Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Sīlakkhandhavaggaṭīkā

Ganthārambhakathāvaṇṇanā

Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi sammācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittakassa kammassa balānuppādanatthaṃ, antarā ca tassa asaṅkocanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati – ‘‘iti me pasannamatino…pe… tassānubhāvenā’’ti. Vatthuttayapūjā hi niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Yathāha –

‘‘Pūjārahe pūjayato, buddhe yadi va sāvake’’tiādi (dha. pa. 1.195; apa. 1.10.1), tathā –

‘‘Ye bhikkhave buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hotī’’tiādi (a. ni. 4.34; itivu. 90).

‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa.

Dhammoti…pe… saṅghoti…pe… dīpassā’’ti. (dī. ni. aṭṭha. 1.6);

Tathā –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’tiādi (a. ni. 6.10; 11.11),

‘‘Araññe rukkhamūle vā…pe…

Bhayaṃ vā chambhitattaṃ vā,

Lomahaṃso na hessatī’’ti. (saṃ. ni. 1.249) ca

Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ ‘‘karuṇāsītalahadaya’’ntiādinā gāthattayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetappayojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ taṃmūlakattā sesaratanānaṃ ‘‘karuṇāsītalahadaya’’ntiādi vuttaṃ.

Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati, apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati, vibādhatīti attho, paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā, attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ. Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi dukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇā visesena bhagavato cittassa cittapassaddhi viya sītībhāvanimittanti vuttaṃ ‘‘karuṇāsītalahadaya’’nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṃ.

Atha vā asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvaṃ upagatā karuṇāva bhagavato atisayena hadayasītalabhāvahetūti āha ‘‘karuṇāsītalahadaya’’nti. Atha vā satipi mettāmuditānaṃ sātisaye hadayasītībhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato hadayasītalabhāvakāraṇaṃ vuttā. Karuṇānidānā hi sabbepi buddhaguṇā. Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkheyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniyatassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅkhārasamupanītahadayūpatāpanimittesu na īsakampi cittasītībhāvassaññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.

Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvāvajotanaṭṭhena pajjototi paññāpajjoto, savāsanappahānato visesena hataṃ samugghāṭitaṃ vihataṃ, paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā, sveva visayasabhāvapaṭicchādanato andhakārasarikkhatāya tamo viyāti tamo, paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjāndhakārassa vihatabhāve saddhādhimuttehi viya diṭṭhippattānaṃ sāvakehi, paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāppahānena bhagavantaṃ thomento āha ‘‘paññāpajjotavihatamohatama’’nti.

Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjāndhakāravigamassa nibbattitattā, tattha ca sabbaññutāya, balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha ‘‘paññāpajjotavihatamohatama’’nti. Imasmiñca atthavikappe ‘‘paññāpajjoto’’ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena ekasesanayena vā saṅgahitāti daṭṭhabbaṃ.

Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvābodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ ‘‘paññāpajjotavihatamohatama’’nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sakasantāne mohatamavidhamanaṃ daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ‘‘ñeyyāvaraṇappahāna’’nti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato anāvaraṇañāṇaṃ ‘‘mohatamavidhamana’’nti vuccatīti.

Kiṃ pana kāraṇaṃ avijjāvigghāto yeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaniravasesakilesappahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātajotitabhāvato. Na hi so tādiso kileso atthi, yo niravasesaavijjāppahānena na pahīyatīti. Atha vā vijjā viya sakalakusaladhammasamuppattiyā niravasesākusaladhammanibbattiyā, saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbigghātavacanena sakalasaṃkilesagaṇasamugghāto vuttoyeva hotīti vuttaṃ ‘‘paññāpajjotavihatamohatama’’nti.

Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko, tassa garuti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahato bhagavato upakāritaṃ dasseti. Na cettha padhānāpadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā – ‘‘sarājikāya parisāyā’’ti (apa. aṭṭha. 1.82). Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva yujjanato sattalokassavasena attho gahetabbo. So hi lokiyanti ettha puññapāpāni tabbipāko cāti ‘‘loko’’ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.

Atha vā samūhattho loka-saddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā ceti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amara-saddena cettha visuddhidevāpi saṅgayhanti. Te hi maraṇābhāvato paramatthato amarā. Narāmarānaṃyeva ca gahaṇaṃ ukkaṭṭhaniddesavasena, yathā – ‘‘satthā devamanussāna’’nti (dī. ni. 1.157). Tathā hi sabbānatthapariharaṇapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya, aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānaṃ, tena vuttaṃ – ‘‘sanarāmaralokagaru’’nti.

Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjana (dī. ni. 2.33; 3.198-200; ma. ni. 2.385, 386) paṭimaṇḍitarūpakāyatāyadutavilambita- khalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādidosarahitaṃ vilāsitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhi anavajjatāya sobhanamevāti.

Atha vā sayambhuñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato. Lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato. Lokanirodhagāminipaṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti, na pacceti, na paccāgacchatīti sugatotiādinā nayena ayamattho vibhāvetabbo. Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ nibbānameva vā gato adhigatoti sugato. Yasmā vā bhūtaṃ tacchaṃ atthasañhitaṃ vineyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadatīti sugato, da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.

Puññapāpakammehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā, tāhi sakalassāpi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha – ‘‘gativimutta’’nti. Etena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti, yato bhagavā ‘‘devātidevo’’ti vuccati, tenevāha –

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);

Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi suparimutto, taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.

Atha vā gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhākārehi bhagavato thomanā veditabbā – attahitasampattito, parahitapaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato, savāsanānaṃ sabbesaṃ kilesānaṃ accantappahānato, anupādisesanibbānappattito ca veditabbā. Parahitapaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanāto, viruddhesupi niccaṃ hitajjhāsayato, ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti pakāsitā hoti. Kathaṃ? ‘‘Karuṇāsītalahadaya’’nti etena āsayato parahitapaṭipatti, sammā gadanatthena sugata-saddena payogato parahitapaṭipatti, ‘‘paññāpajjotavihatamohatamaṃ gativimutta’’nti etehi catusaccapaṭivedhatthena ca sugata-saddena tividhāpi attahitasampatti, avasiṭṭhena, ‘‘paññāpajjotavihatamohatama’’nti etena ca sabbāpi attahitasampattiparahitapaṭipatti pakāsitā hotīti.

Atha vā tīhākārehi bhagavato thomanā veditabbā – hetuto, phalato, upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena nidassitā. Phalaṃ catubbidhaṃ – ñāṇasampadā, pahānasampadā, ānubhāvasampadā, rūpakāyasampadā cāti. Tāsu ñāṇappahānasampadā dutiyapadena saccappaṭivedhatthena ca sugata-saddena pakāsitā honti. Ānubhāvasampadā tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugata-saddena, lakkhaṇānubyañjanapāripūriyā (dī. ni. 2.33; 3.198-200; ma. ni. 2.385-386) vinā tadabhāvato. Upakāro antaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā, so sammā gadanatthena sugata-saddena pakāsito hotīti veditabbaṃ.

Tattha ‘‘karuṇāsītalahadaya’’nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. ‘‘Paññāpajjotavihatamohatama’’nti etena sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccatīti. Sammā gadanatthena sugata-saddena sammāsambodhiyā paṭipattiṃ dasseti, līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyoga- sassatucchedābhinivesādiantadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugata-saddassa. Itarehi sammāsambodhiyā padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañcettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitappaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya paṭipannādīsu (pu. pa. 24, 173) catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ uttamavandanīyabhāvaṃ, attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.

Ettha ca karuṇāggahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāggahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho ‘‘sanarāmaralokagaru’’ntiādinā vipañcīyatīti. Karuṇāggahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāggahaṇena apagamanaṃ. Tathā karuṇāggahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti, lokavohāravisayattā karuṇāya, paññāggahaṇena samaññāyānavidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāggahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāggahaṇena tīsu kālesu appaṭihatañāṇaṃ, catusaccañāṇaṃ, catuppaṭisambhidāñāṇaṃ, catuvessārajjañāṇaṃ. Karuṇāggahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu (ma. ni. 1.151) akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, (dī. ni. aṭṭha. 3.305; vibha. mūla. ṭī. ganthārambhavaṇṇanāya) catucattārīsa ñāṇavatthūni, (saṃ. ni. 2.34) sattasattati ñāṇavatthūnīti (saṃ. ni. 2.34) evamādīnaṃ anekesaṃ paññāppabhedānaṃ vasena ñāṇacāraṃ dasseti.

Tathā karuṇāggahaṇena caraṇasampattiṃ, paññāggahaṇena vijjāsampattiṃ. Karuṇāggahaṇena sattādhipatitā, paññāggahaṇena dhammādhipatitā. Karuṇāggahaṇena lokanāthabhāvo, paññāggahaṇena attanāthabhāvo. Tathā karuṇāggahaṇena pubbakāribhāvo, paññāggahaṇena kataññutā. Tathā karuṇāggahaṇena aparantapatā, paññāggahaṇena anattantapatā. Karuṇāggahaṇena vā buddhakaradhammasiddhi, paññāggahaṇena buddhabhāvasiddhi. Tathā karuṇāggahaṇena paresaṃ tāraṇaṃ, paññāggahaṇena sayaṃ tāraṇaṃ. Tathā karuṇāggahaṇena sabbasattesu anuggahacittatā, paññāggahaṇena sabbadhammesu virattacittatā dassitā hoti. Sabbesañca buddhaguṇānaṃ karuṇā ādi, tannidānabhāvato. Paññā pariyosānaṃ, tato uttarikaraṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāggahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ, tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānamādi, samādhi majjhe, paññā pariyosānanti. Evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti, nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggāhaṇaṃ. Aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; dī. ni. aṭṭha. 3.141; ma. ni. aṭṭha. 3.425, udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. nidānakathāyaṃ, pakiṇṇakakathāyaṃ; apa. aṭṭha. 2.6.20);

Teneva ca āyasmatā sāriputtattherenāpi buddhaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ bhante’’ti (dī. ni. 2.145) paṭikkhipitvā, ‘‘api ca me bhante dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ.

Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ ‘‘buddhopī’’tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā, sacchikatvāti ca pubbakālakiriyāniddeso. Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso, tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ, anuttaranti ca tabbisesanaṃ.

Tattha buddha-saddassa tāva ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192; cūḷani. 95-97; paṭi. ma. 1.162) niddesanayena attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho, jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho, yathā ‘‘dikkhito na dadātī’’ti, atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vihataviddhastaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyya guṇagaṇādhāro khandhasantāno buddho. Yathāha –

‘‘Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. 95-97; paṭi. ma. 1.162).

Api-saddo sambhāvane, tena ‘‘evaṃ guṇavisesayutto sopi nāma bhagavā’’ti vakkhamānaguṇe dhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā, vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho, etassa ‘‘buddhabhāva’’nti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato ca, saṃsārato ca apatamāne katvā dhārayatīti dhammo.

Ayañhettha saṅkhepattho – evaṃ vividhaguṇasamannāgato buddhopi bhagavā yaṃ ariyasaṅkhātaṃ dhammaṃ bhāvetvā, phalanibbānasaṅkhātaṃ pana sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tametaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassāpi tappakāsanattā idha saṅgaho daṭṭhabbo. Atha vā ‘‘abhidhammanayasamuddaṃ bhāvetvā adhigacchi, tīṇi piṭakāni sammasī’’ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassāpi sacchikiriyāsammasanapariyāyo labbhatīti sopi idha vutto yevāti daṭṭhabbo. Tathā ‘‘yaṃ dhammaṃ bhāvetvā, sacchikatvā’’ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhamma-saddena saṅgahitāti veditabbā. Tāpi hi vigatapaṭipakkhatāya vigatamalā, anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇāya katamahābhinīhāro mahākaruṇādhivāsapesalajjhāsayo paññāvisesapariyodātanimmalānaṃ dānadamasaññamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkheyyāni sakkaccaṃ nirantaraṃ niravasesaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasībhāvo, acchariyācinteyyamahānubhāvo, adhisīlaadhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.

Ettha ca ‘‘bhāvetvā’’ti etena vijjāsampadāya dhammaṃ thometi, ‘sacchikatvā’ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Purimena vā vijjūpamatāya, dutiyena vajirūpamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā ‘‘yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato’’ti etena svākkhātatāya dhammaṃ thometi, ‘‘sacchikatvā’’ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi.

‘‘Gatamala’’nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti, ‘‘anuttara’’nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena pabhāvasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo. Bhāvanāguṇena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi taduttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā ‘‘bhāvetvā’’ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti, ‘‘sacchikatvā’’ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.

Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā, idāni ariyasaṅghaṃ thometuṃ ‘‘sugatassā’’tiādimāha. Tattha sugatassāti sambandhaniddeso, tassa ‘‘puttāna’’nti etena sambandho. Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso, tena kilesappahānameva bhagavato orasaputtabhāvakāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso, tena ca satipi tesaṃ sattavisesabhāvena anekasatasahassasaṅkhyabhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti, maggaṭṭhaphalaṭṭhabhāvānativattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṅghātabhāvaniddeso, tena asatipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti, diṭṭhisīlasāmaññena saṃhatabhāvato. Tattha urasi bhavā jātā, saṃvaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajātatāya pitusantakassa dāyajjassa visesena bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa savanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa, ariyadhammaratanassa ca ekantabhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā, okkantā ca ariyasāvakā bhagavato urovāyāmajanitābhijātatāya nippariyāyena ‘‘orasaputtā’’ti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā bhagavato ‘‘dhammadesanā’’ icceva vuccati, taṃmūlakattā, lakkhaṇādivisesābhāvato ca.

Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro, māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha – ‘‘mārasenamathanāna’’nti. Imasmiṃ panatthe ‘māramārasenamathanāna’nti vattabbe ‘‘mārasenamathanāna’’nti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassāpi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo ‘‘senā’’ti vuccati. Yathāha – ‘‘kāmā te paṭhamā senā’’tiādi (su. ni. 438; mahāni. 28, 68; cūḷani. 47). Sā ca tehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇehi odhiso vimathitā, vihatā, viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.

Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā, niruttinayena. Atha vā sadevakena lokena ‘‘saraṇa’’nti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, ariyānaṃ saṅghoti ariyasaṅgho, ariyo ca so, saṅgho cāti vā ariyasaṅgho, taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti assa ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva ‘‘sirasā vande’’ti vuttanti daṭṭhabbaṃ.

Ettha ca ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, ‘‘mārasenamathanāna’’nti etena pahānasampadaṃ, sakalasaṃkilesappahānadīpanato. ‘‘Aṭṭhannampi samūha’’nti etena ñāṇasampadaṃ, maggaṭṭhaphalaṭṭhabhāvadīpanato. ‘‘Ariyasaṅgha’’nti etena pabhavasampadaṃ dasseti, sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā ‘‘sugatassa orasānaṃ puttāna’’nti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ, ‘‘mārasenamathanāna’’nti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ, ‘‘aṭṭhannampi samūha’’nti āhuneyyādibhāvadīpanaṃ, ‘‘ariyasaṅgha’’nti anuttarapuññakkhettabhāvadīpanaṃ. Tathā ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. ‘‘Mārasenamathanāna’’nti etena abhinīhārasampadāsiddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammā paṭipannā māraṃ, māraparisaṃ vā abhivijinanti. ‘‘Aṭṭhannampi samūha’’nti etena viddhastavipakkhe sekkhāsekkhadhamme dasseti, puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. ‘‘Ariyasaṅgha’’nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānamādi, sapubbabhāgappaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.

Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṅkittanamukhena ratanattayassa paṇāmaṃ katvā, idāni taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento ‘‘iti me’’tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi ‘‘itipi so bhagavā’’tiādinā yathābhūtaguṇe āvajjantassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī’’tiādi (a. ni. 6.10; a. ni. 11.11).

Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50);

Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti. Vandanāva vandanāmayaṃ, yathā ‘‘dānamayaṃ, sīlamaya’’nti (dī. ni. 3.305; itivu. 60; netti. 34). Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhavaphalanibbattanato puññaṃ, attano santānaṃ puṇātīti vā. Suvihatantarāyoti suṭṭhu vihatantarāyo, etena attano pasādasampattiyā, rattanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā, tassa ‘‘atthaṃ pakāsayissāmī’’ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.

Evaṃ ratanattayassa nipaccakārakaraṇe payojanaṃ dassetvā, idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ ‘‘dīghassā’’tiādi vuttaṃ. Tattha dīghasuttaṅkitassāti dīghappamāṇasuttalakkhitassa, etena ‘‘dīgho’’ti ayaṃ imassa āgamassa atthānugatā samaññāti dasseti. Nanu ca suttāniyeva āgamo, kassa pana suttehi aṅkananti? Saccametaṃ paramatthato, suttāni pana upādāyapaññatto āgamo. Yathā hi atthabyañjanasamudāye ‘‘sutta’’nti vohāro, evaṃ suttasamudāye ‘‘āgamo’’ti vohāro. Paṭiccasamuppādādinipuṇatthasabbhāvato nipuṇassa. Āgamissanti ettha, etena, etasmā vā attatthaparatthādayoti āgamo, āgamo ca so varo cāti āgamavaro, āgamasammatehi vā varoti āgamavaro, tassa. Buddhānaṃ anubuddhā buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā. Tehi atthasaṃvaṇṇanāvasena, guṇasaṃvaṇṇanāvasena ca saṃvaṇṇitassa. Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi tiṇṇampi piṭakānaṃ atthavaṇṇanākkamo bhāsito, yā ‘‘pakiṇṇakadesanā’’ti vuccati, tato saṅgāyanādivasena sāvakehīti ācariyā vadanti.

Saddhāvahaguṇassāti buddhādīsu pasādāvahasampattikassa. Ayañhi āgamo brahmajālādīsu (dī. ni. 1.5-7, 26-28) sīladiṭṭhādīnaṃ anavasesaniddesādivasena, mahāpadānādīsu (dī. ni. 2.3-5) purimabuddhānampi guṇaniddesādivasena, pāthikasuttādīsu (dī. ni. 3.3,4) titthiye nimadditvā appaṭivattiyasīhanāda nadanādivasena, anuttariyasuttādīsu (a. ni. 6.8) ca visesato buddhaguṇavibhāvanena ratanattaye sātisayappasādaṃ āvahati. Saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yā taṃtaṃsaṃvaṇṇanāsu ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi papañcasūdanīsāratthappakāsinīmanorathapūraṇīsu aṭṭhasālinīādīsu ca yathākkamaṃ ‘‘paravādamathanassa ñāṇappabhedajananassa dhammakathikapuṅgavānaṃ vicittappaṭibhānajananassa tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassa abhidhammassā’’tiādinā thomanā katā.

Attho kathīyati etāyāti atthakathā, sā eva aṭṭhakathā, ttha-kārassa ṭṭha-kāraṃ katvā, yathā ‘‘dukkhassa pīḷanaṭṭho’’ti (paṭi. ma. 2.8). Ādito tiādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittavasībhāvena samannāgatattā, jhānādīsu pañcavidhavasitāsabbhāvato ca vasino, therā mahākassapādayo. Tesaṃ satehi pañcahi. ti yā aṭṭhakathā. Saṅgītāti atthaṃ pakāsetuṃ yuttaṭṭhāne ‘‘ayaṃ etassa attho, ayaṃ etassa attho’’ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu, iminā attano saṃvaṇṇanāya āgamanasuddhiṃ dasseti.

Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tenassa mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha – ‘‘dīpavāsīnamatthāyā’’ti. Tattha dīpavāsīnanti jambudīpavāsīnaṃ. Dīpavāsīnanti vā sīhaḷadīpavāsīnaṃ atthāya sīhaḷabhāsāya ṭhapitāti yojanā.

Apanetvānāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati. Manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitānaṃ manaṃ ramayatīti. Tenevāha – ‘‘tantinayānucchavika’’nti, pāḷigatiyā anulomikaṃ pāḷibhāsāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.

Samayaṃ avilomentoti siddhantaṃ avirodhento, etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsiyissanti. Theravaṃsapadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā, mahākassapādayo. Tehi āgatā ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsapadīpā, mahāvihāravāsino therā, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedakathā. Suṭṭhu nipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo, yathāvuttavisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti sunipuṇavinicchayā, etena mahākassapāditheraparamparābhato, tatoyeva ca aviparīto saṇhasukhumo mahāvihāravāsīnaṃ vinicchayoti tassa pamāṇabhūtataṃ dasseti.

Sujanassa cāti ca-saddo sampiṇḍanattho, tena na kevalaṃ jambudīpavāsīnameva atthāya, atha kho sādhujanatosanatthañcāti dasseti, tena ca tambapaṇṇidīpavāsīnampi atthāyāti ayamattho siddho hoti, uggahaṇādisukaratāya tesampi bahupakārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālaṭṭhitiyāti attho. Idañhi atthappakāsanaṃ aviparītabyañjanasunikkhepassa atthasunayassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā saṃvattati. Vuttañhetaṃ bhagavatā –

‘‘Dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhattañca padabyañjanaṃ, attho ca sunīto’’ti (a. ni. 2.21).

Yaṃ atthavaṇṇanaṃ kattukāmo, tassā mahattaṃ pariharituṃ ‘‘sīlakathā’’tiādi vuttaṃ. Tenevāha – ‘‘na taṃ idha vicārayissāmī’’ti. Atha vā yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo ca gahetabboti kathikānaṃ upadesaṃ karonto tattha vicāritadhamme uddesavasena dasseti ‘‘sīlakathā’’ tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlavitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo (visuddhi. 1.22; theragā. aṭṭha. 2.845, 849) terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhatiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacaritādīnaṃ sabhāvādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso arūpasamāpattiyo. Aṭṭhapi vā paṭiladdhamattāni jhānāni, samāpajjanavasībhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo phalasamāpattinirodhasamāpattiyo.

Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu āgatanayena ekavidhādinā paññāya saṅkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.

Paccayadhammānaṃ hetādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana ghanavinibbhogassa sudukkaratāya saṇhasukhumā, nikāyantaraladdhisaṅkararahitā, ekattanayādisahitā ca tattha vicāritāti āha – ‘‘suparisuddhanipuṇanayā’’ti. Paṭisambhidādīsu āgatanayaṃ avissajjetvāva vicāritattā avimuttatanti maggā.

Iti pana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāyaṃ. Na vicārayissāmi, punaruttibhāvatoti adhippāyo.

Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento ‘‘majjhe visuddhimaggo’’tiādimāha. Tattha ‘‘majjhe ṭhatvā’’ti etena majjhebhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsinīādayo viya asādhāraṇaṭṭhakathāti dasseti. ‘‘Visesato’’ti idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti yevāti katvā vuttaṃ.

Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti sumaṅgalavilāsiniyā. Ettha ca ‘‘sīhaḷadīpaṃ ābhatā’’tiādinā atthappakāsanassa nimittaṃ dasseti, ‘‘dīpavāsīnamatthāya, sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassā’’ti etena payojanaṃ, avasiṭṭhena karaṇappakāraṃ. Sīlakathādīnaṃ avicāraṇampi hi idha karaṇappakāro evāti.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva vaggasuttavasena vibhāgaṃ dassetuṃ ‘‘tattha dīghāgamo nāmā’’tiādimāha. Tattha tatthāti ‘‘dīghassa āgamavarassa atthaṃ pakāsayissāmī’’ti yadidaṃ vuttaṃ, tasmiṃ vacane. Yassa atthaṃ pakāsayissāmīti paṭiññātaṃ, so dīghāgamo nāma vaggasuttavasena evaṃ vibhāgoti attho. Atha vā tatthāti ‘‘dīghāgamanissitamattha’’nti etasmiṃ vacane. Yo dīghāgamo vutto, so vaggādivasena edisoti attho. Attano saṃvaṇṇanāya paṭhamamahāsaṅgītiyaṃ nikkhittānukkameneva pavattabhāvadassanatthaṃ ‘‘tassa vaggesu…pe… vuttaṃ nidānamādī’’ti āha. Kasmā pana catūsu āgamesu dīghāgamo paṭhamaṃ saṅgīto, tattha ca sīlakkhandhavaggo ādito nikkhitto, tasmiñca brahmajālanti? Nāyamanuyogo katthacipi na pavattati, api ca saddhāvahaguṇato dīghanikāyo paṭhamaṃ saṅgīto. Saddhā hi kusaladhammānaṃ bījaṃ. Yathāha – ‘‘saddhā bījaṃ tapo vuṭṭhī’’ti, (saṃ. ni. 1.197; su. ni. 77) saddhāvahaguṇatā cassa dassitāyeva. Kiñca katipayasuttasaṅgahato, appaparimāṇato ca gahaṇadhāraṇādisukhato. Tathāhesa catuttiṃsasuttasaṅgaho catusaṭṭhibhāṇavāraparimāṇo ca. Sīlakathābāhullato pana sīlakkhandhavaggo paṭhamaṃ nikkhitto. Sīlañhi sāsanassa ādi, sīlapatiṭṭhānattā sabbaguṇānaṃ. Tenevāha – ‘‘tasmā tiha, tvaṃ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddha’’ntiādi (saṃ. ni. 5.395). Etena cassa vaggassa anvatthasaññatā vuttā hoti. Diṭṭhiviniveṭhanakathābhāvato pana suttantapiṭakassa niravasesadiṭṭhivibhajanaṃ brahmajālaṃ paṭhamaṃ nikkhittanti daṭṭhabbaṃ. Tepiṭake hi buddhavacane brahmajālasadisaṃ diṭṭhigatāni niggumbaṃ nijjaṭaṃ katvā vibhattasuttaṃ natthīti.

Paṭhamamahāsaṅgītikathāvaṇṇanā

Yassā paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmo, taṃ, tassā ca tantiāruḷhāya idha vacane kāraṇaṃ dassento ‘‘paṭhamamahāsaṅgīti…pe… veditabbā’’ti āha. Tattha yathāpaccayaṃ tattha tattha desitattā, paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, etena taṃtaṃsikkhāpadānaṃ suttānañca ādipariyosānesu, antarantarā ca sambandhavasena ṭhapitaṃ saṅgītikāravacanaṃ saṅgahitaṃ hoti. Mahāvisayattā, pūjanīyattā ca mahatī saṅgīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattikālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle. Nidānanti ca desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ. Sattānaṃ dassanānuttariyasaraṇādipaṭilābhahetubhūtāsu vijjamānāsupi aññāsu bhagavato kiriyāsu ‘‘buddho bodheyya’’nti (bu. vaṃ. aṭṭha. ratanacaṅkamanakaṇḍavaṇṇanā; cariyā. uddhānagāthāvaṇṇanā) paṭiññāya anulomato veneyyānaṃ maggaphalappattīnaṃ hetubhūtā kiriyā nippariyāyena buddhakiccanti āha – ‘‘dhammacakkappavattanañhi ādiṃ katvā’’ti. Tattha saddhindriyādidhammoyeva pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañcāti dhammacakkaṃ, dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha –

‘‘Dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakkaṃ, dhammacariyāya pavattetīti dhammacakka’’ntiādi (paṭi. ma. 2, 39, 41).

‘‘Katabuddhakicce’’ti etena buddhakattabbassa kassacipi asesitabhāvaṃ dasseti. Nanu ca sāvakehi vinītāpi vineyyā bhagavatāyeva vinītā honti, yato sāvakabhāsitaṃ suttaṃ ‘‘buddhavacana’’nti vuccati, sāvakavineyyā ca na tāva vinītāti? Nāyaṃ doso tesaṃ vinayanupāyassa sāvakesu ṭhapitattā. Tenevāha –

‘‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā…pe… uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessa’’ntiādi (dī. ni. 2.168; saṃ. ni. 5.822; udā. 51).

‘‘Kusinārāya’’ntiādi bhagavato parinibbutadesakālavisesadassanaṃ ‘‘aparinibbuto bhagavā’’ti gāhassa micchābhāvadassanatthaṃ, loke jātasaṃvaddhabhāvadassanatthañca. Tathā hi manussabhāvassa supākaṭakaraṇatthaṃ mahābodhisattā carimabhave dārapariggahādīnipi karontīti. Upādīyate kammakilesehīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. So pana upādi kilesābhisaṅkhāramāranimmathanena nibbānappattiyaṃ anossaṭṭho, idha khandhamaccumāranimmathanena ossaṭṭho nissesitoti ayaṃ anupādisesā, nibbānadhātu. Nibbānadhātūti cettha nibbutimattaṃ adhippetaṃ, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. ‘‘Dhātubhājanadivase’’ti idaṃ na ‘‘sannipatitāna’’nti etassa visesanaṃ, ussāhajananassa pana visesanaṃ, ‘‘dhātubhājanadivase bhikkhūnaṃ ussāhaṃ janesī’’ti. Dhātubhājanadivasato hi purimapurimataradivasesu bhikkhū samāgatāti. Atha vā dhātubhājanadivase sannipatitānaṃ kāyasāmaggīvasena sahitānanti attho. Saṅghassa thero saṅghatthero, so pana saṅgho kiṃ parimāṇānanti āha – ‘‘sattannaṃ bhikkhusatasahassāna’’nti. Niccasāpekkhatāya hi edisesu samāso hotiyeva, yathā – ‘‘devadattassa garukula’’nti.

Āyasmā mahākassapo puna dullabhabhāvaṃ maññamāno bhikkhūnaṃ ussāhaṃ janesīti sambandho. ‘‘Dhātubhājanadivase sannipatitāna’’nti idaṃ ‘‘bhikkhūnaṃ ussāhaṃ janesī’’ti ettha ‘‘bhikkhūna’’nti imināpi padena sambandhanīyaṃ. Subhaddena vuḍḍhapabbajitena vuttavacanamanussarantoti sambandho. Tattha anussaranto dhammasaṃvegavasenāti adhippāyo. ‘‘Saddhammaṃ antaradhāpeyyuṃ saṅgāyeyyaṃ…pe… ciraṭṭhitikaṃ tassa kimaññaṃ āṇaṇyaṃ bhavissatī’’ti etesaṃ padānaṃ ‘‘iti cintayanto’’ti etena sambandho. Tathā ‘‘yañcāha’’nti etassa ‘‘anuggahito pasaṃsito’’ti etena sambandho. Yaṃ pāpabhikkhūti ettha yanti nipātamattaṃ, kāraṇaniddeso vā, yena kāraṇena antaradhāpeyyuṃ, tadetaṃ kāraṇaṃ vijjatīti attho, addhaniyanti addhānamaggagāmi, addhānakkhamanti attho.

Yañcāhanti ettha yanti yasmā, yena kāraṇenāti vuttaṃ hoti, kiriyāparāmasanaṃ vā etaṃ, tena ‘‘anuggahito pasaṃsito’’ti ettha anuggaṇhanaṃ pasaṃsanañca parāmasati. ‘‘Cīvare sādhāraṇaparibhogenā’’ti ettha ‘‘attanā samasamaṭṭhapanenā’’ti idha attanā-saddaṃ ānetvā cīvare attanā sādhāraṇaparibhogenāti yojetabbaṃ. Yassa yena hi sambandho dūraṭṭhampi ca tassa tanti atha vā bhagavatā cīvare sādhāraṇaparibhogena bhagavatā anuggahitoti yojanīyaṃ, etassāpi hi karaṇaniddesassa sahayogakattutthajotakattasambhavato. Yāvadeti yāvadeva, yattakaṃ kālaṃ, yattake vā samāpattivihāre, abhiññāvihāre vā ākaṅkhanto viharāmi ceva voharāmi ca, tathā kassapopīti attho. Idañca navānupubbavihārachaḷabhiññabhāvasāmaññena thutimattaṃ vuttanti daṭṭhabbaṃ. Na hi āyasmā mahākassapo bhagavā viya devasikaṃ catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajjati, yamakapāṭihāriyādivasena vā abhiññāyo vaḷañjetīti. Tenevāha – ‘‘navānupubbavihārachaḷabhiññāppabhede’’ti. Tassa kimaññaṃ āṇaṇyaṃ bhavissati, aññatra dhammavinayasaṅgāyanāti adhippāyo. ‘‘Nanu maṃ bhagavā’’tiādinā vuttamevatthaṃ upamāvasena vibhāveti.

Tato paranti tato bhikkhūnaṃ ussāhajananato parato. Pure adhammo dippatīti apināma dibbati, yāva adhammo dhammaṃ paṭibāhituṃ samattho hoti, tato puretaramevāti attho. Āsanne anicchite hi ayaṃ pure-saddo. Dippatīti ca dippissati. Puresaddasanniyogena hi anāgatatthe ayaṃ vattamānappayogo, yathā – ‘‘purā vassati devo’’ti.

‘‘Sakalanavaṅgasatthusāsanapariyattidhare…pe… ekūnapañcasate pariggahesī’’ti etena sukkhavipassakakhīṇāsavapariyantānaṃ yathāvuttapuggalānaṃ satipi āgamādhigamasabbhāve saha paṭisambhidāhi pana tevijjādiguṇayuttānaṃ āgamādhigamasampattiyā ukkaṃsagatattā saṅgītiyā bahupakārataṃ dasseti. Idaṃ vuttaṃ saṅgītikkhandhake, (pārā. 437) apaccakkhaṃ nāma natthi paguṇappavattibhāvato, samantapāsādikāyaṃ pana ‘‘asammukhā paṭiggahitaṃ nāma natthī’’ti (pārā. aṭṭha. paṭhamamahāsaṅgītikathā) vuttaṃ, taṃ ‘‘dve sahassāni bhikkhuto’’ti vuttampi bhagavato santike paṭiggahitamevāti katvā vuttaṃ. Caturāsītisahassānīti dhammakkhandhe sandhāyāha. Pavattinoti paguṇāni. Ānandattherassa navappāyāya parisāya vibbhamanena mahākassapatthero evamāha – ‘‘na vāyaṃ kumārako mattamaññāsī’’ti. Tattha mattanti pamāṇaṃ. Chandā āgamanaṃ viyāti padavibhāgo. ‘‘Kiñcāpi sekkho’’ti idaṃ na sekkhānaṃ agatigamanasabbhāvena vuttaṃ, asekkhānameva pana uccinitattāti daṭṭhabbaṃ. Paṭhamamaggeneva hi cattāri agatigamanāni pahīyantīti. ‘‘Abhabbo chandā…pe… agatiṃ gantu’’nti ca dhammasaṅgītiyā tassa yogyabhāvadassanena vijjamānaguṇakathanaṃ. Pariyattoti adhīto.

Gāvo caranti etthāti gocaro, gocaro viya gocaro, bhikkhācaraṇaṭṭhānaṃ. Visabhāgapuggalo subhaddasadiso. Sattipañjaranti sattikhaggādihatthehi purisehi mallarājūnaṃ bhagavato dhātuārakkhakaraṇaṃ sandhāyāha. Taṃ palibodhaṃ chinditvā taṃ karaṇīyaṃ karotūti saṅgāhakena chinditabbaṃ chinditvā ekantakaraṇīyaṃ karotūti attho. Mahājananti bahujanaṃ. Gandhakuṭiṃ vanditvā paribhogacetiyabhāvatoti adhippāyo. Yathā tanti yathā aññopi yathāvuttasabhāvo, evanti attho. Saṃvejesīti ‘‘nanu bhagavatā paṭikacceva akkhātaṃ – ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo’’’tiādinā (dī. ni. 2.183; saṃ. ni. 5.379; a. ni. 10.48; cūḷava. 437) saṃvegaṃ janesi. Ussannadhātukanti upacitadosaṃ. Bhesajjamattāti appakaṃ bhesajjaṃ. Appattho hi ayaṃ mattā-saddo, ‘‘mattāsukhapariccāgo’’tiādīsu (dha. pa. 290) viya. Dutiyadivaseti devatāya saṃvejitadivasato, jetavanavihāraṃ paviṭṭhadivasato vā dutiyadivase. Āṇāva cakkaṃ āṇācakkaṃ.

Etadagganti eso aggo. Liṅgavipallāsena hi ayaṃ niddeso. Yadidanti ca yo ayaṃ, yadidaṃ khandhapañcakanti vā yojetabbaṃ. ‘‘Paṭhamaṃ āvuso upāli pārājikaṃ kattha paññatta’’nti kasmā vuttaṃ, nanu tassa saṅgītiyā purimakāle paṭhamabhāvo na yuttoti? No na yutto, bhagavatā paññattānukkamena pātimokkhuddesānukkamena ca paṭhamabhāvassa siddhattā. Yebhuyyena hi tīṇi piṭakāni bhagavato dharamānakāle ṭhitānukkameneva saṅgītāni, visesato vinayābhidhammapiṭakānīti daṭṭhabbaṃ. ‘‘Vatthumpi pucchī’’tiādi ‘kattha paññatta’ntiādinā dassitena saha tadavasiṭṭhampi saṅgahetvā dassanavasena vuttaṃ. Paṭhamapārājiketi paṭhamapārājikapāḷiyaṃ (pārā. 24), tenevāha – ‘‘na hi tathāgatā ekabyañjanampi niratthakaṃ vadantī’’ti.

Jātakādike khuddakanikāyapariyāpanne, yebhuyyena ca dhammaniddesabhūte tādise abhidhammapiṭake saṅgaṇhituṃ yuttaṃ, na pana dīghanikāyādippakāre suttantapiṭake, nāpi paññattiniddesabhūte vinayapiṭaketi dīghabhāṇakā ‘‘jātakādīnaṃ abhidhammapiṭake saṅgaho’’ti vadanti. Cariyāpiṭakabuddhavaṃsānañcettha aggahaṇaṃ, jātakagatikattā. Majjhimabhāṇakā pana ‘‘aṭṭhuppattivasena desitānaṃ jātakādīnaṃ yathānulomadesanābhāvato tādise suttantapiṭake saṅgaho yutto, na pana sabhāvadhammaniddesabhūte yathādhammasāsane abhidhammapiṭake’’ti jātakādīnaṃ suttantapiṭakapariyāpannataṃ kathayanti. Tattha ca yuttaṃ vicāretvā gahetabbaṃ.

Evaṃ nimittapayojanakāladesakārakakaraṇappakārehi paṭhamaṃ saṅgītiṃ dassetvā idāni tattha vavatthāpitasiddhesu dhammavinayesu nānappakārakosallatthaṃ ekavidhādibhede dassetuṃ ‘‘evameta’’ntiādimāha. Tattha vimuttirasanti vimuttiguṇaṃ, vimuttisampattikaṃ vā, aggaphalanipphādanato, vimuttikiccaṃ vā, kilesānaṃ accantaṃ vimuttisampādanato. Keci pana ‘‘vimuttiassāda’’nti vadanti.

Kiñcāpi avisesena sabbampi buddhavacanaṃ kilesavinayanena vinayo, yathānusiṭṭhaṃ paṭipajjamāne apāyapatanādito dhāraṇena dhammo, idhādhippete pana dhammavinaye niddhāretuṃ ‘‘tattha vinayapiṭaka’’ntiādimāha. Avasesaṃ buddhavacanaṃ dhammo, khandhādivasena sabhāvadhammadesanābāhullato. Atha vā yadipi dhammoyeva vinayopi, pariyattiyādibhāvato, vinayasaddasannidhāne pana bhinnādhikaraṇabhāvena payutto dhamma-saddo vinayatantividhuraṃ tantiṃ dīpeti yathā ‘‘puññañāṇasambhārā, gobalibaddha’’nti ca.

‘‘Anekajātisaṃsāra’’nti ayaṃ gāthā bhagavatā attano sabbaññutañāṇapadaṭṭhānaṃ arahattappattiṃ paccavekkhantena ekūnavīsatimassa paccavekkhaṇañāṇassa anantaraṃ bhāsitā. Tenāha ‘‘idaṃ paṭhamabuddhavacana’’nti. Idaṃ kira sabbabuddhehi avijahitaṃ udānaṃ. Ayamassa saṅkhepattho – ahaṃ imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena taṃ daṭṭhuṃ sakkā, tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhyaṃ saṃsāravaṭṭaṃ anibbisaṃ taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ. Yasmā jarāvyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto sandhāvissanti attho. Diṭṭhosīti idāni mayā sabbaññutañāṇaṃ paṭivijjhantena diṭṭho asi. Puna gehanti puna imaṃ attabhāvasaṅkhātaṃ mama gehaṃ. Na kāhasi na karissasi. Tava sabbā avasesākilesaphāsukā mayā bhaggā. Imassa tayā katassa attabhāvagehassa kūṭaṃ avijjāsaṅkhātaṃ kaṇṇikamaṇḍalaṃ visaṅkhataṃ viddhaṃsitaṃ. Visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ idāni mama cittaṃ, ahañca taṇhānaṃ khayasaṅkhātaṃ arahattamaggaṃ ajjhagā adhigato pattosmīti. Ayaṃ manasā pavattitadhammānamādi. ‘‘Yadā have pātubhavanti dhammā’’ti (udā. 1, 2, 3) ayaṃ pana vācāya pavattitadhammānaṃ ādīti vadanti. Antojappanavasena kira bhagavā ‘‘anekajātisaṃsāra’’ntiādimāha (dha. pa. 153). ‘‘Pāṭipadadivase’’ti idaṃ ‘‘sabbaññubhāvappattassā’’ti na etena sambandhitabbaṃ, ‘‘paccavekkhantassa uppannā’’ti etena pana sambandhitabbaṃ. Visākhapuṇṇamāyameva hi bhagavā paccūsasamaye sabbaññutaṃ pattoti.

Vayadhammāti aniccalakkhaṇamukhena dukkhānattalakkhaṇampi saṅkhārānaṃ vibhāveti ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15; paṭi. ma. 2.10) vacanato. Lakkhaṇattayavibhāvananayeneva ca tadārammaṇaṃ vipassanaṃ dassento sabbatitthiyānaṃ avisayabhūtaṃ buddhāveṇikaṃ catusaccakammaṭṭhānādhiṭṭhānaṃ aviparītaṃ nibbānagāminippaṭipadaṃ pakāsetīti daṭṭhabbaṃ. Idāni tattha sammāpaṭipattiyaṃ niyojeti ‘‘appamādena sampādethā’’ti. Atha vā ‘‘vayadhammā saṅkhārā’’ti etena saṅkhepena saṃvejetvā ‘‘appamādena sampādethā’’ti saṅkhepeneva niravasesaṃ sammāpaṭipattiṃ dasseti. Appamādapadañhi sikkhāttayasaṅgahitaṃ kevalaparipuṇṇaṃ sāsanaṃ pariyādiyitvā tiṭṭhatīti.

Paṭhamasaṅgītiyaṃ asaṅgītaṃ saṅgītikkhandhakakathāvatthuppakaraṇādi. Keci pana ‘‘subhasuttampi (dī. ni. 1.444) paṭhamasaṅgītiyaṃ asaṅgīta’’nti vadanti, taṃ pana na yujjati. Paṭhamasaṅgītito puretarameva hi āyasmatā ānandena jetavane viharantena subhassa māṇavassa bhāsitanti.

Daḷhikammasithilīkaraṇappayojanā yathākkamaṃ pakatisāvajjapaṇṇattisāvajjesu sikkhāpadesu. Tenāti vividhanayattādinā. Etanti vividhavisesanayattāti gāthāvacanaṃ. Etassāti vinayassa.

Attatthaparatthādibhedeti yo taṃ suttaṃ sajjhāyati, suṇāti, vāceti, cinteti, deseti ca, suttena saṅgahito sīlādiattho tassāpi hoti, tena parassa sādhetabbato parassāpi hotīti, tadubhayaṃ taṃ suttaṃ sūceti dīpeti. Tathā diṭṭhadhammikasamparāyikaṃ lokiyalokuttarañcāti evamādibhede atthe ādi-saddena saṅgaṇhāti. Attha-saddo cāyaṃ hitapariyāyavacanaṃ, na bhāsitatthavacanaṃ, yadi siyā, suttaṃ attanopi bhāsitatthaṃ sūceti, parassāpīti ayamattho vutto siyā. Suttena ca yo attho pakāsito so tasseva hotīti, na tena parattho sūcito hoti, tena sūcetabbassa paratthassa nivattetabbassa abhāvā atthagahaṇañca na kattabbaṃ. Attatthaparatthavinimmuttassa bhāsitatthassa abhāvā ādiggahaṇañca na kattabbaṃ. Tasmā yathāvuttassa hitapariyāyassa atthassa sutte asambhavato suttadhārassa puggalassa vasena attatthaparatthā vuttā.

Atha vā suttaṃ anapekkhitvā ye attatthādayo atthappabhedā vuttā ‘‘na haññadatthatthipasaṃsalābhā’’ti etassa padassa niddese (mahāni. 63; cūḷani. 85) ‘‘attattho, parattho, ubhayattho, diṭṭhadhammiko attho, samparāyiko attho, uttāno attho, gambhīro attho, gūḷho attho, paṭicchanno attho, neyyo attho, nīto attho, anavajjo attho, nikkileso attho, vodāno attho, paramattho’’ti te suttaṃ sūcetīti attho. Imasmiṃ atthavikappe attha-saddo bhāsitatthapariyāyopi hoti. Ettha hi purimakā pañca atthappabhedā hitapariyāyā, tato pare cha bhāsitatthabhedā, pacchimakā pana ubhayasabhāvā. Tattha duradhigamatāya vibhāvane aladdhagādho gambhīro. Na vivaṭo gūḷho. Mūludakādayo viya paṃsunā akkharasannivesādinā tirohito paṭicchanno. Niddhāretvā ñāpetabbo neyyo. Yathārutavasena veditabbo nīto. Anavajjanikkilesavodānā pariyāyavasena vuttā, kusalavipākakiriyādhammavasena vā. Paramattho nibbānaṃ, dhammānaṃ aviparītasabhāvo eva vā. Atha vā ‘‘attanā ca appiccho hotī’’ti attatthaṃ, ‘‘appicchākathañca paresaṃ kattā hotī’’ti paratthaṃ sūceti. Evaṃ ‘‘attanā ca pāṇātipātā paṭivirato hotī’’tiādi (a. ni. 4.99, 265) suttāni yojetabbāni. Vinayābhidhammehi ca visesetvā sutta-saddassa attho vattabbo. Tasmā veneyyajjhāsayavasappavattāya desanāya attahitaparahitatādīni sātisayaṃ pakāsitāni hoti tapparabhāvato, na āṇādhammasabhāvavasappavattāyāti idameva ca ‘‘atthānaṃ sūcanato sutta’’nti vuttaṃ.

Sutte ca āṇādhammasabhāvā ca veneyyajjhāsayaṃ anuvattanti, na vinayābhidhammesu viya veneyyajjhāsayo āṇādhammasabhāve. Tasmā veneyyānaṃ ekantahitapaṭilābhasaṃvattanikā suttantadesanā hotīti ‘‘suvuttā cetthā’’tiādi vuttaṃ. Pasavatīti phalati. ‘‘Suttāṇā’’ti etassa atthaṃ pakāsetuṃ ‘‘suṭṭhu ca ne tāyatī’’ti vuttaṃ. Attatthādividhānesu ca suttassa pamāṇabhāvo, attatthādīnañca saṅgāhakattaṃ yojetabbaṃ tadatthappakāsanapadhānattā suttassa. Vinayābhidhammehi visesanañca yojetabbaṃ. Etanti ‘‘atthānaṃ sūcanato’’tiādikaṃ atthavacanaṃ. Etassāti suttassa.

Abhikkamantīti ettha abhi-saddo kamanakiriyāya vuddhibhāvaṃ atirekataṃ dīpeti, abhiññātā abhilakkhitāti ettha ñāṇalakkhaṇakiriyānaṃ supākaṭatāvisesaṃ, abhikkantenāti ettha kantiyā adhikattaṃ visiṭṭhatanti yuttaṃ kiriyāvisesakattā upasaggassa. Abhirājā abhivinayeti pana pūjitaparicchinnesu rājavinayesu abhi-saddo pavattatīti kathametaṃ yujjeyyāti? Pūjanaparicchedanakiriyādīpanato, tāhi ca kiriyāhi rājavinayānaṃ yuttattā. Ettha hi atimālādīsu ati-saddo viya, abhi-saddo yathā saha sādhanena kiriyaṃ vadatīti abhirājaabhivinaya-saddā siddhā, evaṃ abhidhammasadde abhi-saddo saha sādhanena vuḍḍhiyādikiriyaṃ dīpetīti ayamattho dassitoti daṭṭhabbo.

