Namo tassa bhagavato arahato sammāsambuddhassa.

Rasavāhinī

Paṇāmādikathā

1.

Satthuppasatthacaraṇaṃ saraṇaṃ janānaṃ,

Brahmādimoḷi maṇiraṃsi samāvahantaṃ,

Paṅkeruhābhamudukomalacāruvaṇṇaṃ;

Vandāmi cakkavaralakkhaṇamādadhānaṃ.

2.

Siddhaṃ jinena cirakālamatanditena,

Yaṃ bhāvako samadhigacchati khemamaggaṃ;

Yaṃ kapparukkha rucidāna maṇiva bhāti,

Taṃ dhammamagga masamaṃ paṇamāmi niccaṃ.

3.

Santindriyaṃ sugatasūnuvaraṃ visuddhaṃ,

Yaṃ dakkhiṇeyyamatadaṃ sucipuññakhettaṃ;

Tāṇesinaṃ saraṇamujjhitasabbadukkhaṃ,

Vandāmi saṅgha managhaṃ sirasā mahagghaṃ.

4.

Yampattamettha ratanattayathomanena,

Puññena tena duritaṃ sakalaṃ paṇujja,

Vakkhāmahaṃ sumadhuraṃ rasavāhinintaṃ,

Bho bho suṇantu sujanā bhimudāvahā sā.

5.

Tatthatatthūpapannāni, vatthūni arahā pure;

Abhāsuṃ dīpabhāsāya, ṭhapesuṃ taṃ purātanā.

6.

Mahāvihāre taṅgutta, vaṅkapariveṇavāsiko;

Raṭṭhapāloti nāmena, sīlācāra guṇākaro.

7.

Hitāya parivattesi, pajānaṃ pāḷibhāsato;

Punaruttādidosehi, tamāsi sabbamākulaṃ;

Anākulaṃ karissāmi, taṃ suṇātha samāhitā.

8.

Vitarāgā pure vocuṃ, yasmā tasmā hi bhāsitaṃ;

Etamādaraṇīyañhi, sādhu sādhūhi sabbadāti.

Jambudīpuppatti vatthūni.

Dhammasoṇḍakavaggo

1. Dhammasoṇḍakassa vatthumhi ayamānupubbīkathā

Tattha tesaṃ vatthūna muppattiyo dvidhā bhavanti jambudīpe sīhaḷadīpecāti, tattha jambudīpe tāḷīsa, sīhaḷadīpe tesaṭṭhi, tesu tāva jambudīpuppattivatthūni āvi bhavissanti, tatopi dhammasoṇḍakassa vatthu ādi, kathaṃ, amhākaṃ kira bhagavato pubbe imasmiṃyeva bhaddakappe kassaponāma satthā loke udapādi, tassa kho pana bhagavato sāsanantaradhānato na cireneva kālena amhākaṃ bodhisatto bārāṇasīrañño aggamahesiyā kucchismiṃ nibbatti, tassu ppatti kālasamanantarameva sabbasattānaṃ manasi dhammasaññā udapādi, tasmāssa dhammasoṇḍotināma makaṃsu, so paneso kumāro mahantena parivārena vaḍḍhento sabbasippesu nipphattiṃ patvā pitarā uparajjena pūjito hutvā dānādayo dasakusalakammapathe pūrento pituaccayenāmaccehi rajjenābhisiñcito ahosi, so panesa dhammasoṇḍakamahārājā devanagarasadise bārāṇasīnagare cakkavattisadisaṃ bārāṇasīrajjaṃ kārento māsaddhamāsaccayena sirisayanagato evaṃ cintesi, mamevaṃ rajjasirimanubhavanaṃ na sobhati dhammaviyogena, divākara virahito nabho viyātiādinā nānākāraṇaṃ cintesi, tenettha.

1.

Puññena sīlādimayena pubbe,

Katena pattosmi atanditena,

Masakkasāre viya devarājā;

Rājattamiddhe puramuttamamhi.

2.

Rūpena hārīnayanussavena,

Saddena sammā savaṇāmatena,

Gandhena ghānussavasobhanena,

Rasaññapuññena rasenacāpi.

3.

Phassena gattassa suphassadena,

Samiddhipattosmi mahiddhikohaṃ,

Nevettakeneva pamādabhāva,

Mā pajjituṃ yuttarūpanti ñatvā.

4.

Dassāmi aṅgaapi jīvitañca,

Dhaññaṃ dhanaṃ cāpi pasannacitto,

Sossāmi dhammaṃ sivamādadhānaṃ,

Jineritaṃ jātijarāpahāṇaṃ.

5.

Na sobhati yathākāsaṃ, jalaṃ dhāmapatiṃvinā,

Rajjakaraṇaṃ tathā mayhaṃ, vinā dhammā na sobhati.

6.

Na sobhati hathā ratti, nisānāthaṃ vinā sadā,

Rajjakaraṇaṃ tathā mayhaṃ, vinā dhammā na sobhati.

7.

Alaṅkatopi ce hatthī, vinā dāṭhā na sobhati,

Rajjakaraṇaṃ tathā mayhaṃ, vinā dhammā na sobhati.

8.

Yathā kallolamālīyaṃ,

Vinā velā na sobhati,

Rajjakaraṇaṃ tathā mayhaṃ,

Vinā dhammā na sobhati.

9.

Yathā sumaṇḍito rājā,

Kupaṭo neva sobhati,

Rajjakaraṇaṃ tathā mayhaṃ,

Vinā dhammā na sobhati.

10.

Dhammameva suṇissāmi, dhamme me ramatī mano,

Na hi dhammā paraṃ atthi, dhammamūlaṃ tisampadanti.

Evaṃ cintetvā pātova sirigabbhā nikkhamma susajjite samussitasetacchatte rājapalleṅke amaccagaṇa parivuto nisīdi devarājāviya virocamāno, nisinno pana rājā amacce evamāha, yo panettha bhonto buddhabhāsitesu dhammesu kiñcidhammaṃ jānāti, so bhāsatu, sotumicchāmidhammanti, te sabbepi mayaṃ deva na jānāmāti āhaṃsu, taṃ sutvā a na tta ma no rājā evaṃ cintesi, yannūnāhaṃ hatthikkhandhe sahassaṃ ṭhapetvā nagare bheriṃcarāpeyyaṃ, yaṃ appevanāma koci dhanalobhena cātuppadikāyapi gāthāya dhammaṃ deseyya. Taṃ me dīgharattaṃ hitāya sukhāya bhavissatīti, tato so tathā katvāpi dhammadesakaṃ alabhanto puna dvisahassaṃ ticatupañcasahassantiyāvakoṭippakoṭiṃdammīti, tato gāma nigama janapade, tato seṭṭhiṭṭhānaṃ senāpati uparājaṭṭhānā dayopi, puna setacchattaṃ dammi, rājavesaṃ pahāya attānaṃ dāsaṃ sāvetvā dhammadesentassa dammiti vatvā bheri carāpetvāpi dhamma desakamalabhitvā saṃviggo kimme dhammaviyogena rajjenāti amaccānaṃ rajjaṃ nīyyātetvā saddhammagavesako dhammasoṇḍakamahārājā mahāvanaṃ pāvisi gāma nigama rājadhāni paramparāya, tenettha.

11.

Pure bheriṃ carāpetvā,

Dhammasoṇḍo narādhipo;

Saddhammajjhesakaṃ satthu,

Aladdhā dhanakoṭihi.

12.

Dāso homi pahāyāhaṃ,

Rājattaṃ desakassa me;

Iccāha so mahīpālo,

Aho dhammesu lolatā.

13.

Rajjaṃ nīyyātayitvāna, amaccānaṃ manoramaṃ,

Vanaṃ pāvisi so rājā, gavesaṃ dhammamuttamanti.

Mahāvanaṃ paviṭṭhakkhaṇe pana mahāsattassa puññatejena sakkassāsanaṃ uṇhākāraṃ dassesi, atha devarājā cintesi akāmaṃ me paṇḍukambala silāsanaṃ uṇhamahosi, kinnukho kāraṇanti lokaṃ olokento sakko devarājā dhammasoṇḍaka mahārājānaṃ sakalajambudīpaṃ vicinitvā saddhammajjhesakaṃ alabhitvā vanaṃ paviṭṭhabhāvaṃ addasa, dhammasoṇḍakamahārājā saddhammatthāya rajja dhana bandhu jīvitampi pahāya araññaṃ paviṭṭho, na so vatāyaṃ yovā sovā satto, imasmiṃyeva kappe buddho bhavissati, buddhabodhisatto cāyaṃ ajjeva mahāraññaṃ paviṭṭho saddhammaṃ aladdhā mahādukkhaṃ pāpuṇeyya, na cetaṃ yuttaṃ, ajja mayā tattha ganthabbaṃ dhammāmatarasena tamabhisiñcitvā rajje pahiṭṭhāpetunti cintetvā attabhāvaṃ vijahitvā bhayānakaṃ mahantaṃ rakkhasavesaṃ nimmiṇitvā mahāsattābhimukho avidūre attānaṃ dassesi, tenettha.

14.

Byagghacchasīhamahiso ragahatthidīpi,

Migākulaṃ kaṇṭakaselarukkhaṃ;

Narānamindo pavisitvakānanaṃ,

Itocito vibbhami dhammakāmo.

15.

Tassānubhāvena purindadassa,

Silāsanaṃ uṇhamahosi kāmaṃ;

Teneva so lokamudikkhamāno,

Addakkhi dhīraṃ vipine carantaṃ.

16.

Mayajja taṃ dhammarasena sammā,

Santappayitvā gamanaṃ varanti;

Mantvā subhīmañjanakūṭavaṇṇaṃ,

Mahāmukhaṃ niggata bhīmadāṭhaṃ.

17.

Dittaggisaṅkāsa visālanettaṃ,

Majjhena bhaggaṃ cipiṭagganāsaṃ;

Kharatambadāṭhiṃ ghanamassuvantaṃ,

Nīlodaraṃ gajjitabhīmaghosaṃ.

18.

Karoruhaṃ tikkhasalohitāyataṃ,

Visāladhotāyatakhaggahatthaṃ;

Gadāyudhenaṅkitamaññabāhuṃ,

Daṭṭhoṭṭhabhīmaṃ savalīlalāṭaṃ.

19.

Manussamaṃsādanarattapānaṃ,

Bhayānakaṃ kakkhalayakkhavaṇṇaṃ;

Sumāpayitvāna vanantarasmiṃ,

Dassesi attaṃ sa narādhipassāti.

Atha mahāsatto attano avidūre ṭhitaṃ rakkhasaṃ addakkhi, taṃ disvānāssa bhayaṃvā chambhitattaṃvā citthutrāsamattaṃvā nāhosi, kimatra cintesi, apināma evarūpo pirakkhaso dhammaṃ jāneyya, yannūnāhaṃ tassa santike dhammaṃ suṇissāmi, tamme dīgharattaṃ hitāya sukhāya bhavissatīti cintesi. Cintetvā capana ajja mayā tamupasaṅkamma pucchitaṃ vaṭṭatīti gantvā rakkhasena saddhiṃ sallapanto āha.

20.

Asmiṃ vanasmiṃ tarusaṇḍa maṇḍite;

Suphullitānekalatākulākule;

Adhiggahīto si mahānubhāva,

Pucchāmi taṃ deva vadehi kaṅkhaṃ.

21.

Dhammaṃ gavesaṃ vanamāgatomhi,

Pahāya rajjaṃ api ñātisaṅghaṃ;

Jānāsi ce samma vadehi mayhaṃ,

Ekampi gāthaṃ sugatena desitaṃ.

Tato yakkho āha.

22.

Dhammaṃ pajānāmahamekadesaṃ,

Jineritaṃ sādhutaraṃ rasānaṃ,

Desemi cehaṃ tava dhamma maggaṃ,

Tuvañhi kiṃ kāhasi desakassāti.

Atha mahāsatto āha.

23.

Rajje ṭhito assamahaṃ sace bho,

Anapparūpaṃ pakaromi pūjaṃ;

Idāni eko vanamajjhapatto,

Karomi kiṃ dehamimaṃ ṭhapetvā.

24.

Yadicchasi tvaṃ mama maṃsalohitaṃ,

Karomahaṃ saṅgahamajja tena,

Na catthi aññaṃ tava accanīyaṃ,

Desehi dhammaṃ sugata ppasatthanti.

Tato yakkho āha.

25.

Bhutvāna maṃsaṃ suhitova santo,

Hantvā pipāsaṃ rudhiraṃ pivitvā;

Dhammaṃ kathetuṃ pabhavāmi tuyhaṃ,

Vattuṃ na sakkomi khudāparetoti.

Atha mahāsatto āha.

26.

Bhutvā tuvaṃ maṃ pathamañhi yakkha,

Pacchā tu desessasi kassa dhammaṃ;

Dhammassa mayhaṃ tava maṃsalābhaṃ,

Tvameva jānāhi yathā bhaveyyāti.

Evaṃ vutte sakko devānamindo sādhu mahārāja ahameva yuttaṃ jānāmīti vatvā tassāvidūre tigāvutubbedhaṃ añjanavaṇṇaṃ mahantaṃ pabbataṃ māpetvā mahārāja imamāruyha pabbatamuddhaniṭṭhito mama mukhe patatu, ahaṃ patanthassa te dhammaṃ desessāmi, evaṃ sante tuyhaṃ dhammapaṭilābho, mayhaṃca maṃsapaṭilābho bhavissatīti. Taṃ sutvā mahāsatto anamatagge saṃsāre saṃsarato me sīhabyagghacchamacchakacchapavihaṅgādīnaṃ bhakkhabhūtassa jātīsu pamāṇaṃ natti, ajja mayā sambuddhassa dhammatthāya jīvitaṃ pariccajituṃ vaṭṭatīti cintetvā evamāha.

27.

Saṃsāravaṭṭesu vivaṭṭamānā,

Papponti dukkhaṃ janatā anekā;

Etañhi bho attano vā parassa,

Atthāya nāhosi ahosi tucchaṃ.

28.

Tvamadinnahārī tica pāradāriko,

Pāṇātipātīsi musā abhāsi;

Tva majjapāyīti akāsi dosaṃ,

Paggayha dukkhaṃ bahuso dadanti.

29.

Etañhi bho attano vā parassa,

Atthāya nāhosi ahosi tucchaṃ;

Rukkhā papātā papatitvakeci,

Dubbandhiyā duggavisādanena.

30.

Byādhīhi nānākharavedanāhi,

Maranti sattā utuvedanāhi;

Etañhi bho attano vā parassa,

Atthāya nāhosi ahosi tucchaṃ.

31.

Byagghacchamaccho ragakucchiyañhi,

Matassa me natthi pamāṇasaṅkhā;

Etañhi bho attano vā parassa,

Atthāya nāhosi ahosi tucchaṃ.

32.

Etajja me ducca ja mattadānaṃ,

Na hoti devissariyādikāya;

Sabbaññubhāvaṃ pana pāpuṇitvā,

Saṃsārato nittaraṇāya satte.

33.

Tvaṃ samma mayhaṃ bahuso pakārī,

Tasmā tavetaṃ vacanaṃ karomi;

Asaṃkito desaya mayhadhammaṃ,

Samijjhate dāni manoratho teti.

Evañca pana vatvā mahāsatto pabbatamāruyha ṭhito āha, ahamajja rajjena saddhiṃ jīvitañca sarīramaṃsañca saddhammatthāya dammīti somanassappatto hutvā samma dhammaṃ desehīti vatvā tasmiṃ mahādāṭhaṃ mahāmukhaṃ vivaritvā ṭhite tassābhimukho upapati. Atha sakko devānamindo somanasso acchariyappatto attabhāvaṃ vijahitvā alaṅkatadibbattabhāvaṃ māpetvā ākāse taruṇasuriyo viya obhāsamāno ākāsato patantaṃ mahāsattaṃ ubhohi hatthehi daḷhaṃ patigaṇhitvā devalokaṃ netvā paṇḍukambala silāsane nisīdāpetvā dibbamayehi gandhamālādīhi pūjetvā sayaṃ dhammaṃ sutvā pasanno pasannākāraṃ katvā kassapadasabalena desitāya aniccādiparidīpikāya.

34.

Aniccāva ta saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukhoti.

Gāthāya dhammadesanena tassa manorathaṃ matthakaṃ pāpetvā devaloke mahantaṃ sirivibhavaṃ dassetvā ānetvā sakarajjeyeva patiṭṭhāpetvā appamatto hoti mahārājāti ovaditvā devalokameva agamāsīti.

35.

Iti amitasiriṃ vā jīvitaṃ vāpi santo,

Na sumariya pasatthaṃ dhammamevā caranti;

Tanutara vibhavānaṃ appamāyūnamambho,

Iha kusalapamādo ko nu tumhādisānanti.

Dhammasoṇḍakavatthuṃ paṭhamaṃ.

2. Migaluddakassa vatthumhi ayamānupubbikathā

Ito kira eka tiṃsatime kappe sikhīnāma sammāsambuddho samatiṃsa pāramiyo pūretvā paramātisambodhiṃ patvā sadevakaṃ lokaṃ saṃsārakantārā uttārento dhammaratanavassaṃ vassāpento dhammabheriṃpaharanto dhammaketuṃ ussāpento ekasmiṃ samaye viveka manubrūhanto araññāyatanaṃ pāvisi, pavisitvā capana supupphitanāgapunnāgādinānātarusaṇḍamaṇḍite suphullasumanamālatippabhutinānālatākule anekavidhadipadacatuppadasaṅghanisevite ramaṇīye sītalasilātale catugguṇaṃ saṅghāṭiṃpaññapetvā nisīdi chabbaṇṇaraṃsīhi disaṃ pūrayanto, tadā tattha devabrahmanāgasupaṇṇādayo sannipatitvā dibbamayehi gandhamālādīhi bhagavantaṃ pūjayamānā thomayamānā namassamānā aṭṭhaṃsu, tasmiṃ panasamāgame bhagavā madhurassaraṃ nicchārento brahmaghosena catusaccapaṭisaṃyuttaṃ dhammaṃ deseti amatavassaṃ vassāpentoviya. Tadā eko migaluddako vanaṃ paviṭṭho migasūkare hantvā maṃsaṃ khādanto taṃ ṭhānaṃ patvā addasa bhagavantaṃ dhammaṃ desentaṃ. Disvā ekamantaṃ ṭhito dhammaṃ sutvā cittaṃ pasādetvā tato cuto devaloke nibbattitvā chasu kāmasaggesu manussesuca aparāparaṃ issariyaṃ anubhavanto imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā viññutaṃ patto bhagavato sāsane pabbajitvā ekadivasaṃ dhammaṃ desentassa bhagavato catusaccapati saṃyuttaṃ dhammakathaṃ sutvā catupaṭisambhidāhi arahattaṃ patvā ekadivasaṃ bhikkhusaṅghamajjhagato attano katakammappakāsanena pītivācamudāhari.

1.

E ka tiṃ se ito kappe,

Loke uppajji nāyako;

Pattiṃsa lakkhaṇātiṇṇo,

Sambuddho sa sikhīvhayo.

2.

Jalanto dīparukkhova, sūriyova nabha muggato;

Merurājāva sambuddho, janesaggo patāpavā.

3.

Pūretvā dhammanāvāyaṃ, sa nātho sakalaṃ pajaṃ;

Patiṭṭhapento saṃsāra, kantārā santibhūmiyaṃ.

4.

Dhammaketuṃ samussento, hananto dhammadundubhiṃ;

Satte dukkhā pamocento, vasī tattha jino vasī.

5.

Ekasmiṃ samaye nātho,

Lokapajjotako jino;

Vivekakāmo sambuddho,

Surammaṃ kānanaṃ gato.

6.

Punnāganāgapūgādi, nānāpādapasaṃkulaṃ;

Latā liṅgitasākhāhi, sā modakusumāyutaṃ.

7.

Kusumā modasammatta, chappadāli nisevitaṃ;

Nānāmiga gaṇākiṇṇaṃ, mayūragaṇa naccitaṃ.

8.

Sītalacchodikāsādhu, supatitthajalāsayaṃ;

Āsāra sāradhārāhi, nijjharāsata saṃkulaṃ.

9.

Gantvāna so mahāraññaṃ,

Sītalaṃ sikatātalaṃ;

Silātale nisinnosi,

Vissajjento charaṃsiyo.

10.

Devā tattha samāgantvā, pūjesuṃ dvipaduttamaṃ;

Dibbehi gandhamālāhi, naccehi turiyehica.

11.

Devadevo tadā deva, saṅghamajjhe nisīdiya;

Catusacca madesesi, niccharaṃ madhuraṃ giraṃ.

12.

Tadāhaṃ luddako āsiṃ, migasūkaramārako;

Migamaṃsena jivāmi, tena posemi dārake [posentoputtadārake itikatthaci].

13.

Tadāhaṃ migavaṃ yāto,

Sabāṇo sasarāsano;

Addasaṃ virajaṃ buddhaṃ,

Devasaṅghapurakkhataṃ.

14.

Candaṃva tārakākiṇṇaṃ, meruṃvaṇṇavamajjhagaṃ;

Virocamāna māsīnaṃ, catusaccappakāsakaṃ.

15.

Ekapasse ṭhito tattha, assosiṃ dhammamuttamaṃ;

Tattha cittaṃ pasādetvā, somanassaṃ pavedayiṃ.

16.

Ekatiṃse ito kappe,

Yaṃ puññaṃ pasutaṃ mayā;

Tenāhaṃ puññakammena,

Jātosiṃ devayoniyaṃ.

17.

Sampattimanubhutvāna, chakāmagge parāparaṃ;

Devasaṅghaparibbūḷho, vimāne ratanāmaye.

18.

Manussesuca yaṃ aggaṃ, tassa bhāgī bhavāmahaṃ;

Bhoge me ūnatā natthi, saddhammasavaṇe phalaṃ.

19.

Imasmiṃ bhaddake kappe,

Sāvattipuramuttame;

Aḍḍhe mahaddhane sāle,

Jātohaṃ udite kule.

20.

Mahatā parivārena, patto vuddhiṃca viññutaṃ;

Cārikaṃ caramānohaṃ, patto jetavanaṃ varaṃ.

21.

Addasaṃ saha sissehi, nisinnaṃ sugataṃ tadā;

Assosiṃ madhuraṃ dhammaṃ, catusaccappakāsakaṃ.

22.

Sutvāna madhuraṃ dhammaṃ, pabbajitvāna sāsane;

A jarā maraṃ sītibhūtaṃ, patto nibbāṇamuttamaṃ.

23.

Sutaṃ ekamuhuttaṃ me, tadā dhammaṃ sudesitaṃ;

Tenamhi caturāpāye, na jāto na kutobhayaṃ.

24.

Karamukkhippa vakkhāmi, karothe kagiraṃ mama;

Mamo pamaṃ karitvāna, dhammaṃ suṇātha sādhukanti.

Evañca pana vatvā satte dhammasavaṇe niyojesīti.

25.

Iti tanutarakālaṃ sādhu dhammaṃ suṇitvā,

Adhigatavibhavānaṃ ānubhāvaṃ suṇitvā;

Bhavavibhavasukhaṃ bho patthayantā kusītaṃ,

Jahatha suṇatha dhammaṃ dullabhaṃ dullabhassāti.

Migaluddakassa vatthuṃ dutiyaṃ.

3. Tiṇṇaṃjanānaṃ vatthumhi ayamānupubbīkathā

Jambudīpasmiṃ kira pubbe mahānidāgho ahosi, tadā nidāghasuriyena sakiraṇakarā vāpi pokkharaṇi nadī girikandaranijjharādīsu udakaṃ nissesaṃ katvā pītamiva udake parikkhīṇe macchakacchapādayo yebhuyyena vināsaṃ pattā. Atha mahāraññabhūmiyaṃ rukkhatiṇalabhādayo atīva milātā ahesuṃ. Migapakkhinopighammābhitattā pipāsito marīciṃ toyantimaññamānā itocitoca dhāvantā mahādukkhappattā ahesuṃ. Tadā eko suvapotako pipāsito tattha tattha pānīyaṃ pariyesanto mahāraññe ekasmiṃ pūtipādape saṭṭhiratane narakāvāṭe pānīyagandhaṃ ghāyitvā lobhena pātuṃ otiṇṇo atipānena bhāro tattheva patitvā uggantuṃ nāsakkhi. Athāparopi sappoca manussocāti dve janā tattheva patiṃsu, sappānāma vivekaṃ laddhāva attaṃ vijahanti. Tasmāyaṃ aladdhā vivekattaṃ uggantuṃ nāsakkhi. Anālambattā manussopi. Te uggantuṃ asakkontā maraṇabhayabhītā aññamañña maviheṭhentā tattheva vasiṃsu. Atheko barāṇasīvāsiko manusso vanaṃ paviṭṭho tatheva pānīyaṃ pariyesamāno taṃ ṭhānaṃ patvā te tayopi disvā kampamānahadayo valliyā piṭakaṃ bandhitvā sikkāya pakkhipitvā otāretvā te tayopi uddhari, athānena te amhākaṃ jīvitaṃ dinnanti somanassā tassevamāhaṃsu, sāmi mayaṃ tumhe nissāya jīvitaṃ labhimha, tumhe ito paṭṭhāya amhākaṃ sahāyo, mayampi te sahāyā, amhākaṃ vasanaṭṭhānāni āgantukāmāti vatvā tesu tāva suvapotako āha, sāmi bārāṇasiyaṃ dakkhiṇadvāre mahānigrodho atthi, tatthāhaṃ vasāmi, tava tathārūpe kicce sati mama santikamāgamma suvāti saddaṃkarohīti vatvā mettithiraṃ katvā pakkāmi, sappopi sammāhaṃ tasseva nigrodhassā vidūre mahantaṃ vammikaṃ atthi, tattha vasāmi, tavatthe sati tatthāgantvā dīghātisaddaṃ karohīti vatvā tathevapakkāmi, manussopi bārāṇasiyaṃ asukāyanāma vīthiyā asukagehe vasāmi, tavatthe sati mama santikaṃ āgacchāti vatvā pakkāmi, athā parabhāge so upakārako puriso attano kicce sañjāte mama sahāyānaṃ santikaṃ gamissāmīti saṅketānusārena gantvā nigrodhamūle ṭhito suvassa saddamakāsi, taṃ sutvā suvapotako vegenāgantvā tena saddhiṃ paṭisammoditvāsamma cirenā gatosi, āgatakāraṇaṃ me ācikkhāti āha. Sopāha sammāhaṃ jīvitu masakkonto puttadārake ñātīnaṃ paṭipādetvā tava santikamāgatomhiti, suvapotakopi sādhu samma tayā kataṃ mama santikamāgacchantena, tayā mama jīvitaṃ dinnaṃ, mayāpi tava jīvanupāyaṃ kātuṃ vaṭṭati, yāvāhaṃ āgacchāmi, tāvettha thokaṃ vissamāti vatvā pakkāmi jīvanupāyaṃ pariyesamāno, tasmiṃ kira samaye bārāṇasīrājā nagarato nikkhamma susajjituyyānaṃ pavisitvā sapariso kīḷitvā majjhantikasamaye suphullitaṃ pañcapadumasañchanvaṃ maṅgalapokkharaṇiṃ disvā nahāyitukāmo sabbābharaṇāni omuñcitvā rājapurise paṭipādetvā nahāyituṃ otari, tadā suvapotako taṃ ṭhānaṃ patto sākhantare nilīno rājapurisānaṃ pamādaṃ disvā rañño muttāhāraṃ ḍasitvā ākāsaṃ pakkhanditvā vegenāgantvā attano sahāyassa datvā appamatto imaṃ valañjehi sammāti vatvā adāsi, tato so naṃ gahetvā imaṃ kuhiṃ paṭisāmessāmīti cintonto mameko sahāyako antonagare vasati, tasmiṃ ṭhapessāmīti cintetvā yathāsaṅketamupagamma taṃ disvā paṭisanthāraṃ katvā suvapotakena kato pakāraṃ pakāsetvā imaṃ muttāhāraṃ sādhukaṃ ṭhapehīti vatvā adāsi, taṃkhaṇe rājā nahātvānulitto ābharaṇāni pilandhento muttāhāraṃ nāddasa. Tato rājapurisā antoca bahica parijane upaparikkhitvā muttāhāraṃ apassantā nagare bheriṃ carāpesuṃ, yo muttāhāraṃ passati, tassa rājā mahantaṃ yasaṃ dassatīti. Taṃ sutvā so mittadūbhī evaṃ cintesi, ahaṃcamhi dukkhito, yannūnāhaṃ muttāhāraṃ rañño dassetvā sukhena vaseyyaṃ, kimme etenāti tena kataṃ tathārūpaṃ upakāraṃ asallakkhento mahāmittadūbhī puriso rājapurise upasaṅkamma muttahāraṃ attano santike ṭhapitabhāvaṃ kathesi, bho mama santike eko puriso muttahāraṃ ṭhapesīti. Evaṃ asappurisasaṃsaggoti, tathāhi.

1.

Yathā saṃvaḍḍhito nimbo, madhukhīro dasiñcanā;

Na yāti madhuraṃ taṃ vo, pakāra masataṃ kataṃ.

2.

Sīsenu daka mādāya, vaḍḍhitopi nuhītaru;

Na yāti madhuraṃ taṃvo, pakāramasataṃ kataṃ.

3.

Niccaṃ khīrodapānena, vaḍḍhito siviso yathā;

Visaṃva parivatteti, tathā nīcopakārakaṃ.

4.

Yathāttanā kato aggi, sītalaṃ na dade khalu;

Tathā nīce kataṃ kāraṃ, aggīva dahate tanuṃ.

5.

Tasmā upaparikkhitvā, hāvabhāvena buddhiyā;

Kātabbā metti jantūhi, nāmitto labhatesukhanti.

Athassa mittadubhino vacanena rājapurisā muttāhāraṃcataṃca gahetvā sabhaṇḍakaṃ purisaṃ dassesuṃ. Atha rājā sabhaṇḍakaṃ coraṃ disvā kuddho imaṃ netvā dakkhiṇadvāre jīvasūle uttāsethāti āṇāpesi, rājapurisā tassa rājāṇaṃ karonto agamaṃsu, tehi nīyamāno puriso dakkhiṇadvārā nikkhamma sappasahāyaṃ saritvā appevanāme tassa santikā kiñci sotthi bhaveyyāti pubbe vuttasaṅketā nusārena vammikaṃ disvā samma dīghāti saddamakāsi, so vammikā nikkhammataṃ tathā niyamānaṃ disvā saṃviggo dukkhappatto sahāyassame ajja avassayena upatthambhaṃ bhavituṃ vaṭṭatīti taṃ samassāsetvā attabhāvaṃ vijahitvā aññataravesena rājapurise upasaṅkamma imaṃ purisaṃ muhuttaṃmā mārethāti daḷhaṃ vatvā muhuttena rañño aggamahesiyā vasanaṭṭhānaṃ gantvā sappavaṇṇena deviṃ ḍasitvā tāya visena mucchitakāle manussavaṇṇena vajjhappatto visosadhaṃ jānātitī vatvā taṃkhaṇeva sahāyassa santikaṃ gantvā raññā tava pakko sitakāle gantvā udakappasatena deviyā sarīre paharitvā nibbisaṃ karāhīti vatvā pakkāmi, atha rājā visavejja pariyesanto taṃ pavattiṃ sutvā vajjhappattaṃ ānethāti āṇāpetvā deviyā nibbisaṃ karothāti āha, so nāgarājena vuttanayena nibbisamakāsi, sā sukhitā arogā ahosi, rājā taṃ disvā tuṭṭho tassa khettavatthuyānavāhanādidānena mahāsakkāramakāsi, atha so rājānaṃ upasaṅkamma attanā kataṃ sabbaṃ pakāsesi. Tena vuttaṃ.

6.

Ekadāhaṃ mahārāja, vanaṃ kammena kenaci;

Gatoddasaṃ mahāvāṭe, patitaṃ suvapotakaṃ.

7.

Atho ragaṃ manussaṃca;

Dukkhappatte khudāpare;

Ukkhipiṃ karuṇāyāhaṃ;

Te me vocuṃ tadā tayo.

8.

Adāsi jīvamamhākaṃ, upakārosi no tuvaṃ;

Tava kicce samuppanne, amhākaṃ ehi santikaṃ.

9.

Evaṃ tehi pavuttohaṃ, agañchiṃ suvasantikaṃ;

Tena katūpakārohaṃ, manussassāpi santikaṃ.

10.

Tenāhaṃ maraṇappatto, addasaṃ uragādhipaṃ;

Sodāsi jīvitaṃ mayhaṃ, alatthaṃ [aladdha itisabbattha] vipulaṃ dhanaṃ.

11.

Sujano nāvamantabbo, khuddakoti narādhipa;

Suvoca uragocete, mittadhamme patiṭṭhitā.

12.

Kāraṇaññū manusseso,

Amhehi samajātiko;

Katūpakāro evampi,

Diso jāto narādhamo.

13.

Akasmā deva kuppanti, pasīdantinimittato;

Sīlaṃ hetamasādhūnaṃ, bālānamavijānataṃ.

14.

Manussāpi mahārāja, keci vissāsiyā na ve;

Tiracchānāpi honteva, ajimhamanasāsaṭhāti.

Evaṃ so attano pavattiṃ kathesi, rājā taṃ sutvā pasanno imassa purisassa mahantaṃ gehaṃ katvā mahāparihāraṃ karothāti āṇāpesi, so pana mama gehaṃ nigrodhassa ca vammikassa ca antare karothāti vatvā tathā kāretvā tattha vasanto rājūpaṭṭhānaṃ karonto tehi sahāyehi saddhiṃ sammodamāno yāvajīvaṃ vasitvā āyu pariyosāne tehi saddhiṃ yathākammaṃ gatoti.

15.

Iti patitasukhamhā aṅgato vā dhanamhā,

Paramatarapatiṭṭhā honti mittā sakhānaṃ;

Virahitasakhinaṃ bho natthi yasmābhivuddhi,

Ciṇutha kusaladhammaṃ mittavantā mahantaṃ.

Tiṇṇaṃ janānaṃ vatthuṃ tatiyaṃ.

4. Buddheniyā vatthumhi ayamānupubbīkathā

Jambudīpe kira pubbe pāṭaliputtanagare sattāsītīkoṭinihitadhanaṃ ekaṃ seṭṭhikulaṃ ahosi, tassa pana seṭṭhino ekāyeva dhītā ahosi nāmena buddhenināma, tassā sattavassikakāle mātāpitaro kālamakaṃsu, tasmiṃ kule sabbaṃ sāpateyyaṃ tassāyeva ahosi, sā kira abhirūpā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā devaccharapaṭibhāgā piyāca ahosi manāpā, saddhā pasannā ratanattayamāmikā paṭivasati, tasmiṃ pana nagare seṭṭhisenāpatiuparājādayo taṃ attano pādaparicārikaṃ kāmayamānā manusse pesesuṃ paṇṇākārehi saddhiṃ, sā taṃ sutvā cintesi, mayhaṃ mātāpitaro sabbaṃ vibhavaṃ pahāya matā, mayā pana tathā agantabbaṃ, kiṃ me patikulena, kevalaṃ vittavināsāya bhavati, mayā pani maṃ dhanaṃ buddhasāsaneyeva nidahituṃ vaṭṭatīti cintesi, cintetvā ca pana tesaṃ na mayhaṃ patikulenatthoti paṭikkhipi, sā tato paṭṭhāya mahādānaṃ pavattentī samaṇabrahmaṇe santappesi, tenettha.

1.

Catuddisāyātajinatrajānaṃ,

Āpānabhūtaṃ gharamāsi tassā;

Yadicchita ppaccayalābha hetu,

Devaddumovāsi mahānubhāvo.

2.

Pupphūpahārādi vitānalaṅkatā,

Padīpa paññatta subhāsanāvalī;

Sukhāsanāsīna vasīhilaṅkatā,

Tassāsi tasmiṃ varadānasālā.

3.

Sudhotahatthā sucipuññacittā,

Sadādarā rakkhitapañcasīlā;

Buddhenināmā karuṇā guṇaggā,

Adā mahādānavaraṃ pasatthanti.

Athāparabhāge eko assavāṇijako assa-vāṇijjāya pubbantāparantaṃ gacchanto āgamma imissā gehe nivāsaṃ gaṇhi, atha so vāṇijo taṃ disvā dhītusinehaṃ pati ṭṭhā pe tvā gandhamālavatthālaṅkārādīhi tassā upakārako hutvā gamanakāle amma etesu assesu tava ruccanakaṃ assaṃ gaṇhāhīti āha, sāpi asse oloketvā ekaṃ sindhavapotakaṃ disvā etaṃ me dehīti āha, vāṇijo amma eso sindhavapotako, appamattā hutvā paṭijaggāhīti vatvā taṃ paṭipādetvā agamāsi. Sāpi taṃ paṭijaggamānā ākāsagāmibhāvaṃ ñatvā sammā paṭijaggantī evaṃ cintesi, puññakaraṇassa me sahāyo laddhoti, agatapubbāca me bhagavato samāraṃ mārabalaṃ vidhametvā buddhabhūtassa jayamahābodhibhūmi, yannūnāhaṃ tattha gantvā bhagavato jayamahābodhiṃ vandeyyanti cintetvā ba hū rajatasuvaṇṇamālādayo kārāpetvā ekadivasaṃ assa mabhiruyha ākāsena gantvā bodhimālake ṭhatvā āgacchantuayyā suvaṇṇamālā pūjetuṃti ugghosesi. Tenettha.

4.

Yato paṭṭhāyahaṃ buddha, sāsane suddhamānasā;

Pasannā tena saccena, mamānuggahabuddhiyā.

5.

Āgacchantu namassantu, bodhiṃ pūjentu sādhukaṃ;

Soṇṇamālāhi sambuddha, puttā ariyasāvakā.

6.

Sutvā taṃ vacanaṃ ayyā, bahū sīhaḷavāsino;

Āgamma nabhasā tattha, vandiṃ suca mahiṃsucāti.

Tato ppatuti sā kumārikā buddhasāsane atīva pasannā niccameva assa mabhiruyha āgantvā ariyehi saddhiṃ mahābodhiṃ suvaṇṇamālāhi pūjetvā gacchati, atha pāṭaliputtanagaropavane vanacarā tassā abhiṇhaṃ gacchantiyā ca āgacchantiyā ca rūpasampattiṃ disvā rañño kathesuṃ. Mahārāja evarūpā kumārikā assa mabhiruyha āgantvā nibaddhaṃ vanditvā gacchati. Devassānurūpā aggamahesī bhavitunti, rā jā taṃ sutvā tenahi bhaṇe gaṇhatha naṃ kumāriṃ, mama aggamahesiṃ karomīti purise payojesi, tena payuttapurisā bodhipūjaṃ katvā āgacchantiṃ gaṇhāmāti tattha nilīnā gahaṇasajjā aṭṭhaṃsu, tadā sā kumārikā assa mabhiruyha mahābodhimaṇḍaṃ gantvā vītarogehi saddhiṃ pupphapūjaṃ katvā vanditvā nivatti, atha tesu eko dhammarakkhita ttheronāma tassā eva māha, bhagini taṃ antarāmagge corā gaṇhitukāmā ṭhitā, asukaṭṭhānaṃ patvā appamattā sīghaṃ gacchāti, sāpi gacchantī taṃ ṭhānaṃ patvā corehi anubandhitā assassa paṇhiyā saññaṃ datvā pakkāmi, corā pacchato pacchato anubandhiṃsu. Asso vegaṃ ja ne tvā ākāsa mullaṅghi, kumārikā vegaṃ sandhāretuṃ asakkontī assassa piṭṭhito parigalitvā patantī mayā katūpakāraṃ sara puttāti āha, so patantiṃ disvā vegenā gantvā piṭṭhiyaṃ nisīdāpetvā ākāsato netvā sa ka ṭṭhā ne yeva patiṭṭhāpesi. Tasmā.

7.

Tiracchānagatāpevaṃ, sarantā upakārakaṃ;

Na jahantīti mantvāna, kataññū hontu pāṇinoti.

Tato sā kumārikā sattā sītikoṭidhanaṃ buddhasāsaneyeva cajitvā yāvajīvaṃ sīlaṃ rakkhitvā uposathakammaṃ ka tvā ta to cutā sutta ppabuddho viya devaloke nibbattīti.

8.

Atitaruṇavayā bho mātugāmāpi evaṃ,

Vividhakusalakammaṃ katva saggaṃ vajanti;

Kusalaphalamahantaṃ maññamānā bhavantā,

Bhavatha katha mupekkhā dānamānādikamme.

Buddheniyā vatthuṃ catutthaṃ.

5. Ahituṇḍikassa vatthumhi ayamānupubbīkathā

Imasmiṃ kira bhaddakappamhi amhākaṃ kira bhagavato pubbe kassaponāma satthā loke uppajjitvā sadevakaṃ lokaṃ saṃsārasāgarā tāretvā sabbabuddhakiccāni niṭṭhapetvā atthaṃ gato divasakaroviya setabyamhi anupādisesāya nibbāṇadhātuyā parinibbāyi, tadā sakalajambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇiṭṭhakaṃ koṭiagghanakaṃ ratanavicittaṃ bahicinanatthāya ekekaṃ aḍḍhakoṭiagghanakaṃ abbhantarūpapūraṇatthaṃ manosilāya mattikākiccaṃ karontā yojanabbedhaṃ thūpaṃ katvā mahantaṃ sakkāraṃ karonti. Tadā eko ahituṇḍiko gāmanigamarājadhānīsu sappe kīḷāpetvā jīvikaṃ kappento ekaṃ gāmakaṃ patvā tattha sappe kīḷāpetvā santuṭṭhehi gāmavāsīhi dinnavividhopāyano khādanīyabhojanīyaṃ khā di tvā bhuñjitvā tattheva nivāsaṃ gahetvā nisīdi. Tasmiṃ kira gāmake manussā yebhuyyena ratanattayamāmakā. Tasmā te rattibhāge sayantā ‘‘namo buddhāyāti’’ evamādiṃ vadanti. So pana ahituṇḍiko micchādiṭṭhiko tiṇṇaṃ ratanānaṃ guṇaṃ na jānāti. Tasmā tesaṃ taṃ vacanaṃ sutvā sayampi ke ḷiṃ kurumāno parihāsavasena ‘‘namo buddhāyāti’’ vadati, athekadivasaṃ so attano kīḷāpanasamatthaṃ ekaṃ sappaṃ bhattha tattha pariyesamāno āhiṇḍati. Tadā eko nāgarājā kassapadasabalassa thū paṃ ga ntvā vanditvā ekaṃ vammikaṃ pavisati. Taṃ di svā ahituṇḍiko vegenā gantvā nāgarājaṃ gaṇhituṃ mantaṃ parijapi, so mantaṃ sutvā kujjhitvā taṃ māretukāmo anubandhi, taṃ di svā ahituṇḍiko ve ge na palāyanto ekasmiṃ pāsāṇe pakkhalitvā patamāno pubbevuttaparihāsa vacanaparicayena ‘‘namo buddhāyāti’’ vadanto pati. Tassa taṃ vacanaṃ anubandhantassa nāgarañño sotapathe amataṃviya pati. Atha so ratanattayagāravena tasmiṃ kodhaṃ nibbāpetvā samma mā bhāyi. Ahaṃ ratanattayamantānubhāvapāsena baddho. Tasmā tu vaṃ ḍasituṃ mayhaṃ ananurūpaṃ. Ajja ta yi pasannomhi, paṇṇākāraṃ tedammi, gaṇhāti tīṇi suvaṇṇapupphāni adāsi. Evaṃ ratanattayaṃ nāma ghorāsivisānampi sappānaṃ manaṃ pīṇeti. Honti cettha.

