekkhaṇaṃ.

3.

Yoniso manasīkatvā, nādā viruddha maññitaṃ;

Sādhavo ta mudikkhantu, mayāpi mandabuddhino.

4.

Icchitabbāna māyattā, tesañca cayabhāvato;

Tadākārena vattitā, kāyo jeguccha puñjako.

5.

Punappunaṃva okkama, ñāṇa manto pavesiya;

Bāhiraṃva anālamba, ikkhaṇā paccavekkhaṇā.

6.

Maṃsacchanna ṭṭhirūpeva, manoja vāyu cālite;

Nārī gatāti yācintā, neva sāpaccavekkhaṇā.

7.

Saññādiṭṭhica cittañca, vipallāsā imetayo;

Ta dākārena vattanti, avijjo ttharitā bhusaṃ.

8.

Āsā viparite yesaṃ,

Vipallāsāti tematā;

Āsā āsisanā vuttā,

Taṇhāyeva sabhāvato.

9.

Asubheva subhamiti, anicceeva niccato;

Dukkheyeva sukhaṃvāti, anattaniva attato.

10.

Saññāṇaṃ dassanaṃ cintā,

Dvādasā kārato tayo;

Diṭṭhisā cādi maggena,

Sesā sesehi vajjhitā.

11.

Taṇhā tassi mametanti, māno maññi ahantica;

Yassi diṭṭhica attāti, papañcā nāmime tayo.

12.

Papañcanti saṃsāraṃ, tasmā papañcanāmakā;

Bhavayante payojentā, mokkhaṃ nādaṃsu te ciraṃ.

13.

Bhavapaṅke ni mujjantā, papañcānaṃ vasānugā;

Cirassaṃ dukkhitā honti, ārā nibbānato tiva.

14.

Name nāhaṃ naattāti, etehi vivadaṃ kare;

Bhaṇḍantā vivadantā te, nibbānato adūrino.

15.

Vipallāse papañceca, dvepiete pahātave;

Sopaccavekkhitabbe vaṃ, kāyo jegucchapuñjako.

16.

Kesā lomā nakhādantā,

Taṇhāyāpica gocarā;

Tasmā te daṭṭhukāmena,

Taṇhā nivāritā sadā.

17.

Laggikā chaviyaṃyeva, taṇhā bāhiragocarā;

Tasmā ettha tacovāha, sambuddho na bahicchaviṃ.

18.

Esā tacapariyanta, padenāpi nivāritā;

Ato chavi manālamba, tacasīva manekare.

19.

Jigucchitāni chādeti, aṭṭhi maṃsa tacādini;

Ñāṇena chindi tabbāca, tasmā chavīti vuccati.

20.

Chaviṃ chetvā tacaṃ passe,

Taṃ chetvā maṃsakādayo;

Gabbhevatthūni dīpena,

Yathā paññāpadīpiko.

21.

Jeguccho chaviyā kāyo,

Asubhova subhāyate;

Nicchavā tacamattena,

Kathaṃ subhāyate ayaṃ.

22.

Nhārubandho ṭṭhisaṅghāto, maṃsalohi ta limpito;

Chaviyāva vimoheti, tacacchanno imaṃ pajaṃ.

23.

Vaṇṇa saṇṭhāna toceva,

Gandho kāsā sayehica;

Jegucchā paṭikulyāca,

Kesānāma na mepiyā.

24.

Ekekaṃ manasīkatvā, naye nicceva mādinā;

Bhāvetabbā samārambha, yathāpaññāyate tathā.

25.

Pūritaṃ matthaluṅgassa, sīsaṭṭhipi jigucchitaṃ;

Mukha nāsakkhi kaṇṇādi, chiddā vachidda duddasaṃ.

26.

Pūti vāyu vicarita, kucchiṭṭhantāni lohitaṃ;

Pittaṃ semhañca papphāsaṃ, hadayaṃ yakanampi dhī.

27.

Anna pānaṃ manuññampi, kheḷa tinta madhopari;

Dantehi pisitaṃ svāna, vamathūva jigucchitaṃ.

28.

Yāvatāyu adhotevā, māsaye gilitaṃ ṭhitaṃ;

Kimikūla samākiṇṇe, tahimevā sitāsitaṃ.

29.

Etaṃ udariyaṃ nāma, tamhā pakkāsayaṃ gataṃ;

Dinaccaye karīsantaṃ, sā sayaṃ taṃdvayampi dhī.

30.