Bhāvanāpharaṇavuḍḍhīhi vuḍḍhimantopi dhammā vuttā. Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Avisiṭṭhanti aññamaññavisiṭṭhesu vinayasuttābhidhammesu avisiṭṭhaṃ samānaṃ. Taṃ piṭakasaddanti attho. Yathāvuttenāti ‘‘evaṃ duvidhatthenā’’tiādinā vuttappakārena.

Kathetabbānaṃ atthānaṃ desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanā. Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ vinayanaṃ sāsanaṃ. Kathetabbassa saṃvarāsaṃvarādino atthassa kathanaṃ vacanapaṭibaddhatākaraṇaṃ kathā. Kathīyati vā etthāti kathā. Saṃvarāsaṃvarassa kathā saṃvarāsaṃvarakathā. Esa nayo itaresupi. Bheda-saddo visuṃ visuṃ yojetabbo ‘‘desanābhedaṃ sāsanabhedaṃ kathābhedañca yathārahaṃ paridīpaye’’ti. Bhedanti ca nānattanti attho. Sikkhā ca pahānāni ca gambhīrabhāvo ca sikkhāppahānagambhīrabhāvaṃ, tañca paridīpaye. Ettha yathāti upārambhanissaraṇadhammakosarakkhaṇahetupariyāpuṇanaṃ suppaṭipatti duppaṭipattīti etehi pakārehi. Āṇaṃ paṇetuṃ arahatīti āṇāraho sammāsambuddhattā. Vohāraparamatthānampi sabbhāvato āha āṇābāhullatoti. Ito paresupi eseva nayo. Pacurāparādhā seyyasakādayo. Ajjhāsayo āsayova atthato diṭṭhi, ñāṇañca. Vuttañcetaṃ –

‘‘Sassatucchedadiṭṭhi ca, khanti cevānulomike;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita’’nti. (visuddhi. ṭī. 1.136);

Anusayā kāmarāgabhavarāgadiṭṭhipaṭighavicikicchāmānāvijjāvasena satta anāgatā kilesā, atītā paccuppannā ca tatheva vuccanti. Na hi kālabhedena dhammānaṃ sabhāvabhedo atthīti. Cariyāti cha mūlacariyā, antarabhedena anekavidhā, saṃsaggavasena tesaṭṭhi honti. Te pana amhehi asammohantaradhānasuttaṭīkāyaṃ vibhāgato dassitā, atthikehi tato gahetabbā. Atha vā cariyāti caritaṃ, taṃ sucaritaduccaritavasena duvidhaṃ. Adhimutti nāma sattānaṃ pubbaparicayavasena abhiruci, sā duvidhā hīnapaṇītabhedena. Ghanavinibbhogābhāvato diṭṭhimānataṇhāvasena ‘‘ahaṃ mamā’’ti saññino. Mahanto saṃvaro asaṃvaro. Buddhiattho hi aya’makāro yathā ‘‘asekkhā dhammā’’ti (dha. sa. 11).

Tīsupi cetesu ete dhammatthadesanā paṭivedhāti ettha tantiattho tantidesanā tantiatthapaṭivedho ca tantivisayā hontīti vinayapiṭakādīnaṃ atthadesanāpaṭivedhādhārabhāvo yutto, piṭakāni pana tanti yevāti tesaṃ dhammādhārabhāvo kathaṃ yujjeyyāti? Tantisamudāyassa avayavatantiyā ādhārabhāvato. Avayavassa hi samudāyo ādhārabhāvena vuccati, yathā – ‘‘rukkhe sākhā’’ti. Dhammādīnañca dukkhogāhabhāvato tehi vinayādayo gambhīrāti vinayādīnañca catubbidho gambhīrabhāvo vutto. Tasmā dhammādayo eva dukkhogāhattā gambhīrā, na vinayādayoti na codetabbametaṃ samukhena, visayavisayīmukhena ca vinayādīnaṃyeva gambhīrabhāvassa vuttattā. Dhammo hi vinayādayo, tesaṃ visayo attho, dhammatthavisayā ca desanāpaṭivedhoti. Tattha paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya ca dukkhogāhabhāvo veditabbo, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā, tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā.

‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti etena vacanena dhammassa hetubhāvo kathaṃ ñātabboti? ‘‘Dhammapaṭisambhidā’’ti etassa samāsapadassa avayavapadatthaṃ dassentena ‘‘hetumhi ñāṇa’’nti vuttattā. ‘‘Dhamme paṭisambhidā’’ti ettha hi ‘‘dhamme’’ti etassa atthaṃ dassentena ‘‘hetumhī’’ti vuttaṃ, ‘‘paṭisambhidā’’ti etassa ca atthaṃ dassentena ‘‘ñāṇa’’nti. Tasmā hetudhamma-saddā ekatthā, ñāṇapaṭisambhidā-saddā cāti imamatthaṃ vadantena sādhito dhammassa hetubhāvo, atthassa hetuphalabhāvo ca evameva daṭṭhabbo.

Yathādhammanti cettha dhamma-saddo hetuṃ hetuphalañca sabbaṃ saṅgaṇhāti. Sabhāvavācako hesa, na pariyattihetubhāvavācako, tasmā yathādhammanti yo yo avijjāsaṅkhārādidhammo, tasmiṃ tasminti attho. Dhammānurūpaṃ vā yathādhammaṃ. Desanāpi hi paṭivedho viya aviparītasavisayavibhāvanato dhammānurūpaṃ pavattati, yato ‘aviparītābhilāpo’ti vuccati. Dhammābhilāpoti atthabyañjanako aviparītābhilāpo, etena ‘‘tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā’’ti (vibha. 718) ettha vuttaṃ sabhāvadhammaniruttiṃ dasseti, saddasabhāvattā desanāya. Tathā hi niruttipaṭisambhidāya parittārammaṇādibhāvo paṭisambhidāvibhaṅgapāḷiyaṃ (vibha. 749) vutto. Aṭṭhakathāyañca ‘‘taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā’’tiādinā (vibha. aṭṭha. 642) saddārammaṇatā dassitā. ‘‘Imassa atthassa ayaṃ saddo vācako’’ti vacanavacanīye vavatthapetvā taṃtaṃvacanīya vibhāvanavasena pavattito hi saddo desanāti. ‘‘Anulomādivasena vā kathana’’nti etena tassā dhammaniruttiyā abhilāpaṃ kathanaṃ tassa vacanassa pavattanaṃ dasseti. ‘‘Adhippāyo’’ti etena ‘‘desanāti paññattī’’ti etaṃ vacanaṃ dhammaniruttābhilāpaṃ sandhāya vuttaṃ, na tabbinimuttaṃ paññattiṃ sandhāyāti dasseti.

Nanu ca ‘‘dhammo tantī’’ti imasmiṃ pakkhe dhammassa saddasabhāvattā dhammadesanānaṃ viseso na siyāti? Na, tesaṃ tesaṃ atthānaṃ bodhakabhāvena ñāto, uggahaṇādivasena ca pubbe vavatthāpito saddappabandho dhammo, pacchā paresaṃ avabodhanatthaṃ pavattito tadatthappakāsako saddo desanāti. Atha vā yathāvuttasaddasamuṭṭhāpako cittuppādo desanā, musāvādādayo viya. ‘‘Vacanassa pavattana’’nti ca yathāvuttacittuppādavasena yujjati. So hi vacanaṃ pavatteti, tañca tena pavattīyati desīyati. ‘‘So ca lokiyalokuttaro’’ti evaṃ vuttaṃ abhisamayaṃ yena pakārena abhisameti, yaṃ abhisameti, yo ca tassa sabhāvo, tehi pākaṭaṃ kātuṃ ‘‘visayato asammohato ca atthānurūpaṃ dhammesū’’tiādimāha. Tattha hi visayato atthādianurūpaṃ dhammādīsu avabodho avijjādidhammasaṅkhārādiatthatadubhayapaññāpanārammaṇo lokiyo abhisamayo, asammohato atthādianurūpaṃ dhammādīsu avabodho nibbānārammaṇo maggasampayutto yathāvuttadhammatthapaññattīsu sammohaviddhaṃsano lokuttaro abhisamayoti. Abhisamayato aññampi paṭivedhatthaṃ dassetuṃ ‘‘tesaṃ tesaṃ vā’’tiādimāha. ‘Paṭivedhanaṃ paṭivedho’ti iminā hi vacanatthena abhisamayo, ‘paṭivijjhīyatīti paṭivedho’ti iminā taṃtaṃrūpādidhammānaṃ aviparītasabhāvo ca ‘‘paṭivedho’’ti vuccatīti.

Yathāvuttehi dhammādīhi piṭakānaṃ gambhīrabhāvaṃ dassetuṃ ‘‘idāni yasmā etesu piṭakesū’’tiādimāha. Yo cetthāti etesu taṃtaṃpiṭakagatesu dhammādīsu yo paṭivedho, etesu ca piṭakesu tesaṃ tesaṃ dhammānaṃ yo aviparītasabhāvoti yojetabbaṃ. Dukkhogāhatā ca avijjāsaṅkhārādīnaṃ dhammatthānaṃ duppaṭivijjhatāya, tesaṃ paññāpanassa dukkarabhāvato taṃdesanāya, paṭivedhanasaṅkhātassa paṭivedhassa uppādanavisayikaraṇānaṃ asakkuṇeyyattā, aviparītasabhāvasaṅkhātassa paṭivedhassa duviññeyyatāya eva veditabbā.

Yanti yaṃ pariyattiduggahaṇaṃ sandhāya vuttaṃ. Atthanti bhāsitatthaṃ, payojanatthañca. Na upaparikkhantīti na vicārenti. Na nijjhānaṃ khamantīti nijjhānapaññaṃ nakkhamanti, nijjhāyitvā paññāya disvā rocetvā gahetabbā na hontīti adhippāyo. Itīti evaṃ etāya pariyattiyā. Vādappamokkhānisaṃsā attano upari parehi āropitavādassa niggahassa pamokkhappayojanā hutvā dhammaṃ pariyāpuṇanti, vādappamokkhā vā nindāpamokkhā. Yassa catthāyāti yassa ca sīlādipūraṇassa anupādāvimokkhassa vā atthāya dhammaṃ pariyāpuṇanti ñāyena pariyāpuṇantīti adhippāyo. Assāti assa dhammassa. Nānubhontīti na vindanti. Tesaṃ te dhammā duggahitattā upārambhamānadabbamakkhapalāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti. Bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viya bhaṇḍāgāriko, dhammaratanānupālako. Aññatthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti.

‘‘Tāsaṃyevā’’ti avadhāraṇaṃ pāpuṇitabbānaṃ chaḷabhiññācatuppaṭisambhidādīnaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe (pārā. 12) hi tisso vijjāva vibhattā. Dutiye pana ‘‘tāsaṃyevā’’ti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ, na tisso vijjā. Tā hi chasu abhiññāsu antogadhāti sutte vibhattā yevāti.

Duggahitaṃ gaṇhāti, ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’ntiādinā (ma. ni. 1.396). Dhammacintanti dhammasabhāvavicāraṇaṃ, ‘‘cittuppādamatteneva dānaṃ hoti, sayameva cittaṃ attano ārammaṇaṃ hoti, sabbaṃ cittaṃ asabhāvadhammārammaṇa’’nti ca evamādi. Tesanti tesaṃ piṭakānaṃ.

Etanti etaṃ buddhavacanaṃ. Atthānulomato anulomiko. Anulomikataṃyeva vibhāvetuṃ ‘‘kasmā panā’’tiādi vuttaṃ. Ekanikāyampīti ekasamūhampi. Poṇikā cikkhallikā ca khattiyā, tesaṃ nivāso poṇikanikāyo cikkhallikanikāyo ca.

Navappabhedanti ettha kathaṃ navappabhedaṃ? Sagāthakañhi suttaṃ geyyaṃ, niggāthakañca suttaṃ veyyākaraṇaṃ, tadubhayavinimuttañca suttaṃ udānādivisesasaññārahitaṃ natthi, yaṃ suttaṅgaṃ siyā, maṅgalasuttādīnañca (khu. pā. 5.2; su. ni. 225) suttaṅgasaṅgaho na siyā, gāthābhāvato, dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā, sagāthakattā, sagāthavaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –

‘‘Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā niruḷhattā sahatāññena nāññato’’. (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā);

Sabbassāpi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāno nettiyaṃ – ‘‘navavidhasuttantapariyeṭṭhī’’ti (netti. saṅgahavāra). ‘‘Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 255, 1242), sakavāde pañcasuttasatānī’’ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ.

Visesavidhayo pare sanimittā tadekadesesu geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ (netti. aṭṭha. 13) cuṇṇiyaganthaṃ ‘geyya’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvissajjanañhi ‘byākaraṇa’nti vuccati, byākaraṇameva veyyākaraṇaṃ. Evaṃ sante sagāthakādīnampi pucchaṃ katvā vissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati, geyyādisaññānaṃ anokāsabhāvato, ‘gāthāvirahe satī’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu, sagāthakattepi somanassañāṇamayikagāthāyuttesu, ‘vuttañheta’ntiādivacanasambandhesu, abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā, satipi pañhāvissajjanabhāve, sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā vāti? Na tadavatthā, sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimittanti.

Yañca vuttaṃ – ‘‘gāthābhāvato maṅgalasuttādīnaṃ (khu. pā. 5.1, 2, 3) suttaṅgasaṅgaho na siyā’’ti, taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, atha kho suttabhāvena. Teneva hi aṭṭhakathāyaṃ ‘‘suttanāmaka’’nti nāmaggahaṇaṃ kataṃ. Yañca pana vuttaṃ – ‘‘sagāthakattā geyyaṅgasaṅgaho siyā’’ti, tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ. Sahabhāvo nāma atthato aññena hoti, na ca maṅgalasuttādīsu kathāvinimutto koci suttapadeso atthi, yo ‘saha gāthāhī’ti vucceyya, na ca samudāyo nāma koci atthi, yadapi vuttaṃ – ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti tadapi na, aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā. Ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti. Evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.

‘‘Ayaṃ dhammo…pe… ayaṃ vinayo, imāni caturāsīti dhammakkhandhasahassānī’’ti buddhavacanaṃ dhammavinayādibhedena vavatthapetvā saṅgāyantena mahākassapappamukhena vasigaṇena anekacchariyapātubhāvapaṭimaṇḍitāya saṅgītiyā imassa dīghāgamassa paṭhamamajjhimabuddhavacanādibhāvo vavatthāpitoti dasseti, ‘‘evametaṃ abhedato’’tiādinā.

Nidānakathāvaṇṇanā niṭṭhitā.

1. Brahmajālasuttavaṇṇanā

Paribbājakakathāvaṇṇanā

Evaṃ paṭhamamahāsaṅgītiṃ dassetvā yadatthaṃ sā idha dassitā, idāni taṃ nigamanavasena dassetuṃ ‘‘imissā’’tiādimāha.

1. Ettāvatā ca brahmajālassa sādhāraṇato bāhiranidānaṃ dassetvā idāni abbhantaranidānaṃ saṃvaṇṇetuṃ ‘‘tattha eva’’ntiādi vuttaṃ. Atha vā chahi ākārehi saṃvaṇṇanā kātabbā sambandhato padato padavibhāgato padatthato anuyogato parihārato cāti. Tattha sambandho nāma desanāsambandho. Yaṃ lokiyā ‘‘ummugghāto’’ti vadanti. So pana pāḷiyā nidānapāḷivasena, nidānapāḷiyā pana saṅgītivasena veditabboti paṭhamamahāsaṅgītiṃ dassentena nidānapāḷiyā sambandhassa dassitattā padādivasena saṃvaṇṇanaṃ karonto ‘‘evanti nipātapada’’ntiādimāha. ‘‘Metiādīnī’’ti ettha antarā-sadda-ca-saddānaṃ nipātapadabhāvo, vattabbo, na vā vattabbo tesaṃ nayaggahaṇena gahitattā, tadavasiṭṭhānaṃ āpaṭi-saddānaṃ ādi-saddena saṅgaṇhanato. ‘‘Padavibhāgo’’ti padānaṃ viseso, na pana padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo, padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahāpi padavibhāga saddena vuttāti veditabbaṃ. Tattha padaviggaho ‘‘bhikkhūnaṃ saṅgho’’tiādibhedesu padesu daṭṭhabbo.

Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃ-saddassa dassento ‘‘evaṃsaddo tāvā’’tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi ‘‘evaṃgatāni, evaṃvidho, evamākāro’’tiādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddā ca. Tathā hi vidhayuttagata-sadde lokiyā pakāratthe vadanti. ‘‘Evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti, ‘‘evaṃ su te sunhātā suvilittā kappitakesamassu, āmuttamālābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti? No hidaṃ bho gotamā’’ti ca ādīsu pucchāyaṃ. ‘‘Evaṃ lahuparivattaṃ, evaṃ āyupariyanto’’ti ca ādīsu parimāṇe. Nanu ca ‘‘evaṃ nu kho, evaṃ su te, evaṃ āyupariyanto’’ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddo ti? Na, visesasabbhāvato. Ākāramattavācako hettha ākāratthoti adhippeto, yathā ‘‘evaṃ byākhotiādīsu pana na ākāravisesavācako evañca katvā ‘‘evaṃ jātena maccenā’’tiādīni upamādīsu udāharaṇāni upapannāni honti. Tathā hi ‘‘yathāpi…pe… bahu’’nti? Ettha puppharāsiṭṭhāniyato manussupapattisappurisūpanissayasaddhammasavanayonisomanasikārabhogasampattiādidānādipuññakiriyāhetusamudāyato sobhāsugandhatādiguṇayogato mālāguṇasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti joditattā puppharāsimālāguṇāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti evaṃ-saddo upamākāranigamanatthoti vattuṃ yuttaṃ. So pana upamākāro niyamiyamāno atthato upamāva hotīti āha ‘‘upamāyaṃ āgato’’ti.

Tathā evaṃ iminā ākārena ‘‘abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadesoyevāti vuttaṃ ‘‘evaṃ te…pe… upadese’’ti. Tathā evametaṃ bhagavā, evametaṃ sugatāti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ, yo tattha sampahaṃsanākāroti yojetabbaṃ. Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ. So ca garahaṇākāro ‘‘vasalī’’tiādi khuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Evañca vadehīti ‘‘yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehī’’ti vadanākāro idāni vattabbo evaṃ-saddena nidassīyatīti nidassanattho vutto. Evaṃ noti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatiggahaṇavasena ‘‘saṃvattanti, no vā, kathaṃ vā ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati, so pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha ‘‘evaṃ no ettha hotīti ādīsu avadhāraṇe’’ti. Evaṃ bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo vacanasampaṭicchanattho vutto, tena evaṃ bhante, sādhu bhante, suṭṭhu bhanteti vuttaṃ hoti.

Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvaṭṭa tipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā, nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena saṃkilebhāgiyādilokiyāditadubhayavomissatādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikapaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhasukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena, tattha ca apparajakkhatādivasena anekā, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.

Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ ‘‘paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya’’nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi, ye haritabbā. Puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena, diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. ‘‘Paṭī’’ti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu viya, tasmā samāhite citte, vigatūpakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ. Iddhiādesanānusāsaniyo ca vigatūpakkilesena, katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanīsamudāye bhavaṃ ekekaṃ ‘‘pāṭihāriya’’nti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāya labbhamānattā āha ‘‘vividhapāṭihāriya’’nti.

Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā ‘‘sabbappakārena ko samattho viññātu’’nti idaṃ vacanaṃ samatthitaṃ hoti. Dhāraṇabaladassanañca na virujjhati sutākārāvirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā, itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.

‘‘Yo paro na hoti, so attā’’ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyaṃ vattanato tividhopi me-saddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānabhedaṃ sandhāyāha ‘‘me-saddo tīsu atthesu dissatī’’ti.

Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ tamatthaṃ anuvadatīti anupasaggassa suta-saddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento ‘‘saupasaggo ca anupasaggo cā’’ti āha. Assāti suta-saddassa. Kammabhāvasādhanāni idha suta-sadde sambhavantīti vuttaṃ ‘‘upadhāritanti vā upadhāraṇanti vā attho’’ti. Mayāti atthe satīti yadā mesaddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.

Sutasaddasannidhāne payuttena evaṃsaddena savanakiriyājotakena bhavitabbanti vuttaṃ ‘‘evanti sotaviññāṇādiviññāṇakiccanidassana’’nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinihaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ evakāratthasahitattā ‘‘suta’’nti etassa sutaṃ evāti ayamattho labbhatīti āha ‘‘assavanabhāvapaṭikkhepato’’ti, etena avadhāraṇena nirākataṃ dasseti. Yathā ca sutaṃ sutaṃ evāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha ‘‘anūnādhikāviparītaggahaṇanidassana’’nti. Atha vā ‘‘saddantaratthāpohanavasena saddo atthaṃ vadatī’’ti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ ‘‘assavanabhāvapaṭikkhepato’’ti, iminā diṭṭhādivinivattanaṃ karoti. Idaṃ vuttaṃ hoti. Na idaṃ mayā diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevāti. Tenevāha ‘‘anūnādhikāviparītaggahaṇanidassana’’nti. Avadhāraṇatthe vā evaṃ-sadde ayaṃ atthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto ‘‘assavanabhāvapaṭikkhepato’’ti. Teneva āha ‘‘anūnādhikāviparītaggahaṇanidassana’’nti. Savanasaddo cettha kammattho veditabbo suyyatīti.

Evaṃ savanahetusuṇantapuggalasavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehipi taṃ dassetuṃ ‘‘tathā eva’’ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattituṃ samatthā. Tathā ca vuttaṃ ‘‘sotadvārānusārenā’’ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānānākārena, etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthibhāvappakāsanaṃ. ‘‘Sutanti dhammappakāsana’’nti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na sutasaddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ ‘‘ayañhetthā’’tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ. Mayāti katthuatthe.

‘‘Evanti niddisitabbappakāsana’’nti nidassanatthaṃ evaṃ-saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato, tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā, savanakiriyāya ca sādhāraṇaviññāṇappabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ ‘‘sutanti puggalakiccappakāsana’’nti. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhatīti.

‘‘Yassa cittasantānassā’’tiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva, dhammānaṃ pavattiākārupādānavasena tathā vuttā. ‘‘Sutanti visayaniddeso’’ti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ ‘‘cittasantānena taṃsamaṅgino’’ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti katvā vuttaṃ ‘‘taṃsamaṅgino kattu visaye’’ti. Sutākārassa ca therassa sammānicchitabhāvato āha ‘‘gahaṇasanniṭṭhāna’’nti, etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayaṃ atthayojanā katāti daṭṭhabbaṃ.

Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya vuttaṃ ‘‘evanti puggalakiccaniddeso’’ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha ‘‘sutanti viññāṇakiccaniddeso’’ti. Meti saddappavattiyā ekanteneva sattavisayattā, viññāṇakiccassa ca tattheva samodahitabbato ‘‘meti ubhayakiccayuttapuggalaniddeso’’ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-sadda suta-saddānaṃ atthāti te tathārūpapaññattiupādānabyāpārabhāvena dassento āha ‘‘evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso’’ti. Ettha ca karaṇakiriyākattukammavisesappakāsanavasena puggalabyāpāvisayapuggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇa byāpārakattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.

Sabbassāpi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā, sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu ‘‘eva’’ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha ‘‘evanti ca meti cā’’tiādi. Tattha evanti ca meti ca vuccamānassa atthassa ākārādino, dhammānañca asallakkhaṇabhāvato avijjamānapaññattibhāvoti āha ‘‘saccikaṭṭhaparamatthavasena avijjamānapaññattī’’ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hotiyo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo ruppanānubhavanādisabhāvo vā attho ‘‘saccikaṭṭho, paramattha cā’’ti vuccati, na tathā evaṃ meti padānamatthoti, etamevatthaṃ pākaṭataraṃ kātuṃ ‘‘kiñhettha ta’’ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha ‘‘vijjamānapaññattī’’ti. Teneva hi ‘‘yañhi tamettha sotena upaladdha’’nti vuttaṃ, ‘‘sotadvārānusārena upaladdha’’nti pana vutte atthabyañjanādisabbaṃ labbhati. Taṃ taṃ upādāya vattabbatoti sotapathaṃ āgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena ‘‘eva’’nti, sasantatipariyāpanne khandhe upādāya ‘‘me’’ti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro ‘‘dutiyaṃ tatiya’’ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavattoti āha ‘‘diṭṭhādīni upanidhāya vattabbato’’ti. Asutaṃ na hotīti hi ‘‘suta’’nti pakāsito yamatthoti.

Attanā paṭividdhā suttassa pakāravisesā ‘‘eva’’nti therena paccāmaṭṭhāti āha ‘‘asammohaṃ dīpetī’’ti. ‘‘Nānappakārapaṭivedhasamattho hotī’’ti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. ‘‘Sutassa asammosaṃ dīpetī’’ti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi, evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ ‘‘paññāpubbaṅgamāyā’’tiādi paññāya pubbaṅgamāti katvā. Pubbaṅgamatā cettha padhānabhāvo ‘‘manopubbaṅgamā’’tiādīsu viya, pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati, evaṃ ‘‘satipubbaṅgamāyā’’ti etthāpi vuttanayānusārena yathāsambhavamattho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.

Yonisomanasikāraṃ dīpetīti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. ‘‘Avikkhepaṃ dīpetī’’ti ‘‘brahmajālaṃ kattha bhāsita’’ntiādi pucchāvasena pakaraṇappattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. ‘‘Vikkhittacittassā’’tiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesakapayojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepena phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato, sappurisūpanissayarahitassa ca tadabhāvato.

‘‘Na hi vikkhittacitto’’tiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyāsaddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā, avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti. Evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirupāsanābhāvassa atthasiddhattā. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa, dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantena vassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.

Bhagavato vacanassa atthabyañjanapabhedaparicchedavasena sakalasāsanasampattiogāhanākāro niravasesaparahitapāripūrikāraṇanti vuttaṃ ‘‘evaṃ bhaddako ākāro’’ti. Yasmā na hotīti sambandho. Pacchimacakkadvayasampattinti attasammāpaṇidhipubbekatapuññatāsaṅkhātaṃ guṇadvayaṃ. Aparāparaṃ vuttiyā cettha cakkabhāvo, caranti etehi sattā sampattibhavesūti vā. Ye sandhāya vuttaṃ ‘‘cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’tiādi. Purimapacchimabhāvo cettha desanākkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha ‘‘āsayasuddhi siddhā hotī’’ti. Tathā hi vuttaṃ ‘‘sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti, ‘‘katapuññosi tvaṃ ānanda, padhānaṃ anuyuñja khippaṃ hohisi anāsavoti ca. Tenevāha ‘‘āsayasuddhiyā adhigamabyattisiddhī’’ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha ‘‘āgamabyattisiddhī’’ti. Sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.

‘‘Nānappakārapaṭivedhadīpakenā’’tiādinā atthabyañjanesu therassa evaṃ-sadda suta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha ‘‘sotabbappabhedapaṭivedhadīpakenā’’ti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dasseti. Manodiṭṭhikaraṇāpariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃ-saddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasānupekkhitāti ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anupekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhantibhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā suṭṭhu vavatthapetvā paṭividdhā.

‘‘Sakalena vacanenā’’ti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Asappurisabhūminti akataññutaṃ ‘‘idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’ti evaṃ vuttaṃ anariyavohārāvatthaṃ. Sā eva anariyavohārāvatthā asaddhammo. Nanu ca ānandattherassa ‘‘mamedaṃ vacana’’nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmisamatikkamādivacanaṃ niratthakaṃ ti? Nayidaṃ evaṃ ‘‘evaṃ me suta’’nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana ‘‘devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsā’’ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi ‘‘tathāgato ca parinibbuto, ayañca āyasmā desanākusalo, idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā cūḷapituputto, kiṃ nu kho sayaṃ sacchikata dhammaṃ deseti, udāhu bhagavatoyeva vacanaṃ yathāsuta’’nti. Evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Attano adahantoti ‘‘mameta’’nti attani aṭṭhapento. Appetīti nidasseti. Diṭṭhadhammikasamparāyikaparamatthesu yathārahaṃ satte netīti netti, dhammoyeva netti dhammanetti.

Daḷhataraniviṭṭhā vicikicchā kaṅkhā. Nātisaṃsappanaṃ matibhedamattaṃ vimati. Assaddhiyaṃ vināseti bhagavato desitattā, sammukhā cassa paṭiggahitattā, khalitaduruttādiggahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā tisso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā. Pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.

Eka-saddo aññaseṭṭhāsahāyasaṅkhyadīsu dissati. Tathāhesa ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu aññatthe dissati, ‘‘cetaso ekodibhāva’’ntiādīsu seṭṭhatthe, ‘‘eko vūpakaṭṭho’’tiādīsu asahāye, ‘‘ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu saṅkhyayaṃ, idhāpi saṅkhyayanti dassento āha ‘‘ekanti gaṇanaparicchedaniddeso’’ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo ‘‘khaṇo’’ti ca ‘‘samayo’’ti ca vuccati, so eko vāti hi attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo atthoti abhisamayaṭṭhoti pīḷana ādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūtabhāvo abhisamayaṭṭhoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃ samaṅgīno hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpodukkhadukkhatādivasena santāpanaṃ paridahaṇaṃ.

Tattha sahakārīkāraṇaṃ sannijjha sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyamettha tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etenava saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ, karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho, yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samassa yānaṃ, sammā vā yānaṃ apagamoti samayo, pahānaṃ. Abhimukhaṃ ñāṇena etabbo abhisametabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samaya-saddassa pavatti veditabbā. Samaya-saddassa atthuddhāre abhisamaya-saddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samaya-saddassa. Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.

Kasmā panettha aniyāmitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvāti āha ‘‘tattha kiñcāpī’’tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samaya-saddassa vacane ayampi guṇo laddho hotīti dassento ‘‘ye vā ime’’tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Pakāsāti dasasahassilokadhātuyā pakampanaobhāsapātubhāvādīhi pākaṭā. Yathāvuttappabhedesuyeva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ ‘‘yo cāya’’ntiādimāha. Tathā hi ñāṇakiccasamayo attahitapaṭipattisamayo ca abhisambodhisamayo. Ariyatuṇhibhāvasamayo diṭṭhadhammasukhavihārasamayo. Karuṇākiccaparahitapaṭipattidhammikathāsamayo desanāsamayeva.

Karaṇavacanena niddeso kato yathāti sambandho. Tatthāti abhidhammavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattha ādhārattho. Bhāvo nāma kiriyā, kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato ‘‘pubbaṇhe jāto, sāyanhe gacchatī’’ti, ca ādīsu, samūho ca avayavavinimutto avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati ‘‘rukkhe sākhā, yavarāsiyaṃ sambhūto’’tiādīsu, evaṃ idhāpīti dassento āha ‘‘adhikaraṇañhi…pe… dhammāna’’nti. Yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle, dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Yathā ca gāvīsu duyhamānāsu gato, duddhāsu āgatoti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi ‘‘yasmiṃ samaye, tasmiṃ samaye’’ti ca vutte satīti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhavatoti samayassa sattākiriyāya cittassa uppādakiriyā, phassādīnaṃ bhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye ca sati phassādayopi hontīti ubhayattha samaya-sadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha ‘‘khaṇa…pe… lakkhīyatī’’ti.

Hetuattho karaṇattho ca sambhavati ‘‘annena vasati, ajjhenena vasati, pharasunā chindati, kudālena khaṇatī’’tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā, vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viyāti.

Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayogavacananiddeso kato yathā ‘‘māsaṃ ajjhetī’’ti.

Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyatayo katoti dasseti.

Seṭṭhanti seṭṭhavācakaṃ vacanaṃ seṭṭhanti vuttaṃ seṭṭhaguṇasahacaraṇato. Tathā uttamanti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto.

Vuttoyeva na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.

Apica bhage vani, vamīti vā bhagavā, bhage sīlādiguṇe vani bhaji sevi, te vā vineyyasantānesu ‘‘kathaṃ nu kho uppajjeyyu’’nti vani yāci patthayīti bhagavā, bhagaṃ vā siriṃ, issariyaṃ, yasañca vami khelapiṇḍaṃ viya chaḍḍayīti bhagavā. Tathā hi bhagavā hatthagataṃ siriṃ, catuddīpissariyaṃ, cakkavattisampattisannissayañca sattaratanasamujjalaṃ yasaṃ anapekkho pariccajīti. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharādigatā bhājanalokasobhā. Te bhagavā vami tappaṭibaddhachandarāgappahānena pajahatīti evampi bhage vamīti bhagavā.

‘‘Dhammasarīraṃ paccakkhaṃ karotī’’ti ‘‘yo vo ānanda mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ.

Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci antarāyo sakkā kātunti. Desanāsampattiṃ niddisati vakkhamānassa sakalasuttassa ‘‘eva’’nti niddisanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussavitaṃ, na paramparābhatanti imassatthassa dīpanato. Kālasampattiṃ niddisati ‘‘bhagavā’’ti padassa sannidhāne payuttassa samaya-saddassa kālassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –

‘‘Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;

Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda’’nti.

Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagāravādhivacanato.

Vijjantarikāyāti vijjuniccharaṇakkhaṇe. Antaratoti hadaye. Antarāti ārabbha nipphattīnaṃ vemajjhe. Antarikāyāti antarāḷe. Ettha ca ‘‘tadantaraṃ ko jāneyya, etesaṃ antarā kappā, gaṇanāto asaṅkhiyā, antarantarā kathaṃ opātetī’’ti ca ādīsu viya kāraṇavemajjhesu vattamānā antarā-saddā eva udāharitabbā siyuṃ, na pana cittakhaṇavivaresu vattamānā antarantarikā-saddā. Antarā-saddassa hi ayaṃ atthuddhāroti. Ayaṃ panettha adhippāyo siyā – yesu atthesu antarā-saddo vattati, tesu antarasaddopi vattatīti samānatthattā antarā-saddatthe vattamāno antara-saddo udāhaṭo, antarā-saddo eva vā ‘‘yassantarato’’ti ettha gāthāsukhatthaṃ rassaṃ katvā vuttoti daṭṭhabbaṃ. Antarā-saddo eva pana ika-saddena padaṃ vaḍḍhetvā ‘‘antarikā’’ti vuttoti evamettha udāharaṇodāharitabbānaṃ virodhābhāvo daṭṭhabbo. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarā-saddayogena upayogavacanassa icchitattā. Tenevāha ‘‘antarāsaddena yuttattā upayogavacanaṃ kata’’nti.

‘‘Niyato sambodhiparāyaṇo, aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, ‘‘netaṃ ṭhānaṃ vijjatī’’ tiādivacanato diṭṭhisīlānaṃ niyatasabhāvattā sotāpannāpi aññamaññaṃ diṭṭhisīlasāmaññena saṃhatā, pageva sakadāgāmiādayo. ‘‘Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati, tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti vacanato puthujjanānampi diṭṭhisīlasāmaññena saṃhatabhāvo labbhatiyeva.

Suppiyopi khoti ettha kho-saddo avadhāraṇattho ‘‘assosi kho’’tiādīsu viya. Tena addhānamaggapaṭipanno ahosiyeva, nāssa maggapaṭipattiyā koci antarāyo ahosīti ayamattho dīpito hoti. Tatrāti vā kālassa paṭiniddeso. Sopi hi ‘‘ekaṃ samaya’’nti pubbe adhikato. Yañhi samayaṃ bhagavā antarā rājagahañca nāḷandañca addhānamaggapaṭipanno, tasmiṃyeva samaye suppiyopi taṃ maggaṃ paṭipanno avaṇṇaṃ bhāsati, brahmadatto ca vaṇṇaṃ bhāsatīti. Pariyāyati parivattatīti pariyāyo, vāro. Pariyāyeti desetabbamatthaṃ paṭipādetīti pariyāyo, desanā. Pariyāyati attano phalaṃ pariggahetvā pavattatīti pariyāyo, kāraṇanti evaṃ pariyāya-saddassa vārādīsu pavatti veditabbā. Kāraṇenāti kāraṇapatirūpakena. Tathā hi vakkhati ‘‘akāraṇameva kāraṇanti vatvā’’ti. Kasmā panettha ‘‘avaṇṇaṃ bhāsatī’’ti, ‘‘vaṇṇaṃ bhāsatī’’ti ca vattamānakālaniddeso kato, nanu saṅgītikālato so avaṇṇavaṇṇānaṃ bhāsitakālo atītoti? Saccametaṃ, ‘‘addhānamaggapaṭipanno hotī’’ti ettha hoti-saddo viya atītakālattho bhāsati-saddo ca daṭṭhabbo. Atha vā yasmiṃ kāle tehi avaṇṇo vaṇṇo ca bhāsīyati, taṃ apekkhitvā evaṃ vuttaṃ. Evañca katvā ‘‘tatrāti kālassa paṭiniddeso’’ti idañca vacanaṃ samatthitaṃ hoti.

Akāraṇanti ayuttiṃ, anupapattinti attho. Na hi arasarūpatādayo dosā bhagavati saṃvijjanti, dhammasaṅghānañca durakkhātaduppaṭipannatādayoti. Akāraṇanti vā yuttakāraṇarahitaṃ, paṭiññāmattanti adhippāyo. Imasmiñca atthe kāraṇanti vatvāti kāraṇaṃ vāti vatvāti attho. Arasarūpādīnañcettha jātivuḍḍhesu abhivādanādisāmīcikammākaraṇaṃ kāraṇaṃ, tathā uttarimanussadhammālamariyañāṇadassanābhāvassa sundarikāmaguṇādinavabodho, saṃsārassa ādikoṭiyā apaññāyanapaṭiññā, abyākatavatthubyākaraṇanti evamādayo, tathā asabbaññutādīnaṃ kamāvabodhādayo yathārahaṃ niddhāretabbā. Tathā tathāti jātivuḍḍhānaṃ anabhivādanādiākārena.

Avaṇṇaṃ bhāsamānoti avaṇṇaṃbhāsanahetu. Hetuattho hi ayaṃ māna-saddo. Anayabyasanaṃ pāpuṇissati ekantamahāsāvajjattā ratanattayopavādassa. Tenevāha –

‘‘Yo nindiyaṃ pasaṃsati,

Taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ,

Kalinā tena sukhaṃ na vindatī’’ti.

‘‘Amhākaṃ ācariyo’’tiādinā brahmadattassa saṃveguppattiṃ, attano ācariye kāruññappavattiñca dassetvā kiñcāpi antevāsinā ācariyassa anukūlena bhavitabbaṃ, ayaṃ pana paṇḍitajātikattā na edisesu taṃ anuvattatīti, idāni tassa kammassakataññāṇappavattiṃ dassento ‘‘ācariye kho panā’’tiādimāha. Vaṇṇaṃ bhāsituṃ āraddho ‘‘apināmāyaṃ ettakenāpi ratanattayāvaṇṇato orameyyā’’ti. Vaṇṇīyatīti vaṇṇo, guṇo. Vaṇṇanaṃ guṇasaṅkittananti vaṇṇo, pasaṃsā. Saṃññūḷhāti ganthitā, nibandhitāti attho. Atitthena pakkhando dhammakathikoti na vattabbo aparimāṇaguṇattā buddhādīnaṃ, niravasesānañca tesaṃ idha pakāsanaṃ pāḷisaṃvaṇṇanāyeva sampajjatīti. Anussavādīti ettha ādi-saddena ākāraparivitakkadiṭṭhinijjhānakkhantiyo saṅgaṇhāti. Attano thāmena vaṇṇaṃ abhāsi, na pana buddhādīnaṃ guṇānurūpanti adhippāyo. Asaṅkhyayyāparimitappabhedā hi buddhādīnaṃ guṇā. Vuttañhetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti.

Idhāpi vakkhati ‘‘appamattakaṃ kho paneta’’ntiādi.

Iti ha teti ettha itīti vuttappakāraparāmasanaṃ. Ha-kāro nipātamattanti āha ‘‘evaṃ te’’ti.

Iriyāpathānubandhanena anubandhā honti, na pana sammāpaṭipattianubandhanenāti adhippāyo. Tasmiṃ kāleti yasmiṃ saṃvacchare utumhi māse pakkhe vā bhagavā taṃ addhānamaggaṃ paṭipanno, tasmiṃ kāle. Teneva hi kiriyāvicchedadassanavasena ‘‘rājagahe piṇḍāya caratī’’ti vattamānakālaniddeso kato. Soti evaṃ rājagahe vasamāno bhagavā. Taṃ divasanti yaṃ divasaṃ addhānamaggapaṭipanno, taṃ divasaṃ. Taṃ addhānaṃ paṭipanno nāḷandāyaṃ veneyyānaṃ vividha hitasukhanipphattiṃ ākaṅkhamāno imissā ca aṭṭhuppattiyā tividhasīlālaṅkataṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsanaṃ dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ dasasahassilokadhātupakampanaṃ brahmajālasuttantaṃ desessāmīti. Ettāvatā ‘‘kasmā pana bhagavā taṃ addhānaṃ paṭipanno’’ti codanā visodhitā hoti. ‘‘Kasmā ca suppiyo anubandho’’ti ayaṃ pana codanā ‘‘bhagavato taṃ maggaṃ paṭipannabhāvaṃ ajānanto’’ti etena visodhitā hoti. Na hi so bhagavantaṃ daṭṭhumeva icchatīti. Tenevāha ‘‘sace pana jāneyya, nānubandheyyā’’ti.

Nīlapītalohitodātamañjiṭṭhapabhassaravasena ‘‘chabbaṇṇarasmiyo. ‘‘Samantā asītihatthappamāṇe’’ti tāsaṃ rasmīnaṃ pakatiyā pavattiṭṭhānavasena vuttaṃ. ‘‘Tasmiṃ kira samaye’’ti ca tasmiṃ addhānagamanasamaye buddhasiriyā anigūhitabhāvadassanatthaṃ vuttaṃ. Na hi tadā tassā nigūhane pakkusātiabhigamanādīsu viya kiñcipi kāraṇaṃ atthīti. Ratanāveḷaṃ ratanavaṭaṃsakaṃ. Cīnapiṭṭhacuṇṇaṃ sindhanacuṇṇaṃ.

Byāmappabhāparikkhepavilāsinī ca assa bhagavato lakkhaṇamālāti mahāpurisalakkhaṇāni aññamaññapaṭibaddhattā evamāha. Dvattiṃsāya candamaṇḍalānaṃ mālā kenaci ganthetvā ṭhapitā yadi siyāti parikappanavasenāha ‘‘ganthetvā ṭhapitadvattiṃsacandamālāyā’’ti. Siriṃ abhibhavantī ivāti sambandho. Esa nayo sūriyamālāyātiādīsupi. Mahātherāti mahāsāvake sandhāyāha. Evaṃ gacchantaṃ bhagavantaṃ bhikkhū ca disvā atha attano parisaṃ avalokesīti sambandho. ‘‘Yasmā panesā’’tiādinā ‘‘kasmā ca so ratanattayassa avaṇṇaṃ bhāsatī’’ti codanaṃ visodheti. Itīti evaṃ, vuttappakārenāti attho. Imehi dvīhīti lābhaparivārahāniṃ nigamanavasena dasseti. Bhagavato virodhānunayābhāvavīmaṃsanatthaṃ ete avaṇṇaṃ vaṇṇañca bhāsantīti apare. ‘‘Mārena anvāviṭṭhā evaṃ karontī’’ti ca vadanti.

2. Ambalaṭṭhikāya avidūre bhavattā uyyānaṃ ambalaṭṭhikā yathā ‘‘varuṇānagaraṃ, godāgāmo’’ti. Keci pana ‘‘ambalaṭṭhikāti yathāvuttanayeneva ekagāmo’’ti vadanti. Tesaṃ mate ambalaṭṭhikāyanti samīpatthe bhummavacanaṃ. Rājāgārakaṃ vessavaṇamahārājadevāyatananti eke. Bahuparissayoti bahupaddavo. ‘‘Saddhiṃ antevāsinā brahmadattena māṇavenā’’ti vuttaṃ sīhaḷaṭṭhakathāyaṃ. Tañca kho pāḷi āruḷhavaseneva, na pana tadā suppiyassa parisāya abhāvato. Kasmā panettha brahmadattoyeva pāḷi āruḷho, na suppiyassa parisāti? Payojanābhāvato. Yathā cetaṃ, evaṃ aññampi edisaṃ payojanābhāvato saṅgītikārehi na saṅgahitanti daṭṭhabbaṃ. Keci pana ‘‘vuttanti pāḷiyaṃ vutta’’nti vadanti, taṃ na yujjati pāḷiāruḷhavasena pāḷiyaṃ vuttanti āpajjanato. Tasmā yathāvuttanayenevettha attho gahetabbo. Parivāretvā nisinno hotīti sambandho.

3. Kathādhammoti kathāsabhāvo, kathādhammo upaparikkhāvidhīti keci. Nīyatīti nayo, attho. Saddasatthaṃ anugato nayo saddanayo. Tattha hi anabhiṇhavuttike acchariya-saddo icchito. Tenevāha ‘‘andhassa pabbatārohaṇaṃ viyā’’ti. Accharāyogganti acchariyanti niruttinayo, so pana yasmā porāṇaṭṭhakathāyaṃ āgato, tasmā āha ‘‘aṭṭhakathānayoti. Yāvañcidaṃ suppaṭividitāti sambandho, tassa yattakaṃ suṭṭhu paṭividitā, taṃ ettakanti na sakkā amhehi paṭivijjhituṃ, akkhātuṃ vāti attho. Tenevāha ‘‘tena suppaṭividitatāya appameyyataṃ dassetī’’ti.

Pakatatthapaṭiniddeso taṃ-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato supākaṭo ca hoti, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanapaṭipadāya atthabhāvena dassento ‘‘yo so…pe… abhisambuddho’’ti āha. Satipi ñāṇadassana-saddānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ savisayavisesappavattidassanatthaṃ asādhāraṇañāṇavisesavasena vijjattayavasena vijjābhiññānāvaraṇavasena sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca tadatthaṃ yojetvā dassento ‘‘tesaṃ tesa’’ntiādimāha. Tattha āsayānusayaṃ jānatāāsayānusayañāṇena. Sabbañeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi.

Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā, sāsanapaccatthikānaṃ vā aññatitthiyānaṃ, tesaṃ hananaṃ pāṭihāriyehi abhibhavanaṃ, appaṭibhānatākaraṇaṃ, ajjhupekkhanañca. Kesivinayasuttañcettha nidassanaṃ.

Tathā ṭhānāṭhānādīni jānatā, yathākammūpage satte passatā, savāsanānaṃ āsavānaṃ khīṇattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, tiṇṇampi kammānaṃ ñāṇānuparivattito nisammakāritāya passatā, davādīnampi abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya aparikkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaṭṭhārasāveṇikabuddhadhammehipi yojanā veditabbā.

Yadipi hīnakalyāṇabhedena duvidhāva adhimutti pāḷiyaṃ vuttā, pavattiākāravasena pana anekabhedabhinnāti āha ‘‘nānādhimuttikatā’’ti. Sā pana adhimutti ajjhāsayadhātu, tadapi tathā tathā dassanaṃ khamanaṃ rocanañcāti āha ‘‘nānājjhāsayatā…pe… rucitā’’ti. Nānādhimuttikatañāṇenāti cettha sabbaññutañāṇaṃ adhippetaṃ, na dasabalañāṇanti āha ‘‘sabbaññutañāṇenā’’ti. Iti ha meti ettha evaṃ-saddattho iti-saddo, ha-kāro nipātamattaṃ saralopo ca katoti dassetuṃ vuttaṃ ‘‘evaṃ ime’’ti.