1.

Buddhoti vacanaṃ seṭṭhaṃ, buddhoti pada muttamaṃ;

Natthi tena samaṃ loke, aññaṃ sotarasāyanaṃ.

2.

Dhammotivacanaṃ seṭṭhaṃ, dhammoti padamuttamaṃ;

Natthi tena samaṃ loke, aññaṃ sotarasāyanaṃ.

3.

Saṅghoti vacanaṃ seṭṭhaṃ, saṅghoti padamuttamaṃ;

Natthi tena samaṃ loke, aññaṃ sotarasāyanaṃ.

4.

Tassa mukhaṃ mukhaṃ nāma, yaṃ vattati mukhe sadā;

Dullabhaṃ buddhavacanaṃ, sabbasampattidāyakaṃ.

5.

Tassa mano mano nāma, yaṃ ce manasi vattati;

Dullabhaṃ buddhavacanaṃ, sabbasampattidāyakaṃ.

6.

Tameva kavacaṃ dehe, tameva maṇi kāmado;

Tameva surabhī dhenu, tameva surapādapo.

7.

Tasseva sotaṃ sotaṃva, yaṃ suṇāti jano ayaṃ

Dullabhaṃ buddhavacanaṃ, sabbasampattidāyakaṃ.

8.

Evaṃ vidho rago ghoro, haḷāhaḷaviso sadā;

Buddhoti vacanaṃ sutvā, santuṭṭho dāsi jīvitaṃ.

9.

Soṇṇapupphattayaṃcāpi, mahagghaṃ bahalaṃ adā;

Passa buddhoti vācāya, ānubhāvamahantatanti.

Atha nāgarājā tassa tāni suvaṇṇapupphāni datvā evamāha. Samma etesu ekaṃ tava puññattāya ekaṃ mama puññatthāya pūjehi. Itarena yāvajīvaṃ sukhena jīvanto puttadāre posento dānādīsu appamajjanto jīvikaṃ kappehi. Mā hīnakamme byavaṭo hohi, micchādiṭṭhiñca pajahāti ovaditvā pakkāmi. Ahituṇḍikopi somanassappatto tena vuttanayeneva dvihi pupphehi cetiyaṃ pūjetvā ekena sa ha ssaṃ labhitvā te na puttadāre posento kapaṇaddhikavaṇibbakādīnaṃ dānaṃ dento ahituṇḍikakammaṃ pahāha kusalameva upacinanto āyupariyosāne saggaparāyano ahosi.

10.

Iti aviditasatto kiñci buddhānubhāvaṃ,

Labhati dhanavisesaṃ yassa nāmappakāsā;

Viditajananikāyo kinnu tassānubhāvaṃ,

Na lapati jinanāmaṃ kicca maññappahāyāti.

Ahituṇḍikassa vatthuṃ pañcamaṃ.

6. Saraṇattherassa vatthumhi ayamānupubbīkathā

Sāvatthiyaṃ kira sumano nāme ko gahapati ahosi. Tassa bhariyā sujampatikā nāma. Te agāraṃ ajjhāvasantā aparabhāge puttaṃca dhītaraṃca labhiṃsu. Atha tesaṃ daharakāleyeva mātāpitaro kālaṃ karontā jeṭṭhakaṃpakkositvā mayaṃ putta tuvaṃ patirūpe ṭhāne nivesituṃ nāsakkhimha, yaṃ no ghare vibhavaṃ, sabbaṃ taṃ gaṇha. Imāyaca te kaṇiṭṭhikāya vuddhiṃtvameva jānāhīti vatvā jeṭṭhakassa hatthe kaṇiṭṭhikāya hatthaṃ ṭhapetvā kālamakaṃsu. Atha so mātāpitunnaṃ accayena āḷāhanakiccaṃ katvā vasanto kālantarena kaṇiṭṭhikaṃ patirūpena kulena sambandhitvā sayampi dārapariggahamakāsi. Athāparabhāge tassa kaṇiṭṭhikā gabbhinī hutvā ekadivasaṃ sāmikaṃ āha, sāmi mama bhātaraṃ daṭṭhukāmāmhīti. Sopi sādhu bhaddeti anurūpena paṇṇākārena tāya saddhiṃ nikkhami. Tadā pana bhagavā sunivattho supāruto bhikkhusaṅghaparivuso piṇḍāya nagaraṃ pāvisi chabbaṇṇaghanabuddharaṃsiyo vissajjento, ta to te bhagavantaṃ disvā pasannacittā pañcapatiṭṭhitena vanditvā aṭṭhaṃsu, atha sattā tesaṃ jayampatikānaṃ upanissayasampattiṃdisvā te saraṇesuca sīlesuca patiṭṭhāpetvā evamāha, kadāci vo dukkhe uppanne tathāgato anussaritabboti. Tathāhi.

1.

Yaṃkiñci bhayamuppannaṃ, rājacorādisambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchantota dupaddavaṃ.

2.

Yaṃ ve upaddavaṃ hoti, yakkhapetā disambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchanto tadupaddavaṃ.

3.

Sīhabyagghataracchādi, puṇḍarīkādisambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchanto tadupaddavaṃ.

4.

Yamātapaggi vātādi, udakāsanisambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchanto tadupaddavaṃ.

5.

Pajjarādīhi rogehi, visamo tuhisambhavaṃ;

Tadā sareyya sambuddhaṃ, nicchanto tadupaddavaṃ.

6.

Maccunā ce yadā yuddhaṃ, kare tenāpi jantunā;

Saritabbo tadā buddho, patthentenattano jayanti.

Tato te bhagavato vacanaṃ paṭinanditvā vanditvā agamaṃsu. Atha jeṭṭhako āgate te disvā yathānurūpaṃ sakkāra makāsi. Tassā sāmiko katipāhaṃ tattha vasitvā bhariyaṃ jeṭṭhakassa paṭipādetvā mama gāme kiccaṃ atthīti vatvā pakkāmi. Athassā bhātā bhariyaṃ pakkositvā āha bhadde imissā sabbaṃ kattabbaṃ karohīti. Sā tato paṭṭhāya tassā udakanna pānā dinā veyyāvaccaṃ kurumānā etissā hatthapādagīvūpagesu ābharaṇesu lobhaṃ uppādetvā taṃ vūpasametuṃ asakkontī āhārū pacchedaṃ katvā gilānāviya mañcakaṃ upagūhitvā nipati. Atha so gehaṃ gantvā taṃ tathā sayitaṃ disvā mañcake nisinno kiṃ bhadde aphāsukanti pucchi, sā tuṇhī hutvā katipayavāre pucchitā na sakkā kathetunti āha. Puna sāmikena gāḷhaṃ nibandhite sā cintesi, ujukaṃ mayā tassā piḷandhanaṃ patthemīti vutte na ppatirupaṃ, tassā pañcamadhura maṃsaṃ patthemīti vutte taṃ māressati, tadā piḷandhanāni mayhamevāti, tato sāmi tava kaṇiṭṭhikāya pañcamadhuramaṃsaṃ patthemi, alabhamānāya me jīvitaṃ natthīti āha, taṃ sutvā so anekapariyāyena manussamāraṇaṃ nāma bhāriyanti vatvā nivārentopi nivāretuṃ nāsakkhi, atha tāya paṭibaddhacitto kāmamucchito mohamūḷho hutvā sādhu labhissasīti tassā vacanaṃ sampaṭicchi. Tathāhi.

7.

Hāyanti idhalokatthā, hāyanti pāralokikā;

Hāyanti mahatā atthā, ye itthīnaṃ vasaṅgatā.

8.

Esā mātā pitā eso, bhaginī bhātaro ime;

Garutabbe na jānanti, ye itthīnaṃ vasaṅgatā.

9.

Kāraṇākāraṇantetaṃ, kattabbaṃvā na vā idaṃ;

Kāmandhattā na jānanti, ye itthīnaṃ vasaṅgatā.

10.

Pāṇaṃ vā atipātenti, honti vā pāradārikā;

Bhāsanti alikaṃ vācaṃ, ye itthīnaṃ vasaṅgatā.

11.

Sandhicchedādikaṃ theyyaṃ, majjapānaṃca pesunaṃ;

Karonti sāhasaṃ sabbaṃ, ye itthīnaṃ vasaṅgatā.

12.

Aho acchariyaṃ loke, sarantānaṃ bhayā vahaṃ;

Bhariyāya vasaṃ gantvā, sodariṃhantumicchatīti.

Atha so sāhasiko puriso bhagini eva māha, ehi amma amhākaṃ mātāpitunnaṃ iṇaṃ sādhessāma, appevanāma no disvā iṇāyikā iṇaṃ dassantīti, taṃ sutvā tāya sampaṭicchite sukhayānake nisīdāpetvā iṇāyikānaṃ gāmaṃ gacchanto viya mahāaṭaviṃpatvā yānaṃ maggā okkamma ṭhapetvā viravantimeva naṃ hatthe gahetvā chindissāmīti cintetvā kese gahetvā bhūmiyaṃ pātesi, tasmiṃ khaṇe tassā kammajavātā caliṃsu. Sā bhātulajjāya sāmi kammajavātā me caliṃsu, yā vā haṃ vijāyāmi, tāva upadhārehīti vadantīpi apanetuṃ asakkontī puttaṃ vijāyi, atha so taṃ samīpe vaṭarukkhamūle māressāmīti cikure gahetvā ākaḍḍhi, tasmiṃ kāle sā sāmi tava bhāgineyyassa mukhaṃ oloketvā tassa sinehenāpi maṃ na mārehīti vadantī yāci, atha so kakkhaḷo tassā taṃ kāruṇikavacanaṃ asuṇanto viya māretuṃ ussahateva, tato sā kumārikā attano asaraṇā cintesi, mama saddenā gantvā yo koci mama bhātu anayaṃ kareyya, taṃ na ppatirūpanti bhātusinehena nissaddā attanā gatitasaraṇaṃ āvajjamānā nipajji, athassā bhā ta ri mettānubhāvenaca anussaritasaraṇānubhāvenaca tasmiṃ nigrodhe adhivatthā devatā evarūpo mātugāmo ettha māritā abhavissā, addhāhaṃ devasamāgamaṃ pavisituṃ na labhissāmīti cintetvā etissā sā mi ko viya taṃ ta jje tvā palāpetvā tvaṃ mā bhāyīti samassāsetvā yā na ke sa pu ttaṃ kumāriṃ nisīdāpetvā taṃ divasameva sāvatthimāgamma antonagare sā lā ya naṃ nipajjāpetvā antaradhāyi. Tathāhi.

13.

Sabbasampattidātāraṃ, sabbalokekanāyakaṃ;

Manasāpi yo vibhāveti, taṃ ve pālenti devatā.

14.

Muhuttampica yo mettaṃ, bhāveti yadi sādhukaṃ;

Taṃ ve pālenti devāpi, tosayanti upāyanāti.

Tato tassā pana sāmiko nagarā nikkhamma gacchanto attano bhariyaṃ disvā tvaṃ kadā āgatā, kenānītāsīti pucchi. Sā devatāya ānītabhāvaṃ ajānantī kiṃ tvaṃ bhaṇasi, nanu tayā ānītāmhīti, sopi kiṃbhoti bhaṇasi, tava bhātugāme diṭṭhakālato ppatuti ajja cattāro māsā jātā, ettakaṃ kālaṃ tvaṃ na diṭṭhapubbā, kathaṃ tvaṃ mayā saddhiṃāgatāti pucchi. Sā taṃ sutvā tenahi māññassa imaṃ rahassaṃ kathehi sāmīti vatvā bhā ta rā attano kataṃ sabbaṃ vitthārena kathesi. Taṃ sutvā tassa sāmiko saṃviggo bhayappatto hutvā taṃ attano gehaṃ pāpesi, tato katipāhaṃ tāya vissamite te ubhopi satthāraṃ nimantetvā mahādānaṃ datvā vanditvā ekamante nisīdiṃsu, atha sā bhagavato saraṇasīlānubhāvena attano jīvitapaṭilābhaṃ pakāsetvā attano puttaṃ bhagavantaṃ vandāpetvā saraṇotināmamakaṃsu, satthā te saṃ ajjhāsayaṃ ñatvā tadanurūpaṃ dhammaṃ desesi, desanāvasāne ubhopi sotāpannā ahesuṃ, athassā putto saraṇakumāro vīsatime vasse buddhasāsane pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patto saraṇattheronāma paññāyīti.

15.

Khaṇamapi manasevaṃ devadevaṃ sarantā,

Paramatarapatiṭṭhaṃ pāpuṇantīti mantvā;

Bhavagati guṇarāsiṃ jānamānā janā bho;

Bhajatha saraṇasīlaṃ sabbathā sabbakālanti.

Saraṇattherassa vatthuṃ chaṭṭhamaṃ.

7. Vessāmittāya vatthumhi ayamānupubbīkathā

Jambudīpe kira kosambinagare kosambirañño vessāmittānāma aggamahesī ahosi. Tadā bhagavā kosambiyaṃ paṭivasati mahatā bhikkhusaṅghena saddhiṃ cārikaṃ caramāno. Tasmiṃ samaye sā raññā saddhiṃ vihāraṃ gantvā anopamāya buddhalīḷāya madhurena sarena desentassa bhagavato dhammaṃ sutvā pasannā saraṇesu patiṭṭhāya buddhamāmikā hutvā viharati. Athā parabhāge tassa rañño rajjatthāya paccantarājā yuddhasajjo rajjaṃ vā detu, yuddhaṃvāti paṇṇaṃ pahiṇi. Taṃ sutvā rājā mahatiyā senāya parivuto yuddhabhūmiṃ gacchanto mahesiyā saddhiṃ gantvā khandhāvāraṃ nivāsetvā tassā evamāha. Bhadde saṅgāmasīse jayaparājayo nāma na sakkā viññātuṃ. Sace me parājayo abhavissa, puretarameva rattapatākaṃ ussāpessāmi, tena abhiññāṇena tvaṃ kosambimeva gacchāhīti anusāsitvā saṅgāma maṇḍalaṃ gantvā mahāraṇaṃ karonto attano parājayabhāvaṃ ñatvā mātugāmaṃ saritvā rattaddhajaṃ ussāpetvā yujjhanto raṇe pati. Atha sā rattapatākaṃ disvā parājito nūna me sāmikoti bhayena palāyitumārabhi. Atha taṃ corarañño manussā disvā nūnāyaṃ rañño aggamahesīti ñatvā attano rājānaṃ dassesuṃ, rājā taṃ disvā paṭibaddhacitto mametaṃ abhisekaṃ karothāti amacce āṇāpesi. Amaccā taṃ abhisekatthāya yāciṃsu, sā na me bhaṇe abhisekenatthoti na icchi. Amaccā tamatthaṃ rañño ārocesuṃ. Rājā naṃ pakkosāpetvā kasmā na icchasīti pucchi. Sā evamāha.

1.

Suṇohi sādhukaṃ deva, bhāsamānāya me vaco;

Bhattā mayhaṃ mato ajja, sabbasampattidāyako.

2.

Katvāna sobhisekaṃ maṃ, attano hadayaṃ viya;

Pāleti taṃ sarantassā, sokaggi dahate manaṃ.

3.

Mahārāja sacaññassa, assa maggamahesikā;

Tamhā dukkhā na muccāmi, tenāhaṃ taṃ na patthaye.

4.

Sokagginā padittāhaṃ, soke sokaṃ kathaṃ khipe;

Jalantaggimhī ko nāma, palālaṃ pakkhipe budho.

5.

Piyavippayogadukkhaṃ, taṃ cintayantī punappunaṃ;

Tamhā dukkhā na muccāmi, tasmāhaṃ taṃ na patthayeti.

Taṃ sutvā rājā kodhenābhibhūto sace nābhisiñcissasi, aggimhi taṃ pakkhipissāmīti vatvā mahantaṃ dārucitakaṃ kārāpetvā aggiṃ datvā ekapajjote jāte etta pavisāti āha. Atha sā yācantī rājānaṃ āha.

6.

Pāpo nippāpinaṃ rāja, pātanaṃ khalu pāvake;

Hoti pāpaphalaṃ tassa, paccatteca paratthaca.

7.

Purātanehi bhūpāla, samaṇabrahmaṇesuca;

Mātāpitusu bālesu, rogenā turaitthisu;

Nappasattho vadho deva, tasmāhaṃ na vadhārahāti.

Taṃ sutvāpi rājā asaddahanto manusse āṇāpesi. Etāya hatthapāde gahetvā aggimhi pakkhipathāti te tathā kariṃsu, atha sā aggimhi pakkhipamānā natthettha me koci paṭisaraṇoti saraṇameva saraṇaṃ karomīti cintetvā ‘‘buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmīti’’ vadantī manasāca anussarantī aggimhi pati, tathāvidhopi aggi tassā sarīre lomakūpamattampi uṇhākāraṃ kātuṃ nāsakkhi. Padumagabbhaṃ paviṭṭhā viya sītibhūtasarīrā ahosi. Rājā taṃ acchariyaṃ disvā saṃviggo lomahaṭṭhajāto vegena taṃ upasaṅkamitvā ubhohi hatthehi paggayha ure nipajjāpetvā rājāsane nisīdāpetvā añjaliṃ gaggayha ṭhito kasmā te taṃ aggi sarīraṃ mā paridahīti pucchi. Sā taṃ kāraṇaṃ kathentī eva māha.

8.

Mātā pitāca ñātīca, parivārāca sohadā;

Manto sadhādayocāpi, mahesakkhāca devatā.

9.

Eteca ññeca bhūpāla, sattānaṃ bhaya māgate;

Rakkhituṃ neva sakkonti, hitvāna saraṇattayaṃ.

10.

Agāhaṃ buddhaṃ saraṇaṃ, buddho me saraṇaṃ iti;

Tena tejena maṃ rāja, jalanto aggi no dahi.

11.

Agāhaṃ dhammaṃ saraṇaṃ, dhammo me saraṇaṃ iti;

Tena tejena maṃ rāja, jalanto aggi no dahi.

12.

Agāhaṃ saṅghaṃ saraṇaṃ, saṅgho me saraṇaṃ iti;

Tena tejena maṃ rāja, jalanto aggi no dahi.

13.

Evaṃ mahānubhāvantaṃ, paccakkhaṃ ehipassikaṃ;

Nāno paddava viddhaṃsiṃ, nānāsampattidāyakaṃ.

14.

Saraṇattayañhi yo satto, na samādāya gaṇhati;

Idhavā paratthavā loke, so sukhaṃ nānubhossati.

15.

Saraṇattayañhi yo satto, susamādāya gaṇhati;

Idhavāparatthavā loke, so sukhā na vihāyati.

16.

Tasmā tuvampi bhūpāla, gaṇhāhi saraṇattayaṃ;

Taṃ te bhavati sabbattha, tāṇaṃ leṇaṃ parāyaṇanti.

Taṃ sutvā rājā ativiya pasannamānaso taṃ khamāpetvā mahantaṃ sakkārasammānaṃ katvā ajjappaṭṭhāya tvaṃ mama mātāti taṃ mātuṭṭhāne ṭhapetvā saraṇa magamāsi. Tasmiṃ sannipatitvā ṭhitamahājanā taṃ pāṭihāriyaṃ disvā saraṇesuca sīlesuca patiṭṭhāya dānādīni puññakammāni katvā yathākammaṃ gatāti.

17.

Iti saraṇavaraṃ sā kevalaṃ uggahetvā,

Jalitadahanamajjhe sītibhāvaṃ alattha;

Paramasaraṇasīlaṃ pālayantā kathaṃ vo,

Na labhatha bhavabhogaṃ nibbutiñcāpi anteti.

Vessāmittāpa vatthuṃ sattamaṃ.

8. Mahāmandhātuvatthumhi ayamānupubbīkathā

Ito kira ekanavutikappamatthake vipassīnāma sammāsambuddho loke uppajjitvā pavattavaradhammacakko sadevakehi lokehi pūjiyamāno bandhumatīnagare paṭivasati. Tadā so mandhātā tasmiṃ nagare tunnakāro hutvā nibbatti. Tunnakārakammena jīvikaṃ kappento viharati. Tadā sakalanagaravāsino buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādāna madaṃsu. Atha so evaṃ cintesi, sabbepime nagaravāsino dānaṃ dadanti. Ahamekova seso duggatattā, yajjāhamajja bījaṃ na ropemi, imamhā dukkhā na parimuccissāmīti. So vegena tunnakārakammaṃ pariyesitvā kiñcimūlaṃ labhitvā tena ekassāpi dānaṃ dātuṃ okāsa maladdhā āpaṇaṃ gantvā rājamāsake gahetvā caṅkoṭakaṃ pūretvā ādāya buddhapamukhassa bhikkhusaṅghassa bhattaggaṃ gantvā ṭhito evaṃ cintesi, natthi dāni okāsaṃ ekassāpi bhikkhuno patte okirituṃ, addhāhaṃ ime ākāse vikirissāmīti appevanāma patamānānaṃ ekassāpi bhikkhuno patte ekampi pateyya, taṃ me bhavissati dīgharattaṃ hibhāya sukhāyāti pasannamānaso uddhaṃ khipi, ta to patamānā te parivārikadevatānañca bhagavato ānubhāvenaca bahi apatitvā bhagavantamādiṃ katvā sabbesaṃ bhikkhūnaṃ patteyeva patiṃsu. Atha so taṃ acchariyaṃ disvā pasannamānaso sirasi añjaliṃ paggayha ṭhito evaṃ patthanamakāsi.

1.

Iminā me adhikārena, pasādena yatissare;

Kāmabhogīnahaṃ aggo, bhaveyyaṃ jātijātiyaṃ.

2.

Paharitvā yadā pāṇiṃ, olokemi nabhotalaṃ;

Sattaratanasampannaṃ, vassaṃ vassatu sabbadāti.

So tato paṭṭhāya devamanussesu saṃsaranto mahantaṃ dibbasampattiṃ anubhavitvā imasmiṃ bhaddakappe ādimhi mahāsammato nāma rājā ahosi. Tassa putto rojo nāma. Tassa putto vararojo nāma, tassa putto kalyāṇo nāma, tassa putto varakalyāṇo nāma. Varakalyāṇassa putto uposatho nāma. Uposathassa putto mandhātā nāma hutvā nibbatti. So sattahi ratanehi catūhi ca iddhīhi samannāgato cakkavattirajjaṃ kāresi, tassa vāmahatthaṃ sammiñjitvā dakkhiṇahatthena appoṭṭhite ākāsato dibbameghā viya jaṇṇuppamāṇaṃ sattaratanavassaṃ vassati. Evarūpo acchariyo ahosi. So caturāsītivassasahassāni kumārakīḷaṃ kīḷi. Caturāsītivassasahassāni oparajjaṃ kāresi. Caturāsītivassasahassāni cakkavattirajjaṃ kāresi, āyu panassa asaṅkhyeyyaṃ ahosi. So ekadivasaṃ kāmataṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi, amaccā deva kinnakho ukkaṇṭhā sīti pucchiṃsu. So bhaṇe mayhaṃ puññakamme olokiyamāne imaṃ rajjaṃ nappahoti, katarannu kho ṭhānaṃ ramaṇīyanti. Devaloko mahārājāti. So cakkaratanaṃ abbhukkiritvā parisāya saddhiṃ cātumahārājikadevalokaṃ agamāsi, athassa cattāro mahārājāno dibbamālagandha- hatthā devagaṇaparivutā paccuggamanaṃ katvā taṃ ādāya cātumahārājikadevalokaṃ gantvā rajjaṃ adaṃsu, tassa parisāya parivutassa tasmiṃ rajjaṃ karontassa dīgho addhā vītivatto. So tatthapi taṇhaṃ pūretu masakkonto ukkaṇṭhitā kāraṃ dassesi. Tato cattāro mahārājāno kinnukho mahārāja ukkaṇṭhitoti pucchiṃsu. Imamhā devalokā katarannu kho ṭhānaṃ ramaṇīyanti, deva paresaṃ upaṭṭhākamanussasadisā mayaṃ. Tāvatiṃsadevaloko ito sataguṇena ramaṇīyoti. Mandhātā cakkaratanaṃ abbhukkiritvā attano parisaparivuto tāvatiṃsābhimukho pāyāsi, athassa sakko devarājā dibbamālagandhahattho devagaṇaparivuto paccuggamanaṃ katvā taṃ hatthe gahetvā ito ehi mahārājāti āha. Tato rañño devagaṇaparivutassa gamanakāle pariṇāyakaratanaṃ cakkaratanaṃ ādāya saddhiṃparisāya manussapathaṃ otaritvā attano gharaṃ pāvisi. Sakko mandhātuṃ sakkabhavanaṃ netvā devatā dve koṭṭhāse katvā attano rajjaṃ majjhe bhinditvā adāsi. Tato paṭṭhāya dvepi rājano rajjaṃ kāresuṃ. Evaṃ kāle gacchante sakko saṭṭhisatasahassādhikāni tissoca vassakoṭiyo āyuṃ khepetvā cavi. Añño sakko nibbatti, sopi tatheva devarajjaṃ kāretvā āyukkhayena cavi, etenu pāyena chattiṃsa sakkā caviṃsu, mandhātā pana manussaparihārena devarajjaṃ kāresiyeva, tassevaṃ kāle gacchante bhīyyoso mattāya kāmataṇhā uppajji, so kimme upaḍḍharajjena. Sakkaṃ māretvā ekarajjaṃ karissāmīti cintesi. Sakkaṃ pana māretuṃ na sakkā, kāmataṇhā panesā vipattimūlā. Tathāhi.

3.

Varamatra sukhantyatra, atricchāvihato naro;

Idhavā paratthavā kiñci, na sātaṃ vindate sadā.

4.

Taṇhāya jāyate soko,

Taṇhāya jāyate bhayaṃ;

Taṇhāya vippamuttassa,

Natthi soko kuto bhayaṃ.

5.

Taṇhādāso naro ettha, rājacorādisambhavaṃ;

Hattacchedādikaṃ dukkhaṃ, pāpuṇāti vihaññati.

6.

Yena lobhena jātena, sadā jīyanti pāṇino;

Khettaṃ vatthuṃ hiraññaṃca, gavāssaṃ dāsaporisaṃ;

Sabbatthāmena so lobho, pahātabbova viññunāti.

Tato atricchāvihatassa tassa āyusaṅkhāro parihāyi, jarā sarīraṃ pahari, manussasarīrañhi nāma na devalokebhijjati, tatha so devalokā bhassitvā bandhumatīnagaruyyānaṃ pāvisi, uyyānapālo tassa āgatabhāvaṃ rājakulaṃ nivedesi. Rājā rājakulā āgantvā uyyāneyeva āsanaṃ paññāpesi. Tato mandhātā uyyāne paññattavarāsane nipanno anuṭṭhānaseyyaṃ kappesi. Tato amaccā deva tumhākaṃ parato kinnu kathesāmāti pucchiṃsu, mama parato tumhe imaṃ sāsanaṃ mahājanassa katheyyātha, mandhātumahārājā dvisahassadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā cātumahārājikesu rajjaṃ kāretvā chattiṃsasakkānaṃ āyuparimāṇena devaloke rajjaṃ kāretvā kālamakāsīti. So evaṃ vatvā kālaṃkatvā yathākammaṃ gatoti imamatthaṃ pakāsetuṃ bhagavā catumahāparisamajjhe imā gāthāyo āha.

7.

Yāvatā candimasuriyā, pariharanti disā bhanti virocanā;

Sabbeva dāsā mandhātā, ye pāṇā pathavinissitā.

8.

Na kahāpaṇavassena, titti kāmesu vijjati;

Appassadā dukhā kāmā, iti viññāya paṇḍito.

9.

Api dibbesu kāmesu, ratiṃso nādhigacchati;

Taṇhākkhayarato hoti, sammāsambuddhasāvakoti.

Taṃ sutvā bahū sotāpattiphalādīni pāpuṇiṃsūti.

10.

Iti gatiniyatānaṃ bodhiyā uttamānaṃ;

Sakavasamupanetvā deti dukkhātitaṇhā;

Aniyatagatikānaṃ kā kathā mādisānaṃ;

Jahatha tamiti mantvā bho bhajavho tivatthuṃti.

Mahāmandhātuvatthuṃ aṭṭhamaṃ.

9. Buddhavammavāṇijakavatthumhi ayamānupubbīkathā

Jambudīpe kira pāṭaliputtanagare buddhavammo nāma vāṇijako ahosi vāṇijakakammena jīvamāno. So aparabhāge satthavāhehi saddhiṃ gāmanigamajanapada rājadhānīsu vāṇijjaṃ payojayamāno vicarati, tasmiṃ samaye bhagavānekabhikkhusahassaparivuto janapadacārikaṃ carati bahū devamanusse saṃsārakantārā uttārento. Tadā so bhagavantaṃ addasa dvattiṃsalakkhaṇānubyañjanapatimaṇḍitaṃ jalamānasuvaṇṇameruṃ viyavirocamānaṃ mahābhikkhusaṅghaparivutaṃ, disvā paramapītiyā phuṭasarīro añjaliṃ paggayha bhagavantaṃ upasaṅkamitvā vanditvā sāyaṇhe bhagavantaṃ bhattena nimantesi buddhasāsane aparicitabhāvena. Athassa bhagavā vikālabhojanā paṭiviratā tathāgatāti āha. Atha so bhagavantaṃ vanditvā kiṃ bhante bhagavantā vikāle bhuñjissantīti, athassa kathaṃ paṭicca bhagavā aṭṭhavidhaṃ pānaṃ tathāgatānaṃ vikāle bhuñjituṃ kappati. Seyyathidaṃ, ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ phārusakapānaṃ madhupānaṃ muddikapānaṃ sālūkapānanti. Taṃ sutvā vāṇijo sahasakkārārasehi muddikapānaṃ katvā buddhapamukhassa bhikkhusaṅghassa adāsi, sabhikkhusaṅgho satthā paribhuttapānīyaraso tassa dhammaṃ desetvā janapadacārikaṃ pakkāmi. Sopi pasannamānaso hutvā nivatto saddhiṃ vāṇijakehi tesu tesu janapadesu vāṇijjaṃ payojento mahāvattanīyaṃnāma kantāraṃ pāpuṇi, tatta tesaṃ sabbesuyeva sakaṭesu pānīyaṃ parikkhayamagamāsi. Tattha sabbamanussānaṃca balīvaddānaṃca pānīyaṃ nāhosi. Atha so vāṇijo pipāsābhibhūto tesu tesu sakaṭesu pānīyaṃ pariyesanto vicarati. Athekasmiṃ sakaṭe manussā taṃ disvā kāruññena etthāgaccha, imasmiṃ koḷambe thokaṃ pānīyaṃ atthi pivāti vadiṃsu. Ta to so gantvā pānīyaṃ pivi. Tassa taṃ rasaṃ muddikapānarasasadisaṃ ahosi, pivantova so evaṃ cintesi. Sammāsambuddhassa tadā me dinnamuddikapānassa nissando ajja sampatto bhavissatīti accherabbhutacitto somanassajāto gantvā sayameva cāṭiyā pidhānaṃ vivari. Sakalāpi sā cāṭi muddikapānena paripuṇṇā ahosi. Tato so ra sava ntaṃ ojavantaṃ aparikkhayaṃ dibbapānasadisaṃ pānīyaṃ disvā paramāya pītiyā phuṭasarīro ugghosesi sabbe pānīyaṃ pivantūti. Taṃ sutvā sabbe sannipatitvā pānīyaṃ disvā abbhutacittā jātā. Vāṇijo tesaṃ majjhe buddhānubhāvaṃ pakāsento āha.

1.

Passathedaṃ bhavanto bho, ānubhāvaṃ mahesino;

Acintanīyamaccheraṃ, sandiṭṭhika makālikaṃ.

2.

Pasannamanasā buddhe, dinnaṃ pānīyakaṃ mayā;

Vipaccati idāneva, taṃ dānaṃ munivāhasā.

3.

Ojavantaṃ sukhannaṃva, sītalaṃ madhuro dakaṃ;

Dibbapānaṃva devānaṃ, jātamabbhutamakkhayaṃ.

4.

Sīlavantesu ko nāma, na dadeyya vicakkhaṇo;

Idha loke paratteca, sukhadaṃ dāna muttamaṃ.

5.

Yathi cchitaṃ gahetvāna, pivantu madhuro dakaṃ;

Bhājanānica pūretvā, yantu sabbe yathicchitanti.

Evañca pana vatvā sabbe manusseca balīvaddeca muddikaraseneva santappesi. Tato tato āgatāpi pānīyaṃ pivantoca pānīyaṃ akkhayaṃ ahosi. Tato vāṇijo satthavāhehi saddhiṃ vāṇijjaṃ payojetvā sakanagaraṃ āgacchanto bhagavantaṃ passitvā gamissāmīti veḷuvanaṃ gantvā satthāraṃ vanditvā katānuñño ekamante nisīdi. Satthāpi tena saddhiṃ madhurapaṭisanthāramakāsi. Upāsakopi bhante tumhākaṃ pāṭihāriyaṃ disvā pasanno vanditvā gamissāmīti āgatomhi, evañce vañca pāṭihāriyanti vitthārena kathesi. Athassa bhagavā dhammaṃ desesi. So dhammaṃ sutvāna satthāraṃ svātanāya nimantetvā mahādānaṃ datvā attano gehameva agamāsi. So tato paṭṭhāya dānādīni puññāni katvā tato cuto devaloke dvādasayojanike kanakavimāne devaccharāparivuto devissariyasamannāgato nibbatti. Tassa pubbakammapakāsanatthaṃ tattha tattha ratanabhājanesu dibbamayehi muddikapānehi paripuṇṇaṃ ahosi. Pānīyaṃ pivitvā devā naccanti vādenti kīḷantīti.

6.

Na vipulajinasāraṃ jānamāno janevaṃ,

Labhati vipulabhogaṃ toyamattassa dānā;

Viditaguṇagaṇā bho tīsu vatthūsu tumhe,

Labhatha khalu visesaṃ sīlavantesu dānāti.

Buddhavammavāṇijakassa vatthuṃ navamaṃ.

10. Rūpadeviyā vatthumhi ayamānupubbīkathā

Atīte kira vipassissa bhagavato kāle tasmiṃ nagare ekā gāmadārikā vihāre āhiṇḍantī ekaṃ gilānabhikkhuṃ disvā kampamānahadayā upasaṅkamitvā vanditvā bhante kote ābādho sarīraṃ pīḷetīti pucchi. Tenāpi bhagini kharābādho me pīḷetīti vutte sā tenahi bhante ahaṃ taṃ rogaṃ vūpasamessāmīti nimantetvā gehaṃ gantvā taṃ pavattiṃ mātāpitunnaṃ kathetvā tehi anuññātā puna divase nānaggarasena bhesajjāhāraṃ sampādesi, tato so bhikkhu punadivase cīvaraṃ pārupitvā bhikkhāya caranto tassā gehaṃ gantvā aṭṭhāsi. Sā theraṃ āgataṃ disvā somanassajātā pattaṃ gahetvā āsanaṃ paññāpetvā adāsi. Tattha nisinnaṃ taṃ āhārena sādhukaṃ parivisitvā sakkāra makāsi. Athassā saddhābalena bhuttamatteyeva so ābādho vūpasami. Tato so vūpasantarogo dutiyadivase tassā gehaṃ nā gamāsi. Atha sā vihāraṃ gantvā taṃ vanditvā kasmānāgatatthāti pucchitvā tena me bhagini byādhi vūpasami, tasmā nāgatosmīti vutte sā sādhu bhanteti somanassajātā gehameva agamāsi. Sā tena puññakammena kālaṃ katvā devaloke nibbatti. Tassā tattha dvādasayojanikaṃ kanakavimānaṃ nibbatti. Sā tattha devissariyaṃ anubhavantī chabuddhantaraṃ khepetvā amhākaṃ bhagavato kāle jambudīpe devaputtanagare udiccabrahmaṇakule jeṭṭhabrāhmaṇassa bhariyāya kucchimhi paṭisandhiṃ gaṇhi, sā paripāka manvāya mātukucchito nikkhami. Tassā mātukucchito nikkhantakālato paṭṭhāya divase divase aṭṭhaṭṭhanālimattaṃ taṇḍulaṃ nibbattati. Tassā rūpasampattiṃ disvā pasannā mātāpitaro rūpadevīti nāma makaṃsu. Pacchā taṃ patirūpena dārakena niyojesuṃ. Athassā taṇḍula- nālimattaṃ gahetvā pacituṃ āraddhe icchiticchitamaṃsādibyañjanañja sappinavanītadadhikhīrādigorasañca jīramaricādikaṭukabhaṇḍañca kadalipanasamadhuguḷādiupakaraṇañca bhājanāni pūretvā nibbattati, tāya hatthena gahitaṃ kiñci khādanīyaṃ bhojanīyaṃvā pūtibhāvaṃ na gacchati, bhattukkhaliṃ gahetvā sakalanagaravāsino bhojentiyāpi ekakaṭacchumattaṃ bhattaṃ gahitaṭṭhānaṃ na paññāyati. Evaṃ aparikkhayapuññā ahosi, sakaladevaputtanagare candasuriyāva pākaṭā ahosi, atha sā pañcasatabhikkhū nimantetvā niccaṃ sakanivesaneyeva bhojeti, tadā tesaṃ antare paṭisambhidāpatto mahāsaṅgharakkhitattheronāma imissā puññānubhāvaṃ dibbacakkhunā disvā na jānāti esā atthanā pubbe katakammaṃ. Yannūnāhaṃ assā pakāseyyanti ekadivasaṃ tassā nivesane bhuñjitvā anumodanaṃ karonto jānāsi bhagini tayā pubbe katakammanti pucchi, na jānāmi bhante. Sotumicchāmīti, athassā so pubbakammaṃ pakāsento.

1.

Ekanavute ito kappe,

Vipassīnāma nāyako;

Ahosi loke lokeka,

Nāyako chinnabandhano.

2.

Tadā tasmiṃ pure ramme, āsi tvaṃ gāmadārikā;

Āhiṇḍantī vihārasmiṃ, addakkhi jinasāvakaṃ.

3.

Rogāturaṃ kisaṃ paṇḍuṃ, assasantaṃ muhuṃ muhuṃ;

Disvāna kampitā cittā, nimantetvāna taṃ muniṃ.

4.

Bhesajjañceva bhattañca, adā tvaṃ tena so yati;

Abyābādho anīghoca, ahosi anupaddavo.

5.

Tato tvaṃ tena kammena, sukatena tato cutā;

Jātāsi devalokasmiṃ, sabbakāmasamiddhinī.

6.

Tattha te puññatejena, pāsādo ratanāmayo;

Maṇithūpisatākiṇṇo, kūṭāgārehi laṅkato.

7.

Nekagabbhasatākiṇṇo, sayanāsanamaṇḍito;

Accharāsatasaṃkiṇṇo, naccagītādisaṃkulo.

8.

Rambhāmbajambusannīra, pūgapunnāgapāṭalī;

Nāgāditarusaṇḍehi, maṇḍituyyānapantihi.

9.

Padumuppalakaḷāra, kundakānanamaṇḍite;

Madhumattālipālīhi, sārasīsarasaṃkule.

10.

Devaputtehi nekehi, tathā devaccharāhica;

Niccussave mahābhoge, vimāne mananandane.

11.

Tvamevaṃ devalokamhi, vindamānā mahāyasaṃ;

Addhānaṃ vītināmetvā, nibbute gotame jine.

12.

Jambudīpe idāni tvaṃ, nibbattā udite kule;

Puññapaññāguṇāvāsā, rūpenaggā piyaṃvadā.

13.

Etaṃ te devalokasmiṃ, devissariyamabbhutaṃ,

Imaṃ te idha lokasmiṃ, sabbaṃ mānusikaṃ sukhaṃ.

14.

Vipassimunino kāle, tvaṃ tassekassa bhikkhuno;

Adā dānaṃ gilānassa, tassa taṃ phalamīdisaṃ.

15.

Kātabbañhi sadā puññaṃ, icchantena sukhappadaṃ;

Tasmā tvaṃ sabbadā bhadde, ussukkā kusale bhavāti.

Evaṃ so tassa purimattabhāve katakammaṃ pakāsetvā idāni puññakamme appamādā bhavāti anusāsi. Sā therassa dhammadesanaṃ sutvā paramasomanassā tato paṭṭhāya dānādīsu niratā puññāni karontī teneva somanassena sotāpannā ariyasāvikā ahosīti.

16.

Iti taruṇakumārī puññakammesu sāraṃ,

Aviditaguṇamattā datva bhikkhussa dānaṃ;

Divimanujasukhaṃ sālattha tumhe bhavantā,

Viditakusalapākā kiṃ na labbhetha santiṃ.

Rūpadeviyā vatthuṃ dasamaṃ.

Dhammasoṇḍakavaggo pathamo.