Pakāsetvā paveseti, annapānaṃ mahārahaṃ;

Paṭicchanno niharati, tameva nto ṭhitaṃ jano.

31.

Pavese taṃ parivato,

Nihareko raho lino;

Manuññaṃva pavīsante,

Nikkhamante jigucchitaṃ.

32.

Jeguccha paṭikulyāni, maṃsanhāru tacaṭṭhini;

Napiyāni na tuṭṭhāni, nevaitthī napūpiso.

33.

Hattha pāda mukhādīni,

Natthaññāni jigucchitā;

Tatthā kumārikā kaññā,

Mohena atthisaññitā.

34.

Paccekaṃ vinibhuttesa, kesa loma nakhādisu;

Natthikaññā kumārīvā, sampiṇḍitesu sā kuto.

35.

Ākāsoyeva kāyāṅkhyo,

Tacādi parivārito;

Tathāsīsaṃ mukhaṃhattho,

Pādoru kaṭiādayo.

36.

Thambhādīsviva gehoti,

Piṇḍite svesu sammuti;

Kāyoti itthiposoti,

Saṃmuḷho tāyarajjati.

37.

Santaṃ cinteyya nāsantaṃ, santaṃ cintayato sukhaṃ;

Asantaṃ anucintento, nānādukkhehi tappati.

38.

Javatyā vijjamāneva, nāvijjā vijjamānake;

Tasmātaṃnāmako moho, taṇhāpica tadanvitā.

39.

Puṃkāyovāthīkāyovā, malāsucijigucchito;

Tassamaṃ natthigārayhaṃ, yvāmalampi malaṃkare.

40.

Natthi kāyasamoverī,

Mahānatthakaro cīraṃ;

Natthi kāyasamo vañco,

Asubhova subhāyate.

41.

Thīpuṃ saparakāyoti, passatipi napassati;

Jeguccha paṭikulyoti, sammā passati passati.

42.

Subhosubhoti maññantā,

Dhīti dhīti jinerite;

Lokālokā nadhīyesaṃ,

Bhavā bhavā vacārino.

43.

Bhiyyobhiyyova rāgaggi,

Subhosubhotipassato;

Mandomandova soaggi,

Dhīvadhīvavipassato.

44.

Bahussutopi bālova, asubhe subhamaññako;

Asubhoti vipassanto, appassutopipaṇḍito.

45.

Yoca sippāni jāneyya, satāni sahassānipi;

Kāyekajānanaṃ seyyo, yañce añña vijānaṃnaṃ.

46.

Kāyamekampi naññāmi, buddhāladdhanayo api;

Sutāca paṇḍitātyamhā, yuttoyevā tilajjituṃ.

47.

Subhatoyeva maññāmi, evaṃ jigucchitampinaṃ;

Mañca ñe paṇḍito tyāhu, alamevātilajjituṃ.

48.

Kāye asubhasaññaṃyo, nalabhāmi kadācipi;

Suladdha sugato vādo, svārahovātilajjituṃ.

49.

Kāyena saṃsarantopi, tadākāraṃ yathātathaṃ;

Bhavebhave ajānanto, mamāyitvāva taṃ cajiṃ.

50.

Kāyena saṃsarantopi, naññā kāya jiguccataṃ;

Niccupādā mamāyanto, piyāyitvāva taṃ cajiṃ.

51.

Kubhāraṃ sārasaññāya, piyāyitvāva hiṃsakaṃ;

Anantadukkha māpādiṃ, vipallāso bhavebhave.

52.

Mahājānīya pattoti, saṃvejetvā sakaṃmanaṃ;

Dirokata jinovādo, anivattita vīriyo.

53.

Adiṭṭhapubba metassa, tathākāraṃva passatu;

Kicca mañña mupekkhāya, saṃsāra bhaya bhīruko.

54.

Yañhikiccaṃ apaviṭṭhaṃ, akiccaṃ pana kayirā;

Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

55.

Yesañca susamāraddhā, niccaṃ kāyagatā sati;

Akiccaṃ te nasevanti, kicce sātata kārino;

Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavāti.

56.

Thomentā soṇṇaṃ kāyora,

Mukhakkhi tyādinā imaṃ;

Ratte muṭṭhe karontete,

Aññejane sayaṃviya.

57.

Kāyasobhya pakāsetā,

Vācā ve māradesanā;

Tadasobhya pakāsetā,

Vācā sammuddha desanā.

58.

Asubhoti jinuddiṭṭhaṃ, kāyaṃ subhoti gāhino;

Saṃmuḷhāte na muccanti, bhavā buddha virodhino.