4. Arahattamaggena samugghātaṃ kataṃ, yato ‘‘natthi abyāvaṭamano’’ti buddhadhammesu vuccati. Vītināmetvā phalasamāpattīhi. Nivāsetvā vihāranivāsanaparivattanavasena. ‘‘Kadāci ekako’’tiādi tesaṃ tesaṃ vineyyānaṃ vinayanānukūlaṃ bhagavato upasaṅkamadassanaṃ. Pādanikkhepasamaye bhūmiyā samabhāvāpatti suppatiṭṭhitapādatāya nissandaphalaṃ, na iddhinimmānaṃ. ‘‘Ṭhapitamatte dakkhiṇapāde’’ti buddhānaṃ sabbadakkhiṇatāya vuttaṃ. Arahatte patiṭṭhahantīti sambandho.

Dullabhā sampattīti satipi manussattapaṭilābhe patirūpadesavāsaindriyāvekallasaddhāpaṭilābhādayo guṇā dullabhāti attho. Cātumahārājikabhavananti cātumahārājikadevaloke suññavimānāni gacchantīti attho. Esa nayo tāvatiṃsabhavanādīsupi. Kālayuttanti imissā velāya imassa evaṃ vattabbanti taṃtaṃkālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ, aṭṭhuppattianurūpaṃ vā. Atha vā samayayuttanti hetūdāharaṇasahitaṃ. Kālena sāpadesañhi bhagavā dhammaṃ deseti. Utuṃ gaṇhapeti, na pana malaṃ pakkhāletīti adhippāyo. Na hi bhagavato kāye rajojallaṃ upalimpatīti.

Kilāsubhāvo kilamatho. Sīhaseyyaṃ kappeti sarīrassa kilāsubhāvamocanatthanti yojetabbaṃ. ‘‘Buddhacakkhunā lokaṃ voloketī’’ti idaṃ pacchimayāme bhagavato bahulaāciṇṇavasena vuttaṃ. Appekadā avasiṭṭhabalañāṇehi sabbaññutañāṇena ca bhagavā tamatthaṃ sādhetīti. ‘‘Ime diṭṭhiṭṭhānā’’tiādidesanā sīhanādo. Tesaṃ ‘‘vedanāpaccayā taṇhā’’ tiādinā paccayākāraṃ samodhānetvā. ‘‘Sineruṃ ukkhipanto viya nabhaṃ paharanto viya cā’’ti idaṃ brahmajāladesanāya anaññasādhāraṇattā sudukkaratādassanatthaṃ vuttaṃ. Etanti ‘‘yena, tenā’’ti etaṃ padadvayaṃ. Yenāti vā hetumhi karaṇavacanaṃ, yena kāraṇena so maṇḍalamāḷo upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho, kāraṇaṃ pana ‘‘ime bhikkhū’’tiādinā aṭṭhakathāyaṃ vuttaṃeva. Kaṭṭhanti nisīdanayogyaṃ dārukkhandhaṃ.

Purimoti ‘‘katamāya nu bhavathā’’ti evaṃ vutto attho. Kā ca pana voti ettha ca-saddo byatireke. Tena yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvaṃ joteti. Pana-saddo vacanālaṅkāro. Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathābhūtā vippakatā visesena puna pucchīyatīti. Aññāti antarāsaddassa atthamāha. Aññatthe hi ayaṃ antarā-saddo ‘‘bhūmantaraṃ samayantara’’ntiādīsu viya. Antarāti vā vemajjheti attho. Nanu ca tehi bhikkhūhi sā kathā yathādhippāyaṃ ‘‘iti ha me’’tiādinā niṭṭhapitā yevāti? Na niṭṭhāpitā bhagavato upasaṅkamanena upacchinnattā. Yadi hi bhagavā tasmiṃ khaṇe na upasaṅkameyya bhiyyopi tappaṭibaddhāyeva kathā pavatteyyuṃ, bhagavato upasaṅkamanena pana na pavattesuṃ. Tenevāha ayaṃ kho…pe… anuppatto’’ti. Kasmā panettha dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavato vacanameva saṅgahetabbanti? Vuccatedesanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthudhammapaṭiggāhakapaṭibaddhā hi desanā ciraṭṭhitikā hoti, asammosadhammā saddheyyā ca. Desakālakattusotunimittehi upanibandho viya vohāravinicchayo, teneva cāyasmatā mahākassapena ‘‘brahmajālaṃ āvuso ānanda kattha bhāsita’’ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena nidānaṃ bhāsitanti tayidamāha ‘‘kāla…pe… nidānaṃ bhāsita’’nti.

Apica satthusiddhiyā nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhattasiddhi. Sammāsambuddhabhāvena hissa pubbaracanādīnaṃ abhāvo sabbattha appaṭihatañāṇacāratāya, ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasatthusāvakānurodhābhāvato khīṇāsavattasiddhi. Khīṇā savatāya hissa ācariyamuṭṭhiādīnaṃ abhāvo, visuddhā ca parānuggahappavatti. Iti desakadosabhūtānaṃ diṭṭhicārittasampattidūsakānaṃ avijjātaṇhānaṃ abhāvasūcakehi, ñāṇappahānasampadābhi byañjanakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo, attahitaparahitappaṭipatti ca pakāsitā hoti nidānavacanena sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato, ‘‘jānatā passatā’’tiādi vacanato ca. Tena vuttaṃ ‘‘satthusiddhiyā nidānavacana’’nti.

Tathā satthusiddhiyā nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā pavatti, attahitatthā vā, tasmā paresaṃyeva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ satthubhūtaṃ, na kabyaracanādisāsanabhūtaṃ. Tena vuttaṃ ‘‘satthusiddhiyā nidānavacana’’nti. Apica satthuno pamāṇabhūtatāvibhāvanena sāsanassa pamāṇabhāvasiddhiyā nidānavacanaṃ. ‘‘Bhagavatā’’ti hi iminā tathāgatassa guṇavisiṭṭhasattuttamādibhāvadīpanena, ‘‘jānatā’’tiādinā āsayānusayañāṇādipayogadīpanena ca ayamattho sādhito hoti. Idamettha nidānavacanapayojanassa mukhamattadassanaṃ. Ko hi samattho buddhānubuddhena dhammabhaṇḍāgārikena bhāsitassa nidānassa payojanāni niravasesato vibhāvetunti.

Nidānavaṇṇanā niṭṭhitā.

5. Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato ‘‘nikkhepo’’ti vuccati. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādisāsanappaṭṭhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha ‘‘cattāro suttanikkhepā’’ti. Kāmañcettha attajjhāsayassa, aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati ajjhāsayapucchānusandhisabbhāvato, attajjhāsayaaṭṭhuppattīnaṃ pana aññamaññaṃ saṃsaggo natthīti nayidha niravaseso vitthāranayo sambhavati, tasmā ‘‘cattāro suttanikkhepā’’ti vuttaṃ. Atha vā yadipi aṭṭhuppattiyā ajjhāsayena siyā saṃsaggabhedo, tadantogadhattā pana sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitāti daṭṭhabbaṃ. So panāyaṃ suttanikkhepo sāmaññabhāvato paṭhamaṃ vicāretabbo, tasmiṃ vicārite yassā aṭṭhuppattiyā idaṃ suttaṃ nikkhittaṃ, tassā vibhāgavasena ‘‘mamaṃ vā bhikkhave’’tiādinā (dī. ni. 1.5, 6), ‘‘appamattakaṃ kho paneta’’ntiādinā (dī. ni. 1.7), ‘‘atthi bhikkhave’’tiādinā (dī. ni. 1.28) ca pavattānaṃ suttānaṃ suttapadesānaṃ vaṇṇanā vuccamānā taṃtaṃanusandhidassanasukhatāya suviññeyyā hotīti āha ‘‘suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hotī’’ti.

‘‘Suttanikkhepā’’tiādīsu nikkhipanaṃ nikkhepo, suttassa nikkhepo suttassa kathanaṃ suttanikkhepo, suttadesanāti attho. Nikkhipīyatīti vā nikkhepo, suttaṃyeva nikkhepo suttanikkhepo. Attano ajjhāsayo attajjhāsayo, so assa atthi suttadesanākāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayoti etthāpi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchavasiko. Araṇīyato attho, suttadesanāya vatthu. Atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo, paresaṃ ajjhāsayo parajjhāsayo, pucchīyatīti pucchā, pucchitabbo attho. Sotabbavasappavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasikā, tadeva nikkhepasaddāpekkhāya pulliṅgavasena vuttaṃ ‘‘pucchāvasiko’’ti. Tathā aṭṭhuppattiyeva ‘‘aṭṭhuppattiko’’ti evampettha attho veditabbo.

Ettha ca paresaṃ indriyaparipākādikāraṇanirapekkhatā attajjhāsayassa visuṃ nikkhepabhāvo yutto. Tenevāha ‘‘kevalaṃ attano ajjhāsayeneva kathetī’’ti. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanānimittabhūtānaṃ uppattiyaṃ pavattitānaṃ kathaṃ aṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitadesanattā kathaṃ parajjhāsaye anavarodhoti na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi dhammadāyādasuttādīnaṃ (ma. ni. 1.29) āmisuppādādidesanānimittaṃ ‘‘aṭṭhuppattī’’ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭo yamatthoti. Attano ajjhāsayeneva kathesi dhammatantiṭhapanatthanti daṭṭhabbaṃ. Sammappadhānasuttantahārakoti anupubbena niddiṭṭhānaṃ saṃyuttake sammappadhānapaṭisaṃyuttānaṃ suttānaṃ āvaḷi, tathā iddhipādahārakādi. Vimuttiparipācanīyā dhammā saddhindriyādayo. Abhinīhāranti paṇidhānaṃ.

Vaṇṇāvaṇṇeti ettha ‘‘acchariyaṃ āvuso’’tiādinā bhikkhusaṅghena vutto vaṇṇopi saṅgahito, taṃ pana aṭṭhuppattiṃ katvā ‘‘atthi bhikkhave aññe ca dhammā’’tiādinā upari desanaṃ ārabhissatīti. ‘‘Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyu’’nti imissā desanāya brahmadattena vuttavaṇṇo aṭṭhuppattīti katvā vuttaṃ ‘‘antevāsī vaṇṇaṃ. Iti imaṃ vaṇṇāvaṇṇaṃ aṭṭhuppattiṃ katvā’’ti. -saddo upamānasamuccayasaṃsayavavassaggapadapūraṇavikappādīsu bahūsu atthesu dissati. Tathā hesa ‘‘paṇḍito vāpi tena so’’tiādīsu (dha. pa. 63) upamāne dissati, sadisabhāveti attho. ‘‘Taṃ vāpi dhīrā muni vedayantī’’tiādīsu (su. ni. 203) samuccaye, ‘‘ke vā ime, kassa vā’’tiādīsu (pārā. 296) saṃsaye, ‘‘ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu vavassagge, ‘‘na vāyaṃ kumārako mattamaññāsī’’tiādīsu (saṃ. ni. 2.154) padapūraṇe, ‘‘ye hi keci bhikkhave samaṇā vā brāhmaṇā vā’’tiādīsu (ma. ni. 1.170) vikappe, idhāyaṃ vikappeyevāti dassento āha ‘‘vā-saddo vikappanattho’’ti. Para-saddo attheva aññatthe ‘‘ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu’’ntiādīsu (dī. ni. 2.64, 65; ma. ni. 1.281; ma. ni. 2.223; saṃ. ni. 1.172; mahāva. 4, 8) atthi adhike ‘‘indriyaparopariyattañāṇa’’ntiādīsu (paṭi. ma. mātikā 68, 1.111) atthi pacchābhāge ‘‘parato āgamissatī’’tiādīsu. Atthi paccanīkabhāve ‘‘uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ niggahetvā’’tiādīsu (dī. ni. 2.168). Idhāpi paccanīkabhāveti dassento āha ‘‘pareti paṭiviruddhā’’ti.

Īdisesupīti ettha pi-saddo sambhāvane, tena ratanattayanimittampi akusalacittappavatti na kātabbā, pageva vaṭṭāmisalokāmisanimittanti dasseti. Sabhāvadhammato aññassa kattuabhāvajotanatthaṃ āhanatīti kattuatthe āghātasaddaṃ dasseti, tattha āhanatīti hiṃsati vibādhati, upatāpeti cāti attho. Āhanati etena, āhananamattaṃ vā āghātoti karaṇabhāvatthāpi sambhavantiyeva. Evaṃ avayavabhedanena āghāta-saddassa atthaṃ vatvā idāni tattha pariyāyenapi atthaṃ dassento ‘‘kopassetaṃ adhivacana’’nti āha. Ayañca nayo ‘‘appaccayo anabhiraddhī’’tiādīsupi yathāsambhavaṃ vattabbo. Appatītā honti tenāti pākaṭapariyāyena appaccaya-saddassa atthadassanaṃ, taṃmukhena pana na pacceti tenāti appaccayoti daṭṭhabbaṃ. Abhirādhayatīti sādhayati. Dvīhīti āghātaanabhiraddhipadehi. Ekenāti appaccayapadena. Sesānanti saññāviññāṇakkhandhānaṃ, saññāviññāṇaavasiṭṭhasaṅkhārakkhandhasaṅkhātānaṃ vā. Karaṇanti uppādanaṃ. Āghātādīnañhi pavattiyā paccayasamavāyanaṃ idha ‘‘karaṇa’’nti vuttaṃ, taṃ pana atthato uppādanameva. Anuppādanañhi sandhāya bhagavatā ‘‘na karaṇīyā’’ti vuttanti. Paṭikkhittameva ekuppādekavatthukekārammaṇekanirodhabhāvato.

Tatthāti tasmiṃ manopadose. Tumhanti ‘‘tumhāka’’nti iminā samānattho eko saddo ‘‘yathā amhāka’’nti iminā samānattho ‘‘amha’’nti ayaṃ saddo. Yathāha, ‘‘tasmā hi amhaṃ daharā na miyyare’’ti (jā. 1.9.93, 99). ‘‘Antarāyo’’ti idaṃ manopadosassa akaraṇīyatāya kāraṇavacanaṃ. Yasmā tumhākaṃyeva ca bhaveyya tena kopādinā paṭhamajjhānādīnaṃ antarāyo, tasmā te kopādipariyāyena vuttā āghātādayo na karaṇīyāti attho. Tena nāhaṃ ‘‘sabbaññū’’ti issarabhāvena tumhe tato nivāremi, atha kho iminā nāma kāraṇenāti dasseti. Taṃ pana kāraṇavacanaṃ yasmā ādīnavavibhāvanaṃ hoti, tasmā āha ‘‘ādīnavaṃ dassento’’ti. ‘‘Api nu tumhe’’tiādinā manopadoso na kālantarabhāvinoyeva hitasukhassa antarāyakaro, atha kho taṅkhaṇappavattirahassapi hitasukhassa antarāyakaroti manopadose ādīnavaṃ daḷhataraṃ katvā dasseti. Yesaṃ kesañci ‘‘pare’’tiādīsu viya na paṭiviruddhānaṃyevāti attho. Tenevāha ‘‘kupito’’tiādi.

Andhatamanti andhabhāvakaratamaṃ. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle kodho sahate naraṃ, andhatamaṃ tadā hotīti sambandho. Yanti vā kāraṇavacanaṃ, yasmā kodho uppajjamāno naraṃ abhibhavati, tasmā andhatamaṃ tadā hoti, yadā kodhoti attho yaṃtaṃsaddānaṃ ekantasambandhibhāvato. Atha vā yanti kiriyāya parāmasanaṃ. Kodho sahateti yadetaṃ kodhassa sahanaṃ abhibhavanaṃ, etaṃ andhakāratamabhavananti attho. Atha vā yaṃ naraṃ kodho sahate abhibhavati, tassa andhatamaṃ tadā hoti, tato ca kuddho atthaṃ na jānāti, kuddho dhammaṃ na passatīti. Antaratoti abbhantarato, cittato vā.

‘‘Idañcidañca kāraṇa’’nti iminā sabbaññū eva amhākaṃ satthā aviparītadhammadesanattā, svākkhāto dhammo ekantaniyyānikattā, suppaṭipanno saṅgho saṃkilesarahitattāti imamatthaṃ dasseti. ‘‘Idañcidañca kāraṇa’’nti etena ca ‘‘na sabbaññū’’tiādivacanaṃ abhūtaṃ atacchanti nibbeṭhitaṃ hoti. Dutiyaṃ padanti ‘‘ataccha’’nti padaṃ. Paṭhamassāti ‘‘abhūta’’nti padassa. Catutthañcāti ‘‘na ca panetaṃ amhesu saṃvijjatī’’ti padaṃ. Tatiyassāti ‘‘natthi cetaṃ amhesū’’ti padassa. Avaṇṇeyevāti kāraṇapatirūpakaṃ vatvā dosapatiṭṭhāpanavasena nindane eva. Na sabbatthāti kevalaṃ akkosanakhuṃsanavambhanādīsu na ekantena nibbeṭhanaṃ kātabbanti attho. Vuttamevatthaṃ ‘‘yadi hī’’tiādinā pākaṭaṃ katvā dasseti.

6. Ānandanti pamodanti etena dhammena taṃsamaṅgino sattāti ānanda-saddassa karaṇatthataṃ dasseti. Sobhanaṃ mano assāti sumano, sobhanaṃ vā mano sumano, tassa bhāvo somanassanti tadaññadhammānampi sampayuttānaṃ somanassabhāvo āpajjatīti? Nāpajjati ruḷhīsaddattā yathā ‘‘paṅkaja’’nti dassento ‘‘cetasikasukhassetaṃ adhivacana’’nti āha. Ubbilayatīti ubbilaṃ, bhindati purimāvatthāya visesaṃ āpajjatīti attho. Ubbilameva ubbilāvitaṃ, tassa bhāvo ubbilāvitattaṃ. Yāya uppannāya kāyacittaṃ vātapūritabhastā viya uddhumāyanākārappattaṃ hoti, tassā gehassitāya odaggiyapītiyā etaṃ adhivacanaṃ. Tenevāha ‘‘uddhaccāvahāyā’’tiādi. Idhāpi ‘‘kiñcāpi tesaṃ bhikkhūnaṃ ubbilāvitameva natthi, atha kho āyatiṃ kulaputtānaṃ edisesupi ṭhānesu akusaluppattiṃ paṭisedhento dhammanettiṃ ṭhapetī’’ti, ‘‘dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandho vutto’’ti ettha ‘‘tesaṃ vasena sesānampi sampayuttadhammānaṃ karaṇaṃ paṭikkhittamevā’’ti ca aṭṭhakathāyaṃ, ‘‘pi-saddo sambhāvane’’tiādinā idha ca vuttanayena attho yathāsambhavaṃ veditabbo. ‘‘Tumhaṃyevassa tena antarāyo’’ti etthāpi ‘‘antarāyoti ida’’ntiādinā heṭṭhā avaṇṇapakkhe vuttanayena attho veditabbo.

Kasmā panetanti ca vakkhamānaṃyeva atthaṃ manasi katvā codeti. Ācariyo ‘‘saccaṃ vaṇṇita’’nti tamatthaṃ paṭijānitvā ‘‘taṃ pana nekkhammanissita’’ntiādinā pariharati. Tattha etanti ānandādīnaṃ akaraṇīyatāvacanaṃ. Nanu bhagavatā vaṇṇitanti sambandho. Kasiṇenāti kasiṇatāya sakalabhāvena. Keci pana ‘‘jambudīpassāti karaṇe sāmivacana’’nti vadanti, tesaṃ matena kasiṇajambudīpa-saddānaṃ samānādhikaraṇabhāvo daṭṭhabbo. Tasmāti yasmā gehassitapītisomanassaṃ jhānādīnaṃ antarāyakaraṃ, tasmā. Vuttañhetaṃ bhagavatā ‘‘somanassaṃ pāhaṃ devānaṃ inda duvidhena vadāmi sevitabbampi asevitabbampī’’ti (dī. ni. 2.359). ‘‘Ayañhī’’tiādi yena sampayuttā pīti antarāyakarī, taṃ dassanatthaṃ vuttaṃ. Tattha ‘‘idañhi lobhasahagataṃ pītisomanassa’’nti vattabbaṃ siyā, pītiggahaṇena pana somanassampi gahitameva hoti somanassarahitāya pītiyā abhāvatoti pītiyeva gahitāti daṭṭhabbaṃ. Atha vā sevitabbāsevitabbavibhāgavacanato somanassassa pākaṭo antarāyakarabhāvo, na tathā pītiyāti pītiyeva lobhasahagatattena visesetvā vuttā. ‘‘Luddho attha’’ntiādigāthānaṃ ‘‘kuddho attha’’ntiādi gāthāsu viya attho daṭṭhabbo.

‘‘Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbilāvitā, api nu tumhe paresaṃ subhāsitadubbhāsitaṃ ājāneyyāthāti. No hetaṃ bhante’’ti ayaṃ tatiyavāro, so desanākāle nīharitvā desetabbapuggalābhāvato desanāya anāgatopi tadatthasambhavato atthato āgatoyevāti daṭṭhabbo yathā taṃ kathāvatthupakaraṇaṃ vitthāravasenāti adhippāyo. ‘‘Atthato āgato yevā’’ti etena saṃvaṇṇanākāle tathā bujjhanakasattānaṃ vasena so vāro ānetvā vattabboti dasseti. ‘‘Yatheva hī’’tiādinā tamevatthasambhavaṃ vibhāveti. Vuttanayenāti ‘‘tatra tumhehīti tasmiṃ vaṇṇe tumhehī’’tiādinā, ‘‘dutiyaṃ padaṃ paṭhamassa padassa, catutthañca tatiyassa vevacana’’ntiādinā ca vuttanayena.

Cūḷasīlavaṇṇanā

7. Nivatto amūlakattā vissajjetabbatābhāvato. Anuvattatiyeva vissajjetabbatāya adhikatabhāvato. Anusandhiṃ dassessati ‘‘atthi bhikkhave’’tiādinā. Oranti vā aparabhāgo ‘‘orato bhogaṃ, oraṃ pāra’’ntiādīsu viya. Atha vā heṭṭhāattho ora-saddo ‘‘oraṃ āgamanāya ye paccayā, te orambhāgiyāni saṃyojanānī’’tiādīsu viya. Sīlañhi samādhipaññāyo apekkhitvā aparabhāgo, heṭṭhābhūtañca hotīti. Sīlamattakanti ettha matta-saddo appakattho vā ‘‘bhesajjamattā’’tiādīsu (dī. ni. 1.447) viya. Visesanivattiattho vā ‘‘avitakkavicāramattā dhammā (dha. sa. tikamātikā 6), manomattā dhātu manodhātū’’ti ca ādīsu viya. ‘‘Appamattakaṃ, oramattaka’’nti padadvayena sāmaññato vuttoyeva hi attho sīlamattakanti visesavasena vutto. Atha vā sīlenapi tadekadesasseva saṅgahaṇatthaṃ appakatthavācako, visesanivattiattho eva vā ‘‘sīlamattaka’’nti ettha matta-saddo vutto. Tathā hi indriyasaṃvarapaccayasannissitasīlāni idha desanaṃ anāruḷhāni. Na hi tāni pātimokkhaājīvapārisuddhisīlāni viya sabbaputhujjanesu pākaṭānīti. ‘‘Ussāhaṃ katvā’’ti etena ‘‘vadamāno’’ti ettha sattiatthaṃ māna-saddaṃ dasseti.

Alaṅkaraṇaṃ vibhūsanaṃ alaṅkāro, kuṇḍalādipasādhanaṃ vā. Ūnaṭṭhānapūraṇaṃ maṇḍanaṃ. Maṇḍaneti maṇḍanahetu. Atha vā maṇḍatīti maṇḍano, maṇḍanajātiko puriso. Bahuvacanatthe ca idaṃ ekavacanaṃ, maṇḍanasīlesūti attho. Paripūrakārīti ettha iti-saddo ādiattho, pakārattho vā, tena sakalampi sīlathomana suttaṃ dasseti. Candananti candanasahacaraṇato candanagandho, tathā tagarādīsupi. Satañca gandhoti ettha gandho viyāti gandhoti vutto sīlanibandhano thutighoso. Sīlañhi kittiyā nimittaṃ. Yathāha ‘‘sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchatī’’ti (dī. ni. 2.150; a. ni. 5.213; mahāva. 285). Pavāyatīti pakāsati. Gandhāva gandhajātā.

‘‘Appakaṃ bahuka’’nti idaṃ pārāpāraṃ viya aññamaññaṃ upanidhāya vuccatīti āha ‘‘upariguṇe upanidhāyā’’ti. Sīlañhīti ettha hi-saddo hetuattho, tena idaṃ dasseti ‘‘yasmā sīlaṃ kiñcāpi patiṭṭhābhāvena samādhissa bahukāraṃ, pabhāvādiguṇavisese panassa upanidhāya kalampi na upeti, tathā samādhi ca paññāyā’’ti. Tenevāha ‘‘tasmā’’tiādi. Idāni ‘‘katha’’nti pucchitvā samādhissa ānubhāvaṃ vitthārato vibhāveti. ‘‘Abhi…pe… mūle’’ti idaṃ yamakapāṭihāriyassa supākaṭabhāvadassanatthaṃ, aññehi bodhimūlañātisamāgamādīsu katapāṭihāriyehi visesanatthañca vuttaṃ. Yamakapāṭihāriyakaraṇatthāya hi bhagavato citte uppanne tadanucchavikaṃ ṭhānaṃ icchitabbanti ratanamaṇḍapādi sakkassa devarañño āṇāya vissakammunā nimmitanti vadanti, bhagavatāva nimmitanti apare. ‘‘Yo koci evarūpaṃ pāṭihāriyaṃ kātuṃ samattho atthi ce, āgacchatū’’ti codanāsadisattā vuttaṃ ‘‘attādānaparidīpana’’nti. Tattha attādānaṃ anuyogo, titthiyānaṃ tathā kātuṃ asamatthattā, ‘‘karissāmā’’ti pubbe uṭṭhitattā titthiyaparimaddanaṃ.

Uparimakāyatotiādi paṭisambhidāmagge (paṭi. ma. 1.116).

Tatthāyaṃ pāḷiseso –

‘‘Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati. Puratthimakāyato aggi, pacchimakāyato udakaṃ. Pacchimakāyato aggi, puratthimakāyato udakaṃ. Dakkhiṇaakkhito aggi, vāmaakkhito udakaṃ. Vāmaakkhito aggi, dakkhiṇaakkhito udakaṃ. Dakkhiṇakaṇṇasotato aggi, vāmakaṇṇasotato udakaṃ. Vāmakaṇṇasotato aggi, dakkhiṇakaṇṇasotato udakaṃ. Dakkhiṇanāsikāsotato aggi, vāmanāsikāsotato udakaṃ. Vāmanāsikāsotato aggi, dakkhiṇanāsikāsotato udakaṃ. Dakkhiṇaaṃsakūṭato aggi, vāmaaṃsakūṭato udakaṃ. Vāmaaṃsakūṭato aggi, dakkhiṇaaṃsakūṭato udakaṃ. Dakkhiṇahatthato aggi, vāmahatthato udakaṃ. Vāmahatthato aggi, dakkhiṇahatthato udakaṃ. Dakkhiṇapassato aggi, vāmapassato udakaṃ. Vāmapassato aggi, dakkhiṇapassato udakaṃ. Dakkhiṇapādato aggi, vāmapādato udakaṃ. Vāmapādato aggi, dakkhiṇapādato udakaṃ. Aṅgulaṅgulehi aggi, aṅgulantarikāhi udakaṃ. Aṅgulantarikāhi aggi, aṅgulaṅgulehi udakaṃ. Ekekalomato aggi, ekekalomato udakaṃ. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattatī’’ti (paṭi. ma. 1.116).

Aṭṭhakathāyaṃ pana ‘‘ekekalomakūpato’’ti āgataṃ.

‘‘Channaṃ vaṇṇānanti ādinayappavatta’’nti etthāpi nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjiṭṭhānaṃ pabhassarānanti ayaṃ pāḷiseso. ‘‘Suvaṇṇavaṇṇā rasmiyo’’ti idaṃ tāsaṃ yebhuyyatāya vuttaṃ. Vitthāretabbanti etthāpi ‘‘satthā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappetī’’tiādinā catūsu iriyāpathesu ekekamūlakā satthuvasena cattāro, nimmitavasena cattāroti sabbeva aṭṭha vāre vitthāretabbaṃ.

Madhupāyāsanti madhusittaṃ pāyāsaṃ. Attā mitto majjhatto verīti catūsu sīmasambhedavasena caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ. ‘‘Caturaṅgasamannāgata’’nti idaṃ pana ‘‘vīriyādhiṭṭhāna’’nti etenāpi yojetabbaṃ. Tattha ‘‘kāmaṃ taco ca nhāru cā’’tiādipāḷi (ma. ni. 2.184; saṃ. ni. 2.22; a. ni. 2.5; a. ni. 8.13; mahāni. 196) vasena caturaṅgasamannāgatatā veditabbā. ‘‘Kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4) jarāmaraṇamukhena paccayākāre ñāṇaṃ otāretvā. Ānāpānacatutthajjhānanti etthāpi ‘‘sabbabuddhānaṃ āciṇṇa’’nti padaṃ vibhattivipariṇāmaṃ katvā yojetabbaṃ. Tampi hi sabbabuddhānaṃ āciṇṇamevāti vadanti. Chattiṃsakoṭisatasahassamukhena mahāvajirañāṇagabbhaṃ gaṇhāpento vipassanaṃ vaḍḍhetvā. Dvattiṃsadoṇagaṇhanappamāṇaṃ kuṇḍaṃ kolambo. Daribhāgo kandaro. Cakkavāḷapādesu mahāsamuddo cakkavāḷamahāsamuddo.

‘‘Duve puthujjanā’’tiādi puthujjane labbhamānavibhāgadassanatthaṃ vuttaṃ, na mūlapariyāyavaṇṇanādīsu viya puthujjanavisesaniddhāraṇatthaṃ. Sabbopi hi puthujjano bhagavato upari guṇe vibhāvetuṃ na sakkoti, tiṭṭhatu puthujjano, sāvakapaccekabuddhānampi avisayā buddhaguṇā. Tathā hi vakkhati ‘‘sotāpannā’’tiādi (dī. ni. aṭṭha. 1.8). Vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ paripucchā. Aṭṭhakathāvasena atthassa savanaṃ savanaṃ. Byañjanatthānaṃ sunikkhepasudassanena dhammassa pariharaṇaṃ dhāraṇaṃ. Evaṃ sutadhātaparicitānaṃ manasānupekkhanaṃ paccavekkhaṇaṃ. Bahūnaṃ nānappakārānaṃ kilesānaṃ sakkāyadiṭṭhiyā ca avihatattā tā janenti, tāhi vā janitāti puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū janā satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu…pe… avuṭṭhitāti ettha janetabbā, jāyanti vā etthāti janā, gatiyo. Puthū janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkharaṇādi attho eva vā jana-saddo daṭṭhabbo. Kāmarāgabhavarāgadiṭṭhiavijjā oghā. Rāgaggiādayo santāpā. Teyeva, sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesu rattāti ettha jāyatīti jano, rāgo gedhoti evaṃ ādiko. Puthu jano etesanti puthujjanā, puthūsu vā janā jātā rattāti evaṃ rāgādiattho eva vā jana-saddo daṭṭhabbo. Palibuddhāti sambuddhā, upaddutā vā. ‘‘Puthūnaṃ gaṇanapathamatītāna’’ntiādinā puthū janā puthujjanāti dasseti.

Yehi guṇavisesehi nimittabhūtehi bhagavati tathāgata-saddo pavatto, taṃdassanatthaṃ ‘‘aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādimāha. Guṇanemittakāneva hi bhagavato sabbāni nāmāni. Yathāha –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76);

Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanāya visesāvaṭṭhānato paṭipadāgamanattho āgata-saddo, na ñāṇagamanattho ‘‘tathalakkhaṇaṃ āgato’’tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.4.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18; paṭi. ma. aṭṭha. 1.1.37; theragā. aṭṭha. 1.3; itivu. aṭṭha. 38; mahāni. aṭṭha. 14) viya, nāpi kāyagamanādiattho ‘‘āgato kho mahāsamaṇo, māgadhānaṃ giribbaja’’ntiādīsu (mahāva. 62) viya. Tattha yadākāraniyamanavasena opammasampaṭipādanattho tathā-saddo, taṃ karuṇāpadhānattā mahākaruṇāmukhena purimabuddhānaṃ āgamanapaṭipadaṃ udāharaṇavasena sāmaññato dassento yaṃtaṃsaddānaṃ ekantasambandhabhāvato ‘‘yathā sabbaloka…pe… āgatā’’ti āha. Taṃ pana paṭipadaṃ mahāpadānasuttādīsu (dī. ni. 2.4) sambahulaniddesena supākaṭānaṃ āsannānañca vipassīādīnaṃ channaṃ sammāsambuddhānaṃ vasena nidassento ‘‘yathā vipassī bhagavā’’tiādimāha. Tattha yena abhinīhārenāti manussattaliṅgasampattihetusatthāradassanapabbajjāabhiññādiguṇasampattiadhikārachandānaṃ vasena aṭṭhaṅgasamannāgatena kāyappaṇidhānamahāpaṇidhānena. Sabbesañhi buddhānaṃ kāyappaṇidhānaṃ imināva abhinīhārena samijjhatīti. Evaṃ mahābhinīhāravasena ‘‘tathāgato’’ti padassa atthaṃ dassetvā idāni pāramīpūraṇavasena dassetuṃ ‘‘yathā vipassī bhagavā…pe… kassapo bhagavā dānapāramiṃ pūretvā’’tiādimāha.

Ettha ca suttantikānaṃ mahābodhiyānapaṭipadāya kosallajananatthaṃ pāramīsu ayaṃ vitthārakathā – kā panetā pāramiyo? Kenaṭṭhena pāramiyo? Katividhā cetā? Ko tāsaṃ kamo? Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni? Ko paccayo? Ko saṃkileso? Kiṃ vodānaṃ? Ko paṭipakkho? Kā paṭipatti? Ko vibhāgo? Ko saṅgaho? Ko sampādanūpāyo? Kittakena kālena sampādanaṃ? Ko ānisaṃso? Kiṃ cetāsaṃ phalanti?

Tatridaṃ vissajjanaṃ – kā panetā pāramiyoti. Taṇhāmānādīhi anupahatā karuṇūpāyakosallapariggahitā dānādayo guṇā pāramiyo.

Kenaṭṭhena pāramiyoti dānasīlādiguṇavisesayogena sattuttamatāya paramā mahāsattā bodhisattā, tesaṃ bhāvo, kammaṃ vā pāramī, dānādikiriyā. Atha vā paratīti paramo, dānādiguṇānaṃ pūrako pālako ca bodhisatto. Paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikiriyāva. Atha vā paraṃ sattaṃ attani mavati bandhati guṇavisesayogena, paraṃ vā adhikataraṃ majjati sujjhati saṃkilesamalato, paraṃ vā seṭṭhaṃ nibbānaṃ visesena mayati gacchati, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokaṃ viya munāti paricchindati, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipati, paraṃ vā attabhūtato dhammakāyato aññaṃ, paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto. ‘‘Paramassa aya’’ntiādi vuttanayeneva yojetabbaṃ. Pāre vā nibbāne majjati sujjhati satte ca sodheti, tattha vā satte mavati bandhati yojeti, taṃ vā mayati gacchati gameti ca, munāti vā taṃ yāthāvato, tattha vā satte minoti pakkhipati, kilesāriṃ vā sattānaṃ tattha mināti hiṃsatīti pāramī, mahāpuriso. Tassa bhāvo, kammaṃ vā pāramitā, dānādikiriyāva. Iminā nayena pāramīnaṃ saddattho veditabbo.

Katividhāti saṅkhepato dasavidhā, tā pana pāḷiyaṃ sarūpato āgatāyeva. Yathāha –

‘‘Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami’’ntiādi (bu. vaṃ. 116).

Yathā cāha –

‘‘Kati nu kho bhante buddhakārakā dhammā? Dasa kho sāriputta buddhakārakā dhammā. Katame dasa? Dānaṃ kho sāriputta buddhakārako dhammo, sīlaṃ nekkhammaṃ paññā vīriyaṃ khanti saccamadhiṭṭhānaṃ mettā upekkhā buddhakārako dhammo, ime kho sāriputta dasa buddhakārakā dhammāti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘Dānaṃ sīlañca nekkhammaṃ, paññā vīriyena pañcamaṃ;

Khanti saccaṃ adhiṭṭhānaṃ, mettupekkhāti te dasā’ti’’.

Keci pana ‘‘chabbidhā’’ti vadanti, taṃ etāsaṃ saṅgahavasena vuttaṃ. So pana saṅgaho parato āvibhavissati.

Ko tāsaṃ kamoti ettha kamo nāma desanākkamo, so ca paṭhamasamādānahetuko, samādānaṃ pavicayahetukaṃ, iti yathā ādimhi pavicitā samādinnā ca, tathā desitā. Tattha ca dānaṃ sīlassa bahūpakāraṃ sukarañcāti taṃ ādimhi vuttaṃ. Dānaṃ sīlapariggahitaṃ mahapphalaṃ hoti mahānisaṃsanti dānānantaraṃ sīlaṃ vuttaṃ. Sīlaṃ nekkhammapariggahitaṃ, nekkhammaṃ paññāpariggahitaṃ, paññā vīriyapariggahitā, vīriyaṃ khantipariggahitaṃ, khanti saccapariggahitā, saccaṃ adhiṭṭhānapariggahitaṃ, adhiṭṭhānaṃ mettāpariggahitaṃ, mettā upekkhāpariggahitā mahapphalā hoti mahānisaṃsāti mettānantaraṃ upekkhā vuttā. Upekkhā pana karuṇāpariggahitā, karuṇā ca upekkhāpariggahitāti veditabbā. Kathaṃ pana mahākāruṇikā bodhisattā sattesu upekkhakā hontīti? Upekkhitabbayuttesu kañci kālaṃ upekkhakā honti, na pana sabbattha, sabbadā cāti keci. Apare pana na sattesu upekkhakā, sattakatesu pana vippakāresu upekkhakā hontīti.

Aparo nayo – pacurajanesupi pavattiyā sabbasattasādhāraṇattā, appaphalattā, sukarattā ca ādimhi dānaṃ vuttaṃ. Sīlenadāyakapaṭiggāhakasuddhito, parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānassa anantaraṃ sīlaṃ vuttaṃ. Nekkhammena sīlasampattisiddhito, kāyavacīsucaritaṃ vatvā manosucaritavacanato, visuddhasīlassa sukheneva jhānasamijjhanato, kammāparādhappahānena payogasuddhiṃ vatvā kilesāparādhappahānena āsayasuddhivacanato, vītikkamappahānena cittassa pariyuṭṭhānappahānavacanato ca sīlassa anantaraṃ nekkhammaṃ vuttaṃ. Paññāya nekkhammassa siddhiparisuddhito, jhānābhāve paññābhāvavacanato. Samādhipadaṭṭhānā hi paññā, paññāpaccupaṭṭhāno ca samādhi. Samathanimittaṃ vatvā upekkhānimittavacanato, parahitajjhānena parahitakaraṇūpāyakosallavacanato ca nekkhammassa anantaraṃ paññā vuttā. Vīriyārambhena paññākiccasiddhito, sattasuññatādhammanijjhānakkhantiṃ vatvā sattahitāya ārambhassa acchariyatāvacanato, upekkhānimittaṃ vatvā paggahanimittavacanato, nisammakāritaṃ vatvā uṭṭhānavacanato ca. Nisammakārino hi uṭṭhānaṃ phalavisesamāvahatīti paññāya anantaraṃ vīriyaṃ vuttaṃ.

Vīriyena titikkhāsiddhito. Vīriyavā hi āraddhavīriyattā sattasaṅkhārehi upanītaṃ dukkhaṃ abhibhuyya viharati vīriyassa titikkhālaṅkārabhāvato. Vīriyavato hi titikkhā sobhati. Paggahanimittaṃ vatvā samathanimittavacanato, accārambhena uddhaccadosappahānavacanato. Dhammanijjhānakkhantiyā hi uddhaccadoso pahīyati. Vīriyavato sātaccakaraṇavacanato. Khantibahulo hi anuddhato sātaccakārī hoti. Appamādavato parahitakiriyārambhe paccupakārataṇhābhāvavacanato. Yāthāvato dhammanijjhāne hi sati taṇhā na hoti. Parahitārambhe paramepi parakatadukkhasahanabhāvavacanato ca vīriyassa anantaraṃ khanti vuttā. Saccena khantiyā cirādhiṭṭhānato, apakārino apakārakhantiṃ vatvā tadupakārakaraṇe avisaṃvādavacanato, khantiyā apavādavācāvikampanena bhūtavāditāya avijahanavacanato, sattasuññatādhammanijjhānakkhantiṃ vatvā tadupabrūhitañāṇasaccavacanato ca khantiyā anantaraṃ saccaṃ vuttaṃ. Adhiṭṭhānena saccasiddhito. Acalādhiṭṭhānassa hi virati sijjhati. Avisaṃvāditaṃ vatvā tattha acalabhāvavacanato. Saccasandho hi dānādīsu paṭiññānurūpaṃ niccalova pavattati. Ñāṇasaccaṃ vatvā sambhāresu pavattiniṭṭhāpanavacanato. Yathābhūtañāṇavā hi bodhisambhāresu adhitiṭṭhati, te ca niṭṭhāpeti paṭipakkhehi akampiyabhāvatoti saccassa anantaraṃ adhiṭṭhānaṃ vuttaṃ. Mettāya parahitakaraṇasamādānādhiṭṭhānasiddhito, adhiṭṭhānaṃ vatvā hitūpasaṃhāravacanato. Bodhisambhāre hi adhitiṭṭhamāno mettāvihārī hoti. Acalādhiṭṭhānassa samādānāvikopanato, samādānasambhavato ca adhiṭṭhānassa anantaraṃ mettā vuttā. Upekkhāya mettāvisuddhito, sattesu hitūpasaṃhāraṃ vatvā tadaparādhesu udāsīnatāvacanato, mettābhāvanaṃ vatvā tannissandabhāvanāvacanato, ‘‘hitakāmasattepi upekkhako’’ti acchariyaguṇabhāvavacanato ca mettāya anantaraṃ upekkhā vuttāti evametāsaṃ kamo veditabbo.

Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti? Ettha avisesena tāva sabbāpi pāramiyo parānuggahalakkhaṇā, paresaṃ upakārakaraṇarasā, avikampanarasā vā, hitesitāpaccupaṭṭhānā, buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā, karuṇūpāyakosallapadaṭṭhānā vā.

Visesena pana yasmā karuṇūpāyakosallapariggahitā attupakaraṇapariccāgacetanā dānapāramitā. Karuṇūpāyakosallapariggahitaṃ kāyavacīsucaritaṃ atthato akattabbavirati, kattabbakaraṇacetanādayo ca sīlapāramitā. Karuṇūpāyakosallapariggahito ādīnavadassanapubbaṅgamo kāmabhavehi nikkhamanacittuppādo nekkhammapāramitā. Karuṇūpāyakosallapariggahito dhammānaṃ sāmaññavisesalakkhaṇāvabodho paññāpāramitā. Karuṇūpāyakosallapariggahito kāyacittehi parahitārambho vīriyapāramitā. Karuṇūpāyakosallapariggahitaṃ sattasaṅkhārāparādhasahanaṃ adosappadhāno tadākārappavatto cittuppādo khantipāramitā. Karuṇūpāyakosallapariggahitaṃ viraticetanādibhedaṃ avisaṃvādanaṃ saccapāramitā. Karuṇūpāyakosallapariggahitaṃ acalasamādānādhiṭṭhānaṃ tadākārappavatto cittuppādo adhiṭṭhānapāramitā. Karuṇūpāyakosallapariggahito lokassa hitūpasaṃhāro atthato abyāpādo mettāpāramitā. Karuṇūpāyakosallapariggahitā anunayapaṭighaviddhaṃsinī iṭṭhāniṭṭhesu sattasaṅkhāresu samappavatti upekkhāpāramitā.

Tasmā pariccāgalakkhaṇaṃ dānaṃ, deyyadhamme lobhaviddhaṃsanarasaṃ, anāsattipaccupaṭṭhānaṃ, bhavavibhavasampattipaccupaṭṭhānaṃ vā, pariccajitabbavatthupadaṭṭhānaṃ. Sīlanalakkhaṇaṃ sīlaṃ, samādhānalakkhaṇaṃ, patiṭṭhānalakkhaṇañcāti vuttaṃ hoti. Dussīlyaviddhaṃsanarasaṃ, anavajjarasaṃ vā, soceyyapaccupaṭṭhānaṃ, hirottappapadaṭṭhānaṃ. Kāmato bhavato ca nikkhamanalakkhaṇaṃ nekkhammaṃ, tadādīnavavibhāvanarasaṃ, tato eva vimukhabhāvapaccupaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ. Yathāsabhāvapaṭivedhalakkhaṇā paññā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya, samādhipadaṭṭhānā, catusaccapadaṭṭhānā vā. Ussāhalakkhaṇaṃ vīriyaṃ, upatthambhanarasaṃ, asaṃsīdanapaccupaṭṭhānaṃ, vīriyārambhavatthu (a. ni. 8.80) padaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ vā. Khamanalakkhaṇā khanti, iṭṭhāniṭṭhasahanarasā, adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā, yathābhūtadassanapadaṭṭhānā. Avisaṃvādanalakkhaṇaṃ saccaṃ, yāthāvavibhāvanarasaṃ [yathāsabhāvavibhāvanarasaṃ (cariyā. aṭṭha. pakiṇṇakakathāya)], sādhutāpaccupaṭṭhānaṃ, soraccapadaṭṭhānaṃ. Bodhisambhāresu adhiṭṭhānalakkhaṇaṃ adhiṭṭhānaṃ, tesaṃ paṭipakkhābhibhavanarasaṃ, tattha acalatāpaccupaṭṭhānaṃ, bodhisambhārapadaṭṭhānaṃ. Hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayanarasā vā, sommabhāvapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Majjhattākārappavattilakkhaṇā upekkhā, samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, kammassakatāpaccavekkhaṇapadaṭṭhānā. Ettha ca karuṇūpāyakosallapariggahitatā dānādīnaṃ pariccāgādilakkhaṇassa visesanabhāvena vattabbā, yato tāni pāramīsaṅkhyaṃ labhantīti.

Ko paccayoti abhinīhāro paccayo. Yo hi ayaṃ ‘‘manussattaṃ liṅgasampattī’’tiādi (bu. vaṃ. 2.59) aṭṭhadhammasamodhānasampādito ‘‘tiṇṇo tāreyyaṃ, mutto moceyyaṃ, buddho bodheyyaṃ, suddho sodheyyaṃ, danto dameyyaṃ, santo sameyyaṃ, assattho assāseyyaṃ, parinibbuto parinibbāpeyya’’ntiādinā (cariyā. aṭṭha. pakiṇṇakakathāya) pavatto abhinīhāro, so avisesena sabbapāramīnaṃ paccayo. Tappavattiyā hi uddhaṃ pāramīnaṃ pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo mahāpurisānaṃ sambhavanti.