Nandiyarājavaggo

11. Nandiyarājassa vatthumhi ayamānupubbīkathā

Ito kira kappasatasahassamatthake padumuttaro nāma satthā loke udapādi sadevakaṃ lokaṃ saṃsārakantārā uttārento. Tasmiṃ kira samaye eko kuṭumbiko satthu dhammadesanaṃ sutvā pasannamānaso buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ sajjetvā attano bhavanaṃ devabhavanamiva alaṅkaritvā buddhārahaṃ mahāsanaṃ paññāpetvā gantvā bhagavantaṃ yāci kāloyaṃ bhante bhagavato bhattaggassa upasaṅkamanāyāti. Atha bhagavā bhikkhusaṅghaparivuto mahatā buddhānubhāvena gantvā nisīdi paññattavarabuddhāsane, tato kuṭumbiko haṭṭho udaggo sapariso bhagavantaṃ parivisati anekehi madhurannapānādīhi. Tadā tassa bhagavato sāsane dhutaṅgadharānaṃ aggo vasabhattheronāma mahāsāvako sapadānavattena piṇḍāya caramāno tassa kuṭumbikassa gehadvāre aṭṭhāsi, atha so theraṃ disvā bhante satthā antogehe nisinno, tumhepi pavisathāti yāci, thero apavisitvāva agamāsi, kuṭumbiko bhagavantaṃ upasaṅkamitvā tamattaṃ vatvā kiṃ bhante sadevake loke bhagavatāpi uttaritaro guṇena saṃvijjatīti āha. Athassa satthā puttopamaṃ dassetvā therassa guṇe vaṇṇento evamāha.

1.

Pālenti nimmalaṃ katvā, pātimokkhādisaṃvaraṃ;

Samādinnadhutaṅgāca, appicchā munisūnavo.

2.

Nicca mantakayuddhamhi, naddhā yodhāva dappitā;

Puññānaṃ vatthubhūtā te, devamānusakā dinaṃ.

3.

Dhāremahaṃ vaṇṇavantaṃ, sīveyyampica cīvaraṃ;

Buddhaputtā mahānāgā na dhārenti tathāvidhaṃ.

4.

Dhārenti te paṃsukūlaṃ, saṅghāṭetvā pilotike;

Vaṇacchādanacolaṃva, icchālobha vivajjitā.

5.

Sādiyāmi sadā hambho, upāsakanimantanaṃ;

Neva sādenti sambuddha, putto pāsakayācanaṃ.

6.

Sapadānena yaṃ laddhaṃ, lūkhaṃvāpi paṇītakaṃ;

Tena tussanti me puttā, rasagedhavivajjitā.

7.

Nipajjāmi ahaṃ sādhu, santhate sayane subhe;

Na te seyyaṃ pakappenti, saṃsārabhayabhīrukā.

8.

Ṭhānā sanagamanena, kappenti iriyāpathaṃ;

Nekabhūmisamākiṇṇa, pāsādesu vasāmahaṃ.

9.

Buddhaputtā tathācchannaṃ, na kadā pavisanti te;

Rukkhamūle susānasmiṃ, abbhokāse ramanti te.

10.

Bhāvetvā bhavanāsāya, hetuṃ bhāvanamuttamaṃ;

Ahaṃ gāme vasissāmi, pāpento janataṃ sivaṃ.

11.

Ramanti mama puttā te, pantasenāsane kakā;

Tesaṃ mahattaro santo, theroyaṃ vasabho mahā;

Dhutapāpo dhutaṅgaggo, ñātoyaṃ mama sāsaneti.

Evaṃ bhagavā hatthaṃ ukkhipitvā candamaṇḍale paharanto viya therassa guṇe pakāsesi, tato so tassa guṇakathaṃ sutvā sayampitaṃ ṭhānantaraṃ kāmayamāno yannūnāhaṃ anāgate aññatarassa sammāsambuddhassa sāsane dhutaṅgadharānaṃ aggo bhavissāmīti taṃ ṭhānantaraṃ patthento bhagavato pādamūle nipajji, satthā taṃ kāraṇaṃ upaparikkhitvā ito kappasatasahassamatthake gotamo nāma satthā uppajjissati. Tvaṃ tadā dhutaṅgadharānaṃ aggo hutvā kassa poti paññāyissatīti byākaraṇa madāsi. Tato paṭṭhāya so somanasso puññakammaṃ katvā tato cuto devamanussesu devissariyaṃ anubhavanto vipassīsammāsambuddhakāle ekasāṭako nāma brāhmaṇo hutvā mahādānaṃ adāsi. Tato cuto kassapasammāsambuddhe parinibbute bārāṇasīnagare bārāṇasīseṭṭhi hutvā nibbatto dānādīni puññāni katvā tato cavitvā saṃsāre saṃsaranto dasavassasahassā yukesu manussesu bārāṇasiyaṃ eko kuṭumbiko hutvā nibbatti. So panāyaṃ kuṭumbiko araññe jaṅghāvihāraṃ anuvicaranto paccantime janapade araññāyatane aññataraṃ paccekabuddhaṃ addasa. So ca paccekabuddho tattha cīvarakammaṃ karonto anuvāte appahonte saṃharitvā ṭhapetuṃ āraddho. Kuṭumbiko taṃ disvā bhante kiṃ karothāti pucchi. So paccekabuddho appicchatāya tena puṭṭho na kiñci vutto hoti. So cīvaradussaṃ nappahotīti ñatvā attano uttarasāṭakaṃ paccekabuddhassa pādamūle ṭhapetvā agamāsi. Paccekabuddho taṃ gahetvā anuvātakaṃ āropento cīvaraṃ katvā pārupi. Kuṭumbiko jīvitapariyosāne kālaṃ katvā tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cavitvā bārāṇasito tiyojanamattake ṭhāne aññatarasmiṃ nagare nibbatti, tassa mātāpitaro nandiyoti [nandītināmaṃ itisabbattha] nāmaṃ akaṃsu, tassa satta bhātaro ahesuṃ, sesā cha bhātaro nānākammantesu byāvaṭā mātāpitunnaṃ posenti. Nandiyo pana akammasīlo geheyeva vasati. Tasmā tassa sesā kujjhanti. Mātāpitaropi nandiyaṃ āmantetvā ovadanti. So tuṇhī hoteva. Athāparasmiṃ samaye gāme nakkhattaṃ saṅghuṭṭhaṃ, tadā so mātaraṃ āha. Amma sāṭakaṃ dehi, nakkhattaṃ kīḷissāmīti, sā dhota- vatthaṃ nīharitvā adāsi, amma thūlaṃ idanti, sā aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha. Tāta yādise mayaṃ gehe jātā, natthi ito sukhumatarassa paṭilābhāya puññanti, labhanaṭṭhānaṃ gamissāmi ammāti. Putta ahaṃ ajjeva tava bārāṇasīnagare rajjapaṭilābhaṃ icchāmīti āha. So sādhu ammāti mātaraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Mātuyā panassa evaṃ ahosi. Kahaṃ so gamissati, pubbeviya idhavā etthavā gehe nisīditvā āgacchatīti, so pana puññaniyāmena codiyamāno gāmato nikkhamitvā bārāṇasiṃ gantvā senaguttassa gehe paṭivasati, athekadivasaṃ so tassa kammakārehi saddhiṃ sallapanto nisīditvā pacalāyanto supinaṃ addasa. Mukhena antaṃ nikkhamitvā sakalajambudīpe pattharitvā antokucchimeva pāvisi. Pabuddho so bhīto mahāsaddamakāsi. Atha naṃ mahāsenagutto pucchi. Nandiyo supinaṃ addasanti āha. Atha tena kīdisanti puṭṭho kathesi, tato senagutto taṃ attano kulūpagaṃ paribbājikaṃ pucchi ko tassa vipākoti. Paribbājikā yadi bho itthī passati. Sattadivasabbhantareyeva abhisekaṃ labhati, yadi puriso passati, tatheva rājā hotīti kathesi. Senagutto tassā taṃ kathaṃ sutvā imaṃ mama ñātiṃ karomīti attano satta dhītare pakkositvā paṭipāṭiyā pucchi. Nandiyassa santike vasathāti, sesā sabbā na icchiṃsu, na mayaṃ jānāma etaṃ adhunāgataṃ kulavantaṃ vā dukkulavantaṃvāti. Atha kaṇiṭṭhikaṃ pucchi. Sā yassa maṃ mātāpitaro dassanti. Tesaṃ vacanaṃ na bhindissāmīti sampaṭicchi, atha senagutto nandiyaṃ pakkositvā attano dhītaraṃ datvā tassa mahāsampatti madāsi. Tato sattame divase nandiyo tattha tattha āhiṇḍanto rañño maṅgaluyyānaṃ passissāmīti gantvā dhaṅgalasilāpaṭṭesasīsaṃ pārupitvā nipajji, so ca bārāṇasīrañño kālaṅkatassa sattamo divaso hoti. Amaccāca purohitoca rañño sarīrakiccaṃ kāretvā rājaṅgaṇe nisīditvā mantayiṃsu. Rañño ekāva dhītā atthi, putto panassa natthi. Arājikaṃ rajjaṃ na tiṭṭhati. Phussarathaṃ vissajjessāmāti. Te kumudapattavaṇṇe cattāro sindhave yojetvā setacchattapamukhaṃpañcavidharājakakudhabhaṇḍaṃ rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato turiyāni paggaṇhāpesuṃ. Ratho pācīdvārena nikkhamitvā uyyānābhimukho ahosi. Paricayena uyyānābhimukho gacchati. Nivattemāti keci āhaṃsu. Purohito mā nivārayitthāti āha. Ratho kumārakaṃ padakkhiṇaṃ katvā ārohaṇasajjo hutvā aṭṭhāsi. Purohito pārupaṇakaṇṇaṃ apanetvā pādatalāni olokento tiṭṭhatu ayaṃ dīpo. Dvisahassadīpa parivāresu catūsu mahādīpesu ekarajjaṃ kātuṃ samatthotivatvā tassa dhitiṃ upadhāretuṃ tikkhattuṃ turiyāni paggaṇhāpesi. Atha kumāro mukhaṃ vivaritvā oloketvā kena kāraṇena āgatatthāti āha, deva tumhākaṃ rajjaṃ pāpuṇātīti, rājā kahanti, devattaṃ gato sāmīti, kati divasā atikkantāti, ajja sattamo divasoti. Putto vā dhītā vā natthīti, dhītā atthi deva. Putto na vijjatīti, tenahi karissāmi rajjanti, te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkāritvā uyyānaṃ netvā kumārassa abhisekaṃ akaṃsu, athassa katābhisekassa satasahassagghanakaṃ vatthaṃ ānesuṃ, so kimidaṃ tātāti āha, nivāsanavatthaṃ devāti, nanu tātā thūlaṃti, manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devāti, tumhākaṃ rājā evarūpaṃ nivāsesīti, āma devāti. Na maññe puññavā tumhākaṃ rājāti vatvā handa suvaṇṇabhiṅkāraṃ āharatha, labhissāma vatthanti, te suvaṇṇabhiṅkāraṃ āhariṃsu, so uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāya abbhukkiri, tāvadeva ghanapathaviṃ bhinditvā soḷasakapparukkhā uṭṭhahiṃsu, puna udakaṃ hatthena gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ catassopi disā abbhukkiri, sabbadisāsu soḷasa soḷasa hutvā catusaṭṭhikapparukkhā uṭṭhahiṃsu, so ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā nandiyarañño vijite suttakantikā itthiyo mā suttaṃ kantantūti bheriṃ carāpethāti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādamabhiruyha mahāsampattiṃ anubhavi. Aho tadā paccekabuddhassa dinnānuvātakassa vipāko. Tenāhu porāṇā.

12.

Yathā sāsapamattamhā, bījā nigrodhapādapo;

Jāyate satasākhaḍḍho, mahānīlambudopamo.

13.

Tatheva puññakammamhā, aṇumhā vipulaṃ phalaṃ;

Hotīti appapuññanti, nāvamaññeyya paṇḍitoti.

Evaṃ gacchante kāle ekadivasaṃ devī rañño sampattiṃ disvā aho tapassīti kāruññākāraṃ dassesi. Kimidaṃ devīti ca puṭṭhā atimahatī te deva sampatti. Atītamaddhānaṃ kalyāṇaṃ katattā. Idāni anāgatassatthāya kusalaṃ karothāti āha. Kassa dassāma. Sīlavantā natthīti. Asuñño deva jambudīpo arahantehi, tumhe dānaṃ sajjetha, ahaṃ arahante lacchāmīti āha. Punadivase rājā mahārahaṃ dānaṃ sajjāpesi. Devī sace imissā disāya arahanto atthi, idhā gantvā amhākaṃ bhikkhaṃ gaṇhantūti uttarahimavantābhimukhī pupphāni uddhaṃ khipitvā urena nipajji. Atha tāni pupphāni ākāsato gantvā himavantapadese vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃpaccekabuddhānaṃ jeṭṭhakamahāpadumapaccekabuddhassa pādamūle patiṃsu. Tathāhi.

14.

Aho passatha bho dāni, vimhayaṃ puññakammuno;

Acetanāpi pupphāni, dūtakiccesu byāvaṭā.

15.

Kattukāmena lokasmiṃ, sakalaṃ attano vasaṃ;

Sabbatthāmena kattabbaṃ, puññaṃ paññavatā sadāti.

Tato mahāpadumapaccekabuddho taṃ ñatvā sesabhātare āmantesi. Mārisā nandiyarājā tumhe nimantesi. Adhivāsetha tassa nimantananti. Te adhivāsetvā tāvadeva ākāsenā gantvā uttaradvāre otariṃsu. Manussā pañcasatā deva paccekabuddhā āgatāti rañño ārocesuṃ, rājā saddhiṃ deviyā gantvā vanditvā patte gahetvā paccekabuddhe pāsādaṃ āropetvā tattha tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa devī saṅghanavakassa ca pādamūle nipajjitvā ayyā paccayehi na kilamissantu, mayaṃ puññena na hāyissāma, amhākaṃ idha vāsāya paṭiññaṃ dethāti paṭiññaṃ kāretvā uyyāne nivāsaṭṭhānādayo kāretvā yāvajīvaṃ paccakabuddhe upaṭṭhahitvā tesu parinibbutesu sādhukīḷanaṃ kāretvā candanā garuādīhi sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpetvā evarūpānampi mahānubhāvānaṃ mahesīnaṃ maraṇaṃ bhavissati, kimaṅgaṃ pana mādisānanti saṃvegajāto jeṭṭhaputtaṃ rajje patiṭṭhāpetvā sayaṃ pabbajaṃ pabbaji, devīpi raññe pabbajite ahaṃ kiṃkarissāmīti pabbajitvā dvepi uyyāne vasantā jhānābhiññaṃ nibbattetvā jhānasukhena vītināmentā āyupariyosāne brahmaloke nibbattiṃsu. Te amhākaṃ bhagavato kāle brāhmaṇakule nibbattitvā buddhasāsane pabbajiṃsu, tadā nandiyarājā dhutaṅgadharānaṃ aggo mahākassapattheronāma hutvā cando viya suriyo viyaca loke pākaṭo hutvā bhagavati pari- nibbute buddhasāsanaṃ ativiya sobheti. Bhariyāpissa bhaddakāpiḷānī nāma ahosīti.

16.

Datvā pureko vipine caranto,

Paccekabuddhassanuvātamattaṃ;

Katvā saraṭṭhaṃ kurudīpasobhaṃ,

Mahānubhāvo vasudhā dhiposi.

17.

Tumheca bhonto khalu sīlavante,

Dadātha dānāni anappakāni;

Taṃ vo patiṭṭhāca bhavantarasmiṃ,

Cintāmaṇiṃ kappataruṃva sāranti.

Nandiyarājassa vatthuṃ pathamaṃ.

12. Aññataramanussassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavati parinibbute pāṭaliputtasamīpe aññatarasmiṃ gāme aññataro duggatamanusso vasati, so panekadivasaṃ aññataraṃ gāmaṃ gacchanto dve sāṭake nivāsetvā mahantaṃ aṭaviṃpāpuṇi, tadevaṃ gacchantaṃ disvā etassa vatthaṃ gaṇhissāmīti eko coro anubandhi, so dūratova āgacchantaṃ coraṃ disvā cintesi, ahametasmā palāyituṃ vā tena saddhiṃyujjhituṃ vā na sakkomi, ayamāgantvā avassaṃ anicchantassāpi me vatthaṃ gaṇhissati. Mayāpissa niratthakena harituṃ na sakkā, dānavasenassa dassāmīti sanniṭṭhāna makāsi, atha coro āgantvā vatthakaṃ parāmasi, atha so puriso cittaṃ pasādetvā imaṃ mama vatthadānaṃ bhavabhogasukhatthāya paccayo hotūti vatthaṃ datvā ducchāditattā mahāmaggaṃ pahāya aññena jaṅghāmaggena gacchanto āsivisena daṭṭho kālaṃ katvā himavantappadese dvādasayojanike kanakavimāne nekaccharāsahassaparivuto nibbatti. Vimānaṃ panassa parivāretvā tiyojanike ṭhāne kapparukkhā nibbattiṃsu, so mahantaṃ dibbasampattiṃ disvā somanassaṃ pavedento āha.

1.

Pariṇāmitamattena, dānassa sakasantakaṃ;

Dadāti vipulaṃ bhogaṃ, dibbamissariyaṃ varaṃ.

2.

Dvādasayojanubbedhaṃ, duddikkhaṃ cakkhumūsanaṃ;

Kūṭā gāravarupetaṃ, sabbasovaṇṇayaṃ subhaṃ.

3.

Mama puññena nibbattaṃ, nekarāgaddhajākulaṃ,

Tatheva parisuddhehi, vitānehi ca laṅkataṃ.

4.

Pāsādapariyantamhi, dibbavatthāni lambare;

Vāteritā te sobhanti, avhentāva sudhāsino.

5.

Pāsādassa samantā me, bhūmibhāge tiyojane;

Icchiticchitadātāro, jātāsuṃ surapādapā.

6.

Tattha naccehi gītehi, vādehi turiyehi ca;

Ne kaccharāsahassehi, modāmi bhavane mama.

7.

Na sammā dinnavatthassa, akkhette phalamī disaṃ;

Khette sammā dadantassa, ko phalaṃ vaṇṇayissatīti.

8.

Evaṃ vidhampi kusalaṃ manujo karitvā,

Pappoti dibbavibhavaṃ munivaṇṇanīyaṃ;

Mantvāna bho dadatha dānavaraṃ susīle,

Saddhāya suddhamanasāssa visesabhāgīti.

Aññataramanussassa vatthuṃ dutiyaṃ.

13. Visamalomakumārassa vatthumhi ayamānupubbīkathā

Atīte kira imasmiṃ jambudīpe kassapo nāma sammāsambuddho pāramiyo pūretvā sabbaññutaṃ patto lokassa dukkhāpanudo sukhāvaho paṭivasati lokaṃ nibbāṇamahānagaravare paripūrento. Tasmiṃ samaye aññataro puriso satthu dhammadesanaṃ sutvā pasanno bhikkhusaṅghassa dānaṃ dento sīlaṃ rakkhanto uposathakammaṃ karonto nānāvidhāni puññakammāni katvā suttappabuddhoviya gantvā devaloke nibbatti sabbaratanamaye dibbavidhāne devaccharāsahassaparivuto. Tattha yāvatāyukaṃ ṭhatvā tato cuto amhākaṃ bhagavati parinibbute jambudīpe pāṭaliputtanagare āṇācakkavattidhammāsokamahānarindassa aggamahesiyā kucchimhi nibbatti. Tassa nāmaṃ karonto sīse lomaṃ visamaṃ hutvā jātatthā visamalomakumāroti sañjāniṃsu. So kamena viññutaṃ patto balasampanno ahosi. Mahāthāmo abhirūpoca ahosi. Dassanīyo pāsādiko yasaparivārasampanno paṭivasati. Tato aparena samayena dhammāsokamahānarindo caturāsītisahassarājaparivuto anantabalavāhano kī ḷā pa ro himavantaṃ gantvā yathābhirantaṃ kīḷitvā āgacchanto candabhāgaṃ nāma gaṅgaṃ sampāpuṇi. Sā pana yojanavitthatā tigāvutagambhīrā ahosi. Tadā sā adhunāgatehi oghehi mahāpheṇasamākulā bahūmiyo ubhokūle uttarantī mahāvegā [mahāvegāgacchantī itisabbattha] gacchanti. Tadā rājā gaṅgaṃ disvā ko nāmettha puriso evaṃvidhaṃ mahāgaṅgaṃ tarituṃ samattho bhavissatīti āha. Taṃ sutvā visamaloma kumāro āgantvā vanditvā ahaṃ deva gaṅgaṃ taritvā gantuñca āgantuñca sakkomīti āha. Rājā sādhūti sampaṭicchi. Atha kumāro gāḷhaṃ nivāsetvā makaradantiyā kese bandhitvā gaṅgākūle ṭhito aṭṭhārasahatthaṃ abbhuggantvā usabhamattaṭṭhāne patitvā taritu mārabhi. Tato caṇḍasotaṃ chinditvā taranto gamanā gamanakāle gaṇhanatthāya āgate caṇḍasuṃsumāre pāṇinā paharitvā cuṇṇavicuṇṇaṃ karonto vīsasataṃ māretvā uttāretvā talamuggamma rājānaṃ vanditvā aṭṭhāsi. Rājā taṃ kāraṇaṃ disvā bhayappatto eso kho maṃ māretvā rajjampi gahituṃ samattho. Etaṃ māretuṃ vaṭṭatīti cintetvā nagaraṃ sampatto kumāraṃ pakkosāpetvā amacce āha. Imaṃ bhaṇe bandhanāgāre karothāti. Te tathā kariṃsu, athassa bandhanāgāre vasantassa cattāro māsā atikkantā. Tato rājā catumāsaccayena dīghato saṭṭhihatthappamāṇe saṭṭhiveḷukalāpe āharāpetvā gaṇṭhiyo sodhāpetvā anto ayosāraṃ pūretvā rājaṅgaṇe ṭhapāpetvā visamalomakumāraṃ bandhanāgārato āhārāpetvā [āṇāpetvā itisabbattha] amacce evamāha. Bhaṇe svāyaṃ kumāro iminā khaggena ime veḷukalāpe caturaṅgulaṃ katvā chindatu. No ce chindituṃ sakkoti. Taṃ mārethāti āha, taṃ sutvā kumāro ahaṃ bandhanāgāre ci ra vu ttho jighacchāpīḷito āhārena kilamiṃ, yannūnāhaṃ āhāraṃ bhuñcitvā chindeyyanti. Te natthi dāni tuyhaṃ āhāranti āhaṃsu. Tenahi pokkharaṇiyā pānīyaṃ pivissāmīti āha. Te sādhūti pokkharaṇiṃ nesuṃ. Kumāro pokkharaṇiṃ otaritvā nahāyitvā nimuggo yāvadatthaṃ kalalaṃ bhuñcitvā pānīyaṃ pivitvā uṭṭhāya asipattaṃ gahetvā mahājanānaṃ [mahājanānaṃpassantameva itisabbattha] passantānameva aṭṭhāsītihatthaṭṭhānaṃ ākāsaṃ ullaṅghitvā sabbaveḷukalāpe caturaṅgulamattena khaṇḍākhaṇḍaṃ kurumāno otaritvā mūle thūlaayasalākaṃ patvā kiṇīti saddaṃ sutvā asipattaṃ vissajjetvā rodamāno aṭṭhāsi. Tato rājapurisehi kimattaṃ rodasīti vutte ettakānaṃ purisānamantare mayhaṃ ekopi suhado natti. Sace bhaveyya, imesaṃ veḷukalāpānamantare ayo sāraṃ atthibhāvaṃ katheyya, ahaṃ pana jānamāno ime veḷu kalāpe aṅgulaṅgulesu chindeyyanti āha. Tato rājā kumārena katakammaṃ oloketvā pasanno uparājaṭṭhānaṃ bahuñca vibhavaṃ dāpesi, evamassa balasampattilābho nāma na jātigottakulapadesādīnaṃ balaṃ. Na pāṇātipātādiduccaritānaṃ balaṃ. Kassetaṃ balanti. Kassapasammāsambuddhakāle bhikkhusaṅghassa dinnadānādisucaritakammavipākaṃ. Tena vuttaṃ.

1.

Kassapassa munindassa, kāle aññataro naro;

Sambuddhamupasaṃkamma, sutvā dhammaṃ sudesitaṃ.

2.

Paṭiladdhasaddho hutvā, sīlavantāna bhikkhunaṃ;

Madhurannapāne pacure, adāsi sumano tadā.

3.

Adāsi cīvare patte, tatheva kāyabandhane;

Adā khīrasalākañca, bahū kattarayaṭṭhiyo.

4.

Adā supassayaṃ dānaṃ, mañcapīṭhādikaṃ tathā;

Pāvāra kambalādīni, adā sītanivāraṇe.

5.

Adā bhesajjadānāni, ārogyatthāya bhikkhunaṃ;

Evaṃ nānāvidhaṃ puññaṃ, katvāna tidivaṃ gato.

6.

Tattha dibbavimānamhi, uppanno so mahiddhiko;

Devaccharāparivuto, devasenāpurakkhato.

7.

Dibbehi naccagītehi, dibbavāditatantihi;

Modamāno anekehi, dibbasampattiyā saha.

8.

Yāvatāyuṃ tahiṃ ṭhatvā, jambudīpe manorame;

Pure pāṭaliputtamhi, dhammāsokassa rājino.

9.

Putto hutvāna nibbatti, mahāthāmo mahābalo;

Mahāyaso mahābhogo, āsi buddhādimāmako.

10.

Kātabbaṃ kusalaṃ tasmā, bhavasampatti micchatā;

Pāletabba matho sīlaṃ, bhāvetabbañca bhāvananti.

Tato kumāro uparājaṭṭhānaṃ labhitvā sampattiṃanubhavamāno moggaliputtatissattheramādiṃ katvā mahābhikkhusaṅghassa cīvarapiṇḍapātasenāsanagilānapaccayadānā divasena sakkāraṃ katvā sīlaṃ rakkhitvā uposathakammaṃ katvā āyupariyosāne yathākammaṃ gatoti.

11.

Evaṃvidhaṃ sucaritaṃ sumano karitvā,

Bhāgissa nekavibhavassa bhavābhavesu;

Tumhepi bho sucaritaṃ vibhavānurūpaṃ,

Katvāna nibbutipadaṃ karagaṃ karothāti.

Visamalomakumārassa vatthuṃ tatiyaṃ.

14. Kañcanadeviyā vatthumhi ayamānupubbīkathā

Jambudīpe kira devaputtanagaraṃ nāma dassanīyaṃ ekaṃ nagaraṃ ahosi. Tasmiṃ samaye manussā yebhuyyena pattamahaṃ nāma pūjaṃ karonti, bhagavatā paribhuttapattaṃ gahetvā katānekapūjāvidhānā ussavaṃ karonti. Taṃ pattamahanti vuccati. Tasmiṃ samaye devaputtanagare rājā sabbaratanamayaṃ rathaṃ sabbālaṅkārehi alaṅkārāpetvā kumudapattavaṇṇe cattāro sindhave yojetvā susikkhitasippācariyehi sattaratanapariniṭṭhite asītihatthaveḷagge satthunā paribhuttaṃ selamayapattaṃ muttājālādīhi alaṅkaritvā veḷaggaṃ āropetvā veḷuṃ rathe ṭhapāpetvā nagaraṃ devanagaraṃ viya alaṅkaritvā dhajapatākādayo ussāpetvā toraṇaggha kapantiyoca puṇṇaghaṭadīpamālādayoca patiṭṭhāpetvā anekehi pūjāvidhānehi nagaraṃ padakkhiṇaṃ kāretvā nagaramajjhe susajjitaratanamaṇḍape pattadhātuṃ ṭhapetvā sattame divase mahādhammasavaṇaṃ kārāpesi. Tadā tasmiṃ janapade bahū manussāca devatāca yakkharakkhasanāgasupaṇṇādayoca manussavesena yebhuyyena taṃ samāgamaṃ otaranti, evamacchariyaṃ taṃ pūjāvidhānaṃ ahosi.

Tadā eko nāgarājā uttamarūpadharaṃ agatapubbapurisaṃ ekaṃ kumārikaṃ dhammaparisantare nisinnaṃ disvā tassā paṭibaddhacitto anekākārehi taṃ yā ci tvā tassā aladdhamāno kujjhitvā nāsāvātaṃ vissajjesi imaṃ māressāmīti. Taṃ tassā saddhābalena kiñci upaddavaṃ kātuṃ samattho nāhosi. Athassā nāgo pādato paṭṭhāya yāvasakalasarīraṃ bhogena veṭhetvā sīse phaṇaṃ katvā bhāyāpento aṭṭhāsi. Anaññavihitāya tāya dhammasavaṇabalena aṇumattampi dukkhaṃ nāhosi. Pabhātāya rattiyā taṃ disvā manussā kimetanti kāraṇaṃ pucchiṃsu, sāpi tesaṃ kathetvā evaṃ saccakiriyamakāsi. Tathāhi.

1.

Brahmacārī ahosāhaṃ, sañjātā idha mānuse;

Tena saccena maṃ nāgo, khippameva pamuñcatu.

2.

Kāmāturassa nāgassa, nokāsamakariṃyato;

Tena saccena maṃ nāgo, khippameva muñcatu.

3.

Visavātena khittassa, kupitassoragassahaṃ;

Akuddhā tena saccena, so maṃ khippaṃ pamuñcatu.

4.

Saddhammaṃ suṇamānāhaṃ, garugāravabhattiyā;

Assosiṃ tena saccena, khippaṃ nāgo pamuñcatu.

5.

Akkharaṃvā padaṃvāpi, avināsetvāva ādito;

Assosiṃ tena saccena, khippaṃ nāgo pamuñcatūti.

Saccakiriyāvasāne nāgarājā tassā atīva pasanno bhogaṃ viniveṭhetvā phaṇasataṃ māpetvā taṃ phaṇagabbhe nisīdāpetvā bahūhi nāgamānavakehi saddhiṃ udakapūjaṃ nāma pūja makāsi, taṃ disvā bahū nagaravāsino acchariyabbhutajātā aṭṭhārasakoṭidhanena pūja makaṃsu. Tathāhi.

6.

Natthi saddhāsamo loke, suhado sabbakāmado;

Passathassā balaṃ saddhā, pūjentevaṃ naro ragā.

7.

Idha lokeva sālattha, bhavabhoga manappakaṃ;

Tasmā saddhena kātabbaṃ, ratanattayagāravanti.

Athevaṃ sā paṭiladdhamahāvibhavā yāvajīvaṃ komāriya brahmacāriṇī hutvā āyupariyosāne kālaṃ katvā tasmiṃyeva nagare rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena mātukucchito nikkhami. Nikkhantadivase panassā sakaladevaputtanagare ratanavassaṃ vassi. Tenassā kañjanadevīti nāmaṃ kariṃsu. Samantapāsādikā ahosi. Abhirūpā devaccharapaṭibhāgā. Mukhato uppalagandho vāyati. Sarīrato candanagandho vāyati. Sakalasarīrato bālasuriyo viya raṃsiyo nicchārentī caturatanagabbhe padīpakiccaṃ nāma natthi. Sabbo gabbho sarīrā lokena eko bhāso hoti, tassā rūpasampatti sakalajambudīpe pākaṭā ahosi. Tato sakalajambudīpavāsī rājāno tassā atthāya piturañño paṇṇākārāni pahiṇiṃsu. Sā pana pañcakāme ananulittā pitaraṃ anujānāpetvā bhikkhunū passayaṃ gantvā pabbajitvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti.

8.

Sutvāna sādaravasena kumārikevaṃ;

Dhammañhi sīlamamalaṃ paripālayantī;

Laddhāna nekavibhavaṃ vibhavaṃ payātā,

Mā bho pamajjatha sadā kusalappayogeti.

Kañcanadeviyā vatthuṃ catutthaṃ.

15. Byagghassa vatthumhi ayamānupubbīkathā

Jambudīpe cūlaraṭṭhā sanne bārāṇasīnagare ekaṃ paṃsupabbataṃ vinivijjhitvā mahāmaggo hoti, tattha vemajjhe eko byaggho attano andhapitaraṃ pabbataguhāyaṃ katvā posento vasati. Tasseva pabbatassa vanadvāre tuṇḍilo nāma eko suvapotako rukkhasmiṃ vasati. Te ubhopi aññamaññaṃ piyasahāyā ahesuṃ, tasmiṃ samaye paccantagāmavāsī eko manusso attano mātugāmena saddhiṃ kalahaṃ katvā bārāṇasiṃ gacchanto taṃ vanadvāraṃ sampāpuṇi. Atha suvapotako parihīnattabhāvaṃ dukkhitaṃ taṃ disvā kampamānahadayo taṃ pakkositvā bho kuhiṃ gacchasīti āha, tena parakhaṇḍaṃ gacchāmīti vutte tuṇḍilo bho imasmiṃ vanakhaṇḍamajjhe eko byaggho vasati. Kakkhalo pharuso sampattasampatte māretvā khādati. Mā tvaṃ tena gacchāti āha. Svāyaṃ dubbhago manusso hitakāmassa tassa vacanaṃ anādiyitvā gacchāmevāti āha. Tuṇḍilo tenahi samma yadi anivattamāno gacchasi. Eso byaggho mama sahāyo. Me vacanaṃ tava santikā sutvā na gaṇhātīti. Tassa taṃ anādiyanto so suvarāje paduṭṭhacitto muggarena paharitvā māretvā araṇiṃ aggiṃ katvā maṃsaṃ khādi. Asappurisasaṃsaggo nāme sa idha lokaparalokesu dukkhāvahoyeva. Tathāhi.

1.

Mayā kataṃ mayhamidaṃ, iti vessānaraṃ naro;

Samāliṅgati sappemo, dahatevassa viggahaṃ.

2.

Madhukhīrādidānena, pemasā paripālito;

Sorago kupitovassa, ḍasatevassa viggahaṃ.

3.

Evaṃ nihīnajaccena, pāpena akataññunā;

Narā dhamena dīnena, katopi khaṇasaṅgamo.

4.

Asādhuko ayaṃtevaṃ, jānamānena jantunā;

Muhuttampi na kātabbo, saṅgamo so anatthadoti.

Tato so asappuriso maṃsaṃ khāditvā gacchanto vanakhaṇḍamajjhaṃ sampāpuṇi. Atha byaggho taṃ disvā mahānādaṃ karonto gahaṇatthāya uṭṭhāsi. So byagghaṃ disvā bhayappatto tuṇḍilassa vacanaṃ saritvā ahaṃ bho tava sahāyatuṇḍilassa santikā āgatomhīti āha, taṃ sutvā byaggho attamano ehi sammāti taṃ pakkositvā attano vasanaṭṭhānaṃ netvā khāditabbāhārena taṃ santappetvā pitusantike nisīdāpetvā puna vanakhaṇḍa magamāsi. Athassa pitā puttassa gatakāle tena saddhiṃ sallapanto tassa vacanānusārena tuṇḍilaṃ māretvā khāditabhāvaṃ aññāsi. Tato so puttassa āgatakāle tava sahāyo tena māritoti āha. Taṃ sutvā byaggho anattamano vegena tassa vasanaṭṭhānaṃ gantvā samma tuṇḍilāti saddaṃ katvā apassanto luñcitapattaṃcassa disvā nissaṃsayaṃ tena mārito me sahāyoti socanto paridevanto āgañchi. Atha so asappuriso tasmiṃ tattha gate tassa pitaraṃ pāsāṇena paharitvā māretvā byagghaṃca dāni māressāmīti byagghāgamanamaggaṃ olokento nilīno aṭṭhāsi. Tasmiṃ khaṇe byagghopi āgañchi. So tassā gatakāle tassa tejena bhīto gantvā jīvitaṃ me sāmi dehīti pādamūle urena nipajji, byaggho pana tena katakammaṃ disvā tasmiṃ cittaṃ nibbāpetvā mama sahāyassa sāsanamādāyāgatassa dubbhituṃ na yuttanti cintento taṃ samassāsetvā gaccha sammāti sukhaṃ pesesi. Evañhi sappurisasamāgamo nāma idha lokaparalokesu sukhāvahoyeva, vuttaṃhi.

5.

Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sabbattha santhavo tena, seyyo hoti na pāpiyo.

6.

Sukhāvaho dukkhanudo, sadā sabbhi samāgamo;

Tasmā sappuriseheva, saṅgamo hotu jantunaṃ.

Tato so byaggho tena mettacittānubhāvena kālaṃ katvā sagge nibbattoti.

7.

Evaṃvidhopi pharuso paramaṃsabhojī;

Byaggho dayāyupagato sugatiṃ sumedho;

Tasmā karotha karuṇaṃ satataṃ janānaṃ,

Taṃ vo dadāti vibhavañca bhavesu bhoganti.

Byagghassa vatthuṃ pañcamaṃ.

16. Phalakakhaṇḍadinnassa vatthumhi ayamānupubbīkathā

Sāvatthiyaṃ kireko manusso uttarāpathaṃ gacchāmīti addhānamaggapaṭipanno gimhānamāse majjhaṇhe bahalātapena kilanto hutvā rukkhacchāyaṃ pavisitvā tambulaṃ khādanto phalake nisīdi. Atha uttarāpathenāgacchānto eko tatheva ātapena kilanto āgantvā purimassa santike nisīditvā bho pānīyaṃ atthīti pucchi. Itaro pānīyaṃ natthīti āha. Athassa so mayhampi bho tambulaṃ dehi pipāsitomhiti vatvāpi na labhi. Catukahāpaṇena ekaṃ tambulapaṇṇaṃ kiṇitvā laddho tattheva nisīditvā khāditvā pipāsaṃ vinodetvā tena upakārena tassa sinehaṃ katvā attano gamanaṭṭhāna magamāsi, athā parabhāge so paṭṭanaṃ gantvā nāvāya vaṇijjatthāya gacchanto samuddamajjhaṃ pāpuṇi. Tato sattame divase nāvā bhijji. Manussā macchakacchapānaṃ bhakkhā jātā. So eva puriso arogo hutvā ekaṃ phalakakhaṇḍaṃ ure katvā samuddaṃ tarati. Athe taropi tatheva nāvāya bhinnāya seso hutvā samuddaṃ taranto purimena samāgami. Atha te sattadivasaṃ samudde tarantā aññamaññaṃ sañjāniṃsu. Tesu kahāpaṇe datvā tambulaṃ gahito ekaṃ phalakakhaṇḍaṃ ure katvā tarati. Itarassetaṃ natthi. Atha so kahāpaṇe gahetvā dinnatambulamattasso pakāraṃ saritvā attano phalakakhaṇḍaṃ tassa adāsi. So tasmiṃ sayitvā taranto taṃ pahāya agamāsi, aparo anādhārakena taranto ossaṭṭhaviriyo udake osīditumārati. Tasmiṃ khaṇe samudde adhivatthā maṇimekhalā nāma devadhītā osīdantaṃ taṃ disvā sappurisoti tassa guṇānussarantī vegenā gantvā taṃ attano ānubhāvena samuddatīraṃ pāpesi. Itaraṃpi sā etasseva guṇānubhāvena tīraṃ pāpesi. Atha phalakenotiṇṇapuriso taṃ disvā vimhito kathaṃ purato ahosi sammāti pucchi. So na jānāmi. Apica kho sukheneva tīraṃ pattosmīti āha. Atha devadhītā dissamānakasarīreneva attanā ānītabhāvaṃ ārocentī āha.

1.

Yo mātaraṃ pitaraṃvā, dhammena idha posati;

Rakkhanti taṃ sadā devā, samudde vā thalepi vā.

2.

Yo ce buddhañca dhammañca, saṃghañca saraṇaṃ gato;

Rakkhanti taṃ sadā devā, samudde vā thalepi vā.

3.

Pañcavidhaṃ aṭṭhavidhaṃ, pātimokkhañca saṃvaraṃ;

Pāleti yo taṃ pālenti, devā sabbattha sabbadā.

4.

Kāyena vācā manasā, sucarittaṃ caratī dha yo;

Pālenti taṃ sadā devā, samudde vā thalepi vā.

5.

Yo sappurisadhammesu, ṭhito dha katavediko;

Pālenti taṃ sadā devā, samudde vā thalepi vā.

Tato so āha.

6.

Neva dānaṃ adāsāhaṃ, na sīlaṃ paripālayiṃ;

Kena me puññakammena, mamaṃ rakkhanti devatā;

Pucchāmi saṃsayaṃ tuyhaṃ, taṃ me akkhāhi devateti.

Devatā āha.

7.

Agādhā pārage bhīme, sāgare duritā kare;

Bhinnanāvo taranto tvaṃ, hadaye katvā kaliṅgaraṃ.

8.

Ṭhatvā sappurise dhamme, attāna manavekkhiya;

Khaṇasanthavassa purisassa, adāsi phalakaṃ sakaṃ.

9.

Taṃ tuyhaṃ mittadhammañca, dānañca phalakassa te;

Patiṭṭhāsi samuddasmiṃ, evaṃ jānāhi mārisāti.

Evañca vatvā sā te dibbāhārena santappetvā dibbavatthālaṅkārehi alaṅkaritvā attano ānubhāvena sāvatthinagareyeva te patiṭṭhāpesi. Tato paṭṭhāya tameva ārammaṇaṃ katvā te dānaṃ dadantā sīlaṃ rakkhantā uposathakammaṃ karontā āyupariyosāne saggaparāyaṇā ahesuṃ.

10.

Evaṃ parittakusalenapi sāgarasmiṃ,

Sattā labhanti saraṇaṃ khalu devatāhi;

Tumhepi sappurisataṃ na vināsayantā,

Mā bho pamajjatha sadā kusalappayogeti.

Phalakakhaṇḍadinnassa vatthuṃ chaṭṭhamaṃ.

17. Corasahāyassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavati parinibbute jambudīpe devadahanagare eko manusso dukkhito tattha tattha vicaranto paccante aññataraṃ gāmaṃ gantvā tattha ekasmiṃ kulagehe nivāsaṃ kappesi. Tattha manussā tassa yāgubhattaṃ datvā posesuṃ, tato so tattha manussehi mittasanthavaṃ katvā katipāhaṃ tattha vasitvā aññaṭṭhānaṃ gantvā aparabhāge corakammaṃ karonto jīvikaṃ kappeti. Athekadivasaṃ corentaṃ taṃ rājapurisā gahetvā rañño dassesuṃ. Rājā taṃ bandhanāgāre karothāti āṇāpesi, te taṃ bandhanāgāraṃ netvā saṅkhalikāhi bandhitvā ārakkhakānaṃ paṭipādetvā agamaṃsu, bandhanāgāre vasantassa tassa dvādasasaṃvaccharāni atikkantāni. Tato aparabhāge tassa pubbasahāyo paccantagāmavāsī manusso kenaci kammena devadaha māgato tattha tattha āhiṇḍanto bandhanāgāre baddhaṃ taṃ addasa. Disvā tassa hadayaṃ kampi, so roditvā paridevitvā kiṃ te mayā kattabbaṃ sammāti pucchi. Tato tena samma bandhanāgāre vasantassa me idāni dvādasasaṃvaccharāni atikkantāni, ettakaṃ kālaṃ dubbhojanādinā mahādukkhaṃ anubhomi. Yāvāhaṃ āhāraṃ pariyesitvā bhuñjitvā āgamissāmi. Tāva maṃ ito muñcanupāyaṃ jānāhīti vutte so sappuriso.