59.

Asubhoti jinuddiṭṭhaṃ, kāyaṃ tatheva gāhino;

Paṇḍitā teva muccanti, bhavā buddhamatānugā.

60.

Sodhentelaṅkaronteva, malāsavantikāyato;

Alaṃ kāyavisodhena, bālova taṃ garuṃ karo.

61.

Gopenteva arogāya,

Kāyo rogenasaṃvase;

Gāyaguttaṃ mudhāyeva,

Cittaguttaṃva sātthakaṃ.

62.

Candanādi vilittopi,

Muttomaṇi vibhūsito;

Taṃsabhāvova sokāyo,

Vissavanto tatotato.

63.

Patiteca apatite,

Viseso natthi kiñcipi;

Kāyo cemanuñño tamhā,

Patitopi tathāsiyā.

64.

Kāyo manussajātīnaṃ, tiracchāna ttabhāvato;

Jegucchita tarohoti, dubbisodhoca dubbharo.

65.

Yathājātena kāyena, sakkā viharituṃ naca;

Paccahaṃ sodhanīyoca, dhovana majjanādibhi.

66.

Rattaṃ pātuṃ chaviṃ chetvā, sakkā ḍaṃsādayopinaṃ;

Chetvā maṃsa ṭṭhikādīni, dhīro nālambituṃ kathaṃ.

67.

Lagganti chavimatte ye, makkhikā sedapā yathā;

Thīpuṃ mukhādi saññāya, te pamuḷhā mahātapā.

68.

Cārī agocare kāme, laggālepe kapīriva;

Bahūhi pīḷitā rīhi, maranti atidukkhino.

69.

Rāgāriṃ dujjayaṃ jeyyuṃ, jayabhummāsubhe carā;

Sītānissita laṭukī, senakaṃva mahabbalaṃ.

70.

Kāyadhi ggocaro veso,

Jayabhūbuddha duttiyā;

Ettheva gocarā hontu,

Mābho kāme jayatthikā.

71.

Kāyā subhaṃ vipassantu, dibba kkhināpya passiyaṃ;

Āyatiṃ maggalābhāya, taṃ dassanaṃ bhavissati.

72.

Dhīcakkhunāva dhikkāyaṃ, passe na maṃsacakkhunā;

Ummilitvāva dhīcakkhuṃ, vivekaṭṭho udikkhatu.

73.

Pañcaṅgāni yathā kummo, cakkhādīni nigūhaye;

Verī labhatu mokāsaṃ, pañcadvārā arakkhitā.

74.

Cakkhurūpena saṃvāsā, rāgaputtaṃ vijāyati;

Mahānatthakaro soca, saṃvāsaṃ tena vāraye.

75.

Rūpādīsusañjantīti, sattā itthyādi saññāya;

Natveva khandhasaññāya, taṃsaññihi virāgino.

76.

Sakāyeparakāyeca,

Āsaṃ chindeyya paṇḍito;

Āsaṃ chetvā sukhaṃseti,

Āsāya dukkhitā pajā.

77.

Dassane savane kāya,

Saṃsagge methunepica;

Nirāso sukhito hoti,

Anirāsotidukkhito.

78.

Bahīva sodhitaṃ yassa, na vanto jeguccha puñjakaṃ;

Taṃkāyaṃ asutaṃjāna, tanurāgo siyāttani.

79.

Kāyevirāga micchanto, nupasseyya tadantaraṃ;

Antodassī atappanto, labhe saṃsāramocanaṃ.

80.

Sattā sattā bahiṭṭhevā, sāraṃsāraṃ mamāyino;

Santosanto vipassanto, navānavāyatiṃbhave.

81.

Alaṃ alaṃ katvā kāyaṃ, malāmalāsavantito;

Sobhaṃ sobhaṃ naye ṭhānaṃ, manaṃ manaṃ pyalaṃ kataṃ.

82.

Saṃsaggajātassa bhavanti snehā,

Snehānvayaṃ dukkha midaṃ pahoti;

Ādinavaṃ snehajaṃpekkha māno,

Eko carekhagga visāṇa kappo.

83.

Khiṭṭā rati hoti sahāya majjhe,

Puttesuca vipulaṃ hoti pemaṃ;

Piyavippayogaṃ vijigucchamāno,

Eko care khaggavisāṇa kappo.

84.

Vaṃso visāloyathā visatto,

Puttesu dāresuca yāapekkhā;

Vaṃsakaḷirova asajjamāno,

Eko care khaggavisāṇa kappo.