Yathā ca abhinīhāro, evaṃ mahākaruṇā, upāyakosallañca. Tattha upāyakosallaṃ nāma dānādīnaṃ bodhisambhārabhāvassa nimittabhūtā paññā, yāhi karuṇūpāyakosallatāhi mahāpurisānaṃ attasukhanirapekkhatā, nirantaraṃ parahitakaraṇapasutatā, sudukkarehipi mahābodhisattacaritehi visādābhāvo, pasādasambuddhidassanasavanānussaraṇāvatthāsupi sattānaṃ hitasukhapaṭilābhahetubhāvo ca sampajjati. Tathā hi paññāya buddhabhāvasiddhi, karuṇāya buddhakammasiddhi. Paññāya sayaṃ tarati, karuṇāya pare tāreti. Paññāya paradukkhaṃ parijānāti, karuṇāya paradukkhapaṭikāraṃ ārabhati. Paññāya ca dukkhe nibbindati, karuṇāya dukkhaṃ sampaṭicchati. Tathā paññāya parinibbānābhimukho hoti, karuṇāya taṃ na pāpuṇāti. Tathā karuṇāya saṃsārābhimukho hoti, paññāya tatra nābhiramati. Paññāya ca sabbattha virajjati, karuṇānugatattā na ca na sabbesaṃ anuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā na ca na sabbattha virattacitto. Paññāya ca ahaṃkāramamaṃkārābhāvo, karuṇāya ālasiyadīnatābhāvo. Tathā paññākaruṇāhi yathākkamaṃ attaparanāthatā, dhīravīrabhāvo, anattantapaaparantapatā, attahitaparahitanipphatti, nibbhayābhiṃsanakabhāvo, dhammādhipatilokādhipatitā, kataññupubbakāribhāvo, mohataṇhāvigamo, vijjācaraṇasiddhi, balavesārajjanipphattīti sabbassāpi pāramitāphalassa visesena upāyabhāvato paññākaruṇā pāramīnaṃ paccayo. Idañca dvayaṃ pāramīnaṃ viya paṇidhānassāpi paccayo.

Tathā ussāhaummaṅgaavatthānahitacariyā ca pāramīnaṃ paccayoti veditabbā, yā buddhabhāvassa uppattiṭṭhānatāya ‘‘buddhabhūmiyo’’ti pavuccanti. Yathāha –

‘‘Kati pana bhante buddhabhūmiyo? Catasso kho sāriputta buddhabhūmiyo. Katamā catasso? Ussāho ca hoti vīriyaṃ, umaṅgo ca hoti paññābhāvanā, avatthānañca hoti adhiṭṭhānaṃ, mettābhāvanā ca hoti hitacariyā. Imā kho sāriputta catasso buddhabhūmiyo’’ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanāyampi).

Tathā nekkhammapavivekaalobhādosāmohanissaraṇappabhedā cha ajjhāsayā. Vuttañhetaṃ –

‘‘Nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, paviveka…pe… saṅgaṇikāya, alobha…pe… lobhe, adosa…pe… dose, amoha…pe… mohe, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvino’’ti (visuddhi. aṭṭha. 1.49 vākyakhandhepi).

Tasmā ete bodhisattānaṃ cha ajjhāsayā dānādīnaṃ paccayāti veditabbā. Na hi lobhādīsu ādīnavadassanena, alobhādiadhikabhāvena ca vinā dānādipāramiyo sambhavanti. Alobhādīnañhi adhikabhāvena pariccāgādininnacittatā alobhajjhāsayāditāti. Yathā cete, evaṃ dānajjhāsayatādayopi. Yathāha –

‘‘Kati pana bhante bodhāya carantānaṃ bodhisattānaṃ ajjhāsayā? Dasa kho sāriputta bodhāya carantānaṃ bodhisattānaṃ ajjhāsayā. Katame dasa? Dānajjhāsayā sāriputta bodhisattā macchere dosadassāvino, sīla…pe… upekkhajjhāsayā sāriputta bodhisattā sukhadukkhesu dosadassāvino’’ti.

Etesu hi maccheraasaṃvarakāmavicikicchākosajjaakkhantivisaṃvādaanadhiṭṭhānabyāpāda- sukhadukkhasaṅkhātesu ādīnavadassanapubbaṅgamā dānādininnacittatāsaṅkhātā dānajjhāsayatādayo dānādipāramīnaṃ nibbattiyā kāraṇanti. Tathā apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayo.

Tatthāyaṃ paccavekkhaṇāvidhi – khettavatthuhiraññasuvaṇṇagomahiṃsadāsidāsaputtadārādipariggahabyāsattacittānaṃ sattānaṃ khettādīnaṃ vatthukāmabhāvena bahupatthanīyabhāvato, rājacorādisādhāraṇabhāvato, vivādādhiṭṭhānato, sapattakaraṇato, nissārato, paṭilābhaparipālanesu paraviheṭhanahetuto, vināsanimittañca sokādianekavihitabyasanāvahato, tadāsattinidānañca maccheramalapariyuṭṭhitacittānaṃ apāyūpapattisambhavatoti evaṃ vividhavipulānatthāvahā ete atthā nāma, tesaṃ pariccāgoyeveko sotthibhāvoti pariccāge appamādo karaṇīyo.

Apica ‘‘yācako yācamāno attano guyhassa ācikkhanato mayhaṃ vissāsiko’’ti ca ‘‘pahāya gamanīyaṃ attano santakaṃ gahetvā paralokaṃ yāhīti mayhaṃ upadesako’’ti ca ‘‘āditte viya agāre maraṇagginā āditte loke tato mayhaṃ santakassa apavāhakasahāyo’’ti ca ‘‘apavāhitassa cassa nijjhāyanikkhepaṭṭhānabhūto’’ti ca ‘‘dānasaṅkhāte kalyāṇakammasmiṃ sahāyabhāvato, sabbasampattīnaṃ aggabhūtāya paramadullabhāya buddhabhūmiyā sampattihetubhāvato ca paramo kalyāṇamitto’’ti ca paccavekkhitabbaṃ.

Tathā ‘‘uḷāre kammani anenāhaṃ sambhāvito, tasmā sā sambhāvanā avitathā kātabbā’’ti ca ‘‘ekantabheditāya jīvitassa ayācitenapi mayā dātabbaṃ, pageva yācitenā’’ti ca ‘‘uḷārajjhāsayehi gavesitvāpi dātabbo, sayamevāgato mama puññenā’’ti ca ‘‘yācakassa dānāpadesena mayhamevāyamanuggaho’’ti ca ‘‘ahaṃ viya ayaṃ sabbopi loko mayā anuggahetabbo’’ti ca ‘‘asati yācake kathaṃ mayhaṃ dānapāramī pūreyyā’’ti ca ‘‘yācakānamevatthāya mayā sabbo pariggahetabbo’’ti ca ‘‘ayācitvā mama santakaṃ yācakā sayameva kadā gaṇheyyu’’nti ca ‘‘kathamahaṃ yācakānaṃ piyo cassaṃ manāpo’’ti ca ‘‘kathaṃ vā te mayhaṃ piyā cassu manāpā’’ti ca ‘‘kathaṃ vāhaṃ dadamāno, datvāpi ca attamano assaṃ pamudito pītisomanassajāto’’ti ca ‘‘kathaṃ vā me yācakā bhaveyyuṃ, uḷāro ca dānajjhāsayo’’ti ca ‘‘kathaṃ vāhamayācitoyeva yācakānaṃ hadayamaññāya dadeyya’’nti ca ‘‘sati dhane yācake ca apariccāgo mahatī mayhaṃ vañcanā’’ti ca ‘‘kathaṃ vāhaṃ attano aṅgāni jīvitaṃ vāpi yācakānaṃ pariccajeyya’’nti ca paccavekkhitabbaṃ.

Apica ‘‘attho nāmāyaṃ nirapekkhaṃ dāyakaṃ anugacchati yathā taṃ nirapekkhaṃ khepakaṃ kiṭako’’ti atthe nirapekkhatāya cittaṃ uppādetabbaṃ. Yācamāno pana yadi piyapuggalo hoti, ‘‘piyo maṃ yācatī’’ti somanassaṃ uppādetabbaṃ. Atha udāsīnapuggalo hoti, ‘‘ayaṃ maṃ yācamāno addhā iminā pariccāgena mitto hotī’’ti somanassaṃ uppādetabbaṃ. Dadantopi hi yācakānaṃ piyo hotīti. Atha pana verīpuggalo yācati, ‘‘paccatthiko maṃ yācati, ayaṃ maṃ yācamāno addhā iminā pariccāgena verīpi piyo mitto hotī’’ti visesato somanassaṃ uppādetabbaṃ. Evaṃ piyapuggale viya majjhattaverīpuggalesupi mettāpubbaṅgamaṃ karuṇaṃ upaṭṭhapetvāva dātabbaṃ.

Sace panassa cirakālaparibhāvitattā lobhassa deyyadhammavisayā lobhadhammā uppajjeyyuṃ, tena bodhisattapaṭiññena iti paṭisañcikkhitabbaṃ ‘‘nanu tayā sappurisa sambodhāya abhinīhāraṃ karontena sabbasattānaṃ upakāratthāya ayaṃ kāyo nissaṭṭho, tappariccāgamayañca puññaṃ, tattha nāma te bāhirepi vatthusmiṃ atisaṅgappavatti hatthisinānasadisī hoti, tasmā tayā na katthaci saṅgo uppādetabbo. Seyyathāpi nāma mahato bhesajjarukkhassa tiṭṭhato mūlaṃ mūlatthikā haranti, papaṭikaṃ, tacaṃ, khandhaṃ, viṭapaṃ, sāraṃ, sākhaṃ, palāsaṃ, pupphaṃ, phalaṃ phalatthikā haranti, na tassa rukkhassa ‘mayhaṃ santakaṃ ete harantī’’ti vitakkasamudācāro hoti, evameva sabbalokahitāya ussukkamāpajjantena mayā mahādukkhe akataññuke niccāsucimhi kāye paresaṃ upakārāya viniyujjamāne aṇumattopi micchāvitakko na uppādetabbo, ko vā ettha viseso ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraṇaviddhaṃsanadhammesu, kevalaṃ pana sammohavijambhitametaṃ, yadidaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti abhiniveso. Tasmā bāhiresu viya ajjhattikesupi karacaraṇanayanādīsu, maṃsādīsu ca anapekkhena hutvā ‘taṃtadatthikā harantū’ti nissaṭṭhacittena bhavitabba’’nti. Evaṃ paṭisañcikkhato cassa bodhāya pahitattassa kāyajīvitesu nirapekkhassa appakasireneva kāyavacīmanokammāni suvisuddhāni honti. So visuddhakāyavacīmanokammanto visuddhājīvo ñāyapaṭipattiyaṃ ṭhito, āyāpāyupāyakosallasamannāgamena bhiyyoso mattāya deyyadhammapariccāgena, abhayadānasaddhammadānehi ca sabbasatte anuggaṇhituṃ samattho hotīti. Ayaṃ tāva dānapāramiyaṃ paccavekkhaṇānayo.

Sīlapāramiyaṃ pana evaṃ paccavekkhitabbaṃ – idañhi sīlaṃ nāma gaṅgodakādīhi visodhetuṃ asakkuṇeyyassa dosamalassa vikkhālanajalaṃ, haricandanādīhi vinetuṃ asakkuṇeyyarāgādipariḷāhavinayanaṃ, hāramakuṭakuṇḍalādīhi pacurajanālaṅkārehi asādhāraṇo sādhūnaṃ alaṅkāraviseso, sabbadisāvāyanato akittimo, sabbakālānurūpo ca surabhigandho, khattiyamahāsālādīhi devatāhi ca vandanīyādibhāvāvahanato paramo vasīkaraṇamanto, cātumahārājikādi devalokārohanasopānapanti, jhānābhiññānaṃ adhigamupāyo, nibbānamahānagarassa sampāpakamaggo, sāvakabodhipaccekabodhisammāsambodhīnaṃ patiṭṭhānabhūmi, yaṃ yaṃ vā panicchitaṃ patthitaṃ, tassa tassa samijjhanūpāyabhāvato cintāmaṇikapparukkhādike ca atiseti. Vuttañhetaṃ bhagavatā ‘‘ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā’’ti (a. ni. 8.35). Aparampi vuttaṃ ‘‘ākaṅkheyya ce bhikkhave bhikkhu sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cāti, sīlesvevassa paripūrakārī’’tiādi (ma. ni. 1.61), tathā ‘‘avippaṭisāratthāni kho ānanda kusalāni sīlānī’’ti (a. ni. 10.1; 11.1), ‘‘pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāyā’’ti (dī. ni. 2.150; udā. 76; mahāva. 185) suttānañca vasena sīlassa guṇā paccavekkhitabbā, tathā aggikkhandhopamasuttādīnaṃ (a. ni. 7.72) vasena sīlavirahe ādīnavā.

Pītisomanassanimittato, attānuvādaparānuvādadaṇḍaduggatibhayābhāvato, viññūhi pāsaṃsabhāvato, avippaṭisārahetuto, sotthiṭṭhānato, abhijanasāpateyyādhipateyyāyurūpaṭṭhānabandhumittasampattīnaṃ atisayanato ca sīlaṃ paccavekkhitabbaṃ. Sīlavato hi attano sīlasampadāhetu mahantaṃ pītisomanassaṃ uppajjati ‘‘kataṃ vata mayā kusalaṃ, kataṃ kalyāṇaṃ, kataṃ bhīruttāṇa’’nti. Tathā sīlavato attā na upavadati, na pare viññū, daṇḍaduggatibhayānaṃ sambhavoyeva natthi, ‘‘sīlavā purisapuggalo kalyāṇadhammo’’ti viññūnaṃ pāsaṃso hoti. Tathā sīlavato yvāyaṃ ‘‘kataṃ vata mayā pāpaṃ, kataṃ luddaṃ, kataṃ kibbisa’’nti dussīlassa vippaṭisāro uppajjati, so na hoti. Sīlañca nāmetaṃ appamādādhiṭṭhānato, bhogabyasanādiparihāramukhena mahato atthassa sādhanato, maṅgalabhāvato ca paramaṃ sotthiṭṭhānaṃ, nihīnajaccopi sīlavā khattiyamahāsālādīnaṃ pūjanīyo hotīti kulasampattiṃ atiseti sīlasampadā, ‘‘taṃ kiṃ maññasi mahārāja, idha te assa puriso dāso kammakaro’’tiādi (dī. ni. 1.183) vacanañcettha sādhakaṃ. Corādīhi asādhāraṇato, paralokānugamanato, mahapphalabhāvato, samathādiguṇādhiṭṭhānato ca bāhiradhanaṃ atiseti sīlaṃ, paramassa cittissariyassa adhiṭṭhānabhāvato khattiyādīnaṃ issariyaṃ atiseti sīlaṃ. Sīlanimittañhi taṃtaṃsattanikāyesu sattānaṃ issariyaṃ vassasatadīghappamāṇato jīvitato ekāhampi sīlavato jīvitassa visiṭṭhatāvacanato, sati ca jīvite sikkhānikkhepassa maraṇatāvacanato sīlaṃ jīvitato visiṭṭhataraṃ. Verīnampi manuññabhāvāvahanato, jarārogavipattīhi anabhibhavanīyato ca rūpasampattiṃ atiseti sīlaṃ. Pāsādahammiyādiṭṭhānavisese, rājayuvarājasenāpatiādiṭṭhānavisese ca atiseti sīlaṃ sukhavisesādhiṭṭhānabhāvato. Sabhāvasiniddhe santikāvacarepi bandhujane mittajane ca atiseti ekantahitasampādanato, paralokānugamanato ca. ‘‘Na taṃ mātā pitā kayirā’’tiādi (dha. pa. 43) vacanañcettha sādhakaṃ. Tathā hatthiassarathādibhedehi, mantāgadasotthānappayogehi ca durārakkhaṃ attānaṃ ārakkhabhāvena sīlameva visiṭṭhataraṃ attādhīnato, aparādhīnato, mahāvisayato ca. Tenevāha ‘‘dhammo have rakkhati dhammacāri’’ntiādi (jā. 1.9.102). Evamanekaguṇasamannāgataṃ sīlanti paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūriṃ gacchati aparisuddhā ca pārisuddhiṃ.

Sace panassa dīgharattaṃ paricayena sīlapaṭipakkhā dhammā dosādayo antarantarā uppajjeyyuṃ, tena bodhisattapaṭiññena evaṃ paṭisañcikkhitabbaṃ ‘‘nanu tayā sambodhāya paṇidhānaṃ kataṃ, sīlavikalena ca na sakkā lokiyāpi sampattiyo pāpuṇituṃ, pageva lokuttarā, sabbasampattīnaṃ pana aggabhūtāya sammāsambodhiyā adhiṭṭhānabhūtena sīlena paramukkaṃsagatena bhavitabbaṃ. Tasmā ‘kikīva aṇḍa’ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sammā sīlaṃ parirakkhantena suṭṭhu tayā pesalena bhavitabbaṃ. Api ca tayā dhammadesanāya yānattaye sattānaṃ avatāraṇaparipācanāni kātabbāni, sīlavikalassa ca vacanaṃ na paccetabbaṃ hoti asappāyāhāravicārassa viya vejjassa tikicchanaṃ, tasmā kathāhaṃ saddheyyo hutvā sattānaṃ avatāraṇaparipācanāni kareyya’’nti sabhāvaparisuddhasīlena bhavitabbaṃ. Kiñca ‘‘jhānādiguṇavisesayogena me sattānaṃ upakārakaraṇasamatthatā, paññāpāramīādiparipūraṇañca, jhānādayo ca guṇā sīlapārisuddhiṃ vinā na sambhavantī’’ti sammadeva sīlaṃ parisodhetabbaṃ.

Tathā ‘‘sambādho gharāvāso rajopatho’’tiādinā (dī. ni. 1.191; ma. ni. 1.291; saṃ. ni. 2.154; ma. ni. 2.10) gharāvāse ‘‘aṭṭhikaṅkalūpamā kāmā’’tiādinā (ma. ni. 1.234; pāci. 417; mahāni. 3, 6;), ‘‘mātāpi puttena vivadatī’’tiādinā (ma. ni. 1.168, 178) ca kāmesu ‘‘seyyathāpi puriso iṇaṃ ādāya kammante payojeyyā’’tiādinā (dī. ni. 1.218) kāmacchandādīsu ādīnavadassanapubbaṅgamā vuttavipariyāyena ‘‘abbhokāso pabbajjā’’tiādinā (dī. ni. 1.1.91; saṃ. ni. 1.154) pabbajjādīsu ānisaṃsapaṭisaṅkhāvasena nekkhammapāramiyaṃ paccavekkhaṇā veditabbā. Ayamettha saṅkhepattho, vitthāro pana dukkhakkhandha (ma. ni. 1.163) vīmaṃsasuttādi (ma. ni. 1.487) vasena dukkhakkhandhaāsivisopamasuttādivasena (cariyā. aṭṭha. pakiṇṇakakathāyaṃ) veditabbo.

Tathā ‘‘paññāya vinā dānādayo dhammā na visujjhanti, yathāsakaṃ byāpārasamatthā ca na hontī’’ti paññāguṇā manasi kātabbā. Yatheva hi jīvitena vinā sarīrayantaṃ na sobhati, na ca attano kiriyāsu paṭipattisamatthaṃ hoti, yathā ca cakkhādīni indriyāni viññāṇena vinā yathāsakaṃ visayesu kiccaṃ kātuṃ nappahonti, evaṃ saddhādīni indriyāni paññāya vinā sakiccapaṭipattiyaṃ asamatthānīti pariccāgādipaṭipattiyaṃ paññā padhānakāraṇaṃ. Ummīlitapaññācakkhukā hi mahāsattā attano aṅgapaccaṅgānipi datvā anattukkaṃsakā, aparavambhakā ca honti, bhesajjarukkhā viya vikapparahitā kālattayepi somanassajātā. Paññāvasena upāyakosallayogato pariccāgo parahitappavattiyā dānapāramibhāvaṃ upeti. Attatthañhi dānaṃ vuḍḍhisadisaṃ hoti.

Tathā paññāya abhāvena taṇhādisaṃkilesāviyogato sīlassa visuddhiyeva na sambhavati, kuto sabbaññuguṇādhiṭṭhānabhāvo. Paññavā eva ca gharāvāse kāmaguṇesu saṃsāre ca ādīnavaṃ, pabbajjāya jhānasamāpattiyaṃ nibbāne ca ānisaṃsaṃ suṭṭhu sallakkhento pabbajitvā jhānasamāpattiyo nibbattetvā nibbānaninno, pare ca tattha patiṭṭhapetīti.

Vīriyañca paññārahitaṃ yadicchitamatthaṃ na sādheti durārambhabhāvato. Varameva hi anārambho durārambhato, paññāsahitena pana vīriyena na kiñci duradhigamaṃ upāyapaṭipattito. Tathā paññavā eva parāpakārādiadhivāsakajātiyo hoti, na duppañño. Paññāvirahitassa ca parehi upanītā apakārā khantiyā paṭipakkhameva anubrūhenti, paññavato pana te khantisampattiyā paribrūhanavasena assā thirabhāvāya saṃvattanti. Paññavā eva tīṇi saccāni tesaṃ kāraṇāni paṭipakkhe ca yathābhūtaṃ jānitvā paresaṃ avisaṃvādako hoti. Tathā paññābalena attānaṃ upatthambhetvā dhitisampadāya sabbapāramīsu acalasamādānādhiṭṭhāno hoti, paññavā eva ca piyamajjhattaverīvibhāgaṃ akatvā sabbattha hitūpasaṃhārakusalo hoti. Tathā paññāvasena lābhādilokadhammasannipāte nibbikāratāya majjhatto hoti. Evaṃ sabbāsaṃ pāramīnaṃ paññāva pārisuddhihetūti paññāguṇā paccavekkhitabbā.

Apica paññāya vinā na dassanasampatti, antarena ca diṭṭhisampadaṃ na sīlasampadā, sīladiṭṭhisampadārahitassa na samādhisampadā, asamāhitena ca na sakkā attahitamattampi sādhetuṃ, pageva ukkaṃsagataṃ parahitanti parahitāya paṭipannena ‘‘nanu tayā sakkaccaṃ paññāpārisuddhiyaṃ āyogo karaṇīyo’’ti bodhisattena attā ovaditabbo. Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito catūhi saṅgahavatthūhi (dī. ni. 3.210, 313; a. ni. 10.32) lokaṃ anuggaṇhanto satte niyyānikamagge avatāreti, indriyāni ca nesaṃ paripāceti. Tathā paññābalena khandhāyatanādīsu pavicayabahulo pavattinivattiyo yāthāvato parijānanto dānādayo guṇe visesanibbedhabhāgiyabhāvaṃ nayanto bodhisattasikkhāya paripūrakārī hotīti evamādinā anekākāravokāre paññāguṇe vavatthapetvā paññāpāramī anubrūhetabbā.

Tathā dissamānapārānipi lokiyāni kammāni nihīnavīriyena pāpuṇituṃ asakkuṇeyyāni, agaṇitakhedena pana āraddhavīriyena duradhigamaṃ nāma natthi. Nihīnavīriyo hi ‘‘saṃsāramahoghato sabbasatte santāressāmī’’ti ārabhitumeva na sakkuṇoti. Majjhimo ārabhitvā antarāvosānamāpajjati. Ukkaṭṭhavīriyo pana attasukhanirapekkho ārambhapāraṃ adhigacchatīti vīriyasampatti paccavekkhitabbā. Apica ‘‘yassa attanoyeva saṃsārapaṅkato samuddharaṇatthamārambho, tassāpi vīriyassa sithilabhāvena manorathānaṃ matthakappatti na sakkā sambhāvetuṃ, pageva sadevakassa lokassa samuddharaṇatthaṃ katābhinīhārenā’’ti ca ‘‘rāgādīnaṃ dosagaṇānaṃ mattamahāgajānaṃ viya dunnivārayabhāvato, tannidānānañca kammasamādānānaṃ ukkhittāsikavadhakasadisabhāvato, tannimittānañca duggatīnaṃ sabbadā vivaṭamukhabhāvato, tattha niyojakānañca pāpamittānaṃ sadā sannihitabhāvato, tadovādakāritāya ca bālassa puthujjanabhāvassa sati sambhave yuttaṃ sayameva saṃsāradukkhato nissaritu’’nti ca ‘‘micchāvitakkā vīriyānubhāvena dūrī bhavantī’’ti ca ‘‘yadi pana sambodhi attādhīnena vīriyena sakkā samadhigantuṃ, kimettha dukkara’’nti ca evamādinā nayena vīriyassa guṇāpaccavekkhitabbā.

Tathā ‘‘khanti nāmāyaṃ niravasesaguṇapaṭipakkhassa kodhassa vidhamanato guṇasampādane sādhūnamappaṭihatamāyudhaṃ, parābhibhavane samatthānaṃ alaṅkāro, samaṇabrāhmaṇānaṃ balasampadā, kodhaggivinayanī udakadhārā, kalyāṇassa kittisaddassa sañjātideso, pāpapuggalānaṃ vacīvisavūpasamakaro mantāgado, saṃvare ṭhitānaṃ paramā dhīrapakati, gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa pidhānakavāṭaṃ, devabrahmalokānaṃ ārohaṇasopānaṃ, sabbaguṇānaṃ adhivāsanabhūmi, uttamā kāyavacīmanovisuddhī’’ti manasi kātabbaṃ. Api ca ‘‘ete sattā khantisampattiyā abhāvato idha ceva tapanti, paraloke ca tapanīyadhammānuyogato’’ti ca ‘‘yadipi parāpakāranimittaṃ dukkhaṃ uppajjati, tassa pana dukkhassa khettabhūto attabhāvo, bījabhūtañca kammaṃ mayāva abhisaṅkhata’’nti ca ‘‘tassa dukkhassa āṇaṇyakāraṇameta’’nti ca ‘‘apakārake asati kathaṃ mayhaṃ khantisampadā sambhavatī’’ti ca ‘‘yadipāyaṃ etarahi apakārako, ayaṃ nāma pubbe anena mayhaṃ upakāro kato’’ti ca ‘‘apakāro eva vā khantinimittatāya upakāro’’ti ca ‘‘sabbepime sattā mayhaṃ puttasadisā, puttakatāparādhesu ca ko kujjhissatī’’ti ca ‘‘yena kodhabhūtāvesena ayaṃ mayhaṃ aparajjhati, so kodhabhūtāveso mayā vinetabbo’’ti ca ‘‘yena apakārena idaṃ mayhaṃ dukkhaṃ uppannaṃ, tassa ahampi nimitta’’nti ca ‘‘yehi dhammehi aparādho kato, yattha ca kato, sabbepi te tasmiṃyeva khaṇe niruddhā, kassidāni kena kodho kātabbo’’ti ca ‘‘anattatāya sabbadhammānaṃ ko kassa aparajjhatī’’ti ca paccavekkhantena khantisampadā brūhetabbā.

Yadi panassa dīgharattaṃ paricayena parāpakāranimittako kodho cittaṃ pariyādāya tiṭṭheyya, iti paṭisañcikkhitabbaṃ ‘‘khanti nāmesā parāpakārassa paṭipakkhapaṭipattīnaṃ paccupakārakāraṇa’’nti ca ‘‘apakāro ca mayhaṃ dukkhuppādanena dukkhupanisāya saddhāya, sabbaloke anabhiratisaññāya ca paccayo’’ti ca ‘‘indriyapakatiresā, yadidaṃ iṭṭhāniṭṭhavisayasamāyogo, tattha aniṭṭhavisayasamāyogo mayhaṃ na siyāti taṃ kutettha labbhā’’ti ca ‘‘kodhavasiko satto kodhena ummatto vikkhittacitto, tattha kiṃ paccapakārenā’’ti ca ‘‘sabbe pime sattā sammāsambuddhena orasaputtā viya paripālitā, tasmā na tattha mayā cittakopopi kātabbo’’ti ca ‘‘aparādhake ca sati guṇe guṇavati mayā na kopo kātabbo’’ti ca ‘‘asati guṇe visesena karuṇāyitabbo’’ti ca ‘‘kopena ca mayhaṃ guṇayasā nihīyantī’’ti ca ‘‘kujjhanena mayhaṃ dubbaṇṇadukkhaseyyādayo sapattakantā āgacchantī’’ti ca ‘‘kodho ca nāmāyaṃ sabbāhitakārako sabbahitavināsako balavā paccatthiko’’ti ca ‘‘sati ca khantiyā na koci paccatthiko’’ti ca ‘‘aparādhakena aparādhanimittaṃ yaṃ āyatiṃ laddhabbaṃ dukkhaṃ, sati ca khantiyā mayhaṃ tadabhāvo’’ti ca ‘‘cintanena kujjhantena ca mayā paccatthikoyeva anuvattito hotī’’ti ca ‘‘kodhe ca mayā khantiyā abhibhūte tassa dāsabhūto paccatthiko sammadeva abhibhūto hotī’’ti ca ‘‘kodhanimittaṃ khantiguṇapariccāgo mayhaṃ na yutto’’ti ca ‘‘sati ca kodhe guṇavirodhini (guṇavirodhapaccanīdhamme cariyā. aṭṭha. pakiṇṇakakathāyaṃ) kiṃ me sīlādidhammā pāripūriṃ gaccheyyuṃ, asati ca tesu kathāhaṃ sattānaṃ upakārabahulo paṭiññānurūpaṃ uttamaṃ sampattiṃ pāpuṇissāmī’’ti ca ‘‘khantiyā ca sati bahiddhā vikkhepābhāvato samāhitassa sabbe saṅkhārā aniccato dukkhato sabbe dhammā anattato nibbānañca asaṅkhatāmatasantapaṇītādibhāvato nijjhānaṃ khamanti ‘buddhadhammā ca acinteyyāparimeyyapabhāvā’ti’’, tato ca ‘‘anulomiyaṃ khantiyaṃ ṭhito ‘kevalā ime ca attattaniyabhāvarahitā dhammamattā yathāsakaṃ paccayehi uppajjanti vayanti, na kutoci āgacchanti, na kuhiñci gacchanti, na ca katthaci patiṭṭhitā, na cettha koci kassaci byāpāro’ti ahaṃkāramamaṃkārānadhiṭṭhānatā nijjhānaṃ khamati, yena bodhisatto bodhiyā niyato anāvattidhammo hotī’’ti evamādinā khantipāramiyaṃ paccavekkhaṇā veditabbā.

Tathā ‘‘saccena vinā sīlādīnaṃ asambhavato, paṭiññānurūpaṃ paṭipattiyā abhāvato ca saccadhammātikkame ca sabbapāpadhammānaṃ samosaraṇato, asaccasandhassa appaccayikabhāvato, āyatiñca anādeyyavacanatāvahanato, sampannasaccassa ca sabbaguṇādhiṭṭhānabhāvato, saccādhiṭṭhānena sabbabodhisambhārānaṃ pārisuddhipāripūrisamanvāyato, sabhāvadhammāvisaṃvādanena sabbabodhisambhārakiccakaraṇato, bodhisattapaṭipattiyā ca parinipphattito’’tiādinā saccapāramiyā sampattiyo paccavekkhitabbā.

Tathā ‘‘dānādīsu daḷhasamādānaṃ, tampaṭipakkhasannipāte ca nesaṃ acalāvatthānaṃ, tattha ca thirabhāvaṃ vinā na dānādisambhārā sambodhinimittā sambhavantī’’tiādinā adhiṭṭhāne guṇā paccavekkhitabbā.

Tathā ‘‘attahitamatte avatiṭṭhantenāpi sattesu hitacittataṃ vinā na sakkā idhalokaparalokasampattiyo pāpuṇituṃ, pageva sabbasatte nibbānasampattiyaṃ patiṭṭhāpetukāmenā’’ti ca ‘‘pacchā sabbasattānaṃ lokuttarasampattiṃ ākaṅkhantena idāni lokiyasampattiṃ ākaṅkhā yuttarūpā’’ti ca ‘‘idāni āsayamattena paresaṃ hitasukhūpasaṃhāraṃ kātuṃ asakkonto kadā payogena taṃ sādhessāmī’’ti ca ‘‘idāni mayā hitasukhūpasaṃhārena saṃvaddhitā pacchā dhammasaṃvibhāgasahāyā mayhaṃ bhavissantī’’ti ca ‘‘etehi vinā na mayhaṃ bodhisambhārā sambhavanti, tasmā sabbabuddhaguṇavibhūtinipphattikāraṇattā mayhaṃ ete paramaṃ puññakkhettaṃ anuttaraṃ kusalāyatanaṃ uttamaṃ gāravaṭṭhāna’’nti ca ‘‘savisesaṃ sattesu sabbesu hitajjhāsayatā paccupaṭṭhapetabbā, kiñca karuṇādhiṭṭhānatopi sabbasattesu mettā anubrūhetabbā. Vimariyādīkatena hi cetasā sattesu hitasukhūpasaṃhāraniratassa tesaṃ ahitadukkhāpanayanakāmatā balavatī uppajjati daḷhamūlā, karuṇā ca sabbesaṃ buddhakārakadhammānamādi caraṇaṃ patiṭṭhā mūlaṃ mukhaṃ pamukha’’nti evamādinā mettāya guṇā paccavekkhitabbā.

Tathā ‘‘upekkhāya abhāve sattehi katā vippakārā cittassa vikāraṃ uppādeyyuṃ, sati ca cittavikāre dānādisambhārānaṃ sambhavoyeva natthī’’ti ca ‘‘mettāsinehena sinehite citte upekkhāya vinā sambhārānaṃ pārisuddhi na hotī’’ti ca ‘‘anupekkhako sambhāresu puññasambhāraṃ tabbipākañca sattahitatthaṃ pariṇāmetuṃ na sakkotī’’ti ca ‘‘upekkhāya abhāve deyyapaṭiggāhakesu vibhāgaṃ akatvā pariccajituṃ na sakkotī’’ti ca ‘‘upekkhārahitena jīvitaparikkhārānaṃ jīvitassa ca antarāyaṃ amanasikaritvā saṃvaravisodhanaṃ kātuṃ na sakkā’’ti ca ‘‘upekkhāvasena aratiratisahasseva nekkhammabalasiddhito, upapattito ikkhanavaseneva sabbasambhārakiccanipphattito, accāraddhassa vīriyassa anupekkhane padhānakiccākaraṇato, upekkhatoyeva titikkhānijjhānasambhavato, upekkhāvasena sattasaṅkhārānaṃ avisaṃvādanato, lokadhammānaṃ ajjhupekkhanena samādinnadhammesu acalādhiṭṭhānasiddhito, parāpakārādīsu anābhogavaseneva mettāvihāranipphattitoti sabbabodhisambhārānaṃ samādānādhiṭṭhānapāripūrinipphattiyo upekkhānubhāvena sampajjantī’’ti evaṃ ādinā nayena upekkhāpāramī paccavekkhitabbā. Evaṃ apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayoti veditabbā.

Tathā saparikkhārā pañcadasa caraṇadhammā pañca ca abhiññāyo. Tattha caraṇadhammā nāma sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta saddhammā, cattāri jhānāni ca. Tesu sīlādīnaṃ catunnaṃ terasapi dhutadhammā, appicchatādayo ca parikkhāro. Saddhammesu saddhāya buddhadhammasaṅghasīlacāgadevatūpasamānussati- lūkhapuggalaparivajjanasiniddhapuggalasevanapasādanīya- dhammapaccavekkhaṇatadadhimuttatā parikkhāro, hirottappānaṃ akusalādīnavapaccavekkhaṇaapāyādīnavapaccavekkhaṇakusaladhammupatthambhana- bhāvapaccavekkhaṇahirottappa rahitapuggalaparivajjanahirottappasampannapuggalasevanatadadhimuttatā, bāhusaccassa pubbayogaparipucchakabhāvasaddhammābhiyogaanavajjavijjāṭṭhānādi- paricayaparipakkindriyatākilesadūrībhāvaappassutaparivajjanabahussutasevanatadadhimuttatā, vīriyassa apāyabhayapaccavekkhaṇagamanavīthipaccavekkhaṇadhammamahattapaccavekkhaṇa- thinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggala- sevanasammappadhānapaccavekkhaṇatadadhimuttatā, satiyā satisampajaññamuṭṭhassatipuggalaparivajjanaupaṭṭhitassatipuggalasevanatadadhimuttatā, paññāya paripucchakabhāvavatthuvisadakiriyāindriyasamattapaṭipādanaduppañña- puggalaparivajjanapaññavantapuggalasevanagambhīrañāṇacariyapacca- vekkhaṇatadadhimuttatā, catunnaṃ jhānānaṃ sīlādicatukkaṃ aṭṭhatiṃsāya ārammaṇesu pubbabhāgabhāvanā, āvajjanādivasībhāvakaraṇañca parikkhāro. Tattha sīlādīhi payogasuddhiyā sattānaṃ abhayadāne, āsayasuddhiyā āmisadāne, ubhayasuddhiyā ca dhammadāne samattho hotītiādinā caraṇādīnaṃ dānādisambhārānaṃ paccayabhāvo yathārahaṃ niddhāretabbo, ativitthārabhayena na niddhārayimha. Evaṃ sampatticakkādayopi dānādīnaṃ paccayoti veditabbā.

Ko saṃkilesoti avisesena taṇhādīhi parāmaṭṭhabhāvo pāramīnaṃ saṃkileso, visesena deyyapaṭiggāhakavikappā dānapāramiyā saṃkileso, sattakālavikappā sīlapāramiyā, kāmabhavatadupasamesu abhiratianabhirativikappā nekkhammapāramiyā, ‘‘ahaṃ mamā’’ti vikappā paññāpāramiyā, līnuddhaccavikappā vīriyapāramiyā, attaparavikappā khantipāramiyā, adiṭṭhādīsu diṭṭhādivikappā saccapāramiyā, bodhisambhāratabbipakkhesu dosaguṇavikappā adhiṭṭhānapāramiyā, hitāhitavikappā mettāpāramiyā, iṭṭhāniṭṭhavikappā upekkhāpāramiyā saṃkilesoti veditabbo.

Kiṃ vodānanti taṇhādīhi anupaghāto, yathāvuttavikappaviraho ca etāsaṃ vodānanti veditabbaṃ. Anupahatā hi taṇhāmānadiṭṭhikodhūpanāhamakkhapalāsaissāmacchariyamāyāsāṭheyyathambhasārambha- madapamādādīhi kilesehi deyyapaṭiggāhakavikappādirahitā ca dānādipāramiyo parisuddhā pabhassarā bhavantīti.

Ko paṭipakkhoti avisesena sabbepi kilesā sabbepi akusalā dhammā etāsaṃ paṭipakkho, visesena pana pubbe vuttā maccherādayoti veditabbā. Apica deyyapaṭiggāhakadānaphalesu alobhādosāmohaguṇayogato lobhadosamohapaṭipakkhaṃ dānaṃ, kāyādidosavaṅkāpagamanato lobhādipaṭipakkhaṃ sīlaṃ, kāmasukhaparūpaghātaattakilamathaparivajjanato dosattayapaṭipakkhaṃ nekkhammaṃ, lobhādīnaṃ andhīkaraṇato, ñāṇassa ca anandhīkaraṇato lobhādipaṭipakkhā paññā, alīnānuddhatañāyārambhavasena lobhādipaṭipakkhaṃ vīriyaṃ, iṭṭhāniṭṭhasuññatānaṃ khamanato lobhādipaṭipakkhā khanti, satipi paresaṃ upakāre apakāre ca yathābhūtappavattiyā lobhādipaṭipakkhaṃ saccaṃ, lokadhamme abhibhuyya yathāsamādinnesu sambhāresu acalanato lobhādipaṭipakkhaṃ adhiṭṭhānaṃ, nīvaraṇavivekato lobhādipaṭipakkhā mettā, iṭṭhāniṭṭhesu anunayapaṭighaviddhaṃsanato, samappavattito ca lobhādipaṭipakkhā upekkhāti daṭṭhabbaṃ.

Kā paṭipattīti sukhūpakaraṇasarīrajīvitapariccāgena bhayāpanūdanena dhammopadesena ca bahudhā sattānaṃ anuggahakaraṇaṃ dāne paṭipatti. Tatthāyaṃ vitthāranayo – ‘‘imināhaṃ dānena sattānaṃ āyuvaṇṇasukhabalapaṭibhānādisampattiṃ ramaṇīyaṃ aggaphalasampattiṃ nipphādeyya’’nti annadānaṃ deti, tathā sattānaṃ kammakilesapipāsavūpasamāya pānaṃ deti, tathā suvaṇṇavaṇṇatāya, hirottappālaṅkārassa ca nipphattiyā vatthāni deti, tathā iddhividhassa ceva nibbānasukhassa ca nipphattiyā yānaṃ deti, tathā sīlagandhanipphattiyā gandhaṃ, buddhaguṇasobhānipphattiyā mālāvilepanaṃ, bodhimaṇḍāsananipphattiyā āsanaṃ, tathāgataseyyānipphattiyā seyyaṃ, saraṇabhāvanipphattiyā āvasathaṃ, pañcacakkhupaṭilābhāya padīpeyyaṃ deti. Byāmappabhānipphattiyā rūpadānaṃ, brahmassaranipphattiyā saddadānaṃ, sabbalokassa piyabhāvāya rasadānaṃ, buddhasukhumālabhāvāya phoṭṭhabbadānaṃ, ajarāmaraṇabhāvāya bhesajjadānaṃ, kilesadāsabyavimocanatthaṃ dāsānaṃ bhujissatādānaṃ, saddhammābhiratiyā anavajjakhiḍḍāratihetudānaṃ, sabbepi satte ariyāya jātiyā attano puttabhāvūpanayanāya puttadānaṃ, sakalassa lokassa patibhāvūpagamanāya dāradānaṃ, subhalakkhaṇasampattiyā suvaṇṇamaṇimuttāpavāḷādidānaṃ, anubyañjanasampattiyā nānāvidhavibhūsanadānaṃ, saddhammakosādhigamāya vittakosadānaṃ, dhammarājabhāvāya rajjadānaṃ, jhānādisampattiyā ārāmuyyānādivanadānaṃ, cakkaṅkitehi pādehi bodhimaṇḍūpasaṅkamanāya caraṇadānaṃ, caturoghanittharaṇāya sattānaṃ saddhammahatthadānatthaṃ hatthadānaṃ, saddhindriyādipaṭilābhāya kaṇṇanāsādidānaṃ, samantacakkhupaṭilābhāya cakkhudānaṃ, ‘‘dassanasavanānussaraṇapāricariyādīsu sabbakālaṃ sabbasattānaṃ hitasukhāvaho, sabbalokena ca upajīvitabbo me kāyo bhaveyyā’’ti maṃsalohitādidānaṃ, ‘‘sabbalokuttamo bhaveyya’’nti uttamaṅgadānaṃ deti.

Evaṃ dadanto ca na anesanāya deti, na paropaghātena, na bhayena, na lajjāya, na dakkhiṇeyyarosanena, na paṇīte sati lūkhaṃ, na attukkaṃsanena, na paravambhanena, na phalābhikaṅkhāya, na yācakajigucchāya, na acittīkārena deti, atha kho sakkaccaṃ deti, sahatthena deti, kālena deti, cittiṃ katvā deti, avibhāgena deti, tīsu kālesu somanassito deti. Tatoyeva datvā na pacchānutāpī hoti, na paṭiggāhakavasena mānāvamānaṃ karoti, paṭiggāhakānaṃ piyasamudācāro hoti vadaññū yācayogo saparivāradāyī. Tañca dānasampattiṃ sakalalokahitasukhāya pariṇāmeti, attano ca akuppāya vimuttiyā, aparikkhayassa chandassa, aparikkhayassa vīriyassa, aparikkhayassa samādhānassa, aparikkhayassa ñāṇassa, aparikkhayāya sammāsambodhiyā pariṇāmeti. Imañca dānapāramiṃ paṭipajjantena mahāsattena jīvite, bhogesu ca aniccasaññā paccupaṭṭhapetabbā, sattesu ca mahākaruṇā. Evañhi bhoge gahetabbasāraṃ gaṇhanto ādittasmā viya agārasmā sabbaṃ sāpateyyaṃ, attānañca bahi nīharanto na kiñci seseti, niravasesato nissajjatiyeva. Ayaṃ tāva dānapāramiyā paṭipattikkamo.

Sīlapāramiyā pana yasmā sabbaññusīlālaṅkārehi satte alaṅkaritukāmena attanoyeva tāva sīlaṃ visodhetabbaṃ, tasmā sattesu tathā dayāpannacittena bhavitabbaṃ, yathā supinantenapi na āghāto uppajjeyya. Parūpakāraniratatāya parasantako alagaddo viya na parāmasitabbo. Abrahmacariyatopi ārācārī, sattavidhamethuna saṃyogavirato, pageva paradāragamanato. Saccaṃ hitaṃ piyaṃ parimitameva ca kālena dhammiṃ kathaṃ bhāsitā hoti, anabhijjhālu abyāpanno aviparītadassano sammāsambuddhe niviṭṭhasaddho niviṭṭhapemo. Iti caturāpāyavaṭṭadukkhapathehi akusalakammapathehi, akusaladhammehi ca oramitvā saggamokkhapathesu kusalakammapathesu patiṭṭhitassa suddhāsayapayogatāya yathābhipatthitā sattānaṃ hitasukhūpasañhitā manorathā sīghaṃ abhinipphajjanti.

Tattha hiṃsānivattiyā sabbasattānaṃ abhayadānaṃ deti, appakasireneva mettābhāvanaṃ sampādeti, ekādasa mettānisaṃse adhigacchati, appābādho hoti appātaṅko dīghāyuko sukhabahulo, lakkhaṇavisese pāpuṇāti, dosavāsanañca samucchindati. Tathā adinnādānanivattiyā corādiasādhāraṇe uḷāre bhoge adhigacchati, anāsaṅkanīyo piyo manāpo vissasanīyo, vibhavasampattīsu alaggacitto pariccāgasīlo, lobhavāsanañca samucchindati. Abrahmacariyanivattiyā alobho hoti santakāyacitto, sattānaṃ piyo hoti manāpo aparisaṅkanīyo, kalyāṇo cassa kittisaddo abbhuggacchati, alaggacitto hoti mātugāmesu aluddhāsayo, nekkhammabahulo, lakkhaṇavisese adhigacchati, lobhavāsanañca samucchindati.

Musāvādanivattiyā sattānaṃ pamāṇabhūto hoti paccayiko theto ādeyyavacano devatānaṃ piyo manāpo surabhigandhamukho ārakkhiyakāyavacīsamācāro, lakkhaṇavisese ca adhigacchati, kilesavāsanañca samucchindati. Pesuññanivattiyā parūpakkamehi abhejjakāyo hoti abhejjaparivāro, saddhamme ca abhijjanakasaddho, daḷhamitto bhavantaraparicitānampi sattānaṃ ekantapiyo, asaṃkilesabahulo. Pharusavācānivattiyā sattānaṃ piyo hoti manāpo sukhasīlo madhuravacano sambhāvanīyo, aṭṭhaṅgasamannāgato cassa saro (ma. ni. 2.387) nibbattati. Samphappalāpanivattiyā ca sattānaṃ piyo hoti manāpo garubhāvanīyo ca ādeyyavacano ca parimitālāpo, mahesakkho ca hoti mahānubhāvo, ṭhānuppattikena paṭibhānena pañhānaṃ byākaraṇakusalo, buddhabhūmiyañca ekāya eva vācāya anekabhāsānaṃ sattānaṃ anekesaṃ pañhānaṃ byākaraṇasamattho hoti.

Anabhijjhālutāya icchitalābhī hoti, uḷāresu ca bhogesu ruciṃ paṭilabhati, khattiyamahāsālādīnaṃ sammato hoti, paccatthikehi anabhibhavanīyo, indriyavekallaṃ na pāpuṇāti, appaṭipuggalo ca hoti. Abyāpādena piyadassano hoti sattānaṃ sambhāvanīyo, parahitābhinanditāya ca satte appakasireneva pasādeti, alūkhasabhāvo ca hoti mettāvihārī, mahesakkho ca hoti mahānubhāvo. Micchādassanābhāvena kalyāṇe sahāye paṭilabhati, sīsacchedampi pāpuṇanto pāpakammaṃ na karoti, kammassakatādassanato akotūhalamaṅgaliko ca hoti, saddhamme cassa saddhā patiṭṭhitā hoti mūlajātā, saddahati ca tathāgatānaṃ bodhiṃ, samayantaresu nābhiramati ukkāraṭṭhāne viya rājahaṃso, lakkhaṇattayaparijānanakusalo hoti, ante ca anāvaraṇañāṇalābhī, yāva bodhiṃ na pāpuṇāti, tāva tasmiṃ tasmiṃ sattanikāye ukkaṭṭhukkaṭṭho ca hoti, uḷāruḷārasampattiyo pāpuṇāti.