1.

Rūpena kintu guṇasīlavivajjitena,

Micchālayassa kitavassa dhiyā kimatthaṃ;

Dānā dicāgavigatena dhanena kiṃ vā;

Mittena kiṃ byasanakālaparammukhenāti.

Evañca pana vatvā sādhu samma karomi te vacananti ārakkhakānaṃ santikaṃ gantvā bhonto yāveso bhattaṃ bhuñjitvā āgacchati. Tāvāhaṃ tassa pāṭibhogo bhavissāmi. Vissajjetha nanti āha, tehi na sakkā bho etaṃ vissajjetuṃ, api ca kho yāvāyaṃ āgacchati. Tāva tvaṃ ayasaṅkhalikāya baddho nisīdissasi, evaṃ taṃ vissajjessāma, no ce na sakkāti āhaṃsu, so evampi hotu sammāti vatvā tassa pādato saṅkhalikaṃ muñcitvā attano pāde katvā bandhanāgāraṃ pavisitvā itaraṃ muñcāpesi. Sopi asappuriso bandhanā mutto na puna taṃ ṭhāna magamāsi, aho akataññuno pakatiṃ ñātuṃ bhāriyaṃ. Yathāha.

2.

Vāripūre yathā sobbhe, nevanto visamaṃ samaṃ;

Paññāyatevaṃsādhussa, bhāvaṃ manasi sambhavaṃ.

3.

Bhāsanti mukhato ekaṃ, cintenti manasā paraṃ;

Kāyenekaṃ karontevaṃ, pakatāyamasādhunaṃ.

4.

Tesaṃ yo bhāvamaññāsi, sova paṇḍitajātiko;

Bahussutopi soyeva, paracittavidūpi so.

Athassa bandhanāgāre vasantassa dvādasasaṃvaccharāni atikkantāni. Ettakaṃ kālaṃ jighacchāpīḷitena tena āhārattāya paro na yācitapubbo, anucchiṭṭhāhāraṃ labhanadivasato alabhanadivasāyeva bahutarā honti, atha dvādasasaṃvaccharātikkame rañño putto nibbatti. Tadā rājā attano vijite sabbabandhanāgārāni vivarāpesi. Antamaso migapakkhinopi bandhanā muñcāpesi. Dvāre vivaṭamatteyeva bandhanāgāre manussā icchiticchitaṭṭhānaṃ agamaṃsu. So panekova tehi saddhiṃ agantvā ohīyi. Ārakkhakehi tvaṃ bho kasmā na gacchasīti vutte ahaṃ bho paññātabhāvena idāni na gamissāmi. Atīva parihīnagattosmi. Andhakāre gamissāmīti vatvā andhakāre āgate nikkhamma antonagare vissāsikānaṃ abhāvena kuto āhāraṃ labhissāmīti cintento nikkhamma rattandhakāre āmakasusāna magamāsi. Etthāhāraṃ labhissāmīti. Tattha so adhunā nikkhittamatamanussaṃ disvā manussaṭṭhinā maṃsaṃ chinditvā sīsakapāle pakkhipitvā tīhi manussasīsehi katauddhane ṭhapetvā citakato omukkaalātehi aggiṃ katvā susānaṃ nibbāpanatthāyā bhataudakena manussaṭṭhinā ālolento maṃsaṃ pacitvā otāretvā sākhābhaṅgena hirikopīṇaṃ paṭicchādetvā nivatthapilokikaṃ vātāvaraṇaṃ katvānisīdi. Tasmiṃ khaṇe tattha pippalīrukkhe adhivatthā devatā tassa taṃ kiriyaṃ disvā pucchissāmi tāva nanti taṃ upasaṅkamitvā evamāha. Bho tvaṃ ghanataratimirākule mahārattiyaṃ tattha tattha vikiṇṇanaraṭṭhisamākiṇṇe soṇasigālādikuṇapādakākule manussamaṃsabhakkhayakkharakkhasākule tattha tattha pajjalantānekacitakabhayānake susāne manussamaṃsaṃ pacitvā kiṃkarosīti pucchantī āha.

5.

Rattandhakāre kuṇapādakehi,

Samākule sīvathikāya majjhe;

Manussamaṃsaṃ pacasī dha sīse,

Vadehi kiṃ tena payojanaṃ teti.

Atha so āha.

6.

Na yāgahetu na ca dānahetu,

Susānamajjhamhi pacāmi maṃsaṃ;

Khudāsamaṃ natthi narassa aññaṃ,

Khudāvināsāya pacāmimambhoti.

Tato devatā taṃ tathā hotu, iminā pilotikena vātāvaraṇaṃ karosi. Kimatthametanti pucchantī.

7.

Nivatthasākho hirisaṃvarāya,

Pilotikaṃ tattha pasārayanto;

Karosi vātāvaraṇañca samma,

Kimatthametaṃ vada pucchito meti.

So tassā cikkhanto āha.

8.

Subhā subhāmissitasītavāto,

Sayaṃ acittova acittabhāvā;

Dehaṃ phusitvāna asādhukassa,

Akataññuno mittapadhaṃsakassa.

9.

Samāvahanto yadi me sarīre,

Phusāti [phusātisāsaṅgatimajjadāni itikattaci] taṃ vāyu mamā visitvā;

Dukkhaṃ dadātīti visaṃva taṃ bho,

Parivajjituṃ baddhamimaṃ kucelanti.

Devatā āha.

10.

Ki makāsi bho so katanāsako te,

Dhanañca dhaññaṃ tava nāsayī ca;

Mātā pitā bandhavo khetta vatthū,

Vināsitā tena vadehi kiṃ teti.

Tato so āha.

11.

Yaṃ rājato hoti bhayaṃ mahantaṃ,

Sabbassa haraṇādivadhādikañca;

Akataññunā sappurisena hoti,

Ārāva so bho parivajjanīyo.

12.

Yamatthi corāribhayañhi loke,

Atho dakenāpi ca pāvakena;

Akataññunā taṃ sakalampi hoti,

Ārāva so bho parivajjanīyo.

13.

Pāṇātipātampi adinnadānaṃ,

Parassa dārūpagamaṃ musā ca;

Majjassa pānaṃ kalahañca pesunaṃ,

Samphaṃ giraṃ dhuttajanehi [akkhadhuttādiyogaṃ itikatthaci] yogaṃ.

14.

Sabbaṃ anatthaṃ asivaṃ aniṭṭhaṃ,

Apāyikaṃ [apāyikaṃ itikatthaci] dukkhamananta maññaṃ;

Akataññunā sappurisena hoti;

Ārāva so bho parivajjanīyoti.

Vatvā attanā asappurisasaṃsaggenānubhūtaṃ sabbaṃ dukkhaṃ kathesi, tato devatā ahampi bho satthuno maṅgalasuttadesanādivase imasmiṃyeva rukkhe nisinno.

Asevanā ca bālānaṃ, paṇḍitānañca sevanā;

Pūjā ca pūjanīyyānaṃ, etaṃ maṅgala muttamanti.

Gāthāya bālassa dose assosiṃti vatvā tassa pasanno taṃ attano vimānaṃ netvā nahāpetvā dibbavatthālaṅkārehi alaṅkaritvā dibbannapānaṃ datvā mahantaṃ sakkārasammānaṃ katvā attano ānubhāvena tasmiṃ nagare rajje abhisiñcāpesi. So tattha rajjaṃ karonto dānādīni puññāni katvā āyupariyosāne yathākammaṃ gatoti.

15.

Evaṃ asādhujanasaṅgamasannivāsaṃ,

Sañcajja sādhusucisajjanasaṅgamena;

Dānādi nekakusalaṃ paripūrayantā,

Saggā pavaggavibhavaṃ abhisambhunāthāti.

Corasahāyassa vatthuṃ sattamaṃ.

18. Maruttabrāhmaṇassa vatthumhi ayamānupubbīkathā

Jambudīpe candabhāgā nāma gaṅgātīre homagāmaṃ nāma atthi. Tasmiṃ eko marutto nāma brāhmaṇo paṭivasati. Tadā so vohāratthāya takkasīlaṃ gantvā gehaṃ āgacchanto antarāmagge ekāya sālāya kuṭṭharogā turaṃ sunakhaṃ disvā tasmiṃ kāruññena nīlavallitakkambilena madditvā pāyesi. Sunakho vūpasantarogo pākatiko hutvā brāhmaṇena attano katūpakāraṃ sallakkhento teneva saddhiṃ agamāsi. Aparabhāge brāhmaṇassa bhariyā gabbhaṃ paṭilabhi, paripuṇṇagabbhāya tāya vijāyanakāle dārako tiriyampatitvā antogabbheyeva mato. Tadā taṃ satthena khaṇḍākhaṇḍikaṃ chinditvā nīhariṃsu, atha brāhmaṇo taṃ disvā nibbindahadayo gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā araññe viharati. Athassa bhariyā aññena saddhiṃ saṃvasantī ayaṃ maṃ pahāya pabbajitoti brāhmaṇe paduṭṭhacittā bho brāhmaṇaṃ mārehīti sāmikena saddhiṃ mantesi. Tesaṃ mantanaṃ sunakho sutvā brāhmaṇeneva saddhiṃ carati. Athekadivasaṃ tassā sāmiko tā pa saṃ māressāmīti dhanu kalāpaṃ gahetvā nikkhami, tadā tāpaso phalāphalatthāya araññaṃ gato. Su na kho assameyeva o hī yi. Puriso tāpasassāgamanamaggaṃ olokento gacchantare nilīno acchi. Sunakho tassa pamādaṃ oloketvā dhanuno guṇaṃ khāditvā chindi. So puna guṇaṃ pākatikaṃ katvā āropesi. Evaṃ so āropitaṃ āropitaṃ khādateva, atha so pāpapuriso tāpasassāgamanaṃ ñatvā taṃ māressāmīti dhanunā saddhiṃ agamāsi. Athassa sunakho pāde ḍasitvā pātetvā tassa mukhaṃ khāditvā dubbalaṃ katvā bhuṅkāramakāsi, evañhi sappurisā attano upakārakānaṃ paccupakāraṃ karonti. Vuttañhi.

1.

Upakāraṃ karonto so, sunakho katavediko;

Sattūpaghātakaṃ katvā, isino dāsi jīvitaṃ.

2.

Tiracchānāpi jānanti, guṇamattani kataṃ sadā;

Iti utvāna medhāvī, kataññū hontu pāṇinoti.

Tato tāpaso sunakhassa saddenā gantvā tassa taṃ vippakāraṃ disvā kāruññena paṭijiggitvā vūpasantavaṇaṃ balappattaṃ posetvā tattheva vasanto jhānābhiññaṃ nibbattetvā āyupariyosāne brāhmalokaparāyaṇo ahosīti.

3.

Sutvāna sādhu sunakhena katūpakāraṃ,

Mettiṃdisassa pakataṃ isinā ca sutvā;

Sammā karotha karuṇañca parūpakāraṃ,

Taṃ sabbadā bhavati vo bhavabhogahetūti.

Maruttabrāhmaṇassa vatthuṃ aṭṭhamaṃ.

19. Pānīyadinnassa vatthumhi ayamānupubbīkathā

Jambudīpe aññatarasmiṃ janapade kire ko manusso raṭṭhato raṭṭhaṃ janapadato janapadaṃ vicaranto anukkamena candabhāgānadītīraṃ patvā nāvaṃ abhiruhitvā paratīraṃ gacchati. Athāparā gabbhinitthī tāya eva nāvāya gacchati, atha nāvā gaṅgāmajjhappattakāle tassā kammajavātā caliṃsu. Tato sā vijāyitumasakkontī kilantā pānīyaṃ me detha, pipāsitāmhiti manusse yāci. Te tassā vacanaṃ asuṇantā viya pānīyaṃ nādaṃsu, atha so jānapadiko tassā karuṇāyanto [karuṇāyapānīyaṃ, karuṇāyantopānīyaṃ, karuṇāyatoyaṃ iticakatthaci] toyaṃ gahetvā mukhe āsiñci, tasmiṃ khaṇe sā laddhassāsā sukhena dārakaṃ vijāyi, atha te tīraṃ patvā katipayadivasena attano attano ṭhānaṃ pāpuṇiṃsu. Athāparabhāge so jānapadiko aññatarakiccaṃ paṭicca tassā itthiyā vasananagaraṃ patvā tattha tattha āhiṇḍanto nivāsanaṭṭhānaṃ alabhitvā nagaradvāre sālaṃ gantvā tattha nipajji. Tasmiṃyeva divase corā nagaraṃ pavisitvā rājagehe sandhiṃ chinditvā dhanasāraṃ gahetvā gacchantā rājapurisehi anubandhā gantvā tāyeva sālāya chaḍḍetvā palāyiṃsu. Atha rājapurisā āgantvā core apassantā taṃ jānapadikaṃ disvā ayaṃ coroti gahetvā pacchābāhaṃ gāḷhaṃ bandhitvā puna divase rañño dassesuṃ. Raññā kasmā bhaṇe corakamma makāsīti pucchito nāhaṃ deva coro, āgantukomhīti vutte rājā core pariyesitvā alabhanto ayameva coro, imaṃ mārethāti āṇāpesi. Rājapurisehi taṃ gāḷhaṃ bandhitvā āghātanaṃ nīte sā itthī taṃ tathā nīyamānaṃ disvā sañjānitvā kampamānahadayā muhuttena rañño santikaṃ gantvā vanditvā deva eso na coro āgantuko muñcathetaṃ devāti āha. Rājā tassā kathaṃ asaddahanto yajjetaṃ mocetu micchasi. Tassagghanakaṃ dhanaṃ datvā muñcāpehīti, sā sāmi mama gehe dhanaṃ natthi. Apica mama sattaputtehi saddhiṃ maṃ dāsiṃ karohi, etaṃ muñca devāti āha, atha rājā tvaṃ etaṃ adhunāgatoti vadasi. Etaṃ nissāya puttehi saddhiṃ attānaṃ dāsattaṃ sāvesi. Kimeso te ñāti vā, udāhu upakārakoti pucchanto āha.

1.

Kiṃte bhoti ayaṃ poso, tuvaṃ pucchāmi saṃsayaṃ;

Bhātā vā te pitā hoti, pati vā devaro tava.

2.

Ñāti sālohito kinnu, udāhu iṇadāyako;

Athopakārako kinnu, kasmāssa desi jīvitaṃti.

Tato sā āha.

3.

Eso me puriso deva, katapubbopakārako;

Atāṇamekikaṃ [attānamekikaṃ itikatthaci] ceso, dukkhitaṃ maraṇe ṭhitaṃ.

4.

Vijāyitu masakkontiṃ, gabbhiniṃ dukkhavediniṃ;

Toyena maṃ upaṭṭhāsi, tenāhaṃ sukhitā tadā.

5.

Bhaṅgakallolamālāya, uttarantaṃ mahaṇṇavaṃ;

Pahāya pātuṃ kūpassa, yāti loko pipāsito.

6.

Tatheva vijjamānesu, janesu manujādhipa,

Ekasseva manasmiṃhi, guṇaṃ tiṭṭhati sādhukaṃ.

7.

Pahatvāna mataṃ hatthiṃ, maṃsatthī keci jantuno;

Anubandhanti maṃsatthaṃ, sasaṃ dhāvanta mekakaṃ.

8.

Tatheva vijjamānesu, janesu manujādhipa;

Guṇavanta manubandhanti, sappurisaṃ katavedikaṃ.

9.

Tasmā sappurise dhamme, patiṭṭhāsmi narādhipa;

Anussaranti etena, katapubbū pakārakaṃ.

10.

Ahañca mama puttā ca, etenamha sukhāpitā;

Jīvitampi pariccajja, muccanīyo ayaṃ mayāti.

Tato rājā dovārikaṃ pakkositvā tampi pucchitvā adhunāgatabhāvaṃ ñatvā tassā sappurisadhamme santuṭṭho tesaṃ ubhinnampi mahantaṃ yasaṃ anuppadāsi. Te laddhayasā ta to paṭṭhāya dānādīni puññakammāni katvā saggaparāyaṇā ahesunti.

11.

Dhamme patiṭṭhitamanā api mātugāmā,

Evaṃ labhanti vibhavañca pasaṃsanañca;

Dhammañca sādhucaritaṃ manasīkaronto,

Dhammesu vattatha sadā sucisajjanāti.

Pānīyadinnassa vatthuṃ navamaṃ.

20. Sahāyassa pariccattajīvitakassa vatthumhi ayamānupubbīkathā

Bhagavati parinibbute sāvatthiyaṃ somabrāhmaṇo somadattabrāhmaṇoti dve brāhmaṇā vasanti. Tattha somadattabrāhmaṇena saddhiṃ somabrāhmaṇo yebhuyyena dūtaṃ kīḷati. Athekadivasaṃ somadatto somabrāhmaṇaṃ tena parājetvā tassa uttarāsaṅgañca lañchanamuddikañca gahetvā attano gehaṃ gacchanto somabrāhmaṇassa ehi gehaṃ gacchā- māti āha. Tato somo nāhaṃ samma ekasāṭako hutvā antaravīthiṃ otarituṃ sakkomi. Gamanato ettheva me ṭhānaṃ varataranti āha, somadattena evaṃ sati samma imaṃ uttarāsaṅgaṃ gaṇhāti tassa taṃ datvā idāni samma ehīti vuttopi nāgacchati. Puna tena bho kasmā nāgacchasīti puṭṭho samma mama hatthe muddikaṃ apassantā me puttadārādayo mayā saddhiṃ kalahaṃ karontīti āha, atha so evaṃ sante yadā te pahoti. Tadā mayhaṃ dehīti muddikampi datvā taṃ gahetvā gehaṃ agamāsi. Atha te ettakena sahāyā ahesuṃ. Aparabhāge somadattabrāhmaṇaṃ ayaṃ paradārakammaṃ akāsīti manussā gahetvā rañño dassesuṃ. Rājā tassa rūpasampattiṃ disvā rājāṇaṃ akatvā mā bho puna evamakāsīti ovaditvā vissajjesi. Rājā naṃ yāvatatiyavāraṃ ovadanto vissajjetvā catutthevāre gacchathetaṃ āghātanaṃ netvā mārethāti āṇāpesi. Evaṃ pāpakamme niratā anekākārena ovadantāpi na sakkā nivāretuṃ. Tathāhi.

1.

Soṇā ceva sigālā ca, vāyasā nīlamakkhikā;

Iccete kuṇape sattā, na sakkā te nisedhituṃ.

2.

Tathā pāṇātipātesu, paradāre surāya ca;

Musāvādesu theyyesu, sattasattā na vāriyāti.

Tato rājapurisā taṃ bandhitvā pakkamiṃsu. Tadā somabrāhmaṇo somadattaṃ tathā nīyamānaṃ disvā kampamānahadayo rājapurisānaṃ santikaṃ gantvā imaṃ bho muhuttaṃ mā māretha. Yāva rājānaṃ jānāpessāmīti vatvā rañño santikaṃ gantvā vanditvā ṭhito deva mama jīvitaṃ somadattassa brāhmaṇassa dassāmi. Etaṃ muñcatha. Yadi māretukāmā, maṃ mārethāti āha. Rājā tuṇhī [tuṭṭho itikatthaci] ahosi, rājapurisā somadattaṃ muñcitvā somabrāhmaṇaṃ āghātanaṃ netvā māresuṃ, aho kataññuno kataveditā.

Hoti cettha.

3.

Kakūpakāra mattānaṃ, sarantā keci mānusā;

Jīvitaṃ denti somova, somadattassa attanoti.

So tena jīvitadānena devaloke nibbattitvā mahante kanakavimāne devaccharāsahassaparivuto dibbasampattimanubhonto paṭivasati. Tadā somadattabrāhmaṇo eso maṃ maraṇappattaṃ mocesīti vatvā tassatthāya dānaṃ datvā pattiṃ adāsi. Tāvadevassa tato bahutaraṃ devissariyaṃ ahosi devānubhāvañca. Tato so somadevo attano devissariyaṃ olokento sahāyassa attano jīvitadānaṃ addasa. Disvā attabhāvaṃ vijahitvā māṇavakavaṇṇena somadattabrāhmaṇaṃ upasaṅkamitvā paṭisanthāraṃ katvā attānaṃ devaloke nibbattabhāvaṃ pakāsetvā taṃ gahetvā attano ānubhāvena devalokaṃ netvā yathākāmaṃ sampatti manubhavāti vatvā sattāhaṃ devassariyaṃ datvā sattame divase netvā tassa geheyeva patiṭṭhāpesi. Tattha hi dibbasampatti manubhūtassa manussasampatti paṭikkulā hoti. Tato so dibbasampattimanussaranto kiso dubbalo uppaṇḍuppaṇḍukajāto ahosi. Athekadivasaṃ devaputto taṃ olokento tathā dukkhappattaṃ disvā na sakkā manussena dibbasampattimanubhavitunti icchiticchitasampattidāyakaṃ ekaṃ cintāmaṇiṃ datvā tassa bhariyampi attano ānubhāvena rūpavanthaṃ yasavantaṃ vaṇṇavantaṃ atikkantamanussitthivaṇṇaṃ akāsi, aparabhāge te jayampatikā paccakkhato diṭṭhadibbasampattivibhavā dānaṃ datvā sīlaṃ rakkhitvā sahāyadevaputtassa santikeyeva nibbattiṃsūti.

4.

Mandena nanditamanā upakārakena,

Pāṇampi denti sujanā iti cintayitvā;

Mittaddu mā bhavatha bho upakārakassa;

Pāsaṃsiyā bhavatha sādhujanehi niccaṃti.

Sahāyassa pariccattajīvitakassa vatthuṃ dasamaṃ.

Nandiyarājavaggo dutiyo.

Yakkhavañcitavaggo

21. Yakkhavañcita vatthumhi ayamānupubbīkathā

Bhagavati parinibbutamhi kosalarañño kira janapade tuṇḍagāmonāma ahosi. Tattheko buddhadāso nāma manusso ‘‘yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmi. Buddho me saraṇaṃ tāṇaṃ leṇaṃ parāyaṇanti’’ evaṃ jīvitapariyantaṃ buddhaṃ saraṇaṃ gato paṭivasati, tasmiṃ samaye eko janapadavāsiko tattha tattha āhiṇḍanto taṃ tuṇḍagāmaṃ patvā tasseva ghare nivāsaṃ kappesi, tassa pana jānapadikassa sarīre eko yakkho āvisitvā pīḷeti, tadā tassa gāmassa pavisanakāle yakkho buddhadāso pāsakassa guṇatejena tassa gehaṃ pavisituṃ asakkonto taṃ muñcitvā bahigāme sattāhaṃ aṭṭhāsi tassāgamanaṃ olokento. Tato so jānapadiko sattadivasaṃ tattha vasitvā sattame divase sakaraṭṭhaṃ gantukāmo gāmā nikkhami. Atha taṃ tathā nikkhantaṃ disvā yakkho aggahesi, atha so taṃ ettakaṃ kālaṃ kuhiṃgatosīti pucchi. Yakkho bho tavatthāya ettha vasantassa me sattāhaṃ atikkantanti. Tato so ko te mayā attho, kiṃ te dammīti, atha yakkhena bho ahaṃ khudāya pīḷito bhattena me atthoti vutto so evaṃ sati kasmā maṃ antogehe vasantaṃ na gaṇhīti āha. Yakkhena bho tasmiṃ ghare buddhaṃ saraṇaṃ gato eko upasako atthi, tassa sīlatejena gehaṃ pavisitumasakkonto aṭṭhāsinti vutto jānapadiko saraṇaṃ nāma kinti ajānanto kinti vatvā so saraṇaṃ aggahesīti yakkhaṃ pucchi. Yakkho ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti vatvā saraṇaṃ aggahesīti āha. Taṃ sutvā jānapadiko idāni imaṃ vañcessāmīti cintetvā tenahi yakkha ahampi buddhaṃ saraṇaṃ gacchāmīti āha. Evaṃ vuttamatteyeva yakkho mahāsaddaṃ karonto bha ye na bhamanto palāyi, evaṃ sammāsambuddhassa saraṇaṃ idhaloke bhayo paddava nivāraṇatthaṃ hoti, paraloke saggamokkhāvahaṃ. Tathāhi.

1.

Buddhoti vacanaṃ etaṃ, amanussānaṃ bhayāvahaṃ;

Buddhabhattikajantūnaṃ, sabbadā mudamāvahaṃ.

2.

Sabbopaddavanāsāya, paccakkhadibbamosadhaṃ;

Dibbamantaṃ mahātejaṃ, mahāyantaṃ mahabbhutaṃ.

3.

Tasmā so dāruṇo yakkho,

Disvā taṃ saraṇe ṭhithaṃ;

Ubbiggo ca bhayappatto,

Lomahaṭṭho ca chambhīto.

4.

Bhamanto dhāvitaṃ disvā, timirova suriyuggate,

Simbalitūlabhaṭṭhaṃva, caṇḍavātena khaṇḍitaṃ.

5.

Yaṃ dukkhaṃ rājacorāri, yakkhapetā disambhavaṃ;

Nicchantena manussena, gantabbaṃ saraṇattayaṃti.

Tato jānapadiko saraṇāgamane mahāguṇaṃ mahānisaṃsaṃ oloketvā buddhe sagāravo sappemo ‘‘jīvitapariyantaṃ buddhaṃ saraṇaṃ gacchāmī’’ti saraṇaṃ gantvā teneva saraṇāgamanānubhāvena jīvitapariyosāne suttappabuddhoviya devaloke nibbattīti.

6.

Disvāna evaṃ saraṇaṃ gataṃ taṃ,

Apenti yakkhāpi mahabbhayena;

Pāletha sīlaṃ saraṇañca tasmā,

Jahātha duritaṃ sugatiṃ bhajavhoti.

Yakkhavañcitavatthuṃ pathamaṃ.

22. Micchadiṭṭhikassa vatthumhi ayamānupubbīkathā

Bhagavati dharamāne rājagahanagare kira eko brahmabhattiko micchādiṭṭhiko paṭivasati, tattheva sammādiṭṭhikopi. Tesaṃ ubhinnampi dve puttā ahesuṃ. Te ekato kīḷantā vaḍḍhanti. Athāparabhāge guḷakīḷaṃkīḷantānaṃ sammādiṭṭhikassa putto ‘‘namo buddhayā’’ti vatvā guḷhaṃ khipanto divase divase jināti. Micchādiṭṭhikassa putto ‘‘namo brahmuno’’ti vatvā khipanto parājeti, tato micchādiṭṭhikassa putto niccaṃ jinantaṃ sammādiṭṭhikaṃ kumāraṃ disvā samma tvaṃ niccameva jināsi, kiṃ vatvā guḷaṃ khipasīti pucchi. Sohaṃ samma ‘‘namo buddhāyā’’ti vatvā khipāmīti āha. Sopi tato paṭṭhāya ‘‘namo buddhāyā’’ti vatvā khipati, atha te yebhuyyena dūte samasamāva honti. Aparabhāge micchādiṭṭhikassa putto pitarā saddhiṃ dārūnamatthāya vanaṃ gantvā sakaṭena dāruṃ gahetvā āgacchanto nagaradvārasamīpe sakaṭaṃ vissajjetvā tiṇe khādanatthāya goṇe vissajjesi, goṇā tiṇaṃ khādanto aññehi gorūpehi saddhiṃ antonagaraṃ pavisiṃsu. Athassa pitā goṇe pariyesanto sakaṭaṃ olokehīti puttaṃ nivattetvā nagaraṃ paviṭṭho ahosi, atha sāyaṇhe jāte manussā nagaradvāraṃ pidahiṃsu, tato kumāro bahinagare dārusakaṭassa heṭṭhā sayanto niddūpagato ahosi. Atha tassā rattiyā sammādiṭṭhiko ca micchādiṭṭhiko cāti dve yakkhā gocaraṃ pariyesamānā sakaṭassa heṭṭhā nipannaṃ kumāraṃ addasaṃsu, tesu micchādiṭṭhiko imaṃ khādāmīti āha. Athāparo mā eva makāsi, ‘‘namo buddhāyā’’ti vācako esoti, khādāmevetanti vatvā itarena yāvatatiyaṃ vāriyamānopi gantvā tassa pāde gahetvā ākaḍḍhi. Tasmiṃ khaṇe dārako pubbaparicayena ‘‘namo buddhāyā’’ti āha taṃ sutvā yakkho bhayappatto lomahaṭṭho hatthaṃ vissajjetvā paṭikkamma aṭṭhāsi. Aho acchariyaṃ buddhānubhāvaṃ abbhutaṃ, evaṃ attaṃ anīyyātetvā paricayena ‘‘namo buddhāyā’’ti vuttassapi bhayaṃ chambhitattaṃ upaddavaṃ vā na hoti. Pageva attaṃ nīyyātetvā yāvajīvaṃ buddhaṃ saraṇaṃ gatassāti. Vuttañhi.

1.

Yathāpi sikhino nādaṃ, bhujaṅgānaṃ bhayāvahaṃ;

Evaṃ buddhoti vacanaṃ, amanussānaṃ bhayāvahaṃ.

2.

Yathā mantassa jappena, vilayaṃ yāti kibbisaṃ;

Evaṃ buddhoti vacanena, apayanti [pahāyanti itisabbattha] pisācakā.

3.

Aggiṃ disvā yathā sitthaṃ, dūratova vilīyati;

Disvānevaṃ saraṇagataṃ, petā pentiva [petāpentāva itikatthaci] dūrato.

4.

Pavaraṃ buddhaicceta, makkharadvayamabbhutaṃ;

Sabbo paddavanāsāya, thirapākāra muggataṃ.

5.

Sattaratanapāsādaṃ, tameva vajiraṃ guhaṃ;

Tameva nāvaṃ dīpaṃ taṃ, tameva kavacaṃ subhaṃ.

6.

Tameva sirasi bhāsantaṃ, kirīṭaṃ ratanāmayaṃ;

Lalāṭe tilakaṃ rammaṃ, kappūraṃ nayanadvaye.

7.

Tāḍaṅkaṃ kaṇṇayugale, soṇṇamālā gale subhā;

Ekāvaḷi tārahāra, bhārā jattusu laṅkatā.

8.

Aṅgadaṃ bāhumūlassa, karagge valayaṃ tathā;

Aṅgulisvaṅguliyañca, khaggaṃ maṅgalasammataṃ.

9.

Soṇṇā tapatta muṇhīsaṃ, sabāṇaṃva sarāsanaṃ;

Tameva sabbālaṅkāraṃ, tameva duritāpahaṃ.

10.

Tasmā hi paṇḍito poso,

Lokalocanasatthuno;

Saraṇaṃ tassa ganteva,

Guṇanāmaṃ ehipassikaṃ.

11.

Namoti vacanaṃ pubbaṃ, buddhāyeti giraṃ tadā;

Supantena kumārena, micchādiṭṭhikasūnunā.

12.

Sutvā vuttaṃ pisā cāpi, manussakuṇape ratā;

Na hiṃsanti aho buddha, guṇasāramahantatāti.

Atha sammādiṭṭhikayakkho micchādiṭṭhikassa yakkhassa evamāha, ayuttaṃ bho tayā kataṃ. Buddhaguṇe pahāro dinno, daṇḍakammaṃ tayā kātabbaṃti, tena kiṃmayā samma kātabbanti vutte bubhukkhitassa āhāraṃ dehīti āha. Tato so sādhūti vatvā yāvāhaṃ āgacchāmi, tvaṃ tāvettha vacchāhīti vatvā bimbisārarañño kañcanataṭṭake vaḍḍhitaṃ rasabhojanaṃ āharitvā kumārassa pituvaṇṇena dārakaṃ bhojetvā puna kumārena vuttabuddhavacanañca attanā katavāyāmaṃ cāti sabbaṃ taṭṭake likhitvā idaṃ raññoyeva paññāyatūti adhiṭṭhāya agamaṃsu, atha pabhātāya rattiyā rañño bhojanakāle rājapurisā tattha taṭṭakaṃ adisvā nagaraṃ upaparikkhantā sakaṭe dārakañca taṭṭakañca disvā taṭṭakena saddhiṃ taṃ gahetvā rañño dassesuṃ. Rājā taṭṭake akkharādīni disvā vācetvā tassa guṇe pasanno mahantena yasena saddhiṃ seṭṭhiṭṭhānamadāsi.

13.

Jinassa nāmaṃ supinena pevaṃ,

Na hoti bhītiṃ lapanena yasmā;

Tasmā munindaṃ satataṃ sarātha,

Guṇe sarantā saraṇañca yāthāti.

Micchādiṭṭhikassa vatthuṃ dutiyaṃ.

23. Pādapīṭhikāya vatthumhi ayamānupubbīkathā

Jambudīpe mahābodhito kira dakkhiṇapasse etaṃ paccantanagaraṃ ahosi. Tattha saddhāsampanno ratanattayamāmako eko upāsako paṭivasati. Tadā eko khīṇāsavo bhagavatā paribhuttaṃ pādapīṭhaṃ thavikāya pakkhipitvā gatagataṭṭhāne pūjento anukkamena taṃ nagaraṃ sampāpuṇitvā sunivattho supāruto pattaṃ gahetvā antaravīthiṃ paṭipajji yugamattadaso pabbajjālīlāya janaṃ paritosento. Atha so upāsako tathā gacchantaṃ theraṃ disvā pasannamānaso upagantvā pañcapatiṭṭhitena vanditvā pattaṃ gahetvā bhojetvā nibaddhaṃ mama gehaṃ āgamanamicchāmi, mamānukampāya ettheva vasatha sāmīti yācitvā nagarāsanne ramaṇīye vanasaṇḍe nadīkūle paṇṇasālaṃ katvā therassa taṃ nīyyātetvā catupaccayehi paṭijagganto mānento pūjento vasati. Theropi tattha phāsukaṭṭhāne bhagavatā paribhuttapādapīṭhadhātuṃ nidhāya vālukāhi thūpaṃ katvā niccaṃ gandhadhūpadīpapupphapūjādīhi pūjayamāno vāsaṃ kappeti. Tasmiṃ samaye tasso pāsakassa anantaragehavāsiko eko issarabhattiko attano devataṃ nibaddhaṃ namassati. Taṃ disvāssa upāsako buddhaguṇe vatvā akhette samma mā viriyaṃ karohi. Pajahetaṃ diṭṭhiṃti āha. Tato so kerāṭiko issarabhattiko ko te satthu guṇānubhāvo, amhākaṃ issarassa guṇova mahantoti vatvā tassa aguṇaṃ guṇanti kathento āha.

1.

Tipuraṃ so vināsesi, lalāṭanayanagginā;

Asureca vināsesi, tisūlena mahissaro.

2.

Jaṭākalāpamāvattaṃ, naccatī dinasandhiyaṃ;

Vādeti bherivīṇādiṃ, gītaṃcāpi sa gāyati.

3.

Bhariyāyo tassa tisso, jaṭāyekaṃ samubbahe;

Ekamekena passena, passamāno carekakaṃ.

4.

Hatthicammambaradharo, teneva vāritā tapo;

Asādisehi puttehi, rūpena ca supākaṭo.

5.

Ratiyā ca madhupāne ca, byāvaṭo sabbadā ca so;

Manussaṭṭhidharo sīsa, kapālenesa bhuñjaki.

6.

Na jāto na bhayaṃ tassa, maraṇaṃ natthi sassato;

Īdiso me mahādevo, natthaññassīdiso guṇoti.

Taṃ sutvā upāsako samma tuyhaṃ issarassa ete guṇā nāma tāva hontu. Aguṇā nāma kittakā hontīti vatvā bhagavato sakalaguṇe saṃharitvā kathento āha.

7.

Loke sabbasavantīnaṃ, ādhāro sāgaro yathā;

Sabbesaṃ guṇarāsīnaṃ, ādhārova tathāgato.

8.

Carācarānaṃ sabbesaṃ, ādhārāva dharā ayaṃ;

Tathā guṇānaṃ sabbesaṃ, ādhārova tathāgato.

9.

Evaṃ santo viyattoca [viyanto itikatthaci], evaṃ so karuṇāparo;

Eva middhividhā tassa, evamevaṃ guṇā iti.

10.

Buddhopi sakkoti na yassa vaṇṇe,

Kappampi vatvā khayataṃ gametuṃ;

Pageva ca brahmasurā surehi,

Vattuṃ na hānantaguṇassa vaṇṇanti.

Evaṃ vadantā pana te ubhopi amhākaṃ devo uttamo amhākaṃ devo uttamoti kalahaṃ vaḍḍhetvā rañño santikamagamaṃsu, rājā tesaṃ kathaṃ sutvā tenahi tumhākaṃ devatānaṃ mahantabhāvaṃ iddhipāṭihāriyena jānissāma. Dassetha tehi no iddhiṃti nagare bheriṃ carāpesi. Ito kira sattāhaccayena imesaṃ dvinnaṃ satthārānaṃ pāṭihāriyāni bhavissanti. Sabbe sannipatantūti taṃ sutvā nānādisāsu bahū manussā samāgamiṃsu, atha micchādiṭṭhikā ajja amhākaṃ devassa ānubhāvaṃ passāmāti mahantaṃ pūjaṃ karonto tattha sāraṃ nāddasaṃsu, sammādiṭṭhikāpi ajja amhākaṃ bhagavato ānubhāvaṃ passissāmāti vāḷukāthūpaṃ gantvā gandhamālādīhi pūjetvā padakkhiṇaṃ katvā añjalimpaggayha aṭṭhaṃsu. Atha rājāpi balavāhanaparivuto ekamante aṭṭhāsi. Nānāsamayavādinopi ajja tesaṃ pāṭihāriyaṃ passissāmāti mañcātimañcaṃ katvā aṭṭhaṃsu. Tesaṃ samāgame sammādiṭṭhikā vāḷukāthūpa mabhimukhaṃ katvā añjalimpaggayha sāmi amhākaṃ bhagavā sabbabuddhakiccāni niṭṭhāpetvā anupādisesāya nibbāṇadhātuyā parinibbāyi. Sāriputtamahāmoggallānādayo asītimahāsāvakāpi parinibbāyiṃsu, natthettha amhākaṃ aññaṃ paṭisaraṇanti vatvā saccakiriyaṃ karontā āhaṃsu.

11.

Āpāṇakoṭiṃ buddhassa, saraṇaṃ no gatā yadi;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

12.

Āpāṇakoṭiṃ dhammassa, saraṇaṃ no gatā yadi;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

13.

Āpāṇakoṭiṃ saṅghassa, saraṇaṃ no gatā yadi;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

14.

Rāmakāle munindassa, pādukā cāsi abbhutā;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

15.

Chaddantakāle munino, dāṭhā charaṃsirañjitā;

Tena saccenayaṃ dhātu, nicchāretu cha raṃsiyo.

16.

Jātamatto tadā buddho, ṭhito paṅkajamuddhani;

Nicchāresāsabhiṃvācaṃ, aggo seṭṭhotiādinā;

Tena saccenayaṃ dhātu, dassetu pāṭihāriyaṃ.

17.

Nimitte caturo disvā, nikkhanto abhinikkhamaṃ;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

18.

Mārasenaṃ palāpetvā, nisinno bujjhi bodhiyaṃ;

Tena saccena yaṃ dhātu dassetu pāṭihāriyaṃ.

19.

Dhammacakkaṃ pavattesi, jino sipatane tadā;

Tena saccena yaṃ dhātu, dassetu pāṭihāriyaṃ.

20.

Nandopanandabhogindaṃ, nāgaṃ nālāgirivhayaṃ;

Āḷavakā dayo yakkhe, brahmāno ca bakā dayo.

21.

Saccakādinigaṇṭheca, kūṭadantā dayo dvije;

Damesi tena saccena, dassetu pāṭihāriyaṃti.

Evañca pana vatvā upāsakā amhākaṃ anukammaṃ paṭicca mahājanassa micchādiṭṭhibhedanattaṃ pāṭihāriyaṃ dassetha sāmīti ārādhesuṃ. Atha buddhānubhāvañca therānubhāvañca upāsakānaṃ saccakiriyānubhāvañca paṭicca vāḷukāthūpaṃ dvidhā bhinditvā pādapīṭhadhātu ākāsa mabbhuggantvā chabbaṇṇaraṃsiyo vissajjentī vilāsamānā aṭṭhāsi. Atha mahājanā celukkhepasahassāni pavattentā sādhukīḷhaṃ kīḷantā mahānādaṃ pavattentā mahantaṃ pūjamakaṃsu. Micchādiṭṭhikāpi imaṃ acchariyaṃ disvā vimhitamānasā micchādiṭṭhiṃ bhinditvā ratanattayaparāyaṇā saraṇa magamaṃsūti.

22.

Phuṭṭhopi pādena jinassa evaṃ,

Kaliṅgaro pā si mahānubhāvo;

Lokekanāthassa anāsavassa,

Mahānubhāvo hi acintanīyoti.

Pādapīṭhikāya vatthuṃ tatiyaṃ.