85.

Kāmaṃ kāmaya mānassa, tassacetaṃ samijjhati;

Addhā pītimano hoti, macco laddhā yadicchati.

86.

Tassace kāmayānassa, chandajātassa jantuno;

Tekāmā parihāyanti, sallaviddhova ruppati.

87.

Yokāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattati.

88.

Khettaṃ vatthuṃ taḷākaṃvā, gavassaṃ dāsaporisaṃ;

Thiyo bandhū puthukāme, yonaro anugijjhati.

89.

Abalā naṃ balīyanti, maddantenaṃ parissayā;

Tatonaṃ dukkhamanveti, nāvaṃ bhinna mivodakaṃ.

90.

Tasmājantu sadāsato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.

91.

Kāmato jāyate soko,

Kāmato jāyate bhayaṃ;

Kāmato vippamuttassa,

Natthi soko kuto bhayaṃ.

92.

Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;

Bhojanamhi amattaññuṃ, kusitaṃ hīna vīriyaṃ;

Taṃve pasahati māro, vāto rukkhaṃva dubbalaṃ.

93.

Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;

Bhojanamhica mattaññuṃ, saddhaṃ āraddha vīriyaṃ;

Taṃve nappasahati māro, vāto selaṃva pabbataṃ.

94.

Yathā agāraṃ ducchannaṃ, vuṭṭhi samati vijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

95.

Tadevaṃ paccavekkhanti, ye te rāgaggidubbalā;

Patiṭṭhaṃ sāsane laddhā, nukkaṇṭhā nalasā ratā.

96.

Buddhāvādaṃ labhitvāpi, nāhaṃsakkā navomhiti;

Dosaṃ taṇhaṃ anāsento, paripakko kadābhave;

Puññakammaṃ akaronto, paravajjaṃ akhamanto.

97.

Kāya saṅkhārikā taṇhā, nīcānīcakarāca sā;

Cittasaṅkhārikā saddhā, uccā uccakarāca sā.

98.

Dassanīye ratā taṇhā, saddhāsvācārabhattikā;

Vikiṇṇacārikā taṇhā, saddhā visadacārinī.

99.

Manokilesikā taṇhā, sānugānanta dukkhadā;

Cittappasādikā saddhā, attānuga sukhāvahā.

100.

Taṇhā saddhāna miccevaṃ, visesaṃ jāna tatvato;

Ñatvā taṇhaṃ vināseyya, saddhaṃbhāveyya cetasi.

101.

Ucchukaṃ yantapattampi, sañcuṇṇitampi candanaṃ;

Madhuraṃva sugandhaṃva, mettiva hiṃsitopi saṃ.

102.

Attacchedampi vāseti, sugandheniva candanaṃ;

Santo mettāsugandhena, attahiṃsampi vāsaye.

103.

Kadācipi na duggandhi, sukkhaṃ cuṇṇampi candanaṃ;

Tatheva dukkhapattopi, na santo pāpakārako.

104.

Khame vajjaṃ kareyyatthaṃ, buddhakhanti manussaraṃ;

Mettātintena verīpi, nupanāho siyattani.

105.

Nagacchati ta makkoso, mamevā natthakārako;

Iti ñatvāva sappañño, neva kkoseyya kiñcanaṃ.

106.

Akkoso maṃ naāgacche,

Tassevā natthakārako;

Iti ñatvā titikkheyya,

Na paccakkosanaṃ kare.

107.

Akkosaka nayaṃ gaṇhi,

Paccakkoso na so varo;

Budho taṃ nānugāheyya,

Mā sova pāpiyo bhave.

108.

Taṇhāvijjāca mūlādve, saṃsāravisapādape;

Sabbhatti saddhammassutaṃ, dveyeva madhurā phalā.

109.

Sodhe citta mupakkamma, suddhaṃ upakkamena taṃ;

Vahe sukhaṃ asaṅkheyyaṃ, dukkhaṃ asodhitaṃ mali.

110.

Sodhitaṃ sugatiṃneti, duggatiṃva asodhitaṃ;

Cittaṃ sodhetu mālimpe, rāgadosa malehi taṃ.

111.

Dosejā nāsitā yena,

Sāsanevatthi sonayo;

Natthaññattha tamādāya,

Budho nāsetu taṃdvayaṃ.

112.

Ranakunavāsi katāvāse, daguṃcetī puratthime;

Vasatā aggadhammena, therena racito ayanti.