‘‘Iti hidaṃ sīlaṃ nāma sabbasampattīnaṃ adhiṭṭhānaṃ, sabbabuddhaguṇānaṃ pabhavabhūmi, sabbabuddhakaradhammānamādi caraṇaṃ mukhaṃ pamukha’’nti bahumānaṃ uppādetvā kāyavacīsaṃyame, indriyadamane, ājīvasampadāya, paccayaparibhoge ca satisampajaññabalena appamattena lābhasakkārasilokaṃ mittamukhapaccatthikaṃ viya sallakkhetvā ‘‘kikīva aṇḍa’’ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sakkaccaṃ sīlaṃ sampādetabbaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.6) vuttanayena veditabbo. Tañca panetaṃ sīlaṃ na attano duggatiparikilesavimuttiyā, sugatiyampi, na rajjasampattiyā, nacakkavatti-nadeva-nasakka-namāra-nabrahmasampattiyā, nāpi attano tevijjatādihetu, na paccekabodhiyā, atha kho sabbaññubhāvena sabbasattānaṃ anuttarasīlālaṅkārasampādanatthamevāti pariṇāmetabbaṃ.

Tathā sakalasaṃkilesanivāsaṭṭhānatāya, puttadārādīhi mahāsambādhatāya, kasivaṇijjādinānāvidhakammantādhiṭṭhānabyākulatāya ca gharāvāsassa nekkhammasukhādīnaṃ anokāsataṃ, kāmānañca ‘‘satthadhārālaggamadhubindu viya ca avaleyhamānā parittassādā vipulānatthānubandhā’’ti ca ‘‘vijjulatobhāsena gahetabbaṃ naccaṃ viya parittakālopalabbhā, ummattakālaṅkāro viya viparītasaññāya anubhavitabbā, karīsāvacchādanasukhaṃ viya paṭikārabhūtā, udakatemitaṅguliyā ussāvakodakapānaṃ viya atittikarā, chātajjhattabhojanaṃ viya sābādhā, balisāmisaṃ viya byasanasannipātakāraṇā, aggisantāpo viya kālattayepi dukkhuppattihetubhūtā, makkaṭālepo viya bandhanimittā ghātakāvacchādanakimilayo viya anatthacchādanā, sapattagāmavāso viya bhayaṭṭhānabhūtā, paccatthikaposako viya kilesamārādīnaṃ āmisabhūtā, chaṇasampattiyo viya vipariṇāmadukkhā, koṭaraggi viya antodāhakā, purāṇakūpāvalambabīraṇamadhupiṇḍaṃ viya anekādīnavā, loṇūdakapānaṃ viya pipāsahetubhūtā, surāmerayaṃ viya nīcajanasevitā, appassādatāya aṭṭhikaṅkalūpamā’’tiādinā ca nayena ādīnavaṃ sallakkhetvā tabbipariyāyena nekkhamme ānisaṃsaṃ passantena nekkhammapavivekaupasamasukhādīsu ninnapoṇapabbhāracittena nekkhammapāramī pūretabbā.

Tathā yasmā paññā āloko viya andhakārena, mohena saha na vattati, tasmā mohakāraṇāni tāva bodhisattena parivajjitabbāni. Tatthimāni mohakāraṇāni – arati tandī vijambhitā ālasiyaṃ gaṇasaṅgaṇikārāmatā niddāsīlatā anicchayasīlatā ñāṇasmiṃ akutūhalatā micchādhimāno aparipucchakatā kāyassa na sammāparihāro asamāhitacittatā duppaññānaṃ puggalānaṃ sevanā paññavantānaṃ apayirupāsanā attaparibhavo micchāvikappo viparītābhiniveso kāyadaḷhībahulatā asaṃvegasīlatā pañca nīvaraṇāni. Saṅkhepato ye vā pana dhamme āsevato anuppannā paññā na uppajjati, uppannā parihāyati, iti imāni sammohakāraṇāni parivajjantena bāhusacce jhānādīsu ca yogo karaṇīyo.

Tatthāyaṃ bāhusaccassa visayavibhāgo – pañca khandhā dvādasāyatanāni, aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni dvādasapadiko paṭiccasamuppādo, tathā satipaṭṭhānādayo kusalādidhammappakārabhedā ca. Yāni ca loke anavajjāni vijjaṭṭhānāni, ye ca sattānaṃ hitasukhavidhānayogyā byākaraṇavisesā. Iti evaṃ pakāraṃ sakalameva sutavisayaṃ upāyakosallapubbaṅgamāya paññāya sativīriyupatthambhakāraṇāya sādhukaṃ uggahaṇasavanadhāraṇaparicayaparipucchāhi ogāhetvā tattha ca paresaṃ patiṭṭhapanena sutamayā paññā nibbattetabbā, tathā khandhādīnaṃ sabhāvadhammānaṃ ākāraparivitakkanamukhena te nijjhānaṃ khamāpentena cintāmayā, khandhādīnaṃyeva pana salakkhaṇasāmaññalakkhaṇapariggahavasena lokiyaṃ pariññaṃ nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā. Evañhi ‘‘nāmarūpamattamidaṃ yathārahaṃ paccayehi uppajjati ceva nirujjhati ca, na ettha koci kattā vā kāretā vā, hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattā’’ti ajjhattikabāhire dhamme nibbisesaṃ parijānanto tattha āsaṅgaṃ pajahitvā, pare ca tattha taṃ jahāpetvā kevalaṃ karuṇāvaseneva yāva na buddhaguṇā hatthatalaṃ āgacchanti, tāva yānattaye satte avatāraṇaparipācanehi patiṭṭhāpento, jhānavimokkhasamādhisamāpattiyo ca vasībhāvaṃ pāpento paññāya ativiya matthakaṃ pāpuṇātīti.

Tathā sammāsambodhiyā katābhinīhārena mahāsattena ‘‘ko nu ajja puññañāṇasambhāro upacito, kiñca mayā kataṃ parahita’’nti divase divase paccavekkhantena sattahitatthaṃ ussāho karaṇīyo, sabbesampi sattānaṃ upakārāya attano kāyaṃ jīvitañca ossajjitabbaṃ, sabbepi sattā anodhiso mettāya karuṇāya ca pharitabbā, yā kāci sattānaṃ dukkhuppatti, sabbā sā attani pāṭikaṅkhitabbā, sabbesañca sattānaṃ puññaṃ abbhanumoditabbaṃ, buddhamahantatā abhiṇhaṃ paccavekkhitabbā, yañca kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ bodhininnacittapubbaṅgamaṃ kātabbaṃ. Iminā hi upāyena bodhisattānaṃ aparimeyyo puññabhāgo upacīyati. Apica sattānaṃ paribhogatthaṃ paripālanatthañca attano sarīraṃ jīvitañca pariccajitvā khuppipāsāsītuṇhavātātapādidukkhapaṭikāro pariyesitabbo. Yañca yathāvuttadukkhapaṭikārajaṃ sukhaṃ attanā paṭilabhati, tathā ramaṇīyesu ārāmuyyānapāsādatalādīsu, araññāyatanesu ca kāyacittasantāpābhāvena abhinibbutattā sukhaṃ vindati, yañca suṇāti buddhānubuddhapaccekabuddhabodhisattānaṃ diṭṭhadhammasukhavihārabhūtaṃ jhānasamāpattisukhaṃ, taṃ sabbaṃ sattesu anodhiso upasaṃharati. Ayaṃ tāva asamāhitabhūmiyaṃ nayo.

Samāhito pana attanā yathānubhūtaṃ visesādhigamanibbattaṃ pītipassaddhisukhaṃ sabbasattesu adhimuccati, tathā mahati saṃsāradukkhe, tannimittabhūte ca kilesābhisaṅkhāradukkhe nimuggaṃ sattanikāyaṃ disvā tatthapi chedanabhedanaphālanapisanaggisantāpādijanitā dukkhā tibbā kharā kaṭukā vedanā nirantaraṃ cirakālaṃ vediyante nārake, aññamaññaṃ kujjhanasantāpanaviheṭhanahiṃsanaparādhīnatādīhi dukkhaṃ anubhavante tiracchāne, jotimālā’kulasarīre uddhabāhuviravante ukkāmukhe khuppipāsādīhi ḍayhamāne ca vantakheḷādiāhāre ca mahādukkhaṃ vedayamāne pete ca pariyeṭṭhimūlakaṃ mahantaṃ anayabyasanaṃ pāpuṇante hatthacchedādikāraṇayogena dubbaṇṇaduddasikadaliddatādibhāvena khuppipāsādiyogena balavantehi abhibhavanīyato, paresaṃ vahanato, parādhīnato ca nārake pete tiracchāne ca atisayante apāyadukkhanibbisesaṃ dukkhaṃ anubhavante manusse ca tathā visayavisaparibhogavikkhittacittatāya rāgādipariyuṭṭhānena ḍayhamāne vāyuvegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe viya anupasantapariḷāhavuttike anihataparādhīne kāmāvacaradeve ca mahatā vāyāmena vidūramākāsaṃ vigāhitasakuntā viya, balavantehi khittasarā viya ca ‘‘satipi cirappavattiyaṃ anaccantikatāya pātapariyosānā anatikkantajātijarāmaraṇā evā’’ti rūpāvacarārūpāvacaradeve ca passantena mettāya karuṇāya ca anodhiso sattā pharitabbā. Evaṃ kāyena vācāya manasā ca bodhisambhāre nirantaraṃ upacinantena ussāho pavattetabbo.

Apica ‘‘acinteyyāparimitavipuloḷāravimalanirupamanirupakkilesaguṇanicayanidānabhūtassa buddhabhāvassa ussakkitvā sampahaṃsanayogyaṃ vīriyaṃ nāma acinteyyānubhāvameva. Yaṃ na pacurajanā sotumpi sakkuṇanti, pageva paṭipajjituṃ. Tathā hi tividhā abhinīhāracittuppatti, catasso buddhabhūmiyo, cattāri saṅgahavatthūni (dī. ni. 3.210, 313; a. ni. 4.32), karuṇokāsatā, buddhadhammesu nijjhānakkhanti, sabbadhammesu nirupalepo, sabbasattesu puttasaññā, saṃsāradukkhehi aparikhedo, sabbadeyyadhammapariccāgo, tena ca niratimānatā, adhisīlasikkhādiadhiṭṭhānaṃ, tattha ca acalatā, kusalakiriyāsu pītipāmojjaṃ, vivekaninnacittatā, jhānānuyogo, anavajjasutena atitti, yathāsutassa dhammassa paresaṃ hitajjhāsayena desanā, sattānaṃ ñāye nivesanaṃ, ārambhadaḷhatā, dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhānaṃ, samāpattīsu vasībhāvo, abhiññāsu balappatti, lakkhaṇattayāvabodho, satipaṭṭhānādīsu abhiyogena lokuttaramaggasambhārasambharaṇaṃ, navalokuttarāvakkantī’’ti evamādikā sabbā bodhisambhārapaṭipatti vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi anossajjantena sakkaccaṃ nirantaraṃ vīriyaṃ sampādetabbaṃ. Sampajjamāne ca vīriye khantiādayo dānādayo ca sabbepi bodhisambhārā tadadhīnavuttitāya sampannā eva hontīti. Khantiādīsupi iminā nayena paṭipatti veditabbā.

Iti sattānaṃ sukhūpakaraṇapariccāgena bahudhā anuggahakaraṇaṃ dānena paṭipatti, sīlena tesaṃ jīvitasāpateyyadārarakkhaabhedapiyahitavacanāvihiṃsādikaraṇāni, nekkhammena nesaṃ āmisapaṭiggahaṇadhammadānādinā anekadhā hitacariyā, paññāya tesaṃ hitakaraṇūpāyakosallaṃ, vīriyena tattha ussāhārambhaasaṃhīrāni, khantiyā tadaparādhasahanaṃ, saccena tesaṃ avañcanatadupakārakiriyāsamādānāvisaṃvādanādi, adhiṭṭhānena tadupakārakaraṇe anatthasampātepi acalanaṃ, mettāya tesaṃ hitasukhānucintanaṃ, upekkhāya tesaṃ upakārāpakāresu vikārānāpattīti evaṃ aparimāṇe satte ārabbha anukampitasabbasattassa bodhisattassa puthujjanehi asādhāraṇo aparimāṇo puññañāṇasambhārūpacayo ettha paṭipattīti veditabbaṃ. Yo cetāsaṃ paccayo vutto, tassa ca sakkaccaṃ sampādanaṃ.

Ko vibhāgoti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samattiṃsa pāramiyo. Tattha katābhinīhārassa bodhisattassa parahitakaraṇābhininnaāsayappayogassa kaṇhadhammavokiṇṇā sukkadhammā pāramiyo, tehi avokiṇṇā sukkā dhammā upapāramiyo, akaṇhā asukkā paramatthapāramiyoti keci. Samudāgamanakālesu pūriyamānā pāramiyo, bodhisattabhūmiyaṃ puṇṇā upapāramiyo, buddhabhūmiyaṃ sabbākāraparipuṇṇā paramatthapāramiyo. Bodhisattabhūmiyaṃ vā parahitakaraṇato pāramiyo, attahitakaraṇato upapāramiyo, buddhabhūmiyaṃ balavesārajjasamadhigamena ubhayahitaparipūraṇato paramatthapāramiyoti evaṃ ādimajjhapariyosānesu paṇidhānārambhapariniṭṭhānesu tesaṃ vibhāgoti apare. Dosupasamakaruṇāpakatikānaṃ bhavasukhavimuttisukhaparamasukhappattānaṃ puññūpacayabhedato tabbibhāgoti aññe.

Lajjāsatimānāpassayānaṃ lokuttaradhammādhipatīnaṃ sīlasamādhipaññāgarukānaṃ tāritataritatārayitūnaṃ anubuddhapaccekabuddhasammāsambuddhānaṃ pāramī, upapāramī, paramatthapāramīti bodhittayappattito yathāvuttavibhāgoti keci. Cittapaṇidhito yāva vacīpaṇidhi, tāva pavattā sambhārā pāramiyo, vacīpaṇidhito yāva kāyapaṇidhi, tāva pavattā upapāramiyo, kāyapaṇidhito pabhuti paramatthapāramiyoti apare. Aññe pana ‘‘parapuññānumodanavasena pavattā sambhārā pāramiyo, paresaṃ kārāpanavasena pavattā upapāramiyo, sayaṃ karaṇavasena pavattā paramatthapāramiyo’’ti vadanti. Tathā bhavasukhāvaho puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī, paresaṃ tadubhayasukhāvaho paramatthapāramīti eke.

Puttadāradhanādiupakaraṇapariccāgo pana dānapāramī, attano aṅgapariccāgo dānaupapāramī, attano jīvitapariccāgo dānaparamatthapāramī. Tathā puttadārādikassa tividhassapi hetu avītikkamanavasena tisso sīlapāramiyo, tesu eva tividhesu vatthūsu ālayaṃ upacchinditvā nikkhamanavasena tisso nekkhammapāramiyo, upakaraṇaṅgajīvitataṇhaṃ samūhanitvā sattānaṃ hitāhitavinicchayakaraṇavasena tisso paññāpāramiyo, yathāvuttabhedānaṃ pariccāgādīnaṃ vāyamanavasena tisso vīriyapāramiyo, upakaraṇaṅgajīvitantarāyakarānaṃ khamanavasena tisso khantipāramiyo, upakaraṇaṅgajīvitahetu saccāpariccāgavasena tisso saccapāramiyo, dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti upakaraṇādivināsepi acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo, upakaraṇādiupaghātakesupi sattesu mettāya avijahanavasena tisso mettāpāramiyo, yathāvuttavatthuttayassa upakārāpakāresu sattasaṅkhāresu majjhattatāpaṭilābhavasena tisso upekkhāpāramiyoti evamādinā etāsaṃ vibhāgo veditabbo.

Ko saṅgahoti ettha pana yathā etā vibhāgato tiṃsavidhāpi dānapāramīādibhāvato dasavidhā, evaṃ dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā. Etāsu hi nekkhammapāramī sīlapāramiyā saṅgahitā tassā pabbajjābhāve, nīvaraṇavivekabhāve pana jhānapāramiyā, kusaladhammabhāve chahipi saṅgahitā. Saccapāramī sīlapāramiyā ekadesoyeva vacīsaccaviratisaccapakkhe, ñāṇasaccapakkhe pana paññāpāramiyā saṅgahitā. Mettāpāramī jhānapāramiyā eva, upekkhāpāramī jhānapaññāpāramīhi, adhiṭṭhānapāramī sabbāhipi saṅgahitāti.

Etesañca dānādīnaṃ channaṃ guṇānaṃ aññamaññaṃ sambandhānaṃ pañcadasayugaḷādīni pañcadasayugaḷādisādhakāni honti – seyyathidaṃ? Dānasīlayugaḷena parahitāhitānaṃ karaṇākaraṇayugaḷasiddhi, dānakhantiyugaḷena alobhādosayugaḷasiddhi, dānavīriyayugaḷena cāgasutayugaḷasiddhi, dānajhānayugaḷena kāmadosappahānayugaḷasiddhi, dānapaññāyugaḷena ariyayānadhurayugaḷasiddhi, sīlakhantidvayena payogāsayasuddhidvayasiddhi, sīlavīriyadvayena bhāvanādvayasiddhi, sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi, sīlapaññādvayena dānadvayasiddhi, khantivīriyayugaḷena khamātejadvayasiddhi, khantijhānayugaḷena virodhānurodhappahānayugaḷasiddhi, khantipaññāyugaḷena suññatākhantipaṭivedhadukasiddhi, vīriyajhānadukena paggāhāvikkhepadukasiddhi, vīriyapaññādukena saraṇadukasiddhi, jhānapaññādukena yānadukasiddhi. Dānasīlakhantittikena lobhadosamohappahānattikasiddhi, dānasīlavīriyattikena bhogajīvitakāyasārādānattikasiddhi, dānasīlajhānattikena puññakiriyavatthuttikasiddhi, dānasīlapaññātikena āmisābhayadhammadānattikasiddhīti evaṃ itarehipi tikehi catukkādīhi ca yathāsambhavaṃ tikāni catukkādīni ca yojetabbāni.

Evaṃ chabbidhānampi pana imāsaṃ pāramīnaṃ catūhi adhiṭṭhānehi saṅgaho veditabbo. Sabbapāramīnaṃ samūhasaṅgahato hi cattāri adhiṭṭhānāni. Seyyathidaṃ – saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ, paññādhiṭṭhānanti. Tattha adhitiṭṭhati etena, ettha vā adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ. Saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānaṃ etassāti vā saccādhiṭṭhānaṃ. Evaṃ sesesupi. Tattha avisesato tāva lokuttaraguṇe katābhinīhārassa anukampitasabbasattassa mahāsattassa pariññānurūpaṃ sabbapāramipariggahato saccādhiṭṭhānaṃ, tesaṃ paṭipakkhapariccāgato cāgādhiṭṭhānaṃ, sabbapāramitāguṇehi upasamato upasamādhiṭṭhānaṃ, tehiyeva parahitopāyakosallato paññādhiṭṭhānaṃ. Visesato pana ‘‘atthikajanaṃ avisaṃvādetvā dassāmī’’ti paṭijānato, paṭiññaṃ avisaṃvādetvā dānato, dānaṃ avisaṃvādetvā anumodanato, macchariyādipaṭipakkhapariccāgato, deyyapaṭiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamato, yathārahaṃ yathākālaṃ yathāvidhānañca dānato, paññuttarato ca kusaladhammānaṃ caturadhiṭṭhānapadaṭṭhānaṃ dānaṃ. Tathā saṃvarasamādānassa avītikkamato, dussīlyapariccāgato, duccaritavūpasamato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ sīlaṃ. Yathāpaṭiññaṃ khamanato, parāparādhavikappapariccāgato, kodhapariyuṭṭhānavūpasamato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānā khanti. Paṭiññānurūpaṃ parahitakaraṇato, visādapariccāgato, akusaladhammānaṃ vūpasamato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ vīriyaṃ. Paṭiññānurūpaṃ lokahitānucintanato, nīvaraṇapariccāgato, cittavūpasamato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ jhānaṃ. Yathāpaṭiññaṃ parahitūpāyakosallato, anupāyakiriyāpariccāgato, mohajapariḷāhavūpasamato, sabbaññutāpaṭilābhato ca caturadhiṭṭhānapadaṭṭhānā paññā.

Tattha ñeyyapaṭiññānuvidhānehi saccādhiṭṭhānaṃ, vatthukāmakilesakāmapariccāgehi cāgādhiṭṭhānaṃ, dosadukkhavūpasamehi upasamādhiṭṭhānaṃ, anubodhapaṭivedhehi paññādhiṭṭhānaṃ. Tividhasaccapariggahitaṃ dosattayavirodhi saccādhiṭṭhānaṃ, tividhacāgapariggahitaṃ dosattayavirodhi cāgādhiṭṭhānaṃ, tividhavūpasamapariggahitaṃ dosattayavirodhi upasamādhiṭṭhānaṃ, tividhañāṇapariggahitaṃ dosattayavirodhi paññādhiṭṭhānaṃ. Saccādhiṭṭhānapariggahitāni cāgūpasamapaññādhiṭṭhānāni avisaṃvādanato, paṭiññānuvidhānato ca. Cāgādhiṭṭhānapariggahitāni saccūpasamapaññādhiṭṭhānāni paṭipakkhapariccāgato, sabbapariccāgaphalattā ca. Upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni kilesapariḷāhūpasamato, kāmūpasamato, kāmapariḷāhūpasamato ca. Paññādhiṭṭhānapariggahitāni saccacāgūpasamādhiṭṭhānāni ñāṇapubbaṅgamato, ñāṇānuparivattanato cāti evaṃ sabbāpi pāramiyo saccappabhāvitā cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā. Saccañhi etāsaṃ janakahetu, cāgo pariggāhakahetu, upasamo parivuḍḍhihetu, paññā pārisuddhihetu. Tathā ādimhi saccādhiṭṭhānaṃ saccapaṭiññattā, majjhe cāgādhiṭṭhānaṃ katapaṇidhānassa parahitāya attapariccāgato, ante upasamādhiṭṭhānaṃ sabbūpasamapariyosānattā, ādimajjhapariyosānesu paññādhiṭṭhānaṃ tasmiṃ sati sambhavato, asati abhāvato, yathāpaṭiññañca bhāvato.

Tattha mahāpurisā attahitaparahitakarehi garupiyabhāvakarehi saccacāgādhiṭṭhānehi gihibhūtā āmisadānena pare anuggaṇhanti. Tathā attahitaparahitakarehi garupiyabhāvakarehi upasamapaññādhiṭṭhānehi ca pabbajitabhūtā dhammadānena pare anuggaṇhanti.

Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraṇaṃ. Paripuṇṇacaturadhiṭṭhānassa hi carimakabhavūpapattīti eke. Tatra hi gabbhokkantiṭhitiabhinikkhamanesu paññādhiṭṭhānasamudāgamena sato sampajāno saccādhiṭṭhānapāripūriyā sampatijāto uttarābhimukho sattapadavītihārena gantvā sabbā disā oloketvā saccānuparivattinā vacasā ‘‘aggohamasmi lokassa, jeṭṭho…pe… seṭṭhohamasmi lokassā’’ti (dī. ni. 2.31; ma. ni. 3.207) tikkhattuṃ sīhanādaṃ nadi, upasamādhiṭṭhānasamudāgamena jiṇṇāturamatapabbajitadassāvino catudhammapadesakovidassa yobbanārogyajīvitasampattimadānaṃ upasamo, cāgādhiṭṭhānasamudāgamena mahato ñātiparivaṭṭassa hatthagatassa ca cakkavattirajjassa anapekkhapariccāgoti.

Dutiye ṭhāne abhisambodhiyaṃ caturadhiṭṭhānaṃ paripuṇṇanti keci. Tattha hi yathāpaṭiññaṃ saccādhiṭṭhānasamudāgamena catunnaṃ ariyasaccānaṃ abhisamayo, tato hi saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgamena sabbakilesopakkilesapariccāgo, tato hi cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgamena paramūpasamasampatti, tato hi upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgamena anāvaraṇañāṇapaṭilābho, tato hi paññādhiṭṭhānaṃ paripuṇṇanti, taṃ asiddhaṃ abhisambodhiyāpi paramatthabhāvato.

Tatiye ṭhāne dhammacakkappavattane (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) caturadhiṭṭhānaṃ paripuṇṇanti aññe. Tattha hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi ariyasaccadesanāya saccādhiṭṭhānaṃ paripuṇṇaṃ, cāgādhiṭṭhānasamudāgatassa saddhammamahāyāgakaraṇena cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgatassa sayaṃ upasantassa paresaṃ upasamanena upasamādhiṭṭhānaṃ paripuṇṇaṃ, paññādhiṭṭhānasamudāgatassa vineyyānaṃ āsayādiparijānanena paññādhiṭṭhānaṃ paripuṇṇanti, tadapi asiddhaṃ apariyositattā buddhakiccassa.

Catutthe ṭhāne parinibbāne caturadhiṭṭhānaparipuṇṇanti apare. Tatra hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaparipūraṇaṃ, sabbūpadhipaṭinissaggena cāgādhiṭṭhānaparipūraṇaṃ, sabbasaṅkhārūpasamena upasamādhiṭṭhānaparipūraṇaṃ, paññāpayojanapariniṭṭhānena paññādhiṭṭhānaparipūraṇanti.

Tatra mahāpurisassa visesena mettākhette abhijātiyaṃ saccādhiṭṭhānasamudāgatassa saccādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena karuṇākhette abhisambodhiyaṃ paññādhiṭṭhānasamudāgatassa paññādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena muditākhette dhammacakkappavattane (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa upasamādhiṭṭhānaparipūraṇamabhibyattanti daṭṭhabbaṃ.

Tatrapi saccādhiṭṭhānasamudāgatassa saṃvāsena sīlaṃ veditabbaṃ, cāgādhiṭṭhānasamudāgatassa saṃvohārena soceyyaṃ veditabbaṃ, upasamādhiṭṭhānasamudāgatassa āpadāsu thāmo veditabbo, paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā. Evaṃ sīlājīvacittadiṭṭhivisuddhiyo veditabbā.

Tathā saccādhiṭṭhānasamudāgamena dosā agatiṃ na gacchati avisaṃvādanato, cāgādhiṭṭhānasamudāgamena lobhā agatiṃ na gacchati anabhisaṅgato, upasamādhiṭṭhānasamudāgamena bhayā agatiṃ na gacchati anaparādhato, paññādhiṭṭhānasamudāgamena mohā agatiṃ na gacchati yathābhūtāvabodhato.

Tathā paṭhamena aduṭṭho adhivāseti, dutiyena aluddho paṭisevati, tatiyena abhīto parivajjeti, catutthena asammūḷho vinodeti. Paṭhamena nekkhammasukhappatti, itarehi pavivekaupasamasambodhisukhappattiyo hontīti daṭṭhabbā. Tathā vivekajapītisukhasamādhijapītisukhaappītijakāyasukhasatipārisuddhijaupekkhāsukhappattiyo etehi catūhi yathākkamaṃ hontīti. Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi sabbapāramisamūhasaṅgaho veditabbo. Yathā ca catūhi adhiṭṭhānehi sabbapāramisaṅgaho, evaṃ karuṇāpaññāhipīti daṭṭhabbaṃ. Sabbopi hi bodhisambhāro karuṇāpaññāhi saṅgahito. Karuṇāpaññāpariggahitā hi dānādiguṇā mahābodhisambhārā bhavanti buddhattasiddhipariyosānāti evametāsaṃ saṅgaho veditabbo.

Ko sampādanūpāyoti sakalassāpi puññādisambhārassa sammāsambodhiṃ, uddissa anavasesasambharaṇaṃ avekallakāritāyogena, tattha ca sakkaccakāritā ādarabahumānayogena, sātaccakāritā nirantarapayogena, cirakālādiyogo ca antarā avosānāpajjanenāti caturaṅgayogo etāsaṃ sampādanūpāyo. Apica samāsato katābhinīhārassa attani sinehassa pariyādānaṃ, paresu ca sinehassa parivaḍḍhanaṃ etāsaṃ sampādanūpāyo. Sammāsambodhisamadhigamāya hi katamahāpaṇidhānassa mahāsattassa yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho parikkhayaṃ pariyādānaṃ gacchati, mahākaruṇāsamāyogavasena pana piye putte viya sabbasatte sampassamānassa tesu mettāsineho parivaḍḍhati. Tato ca taṃtadāvatthānurūpamattaparasantānesu lobhadosamohavigamena vidūrīkatamacchariyādibodhisambhārapaṭipakkho mahāpuriso dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi (dī. ni. 3.210; a. ni. 4.32) caturadhiṭṭhānānugatehi accantaṃ janassa saṅgahakaraṇavasena upari yānattaye avatāraṇaṃ paripācanañca karoti. Mahāsattānañhi mahāpaññā mahākaruṇā ca dānena alaṅkatā; dānaṃ piyavacanena; piyavacanaṃ atthacariyāya; atthacariyā samānattatāya alaṅkatā saṅgahitā ca. Sabbabhūtattabhūtassa hi bodhisattassa sabbattha samānasukhadukkhatāya samānattatāsiddhi. Buddhabhūto pana teheva saṅgahavatthūhi caturadhiṭṭhānaparipūritābhibuddhehi janassa accantikasaṅgahakaraṇena abhivinayanaṃ karoti. Dānañhi sammāsambuddhānaṃ cāgādhiṭṭhānena paripūritābhibuddhaṃ; piyavacanaṃ saccādhiṭṭhānena; atthacariyā paññādhiṭṭhānena; samānattatā upasamādhiṭṭhānena paripūritābhibuddhā. Tathāgatānañhi sabbasāvakapaccekabuddhehi samānattatā parinibbāne. Tatra hi tesaṃ avisesato ekībhāvo. Tenevāha ‘‘natthi vimuttiyā nānatta’’nti.

Honti cettha –

‘‘Sacco cāgī upasanto, paññavā anukampako,

Sambhatasabbasambhāro, kaṃ nāmatthaṃ na sādhaye.

Mahākāruṇiko satthā, hitesī ca upekkhako,

Nirapekkho ca sabbattha, aho acchariyo jino.

Viratto sabbadhammesu, sattesu ca upekkhako,

Sadā sattahite yutto, aho acchariyo jino.

Sabbadā sabbasattānaṃ, hitāya ca sukhāya ca,

Uyyutto akilāsū ca, aho acchariyo jino’’ti. (cariyā. aṭṭha. 320 pakiṇṇakakathā);

Kittakena kālena sampādananti heṭṭhimena tāva paricchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimena aṭṭhāsaṅkhyeyyāni kappasatasahassañca, uparimena soḷasāsaṅkhyeyyāni kappasatasahassañca, ete ca bhedā yathākkamaṃ paññādhikasaddhādhikavīriyādhikavasena ñātabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, vīriyādhikānaṃ paññā mandā. Paññānubhāvena ca sammāsambodhi abhigantabbāti aṭṭhakathāyaṃ vuttaṃ. Avisesena pana vimuttiparipācanīyānaṃ dhammānaṃ tikkhamajjhimamudubhāvena tayopete bhedā yuttāti vadanti. Tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti ugghaṭitaññūvipañcitaññūneyyabhedena. Tesu ugghaṭitaññū sammāsambuddhassa sammukhā catuppadikaṃ gāthaṃ suṇanto tatiyapade apariyositeyeva chaabhiññāhi saha paṭisambhidāhi arahattaṃ pattuṃ samatthupanissayo hoti, dutiyo satthu sammukhā catuppadikaṃ gāthaṃ suṇanto apariyositeyeva catutthapade chahi abhiññāhi arahattaṃ pattuṃ samatthupanissayo hoti, itaro bhagavato sammukhā catuppadikaṃ gāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ pattuṃ samatthupanissayo bhavati. Tayopete vinā kālabhedena katābhinīhāraladdhabyākaraṇā pāramiyo pūrentā yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti. Tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ dānaṃ dentāpi tadanurūpe sīlādisabbapāramidhamme ācinantāpi antarā buddhā bhavissantīti akāraṇametaṃ. Kasmā? Ñāṇassa aparipaccanato. Paricchinnakālanipphāditaṃ viya hi sassaṃ paricchinnakāle parinipphāditā sammāsambodhi. Tadantarā pana sabbussāhena vāyamantenāpi na sakkā pāpuṇitunti pāramipāripūrī yathāvuttakālavisesaṃ vinā na sampajjatīti veditabbaṃ.

Ko ānisaṃsoti ye te katābhinīhārānaṃ bodhisattānaṃ –

‘‘Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi;

Avīcimhi nuppajjanti, tathā lokantaresu cā’’ti. ādinā (abhi. aṭṭha. 1.nidānakathā; apa. aṭṭha. 1.dūrenidānakathā; jā. aṭṭha. 1.dūrenidānakathā; bu. vaṃ. aṭṭha. 27.dūrenidānakathā; cariyā. aṭṭha. pakiṇṇakakathā) –

Aṭṭhārasa abhabbaṭṭhānānupagamanappakārā ānisaṃsā saṃvaṇṇitā. Ye ca ‘‘sato sampajāno ānanda bodhisatto tusitākāyā cavitvā mātukucchiṃ okkamī’’tiādinā (ma. ni. 3.199) soḷasa acchariyabbhutadhammappakārā, ye ca ‘‘sītaṃ byapagataṃ hoti, uṇhañca upasammatī’’tiādinā (bu. vaṃ. 83), ‘‘jāyamāne kho sāriputta bodhisatte ayaṃ dasasahassilokadhātu saṅkampati sampakampati sampavedhatī’’tiādinā ca dvattiṃsa pubbanimittappakārā, ye vā panaññepi ‘‘bodhisattānaṃ adhippāyasamijjhanaṃ kammādīsu vasībhāvo’’ti evamādayo tattha tattha jātakabuddhavaṃsādīsu dassitappakārā ānisaṃsā, te sabbepi etāsaṃ ānisaṃsā, tathā yathānidassitabhedā alobhādosādiguṇayugaḷādayo cāti veditabbā.

Kiṃ phalanti samāsato tāva sammāsambuddhabhāvo etāsaṃ phalaṃ, vitthārato pana dvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.24 ādayo; 3.168 ādayo; ma. ni. 2.385) asītianubyañjanabyāmappabhādianekaguṇagaṇasamujjalarūpakāyasampattiadhiṭṭhānā dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhamma- (dī. ni. aṭṭha. 3.305; mūlaṭī. 2.suttantabhājanīyavaṇṇanā) -pabhutianekasatasahassaguṇasamudayopasobhinī dhammakāyasirī, yāvatā pana buddhaguṇā ye anekehipi kappehi sammāsambuddhenāpi vācāya pariyosāpetuṃ na sakkā, idaṃ etāsaṃ phalanti ayamettha saṅkhepo, vitthāro pana buddhavaṃsacariyāpiṭakajātakamahāpadānasuttādīnaṃ vasena veditabbo.

Yathāvuttāya paṭipadāya yathāvuttavibhāgānaṃ pāramīnaṃ pūritabhāvaṃ sandhāyāha ‘‘samatiṃsa pāramiyo pūretvā’’ti. Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca ‘‘pañca mahāpariccāge’’ti visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ, pariggahapariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ. Gatapaccāgatikavattasaṅkhātāya pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayapaṭipattinipphādanaṃ pubbacariyā, yā cariyāpiṭakasaṅgahitā. Abhinīhāro pubbayogo, dānādipaṭipatti, kāyavivekavasena ekacariyā vā pubbacariyāti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsādīnañca vibhāvanavasena sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena pavattā kathā dhammakkhānaṃ. Ñātīnaṃ atthacariyā ñātatthacariyā, sāpi karuṇāyanavaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatāñāṇavasena, anavajjakammāyatanavijjāṭṭhānaparicayavasena, khandhāyatanādiparicayavasena, lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā, sā pana atthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ visuṃ gahaṇaṃ. Koṭinti pariyanto, ukkaṃsoti attho. Cattāro satipaṭṭhāne bhāvetvā brūhetvāti sambandho. Tattha bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Satipaṭṭhānādiggahaṇena āgamanapaṭipadaṃ matthakaṃ pāpetvā dasseti, vipassanāsahagatā eva vā satipaṭṭhānādayo daṭṭhabbā. Ettha ca ‘‘yena abhinīhārenā’’tiādinā āgamanapaṭipadāya ādiṃ dasseti, ‘‘dānapāramī’’tiādinā majjhaṃ, ‘‘cattāro satipaṭṭhāne’’tiādinā pariyosānanti veditabbaṃ.

Sampatijātoti hatthato muccitvā muhuttajāto, na mātukucchito nikkhantamatto. Nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, manussānaṃ hatthato muñcitvā pathaviyaṃ patiṭṭhitoti yathāha bhagavā mahāpadānadesanāyaṃ. Setamhi chatteti dibbasetacchatte. Anuhīramāneti dhāriyamāne. Ettha ca chattaggahaṇeneva khaggādīni pañca kakudhabhaṇḍānipi (jā. 2.19.72) vuttānevāti veditabbaṃ. Khaggatālavaṇṭamorahatthakavāḷabījanīuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ. Chattādīniyeva ca tadā paññāyiṃsu, na chattādigāhakā. Sabbā ca disāti dasapi disā. Nayidaṃ sabbadisāvilokanaṃ sattapadavītihāruttarakālaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti sabbā disā anuviloketvā sabbattha attanā sadisaṃ adisvā ‘‘ayaṃ uttarā disā’’ti tattha sattapadavītihārena agamāsi. Āsabhinti uttamaṃ. Aggoti sabbapaṭhamo. Jeṭṭho seṭṭhoti ca tasseva vevacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.

‘‘Anekesaṃ visesādhigamānaṃ pubbanimittabhāvenā’’ti saṅkhittena vuttamatthaṃ ‘‘yañhī’’tiādinā vitthārato dasseti. Tattha etthāti –

‘‘Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vītipatanti cāmarā,

Na dissare cāmarachattagāhakā’’ti. (su. ni. 693);

Imissā gāthāya. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇañāṇanti āha ‘‘sabbaññutānāvaraṇañāṇapaṭilābhassā’’ti. ‘‘Tathā ayaṃ bhagavāpi gato…pe… pubbanimittabhāvenā’’ti etena abhijātiyaṃ dhammatāvasena uppajjanavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi teti.

Vikkamīti agamāsi. Marūti devā. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesā disāpi, na katthaci vilokane vibandho tassa ahosīti. Samāti vā viloketuṃ yuttāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketuṃ ayuttāni disāsu upaṭṭhahantīti.

‘‘Evaṃ tathāgato’’ti kāyagamanaṭṭhena gata-saddena tathāgata-saddaṃ niddisitvā idāni ñāṇagamanaṭṭhena taṃ dassetuṃ ‘‘atha vā’’tiādimāha. Tattha nekkhammenāti alobhappadhānena kusalacittuppādena. Kusalā hi dhammā idha nekkhammaṃ, na pabbajjādayo, ‘‘paṭhamajjhānenā’’ti ca vadanti. Pahāyāti pajahitvā. Gato adhigato, paṭipanno uttarivisesanti attho. Pahāyāti vā pahānahetu, pahānalakkhaṇaṃ vā. Hetulakkhaṇattho hi ayaṃ pahāya-saddo. ‘‘Kāmacchandādippahānahetukaṃ gato’’ti hettha vuttaṃ gamanaṃ avabodho, paṭipatti eva vā. Kāmacchandādippahānena ca taṃ lakkhīyati. Esa nayo ‘‘padāletvā’’tiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikaraṇena upaṭṭhitaālokasañjānanena. Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvavinicchayena, ‘‘sappaccayanāmarūpavavatthānenā’’tipi vadanti.

Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508) vuttāya paṭhamajjhānassa pubbabhāgapaṭipadāya bhagavato tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi, aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ ‘‘ñāṇenā’’tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tathā jhānasamāpattīsu abhiratinimittena pāmojjena, tattha anabhiratiyā vinoditāya jhānādi samadhigamoti samāpattivipassanānaṃ arativinodanaavijjāpadālanādi upāyo, uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhā nīvaraṇesupi saṅgahadassanatthanti daṭṭhabbaṃ. Samāpattivihārappavesavibandhanena nīvaraṇāni kavāṭasadisānīti āha ‘‘nīvaraṇakavāṭaṃ ugghāṭetvā’’ti. ‘‘Rattiṃ vitakketvā vicāretvā divā kammante payojetī’’ti vuttaṭṭhāne viya vitakkavicārā dhūmāyanāti adhippetāti āha ‘‘vitakkavicāradhūma’’nti. Kiñcāpi paṭhamajjhānūpacāreyeva ca dukkhaṃ, catutthajjhānūpacāreyeva sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha ‘‘catutthajjhānena sukhadukkhaṃ pahāyā’’ti.

Aniccassa, aniccanti anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhamme ‘‘niccā, sassatā’’ti evaṃ pavattamicchāsaññaṃ, saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbijjanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Tathā virāgānupassanāyāti virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. ‘‘Te saṅkhārā nirujjhantiyeva, āyatiṃ samudayavasena na uppajjantī’’ti evaṃ vā anupassanā nirodhānupassanā. Tenevāha ‘‘nirodhānupassanāya nirodheti, no samudetī’’ti. Muñcitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhā santiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ. Nimittanti samūhādighanavasena, sakiccaparicchedatāya ca saṅkhārānaṃ saviggahaggahaṇaṃ. Paṇidhinti rāgādipaṇidhiṃ, sā panatthato taṇhānaṃ vasena saṅkhāresu ninnatā.

Abhinivesanti attānudiṭṭhiṃ. Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāre sāraggahaṇavipallāsaṃ. ‘‘Issarakuttādivasena loko samuppanno’’ti abhiniveso sammohābhiniveso. Keci pana ‘‘ahosiṃ nu kho ahamatītamaddhānantiādinā pavattasaṃsayāpatti sammohābhiniveso’’ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasamuditā’’ti vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivisanavasena pavattiyā ālayābhinivesoti keci. ‘‘Evaṃvidhā saṅkhārā paṭinissajjīyantī’’ti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ nibbānaṃ, tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā gotrabhu. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu abhinivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe, pahānekaṭṭhe ca. ‘‘Oḷārike’’ti uparimaggavajjhe kilese apekkhitvā vuttaṃ, aññathā dassanapahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte, idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehi pahīnā kilesā puna pahīyantīti.

Kakkhaḷattaṃ kaṭhinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastassa viya yena taṃtaṃkalāpassa uddhumāyanaṃ, thambhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi asamphuṭṭhabhāve, taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedasabhāvo na siyā byāpībhāvāpattito. Abyāpitā hi asamphuṭṭhatāti. Yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ. Tenāha bhagavā ākāsadhātuniddese ‘‘asamphuṭṭhaṃ catūhi mahābhūtehī’’ti (dha. sa. 637).

Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ ‘‘saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa’’nti. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge ‘‘cakkhusamphassajā cetanā’’tiādinā (vibha. 92) cetanāva vibhattā, abhisaṅkharaṇalakkhaṇā ca cetanā. Yathāha ‘‘tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā’’tiādi (vibha. 226). Pharaṇaṃ savipphārikatā. Assaddhiyeti assaddhiyahetu, nimittatthe bhummaṃ. Esa nayo ‘‘kosajje’’tiādīsu. Vūpasamalakkhaṇanti kāyacittapariḷāhūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.

Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhikā sammāvācā siniddhabhāvato sampayuttadhamme, sammāvācāpaccayasubhāsitānaṃ sotārañca puggalaṃ pariggaṇhātīti sā pariggahalakkhaṇā sammāvācā. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti. Sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā virati samuṭṭhānalakkhaṇā daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyavuttiyā, ājīvasseva vā suddhi vodānaṃ. Sasampayuttadhammassa cittassa saṃkilesapakkhe patituṃ adatvā sammadeva paggaṇhanaṃ paggaho.

‘‘Saṅkhārā’’ti idha cetanā adhippetāti vuttaṃ ‘‘saṅkhārānaṃ cetanālakkhaṇa’’nti. Namanaṃ ārammaṇābhimukhabhāvo. Āyatanaṃpavattanaṃ. Āyatanānaṃ vasena hi āyasaṅkhātānaṃ cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇanti vaṭṭassa janakahetubhāvo, maggassa pana nibbānasampāpakattanti ayameva tesaṃ viseso.

Tathalakkhaṇaṃ aviparītasabhāvo. Ekaraso aññamaññānativattanaṃ anūnādhikabhāvo. Yuganaddhā samathavipassanāva, ‘‘saddhāpaññā paggahāvikkhepā’’tipi vadanti.

Khiṇoti kileseti khayo, maggo. Anuppādapariyosānatāya anuppādo, phalaṃ. Passaddhi kilesavūpasamo.

Chandassāti kattukamyatāchandassa. Mūlalakkhaṇaṃ patiṭṭhābhāvo. Samuṭṭhāpanalakkhaṇaṃ ārammaṇapaṭipādakatāya sampayuttadhammānaṃ uppattihetutā. Samodhānaṃ visayādisannipātena gahetabbākāro, yā ‘‘saṅgatī’’ti vuccati. Samaṃ saha odahanti anena sampayuttadhammāti vā samodhānaṃ, phasso. Samosaranti sannipatanti etthāti samosaraṇaṃ. Vedanāya vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ. Gopānasīnaṃ kūṭaṃ viya sampayuttānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Tato, tesaṃ vā sampayuttadhammānaṃ uttari padhānanti taduttari. Paññuttarā hi kusalā dhammā. Vimuttiyāti phalassa. Tañhi sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena, porāṇaṭṭhakathāya āgatanayena ca katoti daṭṭhabbaṃ. Tathā hi vuttopi koci dhammo pariyāyantarappakāsanatthaṃ puna dassito, tato eva ca ‘‘chandamūlakā kusalā dhammā manasikārasamuṭṭhānā, phassasamodhānā, vedanāsamosaraṇā’’ti, ‘‘paññuttarā kusalā dhammā’’ti, ‘‘vimuttisāramidaṃ brahmacariya’’nti, ‘‘nibbānogadhañhi āvuso brahmacariyaṃ nibbānapariyosāna’’nti ca suttapadānaṃ vasena ‘‘chandassa mūlalakkhaṇa’’ntiādi vuttaṃ.

Tathadhammā nāma cattāri ariyasaccāni aviparītasabhāvattā. Tathāni taṃsabhāvattā. Avitathāni amusāsabhāvattā. Anaññathāni aññākārarahitattā.

Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatabhāvo, anupavattatthoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho, na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho. Itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho. Yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhāvoti attho. Avijjāya saṅkhārānaṃ paccayaṭṭhoti etthāpi na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti. Yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjāya saṅkhārānaṃ paccayaṭṭho, paccayabhāvoti attho.

Bhagavā taṃ jānāti passatīti sambandho. Tenāti bhagavatā. Taṃ vibhajjamānanti yojetabbaṃ. Tanti rūpāyatanaṃ. Iṭṭhāniṭṭhādīti ādi-saddena majjhattaṃ saṅgaṇhāti, tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedaṃ. Labbhamānakapadavasenāti ‘‘rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññāta’’nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati. ‘‘Rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’nti evamādīhi anekehi nāmehi. ‘‘Terasahi vārehī’’ti rūpakaṇḍe (dha. sa. 614 ādayo) āgate terasa niddesavāre sandhāyāha. Ekekasmiñca vāre catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena ‘‘dvipaññāsāya nayehī’’ti āha. Tathameva aviparītadassitāya, appaṭivattiyadesanatāya ca. Jānāmi abbhaññāsinti vattamānātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti vuttāyevāti daṭṭhabbā. Vidita-saddo anāmaṭṭhakālaviseso veditabbo, ‘‘diṭṭhaṃ sutaṃ muta’’ntiādīsu (dha. sa. 966) viya. Na upaṭṭhāsīti attattaniyavasena na upagacchi. Yathā rūpārammaṇādayo dhammā yaṃsabhāvā yaṃpakārā ca, tathā ne passati jānāti gacchatīti tathāgatoti evaṃ padasambhavo veditabbo. Keci pana ‘‘niruttinayena pisodarādipakkhepena vā dassī-saddassa lopaṃ, āgata-saddassa cāgamaṃ katvā tathāgato’’ti vaṇṇenti.