24. Uttarasāmaṇerassa vatthumhi ayamānupubbīkathā

So kira purimabuddhesu [purimabuddhe itisabbattha] katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle vijjādharo hutvā himavati paṭivasati. Tadā sumedho nāma sammāsambuddho viveka manubrūhanto himavantaṃ gantvā ramaṇīye padese pallaṅkaṃ ābhujitvā nisīdi. Tadā vijjādharo ākāsena gacchanto chabbaṇṇaraṃsīhi virājamānaṃ bhagavantaṃ disvā tīhi kaṇikārapupphehi pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhīyyoso mattāya pasannacitto hutvā aparabhāge kālaṃkatvā tāvatiṃsabhavane nibbattitvā uḷāraṃ dibbasampattimanubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālassa putto hutvā nibbatti. Uttarotissa nāmaṃ ahosi. So uttamarūpadharo viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ patvā jātiyā rūpena vijjāya sīlācārena ca lokassa mahanīyo jāto, tassa taṃ paññāsampattiṃdisvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālenakālaṃ dhammasenāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati. Tena ca samayena therassa aññataro ābādho uppanno hoti, tassa bhesajjatthāya uttarasāmaṇero pātova pattacīvara mādāya vihārato nikkhamma antarāmagge taḷākassa tīre pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati, tadā aññataro ummaggacoro katakammo ārakkhapurisehi anubaddho aggadvāreneva nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍikaṃ sāmaṇerassa patte pakkhipitvā palāyi. So sāmaṇeropi pattasamīpaṃ [sattusamīpaṃ itipi katthaci] upagato hoti, coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā ayaṃ coro, iminā coriyaṃ katanti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassakārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati. So eso pubbe mama vacanaṃ nādiyi. Suddhapāsaṇḍiyesu pabbajīti ca baddhāghātattā taṃ kammaṃ asodhetvāva jīvantamevetaṃ sūle uttāsethāti āṇā pesi, rājapurisā taṃ nimbasūle uttāsesuṃ. Sāmaṇero sūlagge nisinno upajjhāyassa me ko bhesajjaṃ āharissatīti sāriputtattheraṃ sari. Tato thero taṃ pavattiṃ ñatvā sammāsambuddhassa kathesi, bhagavāpi mahāsāvakaparivuto tassa ñāṇaparipākaṃ oloketvā taṃ ṭhānamagamāsi. Tato bhagavato nikkhantabhāvā sakalanagare kolāhalaṃ ahosi, mahājanakāyo sannipati. Atha bhagavā vipphurantahatthatale nakhamaṇimayūkhasambhinnapītābhāsatāya paggharantajātihiṅgulakasuvaṇṇarasadhārāviya jālāvaguṇṭhitamudutalunaṅgulaṃ hatthaṃ uttarassa sīse ṭhapetvā uttara idaṃ te pubbe katapāpakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbāti āha. Teneva āha.

1.

Atīte kira ekasmiṃ, gāme tva masi dārako;

Dārekehi samāgamma, kīḷanto keḷimaṇḍale.

2.

Gahetvā sukhumaṃ sūkaṃ, tadā tvaṃ nimbajalliyā;

Uttāsesi tattha sūle, jīvamānakamakkhikaṃ.

3.

Aparampi te pāpakammaṃ, pavakkhāmi suṇohi me;

Ovadantiṃ hitena tvaṃ, atīte sakamātaraṃ.

4.

Jīvasūle nisīdāti, kopenābhisapī tuvaṃ;

Imehi dvīhi pāpehi, saraṃ saṃsārasāgare.

5.

Pañcajātisate acchi, jīvasūlamhi nimbaje;

Ayaṃ te carimā jāti, etthāpica vipacci soti.

Evamādinā nayena tassa ajjhāsayānurūpena dhammaṃ desesi, uttaro amatābhisekasadisena satthuno hatthasamphassasañjātapasādasomanassatāya uḷāraṃ pītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanāmaggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu desanāvilāsena maggapaṭipāṭiyā sabbakilese khepetvā chaḷabhiñño ahosi. Dhammaṃ sutvā tattha samāgatānaṃ devamanussānaṃ caturāsītipāṇasahassānaṃ dhammābhisamayo ahosīti vadanti. Uttaro pana chaḷabhiñño hutvā sūlato uṭṭhahitvā ākāse ṭhatvā pāṭihāriyaṃ dassesi. Mahājanā acchariyabbhutacittā jātā ahesuṃ. Tāvadevassa vaṇorundhi, so bhikkhūhi āvuso tādisaṃ dukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ sakkhīti puṭṭho pageva me āvuso saṃsāre ādīnavo saṅkhārānañca sabhāvo sudiṭṭho. Tasmāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigantuṃti āha. Athāparabhāge so bhikkhusaṅghamajjhe attano pubbacaritā padānaṃ pakāsento imā gāthā abhāsi.

6.

Sumedho nāma sambuddho, dvattiṃsavaralakkhaṇo;

Vivekakāmo sambuddho, himavanta mupāgami.

7.

Ajjhogahetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

8.

Vijjādharo tadā āsiṃ, antalikkhacaro ahaṃ;

Tisūlaṃ sukataṃ gayha, gacchāmi ambare tadā.

9.

Pabbatagge yathā aggi, puṇṇamāseva candimā;

Vanaṃ obhāsate buddho, sālarājāva phullito.

10.

Vanaggā nikkhamitvāna, buddharaṃsī vidhāvare;

Nalaggivaṇṇasaṅkāsā, disvā cittaṃ pasādayiṃ.

11.

Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;

Tīṇi pupphāni ādāya, buddhaseṭṭhaṃ apūjayiṃ.

12.

Buddhassa ānubhāvena, tīṇi pupphāni me tadā;

Uddhavaṇṭā adhopattā, chāyaṃ kubbanti satthuno.

13.

Tena kammena sukatena, cetanāpaṇidhīhica;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagañchahaṃ.

14.

Tattha me sukataṃ byamhaṃ, kaṇikārīti ñāyati;

Saṭṭhiyojana mubbedhaṃ, tiṃsayojanavitthataṃ.

15.

Sahassakhaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;

Satasahassāni byūhāni, byamhe pāturahaṃsu me.

16.

Soṇṇamayā maṇimayā, lohitaṅkamayā pica;

Phalikā pica pallaṅkā, yadicchaka yadicchakā.

17.

Mahārahañca sayanaṃ, tūlikaṃ vikatīyakaṃ;

Uddalomikaekantaṃ, bimbohanasamāyutaṃ.

18.

Bhavanā nikkhamitvāna, caranto devacārikaṃ;

Yadā icchāmi gamanaṃ, devasaṃghapurakkhato.

19.

Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;

Samantā yojanasataṃ, kaṇikārehi chāditaṃ.

20.

Saṭṭhituriyasahassāni, sāyaṃ pātaṃ upaṭṭhahuṃ;

Parivārenti maṃ niccaṃ, rattindivamatanditā.

21.

Tattha naccehi gītehi, tālehi vāditehi ca;

Ramāmi khiḍḍāratiyā, modāmi kāmakāmahaṃ.

22.

Tattha bhutvā ca pitvā ca, modāmi tidase tadā;

Nārīgaṇehi sahito, modāmi byamhamuttame.

23.

Satānaṃ pañcakkhattuñca, devarajja makārayiṃ;

Satānaṃ tīṇikkhattuṃca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṃkhiyaṃ.

24.

Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhapūjāyi daṃ phalaṃ.

25.

Dve me bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

26.

Dve me kule pajānāmi, khattiye cāpi brāhmaṇe;

Nīce kule na jānāmi, buddhapūjāyidaṃ phalaṃ.

27.

Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbameve taṃ, buddhapūjāyidaṃ phalaṃ.

28.

Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo ca alaṅkatā;

Labhāmi sabba meve taṃ, buddhapūjāyidaṃ phalaṃ.

29.

Koseyyakambaliyāni, khomakappāsikānica;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

30.

Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

31.

Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

32.

Sabbattha pūjito homi, yaso accuggato mama;

Mahesakkho ghadā homi, abhejjapariso sadā;

Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.

33.

Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

34.

Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;

Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

35.

Devalokā cavitvāna, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

36.

Pañcakāmaguṇe hitvā, pabbajiṃanagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

37.

Upasampādayī buddho, guṇamaññāya cakkhumā;

Taruṇova pūjanīyo haṃ, buddhapūjāyidaṃ phalaṃ.

38.

Dibbacakkhuṃ visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.

39.

Paṭisambhidā anuppatto, iddhipādesu kovido;

Saddhamme pāramippatto, buddhapūjāyidaṃ phalaṃ.

40.

Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

41.

Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

42.

Svāgataṃ vata me āsi, buddhaseṭṭhassa santikaṃ;

Tisso vijjā anuppatto, kataṃ buddhassa sāsanaṃ.

43.

Paṭisambhidā catasso ca, vimekkhā pica aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃti;

Taṃ sutvā bahū kusalakammaparāyaṇā ahesuṃ.

44.

Sahetukā pacchimikāpi sattā,

Pāpaṃ na sakkonti jahātumevaṃ;

Anicchamānehi janehi dukkhaṃ,

Ārāva pāpaṃ parivajjanīyaṃti.

Uttarasāmaṇerassa vatthuṃ catutthaṃ.

25. Kavīrapaṭṭana vatthumhi ayamānupubbīkathā

Jambudīpe kira coḷaraṭṭhe kāvīrapaṭṭanaṃ nāma ahosi. Tattha māhissarikā bahū micchādiṭṭhikā vasanti. Tatthekasmiṃ devālaye cittakammaṃ karontā ekasmiṃ phalake issarassa onamitvā vandanākāraṃ bhagavato rūpaṃ akaṃsu. Tasmiṃ samaye tattha bahū upāsakā taṃ devakulaṃ gantvā tattha tattha cittakammāni olokentā tasmiṃ phalake taṃ cittakammaṃ addasaṃsu. Disvāna te aho amhehi apassitabbaṃ passitaṃ. Sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyāsadevamanussāya pajāya ca aparimāṇesu cakkavāḷesu bhagavato uttaritaraṃ ṭhapetvā samasamopi natthi. Sakalehi sattanikāyehi vandanīyo pūjanīyo bhagavā. Ananurūpaṃ tassa etehi kataṃti rodantā paridevantā rājadvāraṃ gantvā ugghosesuṃ, taṃ sutvā rājā te pakkosāpetvā kasmā tumhe ugghosethāti pucchi, te eva māhaṃsu. Deva amhākaṃ bhagavā devātidevo sakkātisakko brahmātibrahmā meruva acalo sāgaro gambhīro ākāsova ananto pathavīva patthaṭotiādīhi bhagavato guṇaṃ vaṇṇesuṃ. Tena vuttaṃ apadāne.

1.

Battiṃsalakkhaṇadharo, sunakkhattova candimā;

Anubyañjanasampanno, sālarājāva phullito.

2.

Raṃsijālaparikkhitto, dittova kanakācalo;

Byāmappabhāparivuto, sataraṃsi divākaro.

3.

Soṇṇā nano jinavaro, samaṇīva siluccayo;

Karuṇāpuṇṇahadayo, vivaṭṭo viya sāgaro.

4.

Lokavissutakittīva, sineruva naguttamo;

Yasasā vitato dhīro, ākāsasadiso muni.

5.

Asaṅgacitto sabbattha, anilo viya nāyako;

Patiṭṭhā sabbabhūtānaṃ, mahīva munisuttamo.

6.

Anūpalitto lokena, toyena padumaṃ yathā;

Kuvādagacchadahano, aggikkhandhova sobhati.

7.

Agado viya sabbattha, kilesavisanāsako;

Gandhamādanaselova, guṇagandhavibhūsito.

8.

Guṇānaṃ ākaro dhīro, ratanānaṃva sāgaro;

Sindhūva vanarājīnaṃ, kilesamalahārako.

9.

Vijayīva mahāyodho, mārasenappamaddano;

Cakkavattīva so rājā, bojjhaṅgaratanissaro.

10.

Mahābhisakkasaṅkāso, dosabyādhitikicchako;

Sallakatto yathā vejjā, diṭṭhigaṇḍaviphālako.

11.

Satthā no bhagavā deva, mahābrahmehi vandito;

Devindasurasiddhehi, vandanīyo sadā darā.

12.

Sabbesu cakkavāḷesu, ye aggā ye ca pūjitā;

Tesamaggo mahārāja, bhagavā no patāpavāti.

Ayuttaṃ deva devakulehi kataṃti āhaṃsu. Taṃ sutvā rājā bho sabbepi manussā attano attano devatānaṃ mahantabhāvaṃ kathenti. Tumhākaṃ pana satthuno mahantabhāvaṃ kathaṃ amhākaṃ jānāpethāti, upāsakā na garu tvaṃ mahārāja phalakaṃ āharāpetvā suddhavatthena veṭhetvā taṃ attano muddikāya lañchitvā surakkhitasugopite ekasmiṃ devakule ṭhapetvā sattāhaccayena āharāpetvā taṃ oloketha, tadā no satthuno mahantānubhāvaṃ jānāthāti āhaṃsu, atha rājā tesaṃ vuttaniyāmeneva kārāpetvā antodevakule ṭhapetvā sabbadvārāni pidahitvā lañchetvā rakkheyyāthāti niyojesi. Tato te upāsakā sabbe sannipatitvā sattāhaṃ dānaṃ dentā sīlaṃ rakkhantā uposathakammaṃ karontā sabbasattesu mettiṃ bhāventā sabbasattānaṃ attanā katapuññesu pattiṃ dentā tiṇṇaṃ ratanānaṃ pūjaṃ karontā evaṃ ugghosesuṃ. Amhākaṃ katakusalanissandena loke mahiddhikā mahānubhāvā sabbe devā ca lokaṃ pālentā cattāro mahārājāno ca amhākaṃ satthuno upaṭṭhānāya [upaṭṭhāya itisabbattha] ṭhitabhāvaṃ dassentūti saccakiriyaṃ akaṃsu. Atha tesaṃ puññānubhāvena tasmiṃ khaṇe sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Tato so manussalokaṃ olokento micchādiṭṭhīhi kataṃ taṃ vippakāraṃ disvā saṃviggo āgantvā issaraṃ bhagavato pāde vanditvā sayitākāraṃ katvā taṃ pavattiṃ upāsakānaṃ kathetvā sakaṭṭhānameva agamāsi. Tato sattame divasepātova te sabbepi rañño santikaṃ gantvā vanditvā evamāhaṃsu. Deva issaro amhākaṃ bhagavato pāde sirasā vanditvā nipannoti. Atha rājā tesaṃ kathaṃ sutvā nagare bheriṃ carāpetvā mahājane sannipātetvā tehi parivuto devakulaṃ gantvā lañchaṃ bhindāpetvā dvāraṃ vivaritvā phalakaṃ āharāpetvā veṭhitasāṭake mocāpesi. Atha rājā ca mahājano ca taṃ mahantaṃ pāṭihāriyaṃ disvā micchādiṭṭhiṃ pahāya sabbe satthuno saraṇa magamaṃsu. Atha rājā taṃ devakulaṃ bhindāpetvā mahantaṃ ramaṇīyaṃ vihāraṃ kārāpetvā yāvajīvaṃ puññakammaṃ katvā devaloke nibbatti.

13.

Anabbhutaṃ satthu dharīyamāne,

Karonti disvā kusalāni iddhiṃ;

Ye taṃ muninde parinibbutamhi,

Karonti puññāni mahabbhūtaṃ yeti.

Kāvīrapaṭṭanavatthuṃ pañcamaṃ.

26. Coraghātakavatthumhi ayamānupubbīkathā

Ekasmiṃ kira samaye amhākaṃ bhagavā sāvatthiyaṃ upanissāya jetavane viharati dhammadesanāya mahājanassa saggamokkhasampadaṃ dadamāno. Tasmiṃsamaye pañcasatā corā aṭavito nagaraṃ āgantvā rattibhāge corakammaṃ katvā tena puttadāre posenti. Athekadivasaṃ corā corakammatthāya nagaraṃ pavisantā nagaradvāre ekaṃ dukkhitaṃ janapadamanussaṃ passitvā hambho kattha vasatīti pucchiṃsu, so attajanā janapadavāsibhāvaṃ pakāsesi. Athassa te kasmā bho iminā dukkhavāsena vasissasi, ehi amhehi saddhiṃ corakammaṃ karonto vatthālaṅkārasampanno puttadāraṃ posehi. Iminā kapaṇavāsena na vasāti āhaṃsu. So panime yuttaṃ kathentīti tesaṃ vacanaṃ sampaṭicchi. Atha te evaṃ sati amhehi saddhiṃ āgacchāhīti vatvā naṃ gahetvā antonagaraṃ paviṭṭhā tattha tattha vilumpantā corakammaṃ akaṃsu. Tadā jānapadiko laddhavibhavo imameva varataranti tehi saddhiṃ corakammaṃ karonto jīvikaṃ kappesi, athekadivasaṃ rājapurisā katakamme te sabbeva gahetvā pacchābāhaṃ gāḷhaṃ bandhitvā kosalarañño dassesuṃ, rājā te disvā evamāha, bhaṇe tumhākaṃ antare yo etesaṃ māretvā jīvitakkhayaṃ pāpessati, tassa jīvitadānaṃ dammīti, taṃ sutvā te corā sabbe aññamaññañātisuhadasambandhabhāvena taṃ na icchiṃsu. So pana janapadavāsī manusso ahamete sabbe māressāmīti rañño vatvā tenānuññāto te sabbe māresi. Taṃ disvā tuṭṭho rājā tassa coraghātakammaṃ adāsi. So core ca vajjhappatte ca mārento pañcavīsativassāni vasanto aparabhāge mahallako ahosi. Atha so mandabalattā katipayapahārenāpi coraṃ māretuṃ na sakkoti, rājā taṃ ñatvā aññassa coraghātakammaṃ adāsi. Atha so coraghātakammā [coraghātakamma itipikatthaci] parihīno attano gehe vasati. Tadā aññataro manusso mantaṃ parivattetvā nāsāvātena manussamāraṇakamantaṃ jānāti. Tathāhi hatthapādakaṇṇanāsasīsādīsu yaṃkiñci chejjabhejjaṃ kattukāmo mantaṃ parivattetvā nāsāvātaṃ vissajjeti. Taṃ taṃ ṭhānaṃ chijjati bhijjati, evaṃ mahānubhāvo so manto, atha so taṃ purisaṃ upaṭṭhahitvā mantaṃ labhitvā rañño sāsanaṃ pesesi. Ahaṃ ito pubbe mahallakattā corānaṃ hatthapādādayo dukkhena chejja bhejjaṃ karomi, māretabbepi dukkhena māremi. Idāni panāhaṃ tathā na karomi, mama mantānubhāvena chejjabhejjakammaṃ karissāmīti. Rājā taṃ sāsanaṃ sutvā sādhūti taṃ pakkosāpetvā ṭhānantaraṃ tasseva pākatika makāsi. So tato paṭṭhāya taṃ kammaṃ karonto puna pañcavassāni atikkāmesi. So mahallako khīṇāyuko dubbalo maraṇamañcaparāyaṇo hutvā maraṇavedanādukkhena mahantena bhayānakena saddena vissaraṃ viravanto nimīlitena cakkhunā bhayānakaṃ narakaggijālāpajjalantaayakūṭamuggaradhare nirayapāle ca passanto nipanno hoti, tato tassa paṭivissakagehe manussā tassa bhayānakasaddasavaṇena gehaṃ chaṭṭetvā palāyiṃsu. Tasmiṃ kira divase mahāsāriputtatthero dibbacakkhunā lokaṃ olokentā taṃ coraghātakaṃ tadaheva kālaṃkatvā niraye nibbattamānaṃ disvā mayi tattha gate panesa mayi pasādena sagge nibbattatīti ñatvā ajja mayā tassānuggahaṃ kātuṃ vaṭṭatīti pubbaṇhasamayaṃ nivāsetvā tassa gharadvāra magamāsi. Atha so theraṃ disvā kuddho kopena taṭataṭāyamānadeho ajja taṃ vijjhitvā phāletvā māressāmīti nipannova mantaṃ parivattetvā nāsāvātaṃ vissajjesi, thero tasmiṃ khaṇe nirodhasamāpanno nirodhā vuṭṭhāya suriyo viya virocamāno aṭṭhāsi, atha so therassa tayo vāre tatheva katvā kiñci kātuṃ asakkonto ativiya vimhitacitto there cittaṃ pasādetvā attano paṭiyattaṃ pāyasaṃ therassa dāpesi, thero maṅgalaṃ vaḍḍhetvā vihārameva agamāsi, coraghātako therassa dinnadānaṃ anussaranto tasmiṃ khaṇe kālaṃ katvā sagge nibbatti. Aho vītarāgānaṃ buddhaputtānaṃ ānubhāvo. Evaṃ narake nibbattamānopissa balena sagge nibbattoti. Tathāhi.

1.

Dānaṃ tāṇaṃ manussānaṃ, dānaṃ duggativāraṇaṃ;

Dānaṃ saggassa sopānaṃ, dānaṃ santikaraṃ paraṃ.

2.

Icchiticchitadānena, dānaṃ cintāmaṇī viya;

Kapparukkhova sattānaṃ, dānaṃ bhaddaghaṭoviya.

3.

Sīlavantassa dānena, cakkavattisirimpi ca;

Labhanti sakkasampattiṃ, tathā lokuttaraṃ sukhaṃ.

4.

Pāpakammesu nirato, ṭhitoyaṃ narakāyane [narakāvane itipikatthaci];

Sāriputtassa therassa, piṇḍapātassa vāhasā.

5.

Apāyaṃ parivajjetvā, nekadukkhasamākulaṃ;

Devasaṅghaparibbūḷho, gato devapuraṃ varaṃ.

6.

Tasmā sukhette saddhāya, detha dānāni kāmadaṃ;

Dānaṃ dentehi sīlampi, pālanīyaṃtisundaranti [pālanaṃcātisundaraṃ itipikatthaci].

Atha bhikkhū dhammasabhāyaṃ sannipatitvā nisinnā bhagavantaṃ pucchiṃsu, kiṃbhante so pāpo catūsu apāyesu katarasmiṃ nibbattoti. Atha satthā ajjesa bhikkhave sāriputtassa dinnadānānubhāvena devaloke nibbatto, tasseva nissandena anāgate paccekabuddho bhavissatīti byākāsīti.

7.

Bho sāriputte nihitappadānaṃ,

Khaṇena pāpeti hi saggamaggaṃ;

Tasmā sukhettesu dadātha dānaṃ,

Kāmattha ce saggamokkhaṃ parattha.

Coraghātakavatthuṃ chaṭṭhamaṃ.

27. Saddhopāsakassa vatthumhi ayamānupubbīkathā

Atīte kira kassapadasabalassa kāle eko puriso saddho ratanattayesu pasanno ucchuyantakammena jīvikaṃ kappento paṭivasati. Atha so ekaṃ gilānabhikkhuṃ disvā tassa uḷuṅkamattaṃ sappiṃ adāsi, tathevekassa bhikkhussa ekaṃ guḷapiṇḍaṃ adāsi, athāparasmiṃdivase ekaṃ chātajjhattaṃ sunakhaṃ disvā tassa bhattapiṇḍena saṅgaha makāsi, athekassa iṇaṭṭhakassa ekaṃ kahāpaṇaṃ adāsi, athekadivasaṃ dhammaṃ suṇamāno dhammadesakassa bhikkhussa sāṭakaṃ pūjesi, so ettakaṃ puññakammaṃ katvā bhavesu caramānohaṃ samuddapabbatādīsupi yaṃ yaṃ icchāmi. Taṃ taṃ samijjhatūti patthanaṃ akāsi, so aparabhāge kālaṃ katvā teheva kusalamūlehi suttappabuddho viya devaloke nibbattitvā tattha mahantaṃ dibbasampattiṃ anubhavitvā tato cuto amhākaṃ bhagavato kāle sāvatthiyaṃ mahaddhane mahāsālakule nibbattitvā tato so viññutaṃ patto kālena kālaṃ dhammaṃ suṇanto gharāvāse ādīnavaṃ pabbajjāya ca ānisaṃsaṃ sutvā pabbajito na cireneva arahattaṃ pāpuṇi. So aparabhāge satthāraṃ vanditvā pañcasatabhikkhuparivāro ugganagaraṃ agamāsi, tattha seṭṭhino bhariyā saddhā ahosi pasannā. Sā theraṃ pañcahi bhikkhusatehi saddhiṃ bhikkhāya carantaṃ disvā turitaturitā gantvā therassa pattaṃ gahetvā saddhiṃ pañcasatehi bhikkhūhi bhojetvā theraṃ tattha nibaddhavāsatthaṃ yācitvā pañcasatakūṭāgārāni kārāpetvā alaṅkaritvā pañcasatabhikkhū tattha vāsentī nibaddhaṃ catupaccayehi upaṭṭhānamakāsi. Tato thero taṃ pañcasu sīlesu patiṭṭhāpetvā tattha yathābhirantaṃ viharitvā aññatta gantukāmo anupubbena paṭṭanagāmaṃ agamāsi, tattha vasitvā tato nāvaṃ abhiruyha pañcasatabhikkhūhi parivuto samuddapiṭṭhena gacchati, samuddaṃ tarantassa tassa sāgaramajjhe udaravāto samuṭṭhahitvā pīḷeti, taṃ disvā bhikkhū bhante idaṃ pubbe kena vūpasamessatīti pucchiṃsu, thero pubbe me āvuso uluṅkamatte sappipīte rogo vūpasammatīti āha, bhikkhū bhante samuddapiṭṭhe kathaṃ sappiṃ labhissāma, adhivāsethāti āhaṃsu, taṃ sutvā therena [theronanoāyasmantā itisabbattha] na no āyasmantā sappi dullabhā, mama pattaṃ gahetvā samuddodakaṃ uddharitvā ānethāti vutte bhikkhū tathā akaṃsu. Uddhaṭamattameva taṃudakaṃ parivattetvā sappi ahosi, atha bhikkhū taṃ disvā acchariyabbhutacittā jātā therassa sappiṃ upanāmesuṃ, therena sappino [sappinā itisabbattha] pītamatte so ābādho vūpasami, athassa bhikkhūhi ki metaṃ bhante acchariyaṃ, na no ito pubbe evarūpaṃ diṭṭhapubbaṃti vutte thero tenahi katapuññānaṃ puññavipākaṃ passissathāti vatvā samuddaṃ olokesi idaṃ sappi hotūti. Athassa cakkhupathe samudde sabbodakaṃ parivattetvā sappi ahosi. Athassa bhikkhū abbhutacittā aññampi īdisaṃ puññaṃ atthi bhanteti pucchiṃsu, tato thero tenahi passathāyasmantā mama puññanti vatvā samantā tattha tattha ghanaselapabbate olokesi, sabbāni tāni guḷapiṇḍāni ahesuṃ, tato cakkhupathe samantā bhattabhājanāni dassesi sabyañjanaṃ sopakaraṇaṃ. Tato himavantaṃ olokesi, sabbaṃ taṃ suvaṇṇamayaṃ ahosi. Athābhimukhaṭṭhāne mahantaṃ vanasaṇḍaṃ olokesi, sakalavanasaṇḍaṃnānāvirāgavatthehi sañchannaṃ ahosi, bhikkhū taṃ taṃ pāṭihāriyaṃ disvā atīva vimhitā bhante kena te puññakammena etādisāni pāṭihāriyāni bhavissantīti pucchiṃsu, thero kassapadasabalassa kāle attanā kataṃ sabbaṃ taṃ kusalaṃ pakāsesi. Tenettha.

1.

Imasmiṃ bhaddake kappe, kassapo nāma nāyako;

Sabbalokahitatthāya, loke uppajji cakkhumā.

2.

Tadāhaṃ ucchuyantamhi, niyutto guḷakārako;

Tena kammena jīvāmi, posento puttadārake.

3.

Kilantindriyamaddakkhiṃ, bhikkhuṃ rogāturaṃ tadā;

Bhikkhācārakavattena, ghatatthaṃ [ghatamattamupāgataṃ itisabbattha] samupāgataṃ.

4.

Uluṅkamattaṃ sappissa, adadaṃ tassa bhikkhuno;

Saddahanto dānaphalaṃ, dayāyu daggamānaso.

.5

Tena kammena saṃsāre, saṃsaranto bhavābhave;

Yatthicchāmi ghataṃ tattha, uppajjati anappakaṃ.

6.

Icchāmahaṃ samuddasmiṃ, phalampi ghatamattano;

Taṃ taṃ sabbaṃ ghataṃ hoti, ghatadānassidaṃ phalaṃ.

7.

Suṇātha mayhaṃ aññampi, puññakammaṃ manoramaṃ;

Tadā disvānahaṃ bhikkhuṃ, rogena paripīḷitaṃ.

8.

Guḷapiṇḍaṃ gahetvāna, patte tassa samākiriṃ;

Tena so sukhito āsi, rogaṃ byapagataṃ tadā.

9.

Tena me guḷadānena, saṃsaraṃ devamānuse;

Yatthatthosmi guḷenāhaṃ, tattha taṃ sulabhaṃ mama.

10.

Selāca vipulā mayhaṃ, honti cittānuvattakā;

Mahantaguḷapiṇḍāva, guḷadāne idaṃ phalaṃ.

11.

Athāpi me kataṃ puññaṃ, suṇātha sādhu bhikkhavo;

Chātajjhattaṃ phandamānaṃ, disvāna sunakhaṃ tadā.

12.

Bhattapīṇḍena saṅgaṇhiṃ, tampi dānaṃ phalāvahaṃ;

Tato paṭṭhāya nāhosi, annapānena ūnatā.

13.

Sulabhannapāno sukhito, ahosiṃjātijātiyaṃ;

Ajjāpi yadi icchāmi, bhojanena payojanaṃ.

14.

Cakkhupathe samantā me, jāyantukkhaliyo bahū;

Athāparampi kusalaṃ, akāsiṃtaṃ saṇātha me.

15.

Iṇaṭṭhakassa posassa, adāsekaṃ kahāpaṇaṃ;

Tena me puññakammena, anomabhavasampadaṃ.

16.

Pacuraṃ jātarūpañca, labhāmi jātijātiyaṃ;

Sacajja dhanakāmohaṃ, ghanaselopi pabbato;

Hoti hemamayaṃ sabbaṃ, iṇato mocane phalaṃ.

17.

Aññampi mama puññaṃ bho, suṇātha sutisobhanaṃ;

Kassapassa bhagavato, sāsanekaṃ bahussutaṃ.

18.

Desentaṃ munino dhammaṃ, sutvā pīṇitamānaso;

Pūjesiṃsāṭakaṃ mayhaṃ, dhammassa dhammasāmino.

19.

Tenāhaṃ puññakammena, saṃsaraṃ devamānuse;

Labhāmi pacuraṃ vatthaṃ, yaṃ lokasmiṃ varaṃ paraṃ.

20.

Icchamāno sace ajja [jānamānopahaṃajja; jānadhānocahaṃajja itikatthaci], himavantampi pabbataṃ;

Nānāvirāgavatthehi, chādayissaṃ samantato.

21.

Sace icchāmi ajjeva, vatthenacchādayā mite;

Jantavo catudīpasmiṃ, vatthadānassidaṃ phalaṃ.

22.

Etesaṃ puññakammānaṃ, vāhasā kāmabhūmiyaṃ;

Sampatti manubhutvāna, sāvatthipura muttame.

23.

Jāto kule mahābhoge,

Vuddhippatto sukhedhito;

Tassa dhammaṃ suṇitvāna,

Pabbajitvāna sāsane.

24.

Lokuttaraṃ aggarasaṃ, bhuñcanto munivāhasā;

Kilese pajahitvāna, arahattamapāpuṇiṃ.

25.

Kusalaṃ nā vamantabbaṃ, khuddakanti kadācipi;

Anantaphaladaṃ hoti, nibbāṇampi dadāti taṃ.

Athassa dhammadesanaṃ sutvā bhikkhū ca mahājano ca dānādikusalakammaṃ katvā yebhuyyena saggaparāyaṇā ahesuṃti.

26.

Manopasādenapi appapuññaṃ,

Evaṃ mahantaṃ bhavatīti ñatvā;

Mā appapuññanti pamajjathambho;

Sarātha deviṃ idha lājadāyiṃ.

Saddhopāsakassa vatthuṃ sattamaṃ.

28. Kapaṇassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavati parinibbute bārāṇasīnagaravāsī eko duggatapuriso paragehe bhatiṃkatvā jīvikaṃ kappeti, tasmiṃ samaye nagaravāsino yebhuyyena tasmiṃ tasmiṃ ṭhāne maṇḍapādayo kārāpetvā mahādānaṃ denti, taṃ disvā duggato evaṃ cintesi, ahaṃ pubbe akatapuññattā paragehe bhatiṃ katvā kicchena kasirena jīvāmi. Nivāsanapārupanampi vāsaṭṭhānamattammi dukkhato labhāmi. Idāni buddhuppādo vattati bhikkhusaṅghopi.

Sabbe ime dānaṃ datvā saggamaggaṃ sodhenti. Mayāpi dānaṃ dātuṃ vaṭṭati. Tamme dīgharattaṃ hitāya sukhāya bhavissati. Api ca mayhaṃ taṇḍulanālimattampi natthi, akatavīriyena taṃ matthakaṃ pāpetuṃ na sakkā, etadatthāyāhaṃ uyyogaṃ katvā dānaṃ dassāmīti cintetvā tato paṭṭhāya bhatiṃ pariyesamāno gantvā tattha tattha bhatiṃ katvā laddhanivāpe ca bhikkhācariyāya laddhatilataṇḍulādayo ca ekattha saṃharitvā manusse samādāpetvā tasmiṃ maṇḍapaṃ kārāpetvā vanakusamādīhi taṃ alaṅkaritvā bhikkhū nimantetvā maṇḍape nisīdāpetvā sabbesaṃ pāyasaṃ [pāyāsaṃ itisabbattha] paṭiyādetvā bhojesi. Atha so maraṇakāle attanā kataṃ taṃ dānavaraṃ anussari. So tena kusalakammena suttappabuddho viya devaloke nibbatti. Tasmiṃ tena katapuññānurūpaṃ mahantaṃ kanakavimānaṃ nibbatti. Samantā tigāvutaṭṭhāne devatā nānā vidhāni turiyāni gahetvā upahāraṃ karonti. Niccaṃ devaccharāsahassāni [devaccharāsahassaṃ itisabbattha] taṃ parivāretvā tiṭṭhanti. Evaṃ so mahantaṃ sampattiṃ anubhavati. Athekadivasaṃ suvaṇṇaselavihāravāsī mahāsaṅgharakkhitatthero pattapaṭisambhido devacārikaṃ caramāno taṃ devaputtaṃ anupamāya devasampattiyā virocamānaṃ disvā upasaṅkamma ṭhito tena katakammaṃ pucchi. Sopissa yathābhūtaṃ byākāsi, tenattha.

1.

Sabbasovaṇṇayo āsi, pāsādo ratanāmayo;

Soṇṇasiṅgasatākiṇṇo, duddikkho ca pabhassaro.

2.

Kūṭāgāra satākiṇṇo, soṇṇamālāsamākulo;

Muttākalāpālambanti, tattha tattha manoramā.

3.

Nekagabbhasatākiṇṇo, sayanāsanamaṇḍito;

Vibhatto bhabbabhāgehi, puññavaḍḍhakinā kato.

4.

Naccanti pamadā tattha, bherimaṇḍalamajjhagā;

Gāyanti kāci kīḷanti, vādenti kāci tantiyo.

5.

Tato tigāvute ṭhāne, pāsādassa samantato;

Sahaccharā devaputtā, gahetvā ātatādayo.

6.

Modanti parivāretvā, naccagītādinā sadā;

Ullaṅghantica selenti, silāghanti samantato.

7.

Evaṃ mahiddhiko dāni, tuvaṃ vandova bhāsati;

Pucchāmi taṃ devaputta, kiṃ kammamakarī purā.

Devaputto āha.

8.

Ahosiṃ duggato pubbe, bārāṇasīpuruttame;

Dānaṃ denti narā tattha, nimantetvāna bhikkhavo.

9.

Jīvanto bhatiyā sohaṃ, dānaṃ dente mahājane;

Tuṭṭhahaṭṭhe pamudite, evaṃ cintesahaṃ tadā.

10.

Sampannavatthālaṅkārā, dānaṃ denti ime janā;

Paratthapi pahaṭṭhāva, sampattimanubhonti te.

11.

Buddhuppādo ayaṃ dāni, dhammo loke pavattati;

Susīlā dāni vattanti, dakkhiṇeyyā jinorasā.

12.

Anāvaṭṭhito [avaṭṭhitoca; andhaṭṭhitoca itipikattaci] saṃsāro, apāyā khalu pūritā;

Kalyāṇavimukhā sattā, kāmaṃ gacchanti duggatiṃ.

13.

Idāni dukkhito hutvā, jīvāmi kasirenahaṃ;

Daliddo kapaṇo dīno, appabhogo anālayo.

14.

Idāni bījaṃ ropemi, sukhette sādhusammate;

Appevanāma tenāhaṃ, parattha sukhito siyā.

15.

Iti cintiya bhikkhitvā, bhatiṃ katvāna nekadhā;

Maṇḍapaṃ tattha kāretvā, nimantetvāna bhikkhavo.

16.

Āyāsena adāsāhaṃ, pāyasaṃ amatāya so;

Tena kammavipākena, devaloke manorame.

17.

Jātomhi dibbakāmehi, modamāno anekadhā;

Dīghāyuko vaṇṇavanto, tejassīca ahosahanti.

Evaṃ devaputto attanā katapuññakammaṃ vittārena kathesi, theropi manussalokaṃ āgantvā manussānaṃ attanā paccakkhato diṭṭhadibbasampattiṃ pakāsesi. Taṃ sutvā mahājano kusalakammaṃ katvā yebhuyyena sagge nibbattoti.

18.

Anālayo duggatadīnakopi,

Dānaṃ dadanto dhigato visesaṃ;

Saggā pavaggaṃ yadi patthayavho,

Hantvāna maccheramalaṃ dadāthāti.

Kapaṇassa vatthuṃ aṭṭhamaṃ.

29. Devaputtassa vatthumhi ayamānupubbīkathā

Ito pubbe nāradassa kira sammāsambuddhassa kāle ayaṃ dīpo aññatarena nāmena pākaṭo ahosi, so panekasmiṃ kāle dubbhikkho ahosi dussasso, mahāchātakabhayaṃ satte pīḷeti. Tasmiṃ samaye nāradassa bhagavato eko sāsaniko sāvako aññatarasmiṃ gāme piṇḍāya caritvā yathā dhotapattova nikkhami. Athaññatarasmiṃ gehe manussā ekaṃ taṇḍulanāḷiṃpoṭalikāya bandhitvā udake pakkhipitvā pacitvā udakaṃ gahetvā pivanto jīvanti, tadā theraṃ disvā vanditvā pattaṃ gahetvā tena taṇḍulena bhattaṃ pacitvā patte pakkhipitvā therassa adaṃsu. Atha tesaṃ saddhābalena sā ukkhali bhattena paripuṇṇā ahosi, te taṃ abbhutaṃ disvā ayyassa dinnadāne vipāko ajjeva no diṭṭhoti somanassajātā mahājanaṃ sannipātetvā te bhattaṃ bhojetvā pacchā sayaṃ bhuñjiṃsu. Bhattassa gahitagahitaṭṭhānaṃ pūrateva. Tato paṭṭhāya te sampattamahājanassa dānaṃ dadantā āyupariyosāne devaloke nibbattiṃsu, atha so thero bhattaṃ ādāya gantvā aññatarasmiṃ rukkhamūle nisīditvā bhuñjitumārati. Tasmiṃ kira rukkhe nibbatto eko devaputto āhārena kilanto bhuñjamānaṃ theraṃ disvā attabhāvaṃ vijahitvā mahallakavesena tassa samīpe aṭṭhāsi. Thero anāvajjitvāva bhuñjati. Devaputto carimālopaṃ ṭhapetvā bhuttakāle ukkāsitvā attānaṃ ṭhitabhāvaṃ jānāpesi. Thero taṃ disvā vippaṭisāri hutvā carimaṃ bhatthapiṇḍaṃ tassa hatthe ṭhapesi, tato so bhattapiṇḍaṃ gahetvā ṭhito cintesi. Ito kira mayā pubbe samaṇabrāhmaṇānaṃ vā kapaṇaddhikānaṃ vā antamaso kākasunakhā dīnampi āhāraṃ adinnapubbaṃ bhavissati, tenavāhaṃ devo hutvāpi bhattaṃ na labhāmi. Handāhaṃ imaṃ bhattapiṇḍaṃ therasseva dassāmi, taṃ me bhavissati dīgharattaṃ hitāya sukhāya cāti. Evañca pana cintetvā bhattapiṇḍe āsaṃ pahāya theraṃ upasaṅkamma sāmi dāsassa vo alaṃ idha lokena saṅgahaṃ. Paralokena me saṅgahaṃ karothāti vatvā tassa patte okiri. Athassa bhatthapiṇḍaṃ [bhatthapiṇḍaṃ itisabbattha] patte patitamatteyeva tigāvutaṭṭhāne dibbamayāni bhattabhājanānipaññāyiṃsu. Devaputto theraṃ pañcapatiṭṭhitena vanditvā tato dibbabhojanaṃ gahetvā pathamaṃ dānaṃ datvā pacchā sayaṃ bhuñci. Tato deputto dutiyadivasato paṭṭhāya therassa ca sampattamahājanassa ca mahādānaṃ dento āyupariyosāne 0 devaloke nibbattitvā chasu kāmasaggesu aparāparaṃ dibbasampatti manubhavamāno padumuttarassa bhagavato kāle tato cuto bārāṇasiyaṃ anekavibhavassa micchādiṭṭhikassa kuṭumbikassa gehe nibbatti. Devotissa nāmaṃ akaṃsu. Aparabhāge viññutaṃ pattassa tassa mātāpitaro kālamakaṃsu. Sovaṇṇamaṇimuttādipūritakoṭṭhāgārādayo oloketvā mama mātāpitaro micchādiṭṭhikattā ito dānādikiñcikammaṃ akaritvā paralokaṃ gacchantā kākaṇikamattampi agahetvā gatā, ahaṃ pana taṃ gahetvāva gamissāmīti sanniṭṭhānaṃ katvā bheriṃ carāpetvā kapaṇaddhikavanibbake sannipātetvā sattāhabbhantare sabbaṃ sāpateyyaṃ dānamukhena datvā araññaṃ pavisitvā isippabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañca bhiññā aṭṭha samāpattiyo nibbattetvā ākāsacārī ahosi. Atha tasmiṃsamaye padumuttaro nāma bhagavā haṃsavatīnagare paṭivasanto devabrahmādiparivuto catusaccapaṭisaṃyuttaṃ dhammaṃ desento nisinno hoti, tadā so tāpaso ākāsena gacchanto mahājanasamāgamañca bhagavato sarīrato nikkhantachabbaṇṇaraṃsiyo ca disvā kimetaṃti vimhito ākāsā otaritvā mahatiyā buddhalīḷāya nisīditvā dhammaṃ desentaṃ bhagavantaṃ disvā pasannamānaso parisantare nisinno dhammaṃ sutvā bhagavantaṃ vanditvā attano assamameva agamāsi. Atha so tattha yāvatāyukaṃ ṭhatvā āyupariyosāne tāvatiṃsabhavane nibbatto tiṃsakappe dibbasampattimanubhavanto chasu kāmasaggesu aparāpariyavasena saṃsari. Ekapaññāsaattabhāve sakko devarājā ahosi, ekakavīsatiattabhāve cakkavatti hutvā manussasampatti manubhavitvā imasmiṃbuddhuppāde bhagavati parinibbute sāvatthiyaṃ aññatarasmiṃ kulagehe nibbattitvā sattavassiko ekaṃ bhikkhuṃ dhammaṃ desentaṃ addasa. Disvā taṃ upasaṅkamitvā dhammaṃ sutvā aniccasaññaṃ paṭilabhitvā tattha nisinnova arahattaṃ pāpuṇi, tato so pattapaṭisambhido attanā katapuññakammaṃ olokento taṃ pubbacariyaṃ bhikkhūnaṃ majjhe pakāsento āha. Tasmā.

1.

Nārado kira sambuddho, pubbe āsi naruttamo;

Lokaṃ dukkhā pamocento, dadanto amataṃ padaṃ.

2.

Tasmiṃ tu samaye tassa, sāvako chinnabandhano;

Bhikkhitvā dīpake laddha, māhāraṃ paribhuñjituṃ.

3.

Rukkhamūla mupā gañchi, tatthāsiṃ rukkhadevatā;

Bubhukkhitā udikkhantī, aṭṭhāsiṃ tassa santike.

4.

Adāsi me bhattapiṇḍaṃ, karuṇāpūritantaro;

Gahetvāna ṭhito piṇḍaṃ, sahamāno khudaṃ tadā.

5.

Adinnattā mayā pubbe, kiñci dānaṃ supesale;

Jighacchāpīḷito homi, jātopi devayoniyaṃ.

6.

Ajja khettaṃ suladdhaṃme, deyyadhammopi vijjati;

Bījamettha ca ropemi, bhavato parimuttiyā.

7.

Iti cintiya vanditvā, dāsassa sāmi vo alaṃ;

Saṅgahaṃ idha lokasmiṃ, karotha pāralokikaṃ.

8.

Iti vatvā adāsāhaṃ, bhuñci sopi dayāparo;

Tenāhaṃ puññakammena, sudhannamalabhiṃ khaṇe.

9.

Tato cuto chadevesu, vindanto mahatiṃsiriṃ;

Cirakālaṃ vasiṃ tattha, deviddhīhi samaṅgitā.

10.

Satasahasse ito kappe, padumuttaranāmako;

Uppajji lokanāyako, dhammarājā tathāgato.

11.

Mahiddhiko tadā āsiṃ, tāpaso kānane vane;

Sampattapañcā bhiññāṇo, ākāsena carāmahaṃ.

12.

Tadā kāsena gacchanto, ramme haṃsavatīpure;

Buddharaṃsiparikkhittaṃ, ketumālāvilāsitaṃ.

13.

Devasaṅghaparibbūḷhaṃ, desentaṃ addasaṃ jinaṃ;

So taṃ disvāna nabhasā, ṭhitohaṃ parisantare.

14.

Dhammaṃ sutvā udaggohaṃ, kālaṃ katvāna satthuno;

Tato cuto papannosmi, tāvatiṃse manorame.

15.

Tiṃsakappasahassāni, caranto devamānuse;

Duggatiṃ nābhijānāmi, labhāmi vipulaṃ sukhaṃ.

16.

Ekapaññāsatikkhattuṃ, devarajjamakārayiṃ;

Athekavīsatikkhattuṃ, cakkavattī ahosahaṃ.

17.

Padesarajjaṃ kāsāhaṃ, bahukkhattuṃ tahiṃ tahiṃ;

Imasmiṃ bhaddake kappe, nibbutetu [nibbutesu itisabbattha] tathāgate.

18.

Codito puññakammena, sāvatthipuramuttame;

Uppajjitvā kule seṭṭhe, jātiyā sattavassiko.

19.

Sutvā dhammaṃ kathentassa, bhikkhussaññatarassahaṃ;

Bhavassantaṃ karitvāna, arahattamapāpuṇiṃ.

20.

Sudinnaṃ me tadā dānaṃ, sussutaṃ dhammamuttamaṃ;

Dukkhassantaṃ akāsāhaṃ, tassa kammassa vāhasāti.

Evañca pana vatvā bahū jane kusalakamme niyojesīti.

21.

Dānenapevaṃ carimāya piṇḍiyā,

Savaṇāya dhammassa muhuttakena;

Labhanti sattā tividhampi sampadaṃ,

Phalaṃ vade ko bahudāyakassa bho.

Devaputtassa vatthuṃ navamaṃ.

30. Sīvalittherassa vatthumhi ayamānupubbīkathā

Ito kira kappasatasahassamatthake padumuttaro nāma satthā loke udapādi dhammadesanāya satte amatamahānibbāṇaṃ pāpento, tasmiṃ samaye bhagavā haṃsāvatiyaṃ sarājikāya parisāya majjhe ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapesi. Tadā rājā taṃ disvā taṃ ṭhānaṃ kāmayamāno buddhapamukhassa saṅghassa mahādānaṃ datvā bhagavato pādamūle sirasā nipajji, tadāssa bhagavā anāgate gotamassa bhagavato sāsane taṃ ṭhānaṃ labhissasīti vatvā byākāsi. Taṃ sutvā mudito rājā puññāni katvā devaloke nibbatti. Tato aparabhāge bārāṇasiyaṃ seṭṭhiputto hutvā paccekabuddhasahassaṃ catupaccayadānena yāvajīvaṃ paṭijaggitvā devaloke nibbatto mahantaṃ sampatti manubhavitvā tato cuto vipassissa bhagavato kāle bandhumatīnagare aññatarasmiṃ kulagehe nibbatti. So tasmiṃ samaye senaguttaṭṭhāne ṭhatvā rañño kammaṃ karoti, tadā nagaravāsino upāsakagaṇā vipassīsammāsambuddhaṃ upasaṅkamma vanditvā bhagavā bhante sasāvako amhākaṃ anuggahaṃ karotūti svātanāya nimantetvā mahādānaṃ datvā sabbe ekacchandā bhagavanta muddissa mahārahaṃ mahāpariveṇaṃ kārāpetvā pariveṇamahe mahādānaṃ dadantā dānagge asukaṃ nāma natthīti na vattabbanti vatvā dānaṃ paṭiyādetvā dānaggaṃ olokentā navadadhiñca paṭalamadhuñca apassantā purise pakkositvā sahassaṃ datvā dadhimadhuṃ khippaṃ pariyesitvā ānethāti pesesuṃ, te sahassaṃ gahetvā dadhimadhuṃ upadhāretuṃ tattha tattha vicarantā dvārantare aṭṭhaṃsu, tadā ayaṃ senagutto rañño sabhattaṃ dadhimadhuṃ ādāya gacchanto mahādvāraṃ sampāpuṇi, atha te dadhimadhuṃ disvā bho kahāpaṇaṃ gahetvā imaṃ dehīti yāciṃsu. Tena [tenadassāmi itipikattaci] na dassāmīti vutte yāvasahassaṃ vaḍḍhetvā yāciṃsu. Tato senagutto imaṃ appagghaṃ sahassena yācatha, ki manena karothāti pucchi, tehi sambuddhatthāyāti vutte tenahi ahameva dassāmīti jīramaricādīhi sakkharamadhuphāṇitādayo yojetvā dānaggaṃ upanāmesi. Taṃ satthu ānubhāvena buddhapamukhassa aṭṭhasaṭṭhibhikkhusatasahassassa pahoṇakaṃ ahosi. Tato so tena puññakammena devamanussalokesu sampatti manubhavitvā aparabhāge amhākaṃ bhagavato kāle koliyanagare mahālilicchavirañño upanissāya suppiyāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. So sattamāsasattasaṃvaccharāni mātukucchiyaṃ vasitvā sattadivasāni mūḷhagabbho dukkhamanubhavi. Mātukucchito nikkhamantassa tassa mātāpitaro sīvalīti nāma makaṃsu. Evaṃ mahāpuññassa ettakaṃ kālaṃ mātukucchimhi dukkhānubhavanaṃ attanāva katena pāpabalena ahosi, so kira atīte rājā hutvā attano sapattaraññā saddhiṃ saṅgāmento mātarā saddhiṃ mantesi. Sā nagaraṃ rundhitvā amitte gaṇhituṃ sakkāti upāya madāsi, sopi tassā vacanena nagaraṃ rundhitvā sattame divase aggahesi, tena pāpakammabalena mātāputtānaṃ evaṃ mahantaṃ dukkhaṃ ahosīti. Tato sā puttaṃ vijāyanakāle sattame divase bhagavantaṃ anussaritvā sukhena bhāraṃ muñci. Tuṭṭhā sā sattame divase buddhapamukhassa bhikkhusaṅghassa mahādānaṃ adāsi, athassā putto sattavassikakāle gehā nikkhamma satthāraṃ disvā pabbajjaṃ yāci. Satthā sāriputtattherassa niyojesi, tato sāriputtattherena upajjhāyena moggallānamācariyaṃ katvā pabbaji, atha so khuraggeyeva arahattaṃ patvā buddhasāsanaṃ sobhesi, so pubbe katapuññānubhāvena mahāpuñño ahosi lābhīnañca aggo. Athekasmiṃ samaye bhagavā revatattheraṃ dassanāya khadiravanavihāraṃ gacchanto tiṃsabhikkhusahassehi saddhiṃ tiṃsayojanikaṃ chaṭṭitakantāraṃ sampāpuṇi nirūdakaṃ appabhakkhaṃ. Yebhuyyena devatā sīvalitthere pasannā. Tasmā bhagavā sīvalittheraṃ purato cārikaṃ katvā devatāhi kārāpite vihāre vasanto devatāhi sajjitadānaṃ paribhuñjanto revatattheraṃ saṃpāpuṇitvā gatakammaṃ niṭṭhāpetvā jetavanamāgamma lābhīnaṃ aggaṭṭhāne taṃ ṭhapesīti. Tena vuttaṃ apadāne.

1.

Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

2.

Sīlaṃ tassa asaṅkhyeyyaṃ, samādhi vajirūpamo [vajirūpamā itikatthaci];

Asaṃkhiyaṃ ñāṇavaraṃ, vimutti ca anopamā.

3.

Manujāmaranāgānaṃ, brahmānañca samāgame;

Samaṇabrāhmaṇākiṇṇe, dhammaṃ deseti nāyako.

4.

Sasāvakaṃ mahālābhiṃ, puññavantaṃ jutindharaṃ,

Ṭhapesi etadaggamhi, parisāsu visārado.

5.

Tadāhaṃ khattiyo āsiṃ, pure haṃsavatīvhaye [haṃsāvatavhaye itisabbattha];

Sutvā jinassa taṃ vākyaṃ, sāvakassa guṇaṃ bahuṃ.

6.

Nimantayitvā sattāhaṃ, bhojayitvā sasāvakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

7.

Tadā maṃ vinataṃ pāde, disvāna purisāsabho;

So sarena mahāvīro, imaṃ vacanamabravī.

8.

Tato jinassa vacanaṃ, sotukāmā mahājanā;

Devadānavagandhabbā, brahmānoca mahiddhikā.

9.

Samaṇabrāhmaṇā cāpi, namassisuṃ katañjalī;

Namo te purisājañña, namo te purisuttama.

10.

Khattiyena mahādānaṃ, dinnaṃ sattāhakampi [sattāhakaṃpito itipikatthaci] no;

Sotukāmā phalaṃ tassa, byākarohi mahāmune.

11.

Tato avoca bhagavā, suṇotha mama bhāsitaṃ;

Appameyyamhi buddhasmiṃ, guṇamhi suppatiṭṭhitā.

12.

Dakkhiṇā dāyakaṃ patvā, appameyyaphalāvahā;

Api ce sa mahābhogo, ṭhānaṃ pattheti muttamaṃ.

13.

Lābhī vipulalābhīnaṃ, yathā bhikkhu sudassano;

Tathāhaṃpi bhaveyyanti, lacchate taṃ anāgate.

14.

Satasahassito kappe, okkākakulasambhavo;

Gotamonāma nāmena, satthā loke bhavissati.

15.

Tassa dhammesu dāyādo, oraso dhammanimmito;

Sīvali nāma nāmena, hessati satthusāvako.

16.

Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.

17.

Tatoparasmiṃsamaye, bārāṇasipuruttame;

Seṭṭhiputto ahaṃ āsiṃ, aḍḍhappatto mahādhano.

18.

Sahassamatte pacceka, nāyake ca nimantiya;

Madhurenannapānena, santappesiṃtadādaro.

19.

Tato cuto chakāmagge, anubhosiṃmahāyasaṃ;

Devaccharāparivuto, pāsāde ratanāmaye.

20.

Evaṃ acintiyā buddhā, buddhadhammā acintiyā;

Acintiye pasannānaṃ, vipākopi acintiyo.

21.

Ekanavutito kappe, vipassīnāma nāyako;

Uppajji cārunayano, sabbadhammavipassako.

22.

Tadāhaṃ bandhumatiyā, kulassaññatarassa ca;

Dayito patthito putto, āsiṃ kammantabyāvaṭo.

23.

Tadā aññataro pūgo, vipassissa mahesino;

Pariveṇaṃ akāresi, mahanta miti vissutaṃ.

24.

Niṭṭhite ca mahādānaṃ, dadaṃ khajjakasaṃyutaṃ;

Navaṃ dadhi madhuñceva, vicinaṃ na ca maddasa.

25.

Tadāhaṃ taṃ gahetvāna, navaṃ dadhi madhumpica,

Kammasāmigharaṃ gacchaṃ, tamenaṃ [tamesaṃ itisabbattha] dāna maddasaṃ.

26.

Sahassampi ca datvāna, na latiṃsu ca taṃ dvayaṃ;

Tato evaṃ vicintesiṃ, netaṃ hessati orakaṃ.

27.

Yathā ime janā sabbe, sakkaronti tathāgataṃ;

Ahampi kāraṃ kassāmi, sasaṅghe lokanāyake.

28.

Tadāhamevaṃ cintetvā, dadhiṃmadhuñca ekato;

Yojetvā lokanāthassa, sasaṅghassa adāsahaṃ.

29.

Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsa magañchahaṃ.

30.

Punāhaṃ bārāṇasiyaṃ, rājā hutvā mahāyaso;

Sattukassa tadā ruddho, dvārarodhaṃ akārayiṃ.

31.

Tato sapattino [sampattino; sapattāno iticakatthaci] ruddhā, ekāhaṃ rakkhitā ahuṃ;

Tato tassa vipākena, pāpuṇiṃ nirayaṃ bhusaṃ.

32.

Pacchime ca bhave dāni, jātohaṃ koliye pure;

Suppavāsā ca me mātā, mahāli licchavī pitā.

33.

Khattiye puññakammena, dvārarodhassa vāhasā;

Sattamāse sattavasse, vasiṃkucchimhi dukkhito.

34.

Sattāhaṃ dvāramūḷhohaṃ, mahādukkhasamappito;

Mātā me chandadānena, eva māsi sudukkhitā.

35.

Suvatthitohaṃ nikkhanto, buddhena anukampito;

Nikkhantadivaseyeva, pabbajiṃ anagāriyaṃ.

36.

Upajjhā sāriputto me, moggallāno mahiddhiko;

Kese oropayanto me, anusāsi mahāmati.

37.

Kesesu chijjamānesu [channamanesu itipikatthaci], arahattamapāpuṇīṃ;

Devo nāgā manussā ca, paccayānu panenti me.

38.

Padumuttaranāmañca, vipassiṃca vināyakaṃ;

Saṃpūjayiṃ pamudito, paccayehi visesato.

39.

Tato tesaṃ vipākena, kammānaṃ vipuluttamaṃ;

Lābhaṃ labhāmi sabbattha, vane gāme jale thale.

40.

Revataṃ dassanatthāya, yadā yāti vināyako;

Tiṃsabhikkhusahassehi, saha lokagganāyako.

41.

Tadā devo panītehi [paṇītehi itisabbattha], mamatthāya mahāmati;

Paccayehi mahāvīro, sasaṅgho lokanāyako.

42.

Upaṭṭhito mayā buddho, gantvā revatamaddasa;

Tato jetavanaṃ gantvā, etadagge ṭhapesimaṃ.

43.

Lābhīnaṃ sīvali aggo, mama sissesu bhikkhavo;

Sabbelokahito satthā, kittayī parisāsumaṃ.

44.

Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

45.

Svāgataṃ vata me āsi, buddhaseṭṭhassa santikaṃ;

Tisso vijjā anuppatto, kataṃ buddhassa sāsanaṃ.

46.

Paṭisambhidā catassopi, vimokkhā pica aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsananti.

Itthaṃ sudaṃ āyasmā sīvalitthero imā gāthāyo abhāsitthāti.

47.

Sutvāna etaṃ caritaṃ mahabbhutaṃ,

Puññānubhāvañca siriṃ sirīmataṃ;

Hitvā kusītaṃ kusalaṃ karotha,

Kāmāttha kāmaṃ bhavabhoganibbutiṃ.

Sīvalittherassa vatthuṃ dasamaṃ.

Yakkhavañcitavaggo tatiyo.

Mahāsenavaggo

31. Mahāsenarañño vatthumhi ayamānupubbīkathā

Bhagavati parinibbute pāṭaliputtanagare mahāseno nāma rājā rajjaṃ kāresi dhammiko dhammarājā. So pana pitupitāmahādīnaṃ dhanarāsiṃ oloketvā ime imaṃ sāpateyyaṃ pahāya maccuno mukhamupagatā. Aho saṃsārikānaṃ aññāṇatā. Dhanaṃ ṭhapetvā attano vināsañca attānaṃ ṭhapetvā dhanavināsañca na jānantīti sampattiyā adhigamañca vināsaṃ cāti sabbaṃ cintetvā dhammañca sutvā paṭiladdhasaddho divase divase dasasahassānaṃ bhikkhūnaṃ madhurena annapānena santappento anekāni puññāni upacinanto ekadivasaṃ raho paṭisallino evaṃ cintesi. Evaṃ rājaniyogena janassa pīḷanaṃ katvā dinnadānato sahatthena kammaṃ katvā laddhena dinnadānaṃ mahapphalaṃ mahānisaṃsaṃ bhavissati, evaṃ mayā kātabbanti so suhadā maccassa rajjaṃ nīyyātetvā attano kaṇiṭṭhikaṃ ādāya kiñci ajānāpetvā aññataravesena nagarā nikkhamma uttaramadhuraṃ nāma nagaraṃ agamāsi, tattha mahāvibhavo eko seṭṭhi paṭivasati, te seṭṭhino samīpa mupagamma ṭhitā. Tena kimatthāyāgatāti vutte rājā tava gehe bhatiyā kammaṃ karissāmīti vatvā tenānuññāto tīṇi vassāni kamma makāsi, tato ekadivasaṃ seṭṭhi te disvā pakkositvā atīva tumhe sukhumālatarā. Tathāpi imasmiṃ gehe kammakaraṇena ciraṃ vasittha, ettakaṃ kālaṃ kismiñci kammepi kusītattaṃ na paññāyati. Pageva anācārampi, yāgubhattaṃ ṭhapetvā aññaṃ upakārampi mama santikā natthi, kenatthena kammaṃ karothāti pucchi. Rājā tassa vacanaṃ sutvā imasmiṃ janapade sālino manāpabhāvo bahuso sūyati. Tasmā sālīnamatthāya idhā gatamhāti āha, taṃ sutvā tesaṃ tuṭṭho seṭṭhi sālīnaṃ sakaṭasahassaṃ adāsi, rājā sāliṃlabhitvā seṭṭhino evamāha, bho imaṃ amhākaṃ nagaraṃ pāpethāti, taṃ sutvā seṭṭhi sādhūti vatvā sāliparipuṇṇasakaṭasahassaṃ rañño nagaraṃ pāpesi, rājā nagaraṃ gantvā seṭṭhissa nānāvaṇṇavatthahiraññasuvaṇṇādīhi sakaṭe pūretvā paṭipesetvā mettiṃ thiraṃ katvā ābhatavīhayo rājagehe sannicayamakāsi, atha rājā katipāhaccayena musalaṃ paggayha sahattheneva vīhiṃ koṭṭeti, koṭṭitakoṭṭitaṃ kaṇiṭṭhikā papphoṭeti. Evaṃ ubhopi taṇḍulānaṃ mahantaṃ rāsiṃ katvā dārūdakādayo āharitvā ambilabhattaṃ pacitvā rājagehe pañcasataāsanāni paññāpetvā kālaṃ ugghosesuṃ, āgacchantu ayyā anukampaṃ upādāya mama gehe bhuñjantūti. Taṃ sutvā pañcasatā bhikkhū ākāsena āgamiṃsu, rājā te yāvadatthaṃ parivisi, tato tesaṃ antare piyaṃgudīpavāsī eko mahāsivatthero nāma bhattaṃ gahetvā ete maṃ passantūti adhiṭṭhahitvā ākāsena piyaṃgudīpaṃ gantvā bhattaṃ pañcasatānaṃ bhikkhūnaṃ datvā paribhuñci. Taṃ tassānubhāvena sabbesaṃ yāvadatthaṃ ahosi. Evaṃ appakenāpi deyyadhammena sappurisā dāyakānaṃ manaṃ pasādetvā patiṭṭhaṃ karontīti. Vuttañhi.

1.

Appakenapi medhāvī, dāyakānaṃ manaṃ pati;

Saddhaṃ vaḍḍhenti candova, raṃsinā khīrasāgaraṃ.

2.

Aṭṭhāne na niyojentā, karontā neva sannidhiṃ;

Paribhoga makatvāna, neva nāsenti paccayaṃ.

3.

Na pāpentāca theyyassa, na karontā tatheviṇaṃ;

Vibhajanti susīlesu, sayaṃ bhutvāna sīlavāti.

Atha rājā kaṇiṭṭhikāya saddhiṃ thattheva ṭhito piyaṃgudīpe paribhuñjante pañcasatabhikkhū disvā haṭṭho udaggo ahosi. Atha te aparabhāge attanā kataṃ dānavaraṃ anussarantā na cireneva ubhopi sotāpannā ahesuṃti.

4.

Na gaṇentāttano dukkhaṃ, vihāya mahatiṃ siriṃ;

Āyatiṃbhavamicchantā, sujanevaṃ subhe ratā.

5.

Āyāsena kataṃ puññaṃ, mahantaphaladāyakaṃ;

Iti mantvāna medhāvī, sahattheneva taṃ kareti.

Mahāsenarañño vatthuṃ pathamaṃ.

32. Suvaṇṇatilakāya vatthumhi ayamānupubbīkathā

Laṅkādīpe kira anurādhapuranagare eko mātugāmo [ekāmātugāmātivā ekāmātugāmotivā katthaci] saddhāsampannā niccaṃ abhayuttaracetiye pupphapūjaṃ karoti, athekadivasaṃ sā attano dhītuyā saddhiṃ tasmiṃ cetiye pupphapūjanatthāya [pupphapūjatthāya itikatthaci] gantvā pupphāsanasālāya udakaṃ apassantī dhītu hatthe pupphacaṅgoṭakaṃ ṭhapetvā ghaṭa mādāya pokkharaṇiṃ agamāsi, tato sā dārikā mātari anāgatāyayeva [anāgateyeva itisabbattha] adhotāsane pupphamuṭṭhiṃgahetvā maṇḍalaṃ katvā pūjetvā evaṃ patthanamakāsi. Tathā hi.

1.

Mahāvīrassa dhīrassa, sayambhussa mahesino;

Tilokaggassa nāthassa, bhagavantassa satthuno.

2.

Ya mahaṃ pūjayiṃ pupphaṃ, tassa kammassa vāhasā;

Rūpīnaṃ pavarā hessaṃ, ārohapariṇāhavā.

3.

Maṃ disvā purisā sabbe, mucchantu kāmamucchitā;

Niccharantu sarīrā me, raṃsimālīva raṃsiyo.

4.

Hadayaṅgamā kaṇṇasukhā, mañjubhāṇī subhā mama;

Kinnarānaṃ yathā vāṇī, evameva pavattatūti.

Athassā mātā āgamma adhotāsane pūjitāni pupphāni disvā kasmā caṇḍālī adhotāsane bhagavato pupphāni pūjesi, ayuttaṃ tayā katanti āha, taṃ sutvā sā mātuyā kujjhitvā tvaṃ caṇḍālīti akkosi, sā ettakaṃ puññāpuññaṃ katvā aparabhāge tato cutā jambudīpe uttaramadhurāyaṃ ekassa caṇḍālagandhabbabrāhmaṇassa dhītā hutvā nibbatti, uttamarūpadharā ahosi, tassā sarīrato meghamukhato vijjullatāviya raṃsiyo niccharanti. Samantā catuhatthaṭṭhāne sarīrappabhāya andhakāre vidhamati. Mukhato uppalagandho vāyati, kāyato candanagandho, tassā dvinnaṃ thanāna mantare suvaṇṇavaṇṇaṃ ekaṃ tilakaṃ ahosi, tena bālasuriyassa viya pabhā niccharati. Diṭṭhadiṭṭhā yebhuyyena ummattā viya kāmamadena visaññino honti, aho kusalākusalānaṃ ānubhāvo. Tathā hi.

5.

Yena sā kodhasāmātu, caṇḍālī iti bhāsitā;

Tena sā āsi caṇḍālī, jegucchā hīnajātikā.

6.

Sallakkhetvāna sambuddha, guṇaṃ pūjesi yaṃ tadā;

Tena puññānubhāvena, sā bhirūpī manoramā.

7.

Yena yena pakārena, puññapāpāni yo kare;

Tassa tassānurūpena, morova labhate phalaṃ.

8.

Pāpena ca tiracchāne, jāyanti kusalena te;

Vaṇṇapokkharatā hoti, morānaṃ kamma mīdisanti.

Tato tassā mātāpitaro suvaṇṇatilakāti nāma makaṃsu. Tasmiṃkira nagare manussā tassā rupadassanenaca savaṇenaca sampattāpi caṇḍāladhītā ayanti paribhavabhayena āvāhaṃ na karonti. Atha tasmiṃ nagare jeṭṭhacaṇḍālabrāhmaṇassa putto etamatthāya tassā mātāpitunnaṃ santikaṃ vatthābharaṇagandhamālādayo pesesi suvaṇṇatilakaṃ amhākaṃ dadantūti, te taṃ pavattiṃ tassā ārocesuṃ. Sāssa jigucchantī parihāsa makāsi. Tato brāhmaṇassa putto lajjito rañño santikaṃ gantvā vīṇaṃ muñcetvā gāyamāno evamāha.

9.

Lalanā nanānī calalocanānī,

Taruṇā ruṇānī calitādharāṇī;

Manujo hi yo nettapiyaṃ karoti,

Sa tu nīcajātiṃ api no jahāti.

Kimidanti raññā puṭṭho āha.

10.

Sameti kiṃ deva chamāya mattikā,

Kadāci cāmīkarajātikāya;

Sigāladhenu api nīcajātikā,

Sameti kiṃsīhavarena devāti.

Evañca pana vatvā deva imasmiṃnagare suvaṇṇatilakā nāmekā caṇḍāladhītā atthi, sā samānajātikehi pesitapaṇṇākāraṃ na gaṇhāti, kulavanteyeva pattheti, kadā nāma kākī suvaṇṇahaṃsena samāgacchati devāti. Rājā taṃ sutvā tassā pitaraṃ pakkosāpetvā tamatthaṃ vatvā saccaṃ bhaṇeti pucchi, sopi saccaṃ deva, sā jātisampannameva kāmetīti āha. Rājā evaṃ sati bhaṇe pañcamadhuranagare uddāḷabrāhmaṇo nāma atthi, so jātisampanno mātitoca pititoca anupakkuṭṭho, jegucchā paṭikkūlā etāti mātugāmena saddhiṃ na saṃvasati. Attano gehato rājagehaṃ gacchantoca āgacchanto ca soḷasakhīrodakaghaṭehi magge siñcāpesi. Mātugāme disvā kālakaṇṇī mayā diṭṭhāti khīrodakena mukhaṃ dhovati. Tava dhītā sakkontī tena saddhiṃ saṃvasatu, etamatthaṃ tava dhītaraṃ kathehīti āha, sopi taṃ sutvā gehaṃ gantvā dhītaraṃ pakkositvā raññā vuttaniyāmeneva tassā kathesi. Tāya taṃ sutvā sakkontī ahaṃ uddāḷabrāhmaṇena saddhiṃ vasissāmi, mā tumhe cintetha, papañcampi mā karotha, pātova gamissāmīti vutte pitā panassā sādhūti sahassagghanakacittakambalakañcukena dhītu sarīraṃ pārupāpetvā vīṇādituriyabhaṇḍāni gāhāpetvā dhītuyā saddhiṃ addhānamaggaṃ paṭipajji. Gacchanto antarāmagge aññatarasmiṃ nagare rañño gandhabbaṃ karonto dhītaraṃ piṭṭhipasse nisīdāpetvā gandhabbamakāsi. Athassa piṭṭhipassanisinnā suvaṇṇatilakā nayanakoṭiyā diṭṭhiṃ pāpentī sarasena taṃ oloketvā pārutakañcukaṃ kiñci apanetvā sarīrappabhaṃ paññāpesi, rājā panassā sarīrappabhaṃca rūpasampadaṃca disvā kāmāturo vigatasañño sammūḷho hutvā muhuttena paṭiladdhassāso tassā sassāmikāssāmikabhāvaṃ pucchitvā caṇḍāladhītāti sutvā paribhavabhayena taṃ ānetu masakkonto evarūpaṃ vaṇṇapokkharasampannaṃ itthiratanaṃ alabhantassa me ko attho jīvitenāti socanto paridevanto kāmamucchito kattabbā kattabbaṃ ajānanto asiṃ gahetvā attano sīsaṃ sayameva chinditvā kāla makāsi. Evameva antarāmagge pañcarājāno tassā rūpasampattimadamattā asinā chinnasīsā jīvitakkhayaṃ pāpuṇiṃsu. Tathā hi sattā hiraññasuvaṇṇadāsidāsa puttadārādīsu [puttadārādīhi itisabbattha] piyaṃ nissāya kāmena mucchitā anayabyasanaṃ pāpuṇantīti. Vuttañhetaṃ bhagavatā.

11.

Piyato jāyate soko,

Piyato jāyate bhayaṃ;

Piyato vippamuttassa,

Natthi soko kuto bhayaṃ.

12.

Pemato jāyate soko,

Pemato jāyate bhayaṃ;

Pemato vippamuttassa,

Natthi soko kuto bhayaṃ.

13.

Ratiyā jāyate soko,

Ratiyā jāyate bhayaṃ;

Ratiyā vippamuttassa,

Natthi soko kuto bhayaṃ.

14.

Kāmato jāyate soko,

Kāmato jāyate bhayaṃ;

Kāmato vippamuttassa,

Natthi soko kuto bhayaṃ.

15.

Taṇhāya jāyate soko,

Taṇhāya jāyate bhayaṃ;

Taṇhāya vippamuttassa,

Natthi soko kuto bhayaṃ.

Tato so anukkamena pañcamadhuranagaraṃ gantvā attano āgatabhāvaṃ raññā kathāpetvā tena anuññāto gantvā rājānaṃ addasa. Tadā uddāḷabrāhmaṇo rañño avidūre kambalabhaddapīṭhe nisinno hoti, gandhabbabrāhmaṇopi dhītuyā saddhiṃ gandhabbaṃ kurumāno nisīdi. Tasmiṃkhaṇe pitu piṭṭhipasse nisinnā suvaṇṇatilakā uddāḷabrāhmaṇo katamoti pucchitvā etasmiṃ bhaddapīṭhe nisinnoṃ esoti sutvā nilāmalalocanehi taṃ olokanti dasanaraṃsinā sambhinnasurattādharena mandahasitaṃ karontī taṃ oloketvā pārutakañcukaṃ apanetvā sarīrappabhaṃ vissajjesi. Taṃ disvā brāhmaṇo ummatto sokena paridaḍḍhagatto uṇhavātena pūritamukhanāso assunā kilinnanetto visaññī ahosi. Tato so muhuttena laddhassāso rogīviya rañño sakāsā apasaranto attano gehaṃ gantvā suhade pakkositvā tesaṃ evamāha. Bhavantettha.

16.

Yo āpade samuppanne,

Upatiṭṭhati santike;

Sukhadukkhe samo hoti,

So mitto soca ñātako.

17.

Yo guṇaṃ bhāsate yassa, aguṇañca nigūhati;

Paṭisedhetya [paṭisedhetikattabbā itisabbattha] kattabbā, so mitto soca ñātako.

18.

Suvaṇṇatilakānāma, lalanā kāmalālayā;

Nīlakkhicaṇḍakaṇḍehi, vikhaṇḍesi mano mama.

19.

Tassā mukhambuje sattā, mama nettamadhubbatā,

Appampina sarantāmaṃ, tatthevā bhiramanti te.

20.

Saheva tehi me cittaṃ, gataṃ ullaṃghiyuddhato;

Lajjāgambhīraparikhaṃ, dhitipākāramuggataṃ.

21.

Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Tassa me saraṇaṃ hotha, karotha mama saṅgahanti.

Taṃ sutvā te evamāhaṃsu.

22.

Yaṃ tvamācariya patthesi, caṇḍālī sā asaṅgamā;

Kinnu mīḷhena saṃyogo, candanassa kadā siyā.

23.

Agammagamanā yāti, narānaṃ dūrato sirī;

Kitticāyu balaṃ buddhi, ayasaṃca sa gacchatīti.

Atha tesaṃ brahmaṇo āha.

24.

Na pariccajati lokoyaṃ, amejjhe maṇimuttamaṃ;

Thīratanaṃ yuvāṇī ca, dukkulā api gāhiyāti.

Evañca pana vatvā tassā sassāmikāssāmikabhāvaṃ ñatvā ānethāti āha, te tathā akaṃsu. Tato brāhmaṇo tāya gehaṃ āgatakālato paṭṭhāya cattāro māse rañño upaṭṭhānaṃ neva agamāsi. Tassa pana brahmaṇassa santike pañcasatarājakumārā nānāvidhāni sippāni uggaṇhanti. Te taṃ kāraṇaṃ ñatvā suvaṇṇatilakāya vijjamānāya amhākaṃ sippuggahaṇassa antarāyo bhavissati, yena kenaci upāyena etaṃ māretuṃ vaṭṭatīti, cintetvā te hatthā cariyaṃ pakkositvā lañjaṃ datvā evamāhaṃsu, hatthiṃ surāya mattaṃ katvā suvaṇṇatilakaṃ mārehīti. Tato te sabbe rājaṅgaṇe sannipatitvā dūtaṃ pāhesuṃ, ācariyaṃ daṭṭhukāmamhāti. Tato brāhmaṇena āgantvā nisinnena paṭisanthāraṃ katvā ācariya ācariyāniṃ passitukāmamhāti āhaṃsu. Atha so suvaṇṇatilakaṃ gahetvā āgacchathāti manusse pesesi. Te tathā kariṃsu, atha tassā vīthimajjhaṃ sampattakāle hatthiṃ vissajjāpesuṃ. So soṇḍāya bhūmiyaṃ paharanto [paharantoupadhāvitvā itikatthaci] gacchanto upadhāvitvā soṇḍena taṃ ukkhipitvā kumbhe nisīdāpesi. Tato rājāno tathā taṃ mārāpetu masakkontā puna divase manusse payojetvā rattiyaṃ mārāpesuṃ. Brāhmaṇopi evarūpaṃ itthiṃ alasitvā jīvanato matameva [mataṃmeseyyo itikatthaci] seyyoti socanto paridevanto rājaṅgaṇe dārucitakaṃ kārāpetvā aggiṃpavisitvā matoti. Evaṃ mātugāmavasaṅgatā mahantaṃ anayabyasanañca maraṇañca pāpuṇantīti. Vuttañhetaṃ bhagavatā.

25.

Māyāvesā [māyācesā itikatthaci] marīcīva,

Soko rogo cupaddavo;

Kharāva bandhanā cesā,

Maccupāso guhāsayo;

Tāsu yo vissase poso,

So naresu narādhamoti.

26.

Ayoniso sā purimāya jātiyā,

Puññaṃ karitvā alabhīdisaṃ gatiṃ;

Dhīsampayuttaṃ [dhitisampayuttaṃ itikatthaci] kusalaṃ karontā,

Nibbāṇamevābhimukhaṃ karothāti.

Suvaṇṇatilakāya vatthuṃ dutiyaṃ.

33. Kapaṇāya vatthumhi ayamānupubbīkathā

Bhagavati parinibbute jambudīpe tattha tattha bhikkhubhikkhuṇiyo ca upāsakaupāsikāyo ca jayamahābodhiṃ vandissāmīti yebhuyyena gantvā vandanti. Athā parabhāge bahū bhikkhū saṅgamma mahābodhiṃ vandanatthāya gacchantā aññatarasmiṃ gāmake bhikkhāya caritvā āsanasālaṃ gantvā katabhattakiccā thokaṃ vissamiṃsu, tadā tattha ekā kapaṇā duggatitthī tathā nisinnabhikkhū disvā upasaṅkamitvā pañcapatiṭṭhitena vanditvā ekamante ṭhitā ayyā kuhiṃ gacchantīti pucchi. Bhikkhū taṃ sutvā jayamahābodhissa ānubhāvañca taṃ vandanatthāya attānaṃ gamanañca kathentā evamāhaṃsu.

1.

Yatthāsīno jino jesi, sasenaṃ makaraddhajaṃ;

Hantvā kilesasenañca, buddho āsi niruttaro.

2.

Yaṃ pūjesi mahāvīro, ṭhito pada makopayaṃ;

Sattarattindivaṃ netta, nīlanīrajaraṃsinā.

3.

Surāsuranarādīnaṃ, nettāli pāḷipātanā;

Mecakākārapattehi, sikhaṇḍīviya bhāti yo.

4.

Surapādapova sattānaṃ, yaṃ tiṭṭhati mahītale;

Iha loke paratte ca, dadanto icchiticchitaṃ.

5.

Yassa purāṇapaṇṇampi, patitaṃ yo naro idha;

Pūjeti tassa so deti, bhavabhogaṃ mahīruho.

6.

Gandhamālehi salilehi, yamupāsati sadā naro;

Ajjhattañca bahiddhā ca, duritaṃ so nihaññati.

7.

Yo deti ihalokatthaṃ,

Yo deti pāralokikaṃ,

Sampadaṃ jayabodhiṃtaṃ,

Bhoti gacchāma vandituṃ.

Taṃ sutvā udaggā somanassajātā bhikkhūnaṃ evamāha. Ahaṃ bhante parakule bhatiyā kammaṃ karontī dukkhena kasirena jīvikaṃ kappemi. Svātanāya me taṇḍulanālipi [bhaṇḍulanāmpa itisabbattha] natthi, pageva aññaṃ dhanaṃ, imaṃ vinā aññaṃ sāṭakampi natthi, kasmā pubbe akatapuññattā, tasmā imaṃ bhante sāṭakaṃ mamānuggahāya bodhimhi dhajaṃ bandhathāti yācitvā sāṭakaṃ dhovitvā tesaṃ adāsi. Bhikkhūpi tassānuggahāya taṃ gahetvā agamaṃsu. Sā sāṭakaṃ datvā pītipāmojjamānasā gehaṃ gantvā tadaheva rattiyā majjhimayāme satthakavātena upahatā kālaṃ katvā tesaṃ bhikkhūnaṃ gamanamagge ekasmiṃ ramaṇīye vanasaṇḍe bhummadevatā hutvā nibbattī, athassā puññānubhāvena tiyojanike ṭhāne dibbakapparukkhā pāturahaṃsu, tatta tatta nānāvirāgadhajapatākā olambanti. Devaputtā ca devadhītaro ca sabbābharaṇavibhūsitā tatheva dhajapatākādayo gahetvā kīḷanti. Naccagītādinekāni acchariyāni payojenti. Atha dutiyadivase tepi bhikkhū bodhimaṇḍalaṃ gacchantā sāyaṇhe taṃ ṭhānaṃ patvā ajja imasmiṃ vanasaṇḍe vasitvā gamissāmāti tattha vāsaṃ upagamiṃsu, tato te rattibhāge nānāvaṇṇadhaje ca devatāhi payojiyamānā gītavāditādayo ca tiyojanaṭṭhāne kapparukkhāni ca idaṃ sabbaṃ devissariyaṃ tassānubhāvena nibbattabhāvaṃ disvā vimhitamānasā devadhītaraṃ āmantetvā tvaṃ kena kammena idha nibbattāti pucchiṃsu. Sā bhikkhū vanditvā añjaliṃ paggayha ṭhitā bhante maṃ na sañjānitthāti āha. Bhikkhūhi na mayaṃ sañjānāma bhaginīti vutte sā attano sabhāvaṃ kathentī evamāha.

8.

Hīyyo āsanasālāya, nisīdittha samāgatā;

Tumhakaṃ santikaṃ gamma, yā varākībhivādayi.

9.

Yā bodhiṃ pūjanatthāya, vatthakaṃ paṭipādayi;

Sāhaṃ hīyyo cutā āsiṃ, rattiyaṃ byādhipīḷitā.

10.

Nānāsampattisaṃyuttā, nānābhūsanabhūsitā;

Vimāne ratanā kiṇṇe, jātāhaṃ ettha kānane.

11.

Hīyyo passittha me gattaṃ, rajojallehi saṃkulaṃ;

Ajja passatha me gattaṃ, vaṇṇavantaṃ pabhassaraṃ.

12.

Hīyyo passittha me bhante, nivatthaṃ malinambaraṃ;

Ajja passatha me bhante, dibbamambaramuttamaṃ.

13.

Vikiṇṇaphalitaggehi, kesehi viralā kulaṃ;

Ūkāgūthapaṭikkūlaṃ, hīyyo āsisiraṃ mama.

14.

Ajja taṃ parivattitvā, mama puññānubhāvato;

Sunīlamududhammillaṃ, kusumā bharaṇabhūsitaṃ.

15.

Purā me sakasīsena, vahitaṃ dārū dakādikaṃ;

Puññenāhaṃ ajja mālā, bhāraṃ sīse samubbahe.

16.

Dhajatthāya mayā hīyyo, padinnaṃ thūlasāṭakaṃ;

Ajja nibbatti me bhonto, mahantaṃ dibbasampadaṃ.

17.

Jānamānena kattabbaṃ, dānādīsu mahapphalaṃ;

Devaloke manussesu, sukhadaṃ dāna muttamanti.