Niddosatāya anupavajjaṃ. Pakkhipitabbābhāvena anūnaṃ. Apanetabbābhāvena anadhikaṃ. Atthabyañjanādisampattiyā sabbākāraparipuṇṇaṃ. No aññathāti ‘‘tathevā’’ti vuttamevatthaṃ byatirekena sampādeti. Tena yadatthaṃ bhāsitaṃ, ekantena tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathevāti aviparītadesanataṃ dasseti. ‘‘Gadattho’’ti etena tathaṃ gadatīti tathāgatoti da-kārassa ta-kāro kato niruttinayenāti dasseti.

Tathā gatamassāti tathāgato, gatanti ca kāyassa vācāya vā pavattīti attho. Tathāti ca vutte yaṃtaṃ-saddānaṃ abyabhicārisambandhitāya ‘‘yathā’’ti ayamattho upaṭṭhitoyeva hoti. Kāyavacīkiriyānañca aññamaññānulomena vacanicchāyaṃ, kāyassa vācā, vācāya ca kāyo sambandhībhāvena upatiṭṭhatīti imamatthaṃ dassento āha ‘‘bhagavato hī’’tiādi. Imasmiṃ pana atthe tathāvāditāya tathāgatoti ayampi attho siddho hoti. So pana pubbe pakārantarena dassitoti āha ‘‘evaṃ tathākāritāya tathāgato’’ti.

‘‘Tiriyaṃ aparimāṇāsu lokadhātūsū’’ti etena yadeke ‘‘tiriyaṃ viya upari adho ca santi lokadhātuyo’’ti vadanti, taṃ paṭisedheti. Desanāvilāsoyeva desanāvilāsamayo yathā ‘‘puññamayaṃ, dānamaya’’ntiādīsu.

Upasagganipātānaṃ vācakasaddasannidhāne tadatthajotanabhāvena pavattanato gata-saddoyeva avagatatthaṃ atītatthañca vadatīti āha ‘‘gatoti avagato atīto’’ti. Atha vā abhinīhārato paṭṭhāya yāva sambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭhānasaṃkilesanivattīnaṃ abhāvato yathā paṇidhānaṃ, tathā gato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya, paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇatāya ca katthaci paṭighātābhāvato yathā ruci, tathā kāyavacīcittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Yasmā ca loke vidhayuttagatapakāra-saddā samānatthā dissanti, tasmā yathā vidhā vipassīādayo bhagavanto, ayampi bhagavā tathā vidhoti tathāgato. Yathā yuttā ca te bhagavanto ayampi bhagavā tathā yuttoti tathāgato. Atha vā yasmā saccaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgatoti. Evampi tathāgata-saddassa attho veditabbo –

‘‘Pahāya kāmādimale yathā gatā,

Samādhiñāṇehi vipassiādayo;

Mahesino sakyamunī jutindharo,

Tathāgato tena tathāgato mato.

Tathañca dhātāyatanādilakkhaṇaṃ,

Sabhāvasāmaññavibhāgabhedato;

Sayambhuñāṇena jino samāgato,

Tathāgato vuccati sakyapuṅgavo.

Tathāni saccāni samantacakkhunā,

Tathā idappaccayatā ca sabbaso;

Anaññaneyyena yato vibhāvitā,

Yāthāvato tena jino tathāgato.

Anekabhedāsupi lokadhātusu,

Jinassa rūpāyatanādigocare;

Vicittabhedaṃ tathameva dassanaṃ,

Tathāgato tena samantalocano.

Yato ca dhammaṃ tathameva bhāsati,

Karoti vācāyanuloma mattano;

Guṇehi lokaṃ abhibhuyya iriyati,

Tathāgato tenapi lokanāyako.

Yathābhinīhāramato yathāruci,

Pavattavācātanucittabhāvato;

Yathāvidhā yena purā mahesino,

Tathāvidho tena jino tathāgato’’ti. (itivu. aṭṭha. 38);

Saṅgahagāthā mukhamattameva. Kasmā? Appamādapadaṃ viya sakaladhammapaṭipattiyā sabbabuddhaguṇānaṃ saṅgāhakattā. Tenevāha ‘‘sabbākārenā’’tiādi.

‘‘Taṃ katamanti pucchatī’’ti etena ‘‘katamañca taṃ bhikkhave’’tiādivacanassa sāmaññato pucchābhāvo dassito avisesato hi tassa pucchāvisesabhāvañāpanatthaṃ mahāniddese āgatā sabbāva pucchā atthuddhāranayena dasseti ‘‘tattha pucchā nāmā’’tiādinā. Tattha tatthāti ‘‘taṃ katamanti pucchatī’’ti ettha yadetaṃ sāmaññato pucchāvacanaṃ, tasmiṃ.

Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. ‘‘Aññāta’’nti yena kenaci ñāṇena aññātabhāvamāha, ‘‘adiṭṭha’’nti dassanabhūtena ñāṇena paccakkhaṃ viya adiṭṭhataṃ. ‘‘Atulita’’nti ‘‘ettakameta’’nti tulanabhūtena atūlitataṃ, ‘‘atīrita’’nti tīraṇabhūtena akatañāṇakiriyāsamāpanataṃ, ‘‘avibhūta’’nti ñāṇassa apākaṭabhāvaṃ, ‘‘avibhāvita’’nti ñāṇena apākaṭīkatabhāvaṃ. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā, sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññatha bhikkhave’’tiādi pucchāya hi ‘‘kā tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetukamyatāti kathetukamyatāya.

8. Saraseneva patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto. Sattoti khandhasantāno. Tattha hi sattapaññatti. Jīvitindriyanti rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassati. Kasmā panettha ‘‘pāṇassa atipāto, pāṇoti cettha vohārato satto’’ti ca ekavacananiddeso kato, nanu niravasesānaṃ pāṇānaṃ atipātato virati idha adhippetā. Tathā hi vakkhati ‘‘sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte’’tiādinā (dī. ni. aṭṭha. 1.cūḷasīlavaṇṇanā) bahuvacananiddesanti? Saccametaṃ, pāṇabhāvasāmaññavasena panettha ekavacananiddeso kato, sabbasaddasannidhānena tattha puthuttaṃ viññāyamānamevāti sāmaññaniddesaṃ akatvā bhedavacanicchāvasena bahuvacananiddeso katoti. Kiñca bhiyyosāmaññato saṃvarasamādānaṃ, tabbisesato saṃvarabhedoti imassa visesassa ñāpanatthaṃ ayaṃ vacanabhedo katoti veditabbo. Yāya cetanāya vattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃ mahābhūtappaccayā uppajjanakamahābhūtā nuppajjissanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhupakkamāni hi bhūtāni itarabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇaṃ na hontīti. ‘‘Kāyavacīdvārāna’’nti etena manodvāre pavattāya vadhakacetanāya pāṇātipātabhāvaṃ paṭikkhipati.

Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Yathādhippetassa hi payogassa sahasā nipphādanavasena kiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthussa mahantabhāvo. Iti ubhayaṃ petaṃ cetanāya balavabhāveneva hoti. Tathā hi hantabbassa mahāguṇabhāvena tattha pavattaupakāracetanā viya khettavisesanibbattiyā apakāracetanāpi balavatī, tibbatarā ca uppajjatīti tassā mahāsāvajjatā daṭṭhabbā. Tasmā payogavatthuādipaccayānaṃ amahattepi mahāguṇatādipaccayehi cetanāya balavabhāvādivaseneva mahāsāvajjabhāvo veditabbo.

Sambharīyanti etehīti sambhārā, aṅgāni. Tesu pāṇasaññitāvadhakacittāni pubbabhāgiyānipi honti. Upakkamo vadhakacetanāsamuṭṭhāpito. Pañcasambhāravatī pāṇātipātacetanāti sā pañcasambhāravinimuttā daṭṭhabbā. Vijjāmayo mantaparijappanapayogo āthabbaṇikādīnaṃ viya. Iddhimayo kammavipākajiddhimayo dāṭhākoṭakādīnaṃ viya. Ativiya papañcoti atimahāvitthāro.

Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, so arūpatāya na chedanabhedanādivasena vikopanasamattho, nāpi vikopanīyo, atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre, payogopi pāṇātipātassa paharaṇappakārādi atītesu vā saṅkhāresu bhaveyya anāgatesu vā paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappakārādipayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti.

Vuccate – yathāvuttavadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hantā, tena pavattitavadhakapayoganimittaṃ apagatusmāviññāṇajīvitindriyo matavohārappavattinibandho yathāvuttavadhappayogākaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, nāpi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katapayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito, khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā, santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano anurūpaphaluppādananiyatesu kāraṇesu kattuvohārasiddhito yathā ‘‘padīpo pakāseti nisākaro candimā’’ti ca, na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato, santānavasena pavattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti attheva pāṇātipātena kammabaddho. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.

‘‘Pahīnakālato paṭṭhāya viratovā’’ti etena pahānahetukā idhādhippetā samucchedaviratīti dasseti. Kammakkhayañāṇena hi pāṇātipātadussīlyassa pahīnattā bhagavā accantameva tato paṭiviratoti vuccati samucchedavasena pahānaviratīnaṃ adhippetattā. Kiñcāpi pahānaviramaṇānaṃ purimapacchimakālatā natthi, maggadhammānaṃ pana sammādiṭṭhiādīnaṃ sammāvācādīnañca paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti gahaṇappavattiākāravasena paccayabhūtesu sammādiṭṭhiādīsu pahāyakadhammesu pahānakiriyāya purimakālavohāro, paccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro ca hotīti evamettha attho daṭṭhabbo. Pahānaṃ vā samucchedavasena, virati paṭippassaddhivasena yojetabbā. Atha vā pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto dhammasamūho. Ko paneso? Ahirikānottappadosamohavihiṃsādayo kilesā. Te hi bhagavā ariyamaggena pahāya samugghāṭetvā pāṇātipātadussīlyato accantameva paṭiviratoti vuccati kilesesu pahīnesu kilesanimittassa kammassa anuppajjanato. ‘‘Adinnādānaṃ pahāyā’’tiādīsupi eseva nayo. Viratovāti avadhāraṇena tassā viratiyā kālādivasena apariyantataṃ dasseti. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvitādihetu samādānaṃ bhindanti, na evaṃ bhagavā. Bhagavā pana sabbaso pahīnapāṇātipātattā accantavirato evāti. Vītikkamissāmīti anavajjadhammehi vokiṇṇā antarantarā uppajjanakā dubbalākusalā. Yasmā pana kāyavacīpayogaṃ upalabhitvā ‘‘imassa kilesā uppannā’’ti viññunā sakkā ñātuṃ, tasmā te iminā pariyāyena ‘‘cakkhusotaviññeyyā’’ti vuttāti daṭṭhabbā. Kāyikāti pāṇātipātādinipphādake balavākusale sandhāyāha.

Gottavasena laddhavohāroti sambandho. Dīpetuṃ vaṭṭati brahmadattena bhāsitavaṇṇassa anusandhidassanavasena imissā desanāya āraddhattā. Tatthāyaṃ dīpanā – ‘‘pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇassa gotamassa sāvakasaṅgho nihitadaṇḍo nihitasattho’’ti vitthāretabbaṃ. Nanu ca dhammassāpi vaṇṇo brahmadattena bhāsito? Saccaṃ bhāsito, so pana sammāsambuddhapabhavattā, ariyasaṅghādhārattā ca dhammassa dhammānubhāvasiddhattā ca tesaṃ tadubhayadīpaneneva dīpito hotīti visuṃ na uddhaṭo. Saddhammānubhāveneva hi bhagavā bhikkhusaṅgho ca pāṇātipātādippahānasamattho ahosi, desanā pana ādito paṭṭhāya evaṃ āgatāti.

Etthāyaṃ adhippāyo – ‘‘atthi bhikkhave aññe ca dhammā’’tiādinā anaññasādhāraṇe buddhaguṇe ārabbha upari desanaṃ vaḍḍhetukāmo bhagavā ādito paṭṭhāya ‘‘tathāgatassa vaṇṇaṃ vadamāno vadeyyā’’tiādinā buddhaguṇavaseneva desanaṃ ārabhi, na bhikkhusaṅghavasenāti. Esā hi bhagavato desanāya pakati, yaṃ ekaraseneva desanaṃ dassetuṃ labbhamānassāpi kassaci aggahaṇaṃ. Tathā hi rūpakaṇḍe dukādīsu tanniddesesu ca hadayavatthu na gahitaṃ. Itaravatthūhi asamānagatikattā desanābhedo hotīti. Yathā hi cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ ekantena hadayavatthunissayaṃ, nissitavasena ca vatthudukādidesanā pavattā ‘‘atthi rūpaṃ cakkhuviññāṇassa vatthu, atthi rūpaṃ na cakkhuviññāṇassa vatthū’’tiādinā. Yampi ekantato hadayavatthunissayaṃ, tassa vasena ‘‘atthi rūpaṃ manoviññāṇassa vatthū’’tiādinā dukādīsu vuccamānesupi na tadanurūpā ārammaṇadukādayo sambhavanti. Na hi ‘‘atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ na manoviññāṇassa ārammaṇa’’nti sakkā vattunti vatthārammaṇadukā bhinnagatikā siyunti na ekarasā desanā bhaveyyāti. Tathā nikkhepakaṇḍe cittuppādavibhāgena avuccamānattā avitakkaavicārapadavissajjane ‘‘vicāro cā’’ti vattuṃ na sakkāti avitakkavicāramattapadavissajjane labbhamānopi vitakko na uddhaṭo, aññathā ‘‘vitakko cā’’ti vattabbaṃ siyā.

Daṇḍanasaṅkhātassa daṇḍassa paraviheṭhanassa vivajjitabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacananti āha ‘‘parūpaghātatthāyā’’tiādi. Viheṭhanabhāvatoti vihiṃsanabhāvato. ‘‘Bhikkhusaṅghavasenāpi dīpetuṃ vaṭṭatī’’ti vuttattā tampi ekadesena dīpento ‘‘yaṃ pana bhikkhū’’tiādimāha.

Lajjīti ettha vuttalajjāya ottappampi vuttamevāti daṭṭhabbaṃ. Na hi pāpajigucchanaṃ pāputtāsanarahitaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Dhammagarutāya vā buddhānaṃ, dhammassa ca attādhīnattā attādhipatibhūtā lajjāva vuttā, na pana lokādhipati ottappaṃ. ‘‘Dayaṃ mettacittataṃ āpanno’’ti kasmā vuttaṃ, nanu dayā-saddo ‘‘dayāpanno’’tiādīsu karuṇāya pavattatīti? Saccametaṃ, ayaṃ pana dayā-saddo anurakkhaṇamatthaṃ antonītaṃ katvā pavattamāno mettāya karuṇāya ca pavattatīti idha mettāya pavattamāno vutto. Midati siniyhatīti mettā, mettā etassa atthīti mettaṃ, mettaṃ cittaṃ etassāti mettacitto, tassa bhāvo mettacittatā, mettā icceva attho. ‘‘Sabbapāṇabhūtahitānukampī’’ti etena tassā viratiyā sattavasena apariyantataṃ dasseti. Pāṇabhūteti pāṇajāte. Anukampakoti karuṇāyanako. Yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā vuttaṃ ‘‘tāya eva dayāpannatāyā’’ti. Evaṃ yehi dhammehi pāṇātipātā virati sampajjati, tehi lajjāmettākaruṇāhi samaṅgībhāvo dassito. Viharatīti evaṃbhūto hutvā ekasmiṃ iriyāpathe uppannaṃ dukkhaṃ aññena iriyāpathena vicchinditvā harati pavatteti, attabhāvaṃ vā yāpetīti attho. Tenevāha ‘‘iriyati yapeti yāpeti pāletī’’ti.

Ācārasīlamattakanti sādhujanācārasīlamattakaṃ, tena indriyasaṃvarādiguṇehipi lokiyaputhujjano tathāgatassa vaṇṇaṃ vattuṃ na sakkotīti dasseti. Tathā hi indriyasaṃvarapaccayaparibhogasīlāni idha sīlakathāyaṃ na vibhattāni.

Parasaṃharaṇanti parassa santakaharaṇaṃ. Theno vuccati coro, tassa bhāvo theyyaṃ. Idhāpi khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? Payogamahantatāya, vatthuguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjaṃ, tibbatāya mahāsāvajjanti ayampi nayo yojetabbo.

Sāhatthikādayoti ettha mantaparijappanena parasantakaharaṇaṃ vijjāmayo, vinā mantena kāyavacīpayogena parasantakassa ākaḍḍhanaṃ tādisaiddhānubhāvena iddhimayo payogo.

Sesanti ‘‘pahāya paṭivirato’’ti evamādikaṃ. Tañhi pubbe vuttanayaṃ. Kiñcāpi nayidha sikkhāpadavohārena virati vuttā, ito aññesu pana suttapadesesu vinayābhidhammesu ca pavattavohārena viratiyo cetanā ca adhisīlasikkhādīnaṃ adhiṭṭhānabhāvato, tesu aññatarakoṭṭhāsabhāvato ca sikkhāpadanti āha ‘‘paṭhamasikkhāpade’’ti. Kāmañcettha ‘‘lajjī dayāpanno’’ti na vuttaṃ, adhikāravasena pana atthato vā vuttamevāti veditabbaṃ. Yathā hi lajjādayo pāṇātipātappahānassa visesappaccayo, evaṃ adinnādānappahānassāpīti, tasmā sāpi pāḷi ānetvā vattabbā. Eseva nayo ito paresupi. Atha vā ‘‘sucibhūtenā’’ti etena hirottappādīhi samannāgamo, ahirikādīnañca pahānaṃ vuttamevāti ‘‘lajjī’’tiādi na vuttanti daṭṭhabbaṃ.

Aseṭṭhacariyanti aseṭṭhānaṃ hīnānaṃ, aseṭṭhaṃ vā lāmakaṃ nihīnaṃ vuttiṃ, methunanti attho. ‘‘Brahmaṃ seṭṭhaṃ ācāra’’nti methunaviratimāha. ‘‘Ārācārī methunā’’ti etena ‘‘idha brāhmaṇa ekacco…pe… na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjatī’’tiādinā (a. ni. 7.50) vuttā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbā. Idhāpi asaddhammasevanādhippāyena kāyadvārappavattā maggenamaggapaṭipattisamuṭṭhāpikā cetanā abrahmacariyaṃ, micchācāre pana agamanīyaṭṭhānavītikkamacetanāti yojetabbaṃ. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dasannaṃ dhanakkitādīnaṃ sārakkhasaparidaṇḍānañca vasena dvādasannaṃ aññe purisā. Guṇavirahite vippaṭipatti appasāvajjā, mahāguṇe mahāsāvajjā. Guṇarahitepi ca abhibhavitvā pavatti mahāsāvajjā, ubhinnaṃ samānacchandabhāvepi kilesānaṃ upakkamānañca mudutāya appasāvajjā, tibbatāya mahāsāvajjāti veditabbā. Tassa dve sambhārā sevetukāmatācittaṃ, maggenamaggapaṭipattīti. Micchācāre pana agamanīyaṭṭhānatā, sevanācittaṃ maggenamaggapaṭipatti, sādiyanañcāti cattāro. ‘‘Abhibhavitvā vītikkamane maggenamaggapaṭipattiadhivāsane satipi purimuppannasevanābhisandhipayogābhāvato abhibhuyyamānassa micchācāro na hotī’’ti vadanti. Sevanācitte sati payogābhāvo na pamāṇaṃ itthiyā sevanāpayogassa yebhuyyena abhāvato, itthiyā puretaraṃ upaṭṭhāpitasevanācittāyapi micchācāro na siyāti āpajjati payogābhāvato. Tasmā purisassa vasena ukkaṃsato cattāro vuttāti daṭṭhabbaṃ, aññathā itthiyā purisakiccakaraṇakāle purisassapi sevanāpayogābhāvato micchācāro na siyāti eke. Idaṃ panettha sanniṭṭhānaṃ – attano ruciyā pavattitassa tayo, balakkārena pavattitassa tayo, anavasesaggahaṇena pana cattāroti. Eko payogo sāhatthikova.

9. Kammapathappattaṃ dassetuṃ ‘‘atthabhañjanako’’ti vuttaṃ. Vacīpayogo kāyapayogo vāti musā-saddassa kiriyāpadhānataṃ dasseti. Visaṃvādanādhippāyo pubbabhāgakkhaṇe taṅkhaṇe ca. Vuttañhi ‘‘pubbevassa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’ti’’ (pārā. 205). Etañhi dvayaṃ aṅgabhūtaṃ, itaraṃ pana hotu vā mā vā, akāraṇametaṃ. Assāti visaṃvādakassa. Yathāvuttaṃ payogabhūtaṃ musā vadati viññāpeti, samuṭṭhāpeti vā etāyāti cetanā musāvādo.

Purimanaye lakkhaṇassa abyāpitatāya, musā-saddassa ca visaṃvaditabbatthavācakattasambhavato paripuṇṇaṃ katvā musāvādalakkhaṇaṃ dassetuṃ ‘‘musāti abhūtaṃ atacchaṃ vatthū’’tiādinā dutiyanayo āraddho. Imasmiñca naye musā vadīyati vuccati etāyāti cetanā musāvādo. ‘‘Yamatthaṃ bhañjatī’’ti vatthuvasena musāvādassa appasāvajjamahāsāvajjatamāha. Yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjoti adinnādāne viya guṇavasenāpi yojetabbaṃ. Kilesānaṃ mudutibbatāvasenāpi appasāvajjamahāsāvajjatā labbhatiyeva.

Attano santakaṃ adātukāmatāya, pūraṇakathānayena ca visaṃvādanapurekkhārasseva musāvādo. Tattha pana cetanā balavatī na hotīti appasāvajjatā vuttā. Appatāya ūnassa atthassa pūraṇavasena pavattā kathā pūraṇakathā.

Tajjoti tassāruppo, visaṃvādanānurūpoti attho. ‘‘Vāyāmo’’ti vāyāmasīsena payogamāha. Visaṃvādanādhippāyena payoge katepi parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanaṃ eko sambhāro vutto. Keci pana ‘‘abhūtavacanaṃ visaṃvādanacittaṃ parassa tadatthavijānananti tayo sambhārā’’ti vadanti. Kiriyāsamuṭṭhāpakacetanākkhaṇeyeva musāvādakakammunā bajjhati sanniṭṭhāpakacetanāya nibbattattā, sacepi dandhatāya vicāretvā paro tamatthaṃ jānātīti adhippāyo.

‘‘Saccato thetato’’tiādīsu (ma. ni. 1.19) viya theta-saddo thirapariyāyo, thirabhāvo ca saccavāditāya adhikatattā kathāvasena veditabboti āha ‘‘thirakathoti attho’’ti. Nathirakathoti yathā haliddirāgādayo anavaṭṭhitasabhāvatāya na thirā, evaṃ na thirā kathā yassa so na thirakathoti haliddirāgādayo yathā kathāya upamā honti, evaṃ yojetabbaṃ. Esa nayo ‘‘pāsāṇalekhā viyā’’tiādīsupi.

Saddhā ayati pavattati etthāti saddhāyo, saddhāyo eva saddhāyiko yathā ‘‘venayiko’’ti (a. ni. 8.11; pārā. 8). Saddhāya vā ayitabbo saddhāyiko, saddheyyoti attho. Vattabbataṃ āpajjati visaṃvādanatoti adhippāyo.

Suññabhāvanti pītivirahitatāya rittataṃ. Sā pisuṇavācāti yāyaṃ yathāvuttā saddasabhāvā vācā, sā piyasuññakaraṇato pisuṇavācāti niruttinayena atthamāha. Pisatīti vā pisuṇā, samagge satte avayavabhūte vagge bhinne karotīti attho.

Pharusanti sinehābhāvena lūkhaṃ. Sayampi pharusāti domanassasamuṭṭhitattā sabhāvenapi kakkasā. Ettha ca pharusaṃ karotīti phalūpacārena, pharusayatīti vā vācāya pharusa-saddappavatti veditabbā. Sayampi pharusāti paresaṃ mammacchedavasena pavattiyā ekantaniṭṭhuratāya sabhāvena, kāraṇavohārena ca vācāya pharusa-saddappavatti daṭṭhabbā. Tatoyeva ca neva kaṇṇasukhā. Atthavipannatāya na hadayaṅgamā.

Yena samphaṃ palapatīti yena palāpasaṅkhātena niratthakavacanena sukhaṃ hitañca phalati vidarati vināsetīti ‘‘sampha’’nti laddhanāmaṃ attano paresañca anupakārakaṃ yaṃ kiñci palapati.

Saṃkiliṭṭhacittassāti lobhena dosena vā vibādhitacittassa, upatāpitacittassa vā, dūsitacittassāti attho. Cetanā pisuṇavācā pisuṇaṃ vadanti etāyāti. Yassa yato bhedaṃ karoti, tesu abhinnesu appasāvajjaṃ, bhinnesu mahāsāvajjaṃ, tathā kilesānaṃ mudutibbatāvisesesu.

Yassa pesuññaṃ upasaṃharati, so bhijjatu vā mā vā, tassa atthassa viññāpanameva pamāṇanti āha ‘‘tadatthavijānana’’nti, kammapathappatti pana bhinne eva.

Anuppadātāti anubalappadātā, anuvattanavasena vā padātā. Kassa pana anuvattanaṃ padānañca? ‘‘Sahitāna’’nti vuttattā ‘‘sandhānassā’’ti viññāyati. Tenevāha ‘‘sandhānānuppadātā’’ti. Yasmā pana anuvattanavasena sandhānassa padānaṃ ādhānaṃ, rakkhaṇaṃ vā daḷhīkaraṇaṃ hoti, tena vuttaṃ ‘‘daḷhīkammaṃ kattāti attho’’ti. Āramanti etthāti ārāmo, ramitabbaṭṭhānaṃ. Yasmā pana ākārena vināpi ayamevattho labbhati, tasmā vuttaṃ ‘‘samaggarāmotipi pāḷi, ayamevettha attho’’ti.

Mammāni viya mammāni, yesu pharusavācāya chupitamattesu duṭṭhārūsu viya ghaṭṭitesu cittaṃ adhimattaṃ dukkhappattaṃ hoti. Kāni pana tāni? Jātiādīni akkosavatthūni. Tāni chijjanti, bhijjanti vā yena kāyavacīpayogena, so mammacchedako. Ekantena pharusacetanā pharusavācā pharusaṃ vadati etāyāti. Kathaṃ pana ekantapharusacetanā hoti? Duṭṭhacittatāya. Tassāti ekantapharusacetanāya eva pharusavācābhāvassa. Mammacchedako savanapharusatāyāti adhippāyo. Cittasaṇhatāya pharusavācā na hoti kammapatha’ppattattā, kammabhāvaṃ pana na sakkā vāretunti. Evaṃ anvayavasena cetanāpharusatāya pharusavācaṃ sādhetvā idāni tameva paṭipakkhanayena sādhetuṃ ‘‘vacanasaṇhatāyā’’tiādi vuttaṃ. pharusavācā. Yanti yaṃ puggalaṃ. Etthāpi kammapathabhāvaṃ appattā appasāvajjā, itarā mahāsāvajjā, tathā kilesānaṃ mudutibbatābhāve. Keci pana ‘‘yaṃ uddissa pharusavācā payujjanti, tassa sammukhāva sīsaṃ etī’’ti, eke ‘‘parammukhāpi pharusavācā hotiyevā’’ti vadanti. Tatthāyamadhippāyo yutto siyā – sammukhā payoge agāravādīnaṃ balavabhāvato siyā cetanā balavatī, parassa ca tadatthajānanaṃ, na tathā asammukhāti. Yathā pana akkosite mate āḷahane katā khamanā upavādantarāyaṃ nivatteti, evaṃ ‘‘parammukhā payuttāpi pharusavācā hotiyevā’’ti sakkā viññātunti. Kupitacittanti akkosādhippāyeneva kupitacittaṃ, na maraṇādhippāyena. Maraṇādhippāyena hi cittakope sati byāpādoyeva hotīti. Etthāti –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. (saṃ. ni. 4.347; udā. 65);

Imissā gāthāya. Sīlañhettha ‘‘nelaṅga’’nti vuttaṃ. Tenevāha citto gahapati ‘‘nelaṅganti kho bhante sīlānametaṃ adhivacana’’nti (saṃ. ni. 4.347). Sukumārāti apharusatāya mudukā. Purassāti ettha pura-saddo tannivāsīvācako daṭṭhabbo ‘‘gāmo āgato’’tiādīsu viya. Tenevāha ‘‘nagaravāsīna’’nti. Manaṃ appāyati vaḍḍhetīti manāpā. Tena vuttaṃ ‘‘cittavuḍḍhikarā’’ti. Āsevanaṃ bhāvanaṃ bahulīkaraṇaṃ. Yaṃ gāhayituṃ pavattito, tena aggahite appasāvajjo gahite mahāsāvajjoti, idhāpi kilesānaṃ mudutibbatāvasenāpi appasāvajjamahāsāvajjatā labbhatiyeva.

‘‘Kālavādī’’tiādi samphappalāpā paṭiviratassa paṭipattidassanaṃ. Yathā hi ‘‘pāṇātipātā paṭivirato’’tiādi pāṇātipātappahānapaṭipattidassanaṃ. ‘‘Pāṇātipātaṃ pahāya viharatī’’ti hi vutte kathaṃ pāṇātipātappahānaṃ hotīti? Apekkhāsabbhāvato ‘‘pāṇātipātā paṭivirato hotī’’ti vuttaṃ, sā pana virati kathanti āha ‘‘nihitadaṇḍo nihitasattho’’ti, tañca daṇḍasatthanidhānaṃ kathanti vuttaṃ ‘‘lajjī’’tiādi, evaṃ uttaruttaraṃ purimassa purimassa upāyasandassanaṃ, tathā adinnādānādīsu yathāsambhavaṃ yojetabbaṃ. Tena vuttaṃ ‘‘kālavādītiādi samphappalāpā paṭiviratassa paṭipattidassana’’nti. Atthasañhitāpi hi vācā ayuttakālappayogena atthāvahā na siyāti anatthaviññāpanavācaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā parivajjetabbāti vuttaṃ ‘‘kālavādī’’ti. Kālena vadantenāpi ubhayānatthasādhanato abhūtaṃ parivajjetabbanti āha ‘‘bhūtavādī’’ti. Bhūtañca vadantena yaṃ idhalokaparalokahitasampādakaṃ, tadeva vattabbanti dassetuṃ ‘‘atthavādī’’ti vuttaṃ. Atthaṃ vadantenāpi na lokiyadhammasannissitameva vattabbaṃ, atha kho lokuttaradhammasannissitaṃ pīti dassetuṃ ‘‘dhammavādī’’ti vuttaṃ. Yathā ca attho lokuttaradhammasannissito hoti, taṃ dassanatthaṃ ‘‘vinayavādī’’ti vuttaṃ. Pātimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti hi pañcannaṃ saṃvarānaṃ, tadaṅgavinayo vikkhambhanavinayo samucchedavinayo paṭippassaddhivinayo nissaraṇavinayoti pañcannaṃ vinayānañca vasena vuccamāno attho nibbānādhigamahetubhāvato lokuttaradhammasannissito hotīti.

Evaṃ guṇavisesayutto ca attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, nāññathāti dassetuṃ ‘‘nidhānavatiṃ vācaṃ bhāsitā’’ti vuttaṃ. Idāni taṃ desanākosallaṃ vibhāvetuṃ ‘‘kālenā’’tiādimāha. Ajjhāsayaṭṭhuppattīnaṃ pucchāya ca vasena otiṇṇe desanāvisaye ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetudāharaṇasaṃsandanāni taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya vipulataragambhīrudārapahūtatthavitthārasaṅgāhakāya desanāya pare yathājjhāsayaṃ paramatthasiddhiyaṃ patiṭṭhāpento ‘‘desanākusalo’’ti vuccatīti evamettha atthayojanā veditabbā.

10. Evaṃ paṭipāṭiyā satta mūlasikkhāpadāni vibhajitvā satipi abhijjhādippahānassa saṃvarasīlasikkhāsaṅgahe upariguṇasaṅgahato, lokiyaputhujjanāvisayato ca uttaradesanāya saṅgaṇhituṃ taṃ pariharitvā pacurajanapākaṭaṃ ācārasīlameva vibhajanto bhagavā ‘‘bījagāmabhūtagāmasamārambhā’’tiādimāha. Tattha gāmoti samūho. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato, chinne viruhanato, visadisajātikabhāvato, catuyoniappariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, tattha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato, sannissitasattānurakkhaṇato ca. Tenevāha ‘‘jīvasaññino hi moghapurisā manussā rukkhasmi’’ntiādi (pāci. 89). Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādayo veditabbā.

Ekaṃ bhattaṃ ekabhattaṃ, taṃ assa atthīti ekabhattiko, ekasmiṃ divase ekavārameva bhuñjanako. Tayidaṃ rattibhojanopi siyāti tannivattanatthamāha ‘‘rattūparato’’ti. Evampi aparaṇhabhojīpi siyā ekabhattikoti tadāsaṅkānivattanatthaṃ ‘‘virato vikālabhojanā’’ti vuttaṃ. Aruṇuggamanato paṭṭhāya yāva majjhanhikā, ayaṃ buddhānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā aparaṇho ‘‘vikālo’’ti vutto.

Saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādi (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) nayappavattaṃ bhagavato sāsanaṃ accantachandarāgappavattito naccādīnaṃ dassanaṃ na anulometīti āha ‘‘sāsanassa ananulomattā’’ti. Attanā payojiyamānaṃ, parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva nacca-saddena gahitaṃ, tathā gītavādita-saddena cāti āha ‘‘naccananaccāpanādivasenā’’ti. Ādi-saddena gāyanagāyāpanavādanavādāpanāni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato ‘‘dassanā’’ icceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha ‘‘visūkabhūtā dassanā’’ti. Tathā hi vuttaṃ paramatthajotikāya khuddakapāṭhaṭṭhakathāya (khu. pā. aṭṭha. pacchimapañcasikkhāpadavaṇṇanā) ‘‘dhammūpasaṃhitampi cettha gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī’’ti.

Uccāti uccasaddena samānatthaṃ ekaṃ saddantaraṃ, seti etthāti sayanaṃ. Uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ adhippetanti āha ‘‘pamāṇātikkantaṃ, akappiyattharaṇa’’nti. Āsandādiāsanañcettha sayanena saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’ icceva vuttaṃ, atthato pana tadupabhogabhūta nisajjānipajjanehi virati dassitāti daṭṭhabbā. Uccāsayanasayanamahāsayanasayanāti vā etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1). Āsanakiriyāpubbakattā sayanakiriyāya sayanaggahaṇeneva āsanaṃ gahitanti veditabbaṃ.

Aññehi gāhāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha ‘‘na uggaṇhāpeti, na upanikkhittaṃ sādīyatī’’ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasā. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyananti tividhampi paṭiggahaṇaṃ sāmaññaniddesena, ekasesanayena vā gahetvā ‘‘paṭiggahaṇā’’ti vuttanti āha ‘‘neva naṃ uggaṇhātī’’tiādi. Esa nayo ‘‘āmakadhaññapaṭiggahaṇā’’tiādīsupi. Nīvārādiupadhaññassa sāliyādimūladhaññantogadhattā vuttaṃ ‘‘sattavidhassā’’ti. ‘‘Anujānāmi bhikkhave pañca vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa’’nti (mahāva. 262) vuttattā idaṃ odissa anuññātaṃ nāma, tassa pana ‘‘kāle paṭiggahita’’nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭatīti āha ‘‘aññatra odissa anuññātā’’ti.

Akkamatīti nippīḷeti. Pubbabhāge akkamatīti sambandho. Hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ. Tilādīnaṃ nāḷiādīhi minanakāle ussāpitasikhāyeva sikhā, tassā bhedo hāpanaṃ. Kecīti sārasamāsācariyā, uttaravihāravāsino ca.

Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadhasaddo dissati ‘‘attānaṃ vadhitvā vadhitvā’’tiādīsu (pāci. 880). Yathā hi appaṭiggahabhāvasāmaññe satipi pabbajitehi appaṭiggahitabbavatthuvisesabhāvasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā, evaṃ parassaharaṇabhāvato adinnādānabhāvasāmaññe satipi tulākūṭādayo adinnādānavisesabhāvadassanatthaṃ vibhāgena vuttā, na evaṃ pāṇātipātapariyāyassa vadhassa punaggahaṇe payojanaṃ atthi. ‘‘Tattha sayaṅkāro, idha paraṃkāro’’ti ca na sakkā vattuṃ ‘‘kāyavacīpayogasamuṭṭhāpikā cetanā chappayogā’’ti ca vuttattā. Tasmā yathāvuttoyeva attho sundarataro. Aṭṭhakathāyaṃ pana ‘‘vadhoti māraṇa’’nti vuttaṃ, tampi pothanameva sandhāyāti ca sakkā viññātuṃ māraṇa-saddassa vihiṃsanepi dissanato.

Ettāvatāti ‘‘pāṇātipātaṃ pahāyā’’tiādinā ‘‘chedana…pe… sahasākārā paṭivirato’’ti etaparimāṇena pāṭhena. Antarābhedaṃ aggahetvā pāḷiyaṃ āgatanayena chabbīsatisikkhāpadasaṅgahaṃ yebhuyyena sikkhāpadānaṃ avibhattattā cūḷasīlaṃ nāma. Desanāvasena hi idha cūḷamajjhimādibhāvo adhippeto, na dhammavasena. Tathā hi idha saṅkhittena uddiṭṭhānaṃ sikkhāpadānaṃ avibhattānaṃ vibhajanavasena majjhimasīladesanā pavattā. Tenevāha ‘‘majjhimasīlaṃ vitthārento’’ti.

Cūḷasīlavaṇṇanā niṭṭhitā.

Majjhimasīlavaṇṇanā

11. Tattha yathāti opammatthe nipāto. ti vikappanatthe. Panāti vacanālaṅkāre. Eketi aññe. Bhontoti sādhūnaṃ piyasamudāhāro. Sādhavo hi pare ‘‘bhonto’’ti vā, ‘‘devānaṃ piyā’’ti vā ‘‘āyasmanto’’ti vā samālapanti. Yaṃ kiñci pabbajjaṃ upagatā samaṇā. Jātimattena brāhmaṇā. Idaṃ vuttaṃ hoti – ussāhaṃ katvā mama vaṇṇaṃ vadamānopi puthujjano ‘‘pāṇātipātaṃ pahāya pāṇātipātā paṭivirato’’tiādinā parānuddesikanayena vā yathā paneke bhonto samaṇabrāhmaṇabhāvaṃ paṭijānamānā, parehi ca tathāsambhāviyamānā tadanurūpapaṭipattiṃ ajānanato, asamatthato ca na abhisambhuṇanti, na evamayaṃ, ayaṃ pana samaṇo gotamo sabbathāpi samaṇasāruppapaṭipadaṃ pūresiyevāti evaṃ aññuddesikanayena vā sabbathāpi ācārasīlamattameva vadeyyuṃ, na taduttarinti.

Bījagāmabhūtagāmasamārambhapade saddakkamena appadhānabhūtopi bījagāmabhūtagāmo niddisitabbatāya padhānabhāvaṃ paṭilabhati. Añño hi saddakkamo añño atthakkamoti āha ‘‘katamo so bījagāmabhūtagāmo’’ti. Tasmiñhi vibhatte tabbisayatāya samārambhopi vibhattova hotīti. Tenevāha bhagavā ‘‘mūlabīja’’ntiādi. Mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhaṇasamatthe sāraphale niruḷho bīja-saddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti. ‘‘Rūparūpaṃ, dukkhadukkha’’nti (saṃ. ni. 4.327) ca yathā. Kasmā panettha bījagāmabhūtagāmaṃ pucchitvā bījagāmo eva vibhattoti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Nanu avocumha ‘‘mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījanti’’. Tattha purimena bījagāmo niddiṭṭho, dutiyena bhūtagāmo, duvidhopesa sāmaññaniddesena, mūlabījañca mūlabījañca mūlabījanti ekasesanayena vā pāḷiyaṃ niddiṭṭhoti veditabbo. Tenevāha ‘‘sabbañheta’’ntiādi.

12. ‘‘Sannidhikatassā’’ti etena ‘‘sannidhikāraparibhoga’’nti ettha kāra-saddassa kammatthataṃ dasseti. Yathā vā ‘‘ācayaṃgamino’’ti vattabbe anunāsikalopena ‘‘ācayagāmino’’ti (dha. sa. 10) niddeso kato, evaṃ ‘‘sannidhikāraṃ paribhoga’’nti vattabbe anunāsikalopena ‘‘sannidhikāraparibhoga’’nti vuttaṃ, sannidhiṃ katvā paribhoganti attho.

Sammā kilese likhatīti sallekho, suttantanayena paṭipatti. Pariyāyati kappīyatīti pariyāyo, kappiyavācānusārena paṭipatti. Kilesehi āmasitabbato āmisaṃ, yaṃ kiñci upabhogārahaṃ vatthu. Tenevāha ‘‘āmisanti vuttāvasesa’’nti. Nayadassanañhetaṃ sannidhivatthūnaṃ. Udakakaddameti udake ca kaddame ca. Acchathāti nisīdatha. Gīvāyāmakanti gīvaṃ āyamitvā, yathā ca bhutte atibhuttatāya gīvā āyamitabbāva hoti, evanti attho. Catubhāgamattanti kuḍubamattaṃ. ‘‘Kappiyakuṭiya’’ntiādi vinayavasena vuttaṃ.

13. Ettakampīti vinicchayavicāraṇāvatthukittanampi. Payojanamattamevāti padatthayojanamattameva. Yassa pana padassa vitthārakathaṃ vinā na sakkā attho viññātuṃ, tattha vitthārakathāpi padatthasaṅgahameva gacchati. Kutūhalavasena pekkhitabbato pekkhā, naṭasatthavidhinā naṭānañca payogo. Naṭasamūhena pana janasamūhe karaṇavasena ‘‘naṭasamajja’’nti vuttaṃ, sārasamāse ‘‘pekkhā maha’’nti vuttaṃ. Ghanatāḷaṃ nāma daṇḍamayatāḷaṃ, silāsalākatāḷaṃ vā. Eketi sārasamāsācariyā, uttaravihāravāsino ca. Yathā cettha, evaṃ ito paresupi ‘‘eke’’ti āgataṭṭhānesu. Caturassaambaṇakatāḷaṃ nāma rukkhasāradaṇḍādīsu yena kenaci caturassaambaṇakaṃ katvā catūsu passesu cammena onandhitvā katavāditaṃ. Abbhokkiraṇaṃ raṅgabalīkaraṇaṃ, yā ‘‘nandī’’ti vuccati. Sobhanakaranti sobhanakaraṇaṃ, ‘‘sobhanagharaka’’nti sārasamāse vuttaṃ. Caṇḍālānamidanti caṇḍālaṃ. Sāṇe udakena temetvā aññamaññaṃ ākoṭanakīḷā sāṇadhovanaṃ. Indajālenāti aṭṭhidhovanamantaṃ parijappitvā yathā pare aṭṭhīniyeva passanti, evaṃ tacādīnaṃ antaradhāpanamāyāya. Sakaṭabyūhādīti ādi-saddena cakkapadumakaḷīrabyūhādiṃ saṅgaṇhāti.

14. Padānīti sārīnaṃ patiṭṭhānaṭṭhānāni. Dasapadaṃ nāma dvīhi pantīhi vīsatiyā padehi kīḷanajūtaṃ. Pāsakaṃ vuccati chasu passesu ekekaṃ yāva chakkaṃ dassetvā katakīḷanakaṃ, taṃ vaḍḍhetvā yathāladdhaṃ ekakādivasena sāriyo apanentā upanentā ca kīḷanti. Ghaṭena kīḷā ghaṭikāti eke. Bahūsu salākāsu visesarahitaṃ ekaṃ salākaṃ gahetvā tāsu pakkhipitvā puna tasseva uddharaṇaṃ salākahatthanti eke. Paṇṇena vaṃsākārena katā nāḷikā. Tenevāha ‘‘taṃ dhamantā’’ti. ‘‘Pucchantassa mukhāgataṃ akkharaṃ gahetvā naṭṭhamutti lābhālābhādijānanakīḷā akkharikā’’tipi vadanti. ‘‘Vāditānurūpaṃ naccanaṃ gāyanaṃ vā yathāvajjaṃ’’ tipi vadanti. ‘‘Evaṃ kate jayo bhavissati, aññathā parājayo’’ti jayaparājaye purakkhatvā payogakaraṇavasena parihārapathādīnampi jūtapamādaṭṭhānabhāvo veditabbo. Paṅgacīrādīhipi vaṃsādīhi kātabbakiccasiddhiasiddhijayaparājayāvaho payogo vuttoti daṭṭhabbaṃ. ‘‘Yathāvajja’’nti ca kāṇādīhi sadisatākāradassanehi jayaparājayavasena jūtakīḷitabhāvena vuttaṃ.

15. Vāḷarūpānīti āharimāni vāḷarūpāni. ‘‘Akappiyamañcova pallaṅko’’ti sārasamāse. Vānavicittanti bhitticchadādivasena vānena vicitraṃ. Rukkhatūlalatātūlapoṭakītūlānaṃ vasena tiṇṇaṃ tūlānaṃ. Uddalomiyaṃ kecīti sārasamāsācariyā, uttaravihāravāsino ca. Tathā ekantalomiyaṃ. Koseyyakaṭṭissamayanti koseyyakassaṭamayaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ. ‘‘Ṭhapetvā tūlika’’nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. ‘‘Ratanaparisibbitānī’’ti iminā yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena, yathānurūpaṃ mañcapīṭhādīsu ca upanetuṃ vaṭṭatīti dīpitaṃ hoti. Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinappaveṇī’’ti. Vuttanayenāti vinaye vuttanayena.

16. Alaṅkārañjanameva na bhesajjaṃ maṇḍanānuyogassa adhippetattā. Mālā-saddo sāsane suddhapupphesupi niruḷhoti āha ‘‘baddhamālā vā’’ti. Mattikakakkanti osadhehi abhisaṅkhataṃ yogamattikakakkaṃ. Caliteti kupite. Lohite sannisinneti duṭṭhalohite khīṇe.

17. Duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo mokkhamaggo ca. Taṃ niyyānaṃ arahati, niyyāne vā niyuttā, niyyānaṃ vā phalabhūtaṃ etissā atthīti niyyānikā, vacīduccaritasaṃkilesato niyyātīti vā ī-kārassa rassattaṃ, ya-kārassa ca ka-kāraṃ katvā niyyānikā, cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā. Tiracchānabhūtāti tirokaraṇabhūtā. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve. Saha atthenāti sātthakaṃ, hitapaṭisaṃyuttanti attho. Visikhāti gharasanniveso, visikhāgahaṇena ca tannivāsino gahitā ‘‘gāmo āgato’’tiādīsu viya. Tenevāha ‘‘sūrā samatthā’’ti, ‘‘saddhā pasannā’’ti ca. Kumbhaṭṭhānāpadesena kumbhadāsiyo vuttāti āha ‘‘kumbhadāsīkathā vā’’ti. Uppattiṭhitisambhārādivasena lokaṃ akkhāyatīti lokakkhāyikā.

18. Sahitanti pubbāparāviruddhaṃ.

19. Dūtassa kammaṃ dūteyyaṃ, tassa kathā dūteyyakathā.

20. Tividhenāti sāmantajappanairiyāpathasannissitapaccayapaṭisevanabhedato tippakārena. Vimhāpayantīti ‘‘aho acchariyapuriso’’ti attani paresaṃ vimhayaṃ uppādenti. Lapantīti attānaṃ, dāyakaṃ vā ukkhipitvā yathā so kiñci dadāti, evaṃ ukkācetvā kathenti. Nimittena caranti, nimittaṃ vā karontīti nemittikā nimittanti ca paresaṃ paccaya dānasaññuppādakaṃ kāyavacīkammaṃ vuccati. Nippiṃsantīti nippesā, nippesāyeva nippesikā, nippesoti ca saṭhapuriso viya lābhasakkāratthaṃ akkosakhuṃsanuppaṇḍanaparapiṭṭhimaṃsikatādi.

Majjhimasīlavaṇṇanā niṭṭhitā.

Mahāsīlavaṇṇanā

21. Aṅgāni ārabbha pavattattā aṅgasahacaritaṃ satthaṃ ‘‘aṅga’’nti vuttaṃ. Nimittanti etthāpi eseva nayo. Keci pana ‘‘aṅganti aṅgavikāra’’nti vadanti, paresaṃ aṅgavikāradassanenāpi lābhālābhādivijjāti. Paṇḍurājāti dakkhiṇāmadhurādhipati. ‘‘Mahantāna’’nti etena appakaṃ nimittaṃ, mahantaṃ nimittaṃ uppātoti dasseti. Idaṃ nāma passatīti yo vasabhaṃ kuñjaraṃ pāsādaṃ pabbataṃ vā āruḷhaṃ supine attānaṃ passati, tassa idaṃ nāma phalaṃ hotīti. Supinakanti supinasatthaṃ. Aṅgasampattivipattidassanamattena ādisanaṃ vuttaṃ ‘‘aṅga’’nti iminā, ‘‘lakkhaṇa’’nti iminā pana mahānubhāvatānipphādakaaṅgalakkhaṇavisesadassanenāti ayametesaṃ visesoti. Ahateti nave. Ito paṭṭhāyāti devarakkhasamanussādibhedena vividhavatthabhāge ito vā etto vā sañchinne idaṃ nāma bhogādi hotīti. Dabbihomadīni homassupakaraṇādivisesehi phalavisesadassanavasena pavattāni. Aggihomaṃ vuttāvasesasādhanavasena pavattaṃ homaṃ. Aṅgalaṭṭhinti sarīraṃ. Abbhino satthaṃ abbheyyaṃ, māsurakkhena kato gantho māsurakkho. Bhūrivijjā sassabuddhikaraṇavijjāti sārasamāse. Sapakkhaka…pe… catuppadānanti piṅgalamakkhikādisapakkhaka gharagolikādiapakkhakadevamanussakoñcādidvipadakakaṇṭakajambukādicatuppadānaṃ.

23. ‘‘Asukadivase’’ti ‘‘pakkhassa dutiye tatiye’’tiādi tithivasena vuttaṃ. Asukanakkhattenāti rohiṇīādinakkhattayogavasena.

24. Ukkānaṃ patananti ukkobhāsānaṃ patanaṃ. Vātasaṅghātesu hi vegena aññamaññaṃ saṅghaṭṭentesu dīpakobhāso viya obhāso uppajjitvā ākāsato patati, tatthāyaṃ ukkāpātavohāro. Avisuddhatā abbhamahikādīhi.

25. Dhārānupavecchanaṃ vassanaṃ. Hatthena adhippetaviññāpanaṃ hatthamuddā, taṃ pana aṅgulisaṅkocanena gaṇanāyeva. Pārasika milakkhakādayo viya navantavasena gaṇanā acchiddakagaṇanā. Saṭuppādanādīti ādi-saddena vokalanabhāgahārādike saṅgaṇhāti. Cintāvasenāti vatthuṃ anusandhiñca sayameva cirena cintetvā karaṇavasena cintākavi veditabbo, kiñci sutvā sutena assutaṃ anusandhetvā karaṇavasena sutakavi, kañci atthaṃ upadhāretvā tassa saṅkhipanavitthāraṇādivasena atthakavi, yaṃ kiñci parena kataṃ kabbaṃ nāṭakaṃ vā disvā taṃ sadisameva aññaṃ attano ṭhānuppattikapaṭibhānena karaṇavasena paṭibhānakavi veditabbo.

26. Pariggahabhāvena dārikāya gaṇhāpanaṃ āvāhanaṃ. Tathā dāpanaṃ vivāhanaṃ. Desantare diguṇatiguṇādigahaṇavasena bhaṇḍappayojanaṃ payogo. Tattha vā aññattha vā yathākālaparicchedaṃ vaḍḍhigahaṇavasena payojanaṃ uddhāro. ‘‘Bhaṇḍamūlarahitānaṃ vāṇijjaṃ katvā ettakenudayena saha mūlaṃ dethāti dhanadānaṃ payogo, tāvakālikadānaṃ uddhāro’’ti ca vadanti. Tīhi kāraṇehīti ettha vātena, pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato, tappaccayā kammaṃ vipaccati. Sayameva pana kammunā okāse kate na ekantena vāto pāṇakā vā apekkhitabbāti kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ. Nibbāpanīyanti upasamakaraṃ. Paṭikammanti yathā te na khādanti, tathā paṭikaraṇaṃ. Parivattanatthanti āvudhādinā saha ukkhittahatthassa ukkhipanavasena parivattanatthaṃ. Icchitatthassa devatāya kaṇṇe kathanavasena jappanaṃ kaṇṇajappananti. Ādiccapāricariyāti karavīramālāhi pūjaṃ katvā sakaladivasaṃ ādiccābhimukhāvaṭṭhānena ādiccassa paricaraṇaṃ. ‘‘Siravhāyana’’nti keci paṭhanti, tassatthomantaṃ parijappitvā sirasā icchitassa atthassa avhāyananti.

27. Samiddhikāleti āyācitassa atthassa siddhikāle. Santipaṭissavakammanti devatāyācanāya yā santi paṭikattabbā, tassā paṭiññāpaṭissavakammakaraṇaṃ, santiyā āyācanappayogoti attho. Tasminti paṭissavaphalabhūte yathābhipatthitakammasmiṃ, yaṃ ‘‘sace me idaṃ nāma samijjhissatī’’ti vuttaṃ. Tassāti santipaṭissavassa, yo ‘‘paṇidhī’’ti ca vutto. Yathāpaṭissavañhi upahāre kate paṇidhi āyācanā katā niyyātitā hotīti. Acchandikabhāvamattanti itthiyā akāmakabhāvamattaṃ. Liṅganti purisaliṅgaṃ. Balikammakaraṇaṃ upaddavapaṭibāhanatthañceva vaḍḍhiāvahanatthañca. Dosānanti pittādidosānaṃ. Ettha ca vamananti pacchaṭṭanaṃ adhippetaṃ. Uddhaṃvirecananti vamanaṃ ‘‘uddhaṃ dosānaṃ nīharaṇa’’nti vuttattā. Tathā virecananti virecanameva. Adhovirecananti pana suddhivatthikasāvatthiādi vatthikiriyāpi adhippetā ‘‘adho dosānaṃ nīharaṇa’’nti vuttattā. Sīsavirecanaṃ semhanīharaṇādi. Paṭalānīti akkhipaṭalāni. Salākavejjakammanti akkhivejjakammaṃ, idaṃ vuttāvasesasālākiyasaṅgahaṇatthaṃ vuttanti daṭṭhabbanti. Tappanādayopi hi sālākiyānevāti. Mūlāni padhānāni rogūpasame samatthāni bhesajjāni mūlabhesajjāni, mūlānaṃ vā byādhīnaṃ bhesajjāni mūlabhesajjāni. Mūlānubandhavasena hi duvidho byādhi. Mūlaroge ca tikicchite yebhuyyena itaraṃ vūpasamatīti. ‘‘Kāyatikicchanaṃ dassetī’’ti idaṃ komārabhaccasallakattasālākiyādikaraṇavisesabhūtatantīnaṃ tattha tattha vuttattā pārisesavasena vuttaṃ, tasmā tadavasesāya tantiyāpi idha saṅgaho daṭṭhabbo. Sabbāni cetāni ājīvahetukāniyeva idhādhippetāni ‘‘micchājīvena jīvikaṃ kappentī’’ti vuttattā. Yaṃ pana tattha tattha pāḷiyaṃ ‘‘iti vā’’ti vuttaṃ, tattha itīti pakāratthe nipāto, -iti vikappanatthe. Idaṃ vuttaṃ hoti iminā pakārena, ito aññe na vāti. Tena yāni ito bāhirakapabbajitā sippāyatanavijjāṭṭhānādīni jīvikopāyabhūtāni ājīvapakatā upajīvanti, tesaṃ pariggaho katoti veditabbo.

Mahāsīlavaṇṇanā niṭṭhitā.

Pubbantakappikasassatavādavaṇṇanā

28. Bhikkhusaṅghena vuttavaṇṇo nāma ‘‘yāvañcidaṃ tena bhagavatā’’tiādinā vuttavaṇṇo. Etthāyaṃ sambandho – na bhikkhave ettakā eva buddhaguṇā, ye tumhākaṃ pākaṭā, apākaṭā pana ‘‘atthi bhikkhave aññe dhammā’’ti vitthāro. Tattha ‘‘ime diṭṭhiṭṭhānā evaṃ gahitā’’tiādinā sassatādidiṭṭhiṭṭhānānaṃ yathāgahitākārasuññatabhāvappakāsanato, ‘‘tañca pajānanaṃ na parāmasatī’’ti sīlādīnañca aparāmāsaniyyānikabhāvadīpanena niccasārādivirahappakāsanato, yāsu vedanāsu avītarāgatāya bāhirakānaṃ etāni diṭṭhivipphanditāni sambhavanti, tesaṃ paccayabhūtānañca sammohādīnaṃ vedakakārakasabhāvābhāvadassanamukhena sabbadhammānaṃ attattaniyatāvirahadīpanato, anupādāparinibbānadīpanato ca ayaṃ desanā suññatāvibhāvanappadhānāti āha ‘‘suññatāpakāsanaṃ ārabhī’’ti. Pariyattīti vinayādibhedabhinnā tanti. Desanāti tassā tantiyā manasāvavatthāpitāya vibhāvanā, yathādhammaṃ dhammābhilāpabhūtā vā paññāpanā, anulomādivasena vā kathananti pariyattidesanānaṃ viseso pubbeyeva vavatthāpitoti āha ‘‘desanāyaṃ pariyattiya’’nti. Evaṃ ādīsūti ettha ādi-saddena saccasabhāvasamādhipaññāpakatipuññaāpattiñeyyādayo saṅgayhanti. Tathā hi ayaṃ dhamma-saddo ‘‘catunnaṃ bhikkhave dhammānaṃ ananubodhā’’tiādīsu (dī. ni. 2.186; a. ni. 4.1) sacce vattati, ‘‘kusalā dhammā akusalā dhammā’’tiādīsu (dha. sa. 1) sabhāve, ‘‘evaṃdhammā te bhagavanto ahesu’’ntiādīsu (saṃ. ni. 5.378) samādhimhi, ‘‘saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī’’tiādīsu (su. ni. 190) paññāya, ‘‘jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjatī’’tiādīsu (ma. ni. 3.373; paṭi. ma. 1.33) pakatiyaṃ, ‘‘dhammo suciṇṇo sukhamāvahātī’’tiādīsu (su. ni. 184; theragā. 303; jā. 1.10.102) puññe, ‘‘cattāro pārājikā dhammā’’tiādīsu (pārā. 233) āpattiyaṃ, ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tiādīsu (mahāni. 156; cūḷani. 85; paṭi. ma. 3.6) ñeyye vattati (ma. ni. aṭṭha. 1.suttanikkhepavaṇṇanā; abhi. aṭṭha. 1.tikamātikāpadavaṇṇanā; bu. vaṃ. aṭṭha. ratanacaṅkamanakaṇḍavaṇṇanā). Dhammā hontīti suññā dhammamattā hontīti attho.

‘‘Duddasā’’ti eteneva tesaṃ dhammānaṃ dukkhogāhatā pakāsitā hoti. Sace pana koci attano pamāṇaṃ ajānanto ñāṇena te dhamme ogāhituṃ ussāhaṃ kareyya, tassa taṃ ñāṇaṃ appatiṭṭhameva makasatuṇḍasūci viya mahāsamuddeti āha ‘‘alabbhaneyyapatiṭṭhā’’ti. Alabbhaneyyā patiṭṭhā etthāti alabbhaneyyapatiṭṭhāti padaviggaho veditabbo. Alabbhaneyyapatiṭṭhānaṃ ogāhituṃ asakkuṇeyyatāya ‘‘ettakā ete īdisā cā’’ti passituṃ na sakkāti vuttaṃ ‘‘gambhīrattā eva duddasā’’ti. Ye pana daṭṭhumeva na sakkā, tesaṃ ogāhitvā anubujjhane kathā eva natthīti āha ‘‘duddasattā eva duranubodhā’’ti. Sabbapariḷāhapaṭippassaddhimatthake samuppannattā, nibbutasabbapariḷāhasamāpattisamokiṇṇattā ca nibbutasabbapariḷāhā. Santārammaṇāni maggaphalanibbānāni anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato. Atha vā samūhatavikkhepatāya niccasamāhitassa manasikārassa vasena tadārammaṇadhammānaṃ santabhāvo veditabbo kasiṇugghāṭimākāsatabbisayaviññāṇānaṃ anantabhāvo viya. Avirajjhitvā nimittapaṭivedho viya issāsānaṃ avirajjhitvā dhammānaṃ yathābhūtasabhāvabodho sāduraso mahāraso ca hotīti āha atittikaraṇaṭṭhenāti. Paṭivedhappattānaṃ, tesu ca buddhānaṃyeva sabbākārena visayabhāvūpagamanato na takkabuddhiyā gocarāti āha ‘‘uttamañāṇavisayattā’’tiādi. ‘‘Nipuṇā’’ti ñeyyesu tikkhavisadavuttiyā chekā. Yasmā pana so chekabhāvo ārammaṇe appaṭihatavuttitāya sukhumañeyyagahaṇasamatthatāya supākaṭo hoti, tena vuttaṃ ‘‘saṇhasukhumasabhāvattā’’ti.

Aparo nayo – vinayapaṇṇattiādigambhīraneyyavibhāvanato gambhīrā. Kadāci asaṅkhyeyyamahākappe atikkamitvāpi dullabhadassanatāya duddasā. Dassanañcettha paññācakkhuvaseneva veditabbaṃ. Dhammanvayasaṅkhātassa anubodhassa kassacideva sambhavato duranubodhā. Santasabhāvato, veneyyānañca guṇasampadānaṃ pariyosānattā santā. Attano ca paccayehi padhānabhāvaṃ nītatāya paṇītā. Samadhigatasaccalakkhaṇatāya atakkehi, atakkena vā ñāṇena avacaritabbatāya atakkāvacarā. Nipuṇaṃ, nipuṇe vā atthe saccappaccayākārādivasena vibhāvanato nipuṇā. Loke aggapaṇḍitena sammāsambuddhena vedīyanti pakāsīyantīti paṇḍitavedanīyā. Anāvaraṇañāṇapaṭilābhato hi bhagavā ‘‘sabbavidū haṃ asmi, (dha. pa. 353; mahāva. 11; kathā. 405) dasabalasamannāgato bhikkhave tathāgato’’tiādinā (saṃ. ni. 2.21) attano sabbaññutādiguṇe pakāseti. Tenevāha ‘‘sayaṃ abhiññā sacchikatvā pavedetī’’ti.

Tattha kiñcāpi sabbaññutaññāṇaṃ phalanibbānāni viya sacchikātabbasabhāvaṃ na hoti, āsavakkhayañāṇe pana adhigate adhigatameva hotīti tassa paccakkhakaraṇaṃ sacchikiriyāti āha ‘‘abhivisiṭṭhena ñāṇena paccakkhaṃ katvā’’ti. Abhivisiṭṭhena ñāṇenāti ca hetuatthe karaṇavacanaṃ, abhivisiṭṭhañāṇādhigamahetūti attho. Abhivisiṭṭhañāṇanti vā paccavekkhaṇañāṇe adhippete karaṇavacanampi yujjatiyeva. Pavedanañcettha aññāvisayānaṃ saccādīnaṃ desanākiccasādhanato, ‘‘ekomhi sammāsambuddho’’tiādinā (mahāva. 11; kathā. 405) paṭijānanato ca veditabbaṃ. Vadamānāti ettha sattiattho māna-saddo, vattuṃ ussāhaṃ karontoti attho. Evaṃbhūtā ca vattukāmā nāma hontīti āha ‘‘vaṇṇaṃ vattukāmā’’ti. Sāvasesaṃ vadantopi viparītaṃ vadanto viya ‘‘sammā vadatī’’ti na vattabboti āha ‘‘ahāpetvā’’ti, tena anavasesattho idha sammā-saddoti dasseti. ‘‘Vattuṃ sakkuṇeyyu’’nti iminā ‘‘vadeyyu’’nti sakatthadīpanabhāvamāha. Ettha ca kiñcāpi bhagavato dasabalādiñāṇānipi anaññasādhāraṇāni, sappadesavisayattā pana tesaṃ ñāṇānaṃ na tehi buddhaguṇā ahāpetvā gahitā nāma honti, nippadesavisayattā pana sabbaññutaññāṇassa tasmiṃ gahite sabbepi buddhaguṇā gahitā eva nāma hontīti imamatthaṃ dasseti ‘‘yehi…pe… vadeyyu’’nti. Puthūni ārammaṇāni etassāti puthuārammaṇaṃ, sabbārammaṇattāti adhippāyo. Atha vā puthuārammaṇārammaṇatoti etasmiṃ atthe ‘‘puthuārammaṇato’’ti vuttaṃ, ekassa ārammaṇa-saddassa lopaṃ katvā ‘‘oṭṭhamukho kāmāvacara’’nti ādīsu viya, tenassa puthuñāṇakiccasādhakataṃ dasseti. Tathā hetaṃ tīsu kālesu appaṭihatañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, chasu asādhāraṇañāṇesu sesāsādhāraṇañāṇāni, sattaariyapuggalavibhāvakañāṇaṃ, aṭṭhasupi parisāsu akampanañāṇaṃ, navasattāvāsaparijānanañāṇaṃ, dasabalañāṇanti evamādīnaṃ anekasatasahassabhedānaṃ ñāṇānaṃ yathāsambhavaṃ kiccaṃ sādhetīti. ‘‘Punappunaṃ uppattivasenā’’ti etena sabbaññutaññāṇassa kamavuttitaṃ dasseti. Kamenāpi hi taṃ visayesu pavattati, na sakiṃyeva yathā bāhirakā vadanti ‘‘sakiṃyeva sabbaññū sabbaṃ jānāti, na kamenā’’ti.

Yadi evaṃ acinteyyāparimeyyabhedassa ñeyyassa paricchedavatā ekena ñāṇena niravasesato kathaṃ paṭivedhoti, ko vā evamāha ‘‘paricchedavantaṃ buddhañāṇa’’nti. Anantañhi taṃ ñāṇaṃ ñeyyaṃ viya. Vuttañhetaṃ ‘‘yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyya’’nti (mahāni. 156; cūḷani. 85; paṭi. ma. 3.5). Evampi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne anavasesapaṭivedho na sambhavati yevāti, nayidamevaṃ. Kasmā? Yaṃ kiñci bhagavatā ñātuṃ icchitaṃ sakalaṃ ekadeso vā. Tattha appaṭihatacāratāya paccakkhato ñāṇaṃ pavattati, vikkhepābhāvato ca bhagavā sabbakālaṃ samāhitova ñātuṃ, icchitassa paccakkhabhāvo na sakkā nivāretuṃ ‘‘ākaṅkhāpaṭibaddhaṃ buddhassa bhagavato ñāṇa’’ntiādi (mahāni. 156; cūḷani. 85; paṭi. ma. 3.5) vacanato, na cettha dūrato cittapaṭaṃ passantānaṃ viya, ‘‘sabbe dhammā anattā’’ti vipassantānaṃ viya ca anekadhammāvabodhakāle anirūpitarūpena bhagavato ñāṇaṃ pavattatīti gahetabbaṃ acinteyyānubhāvatāya buddhañāṇassa. Tenevāha ‘‘buddhavisayo acinteyyo’’ti (a. ni. 4.77). Idaṃ panettha sanniṭṭhānaṃsabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇassa paṭilābhena bhagavā santānena sabbadhammapaṭivedhasamattho ahosi sabbaneyyāvaraṇassa pahānato, tasmā sabbaññū, na sakiṃyeva sabbadhammāvabodhato, yathā santānena sabbaindhanassa dahanasamatthatāya pāvako ‘‘sabbabhū’’ti vuccatīti.

Vavatthāpanavacananti sanniṭṭhāpanavacanaṃ, avadhāraṇavacananti attho. Aññe vāti ettha avadhāraṇena nivattitaṃ dasseti ‘‘na pāṇātipātā veramaṇiādayo’’ti, ayañca eva-saddo aniyatadesatāya ca-saddo viya yattha vutto, tato aññatthāpi vacanicchāvasena upatiṭṭhatīti āha ‘‘gambhīrā vā’’tiādi. Sabbapadehīti yāva ‘‘paṇḍitavedanīyā’’ti idaṃ padaṃ, tāva sabbapadehi. Sāvakapāramiñāṇanti sāvakānaṃ dānādipāripūriyā nipphannaṃ vijjattayachaḷabhiññācatuppaṭisambhidādibhedaṃ ñāṇaṃ. Tatoti sāvakapāramiñāṇato. Tatthāti sāvakapāramiñāṇe. Tatopīti anantaraniddiṭṭhato paccekabuddhañāṇatopi, ko pana vādo sāvakapāramiñāṇatoti adhippāyo. Etthāyaṃ atthayojanā – kiñcāpi sāvakapāramiñāṇaṃ heṭṭhimasekkhañāṇaṃ puthujjanañāṇañca upādāya gambhīraṃ, paccekabuddhañāṇaṃ upādāya na tathā gambhīranti ‘‘gambhīramevā’’ti na sakkā vattuṃ. Tathā paccekabuddhañāṇampi sabbaññutaññāṇaṃ upādāyāti tattha vavatthānaṃ na labbhati, sabbaññutaññāṇadhammā pana sāvakapāramiñāṇādīnaṃ viya kiñci upādāya agambhīrabhāvābhāvato gambhīrā vāti. Yathā cettha vavatthānaṃ dassitaṃ, evaṃ sāvakapāramiñāṇaṃ duddasaṃ, paccekabuddhañāṇaṃ pana tato duddasataranti tattha vavatthānaṃ natthītiādinā vavatthānasabbhāvo netabbo. Tenevāha ‘‘tathā duddasāva…pe… veditabba’’nti.

Kasmā panetaṃ evaṃ āraddhaṃti etthāyaṃ adhippāyo – bhavatu tāva niravasesabuddhaguṇavibhāvanūpāyabhāvato sabbaññutaññāṇaṃ ekampi puthunissayārammaṇañākiccasiddhiyā ‘‘atthi bhikkhave aññeva dhammā’’tiādinā bahuvacanena uddiṭṭhaṃ, tassa pana vissajjanaṃ saccapaccayākārādivisesavasena anaññasādhāraṇena vibhajananayena anārabhitvā sanissayānaṃ diṭṭhīnaṃ vibhajanavasena kasmā āraddhanti. Tattha yathā saccapaccayākārādīnaṃ vibhajanaṃ anaññasādhāraṇaṃ, sabbaññutaññāṇasseva visayo, evaṃ niravasesena diṭṭhigatavibhajanampīti dassetuṃ ‘‘buddhānañhī’’tiādi āraddhaṃ. Tattha ṭhānānīti kāraṇāni. Gajjitaṃ mahantaṃ hotīti desetabbassa atthassa anekavidhatāya, duviññeyyatāya ca nānānayehi pavattamānaṃ desanāgajjitaṃ mahantaṃ vipulaṃ, bahubhedañca hoti. Ñāṇaṃ anupavisatīti tato eva ca desanāñāṇaṃ desetabbadhamme vibhāgaso kurumānaṃ anupavisati, te anupavissa ṭhitaṃ viya hotīti attho.

Buddhañāṇassa mahantabhāvo paññāyatīti evaṃvidhassa nāma dhammassa desakaṃ paṭivedhakañcāti buddhānaṃ desanāñāṇassa paṭivedhañāṇassa ca uḷārabhāvo pākaṭo hoti. Ettha ca kiñcāpi ‘‘sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇapubbaṅgamaṃ ñāṇānuparivattī’’ti (mahāni. 69; cūḷani. 85; paṭi. ma. 3.5; netti. 14) vacanato sabbāpi bhagavato desanā ñāṇarahitā natthi, sīhasamānavuttitāya ca sabbattha samānussāhappavatti desetabbadhammavasena pana desanā visesato ñāṇena anupaviṭṭhā gambhīratarā ca hotīti daṭṭhabbaṃ. Kathaṃ pana vinayapaṇṇattiṃ patvā desanā tilakkhaṇāhatā suññatāpaṭisaṃyuttā hotīti? Tatthāpi ca sannisinnaparisāya ajjhāsayānurūpaṃ pavattamānā desanā saṅkhārānaṃ aniccatādivibhāvanī, sabbadhammānaṃ attattaniyatābhāvappakāsanī ca hoti. Tenevāha ‘‘anekapariyāyena dhammiṃ kathaṃ katvā’’tiādi.

Bhūmantaranti dhammānaṃ avatthāvisesañca ṭhānavisesañca. Tattha avatthāvisesosatiādidhammānaṃ satipaṭṭhānindriyabalabojjhaṅgamaggaṅgādibhedo. Ṭhānaviseso kāmāvacarādibhedo. Paccayākārapadassa attho heṭṭhā vuttoyeva. Samayantaranti diṭṭhivisesā, nānāvihitā diṭṭhiyoti attho, aññasamayaṃ vā. Evaṃ otiṇṇe vatthusminti evaṃ lahukagarukādivasena tadanurūpe otiṇṇe vatthusmiṃ sikkhāpadapaññāpanaṃ.

Yadipi kāyānupassanādivasena satipaṭṭhānādayo suttantapiṭakepi (dī. ni. 2.374; ma. ni. 1.107) vibhattā, suttantabhājanīyādivasena pana abhidhammeyeva te savisesaṃ vibhattāti āha ‘‘ime cattāro satipaṭṭhānā…pe… abhidhammapiṭakaṃ vibhajitvā’’ti. Tattha ‘‘satta phassā’’ti sattaviññāṇadhātusampayogavasena vuttaṃ. Tathā ‘‘satta vedanā’’tiādīsupi. Lokuttarā dhammā nāmāti ettha iti-saddo ādiattho, pakārattho vā, tena vuttāvasesaṃ abhidhamme āgataṃ dhammānaṃ vibhajitabbākāraṃ saṅgaṇhāti. Catuvīsati samantapaṭṭhānāni etthāti catuvīsatisamantapaṭṭhānaṃ, abhidhammapiṭakaṃ. Ettha paccayanayaṃ aggahetvā dhammavaseneva samantapaṭṭhānassa catuvīsatividhatā vuttā. Yathāha –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha anulomamhi nayā sugambhīrā. (paṭṭhā. 1.paccayaniddesa 41, 44, 48, 52);

Tathā –

Tikañca…pe… cha paccanīyamhi nayā sugambhīrā;

Tikañca…pe… cha anulomapaccanīyamhi nayā sugambhīrā;

Tikañca…pe… paccanīyānulomamhi nayā sugambhīrā’’ti. (paṭṭhā. 1.paccayaniddesa 44, 52);

Evaṃ dhammavasena catuvīsatibhedesu tikapaṭṭhānādīsu ekekaṃ paccayanayena anulomādivasena catubbidhaṃ hotīti channavuti samantapaṭṭhānāni. Tattha pana dhammānulome tikapaṭṭhāne kusalattike paṭiccavāre paccayānulome hetumūlake hetupaccayavasena ekūnapaññāsa pucchānayā satta vissajjananayāti ādinā dassiyamānā anantabhedā nayāti āha ‘‘anantanaya’’nti. Hoti cettha –

‘‘Paṭṭhānaṃ nāma paccekaṃ dhammānaṃ anulomādimhi tikadukādīsu yā paccayamūlavisiṭṭhā catunayato sattadhā gatī’’ti.

Navahākārehīti uppādādīhi navahi paccayākārehi. Tattha uppajjati etasmā phalanti uppādo, uppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, na asati, tasmā avijjā saṅkhārānaṃ uppādo hutvā paccayo hoti. Tathā avijjāya sati saṅkhārā pavattanti dharanti, nivisanti ca, te avijjāya sati phalaṃ bhavādīsu khipanti, āyūhanti phaluppattiyā ghaṭanti, saṃyujjanti attano phalena, yasmiṃ santāne sayañca uppannā, taṃ palibundhanti, paccayantarasamavāye udayanti uppajjanti, hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ gacchati, paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbā. Tathā saṅkhārādīnaṃ viññāṇādīsu.

Uppādaṭṭhitītiādīsu ca tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭṭhiti. Esa nayo sesesupi. Yasmā ayonisomanasikāro, ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato āsavā ca avijjāya paccayo, tasmā vuttaṃ ‘‘ubhopete dhammā paccayasamuppannā’’ti. Paccayapariggahe paññāti saṅkhārānaṃ avijjāya ca uppādādike paccayākāre paricchinditvā gahaṇavasena pavattā paññā. Dhammaṭṭhitiñāṇanti dhammānaṃ paccayuppannānaṃ paccayabhāvato dhammaṭṭhitisaṅkhāte paṭiccasamuppāde ñāṇaṃ. Paccayadhammā hi paṭiccasamuppāde ‘‘dvādasa paṭiccasamuppādā’’ti vacanato dvādasa paccayā. Ayañca nayo na paccuppanne eva, atha kho atītānāgatakālepi, na ca avijjāya eva saṅkhāresu, atha kho saṅkhārādīnampi viññāṇādīsu labbhatīti paripuṇṇaṃ katvā paccayākārassa vibhattabhāvaṃ dassetuṃ ‘‘atītampi addhāna’’ntiādi pāḷiṃ ārabhi. Paṭṭhāne (paṭṭhā. 1.paccayaniddesa 1) dassitā hetādipaccayā evettha uppādādipaccayākārehi gahitāti te yathāsambhavaṃ nīharitvā yojetabbā, ativitthārabhayena pana na yojayimha.

Tassa tassa dhammassāti tassa tassa saṅkhārādipaccayuppannadhammassa. Tathā tathā paccayabhāvenāti uppādādihetādipaccayabhāvena. Atītapaccuppannānāgatavasena tayo addhā kālā etassāti tiyaddhaṃ. Hetuphalaphalahetuhetuphalavasena tayo sandhī etassāti tisandhiṃ. Saṅkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepo, kammaṃ vipāko ca. Saṅkhippanti etthāti vā saṅkhepo, avijjādayo viññāṇādayo ca. Koṭṭhāsapariyāyo vā saṅkhepa-saddo. Atīte kammasaṅkhepādivasena cattāro saṅkhepā etassāti catusaṅkhepaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅkhepe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atīte hetuādīnaṃ vā pakārā ākārā, te saṅkhepe pañca pañca katvā vīsatiākārā etassāti vīsatākāraṃ.

Khattiyādibhedena anekabhedabhinnāpi sassatavādino jātisatasahassānussaraṇādino abhinivesahetuno vasena cattārova honti, na tato uddhaṃ adhoti sassatavādādīnaṃ parimāṇaparicchedassa anaññavisayataṃ dassetuṃ ‘‘cattāro janā’’tiādimāha. Tattha cattāro janāti cattāro janasamūhā. Idaṃ nissāyāti idaṃ idappaccayatāya sammā aggahaṇaṃ, tatthāpi ca hetuphalabhāvena sambandhānaṃ santatighanassa abheditattā paramatthato vijjamānampi bhedanibandhanaṃ nānattanayaṃ anupadhāretvā gahitaṃ ekattaggahaṇaṃ nissāya. Idaṃ gaṇhantīti idaṃ sassataggahaṇaṃ abhinivissa voharanti, iminā nayena ekaccasassatavādādayopettha yathāsambhavaṃ yojetvā vattabbā. Bhinditvāti ‘‘ātappamanvāyā’’tiādinā vibhajitvā ‘‘tayidaṃ bhikkhave tathāgato pajānātī’’tiādinā vimadditvā nijjaṭaṃ nigumbaṃ katvā diṭṭhijaṭāvijaṭanena diṭṭhigumbavivaraṇena ca.

‘‘Tasmā’’tiādinā buddhaguṇe ārabbha desanāya samuṭṭhitattā sabbaññutaññāṇaṃ uddisitvā desanākusalo bhagavā samayantaraviggāhaṇavasena sabbaññutaññāṇameva vissajjetīti dasseti. ‘‘Santī’’ti iminā tesaṃ diṭṭhigatikānaṃ vijjamānatāya avicchinnataṃ, tato ca nesaṃ micchāgāhato sithilakaraṇavivecanehi attano desanāya kiccakāritaṃ, avitathatañca dīpeti dhammarājā.

29. Atthīti ‘‘saṃvijjantī’’ti iminā samānattho puthuvacanavisayo eko nipāto ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (dī. ni. 2.377; ma. ni. 1.110; ma. ni. 3.154; saṃ. ni. 4.127; khu. pā. 3.1) viya. Sassatādivasena pubbantaṃ kappentīti pubbantakappikā. Yasmā pana te taṃ pubbantaṃ purimasiddhehi taṇhādiṭṭhikappehi kappetvā, āsevanabalavatāya vicittavuttitāya ca vikappetvā aparabhāgasiddhehi abhinivesabhūtehi taṇhādiṭṭhiggāhehi gaṇhanti abhinivisanti parāmasanti, tasmā vuttaṃ ‘‘pubbantaṃ kappetvā vikappetvā gaṇhantī’’ti. Taṇhupādānavasena vā kappanaggahaṇāni veditabbāni. Taṇhāpaccayā hi upādānaṃ. Koṭṭhāsesūti ettha koṭṭhāsādīsūti attho veditabbo. Padapūraṇasamīpaummaggādīsupi hi anta-saddo dissati. Tathā hi ‘‘iṅgha tvaṃ suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu (pāci. 442), suttante okāsaṃ kārāpetvā’’ti (pāci. 1221) ca ādīsu padapūraṇe anta-saddo vattati, gāmantaṃ osareyya, (pārā. 409; cūḷava. 343) gāmantasenāsana’’ntiādīsu samīpe, ‘‘kāmasukhallikānuyogo eko anto, atthīti kho kaccāna ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90) ummaggeti.

Kappa-saddo mahākappasamantabhāvakilesakāmavitakkakālapaññattisadisabhāvādīsu vattatīti āha ‘‘sambahulesu atthesu vattatī’’ti. Tathā hesa ‘‘cattārimāni bhikkhave kappassa asaṅkhyeyyānī’’tiādīsu (a. ni. 4.156) mahākappe vattati, ‘‘kevalakappaṃ veḷuvanaṃ obhāsetvā’’tiādīsu (saṃ. ni. 1.94) samantabhāve, ‘‘saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo’’tiādīsu (mahāni. 1; cūḷani. 8) kilesakāme, ‘‘takko vitakko saṅkappo’’tiādīsu (dha. sa. 7) vitakke, ‘‘yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) kāle, ‘‘iccāyasmā kappo’’tiādīsu (su. ni. 1090; cūḷani. 113) paññattiyaṃ, ‘‘satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimhā’’tiādīsu (ma. ni. 1.260) sadisabhāve vattatīti. Vuttampi cetanti mahāniddesaṃ (mahāni. 28) sandhāyāha. Taṇhādiṭṭhivasenāti diṭṭhiyā upanissayabhūtāya sahajātāya abhinandanabhūtāya ca taṇhāya, sassatādiākārena abhinivisantassa micchāgāhassa ca vasena. Pubbenivutthadhammavisayāya kappanāya adhippetattā atītakālavācako idha pubba-saddo, rūpādikhandhavinimuttassa kappanāvatthuno abhāvā anta-saddo ca bhāgavācakoti āha ‘‘atītaṃ khandhakoṭṭhāsa’’nti. ‘‘Kappetvā’’ti ca tasmiṃ pubbante taṇhāyanābhinivesānaṃ samatthanaṃ pariniṭṭhāpanamāha. Ṭhitāti tassā laddhiyā avijahanaṃ. Ārabbhāti ālambitvā. Visayo hi tassā diṭṭhiyā pubbanto. Visayabhāvato eva hi so tassā āgamanaṭṭhānaṃ, ārammaṇapaccayo cāti vuttaṃ ‘‘āgamma paṭiccā’’ti.

Adhivacanapadānīti paññattipadāni. Dāsādīsu sirivaḍḍhakādi-saddā viya vacanamattameva adhikāraṃ katvā pavattiyā adhivacanaṃ paññatti. Atha vā adhi-saddo uparibhāve, vuccatīti vacanaṃ, upari vacanaṃ adhivacanaṃ, upādābhūtarūpādīnaṃ upari paññāpiyamānā upādāpaññattīti attho, tasmā paññattidīpakapadānīti attho daṭṭhabbo. Paññattimattañhetaṃ vuccati, yadidaṃ ‘‘attā, loko’’ti ca, na rūpavedanādayo viya paramattho. Adhikavuttitāya vā adhivuttiyoti diṭṭhiyo vuccanti. Adhikañhi sabhāvadhammesu sassatādiṃ pakatiādidabbādiṃ jīvādiṃ kāyādiñca abhūtamatthaṃ ajjhāropetvā diṭṭhiyo pavattantīti.

30. Abhivadantīti ‘‘idameva saccaṃ, moghamañña’’nti (ma. ni. 2.187, 203, 427; ma. ni. 3.27, 29) abhinivisitvā vadanti ‘‘ayaṃ dhammo, nāyaṃ dhammo’’tiādinā vivadanti. Abhivadanakiriyāya ajjāpi avicchedabhāvadassanatthaṃ vattamānakālavacanaṃ. Diṭṭhi eva diṭṭhigataṃ ‘‘muttagataṃ, (ma. ni. 2.119; a. ni. 9.11) saṅkhāragata’’ntiādīsu (mahāni. 41) viya. Gantabbābhāvato vā diṭṭhiyā gatamattaṃ, diṭṭhiyā gahaṇamattanti attho. Diṭṭhippakāro vā diṭṭhigataṃ. Lokiyā hi vidhayuttagatapakāra-sadde samānatthe icchanti. Ekekasmiñca ‘‘attā’’ti, ‘‘loko’’ti ca gahaṇavisesaṃ upādāya paññāpanaṃ hotīti āha ‘‘rūpādīsu aññataraṃ attā ca loko cāti gahetvā’’ti. Amaraṃ niccaṃ dhuvanti sassatavevacanāni. Maraṇābhāvena vā amaraṃ, uppādābhāvena sabbathāpi atthitāya niccaṃ, thiraṭṭhena vikārābhāvena dhuvaṃ. ‘‘Yathāhā’’tiādinā yathāvuttamatthaṃ niddesapaṭisambhidāpāḷīhi vibhāveti. Ayañca attho ‘‘rūpaṃ attato samanupassati, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatī’’ti imissā pañcavidhāya sakkāyadiṭṭhiyā vasena vutto. ‘‘Rūpavantaṃ attāna’’ntiādikāya pana pañcadasavidhāya sakkāyadiṭṭhiyā vasena cattāro cattāro khandhe ‘‘attā’’ti gahetvā tadaññaṃ ‘‘loko’’ti paññapentīti ayampi attho labbhati. Tathā ekaṃ khandhaṃ ’’attā’’ti gahetvā tadaññe attano upabhogabhūto lokoti, sasantatipatite vā khandhe ‘‘attā’’ti gahetvā tadaññe ‘‘loko’’ti paññapentīti evampettha attho daṭṭhabbo. Etthāha – sassato vādo etesanti kasmā vuttaṃ, nanu tesaṃ attā loko ca sassatoti adhippeto, na vādo ti? Saccametaṃ, sassatasahacaritatāya pana ‘‘vādo sassato’’ti vuttaṃ yathā ‘‘kuntā pacarantī’’ti. Sassato iti vādo etesanti vā iti-saddalopo daṭṭhabbo. Atha vā sassataṃ vadanti ‘‘idameva sacca’’nti abhinivissa voharantīti sassatavādā, sassatadiṭṭhinoti evampettha attho daṭṭhabbo.

31. Ātāpanaṃ kilesānaṃ vibādhanaṃ pahānaṃ. Padahanaṃ kosajjapakkhe patituṃ adatvā cittassa ussahanaṃ. Anuyogo yathā samādhi visesabhāgiyataṃ pāpuṇāti, evaṃ vīriyassa bahulīkaraṇaṃ. Idha upacārappanācittaparidamanavīriyānaṃ adhippetattā āha ‘‘tippabhedaṃ vīriya’’nti. Nappamajjati etenāti appamādo, asammoso. Sammā upāyena manasi karoti kammaṭṭhānaṃ etenāti sammāmanasikāro ñāṇanti āha ‘‘vīriyañca satiñca ñāṇañcā’’ti. Etthāti ‘‘ātappa…pe… manasikāraṃ anvāyā’’ti imasmiṃ pāṭhe. Sīlavisuddhiyā saddhiṃ catunnaṃ rūpāvacarajjhānānaṃ adhigamanapaṭipadā vattabbā, sā pana visuddhimagge vitthārato vuttāti āha ‘‘saṅkhepattho’’ti. ‘‘Tathārūpa’’nti cuddasavidhehi cittadamanehi rūpāvacaracatutthajjhānassa damitataṃ vadati.

Samādhānādiaṭṭhaṅgasamannāgatarūpāvacaracatutthajjhānassa yogino samādhivijambhanabhūtā lokiyābhiññā jhānānubhāvo. ‘‘Jhānādīna’’nti idaṃ jhānalābhissa visesena jhānadhammā āpāthaṃ āgacchanti, taṃmukhena sesadhammāti imamatthaṃ sandhāya vuttaṃ. Janakabhāvaṃ paṭikkhipati. Sati hi janakabhāve rūpādidhammānaṃ viya sukhādidhammānaṃ viya, ca paccayāyattavuttitāya uppādavantatā viññāyati, uppāde ca sati avassambhāvī nirodhoti anavakāsāva niccatā siyāti. Kūṭaṭṭha-saddo vā loke accantanicce niruḷho daṭṭhabbo. ‘‘Esikaṭṭhāyiṭṭhito’’ti etena yathā esikā vātappahārādīhi na calati, evaṃ na kenaci vikāraṃ āpajjatīti vikārābhāvamāha, ‘‘kūṭaṭṭho’’ti iminā pana aniccatābhāvaṃ. Vikāropi vināsoyevāti āha, ‘‘ubhayenapi lokassa vināsābhāvaṃ dīpetī’’ti. ‘‘Vijjamānamevā’’ti etena kāraṇe phalassa atthibhāvadassanena abhibyattivādaṃ dīpeti. Nikkhamatīti ca abhibyattiṃ gacchatīti attho. Kathaṃ pana vijjamānoyeva pubbe anabhibyatto abhibyattiṃ gacchatīti? Yathā andhakārena paṭicchanno ghaṭo ālokena abhibyattiṃ gacchati.

Idamettha vicāretabbaṃ – kiṃ karonto āloko ghaṭaṃ pakāsetīti vuccati, yadi ghaṭavisayaṃ buddhiṃ karonto, buddhiyā anuppannāya uppattidīpanato abhibyattivādo hāyati. Atha ghaṭabuddhiyā āvaraṇabhūtaṃ andhakāraṃ vidhamanto, evampi abhibyattivādo hāyatiyeva. Sati hi ghaṭabuddhiyā andhakāro kathaṃ tassā āvaraṇaṃ hotīti, yathā ghaṭassa abhibyatti na yujjati, evaṃ attanopi. Tatthāpi hi yadi indriyavisayādisannipātena anuppannāya buddhiyā uppatti, uppattivacaneneva abhibyattivādo hāyati, tathā sassatavādo. Atha buddhippavattiyā āvaraṇabhūtassa andhakāraṭṭhāniyassa mohassa vidhamanena. Sati buddhiyā kathaṃ moho āvaraṇanti, kiñci bhedasambhavato. Na hi abhibyañjanakānaṃ candasūriyamaṇipadīpādīnaṃ bhedena abhibyañjitabbānaṃ ghaṭādīnaṃ bhedo hoti, hoti ca visayabhedena buddhibhedoti bhiyyopi abhibyatti na yujjatiyeva, na cettha vuttikappanā yuttā vuttiyā vuttimato ca anaññathānujānanatoti. Te ca sattā sandhāvantīti ye idha manussabhāvena avaṭṭhitā, teyeva devabhāvādiupagamanena ito aññattha gacchanti, aññathā katassa kammassa vināso, akatassa ca abbhāgamo āpajjeyyāti adhippāyo.

Aparāparanti aparasmā bhavā aparaṃ bhavaṃ. Evaṃ saṅkhyaṃ gacchantīti attano niccasabhāvattā na cutūpapattiyo, sabbabyāpitāya nāpi sandhāvanasaṃsaraṇāni, dhammānaṃyeva pana pavattivisesena evaṃ saṅkhyaṃ gacchanti, evaṃ voharīyantīti adhippāyo. Etena avaṭṭhitasabhāvassa attano, dhammino ca dhammamattaṃ uppajjati ceva vinassati cāti imaṃ vipariṇāmavādaṃ dasseti. Yaṃ panettha vattabbaṃ, taṃ parato vakkhāma. Attano vādaṃ bhindatīti sandhāvanādivacanasiddhāya aniccatāya pubbe paṭiññātaṃ sassatavādaṃ bhindati, viddhaṃsetīti attho. Sassatisamanti vā etassa sassataṃ thāvaraṃ niccakālanti attho daṭṭhabbo.

Hetuṃ dassentoti yesaṃ ‘‘sassato’’ti attānañca lokañca paññapeti ayaṃ diṭṭhigatiko, tesaṃ hetuṃ dassentoti attho. Na hi attano diṭṭhiyā paccakkhakatamatthaṃ attanoyeva sādheti, attano pana paccakkhakatena atthena attano appaccakkhabhūtampi atthaṃ sādheti. Attanā hi yathānicchitaṃ parehi viññāpeti, na anicchitaṃ. ‘‘Hetuṃ dassento’’ti ettha idaṃ hetudassanaṃ – etesu anekesu jātisatasahassesu ekovāyaṃ me attā, loko ca anussaraṇasabbhāvato. Yo hi yamatthaṃ anubhavati, so eva taṃ anussarati, na añño. Na hi aññena anubhūtamatthaṃ añño anussarituṃ sakkoti yathā taṃ buddharakkhitena anubhūtaṃ dhammarakkhito. Yathā cetāsu, evaṃ ito purimatarāsupi jātīsūti. Kasmā sassato me attā ca loko ca. Yathā ca me, evaṃ aññesampi sattānaṃ sassato attā ca loko cāti? Sassatavasena diṭṭhigahanaṃ pakkhando diṭṭhigatiko parepi tattha patiṭṭhapeti, pāḷiyaṃ pana ‘‘anekavihitāni adhivuttipadāni abhivadanti. So evaṃ āhā’’ti ca vacanato parānumānavasena idha hetudassanaṃ adhippetanti viññāyati. Kāraṇanti tividhaṃ kāraṇaṃ sampāpakaṃ nibbattakaṃ ñāpakanti. Tattha ariyamaggo nibbānassa sampāpakaṃ kāraṇaṃ, bījaṃ aṅkurassa nibbattakaṃ kāraṇaṃ, paccayuppannatādayo aniccatādīnaṃ ñāpakaṃ kāraṇaṃ, idhāpi ñāpakakāraṇameva adhippetaṃ. Ñāpako hi ñāpetabbatthavisayassa ñāṇassa hetubhāvato kāraṇanti. Tadāyattavuttitāya taṃ ñāṇaṃ tiṭṭhati tatthāti ‘‘ṭhāna’’nti, vasati tattha pavattatīti ‘‘vatthū’’ti ca vuccati. Tathā hi bhagavatā vatthu-saddena uddisitvāpi ṭhānasaddena niddiṭṭhanti.