Taṃ sutvā sabbe bhikkhū acchariyabbhutacittā ahesuṃ. Sā devatā tassā rattiyā accayena bhikkhū nimantetvā dibbehi khajjabhojjehi sahatthā santappetvā tehi saddhiṃ āgacchantī antarāmagge dānaṃ dadamānā mahābodhiṃ gantvā sabbehi dhajapatākā dīhi ca nānāvidhavaṇṇagandhasampannapupphehi ca dīpadhūpehi ca bodhiṃ pūjetvā bhikkhūnaṃ cīvaratthāya dibbavatthāni datvā āgamma tasmiṃyeva vanasaṇḍe vasantī nānāvidhāni puññāni katvā tāvatiṃsabhavane nibbatti. Bhikkhūpi taṃ acchariyaṃ tattha tattha pakāsentā bahūjane puññakamme niyojesuṃti.

18.

Evaṃ vidhāpi kapaṇā jinasāsanamhi,

Katvā pasāda matha thūlakucelakena;

Pūjetva dibbavibhavaṃ alabhīti ñatvā,

Pūjāparā bhavatha vatthusu tīsu sammāti.

Kapaṇāya vatthuṃ tatiyaṃ.

34. Indaguttattherassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavato parinibbāṇato orabhāge jambudīpe kira pāṭaliputtaṃ nāma nagaraṃ ahosi. Tattha dhammāsoko nāma mahiddhiko mahānubhāvo āṇācakkavatti rājā rajjaṃ kāreti. Uddhaṃ ākāsato heṭṭhā pathaviyā yojanappamāṇe sakalajambūdīpe tassa āṇā pavattati, tadā sakalajambudīpavāsino ca caturāsīti nagarasahasse rājāno ca attano attano balavāhane gahetvā āgamma dhammāsokamahārañño upaṭṭhānaṃ karonti. Tasmiṃ samaye devaputtanagare devaputto nāma mahārājā attano balavāhanaṃ gahetvā rañño upaṭṭhānaṃ agamāsi. Dhammāsoko devaputtamahārājānaṃ disvā madhurapaṭisanthāraṃ katvā tumhākaṃ raṭṭhe bahussutā āgatāgamā mahāguṇavantā ayyā atthīti pucchi. Taṃ sutvā devaputtarājā atthi deva tasmiṃ nagare sīhakumbhakaṃ nāma mahāvihāraṃ. Tattha anekasahassabhikkhū viharanti sīlavantā appicchā santuṭṭhā vivekakāmino. Tesu sāṭṭhakathātipiṭakadharo indaguttatthero nāma tesaṃ pāmokkho ahosi. So anekapariyāyena sanarāmarānaṃ bhikkhūnaṃ dhammaṃvaṇṇeti. Guṇavā attano guṇaṃ nissāya loke pākaṭoti. Taṃ sutvā rājā tuṭṭhamānaso theraṃ passitukāmo hutvā samma tvameva gantvā theraṃ yācitvā idhā nehīti āha. Taṃ sutvā devaputtarājā attano hatthassabalavāhanā dimahā senaṅgaparivuto indaguttattherassa santikaṃ gantvā vanditvā ayya ayyaṃ dhammāsokamahārājā daṭṭhukāmoti āha. Therena sādhūti sampaṭicchite rājā therena sampaṭicchitabhāvaṃ dhammāsokamahārājino pesesi. Tato dhammāsokamahārājā somanassappatto attano āṇāpavattitaṭṭhāne rājūnaṃ sāsanaṃ pesesi. Sabbeva therāgamanamaggaṃ alaṅkarontūti. Atha te rājāno tuṭṭhapahaṭṭhā attano attano nagare bheriṃ carāpetvā devaputtanagarato yāva pāṭaliputtanagaraṃ etthantare pañcapaṇṇāsayojanikaṃ maggaṃ visamaṃ samaṃ karonto devatānaṃ dibbavīthimiva alaṅkaritvā dhammāsokamahānarindassa evaṃ sāsanaṃ pesesuṃ. Bhavantettha.

1.

Indaguttamahāthera, sāmino gamanāya no;

Maggaṃ alaṅkarontūti, mahārājena pesitaṃ.

2.

Tato te apanetvāna, pāsāṇakaṇṭakādikaṃ;

Visamaṃ samaṃ karitvāna, sammajjitvāna sādhukaṃ.

3.

Dhotamuttā samābhāsā, okiritvāna vālukā;

Ussāpitā tattha tattha, dussatoraṇapantiyo.

4.

Kaladhotahemarambhādi, nānātoraṇapantiyo;

Tathā pupphamayā neka, toraṇūparitoraṇā.

5.

Tesu tesuca ṭhānesu, saṅkhatā kusumagghikā;

Tatheva gandhatelehi, dīpitā dīpapantiyo.

6.

Padumuppalasannīra, pupphapallava laṅkatā;

Ṭhapitā ghaṭamālāyo, puṇṇā sogandhavārihi.

7.

Nilapītā disambhinna, patākāhi dhajehi ca;

Maggassa ubhato passe, vanamāsi samākulaṃ.

8.

Ketavo uggatā tattha, mandamandasamīraṇā;

Avhayantāva sobhanti, brahmoragasurādayo.

9.

Nāgacampapunnāga, ketakīvakulādihi;

Padumuppalā dijalajehi, mālatī kusumā dihi.

10.

Mālādāmehi nekehi, maggamāsi vicittakaṃ;

Pattharitvā pādapaṭe, sittasammattabhūmiyaṃ.

11.

Lājādipañcapupphāni, vikiriṃsu manoramaṃ;

Alaṅkaritvā hattassā, kusumā bharaṇādihi.

12.

Maggālaṅkaraṇatthāya, ṭhapitāsuṃ tato tato;

Tesu tesu ca ṭhānesu, bherimaṇḍalamajjhagā.

13.

Naccanti cāturā nārī, rasabhāvanirantarā;

Kaṃsavaṃsādipaggayha, vajjentānekatantiyo.

14.

Gāyanti madhuraṃ gītaṃ, gāyantettha layānvitaṃ;

Maggoso sādhuvādehi, bheritantinadehica.

15.

Karīnaṃ koñcanādehi, hayānaṃ hesitehi ca;

Nekaviṭaṅkasaṅghehi, so karīhi samākulo.

16.

Maggassa ubhato passe, devakaññūpamā subhā;

Mālākalāpe paggayha, tiṭṭhanti tuṭṭhamānasā.

17.

Tathā puṇṇaghaṭe gayha, padumuppalasaṃkule,

Aṭṭhamaṅgalamuggayha, tiṭṭhanti pamadā tahiṃ.

18.

Sītalūdakasampanna, papāhi samalaṅkatā;

Sinānatthaṃ khatā āsuṃ, pokkharañño tahiṃtahiṃ.

19.

Tahiṃtahiṃkatā āsuṃ, dānasālā manoramā;

Nicitāsumanekāni, dānopakaraṇā tahiṃ.

20.

Evaṃ nekavidhā pūjā, amhehi paṭipāditā;

Ṭhapetvāna mahāgaṅgaṃ, taṃ jānātu mahīpatīti.

Taṃ sutvā asokamahārājā gaṅgaṃ alaṅkarothāti soḷasayakkhe pesesi, te saparivārā tattha gantvā attano ānubhāvena gaṅgāya anto tigāvutaṭṭhāne udukkhalapāsāṇe ṭhapesuṃ. Ṭhapetvā thambhe ussāpetvā tulāsaṃghāṭe datvā himavantato rattacandanasāre āharitvā padare santharitvā anekehi pūjāvidhānehi alaṅkaritvā rañño evaṃ sāsanaṃ pesesuṃ. Bhavantettha.

21.

Yamatthāya mayaṃ sabbe, mahārājena pesitā;

Amhehi dāni taṃ sabbaṃ, katameva suṇotha taṃ.

22.

Gāvutattayagambhīraṃ, gaṅgaṃ yojanavitthataṃ;

Thambhe patiṭṭhapetvāna, anagghaṃ rattacandanaṃ.

23.

Himavantato haritvāna, setuṃ tattha sumāpitaṃ;

Toraṇā ca ubho passe, ratanehi sunimmitā.

24.

Puṇṇakumbhaddhajā ceva, padīpāvaliyo tathā;

Ubho passesu ratanāni, māpetvālambanānica.

25.

Suvaṇṇamaṇimuttādi, dāmehi samalaṅkatā;

Vālukatthāya okiṇṇā, dhotamuttā pabhassarā.

26.

Tesu tesu ca ṭhānesu, ṭhapitāsuṃ mahāmaṇī;

Nānārāgavitānehi, sobhitā setuno pari.

27.

Olambitāsuṃ tattheva, dibbādikusumādayo;

Niṭṭhitaṃ idha kātabba, yuttaṃ pūjāvidhiṃtu no;

Devotaṃ paṭijānātu, iti vatvāna pesayuṃti.

Tampi sutvā asoko mahārājā tumheva theraṃ idhānethāti tesaṃyeva sāsanaṃ paṭipesesi, te sādhūti indaguttattherassa santikaṃ gantvā vanditvā bhante pāṭaliputtanagarassa gamanāya kāloti āhaṃsu, tato thero saṭṭhisahassamattehi bhikkhusaṅghehi parivuto pañcapaṇṇāsayojanamaggaṃ paṭipajji. Athāparaṃ devaputtanagaravāsino anekavidhamālāgandhavāsacuṇṇaddhajapatākādīhi anekehi tālāvacarehi naccagītavāditehi pūjetvā agamaṃsu. Atha thero mahantena pūjāvidhānena jambudīpavāsīhi pūjiyamāno anukkamena candabhāgāya gaṅgāya setuṃ patvā tattha mahantaṃ pūjāvidhānaṃ olokento evaṃ cintesi, evaṃ uḷāraṃ pūjāvidhānaṃ idāni jambudīpe nāññassa hoti, mayhamevetaṃ kataṃ. Ahamevetta uttamo appaṭimoti evaṃ seyyassa seyyohamasmīti mānaṃ uppādetvā aṭṭhāsi. Tasmiṃ khaṇe eko khīṇāsavatthero taṃ mānenupatthaddhacetasā ṭhitaṃ dibbacakkhunā disvā upasaṅkamitvā vanditvā therassa ovadanto evamāha. Tasmā.

28.

Mā mānassa vasī hotha, māno bhante vasaṃgataṃ [mānaṃbhantevasīkataṃ itisabbattha];

Anatthado sadā hoti, pātetvāna bhavā vaṭe.

29.

Māno palālito satto, taṇhāpaṭighasaṅgato;

Makkaṭoragasoṇādi, hutvā jāyati jātisu.

30.

Mā mānaṃ sāmi pūrehi, attānaṃ parisodhaya;

Aparisuddhā sayo bhikkhu, dāyakaṃ na paritosati.

31.

Dadantānaṃ sarantānaṃ, pūjentānaṃ sace tuvaṃ;

Mahapphalaṃ mahābhūtiṃ, kāmattha hotha nibbaṇāti [nimmanā itikattaci].

Taṃ sutvā thero saṃsāre nibbindo tattheva ṭhito tilakkhaṇaṃ paṭṭhapetvā karajakāyaṃ sammasanto sahapaṭi sambhidāhi arahattaṃ patvāva nikkhami. Tato dhammāsokamahārājā balavāhanaparivuto mahantena pūjāvidhānena paṭimaggaṃ āgamma vanditvā tato diguṇaṃ pūjāsakkāraṃ kurumāno mahābhikkhusaṅghena saddhiṃ theraṃ attano nagaraṃ netvā tassa dhammakathaṃ sutvā pasannamānaso pañcasīle patiṭṭhāya mahantaṃ vihāraṃ kāretvā therena sahāgatānaṃ saṭṭhisahassānaṃ bhikkhūnaṃ catupaccayehi upaṭṭhāna makāsi, atha thero sāṭṭhakathaṃ piṭakattayaṃ pakāsento tasmiṃ ciraṃ vasitvā tattheva parinibbāyi. Tato rājā sapariso tassa sarīranikkhepaṃ kāretvā dhātuyo gahetvā mahantaṃ cetiyaṃ kārāpesīti.

32.

Purātanānaṃ bhuvi puññakamminaṃ,

Guṇānubhāvena mahenti evaṃ;

Sadevakā naṃ manasīkarontā,

Puññaṃ karothā yatane sadā darāti.

Indaguttattherassa vatthuṃ catutthaṃ.

35. Sākhamālapūjikāya vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavā dasapāramiyo pūretvā anukkamena tusitabhavane nibbatto devehi ārādhito sakkarājakule paṭisandhiṃ gahetvā mātukucchito nikkhanto anukkamena paramābhisambodhiṃ patvā tato paṭṭhāya pañcacattālīsasaṃvaccharāni ṭhatvā caturāsītidhammakkhandhasahassāni desetvā gaṇanapathamatīte satte bhavakantārato santāretvā sabbabuddhakiccāni niṭṭhāpetvā kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālāna mantare uttarasīsakaṃ paññatte mañcake vesākhapuṇṇadivase dakkhiṇena passena sato sampajāno anuṭṭhānaseyyāya nipanno pacchimayāme bhikkhū ovaditvā balavapaccū-sa samaye mahāpathaviṃkampento anupādisesāya nibbāṇadhātuyā parinibbāyi, nibbute pana bhagavati lokanāthe ānandatthero mallarājūnaṃ etaṃ pavattiṃ ārocesi. Tato kosinārakā ca devabrahmādayo ca sannipatitvā naccagītavāditehi mālāgandhādīhi ca sakkarontā garukarontā mānentā pūjentā celavitānādayo karontā bhagavato sarīraṃ nagaramajjhe yattha makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ, tattha netvā cakkavattissa sarīraṃ viya ahatena vatthena veṭhetvā tato vihatena kappāsena veṭhetvāti evaṃ pañcadussayugasatehi veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissāya āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ. Atha mahākassapattherena bhagavato pāde sirasā vandite devatānubhāvena citako samantā ekappahāreneva pajjali. Bhagavato pana sarīre daḍḍhe sumanamakuḷasadisā dhātuyo avasissiṃsu. Tasmiṃ kira samaye kosalarañño janapade aññatarā gāmavāsikā itthī bhagavati parinibbute sādhukīḷhaṃ āgacchamānā antarāmagge attano sarīre uppannavātarogena upaddutā sādhukīḷhaṃ sampāpuṇituṃ asakkontī satthu āḷāhanaṃ gantvā bhagavato dhātusarīre tīṇi sākhapupphāni pūjetvā pasannamānasā pañcapatiṭṭhitena vanditvā gatā tāya eva rattiyā majjhimayāme kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne nibbatti. Tassā pubbakammapakāsanatthaṃ cakkamattāni sākhapupphāni tatta tattha olambanti. Teheva sabbaṃ vimānaṃ ekobhāsī [ekobhāsi tato itisabbattha] ahosi. Tato sugandhakaraṇḍakaṃ viya ca ahosi, sā pana attano sobhaggappattaṃ attabhāvañca vimānasampadañca parivārasampattiyo ca disvā vimhitamānasā pubbe katena [pubbekissame. pubbekatename iticakatthaci] kena me puññakammenā yaṃ laddhāti olokantī bhagavato dhātusarīrasmiṃ pūjitāni tīṇi sākhapupphāni disvā pasannamānasā mahācakkappamāṇaṃ sākhamālaṃ hatthena dhārentī dhātupūjanatthāya agamāsi. Tadā tattha sannipatitā manussā tassā rūpasampadañca hatte mahantaṃ sākhamālañca disvā vimhitamānasā amma tvaṃ kattha vāsikā. Kattha panimaṃ pupphaṃ paṭiladdhanti pucchiṃsu, taṃ sutvā devadhītā attanā bhagavato dhātusarīrassa pūjitasākhamālattayānubhāvena paṭiladdhasampattiyo ca dibbavimānañca pubbe matakalevaraṃ cāti sabbaṃ tesaṃ dassetvā dhammadesanāvasāne āha.

1.

Samāgatā bhavantā bho, passantu mama sampadaṃ;

Katamappena kārena, sammāsambuddhadhātuyā.

2.

Sākhamālāni tīṇeva, hīyyohaṃ munidhātuyā;

Pūjayitvāna santuṭṭhā, nivattā tāya rattiyā.

3.

Marantī kharavātena, tamahaṃ sucaritaṃ sariṃ;

Tenāhaṃ puññakammena, tāvatiṃsūpagāahuṃ.

4.

Tattha me āsi pāsādo, tiṃsayojanamuggato;

Kūṭāgāravarākiṇṇo, sākhamālāti [sādhamālo itipikatthaci], vissuto.

5.

Yathā sabbasugandhehi, karaṇḍaṃ paribhāvitaṃ;

Tathā dibbasugandhehi, gandhitaṃ bhavanaṃ mama.

6.

Cakkamattā sākhapupphā, tattha tatthūpalambare [tatavatthupalabbare itipikatthaci];

Dibbagandhā pavāyanti, madhubbabhanisevitā.

7.

Bhassanti ekapupphasmā, tumbamattā hi reṇavo;

Tehi piñjaritā devā, kīḷanti ca lalantica.

8.

Pīḷandhitvāna mālādhayā, sudibbā bharaṇānica;

Sahaccharā devaputtā, naccagītādibyāvaṭā.

9.

Passathemaṃ bhujaṅgā bho, sattā mohena pārutā;

Hīyyo mataṃ paviddhaṃ me, pūtibhūtaṃ kalevaraṃ.

10.

Puḷavehi samākiṇṇaṃ, makkhikāgaṇakīḷitaṃ;

Kākasoṇādisattāna, māhāraṃ kuṇapālayaṃ.

11.

Patthenti purisā pubbe, anekopāyanena taṃ;

Daṭṭhumpidāni nicchanti, taṇhāyaññāṇatā aho.

12.

Lokapajjotakassāhaṃ, vimalassa yasassino;

Dhātuṃ hīyyo mahiṃ sammā, ajja sagge patiṭṭhitā.

13.

Hitvāne tādisaṃ kāyaṃ, laddhaṃdāni mamedisaṃ;

Dibbattabhāvaṃ sobhāhi, bhāsamāna mudikkhatha.

14.

Bhāsamānāya me vācaṃ, suṇothettha samāgatā;

Natthevākatapuññassa, aṇumattaṃ bhave sukhaṃ.

15.

Bindumattampi yo puñña, bījaṃ ropeti sāsane;

Na hā natthaphalaṃ [nahapanantaphalaṃ itipikatthaci] hoti, yāva nibbāṇapattiyāti.

Evaṃ sā devatā attanā paṭiladdhadibbavibhavaṃ dassetvā janakāyaṃ ovaditvā dibbasākhapupphehi jinadhātuṃ pūjetvā manussānaṃ passantānaṃyeva saddhiṃ vimānena devalokameva agamāsi. Taṃ disvā mahājano dānādīni puññāni katvā devalokaṃ pūresīti.

16.

Evañhi sā pupphamattena dhātuṃ,

Pūjetva devesu alattha bhūtiṃ;

Tumhepi bhonto tidivesu sātaṃ,

Kāmattha ce kattha puññāni sādhuṃti.

Sākhamālapūjikāya vatthuṃ pañcamaṃ.

36. Moriyabrahmaṇassa vatthumhi ayamānupubbīkathā

Amhākaṃ bhagavati parinibbute magadharaṭṭhe macalaṃ nāma mahāgāmaṃ ahosi. Tattha moriyonāma brāhmaṇo paṭivasati saddho pasanno, tassa senānāme kā bhariyā atthi. Sāpi saddhā pasannā ratanattayesu. Te ubhopi samaggā sammodamānā bhikkhusaṅghaṃ nimantetvā niccaṃ dānaṃ pavattentā cīvarādicatupaccayehi upaṭṭhahantā sīlaṃ rakkhantā uposathakammaṃ karontā divasaṃ vītināmenti. Athassa gehe vibhavaṃ yebhuyyena dānādīsu parikkhayamagamāsi. Tato brāhmaṇī sāmi no gehe dhanaṃ parikkhīṇaṃ. Kathaṃ dānaṃ pavatteyyāmāti brāhmaṇassa ārocesi, tato brāhmaṇo mā bhadde cintesi. Yenakenaci upāyena dānaṃ patiṭṭhapessāmāti vatvā tasmiṃyeva attano saussāhataṃ pakāsonto āha.

1.

Jānamāno hi lokasmiṃ, dānassedaṃ phalaṃ iti;

Na dajjā ko susīlesu, appampi divasampati.

2.

Saggalokanidānāni, dānāni matimā idha;

Kohināma naro loke, na dadeyya hite ratoti.

Evañca pana vatvā bhadde vanaṃ pavisitvā anekavidhāni paṇṇāni ca phalāni ca pacchipūraṃ āharitvā vikkiṇitvāpi dānaṃ na upacchindissāmāti vatvā tato paṭṭhāya vanaṃ gantvā paṇṇāni ca phalāni ca āharitvā vikkiṇitvā dānaṃ dento paṭivasati. Athekadivasaṃ brāhmaṇo vanaṃ paviṭṭho paṇṇehi ca phalehi ca pacchiṃ pūretvā sīsenā dāya gehaṃ āgacchanto pupphaphalapallavehi vinataṃ nekatarugaṇanicitaṃ sammattānekacātakacatuppadanisevitaṃ vippakiṇṇānantapupphapattakiñjakkhacchannavāḷukātalaṃ sandamānasītalā malajalappavāhaṃ akaddamāninnasupatittehi sundaraṃ kandaraṃ disvā pacchiṃ tīre ṭhapetvā otiṇṇo nahāyati, tasmiṃ khaṇe tattha ekasmiṃ rukkhe adhivattho devaputto taṃ tattha nahāyantaṃ disvā kinnu kho esa kalyāṇajjhāsayo vā udāhu pāpajjhāsayo sattoti dibbacakkhunā upadhāranto acchariyapuriso eso duggatopi hutvā attano dānappaveṇiyā upacchijjanabhayena vanaṃ gantvā paṇṇāni ca phalāni ca āharitvā dukkhena kasirena jīvikaṃ kappento dānadhammaṃ na upacchindatīti cintetvā tassa guṇādayo paṭicca pacchiyaṃ ṭhapitapaṇṇāni ca phalāni ca sabbāni suvaṇṇāni hontūti adhiṭṭhāsi. Athassānubhāvena sabbaṃ suvaṇṇaṃ ahobhi, atha so suvaṇṇapuṇṇapacchiyaṃ upari suvaṇṇarāsimatthake sabbakāmadadaṃ mahantaṃ maṇiratanaṃ ṭhapetvā antarahito paṭikkamma aṭṭhāsi, tato brāhmaṇo nahātvā uttiṇṇo pacchiyaṃ sampuṇṇasuvaṇṇavaṇṇaraṃsinā sambhinnavijjotamānamaṇiratanaṃ disvā kimetaṃti āsaṅkitaparisaṅkito pacchisamīpaṃ gantvā hatthaṃ pasāretuṃ avisahanto aṭṭhāsi. Taṃ disvā devaputto dissamānasarīrena ṭhatvā mā tvaṃ bhāyi brāhmaṇa. Mayā etāni nimmitāni, gahetvā gacchāhīti āha, atha brāhmaṇo devaputtassa kathaṃ sutvā ayaṃ devaputto imaṃ mayā nimmitaṃ, gahetvā gacchāti vadati. Kinnu kho so attano ānubhāvena deti, udāhu mayā katapuññenāti pucchissāmi taṃti pañjalikova devaputtaṃ pucchanto āha.

3.

Pucchāmi pañjalī dāni, devaputta mahiddhika;

Dadāsi me suvaṇṇañca, kāmadaṃ maṇimuttamaṃ.

4.

Nāpi ko no tuvaṃ ñāti,

Na mitto nopakārako;

Kiṃ tvaṃ atthavasaṃ disvā,

Mama dajjāsimaṃ dhanaṃ.

5.

Kena tapena sīlena, kenācāraguṇena ca;

Yena dajjāsi me deva, kiṃ me sucaritaṃ citaṃ.

6.

Kinnu purātanaṃ kammaṃ, kena kammena dassasi;

Athavā taviddhiyā desi, taṃ me akkhāhi pucchitoti.

Tato devaputto na kho panāhaṃ brāhmaṇa devoti paresaṃ kiñci dātuṃ sakkomi, tayā pubbe katasucaritānubhāvena nibbattatīti vatvā dibbacakkhunā tassa pubbakammaṃ disvā tassa pakāsento āha.

7.

Kassape lokapajjote, sambuddhe parinibbute;

Sabbattha patthaṭaṃ āsi, tassa buddhassa sāsanaṃ.

8.

Tadā paccantime gāme, tvamāsi kuladārako;

Saddho āsi pasanno ca, dāyako kusale rato.

9.

Tadā pabbajito eko, gacchanto antarāpathe;

Corehi anubaddhosi, acchinnapattacīvaro.

10.

Sākhābhaṅgaṃ nivāsetvā, pārupitvā tatheva taṃ;

Antogāmaṃ paviṭṭhosi, esamāno pilotike.

11.

Tato tvaṃ caramānaṃ taṃ, disvā kampitamānaso;

Vatthayugaṃ adāsi tvaṃ, saddahaṃ dānato phalaṃ.

12.

Patthodanena taṃ bhikkhuṃ, parivisitvā yathābalaṃ;

Pesesi abhivādetvā, saddhāya suddhamānaso.

13.

Imaṃ tvaṃ akarī puññaṃ, tuyhetaṃ caritaṃ imaṃ;

Tassa te puññakammassa, amukhyaphala mīdisaṃti.

Evañca pana vatvā idaṃ te brāhmaṇa dhanaṃ rājādīhi mayā anāharaṇīyaṃ kataṃ, tvaṃ aparisaṅkanto gahetvā yathādhippāyaṃ karohi, imaṃ kho pana maṇiratanaṃ icchiticchitaṃ pasavati, tenāpi ānubhāvena tava dānaṃ anupacchindanto puttadārādayo posehīti anusāsi, taṃ sutvā brāhmaṇo tena vuttaniyāmeneva bhikkhusaṅghassa mahādānaṃ dadanto sīlaṃ rakkhanto ciraṃ vasitvā aparabhāge tato cuto devaloke nibbattīti.

14.

Evaṃ nihīnāpī dhanena santo,

Dānanvayaṃ neva pariccajanti;

Tasmā hi bhonto sati deyyadhamme,

Mā kattha dānesu pamādabhāvaṃti.

Moriyabrāhmaṇassa vatthuṃ chaṭṭhamaṃ.

37. Puttavatthumhi ayamānupubbīkathā

Ekasmiṃ kira samaye laṅkādīpavāsino saṭṭhimattā bhikkhū jayamahābodhiṃ vanditukāmā ekato mantetvā mahātitthena nāvaṃ āruyha jambudīpaṃ patvā tāmalittipaṭṭhene [tamalittapaṭṭane itikatthaci] otaritvā anukkamena pāṭaliputtanagaraṃ pāpuṇiṃsu. Atha tasmiṃ nagare piṇḍāya carante te bhikkhū eko duggatamanusso disvā cirena [cirenāhaṃdiṭṭhā itisabbattha] mayā diṭṭhā buddhaputtāti somanasso bhariyaṃ pakkositvā bhadde imesaṃ ayyānaṃ dānaṃ dātukāmomhi, pubbe no akatapuññattā idāni duggatā jātā, imesu puññakkhettesu bījaṃ no ce ropessāma, punapi evameva bhavissāmāti vatvā kiṃ me gehe deyyadhammaṃ atthīti pucchi. Sā taṃ sutvā ghare no sāmi ayyānaṃ kiñci dātabbaṃ na passāmi. Api ca mama puttaṃ māretvā dānaṃ dātuṃ sakkāti. So tassā kathaṃ sutvā bhadde puttaṃ māretvā kiṃ dānaṃ demāti āha. Tāya taṃ sutvā sāmi kiṃ na jānāsi, putte no mate sandiṭṭhasambhattā ñātimittasuhajjā ca amhākaṃ santikaṃ āgacchāntā kiñci paṇṇākāraṃ gahetvā āgacchanti. Mayaṃ tena paṇṇākārena dānaṃ dassāmāti vutte upāsako sādhu tathā karohīti mātuyā eva bhāramakāsi, sā puttaṃ māretuṃ avisahantī āha. Tathā hi.

1.

Kicchā laddhaṃ piyaṃ puttaṃ, ammammāti piyaṃ vadaṃ;

Sunīlanettaṃ subhamuṃ, ko pakkamitumicchati.

2.

Mātarā māriyantopi, mātarameva rodati;

Māretuṃ taṃ na sakkomi, hadayaṃ me pavedhatīti.

Evañca pana vatvā ahaṃ sāmi na sakkomi puttaṃ māretuṃ. Tvaṃ mārehīti puttaṃ pitusantikaṃ pesesi. Atha sopi taṃ māretu masakkonto evamāha. Vuttañhi.

3.

Tāyanti pituno dukkhaṃ, puttā puttāti kittitā;

Pitu dukkhaṃ sukhaṃ puttā, dāyādā honti sabbadā.

4.

Tasmā me sadisaṃ puttaṃ, pillakaṃ mañjubhāsanaṃ;

Na sakkomi ahaṃ bhadde, jīvitā taṃ viyojituṃ.

5.

Ayasañca akittiñca, pappoti puttaghātako;

Pāṇātipātakammampi, kāmaṃ so phusate naroti.

Evañca pana vatvā so tvameva tava puttaṃ mārehīti pesesi, evaṃ tena vutte putthassa mārapāṇūpāyaṃ pariyesantā evamāhaṃsu, amhe panimaṃ māretuṃ na sakkomi, amhākaṃ pacchāgehe mahanto vammiko atthi, tasmiṃ eko nāgarājā paṭivasati. Kumāraṃ tattha pesessāma, so taṃ ḍasitvā māressatīti. Iccete eso kho upāyo evāti cintetvā kumāraṃ pakkositvā añcanā valivalayādīhi maṇḍetvā tassa hatthe geṇḍuṃ [teṇḍuṃ itisabbattha] ṭhapetvā tāta pacchāgehe vammikasamīpaṃ gantvā kīḷāti pesesuṃ. Tato dārako gantvā geṇḍukena kīḷanto vammikabile geṇḍukaṃ pātesi. Atha so geṇḍukaṃ gaṇhissāmīti vammikasusire hatthaṃ pavesesi. Tato sappo kujjhitvā susūtisaddaṃ karonto mahantaṃ phaṇaṃ katvā bilato sīsaṃ ukkhipitvā olokento aṭṭhāsi kumārassa hatthato parigalitapāsaṃviya. Athassa kumāro kiñci ajānanto sappassa gīvaṃ daḷhaṃ gaṇhi. Athassa mātāpitunnaṃ saddhābalena nāgarājā kumārassa karatale aṭṭhaṃsaṃ icchādāyakaṃ kaṇṭhamaṇiratanaṃ pātesi. Kumārassa mātāpitaro dvāraṃ nissāya ṭhitā tassa kiriyaṃ olokento taṃ maṇiratanaṃ disvā sīghaṃ gantvā puttaṃ ukkhipitvā hatthato maṇiratanaṃ gaṇhiṃsu. Tato te taṃ maṇiratanaṃ parisuddhāsane ṭhapetvā upacāraṃ katvā amhākaṃ idañcidañca dethāti abbhukkiriṃsu. Atha te maṇiratanānubhāvena gehadvāre mahantaṃ maṇḍapaṃ kāretvā vitānādinā maṇḍapaṃ alaṅkaritvā bhikkhūnaṃ āsanāni paññāpetvā te saṭṭhimatte bhikkhū nisīdāpetvā mahādānaṃ adaṃsu. Tato nagaravāsino maṇiratanānubhāvaṃ sutvā sannipatiṃsu. Atha te tesaṃ majjhe attano saddhābalena maṇiratanassa lābhaṃ pakāsetvā imañhi dānatthāyeva pariccajjāmāti ekasmiṃ ṭhāne patiṭṭhāpetvā tenānubhāvena yāvajīvaṃ dānaṃ dadantā sīlaṃ rakkhantā āyupariyosāne devaloke nibbattiṃsūti.

6.

Chetvāna pemaṃ api atrajesu,

Dadanti dānaṃ idha mānusevaṃ;

Na dadāti ko nāma naro samiddho,

Dānañhi dānassa phalaṃ sarantoti.

Puttavatthuṃ sattamaṃ.

38. Tebhātikamadhuvāṇijakānaṃ vatthumhi ayamānupubbīkathā

Atīte kira bārāṇasiyaṃ te bhātikā ekato hutvā madhuṃ vikkiṇantā puttadāre posenti. Tato tesu eko paccantaṃ gantvā malayavāsīnaṃ [malavāsīnaṃ itipikatthaci] hatthato madhuṃ kiṇitvā [vakkiṇitvā itisabbattha] gaṇhāti, eko gahitagahitamadhuṃ nagaraṃ āharati. Eko tena āhaṭāhaṭamadhūni bārāṇasiyaṃ nisīditvā vikkiṇāti. Tasmiṃ samaye gandhamādanapabbate eko paccekabuddho vaṇarogenā turo ahosi. Athaññataro paccekabuddho tassa madhunā phāsu bhavissatīti ñatvā gandhamādanapabbateyeva ṭhito cīvaraṃ pārupitvā ākāsenā gantvā nagaradvāre otaritvā kattha madhuṃ labhāmīti [labbhati itisabbattha] olokento aṭṭhāsī, tadā tasmiṃparakule bhatiṃ katvā jīvamānā ekā ceṭikā ghaṭamādāya udakatthaṃ titthaṃ gacchantī maggā okkamma ghaṭaṃ ṭhapetvā vanditvā ekamantaṃ aṭṭhāsi, tadā paccekabuddho bhaginī ettha bhikkhāya carantānaṃ katarasmiṃ ṭhāne madhu labbhatīti pucchi. Sā tassa kathaṃ sutvā madhuāpaṇassa paññāyanaṭṭhāne ṭhatvā hatthaṃ pasāretvā esa bhante madhuāpaṇoti dassetvā yajjāyaṃ paccekabuddho āpaṇato madhuṃ na labhati. Mama nivatthavatthakaṃ datvāpi madhuṃ dassāmīti cintetvā olokentī tattheva aṭṭhāsi, atha paccekabuddho anupubbena vicaranto [caranto itipikatthaci] madhuāpaṇaṃ sampāpuṇi, tato kuṭimbiko [kuṭimba ko itipikatthaci] taṃ disvā hatthato pattaṃ gahetvā ādhārake ṭhapetvā madhughaṭaṃ ādāya pattassa upanāmento sahasā nikkujji. Tato madhu pattaṃ pūretvā uttaranto puna bhūmiyaṃ pagghari. Taṃ disvā somanasso vāṇijo evaṃ patthanamakāsi.

Vuttañhi mahāvaṃse.

1.

Tattha pattassa buddhassa, vāṇijo so pasādavā;

Vissandayanto mukhato, pattapūraṃ madhuṃ adā.

2.

Puṇṇañca uppatītañca, patitañca mahītale;

Disvā madhuṃ pasanno so, evaṃ paṇidahī tadā.

3.

Jambudīpe ekarajjaṃ, dānenānena hotu me;

Ākāse yojane āṇā, bhūmiyaṃ yojanepiti.

Evañca pana vatvā pattaṃ adāsi, paccekabuddho pattaṃ paṭiggahetvā tattheva ṭhito.

4.

Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Pūrentu citthasaṃkappā, cando paṇṇaraso yathā.

5.

Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Pūrentu cittasaṃkappā, maṇijotiraso yathāti.

Vatvā maṅgalaṃ vaḍḍhetvā agamāsi. Athantarāmagge ṭhitā ghaṭaceṭikā paccekabuddhābhimukhaṃ gantvā madhuṃ labhittha bhanteti pucchi. Tena laddhaṃ bhaginīti vutte kiṃ vatvā so adāsīti pucchi. Paccekabuddho sabbaṃ kathesi. Sā taṃ sutvā thokaṃ bhante idheva hotha dāsiyā anuggahatthāyāti sīghaṃ gehaṃ gantvā nivatthapiḷotikā attano sāṭakaṃ dhovitvā āharitvā cumbaṭakaṃ katvā paccekabuddhassa adāsi, yadā so bhante madhudāyako sakalajambudīpe ekarajjaṃ kāreti. Tadāhaṃ tassa aggamahesī bhaveyyaṃti vatvā patthanaṃ karontīevamāha.

6.

Yadā te madhudo bhante, bhūbhujo hoti bhūtale;

Tassa hessaṃ tadā bhante, piyā aggamahesikā.

7.

Surūpāca suvāṇīca, suyasā subbatā subhā;

Assaṃ tassa piyācātha, manāpā icchadā [icchidā itipikatthaci] sadāti.

Tassāpi tadā paccekabuddho tatheva hotūti maṅgalaṃ vatvā ākāsena gandhamādanameva agamāsi, athāparabhāge te tayopi ekato hutvā madhulokanaṃ karontā taṃ madhughaṭaṃ kuhiṃti pucchiṃsu, so tenattanā katakammaṃ vatvā sace tumhe tasmiṃ pattiṃ anumodeyyātha, taṃ sādhu. No ce. Madhuagghanakaṃ mama hatthato gaṇhathāti vatvā tehi tato na no attho [nanohattho itisabbattha] madhunā, kīdisassetaṃ adāsīti vutte taṃ sutvā itaro paccekabuddhā nāme te gandhamādane vasanti kāsāvaṃ pārupitvā kule kule bhikkhaṃ caranti, santo ete sīlavantāti kathesi, atha tesu jeṭṭho brāhmaṇacaṇḍālakāpi kāsāvaṃ paridahitvā caranti. Nūnāyaṃ caṇḍālakoti maññāmīti āha, majjhimo kujjhitvā tava paccekabuddhaṃ parasamudde khipāhīti avoca, atha tesaṃ kathaṃ sutvā madhudāyako mā bho tumhe ariyānaṃ mahesakkhānaṃ mahānubhāvānaṃ paccekabuddhānaṃ pharusaṃ kathetha. Nirayadukkhā na bhāyathātiādinā anekā kārena nivāretvā tesaṃ guṇaṃ pakāsesi, taṃ sutvā te ubhopi sādhūti pasannācittā anumodiṃsu, aparabhāge te kālaṃ katvā devamanussesu saṃsarantā tattha tattha mahāsampattiyo anubhavitvā amhākaṃ satthu parinibbāṇato dvinnaṃ vassasatānaṃ accayena attano attano sampattaṭṭhāne nibbattiṃsu. Tena vuttaṃ.

8.

Asoko madhudo sandhi, mittādevī tu ceṭikā;

Caṇḍālavādī nigrodho, tisso so pāravādikoti.

Tesu caṇḍālavādī jeṭṭhavāṇijo bindusārarañño jeṭṭhaputtassa sumanarājakumārassa putto hutvā nibbatti. Tassāyamānupubbīkathā. Bindusārarañño kira dubbalakāleyeva asokakumāro attanā laddhaṃ ujjeniyā rajjaṃ pahāya āgantvā sabbanagaraṃ attano hatthagataṃ katvā sumanarājakumāraṃ aggahesi. Taṃ divasameva sumanassa rājakumārassa sumanā nāma devī paripuṇṇagabbhā ahosi. Sā aññātakavesena nikkhamitvā avidūre aññataraṃ caṇḍālagāmaṃ sandhāya gacchantī jeṭṭhakacaṇḍālassa gehato avidūre nigrodho atthi, tasmiṃ rukkhe adhivatthāya devatāya ito ehi sumaneti vadantiyā saddaṃ sutvā tassā samīpaṃ gatā, devatā attano ānubhāvena ekaṃ sālaṃ nimmiṇitvā ettha vasāhīti pādāsi. Sā taṃ sālaṃ pāvisi, gatadivaseyeva sā puttaṃ vijāyi. Sā tassa nigrodhadevatāya pariggahitattā nigrodhotveva nāmaṃ akāsi. Jeṭṭhakacaṇḍālo diṭṭhadivasatoppabhuti taṃ attano sāmidhītaraṃ viya maññamāno nibaddhavattaṃ paṭṭhapesi. Rājadhītā tattha sattavassāni vasi, nigrodhakumāropi sattavassiko jāto, tadā mahāvaruṇatthero nāma eko arahā dārakassa hetusampadaṃ disvā viharamāno sattavassiko dāni dārako. Kālo naṃ pabbājetuṃti cintetvā rājadhītāya ārocāpetvā nigrodhakumāraṃ pabbājesi, kumāro khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ mahāvaṃse.

9.

Taṃ mahāvaruṇo thero, tadā disvā kumārakaṃ;

Upanissayasampannaṃ, arahā pucchi mātaraṃ;

Pabbājesi khuragge so, arahattamapāpuṇīti.

So kira ekadivasaṃ pātova sarīraṃ paṭijaggitvā ācariyupajjhāyavattaṃ katvā pattacīvara mādāya mātuupāsikāya gehadvāraṃ gacchāmīti nikkhami. Mātunivāsaṭṭhānañcassa dakkhiṇadvārena nagaraṃ pavisitvā nagaramajjhena gantvā pācīnadvārena nikkhamitvā gantabbaṃ hoti. Tena ca samayena asoko dhammarājā pācīnadisābhimukho sīhapañjare caṅkamati. Taṃ khaṇaṃyeva nigrodho rājaṅgaṇaṃ sampāpuṇi santindriyo santamānaso yugamattaṃ pekkhamāno, tena vuttaṃ ekadivasaṃ sīhapañjare ṭhito addasa nigrodhaṃ sāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santindriyaṃ iriyāpathasampannanti. Disvā panassa etadahosi. Ayaṃ jano sabbopi vikkhittacitto bhantamigapaṭibhāgo. Ayaṃ pana daharako avikkhitto ativiyassa ālokitavilokitaṃ sammiñjanapasāraṇañca sobhati. Addhā etassabbhantare lokuttaradhammo bhavissatīti rañño saha dassaneneva sāmaṇere cittaṃ pasīdi, pemaṃ saṇṭhahi, kasmā. Pubbe kira puññakaraṇakāle rañño jeṭṭhakabhātā vāṇijakoyaṃ.

10.

Pubbeva [pubbena itikatthaci] sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodaketi.

Atha rājā sañjātapemo sabahumāno sāmaṇeraṃ pakkosathāti amacce pesesi, te aticirāyantīti puna dve tayo pesesi turitaṃ āgacchatūti. Sāmaṇero attano pakatiyā eva agamāsi. Rājā patirūpāsanaṃ ñatvā nisīdathāti āha. So itocito ca viloketvā natthi dāni añño bhikkhūti samussitasetacchattaṃ rājapallaṅkaṃ upasaṅkamitvā pattaṃ gaṇhanatthāya rañño ākāraṃ dassesi. Rājā taṃ pallaṅkasamīpaṃ gacchantaṃ eva disvā cintesi ajjeva dāni ayaṃ sāmaṇero imassa gehassa sāmiko bhavissatīti, sāmaṇero rañño hatthe pattaṃ datvā pallaṅkaṃ abhiruhitvā nisīdi. Rājā attano atthāya sampāditaṃ sabbaṃ yāgukhajjakabhattavikatiṃ upanāmesi. Sāmaṇero attano yāpanamattameva sampaṭicchi. Bhattakiccāvasāne rājā āha satthārā tumhākaṃ dinnaovādaṃ jānāthāti. Jānāmi mahārāja ekadesenāti. Tāta mayhampī naṃ kathehīti. Sādhu mahārājāti rañño anurūpaṃ dhammapaeda appamādavaggaṃ anumodanatthāya abhāsi. Rājā pana appamādo amatapadaṃ, pamādo maccuno padaṃti sutvāva aññātaṃ tāta, pariyosāpehīti āha. Sāmaṇero anumodanā vasāne dvattiṃsadhuvabhattāni [dvittiṃsadhurabhattāni itisabbattha] labhitvā puna divase dvattiṃsabhikkhū gahetvā rājantopuraṃ pavisitvā bhattakicca makāsi. Rājā aññepi dvattiṃsabhikkhū tumhehi saddhiṃsve bhikkhaṃ gaṇhantūti eteneva upāyena divase divase vaḍḍhāpento saṭṭhisahassānaṃ brāhmaṇaparibbājakānaṃ bhattaṃ upacchinditvā antonivesane saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi nigrodhattheragateneva pasādena. Nigrodhattheropi rājānaṃ saparisaṃ tīsu saraṇesu pañcasu sīlesu patiṭṭhāpetvā buddhasāsane pothujjanikena pasādena acalappasādaṃ katvā patiṭṭhāpesi. Rājāpi asokārāmaṃ nāma mahāvihāraṃ kārāpetvā saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi. Sakalajambudīpe caturāsītiyā nagarasahassesu caturāsītivihārasahassāni kārāpesi. Tena vuttaṃ.

11.

Caṇḍālavādidosena,

Jāto caṇḍālagāmake;

Pattānumodanā pākā,

Āse so [aseso itipikatthaci] hi anāsavoti.

Ayaṃ nigrodhattherassa kathānayo.

Madhudāyako pana vāṇijo devalokato cavitvā pupphapure rājakule uppajjitvā piyadāso nāma kumāro hutvā chattaṃ ussāpetvā sakalajambudīpe ekarajjaṃ akāsi. Kathaṃ.

Bindusārarājassa ekasataputtā ahesuṃ. Te sabbe asoko attanā saddhiṃ ekamātikaṃ tissakumāraṃ ṭhapetvā ghātesi. Ghātento cattāri vassāni anabhisittova rajjaṃ kāretvā catunnaṃ vassānaṃ accayena tathāgatassa parinibbāṇato dvinnaṃ vassasatanaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ pāpuṇi. Atha taṃ sakalajambudīpe caturāsītinagarasahasse rājāno āgantvā upaṭṭhahissanti. Tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Eko mahāsappiko, eko moragīvo, eko maṅgalo nāma, tesu nekanāṭakasahassaparivuto paṭivasati. Yāssa madhuāpaṇaṃ dassesi, sā asandhimittā nāma devaccharaparibhāgā rājadhītā hutvā saṭṭhisahassānaṃ itthīnaṃ jeṭṭhikā dhammāsokarañño aggamahesī ahosi. Abhisekānantaraṃ tassa imā rājiddhiyo āgatā, pathaviyā ca heṭṭhā yojanappamāṇe āṇā pavattati. Tathā upari ākāse. Anotattadahato aṭṭhahi kājehi soḷasapānīyaghaṭe divase divase devatā āharanti. Yato sāsane uppannasaddho hutvā aṭṭhaghaṭe bhikkhusaṅghassa adāsi. Dve ghaṭe saṭṭhimattānaṃ tepiṭakabhikkhūnaṃ dve ghaṭe aggamahesiyā asandhimittāya. Cattāro ghaṭe attanā paribhuñci devatā [devatāevaṃ itisabbattha], eva himavantato nāgalatādantakaṭṭhaṃ siniddhaṃ mudukaṃ rasavantaṃ divase divase āharanti, tena rañño ca mahesiyā ca soḷasannaṃ nāṭakasahassānañca saṭṭhimattānañca bhikkhusahassānaṃ devasikaṃ dantapoṇakiccaṃ nipphajjati. Devasikamevassa devatā agadāmalakaṃ agadaharīṭakaṃ suvaṇṇavaṇṇañca gandharasasampannaṃ ambapakkaṃ āharanti. Chaddantadahato pañcavaṇṇaṃ nivāsanapārupanaṃ pītakavaṇṇaṃ hatthapuñchanakapaṭaṃ [hatthapucchanakapaṭṭaṃ itisabbattha] dibbañca pānaṃ āharanti. Devasikamevassa anulepanagandhaṃ pārupanatthāya asuttamayikaṃ sumanapupphapaṭaṃ mahārahañja añjanaṃ nāgabhavanato nāgarājāno āharanti. Chaddantadahatoyeva uṭṭhitassa sālino navavāhasahassani divase divase suvā āharanti. Te mūsikā nitthusakāni karonti. Ekopi khaṇḍataṇḍulo nāhosi. Rañño sabbaṭṭhānesu ayameva taṇḍulo paribhogaṃ gacchati. Madhumakkhikā madhuṃ karonti. Kammārasālāsu acchā kūṭaṃ paharanti. Karavīkasakuṇā āgantvā madhurassaraṃ vikūjentā rañño balikammaṃ karonti. Imāhi iddhīhi samannāgato rājā ekadivasaṃ suvaṇṇasaṅkhalikabandhanaṃ pesetvā catunnaṃ buddhānaṃ adhigatarūpadassanaṃ kappā yukaṃ mahākālanāgarājānaṃ ānayitvā setacchattassa heṭṭhā mahārahe pallaṅke nisīdāpetvā anekasata vaṇṇehi jalajathalajapupphehi suvaṇṇapupphehi ca pūjaṃ katvā sabbā laṅkārapatimaṇḍitehi soḷasahi nāṭakasahassehi samantato parikkhipitvā anantañāṇassa tāva me saddhammavaracakkavattino sammāsambuddhassa [sammāsambuddharūpaṃ itisabbattha] rūpaṃ imesaṃ akkhīnaṃ āpāthaṃ karohīti vatvā tena nimmitaṃ sakalasarīre vippakiṇṇapuññappabhāvanibbattāsīti anubyañjanapatimaṇḍita dvattiṃsa mahāpurisalakkhaṇa sassirīkatāya vikacakamaluppalapuṇḍarīkapatimaṇḍitamiva salilatalaṃ tārāgaṇaraṃsijālavisaravipphuritasobhāsamujjalamiva gaganatalaṃ nīlapītalohitā dibhedaṃ vicittavaṇṇaraṃsivinaddhabyāmappabhāparikkhepavilāsitāya sañcyāppabhānurāgaindadhanuvijjullatāparikkhittamiva kaṇakagirisikharaṃ nānāvirāgavimalaketumālāsamujjalitacārumatthakasobhanaṃ nayanarasāyanamiva ca brahmadevamanujanāgayakkhagaṇānaṃ buddharūpaṃ passanto sattadivasāni akkhipūjaṃ nāma akāsi. Rājā kira abhisekaṃ pāpuṇitvā tīṇiyeva saṃvaccharāni bāhirakapāsaṇḍaṃ parigaṇhi, catutthe saṃvacchare buddhasāsane pasīdi, tassa pana pitā bindusāro brāhmaṇabhatto ahosi. So brāhmaṇānañca brāhmaṇajātipāsaṇḍānaṃ paṇḍaraṅgaparibbājakānañca saṭṭhisahassamattānaṃ niccabhattaṃ paṭṭhapesi. Asokopi pitarā pavattitaṃ dānaṃ attano antopure [antepure itisabbattha] tatheva dadamāno ekadivasaṃ sīhapañjare ṭhito te upasamaparibāhirena ācārena bhuñjamāne asaṃyatindriye avinītairiyāpathe disvā cintesi, īdisaṃ dānaṃ upaparikkhitvā yuttaṭṭhāne dātuṃ vaṭṭatīti. Evaṃ cintetvā amacce āha, gacchatha bhaṇe attano attano sādhusammate samaṇabrāhmaṇe antopuraṃ abhiharatha dānaṃ dassāmīti, amaccā sādhu devāti rañño paṭissutvā te te paṇḍaraṅgaparibbājakā jīvaka nigaṇṭhādayo ānetvā ime mahārāja amhākaṃ arahantoti āhaṃsu, atha rājā antopure uccāvacāni āsanāni paññāpetvā āgacchantūti vatvā āgatāgate āha attano anurūpe āsane nisīdathāti, ekacce bhaddapīṭhakesu ekacce phalakapīṭhakesu nisīdiṃsu, taṃ disvā rājā natthi etesaṃ anto sāroti ñatvā tesaṃ anurūpaṃ khādanīyabhojanīyaṃ datvā uyyojesi. Evaṃ gacchante kāle ekadivasaṃ sīhapañjare ṭhito nigrodhasāmaṇeraṃ disvā tasmiṃ gatena pasādena buddhasāsane pasanno saṭṭhisahassamatte pāsaṇḍiye apanetvā saṭṭhisahassamatte bhikkhū bhojento buddhasāsane pasīditvā asokārāmaṃ kāretvā tattha te vasāpento ekadivasaṃ asokārāme saṭṭhisahassabhikkhūnaṃ dānaṃ datvā tesaṃ majjhe nisajja saṅghaṃ catūhi paccayehi pavāretvā imaṃ pañhaṃ pucchi, bhante bhagavatā desitadhammo nāma kittako hotīti, mahārāja nava aṅgāni, khandhato caturāsītidhammakkhandhasahassānīti. Rājā dhamme pasīditvā ekekaṃ dhammakkhandhaṃ ekekavihārena pūjessāmīti ekadivasameva channavutikoṭikhanaṃ vissajjetvā amacce āṇāpesi, ekamekasmiṃ nagare ekamekaṃ vihāraṃ kārentā caturāsītiyā nagarasahassesu caturāsītivihārasahassāni kārāpethāti, sayañca asokārāme asokamahāvihāratthāya [sayaṃcaasokahovihāratthāya itipikatthaci] kammaṃ paṭṭhapesi, saṅgho indaguttattheraṃ nāma mahiddhikaṃ mahānubhāvaṃ khīṇāsavaṃ navakammādhiṭṭhāyakaṃ adāsi, thero yaṃ yaṃ na niṭṭhāti, taṃ taṃ attano ānubhāvena niṭṭhāpesi, evaṃpitīhi saṃvaccharehi vihārakammaṃ niṭṭhāpesi, ekadivasameva sabbanagarehi paṇṇāni āgamiṃsu, amaccā rañño ārocesuṃ niṭṭhitāni deva caturāsītimahāvihārasahassānīti. Atha rājā bhikkhusaṅghaṃ upasaṅkamitvā bhante mayā caturāsītivihārasahassāni kāritāni, dhātuyo kuto lacchāmīti pucchi, mahārāja dhātunidhānaṃ nāma atthīti suṇoma, na pana paññāyati asukaṭṭhāneti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto paṭipākatikaṃ kārāpetvā bhikkhubhikkhuṇiyo upāsakaupāsikāyoti catasso parisā gahetvā vesāliyaṃ gato. Tatrāpi alabhitvā kapilavatthuṃ gato, tatrāpi alabhitvā rāmagāmaṃ gato, rāmagāme nāgā cetiyaṃ bhindituṃ nādaṃsu. Cetiye nipatitakuddālo khaṇḍāvaṇḍaṃ hoti, evaṃ tatrāpi alabhitvā allakappaṃ pāvaṃ kusināraṃti sabbacetiyāni bhinditvā dhātuṃ alabhitvā paṭipākatikāni katvā rājagahaṃ gantvā catasso parisā sannipātāpetvā atthi kenaci sutapubbaṃ asukaṭṭhāne dhātunidhānaṃti pucchi. Tattheko vīsaṃvassa satiko thero asukaṭṭhāne dhātunidhānaṃti na jānāmi, mayhaṃ pana pitāmahatthero mayi sattavassikāle mālācaṅgoṭakaṃ gāhāpetvā ehi sāmaṇera asukagacchantare pāsāṇathūpo atthi. Tattha gacchāmāti gantvā pūjetvā imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerāti āha. Ahaṃ etameva jānāmi mahārājāti āha. Rājā etadeva ṭhānaṃti vatvā gacche harāpetvā pāsāṇathūpaṃ paṃsuṃca apanetvā heṭṭhā sudhābhūmiṃ addasa, tato sudhā ca iṭṭhakāyo ca harāpetvā anupubbena pariveṇaṃ oruyha sattaratanavālikaṃ asihatthāni ca kaṭṭharūpakāni samparivattantāni addasa, so yakkhadāsake pakkosāpetvā balikammaṃ kārāpetvāpi neva antaṃ passanto devatā namassamāno ahaṃ imā dhātuyo gahetvā caturāsītivihārasahasse nidahitvā sakkāraṃ karomi. Mā me devatā antarāyaṃ karontūti āha, sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantetvā tāta asokadhammarājā dhātuyo nīharissāmīti pariveṇaṃ otiṇṇo. Gantvā kaṭṭharūpāni nīharāpehīti. So pañcacūlakagāmadārakavesena gantvā rañño purato dhanukahattho ṭhatvā hāremi mahārājāti āha, hara tātāti saraṃ gahetvā sandhimhiyeva vijjhi, sabbaṃ vippakirīyittha, atha rājā āviñjane [aviñcine itipikatthaci] bandhakuñcikamuddikaṃ gaṇhi, maṇikkhandhaṃ passitvā anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontūti paṇṇe akkharāni disvā kujjhitvā mādisānaṃ pana rājūnaṃ [rājānaṃ itisabbattha] daḷiddarājāti vattuṃ ayuttaṃti punappunaṃ ghaṭetvā dvāraṃ vivaritvā antogehaṃ paviṭṭho aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti, nīluppalapupphāni taṃkhaṇaṃyeva āharitvā āropitāni viya pupphasanthāro taṃ khaṇaṃ santhato viya gandhā taṃ muhuttaṃ piṃsitvā ṭhapitā viya ahesuṃ. Rājā suvaṇṇapaṭṭaṃ gahetvā anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati, so imā dhātuyo vitthāritā karissatīti vācetvā diṭṭhohaṃ ayyena mahākassapattherenāti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇakadhātumattameva ṭhapetvā sesadhātuyo sabbā gahetvā dhātugharaṃ pubbe pihitanayeneva pidahitvā sabbā yathā pakatiyāyeva kāretvā uparipāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhāpesi. Athekadivasaṃ rājā vihāraṃ gantvā bhikkhusaṃghaṃ vanditvā ekamante nisinno yadi bhante channavutikoṭidhanaṃ vissajjetvā caturāsītivihārasahassānisacetiyāni kārāpetvāpi ahaṃ na dāyādo. Añño ko dāyādoti, paccayadāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti evaṃ vutte asoko rājā sāsane dāyādabhāvaṃ patthayamāno avidūre ṭhitaṃ mahindakumāraṃ disvā sakkhissasi tāta tvaṃ pabbajituṃti āha. Kumāro pakatiyā pabbajitukāmo rañño vacanaṃ sutvā ativiya pāmojjajāto pubbajāmi [pabbajjāmi itisabbattha] deva. Maṃ pabbājetvā sāsane dāyādo hothāti āha. Tena ca samayena rājadhītā saṃghamittāpi tasmiṃ ṭhāne ṭhitā hoti. Taṃ disvā āha tvampi amma pabbajituṃ sakkhissasīti, sādhu tātāti sampaṭicchi. Rājā puttānaṃ manaṃ labhitvā pahaṭṭhacitto bhikkhusaṃghaṃ upasaṅkamitvā bhante ime dārake pabbājetvā maṃ sāsane dāyādaṃ karothāti. Saṅgho rañño vacanaṃ sampaṭicchitvā kumāraṃ moggaliputtatissattherena upajjhāyena mahādevattherena ācariyena pabbajāpesi [pabbajjāpesi itisabbattha]. Majjhantikattherena ācariyena upasampādesi, so upasampadāmālakeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Saṅghamittāyapi rājadhītāya ācariyāṇī āyupālattherī nāma [acāriyā āyupālattherīnāma itisabbattha]. Upajjhāyā dhammapālattherī nāma ahosi. Rājā pana anekākārena buddhasāsanaṃ sobhetvā moggaliputtatissattherassa sahāyena [sahayyena. sāhāyyena. sāhayyena itipikatthaci] saṭṭhisahassamatte dussīle titthiye buddhasāsanā uppabbājetvā tatiyadhammasaṃgītiṃ niṭṭhāpesi. Tasmiṃ kira samāgame bhikkhubhikkhuṇiyo kittakāti [kittakānīti itisabbattha], vuttañhi.

12.

Tasmiṃ samāgame āsuṃ, asītibhikkhukoṭiyo;

Ahesuṃ satasahassāni, tesu khīṇāsavā yatī.

13.

Navutisatasahassāni, ahū bhikkhuṇiyo tahiṃ;

Khīṇāsavā sikkhuṇiyo, sahassaṃ āsu tāsu cāti.

Evaṃ so asoko dhammarājā sakalajambudīpe aggarājā hutvā buddhasāsanaṃ sobhento vihāsi. Ayaṃ panettha saṅkhepo, vitthāro pana mahāvaṃse vuttoti. Vuttañhi.

14.

Sampuṇṇattā ayaṃ tisso, cetanāyo madhuppado;

Sabbattha sabbadā sabba, sampattimabhisambhuṇīti.

Majjhimo pana vāṇijo attano pāravādidosena parasamudde laṅkāyaṃ nibbatti. Tassevaṃ kathāpaṭipāṭi veditabbā. Tambapaṇṇidīpe kira muṭasīvo nāma rājā saṭṭhivassāni rajjaṃ kāresi, tassa puññapaññāguṇopetā aññamaññaṃ hitesino dasa puttā ahesuṃ. Dve ca dhītaro. Sabbe te samaggā sammodamānā vasanti. Athāparasmiṃ samaye amaccā muṭasīvaraññe kālakate devānaṃpiyatissakumāraṃ abhisiñciṃsu, abhisekasamakālamevassa anekāni acchariyāni ahesuṃ. Tāni pakāsentā mahāvaṃsakathācariyā āhaṃsu.

15.

Devānaṃpiyatissoti, vissuto dutiyo suto;

Tesu [ahosimuṭasīvassa, dasaputtesupuññavā itikatthaci] bhātusu sabbesu, puññapaññādhiko ahu.

16.

Devānaṃpiyatisso so, rājāsi pituaccaye;

Tassābhisekena samaṃ, bahūnacchariyānahū.

17.

Laṅkādīpamhi sakale, nidhayo ratanānica;

Antoṭhitāni uggantvā, pathavītalamāruhuṃ.

18.

Laṅkādīpasamīpamhi, bhinnanāvā gatāni ca;

Tatra jātāni ca thalaṃ, ratanāni samāruhuṃ.

19.

Chātapabbatapādamhi, tisso ca veḷuyaṭṭhiyo;

Jātā rathapatodena, samānā parimāṇato.

20.

Tāsu ekā latāyaṭṭhi, rajatābhā tahiṃ latā;

Suvaṇṇavaṇṇā rucirā; Dissantetā manoramā.

21.

Ekā kusumayaṭṭhītu; Kusumāni tahiṃpana;

Nānāni nānāvaṇṇāni; Dissantetiphuṭāni ca.

22.

Ekā sakuṇayaṭṭhī tu, tahiṃpakkhimigā bahū;

Nānā ca nānāvaṇṇā ca, sajīvāviya dissare.

23.

Hayagajarathā malakyā, valayaṅguliveṭhakā ceva;

Kakudhaphalā pākatikā, icce tā aṭṭha jātiyā.

24.

Muttā samuddā uggantvā; Tīre vaṭṭiviyaṭṭhitā;

Devānaṃpiyatissassa; Sabbaṃ puññavijambhitaṃ.

25.

Indanīlaṃ veḷuriyaṃ, lohitaṅkamaṇī ci me;

Ratanāni pane tāni, muttā tā tāca yaṭṭhiyo;

Sattāhabbhantareyeva, rañño santikamāharuṃti.

Tena ca samayena devānaṃpiyatissamahārājā ca asoko dhammarājā ca addiṭṭhasahāyā honti. Tasmā so etāni ratanāni ca aññāni bahūni upāyanāni mama sahāyassa dethāti dhammāsokamahānarindassa paṇṇākāratthāya pesesi. Sopi taṃ disvā pasīditvā pañcarājakakudhabhaṇḍāni ca aññañca bahupaṇṇākārañca abhisekatthāya pesesi. Mayhaṃ sahāyaṃ abhisekaṃ karontūti. Na kevalañcetaṃ āmisapaṇṇākāraṃ. Imaṃ kira dhammapaṇṇākārampi pesesi.

26.

Ahaṃ buddhaṃca dhammaṃca; Saṃghaṃca saraṇaṃ gato;

Upasakattaṃ vedesiṃ; Sakyaputtassa sāsane.

27.

Imesu tīsu vatthūsu; Uttamesu naruttama;

Cittaṃ pasādayitvāna, saddhāya saraṇaṃ vajāti.

Amaccā puna laṅkamāgamma rājānaṃ abhisiñciṃsu, tena kho pana samayena moggaliputtatissatthero kattha nukho anāgate sāsanaṃ suppatiṭṭhitaṃ bhaveyyāti upaparikkhanto paccantime suppatiṭṭhitaṃ bhavissatīti ñatvā te te there tattha tattha pesetvā mahāmahindattheraṃ gantvā tambapaṇṇidīpaṃ pasādehīti niyojesi, sakko ca devānamindo mahāmahindattheraṃ upasaṃkamitvā kālakato bhante muṭasīvo rājā. Idāni devānaṃpiyatissamahārājā rajjaṃ kāreti. Sammāsambuddhena ca tumhe byākatā anāgate mahindo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatīti. Tasmā tiha kho bhante kālo dīpavaraṃ gamanāya, ahampi sahāyo bhavissāmīti, thero tassa vacanaṃ sampaṭicchitvā attasattamo cetiyapabbatavihārato vehāsaṃ uppatitvā anurādhapurassa puratthimadisāya missakapabbate patiṭṭhahi, imaṃ etarahi cetiyapabbatotipi sañjānanti. Tadā tambapaṇṇiyaṃ ussavadivaso hoti, rājā chaṇaṃ karothāti amacce āṇāpetvā cattāḷīsasahassapurisehi parivārito nagaramhā nikkhamitvā missakapabbataṃ pāyāsi migavaṃ kīḷitukāmo. Atha tasmiṃ pabbate adhivatthā ekā devatā rañño there dassessāmīti rohitamīgavaṇṇena avidūre tiṇapaṇṇāni khādamānā viya carati, rājā ayuttaṃ dāni pamattaṃ vijjhituṃti jiyaṃ poṭhesi, migo ambatthalamaggaṃ gahetvā palāyituṃ ārabhi, rājā taṃ anubandhanto ambatthalameva abhiruhi, migopi therānaṃ avidūre antaradhāyi, mahindatthero rājānaṃ avidūre āgacchanta maṃyeva rājā passatu, mā itareti adhiṭṭhahitvā tissa tissa ito ehīti āha, rājā taṃ sutvā cintesi. Imasmiṃ tambapaṇṇidīpe jāto maṃ tissoti nāmaṃ gahetvā ālapituṃ samattho nāma natthi. Ayaṃ pana chinnabhinnapaṭadharo bhaṇḍukāsāva vasano maṃ nāmenā lapati, ko nukho yaṃ bhavissati manusso amanusso vāti. Thero āha.

28.

Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;

Taveva anukampāya, jambudīpā idhāgatāti.

Rājā dhammāsokanarindena pesitasāsanānusārena anussaramāno ayyā nukho āgatāti tāvadeva āyudhaṃ nikkhipitvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno sāraṇīyaṃ [sammodanīyaṃ-itisabbattha] kathaṃ kurumāno. Tasmiṃ tānipi cattāḷīsapurisasahassāni āgantvā taṃ parivāresuṃ, tadā thero itarepi jane dassesi, rājā disvā ime kadā āgatāti pucchi, mayā saddhiṃyeva mahārājāti. Idāni pana jambudīpe aññepi evarūpā samaṇā santīti. Mahārāja etarahi jambudīpo kāsāvapajjoto isivātapaṭivāto, tasmiṃ.

29.

Tevijjā iddhippattā ca, cetopariññakovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakāti.

Rājā taṃ sutvā pasanno ahosi, atha thero rukkhopamādinā tassa paññāveyyattiyaṃ ñatvā dhammaṃ desesi sanarāmarehi sādhukāraṃ kārayamāno. Tena vutthaṃ.

30.

Paṇḍitoti viditvāna, cullahatthipadopamaṃ;

Suttantaṃ desayī thero, mahīpassa mahāmati [mahīmatī itipikatthaci].

Desanāpariyosāne so saddhiṃ tehi narehi cattāḷīsasahassehi saraṇesu patiṭṭhahīti. Athassa rājā sve bhante mama gehe bhikkhaṃ gaṇhāthāti yācitvā gantvā nagarañca rājagehañca alaṅkaritvā there nisīdāpetvā paṇītenāhārena parivisitvā anuḷādevippamukhāhi pañcasataitthīhi saddhiṃ ekamantaṃ nisīdi. Atha thero dhammaratana vassaṃ vassāpesi. Tato tā pañcasataitthiyo sotāpattiphalaṃ pāpuṇiṃsu. Tato hatthisālāyaṃ sahassaṃ, nandanavane sahassaṃti evaṃ dutiyadivase aḍḍhateyyāni pāṇasahassāni sotāpattiphale patiṭṭhāpesi. Tatiyadivase aḍḍhanavappamāṇaṃ pāṇasahassaṃti evaṃ anekasatānaṃ anekasahassānaṃ anekasata sahassānaṃ dhammā mataṃ pāyesi. Vuttañhi.

31.

Mahāmahindasuriyo, laṅkāvehāsamajjhago;

Bodhaneyyambuje kāsi, vikāsaṃ dhammaraṃsinā.

32.

Mahāmahindacando so, laṅkāvehāsamajjhago;

Bodhesi dhammaraṃsīhi, veneyyakumudākare.

33.

Mahāmahindamegho so, vassaṃ dhammambuvuṭṭhiyā;

Sādhūnaṃ cittabījesu, janesi kusalaṅkureti.

Atha rājā sumanasāmaṇerena dhammāsokassa hatthato sammāsambuddhaparibhuttapattapūradhātuyo ca sakkassa santikā dakkhiṇakkhakadhātuṃca āharāpetvā [āhāritvā-itisabbattha] cetiyapabbate thūpaṃ ādiṃkatvā sakalalaṅkādīpe yojane yojane thūpāni kāretvā dakkhiṇakadhātuṃ nidahitvā thūpārāmathūpañca patiṭṭhāpesi. Atha saṅghamittāya theriyā ānītaṃ jayamahābodhino dakkhiṇamahāsākhaṃ patiṭṭhāpetvā pūjaṃ kāresi. Sabbo panettha kathāvittharo mahāvaṃsato veditabbo.

34.

Pāravādikadosena, jātevaṃ parasāgare;

Pattānumodanā evaṃ, laṅkāyaṃ āsi issaro.

35.

Pāpampi evaṃ phalatīti mantvā,

Ñatvāna puññassa phalaṃ idanti;

Bho yoniso kubbatha puññakamme,

Gantvāna ye yattha na socayantīti.

Tebhātikamadhuvāṇijakānaṃ vatthuṃ aṭṭhamaṃ.

39. Bodhirājadhītuyā [bodhirājadhītāya itisabbattha] vatthumhi ayamānupubbīkathā

Bhagavati parinibbute laṅkāyaṃ sāsane suppatiṭṭhite tattha hakureḷīti eko gāmo ahosi, tatthekā dārikā gāmādārikāhi saddhiṃ tattha tattha kīḷantī viharati, tadā gāmasamīpe mahāsobbhaṃ hoti. Tattheko maruttharukkho sabbadā pāḷiphullova tiṭṭhati. Manussā buddhapūjanatthaṃ pupphāni viciṇantā udakaṃ ogahetvā rukkhamabhiruyha pupphāni ociṇanti, kumārikā te disvā manussā sukhena gantvā pupphāni ociṇantūti ekaṃ sukkhapālibhaddadaṇḍakaṃ āharitvā setuṃ katvā ṭhapesi, tato paṭṭhāya manussā tenagantvā pupphāni ociṇanti. Atha sā tato cutā teneva kusalakammena jambudīpe pāṭaliputtanagare somadattarañño dhītā hutvā nibbatti, uttamarūpadharā devaccharapaṭibhāgā ahosi. Mātāpitaro panassā bodhirājakumārikāti vohariṃsu. Pubbe katasetuānubhāvena tassā suvīrako nāmeko ākāsagāmī sindhavapotako nibbatti. Rājadhītuyā pana pitā buddhamāmako dhammamāmako saṅghamāmako hutvā mahantaṃ puññaṃ pasavanto sindhavapotakaṃ disvā puññakaraṇassa me sahāyo laddhoti tuṭṭhamānaso assaṃ abhiruhitvā divasassa tikkhattuṃ gantvā mahābodhiṃ vandati. Rājadhītā naṃ disvā pitusantikaṃ gantvā abhiṇhaṃ tāta kuhiṃ gacchasīti pucchi. Rājā na kiñci kathesi, atha sā punappunaṃ pitaraṃ nibandhantī pucchi. Tato rājā tassāvi karonto evamāha.

1.

Amhākaṃ bhagavā pubbe, pūrento dasapāramī;

Adāsi sīsarattakkhi, maṃsaṃ jīvitameva ca.

2.

Puttadāre ca rajje ca, patvā [datvā itipikatthaci] pāramimatthakaṃ;

Anappakappakoṭīnaṃ, khepetvā kapilavuye.

3.

Sakkarājakule jāto, loke appaṭipuggalo;

Sampattacakkavattittaṃ, pahantvāna narādhipo.

4.

Disvā nimitte caturo, nikkhamma abhinikkhamaṃ;

Bodhimūlamupāgamma, nisinno vajirāsane.

5.

Sahassabāhuṃ māpetvā, nānāyudhasamākulaṃ [nānāvudhasamākulaṃ-itisabbattha];

Mahābhītikaraṃ vesaṃ, kāḷapabbatasādisaṃ.

6.

Māpetvāna samāruyha, girimekhalavāraṇaṃ;

Mārasenaṃ samānetvā, āgataṃ makaraddhajaṃ.

7.

Pāramitābalena taṃ, mārasenaṃ palāpiya;

Yatthāsīno kilesāri, sahassaṃ ghātayī jino.

8.

Nayanaṃ sujalasekehi, sattāhaṃ jinasevitaṃ;

Pūjitaṃ devabrahmehi, siddhoraganarādihi;

Vandituṃ jayabodhiṃtaṃ, gacchāmi satataṃ ahaṃ.

9.

Upāsati sadā gantvā, yo naro bodhipādapaṃ;

Gandhodadīpadhūpādi, nānāpūjāhi sādhukaṃ.

10.

Sa naro nirāmayo hoti, paccatte ca parattha ca;

Pūjito mānito hoti, dīghāyu balavā sukhī.

11.

Tadatthaṃ patthayantena, atthakāmena jantunā;

Upāsanīyaṃ saddhāya, niccaṃ taṃ bodhipādapaṃti.

Taṃ sutvā kumārikā pītiyā phuṭasarīrā pitaraṃ vanditvā ahampi tāta gacchāmīti āha. Rājā panassā upaddavabhayena gamanaṃ na icchi. Tato sā yāvatatiyaṃ pitaraṃ yācitvā raññā anuññātā. Tato paṭṭhāya pitarā saddhiṃ sindhavamāruyha bodhiṃ vandituṃ satataṃ gacchati. Athāparabhāge rājā maraṇamañce nipanno cintesi. Dhītā me nirantaraṃ bodhiupaṭṭhānaṃgacchati, etissā anāgate yaṃkiñci bhayaṃ uppajjamānaṃ tato uppajjati. Tattha me kiṃ kātabbanti. Tato sindhavaṃ pakkosāpetvā tassa kaṇṇamūle mantento evamāha, tāta mama dhītā abhiṇhaṃ tava sahāyaṃ katvā bodhiṃ vandituṃ gacchati. Tatthassā yaṃkiñci bhayaṃ bhaveyya. Taṃ nappatirūpaṃ. Tattha gamanāgamane mama dhītaraṃ rakkheyyāsīti tassa dhītaraṃ paṭipādetvā kālamakāsi. Tato rājadhītā pitusarīrakiccaṃ kāretvā divasassa tikkhattuṃ assamabhiruyha bodhiupaṭṭhānaṃ gacchati. Manussā panassā rūpasampattiṃ disvā vimhitamānasā rājārahaṃ vata no idaṃ paṇṇākāraṃ diṭṭhaṃ. Gantvā rañño ācikkhissāma. Appeva nāma rājā so kiñci no dadeyyāti cintetvā rañño santikaṃ gantvā vanditvā ṭhitā evamāhaṃsu.

12.

Bodhimaṇḍaṃ samāgamma, abhiṇhaṃ tuṭṭhamānasā;

Vandantī yāti kaññekā, vijjūva siriyā jalaṃ.

13.

Nīladhampillabhārā sā, visālāyatalocanā;

Soṇṇadolābhasavaṇā, sāmā subhapayodharā.

14.

Sataraṃsīhi sammissa, sañcyāmbudasamādharā;

Tuṅganāsā nīlabhamu, hāsabhāsā manoramā.

15.

Īdisaṃ no mahārājā [mahārājadiṭṭhapubba itipikatthaci], diṭṭhapubbaṃ kudācanaṃ;

Ehi tassā siriṃdeva, bodhimaṇḍamhi dakkhasīti.

Taṃ sutvā rājā savaṇasaṃsaggeneva tāya paṭibaddhacitto caturaṅginiṃsenaṃ gahetvā rājadhītaraṃ bodhivandanatthāya āgatakāle bahipākāre senaṃ parikkhipāpetvā gaṇhathetanti manusse niyojesi. Tato senāpi taṃ gahaṇasajjā aṭṭhāsi. Rājadhītā te disvā sīghaṃ sindhavaṃ upasaṅkamitvā tassa piṭṭhiyaṃ nisinnā paṇhiyā saññaṃ adāsi. So taṃ gahetvā vegena ākāsaṃ pakkhandi. Sā pana dunnisinnabhāvena assassa vegaṃ sandhāretumasakkontī assapiṭṭhito parigali. Sindhavo rājadhītaraṃ patamānaṃ disvā rājovādaṃ saramāno vegenāgantvā tassā kese ḍaṃsitvā ukkhipitvā patamānāya tassā piṭṭhiṃdatvā nisīdāpetvā ākāsena taṃ netvā pāṭaliputtanagareyeva patiṭṭhāpesi [pātaliputtanagareyevataṃ paviṭhāpesiitipikatthaci].

16.

Tiracchānagatāpevaṃ, sarantā upakārakaṃ;

Na jahantīti mantvāna, kataññū hontu [hontipāṇino-itipikatthaci] pāṇinoti.

Tato paṭṭhāya sā puññakammaṃ katvā saggaparāyanā ahosīti.

17.

Yo yaṃ dumindaṃyatinandanena;

Sampūjitaṃ pūjayate sa pañño;

Sa bhogavā hoti anītiko ca,

Sabbattha so hoti pasattharūpo.

Bodhirājadhītuyā vatthuṃ navamaṃ.

40. Kuṇḍaliyā vatthumhi ayamānupubbīkathā

Laṅkādīpe rohaṇajapade mahāgāmo nāma ahosi, tattha tissavihāraṃ nāma anekasatabhikkhūhi samākiṇṇaṃ anekapariveṇapatimaṇḍitaṃ vihāraṃ ahosi. Tattheko tisso nāma sāmaṇero paṭivasati. So ekasmiṃsamaye janapadacārikaṃ caranto pāsāṇavāpigāme bhikkhaṃ caritvā yāpanamattaṃ bhattaṃ sappinā saddhiṃ labhitvā nikkhamma gāmadvāraṃ patvā mahāgāmābhimukho gacchanto manusse udakaphāsukaṭṭhānaṃ pucchi. Tehi bhante tumhākaṃ abhimukhe avidūraṭṭhāne kakubandakandaraṃ nāma sandamānasītalodakaṃ dhavalavālukātalaṃ tattha tumhe gantvā nahātvā sītalacchāyāya vālukātale nisinno bhattakiccaṃ katvā gacchathāti vutte sāmaṇero sādhūti vatvā tattha gantvā phāsukaṭṭhāne nisinno bhattaṃ bhuñjitumārabhi. Tadā ekena vanakammikena saddhiṃaraññaṃ gatā ekā sunakhī tasmiṃ kandare ekasmiṃ pabbhāraṭṭhāne dārake vijāyitvā chātajjhattā pavedhamānagattā dārakānaṃ samīpenipannā sāmaṇerassa patte āhāragandhaṃ ghāyitvā nipannaṭṭhānato vuṭṭhāya pavedhamānā tassa samīpaṃ āgamma naṅguṭṭhaṃ cālentī aṭṭhāsi, sāmaṇero taṃ disvā kampitamānaso attano bhojanatthāya vaṭṭitaṃ pathamālopaṃ tassā purato ṭhapesi, tato sā somanassā taṃ bhuñji. Taṃ disvā tuṭṭho punappunaṃ ālopaṃ karonto tassā bhattaṃ datvā pattaṃ dhovitvā thavikāya pakkhipitvā agamāsi. Tato sā sunakhī sāmaṇeragatena pasādena tato cutā jambudīpe devaputtanagare rājānaṃ paṭicca tassa mahesiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena mātukucchito nikkhami, athassā sikhāmaṅgaladivase sampatte mātāpitaro panassā kuṇḍalāvaṭṭakesattā kuṇḍalāti nāma makaṃsu. Sā anukkamena soḷasavassuddesikā ahosi, tasmiṃ kira samaye tisso sāmaṇero mahābodhiṃ vandissāmīti nāvaṃ abhiruyha jambudīpaṃ gantvā anupubbena devaputtanagaraṃ patvā sunivattho supāruto yugamattadaso bhikkhāya caranto mahāvīthiṃ sampāpuṇi. Rājadhītā sīhapañjaraṃ ugghāṭetvā antaravīthiṃ olokentī bhikkhantaṃ sāmaṇeraṃ disvā pubbasinehaṃ paṭilabhi, tasmiṃkhaṇe tassā jātissarañāṇaṃ ahosi. Sā kira pubbe bhikkhuṇī hutvā paṇṇasūciyā saddhiṃ potthakañca padīpiyatelañca datvā jātissarā bhaveyyaṃti patthanaṃ ṭhapesi, tato sājātiṃ anussarantī sāmaṇerena attano katūpakāraṃ ditvā somanassā naṃ pakkosāpetvā rājagehe āsanaṃ paññāpetvā tattha nisinnaṃ nānaggarasa bhojanena parivisitvā onītapattapāṇiṃ sāmaṇeraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā tena saddhiṃ sallapantī evamāha.

1.

Na sañjānāsi maṃ dhīra, pubbehaṃ tava dāsikā;

Tenāhaṃ sukhitā āsiṃ, tasmā tvamasi issaroti.

Taṃ sutvā sāmaṇero āha.

2.

Natthi me tādisī dāsī, na sañjānāmi taṃ ahaṃ;

Kāsi tvaṃ kassa vā dhītā, taṃ me akkhāhi pucchitāti.

Tato sā taṃ sārāpentī āha.

3.

Sārāpemi tuvaṃ ajja, yathā jānāsimaṃ ise;

Bujjhassu bodhito dāni, mayā jātiṃsarantiyā.

4.

Pāsāṇavāpigāmamhi, tambapaṇṇimhi rohaṇe;

Bhikkhitvāna tuvaṃ bhante, yadā kakubandakandare.

5.

Nisīditvāna tvaṃ bhattaṃ, bhuttakālaṃ sarissasi;

Tadāhaṃ sunakhī āsiṃ, vijātā laddhagocarā.

6.

Dārake khādituṃ mayha, māsannā khudapīḷitā;

Pavedhamānasabbaṅgā, aṭṭhāsiṃ tava santike.

7.

Disvā taṃ maṃ tadā bhante, vedhamānaṃ bubhukkhitaṃ;

Chinnabhatto tuvaṃ hutvā, mamaṃ bhattena tosayī.

8.

Tadāhaṃ muducittena, cittaṃ tayi pasādayiṃ;

Tenāhaṃ puññakammena, dutiye attasambhave.

9.

Idha rājakule jātā, sabbakāmasamiddhinī;

Cittappasādamattena, lokanāthassa sāsane.

10.

Tadahupabbajitassāpi, īdisā honti sampadā;

Kīdisaṃ hoti sambuddhe, pasādena phalaṃ aho.

11.

Aññāni pana kiccāni, pahāyāttahite rato;

Atandito divārattiṃ, sarātu ratanattayaṃti.

Evaṃ sāmaṇerena katūpakāraṃ sārāpetvā bhante tava dāsiyā anuggahaṃ paṭicca idheva vasathāti nimantitvā tena sampaṭicchite mahantaṃ vihāraṃ kārāpetvā sāmaṇeraṃ ādiṃ katvā anekabhikkhusate nimantetvā vihāre vasāpetvā sulabhaṃ katvā catupaccayehi upaṭṭhāsi. Sāmaṇeropi sunakhiyā dinnadānaṃ anussaritvā tuṭṭho buddhānussatiṃ manasikaronto na cirenava arahattaṃ patvā tasmiṃyeva vihāre vasanto āyupariyosāne tattheva parinibbāyīti.

12.

Tiyaddhesu tilokasmiṃ, natthi vatthuttayaṃ vinā;

Sattāna mañña micchattha, dāyakaṃ surapādapaṃ.

Kuṇḍaliyā vatthuṃ dasamaṃ.

Mahāsenavaggo catuttho.

Ettāvatā jambudīpuppattikathā samattā.