32-33. Dutiyatatiyavādānaṃ paṭhamavādato natthi viseso ṭhapetvā kālavisesanti āha ‘‘upari vādadvayepi eseva nayo’’ti. Yadi evaṃ kasmā sassatavādo catudhā vibhatto, nanu adhiccasamuppannikavādo viya duvidheneva vibhajitabbo siyāti āha ‘‘mandapañño hi titthiyo’’tiādi.

34. Takkayatīti ūhayati, sassatādiākārena tasmiṃ tasmiṃ ārammaṇe cittaṃ abhiniropetīti attho. Takkoti ākoṭanalakkhaṇo vinicchayalakkhaṇo vā diṭṭhiṭṭhānabhūto vitakko. Vīmaṃsā nāma vicāraṇā, sā panettha atthato paññāpatirūpako lobhasahagatacittuppādo, micchābhiniveso vā ayonisomanasikāro, pubbabhāge vā diṭṭhivipphanditanti daṭṭhabbā. Tenevāha ‘‘tulanā ruccanā khamanā’’ti. Pariyāhananaṃ vitakkassa ārammaṇaūhanaṃ evāti āha ‘‘tena tena pakārena takketvā’’ti. Anuvicaritanti vīmaṃsāya anupavattitaṃ, vīmaṃsānugatena vā vicārena anumajjitaṃ. Paṭi paṭi bhātīti paṭibhānaṃ, yathāsamihitākāravisesavibhāvako cittuppādo. Paṭibhānato jātaṃ paṭibhānaṃ, sayaṃ attano paṭibhānaṃ sayaṃ paṭibhānaṃ. Tenevāha ‘‘attano paṭibhānamattasañjāta’’nti. Matta-saddena visesādhigamādayo nivatteti.

‘‘Anāgatepi evaṃ bhavissatī’’ti idaṃ na idhādhippetatakkīvaseneva vuttaṃ, lābhītakkino evampi sambhavatīti sambhavadassanavasena vuttanti daṭṭhabbaṃ. Yaṃ kiñci attanā paṭiladdhaṃ rūpādi sukhādi ca idha labbhatīti lābho, na jhānādiviseso. ‘‘Evaṃ sati idaṃ hotī’’ti aniccesu bhāvesu añño karoti, añño paṭisaṃvedetīti āpajjati, tathā ca sati katassa vināso, akatassa ca abbhāgamo siyā. Niccesu pana bhāvesu yo karoti, so paṭisaṃvedetīti na doso āpajjatīti takkikassa yuttigavesanākāraṃ dasseti.

Takkamattenevāti āgamādhigamādīnaṃ anussavādīnañca abhāvā suddhatakkeneva. Nanu ca visesalābhinopi sassatavādino attano visesādhigamahetu anekesu jātisatasahassesu dasasu saṃvaṭṭavivaṭṭesu cattālīsāya saṃvaṭṭavivaṭṭesu yathānubhūtaṃ attano santānaṃ tappaṭibaddhañca ‘‘attā, loko’’ti ca anussaritvā tato purimapurimatarāsupi jātīsu tathābhūtassa atthitānuvitakkanamukhena sabbesampi sattānaṃ tathābhāvānuvitakkanavaseneva sassatābhinivesino jātā, evañca sati sabbopi sassatavādī anussutijātissaratakkikā viya attano upaladdhavatthunibandhanena takkanena pavattavādattā takkīpakkheyeva tiṭṭheyya, avassañca vuttappakāraṃ takkanamicchitabbaṃ, aññathā visesalābhī sassatavādī ekaccasassatikapakkhaṃ, adhiccasamuppannikapakkhaṃ vā bhajeyyāti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, yasmā visesalābhīnaṃ khandhasantānassa dīghadīghataradīghatamakālānussaraṇaṃ sassataggāhassa asādhāraṇakāraṇaṃ. Tathā hi ‘‘anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahametaṃ jānāmī’’ti anussaraṇameva padhānakāraṇabhāvena dassitaṃ. Yaṃ pana tassa ‘‘imināmahametaṃ jānāmī’’ti pavattaṃ takkanaṃ, na taṃ idha padhānaṃ anussaraṇaṃ pati tassa appadhānabhūtattā. Yadi evaṃ anussavādīnampi padhānabhāvo āpajjatīti ce? Na, tesaṃ sacchikiriyāya abhāvena takkapadhānattā, padhānakāraṇena ca niddeso niruḷho sāsane loke ca yathā ‘‘cakkhuviññāṇaṃ, yavaṅkuro’’ti ca.

Atha vā visesādhigamanibandhanarahitassa takkanassa visuṃ sassataggāhe kāraṇabhāvadassanatthaṃ visesādhigamo visuṃ sassataggāhakāraṇaṃ vattabbo, so ca mandamajjhatikkhapaññāvasena tividhoti bhagavatā sabbatakkino takkībhāvasāmaññena ekajjhaṃ gahetvā catudhā vavatthāpito sassatavādo. Yadipi anussavādivasena takkikānaṃ viya mandapaññādīnampi hīnādivasena anekabhedasabbhāvato visesalābhīnampi bahudhā bhedo sambhavati, sabbe pana visesalābhino mandapaññādivasena tayo rāsī katvā tattha ukkaṭṭhavasena anekajātisatasahassadasasaṃvaṭṭavivaṭṭacattārīsasaṃvaṭṭavivaṭṭānussaraṇena ayaṃ vibhāgo vutto. Tīsupi rāsīsu ye hīnamajjhapaññā, te vuttaparicchedato ūnakameva anussaranti. Ye pana tattha ukkaṭṭhapaññā, te vuttaparicchedaṃ atikkamitvā nānussarantīti evaṃ panāyaṃ desanā. Tasmā aññatarabhedasaṅgahavaseneva bhagavatā cattāriṭṭhānāni vibhattānīti vavatthitā sassatavādīnaṃ catubbidhatā. Na hi idha sāvasesaṃ dhammaṃ deseti dhammarājā.

35. ‘‘Aññatarenā’’ti etassa atthaṃ dassetuṃ ‘‘ekenā’’ti vuttaṃ. -saddassa pana aniyamatthataṃ dassetuṃ ‘‘dvīhi vā tīhi vā’’ti vuttaṃ. Tena catūsu ṭhānesu yathārahaṃ ekaccaṃ ekaccassa paññāpane sahakārīkāraṇanti dasseti. Kiṃ panetāni vatthūni abhinivesassa hetu, udāhu patiṭṭhāpanassa. Kiñcettha yadi tāva abhinivesassa, kasmā anussaraṇatakkanāniyeva gahitāni, na saññāvipallāsādayo. Tathāhi viparītasaññā ayonisomanasikāraasappurisūpanissayaasaddhammassavanādīni micchādiṭṭhiyā pavattanaṭṭhānāni. Atha patiṭṭhāpanassa adhigamayuttiyo viya āgamopi vatthubhāvena vattabbo, ubhayatthāpi ‘‘natthi ito bahiddhā’’ti vacanaṃ na yujjatīti? Na. Kasmā? Abhinivesapakkhe tāva ayaṃ diṭṭhigatiko asappurisūpanissayaasaddhammassavanehi ayoniso ummujjitvā vipallāsasañño rūpādidhammānaṃ khaṇe khaṇe bhijjanasabhāvassa anavabodhato dhammayuttiṃ atidhāvanto ekattanayaṃ micchā gahetvā yathāvuttānussaraṇatakkehi khandhesu ‘‘sassato attā ca loko cā’’ti (dī. ni. 1.31) abhinivesaṃ janesi. Iti āsannakāraṇattā, padhānakāraṇattā, taggahaṇeneva ca itaresampi gahitattā anussaraṇatakkanāniyeva idha gahitāni. Patiṭṭhāpanapakkhe pana āgamopi yuttipakkheyeva ṭhito visesato bāhirakānaṃ takkagāhibhāvatoti anussaraṇatakkanāniyeva diṭṭhiyā vatthubhāvena gahitāni. Kiñca bhiyyo duvidhaṃ lakkhaṇaṃ paramatthadhammānaṃ sabhāvalakkhaṇaṃ sāmaññalakkhaṇañcāti. Tattha sabhāvalakkhaṇāvabodho paccakkhañāṇaṃ, sāmaññalakkhaṇāvabodho anumānañāṇaṃ, āgamo ca sutamayāya paññāya sādhanato anumānañāṇameva āvahati, sutānaṃ pana dhammānaṃ ākāraparivitakkanena nijjhānakkhantiyaṃ ṭhito cintāmayaṃ paññaṃ nibbattetvā anukkamena bhāvanāya paccakkhañāṇaṃ adhigacchatīti evaṃ āgamopi takkavisayaṃ nātikkamatīti taggahaṇena gahitovāti veditabbo. So aṭṭhakathāyaṃ anussutitakkaggahaṇena vibhāvitoti yuttaṃ evidaṃ ‘‘natthi ito bahiddhā’’ti. ‘‘Anekavihitāni adhivuttipadāni abhivadanti, sassataṃ attānañca lokañca paññapentī’’ti (dī. ni. 1.30) ca vacanato patiṭṭhāpanavatthūni idhādhippetānīti daṭṭhabbaṃ.

36. Diṭṭhiyeva diṭṭhiṭṭhānaṃ paramavajjatāya anekavihitānaṃ anatthānaṃ hetubhāvato. Yathāha ‘‘micchādiṭṭhiparamāhaṃ bhikkhave vajjaṃ vadāmī’’ti (a. ni. 1.310) ‘‘yathāhā’’tiādinā paṭisambhidāpāḷiyā (paṭi. ma. 1.124) diṭṭhiyā ṭhānavibhāgaṃ dasseti. Tattha khandhāpi diṭṭhiṭṭhānaṃ ārammaṇaṭṭhena ‘‘rūpaṃ attato samanupassatī’’tiādi (saṃ. ni. 3.81, 345) vacanato. Avijjāpi diṭṭhiṭṭhānaṃ upanissayādibhāvena pavattanato. Yathāha ‘‘assutavā bhikkhave puthujjano ariyānaṃ adassāvī ariyadhammassa akovido’’tiādi (ma. ni. 1.2; paṭi. ma. 1.130). Phassopi diṭṭhiṭṭhānaṃ. Yathā cāha ‘‘tadapi phassapaccayā, (dī. ni. 1.118 ādayo) phussa phussa paṭisaṃvedentī’’ti (dī. ni. 1.144) ca. Saññāpi diṭṭhiṭṭhānaṃ. Vuttañcetaṃ ‘‘saññānidānā hi papañcasaṅkhā, (su. ni. 880; mahāni. 109) pathavito saññatvā’’ti (ma. ni. 1.2) ca ādi. Vitakkopi diṭṭhiṭṭhānaṃ. Vuttampi cetaṃ ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892) ‘‘takkī hoti vīmaṃsī’’ti (dī. ni. 1.34) ca ādi. Ayonisomanasikāropi diṭṭhiṭṭhānaṃ. Tenāha bhagavā ‘‘tassa evaṃ ayoniso manasi karoto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. ‘Atthi me attā’ti vā assa saccato thetato diṭṭhi uppajjatī’’tiādi (ma. ni. 1.19). Samuṭṭhāti etenāti samuṭṭhānaṃ samuṭṭhānabhāvo samuṭṭhānaṭṭho. Pavattitāti parasantānesu uppāditā. Pariniṭṭhāpitāti abhinivesassa pariyosānaṃ matthakaṃ pāpitāti attho. ‘‘Ārammaṇavasenā’’ti aṭṭhasu diṭṭhiṭṭhānesu khandhe sandhāyāha. Pavattanavasenāti avijjādayo. Āsevanavasenāti pāpamittaparatoghosādīnampi sevanaṃ labbhatiyeva. Atha vā evaṃgatikāti evaṃgamanā, evaṃniṭṭhāti attho. Idaṃ vuttaṃ hoti – ime diṭṭhisaṅkhātā diṭṭhiṭṭhānā evaṃ paramatthato asantaṃ attānaṃ sassatabhāvañcassa ajjhāropetvā gahitā, parāmaṭṭhā ca bālalapanā yāva paṇḍitā na samanuyuñjanti, tāva gacchanti pavattanti. Paṇḍitehi samanuyuñjiyamānā pana anavaṭṭhitavatthukā avimaddakkhamā sūriyuggamane ussāvabindū viya khajjopanakā viya ca bhijjanti vinassanti cāti.

Tatthāyaṃ anuyuñjane saṅkhepakathā – yadi hi parena parikappito attā loko vā sassato siyā, tassa nibbikāratāya purimarūpāvijahanato kassaci visesādhānassa kātuṃ asakkuṇeyyatāya ahitato nivattanatthaṃ, hite ca paṭipattiatthaṃ upadeso eva nippayojano siyā sassatavādino, kathaṃ vā so upadeso pavattīyati vikārābhāvato, evañca attano ajaṭākāsassa viya dānādikiriyā hiṃsādikiriyā ca na sambhavati. Tathā sukhassa dukkhassa anubhavananibandho eva sassatavādino na yujjati kammabaddhābhāvato, jātiādīnañca asambhavato kuto vimokkho, atha pana dhammamattaṃ tassa uppajjati ceva vinassati ca, yassa vasenāyaṃ kiriyādivohāroti vadeyya, evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ, te vā panassa dhammā avatthābhūtā aññe vā siyuṃ anaññe vā. Yadi aññe, na tāhi tassa uppannāhipi koci viseso atthi. Yāhi karoti paṭisaṃvedeti cavati upapajjati cāti icchitaṃ, tasmā tadavattho eva yathāvuttadoso. Kiñca dhammakappanāpi niratthikā siyā, athānaññe uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasabbhāvato kuto niccatāvakāso, tāsampi vā attano viya niccatāti bandhavimokkhānaṃ asambhavo evāti na yujjatiyeva sassatavādo. Na cettha koci vādī dhammānaṃ sassatabhāve parisuddhaṃ yuttiṃ vattuṃ samattho, yuttirahitañca vacanaṃ na paṇḍitānaṃ cittaṃ ārādhetīti. Tena vuttaṃ ‘‘yāva paṇḍitā na samanuyuñjanti, tāva gacchanti pavattantī’’ti. Kammavasena abhimukho sampareti etthāti abhisamparāyo, paroloko.

‘‘Sabbaññutaññāṇañcā’’ti idaṃ idha sabbaññutaññāṇassa vibhajiyamānattā vuttaṃ, tasmiṃ vā vutte tadadhiṭṭhānato āsavakkhayañāṇaṃ, tadavinābhāvato sabbampi vā bhagavato dasabalādiñāṇaṃ gahitameva hotīti katvā. Pajānantopīti pi-saddo sambhāvane, tena ‘‘tañcā’’ti ettha vuttaṃ ca-saddatthamāha. Idaṃ vuttaṃ hoti – taṃ diṭṭhigatato uttaritaraṃ sārabhūtaṃ sīlādiguṇavisesampi tathāgato nābhinivisati, ko pana vādo vaṭṭāmiseti. ‘‘Aha’’nti diṭṭhivasena vā taṃ parāmasanākāramāha. Pajānāmīti ettha iti-saddo pakārattho, tena ‘‘mama’’nti taṇhāvasena parāmasanākāraṃ dasseti. Dhammasabhāvaṃ atikkamitvā parato āmasanaṃ parāmāso. Na hi taṃ atthi, khandhesu yaṃ ‘‘aha’’nti vā, ‘‘mama’’nti vā gahetabbaṃ siyā. Yo pana parāmāso taṇhādayova, te ca bhagavato bodhimūleyeva pahīnāti āha ‘‘parāmāsakilesāna’’ntiādi. Aparāmāsatoti vā nibbutivedanassa hetuvacanaṃ, ‘‘viditā’’ti idaṃ padaṃ apekkhitvā kattari sāmivacanaṃ, aparāmasanahetu parāmāsarahitāya paṭipattiyā tathāgatena sayameva asaṅkhatadhātu adhigatāti evaṃ vā ettha attho daṭṭhabbo.

‘‘Yāsu vedanāsū’’tiādinā bhagavato desanāvilāsaṃ dasseti. Tathā hi khandhāyatanādivasena anekavidhāsu catusaccadesanāsu sambhavantīsupi ayaṃ tathāgatānaṃ desanāsu paṭipatti, yaṃ diṭṭhigatikā micchāpaṭipattiyā diṭṭhigahanaṃ pakkhandāti dassanatthaṃ vedanāyeva pariññāya bhūmidassanatthaṃ uddhaṭā. Kammaṭṭhānanti catusaccakammaṭṭhānaṃ. Yathābhūtaṃ viditvāti vipassanāpaññāya vedanāya samudayādīni ārammaṇapaṭivedhavasena maggapaññāya asammohapaṭivedhavasena jānitvā, paṭivijjhitvāti attho. Paccayasamudayaṭṭhenāti ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti (ma. ni. 1.404; saṃ. ni. 2.21; udā. 1) vuttalakkhaṇena avijjādīnaṃ paccayānaṃ uppādena ceva maggena asamugghātena ca. Nibbattilakkhaṇanti uppādalakkhaṇaṃ, jātinti attho. Pañcannaṃ lakkhaṇānanti ettha catunnaṃ paccayānampi uppādalakkhaṇameva gahetvā vuttanti gahetabbaṃ, yasmā paccayalakkhaṇampi labbhatiyeva, tathā ceva saṃvaṇṇitaṃ. Paccayanirodhaṭṭhenāti etthāpi vuttanayānusārena attho veditabbo. Yanti yasmā, yaṃ vā sukhaṃ somanassaṃ. Paṭiccāti ārammaṇapaccayādibhūtaṃ vedanaṃ labhitvā. Ayanti sukhasomanassānaṃ paccayabhāvo, sukhasomanassameva vā, ‘‘assādo’’ti padaṃ pana apekkhitvā pulliṅganiddeso. Ayañhettha saṅkhepattho – purimuppannaṃ vedanaṃ ārabbha somanassuppattiyaṃ yo purimavedanāya assādetabbākāro somanassassādanākāro, ayaṃ assādoti. Kathaṃ pana vedanaṃ ārabbha sukhaṃ uppajjatīti? Cetasikasukhassa adhippetattā nāyaṃ doso. Visesanaṃ hettha somanassaggahaṇaṃ sukhaṃ somanassanti ‘‘rukkho siṃsapā’’ti yathā.

‘‘Aniccā’’ti iminā saṅkhāradukkhatāvasena upekkhāvedanāya, sabbavedanāsuyeva vā ādīnavamāha, itarehi itaradukkhatāvasena yathākkamaṃ dukkhasukhavedanānaṃ, avisesena vā tīṇipi padāni sabbāsampi vedanānaṃ vasena yojetabbāni. Ayanti yo vedanāya hutvā abhāvaṭṭhena aniccabhāvo, udayabbayapaṭipīḷanaṭṭhena dukkhabhāvo, jarāya maraṇena cāti dvedhā vipariṇāmetabbabhāvo ca, ayaṃ vedanāya ādīnavo, yato vā ādīnaṃ paramakāruññaṃ vāti pavattatīti. Vedanāya nissaraṇanti ettha vedanāyāti nissakkavacanaṃ, yāva vedanāpaṭibaddhaṃ chandarāgaṃ na pajahati, tāvāyaṃ puriso vedanaṃ allīnoyeva hoti. Yadā pana taṃ chandarāgaṃ pajahati, tadāyaṃ puriso vedanāya nissaṭo visaṃyutto hotīti chandarāgappahānaṃ vedanāya nissaraṇaṃ vuttaṃ. Ettha ca vedanāggahaṇena vedanāya sahajātanissayārammaṇabhūtā ca rūpārūpadhammā gahitā eva hontīti pañcannampi upādānakkhandhānaṃ gahaṇaṃ daṭṭhabbaṃ. Vedanāsīsena pana desanā āgatā, tattha kāraṇaṃ vuttameva, lakkhaṇahāranayena vā ayamattho vibhāvetabbo. Tattha vedanāggahaṇena gahitā pañcupādānakkhandhā dukkhasaccaṃ, vedanānaṃ samudayaggahaṇena gahitā avijjādayo samudayasaccaṃ, atthaṅgamanissaraṇapariyāyehi nirodhasaccaṃ, ‘‘yathābhūtaṃ viditvā’’ti etena maggasaccanti evamettha cattāri saccāni veditabbāni. Kāmupādānamūlakattā sesupādānānaṃ, pahīne ca kāmupādāne upādānasesābhāvato ‘‘vigatachandarāgatāya anupādāno’’ti vuttaṃ. Anupādāvimuttoti attano maggaphalappattiṃ bhagavā dasseti. ‘‘Vedanāna’’ntiādinā hi yassā dhammadhātuyā suppaṭividdhattā imaṃ diṭṭhigataṃ sakāraṇaṃ sagatikaṃ pabhedato vibhajituṃ samattho ahosi, tassa sabbaññutaññāṇassa saddhiṃ pubbabhāgapaṭipadāya uppattibhūmiṃ dasseti dhammarājā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Ekaccasassatavādavaṇṇanā

38. Sattesu saṅkhāresu ca ekaccaṃ sassataṃ etassāti ekaccasassato, ekaccasassatavādo. So etesaṃ atthīti ekaccasassatikā. Te pana yasmā ekaccasassato vādo diṭṭhi etesanti ekaccasassatavādā nāma honti, tasmā tamatthaṃ dassento āha ‘‘ekaccasassatavādā’’ti. Iminā nayena ekaccaasassatikā dipadassapi attho veditabbo. Nanu ca ‘‘ekaccasassatikā’’ti vutte tadaññassa ekaccassa asassatatāsanniṭṭhānaṃ siddhameva hotīti? Saccaṃ siddhameva hoti atthato, na pana saddato. Tasmā supākaṭaṃ katvā dassetuṃ ‘‘ekaccaasassatikā’’ti vuttaṃ. Na hi idha sāvasesaṃ katvā dhammaṃ deseti dhammassāmī. Idhāti ‘‘ekaccasassatikā’’ti imasmiṃ pade. Gahitāti vuttā, tathā ceva attho dassito. Idhāti vā imissā desanāya. Tathā hi purimakā tayo vādā sattavasena, catuttho saṅkhāravasena vibhatto. ‘‘Saṅkhārekaccasassatikā’’ti idaṃ tehi sassatabhāvena gayhamānānaṃ dhammānaṃ yāthāvasabhāvadassanavasena vuttaṃ, na panekaccasassatikamatadassanavasena. Tassa hi sassatābhimataṃ asaṅkhatamevāti laddhi. Tenevāha ‘‘cittanti vā…pe… ṭhassatī’’ti. Na hi yassa bhāvassa paccayehi abhisaṅkhatabhāvaṃ paṭijānāti, tasseva niccadhuvādibhāvo anummattakena sakkā paṭiññātuṃ. Etena ‘‘uppādavayadhuvatāyuttabhāvā siyā niccā, siyā aniccā siyā na vattabbā’’tiādinā pavattassa sattabhaṅgavādassa ayuttatā vibhāvitā hoti.

Tatthāyaṃ ayuttatāvibhāvanā – yadi ‘‘yena sabhāvena yo dhammo atthīti vuccati, teneva sabhāvena so dhammo natthī’’tiādinā vucceyya, siyā anekantavādo. Atha aññena, siyā na anekantavādo. Na cettha desantarādisambandhabhāvo yutto vattuṃ tassa sabbalokasiddhattā, vivādābhāvato. Ye pana vadanti ‘‘yathā suvaṇṇaghaṭena makuṭe kate ghaṭabhāvo nassati, makuṭabhāvo uppajjati, suvaṇṇabhāvo tiṭṭhatiyeva, evaṃ sabbabhāvānaṃ koci dhammo nassati, koci dhammo uppajjati, sabhāvo pana tiṭṭhatī’’ti. Te vattabbā ‘‘kiṃ taṃ suvaṇṇaṃ, yaṃ ghaṭe makuṭe ca avaṭṭhitaṃ, yadi rūpādi, so saddo viya anicco. Atha rūpādi samūho, samūho nāma sammutimattaṃ. Na tassa atthitā natthitā niccatā vā labbhatī’’ti anekantavādo na siyā. Dhammānañca dhammino aññathānaññathāsu doso vuttoyeva sassatavādavicāraṇāyaṃ. Tasmā so tattha vuttanayeneva veditabbo. Apica niccāniccanavattabbarūpo attā loko ca paramatthato vijjamānatāpaṭijānanato yathā niccādīnaṃ aññataraṃ rūpaṃ, yathā vā dīpādayo. Na hi dīpādīnaṃ udayabbayasabhāvānaṃ niccāniccanavattabbasabhāvatā sakkā viññātuṃ, jīvassa niccādīsu aññataraṃ rūpaṃ viyāti evaṃ sattabhaṅgassa viya sesabhaṅgānampi asambhavoyevāti sattabhaṅgavādassa ayuttatā veditabbā.

Ettha ca ‘‘issaro nicco, aññe sattā aniccā’’ti evaṃ pavattavādā sattekaccasassatikā seyyathāpi issaravādā. ‘‘Paramāṇavo niccā dhuvā, aṇukādayo aniccā’’ti evaṃ pavattavādā saṅkhārekaccasassatikā seyyathāpi kāṇādā. Nanu ‘‘ekacce dhammā sassatā, ekacce asassatā’’ti etasmiṃ vāde cakkhādīnaṃ asassatatāsanniṭṭhānaṃ yathāsabhāvāvabodho eva, tayidaṃ kathaṃ micchādassananti, ko vā evamāha ‘‘cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ micchādassana’’nti? Asassatesuyeva pana kesañci dhammānaṃ sassatabhāvābhiniveso idha micchādassanaṃ. Tena pana ekavāre pavattamānena cakkhādīnaṃ asassatabhāvāvabodho vidūsito saṃsaṭṭhabhāvato visasaṃsaṭṭho viya sappimaṇḍo sakiccakaraṇāsamatthatāya sammādassanapakkhe ṭhapetabbataṃ nārahatīti. Asassatabhāvena nicchitāpi vā cakkhuādayo samāropitajīvasabhāvā eva diṭṭhigatikehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā nivāretuṃ. Tenevāha ‘‘cakkhuṃ itipi…pe… kāyo itipi ayaṃ me attā’’tiādi. Evañca katvā asaṅkhatāya saṅkhatāya ca dhātuyā vasena yathākkamaṃ ‘‘ekacce dhammā sassatā, ekacce asassatā’’ti evaṃ pavatto vibhajjavādopi ekaccasassatavādo āpajjatīti evaṃpakārā codanā anavakāsā hoti aviparītadhammasabhāvasampaṭipattibhāvato.

Kāmañcettha purimavādepi asassatānaṃ dhammānaṃ ‘‘sassatā’’ti gahaṇaṃ visesato micchādassanaṃ, sassatānaṃ pana ‘‘sassatā’’ti gāho na micchādassanaṃ yathāsabhāvaggahaṇabhāvato. Asassatesuyeva pana ‘‘kecideva dhammā sassatā, keci asassatā’’ti gahetabbadhammesu vibhāgappavattiyā imassa vādassa vādantaratā vuttā, na cettha ‘‘samudāyantogadhattā ekadesassa sappadesasassataggāho nippadesasassataggāhe samodhānaṃ gacchatī’’ti sakkā vattuṃ vādī tabbisayavisesavasena vādadvayassa pavattattā. Aññe eva hi diṭṭhigatikā ‘‘sabbe dhammā sassatā’’ti abhiniviṭṭhā, aññe ‘‘ekaccasassatā’’ti. Saṅkhārānaṃ anavasesapariyādānaṃ, ekadesapariggaho ca vādadvayassa paribyattoyeva. Kiñca bhiyyo anekavidhasamussaye ekavidhasamussaye ca khandhapabandhe abhinivesabhāvato. Catubbidhopi hi sassatavādī jātivisesavasena nānāvidharūpakāyasannissaye eva arūpadhammapuñje sassatābhinivesī jāto abhiññāṇena anussavādīhi ca rūpakāyabhedaggahaṇato. Tathā ca vuttaṃ ‘‘tato cuto amutra udapādi’’nti (dī. ni. 1.32) ‘‘cavanti upapajjantī’’ti ca ādi. Visesalābhī ekaccasassatiko anupadhāritabhedasamussayeva dhammapabandhe sassatākāraggahaṇena abhinivisanaṃ janesi ekabhavapariyāpannakhandhasantānavisayattā tadabhinivesassa. Tathā ca tīsupi vādesu ‘‘taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussaratī’’ti ettakameva vuttaṃ, takkīnaṃ pana sassatekaccasassatavādīnaṃ sassatābhinivesaviseso rūpārūpadhammavisayatāya supākaṭoyevāti.

39. Dīghassa kālassa atikkamenāti vivaṭṭavivaṭṭaṭṭhāyīnaṃ apagamena. Anekatthattā dhātūnaṃ saṃ-saddena yutto vaṭṭa-saddo vināsavācīti āha ‘‘vinassatī’’ti, saṅkhayavasena vattatīti attho. Vipattikaramahāmeghasamuppattito paṭṭhāya hi yāva aṇusahagatopi saṅkhāro na hoti, tāva loko saṃvaṭṭatīti vuccati. Lokoti cettha pathavīādibhājanaloko adhippeto. Uparibrahmalokesūti parittasubhādīsu rūpībrahmalokesu. Agginā hi kappavuṭṭhānaṃ idhādhippetaṃ bahulaṃ pavattanato. Tenevāha bhagavā ‘‘ābhassarasaṃvattanikā hontī’’ti. Arūpesu ti -saddena saṃvaṭṭamānalokadhātūhi aññalokadhātūsu vāti vikappanaṃ veditabbaṃ. Na hi ‘‘sabbe apāyasattā tadā rūpārūpabhavesu uppajjantī’’ti sakkā viññātuṃ apāyesu dīghatamāyukānaṃ manussalokūpattiyā asambhavato. Satipi sabbasattānaṃ abhisaṅkhāramanasā nibbattabhāve bāhirapaccayehi vinā manasāva nibbattattā ‘‘manomayā’’ti vuccanti rūpāvacarasattā. Yadi evaṃ kāmabhave opapātikasattānampi manomayabhāvo āpajjatīti? Nāpajjati adhicittabhūtena atisayamanasā nibbattasattesu manomayavohāratoti dassanto āha ‘‘jhānamanena nibbattattā manomayā’’ti. Evaṃ arūpāvacarasattānampi manomayabhāvo āpajjatīti ce? Na, tattha bāhirapaccayehi nibbattetabbatāsaṅkāya eva abhāvato, ‘‘manasāva nibbattā’’ti avadhāraṇāsambhavato. Niruḷho vāyaṃ loke manomayavohāro rūpāvacarasattesu. Tathā hi ‘‘annamayo pānamayo manomayo ānandamayo viññāṇamayo’’ti pañcadhā attānaṃ vedavādino vadanti. Ucchedavādepi vakkhati ‘‘dibbo rūpī manomayo’’ti (dī. ni. 1.86). Sobhanā pabhā etesu santīti subhā. ‘‘Ukkaṃsenā’’ti ābhassaradeve sandhāyāha, parittābhā appamāṇābhā pana dve cattāro ca kappe tiṭṭhanti. Aṭṭhakappeti aṭṭha mahākappe.

40. Saṇṭhātīti sampattikaramahāmeghasamuppattito paṭṭhāya pathavīsandhārakudakataṃsandhārakavāyumahāpathavīādīnaṃ samuppattivasena ṭhāti, ‘‘sambhavati’’ icceva vā attho anekatthattā dhātūnaṃ. Pakatiyāti sabhāvena, tassa ‘‘suñña’’nti iminā sambandho. Tattha kāraṇamāha ‘‘nibbattasattānaṃ natthitāyā’’ti, anuppannattāti attho, tena yathā ekaccāni vimānāni tattha nibbattasattānaṃ cutattā suññāni honti, na evamidanti dasseti. Brahmapārisajjabrahmapurohitamahābrahmāno brahmakāyikā, tesaṃ nivāso bhūmipi ‘‘brahmakāyikā’’ti vuttā. Kammaṃ upanissayavasena paccayo etissāti kammapaccayā. Atha vā tattha nibbattasattānaṃ vipaccanakakammassa sahakārīpaccayabhāvato, kammassa paccayāti kammapaccayā. Utu samuṭṭhānaṃ etissāti utusamuṭṭhānā. ‘‘Kammapaccayautusamuṭṭhānā’’ti vā pāṭho, kammasahāyo paccayo, kammassa vā sahāyabhūto paccayo kammapaccayo, sova utu kammapaccayautu, so samuṭṭhānaṃ etissāti yojetabbaṃ. Etthāti ‘‘brahmavimāna’’nti vuttāya brahmakāyikabhūmiyā. Kathaṃ paṇītāya dutiyajjhānabhūmiyaṃ ṭhitānaṃ hīnāya paṭhamajjhānabhūmiyā upapatti hotīti āha ‘‘atha sattāna’’ntiādi. Otarantīti upapajjanavasena heṭṭhābhūmiṃ gacchanti.

Appāyuketi yaṃ uḷāraṃ puññakammaṃ kataṃ, tassa uppajjanārahavipākapabandhato appaparimāṇāyuke. Āyuppamāṇenevāti paramāyuppamāṇeneva. Kiṃ panetaṃ paramāyu nāma, kathaṃ vā taṃ paricchinnapamāṇanti? Vuccate – yo tesaṃ tesaṃ sattānaṃ tasmiṃ tasmiṃ bhavavisese purimasiddhabhavapatthanūpanissayavasena sarīrāvayavavaṇṇasaṇṭhānapamāṇādivisesā viya taṃtaṃgatinikāyādīsu yebhuyyena niyataparicchedo gabbhaseyyakakāmāvacaradevarūpāvacarasattānaṃ sukkasoṇitautubhojanādi utuādipaccayuppannapaccayūpatthambhito vipākapabandhassa ṭhitikālaniyamo, so yathāsakaṃ khaṇamattāvaṭṭhāyīnampi attano sahajātānaṃ rūpārūpadhammānaṃ ṭhapanākāravuttitāya pavattakāni rūpārūpajīvitindriyāni yasmā na kevalaṃ nesaṃ khaṇaṭhitiyā eva kāraṇabhāvena anupālakāni, atha kho yāva bhavaṅgupacchedā anupabandhassa avicchedahetubhāvenāpi, tasmā āyuhetukattā kāraṇūpacārena āyu, ukkaṃsaparicchedavasena paramāyūti ca vuccati. Taṃ pana devānaṃ nerayikānaṃ uttarakurukānañca niyataparicchedaṃ, uttarakurukānaṃ pana ekantaniyataparicchedameva, avasiṭṭhamanussapetatiracchānānaṃ pana ciraṭṭhitisaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitappaccayānaṃ taṃmūlakānañca candasūriyasamavisamaparivattanādijanitautuāhārādisamavisama paccayānaṃ vasena cirācirakālato aniyataparicchedaṃ, tassa ca yathā purimasiddhabhavapatthanāvasena taṃtaṃgatinikāyādīsu vaṇṇasaṇṭhānādivisesaniyamo siddho dassanānussavādīhi, tathā ādito gahaṇasiddhiyā. Evaṃ tāsu tāsu upapattīsu nibbattasattānaṃ yebhuyyena samappamāṇaṭṭhitikālaṃ dassanānussavehi labhitvā taṃ paramataṃ ajjhosāya pavattitabhavapatthanāvasena ādito paricchedaniyamo veditabbo. Yasmā pana kammaṃ tāsu tāsu upapattīsu yathā taṃtaṃupapattiniyatavaṇṇādinibbattane samatthaṃ, evaṃ niyatāyuparicchedāsu upapattīsu paricchedātikkamena vipākanibbattane samatthaṃ na hoti, tasmā vuttaṃ ‘‘āyuppamāṇeneva cavantī’’ti. Yasmā pana upatthambhakasahāyehi anupālakappaccayehi upādinnakakkhandhānaṃ pavattetabbākāro atthato paramāyu, tassa yathāvuttaparicchedānatikkamanato satipi kammāvasese ṭhānaṃ na sambhavati, tena vuttaṃ ‘‘attano puññabaleneva ṭhātuṃ na sakkotī’’ti. Kappaṃ vāti asaṅkhyeyyakappaṃ vā tassa upaḍḍhaṃ vā upaḍḍhakappato ūnamadhikaṃ vāti vikappanattho -saddo.

41. Anabhiratīti ekavihārena anabhirati. Sā pana yasmā aññehi samāgamicchā hoti, tena vuttaṃ ‘‘aparassāpi sattassa āgamanapatthanā’’ti. Piyavatthuvirahena piyavatthualābhena vā cittavighāto ukkaṇṭhitā, sā atthato domanassacittuppādo yevāti āha ‘‘paṭighasampayuttā’’ti. Dīgharattaṃ jhānaratiyā ramamānassa vuttappakāraṃ anabhiratinimittaṃ uppannā ‘‘mama’’nti ca ‘‘aha’’nti ca gahaṇassa kāraṇabhūtā taṇhādiṭṭhiyo idha paritassanā. Tā pana cittassa purimāvatthāya calanaṃ kampananti āha ‘‘ubbijjanā phandanā’’ti. Tenevāha ‘‘taṇhātassanāpi diṭṭhitassanāpi vaṭṭatī’’ti. Yaṃ pana atthuddhāre ‘‘aho vata aññepi sattā itthattaṃ āgaccheyyunti ayaṃ taṇhātassanā nāmā’’ti vuttaṃ, taṃ diṭṭhitassanāya visuṃ udāharaṇaṃ dassentena taṇhātassanaṃyeva tato niddhāretvā vuttaṃ, na pana tattha diṭṭhitassanāya abhāvatoti daṭṭhabbaṃ. Tāsatassanā cittutrāso. Bhayānakanti bheravārammaṇanimittaṃ balavabhayaṃ. Tena sarīrassa thaddhabhāvo chambhitattaṃ bhayaṃ saṃveganti ettha bhayanti bhaṅgānupassanāya ciṇṇante sabbasaṅkhārato bhāyanavasena uppannaṃ bhayañāṇaṃ. Saṃveganti sahottappañāṇaṃ, ottappameva vā. Santāsanti ādīnavanibbidānupassanāhi saṅkhārehi santassanañāṇaṃ. Saha byāyati pavattati, dosaṃ vā chādetīti sahabyo, sahāyo, tassa bhāvaṃ sahabyataṃ.

42. Abhibhavitvā ṭhito ime satteti adhippāyo. Yasmā pana so pāsaṃsabhāvena uttamabhāvena ca ‘‘te satte abhibhavitvā ṭhito’’ti attānaṃ maññati, tasmā vuttaṃ ‘‘jeṭṭhakohamasmī’’ti. Aññadatthu dasoti dassane antarāyābhāvavacanena, ñeyyavisesapariggāhikabhāvena ca anāvaraṇadassāvitaṃ paṭijānātīti āha ‘‘sabbaṃ passāmīti attho’’ti. Bhūtabhabyānanti ahesunti bhūtā, bhavanti bhavissantīti bhabyā, aṭṭhakathāyaṃ pana vattamānakālavaseneva bhabya-saddassa attho dassito. Paṭhamacittakkhaṇeti paṭisandhicittakkhaṇe. Kiñcāpi so brahmā anavaṭṭhitadassanattā puthujjanassa purimatarajātiparicitampi kammassakataññāṇaṃ vissajjetvā vikubbaniddhivasena cittuppattimattapaṭibaddhena sattanimmānena vipallaṭṭho ‘‘ahaṃ issaro kattā nimmātā’’tiādinā issarakuttadassanaṃ pakkhandamāno abhinivisanavaseneva patiṭṭhito, na patiṭṭhāpanavasena ‘‘tassa evaṃ hotī’’ti vuttattā, patiṭṭhāpanakkameneva pana tassa so abhiniveso jātoti dassanatthaṃ ‘‘kāraṇato sādhetukāmo’’ti, ‘‘paṭiññaṃ katvā’’ti ca vuttaṃ. Tenāha bhagavā ‘‘taṃ kissa hetū’’tiādi. Tattha manopaṇidhīti manasā eva patthanā, tathā cittappavattimattamevāti attho, itthabhāvanti idappakārataṃ. Yasmā pana itthanti brahmattabhāvo idhādhippeto, tasmā ‘‘brahmabhāvanti attho’’ti vuttaṃ. Nanu ca devānaṃ upapattisamanantaraṃ ‘‘imissā nāma gatiyā cavitvā iminā nāma kammunā idhūpapannā’’ti paccavekkhaṇā hotīti? Saccaṃ hoti, sā pana purimajātīsu kammassakataññāṇe sammadeva niviṭṭhajjhāsayānaṃ. Ime pana sattā purimāsupi jātīsu issarakuttadassanavasena vinibandhābhinivesā ahesunti daṭṭhabbaṃ. Tena vuttaṃ ‘‘iminā maya’’ntiādi.

43. Īsatīti īso, abhibhūti attho. Mahā īso maheso, suppatiṭṭhamahesatāya pana parehi ‘‘maheso’’ti akkhātabbatāya mahesakkho, atisayena mahesakkho mahesakkhataroti vacanattho daṭṭhabbo. Yasmā pana so mahesakkhabhāvo ādhipateyyaparivārasampattiyā viññāyati, tasmā ‘‘issariyaparivāravasena mahāyasataro’’ti vuttaṃ.

44. Idheva āgacchatīti imasmiṃ manussaloke eva paṭisandhivasena āgacchati. Yaṃ aññataro sattoti ettha yanti nipātamattaṃ, karaṇe vā paccattaniddeso, yena ṭhānenāti attho, kiriyāparāmasanaṃ vā. Itthattaṃ āgacchatīti ettha yadetaṃ itthattassa āgamanaṃ, etaṃ ṭhānaṃ vijjatīti attho. Esa nayo ‘‘pabbajati, cetosamādhiṃ phusati, pubbenivāsaṃ anussaratī’’ti etesupi padesu. ‘‘Ṭhānaṃ kho panetaṃ bhikkhave vijjati, yaṃ aññataro satto’’ti imañhi padaṃ ‘‘pabbajatī’’tiādīhi padehi paccekaṃ yojetabbanti.

45. Khiḍḍāya padussantīti khiḍḍāpadosino, khiḍḍāpadosino eva khiḍḍāpadosikā, khiḍḍāpadoso vā etesaṃ atthīti khiḍḍāpadosikā. Atikkantavelaṃ ativelaṃ, āhārūpabhogakālaṃ atikkamitvāti attho. Methunasampayogena uppajjanakasukhaṃ keḷihassasukhaṃ ratidhammo ratisabhāvo. Āhāranti ettha ko devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā āhāro, sā heṭṭhimehi uparimānaṃ paṇītatamā hoti, taṃ yathāsakaṃ divasavasena divase divase bhuñjanti. Keci pana ‘‘biḷārapadappamāṇaṃ sudhāhāraṃ bhuñjanti, so jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena sattadivase yāpanasamattho ca hotī’’ti vadanti. ‘‘Nirantaraṃ khādantā pivantā’’ti idaṃ parikappanavasena vuttaṃ. Kammajatejassa balavabhāvo uḷārapuññanibbattattā, uḷāragarusiniddhasudhāhārajīraṇato ca. Karajakāyassa mandabhāvo mudusukhumālabhāvato. Teneva hi bhagavā indasālaguhāyaṃ pakatipathaviyaṃ saṇṭhātuṃ asakkontaṃ sakkaṃ devarājānaṃ ‘‘oḷārikaṃ kāyaṃ adhiṭṭhehī’’ti āha. Tesanti manussānaṃ. Vatthunti karajakāyaṃ. Kecīti abhayagirivāsino.

47. Manenāti issāpakatattā paduṭṭhena manasā. Usūyāvasena manasova padoso manopadoso, so etesaṃ atthi vināsahetubhūtoti manopadosikāti evaṃ vā ettha attho daṭṭhabbo. Akuddho rakkhatīti kuddhassa so kodho itarasmiṃ akujjhante anupādāno ekavārameva uppattiyā anāsevano cāvetuṃ na sakkoti udakantaṃ patvā aggi viya nibbāyati, tasmā akuddho taṃ cavanato rakkhati, ubhosu pana kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ nidahanto accantasukhumālakarajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati. Tenāha ‘‘ubhosu panā’’tiādi. Tathā cāha bhagavā ‘‘aññamaññaṃ paduṭṭhacittā kilantakāyā…pe… cavantī’’ti. Dhammatāti dhammaniyāmo. So ca tesaṃ karajakāyassa mandatāya, tathāuppajjanakakodhassa ca balavatāya ṭhānaso cavanaṃ, tesaṃ rūpārūpadhammānaṃ sabhāvoti adhippāyo.

49. Cakkhādīnaṃ bhedaṃ passatīti virodhipaccayasannipāte vikārāpattidassanato, ante ca adassanūpagamanato vināsaṃ passati oḷārikattā rūpadhammabhedassa. Paccayaṃ datvāti anantarapaccayādivasena paccayo hutvā. ‘‘Balavatara’’nti cittassa lahutaraṃ bhedaṃ sandhāya vuttaṃ. Tathā hi ekasmiṃ rūpe dharanteyeva soḷasa cittāni bhijjanti. Bhedaṃ na passatīti khaṇe khaṇe bhijjantampi cittaṃ parassa anantarapaccayabhāveneva bhijjatīti purimacittassa abhāvaṃ paṭicchādetvā viya pacchimacittassa uppattito bhāvapakkho balavataro pākaṭo ca hoti, na abhāvapakkhoti cittassa vināsaṃ na passati, ayañca attho alātacakkadassanena supākaṭo viññāyati. Yasmā pana takkīvādī nānattanayassa dūrataratāya ekattanayassapi micchāgahitattā ‘‘yadevidaṃ viññāṇaṃ sabbadāpi ekarūpena pavattati, ayameva attā nicco’’tiādinā abhinivesaṃ janeti, tasmā vuttaṃ ‘‘so taṃ apassanto’’tiādi.

Antānantavādavaṇṇanā

53. Antānantikāti ettha amati gacchati ettha sabhāvo osānanti anto, mariyādā. Tappaṭisedhena ananto, anto ca ananto ca antānanto ca nevantānānanto ca antānantā sāmaññaniddesena, ekasesena vā ‘‘nāmarūpapaccayā saḷāyatana’’ntiādīsu (ma. ni. 3.176; saṃ. ni. 2.1; udā. 1) viya. Kassa pana antānantoti? Lokīyati saṃsāranissaraṇatthikehi diṭṭhigatikehi, lokīyanti vā ettha tehi puññāpuññaṃ tabbipāko cāti lokoti saṅkhyaṃ gatassa attano. Tenāha bhagavā ‘‘antānantaṃ lokassa paññapentī’’ti. Ko pana eso attāti? Jhānavisayabhūtakasiṇanimittaṃ. Tattha hi ayaṃ diṭṭhigatiko lokasaññī. Tathā ca vuttaṃ ‘‘taṃ lokoti gahetvā’’ti. Keci pana ‘‘jhānaṃ taṃsampayuttadhammā ca idha ‘attā, loko’ti ca gahitā’’ti vadanti. Antānantasahacaritavādo antānanto, yathā ‘‘kuntā pacarantī’’ti antānantasannissayo vā yathā ‘‘mañcā ghosantī’’ti. So etesaṃ atthīti antānantikā. Te pana yasmā yathāvuttanayena antānanto vādo diṭṭhi etesanti ‘‘antānantavādā’’ti vuccanti. Tasmā aṭṭhakathāyaṃ ‘‘antānantavādā’’ti vatvā ‘‘antaṃ vā’’tiādinā attho vibhatto.

Etthāha – yuttaṃ tāva purimānaṃ tiṇṇaṃ vādīnaṃ antattañca anantattañca antānantattañca ārabbha pavattavādattā antānantikattaṃ, pacchimassa pana tadubhayapaṭisedhanavasena pavattavādattā katha antānantikattanti? Tadubhayapaṭisedhanavasena pavattavādattā eva. Yasmā antānantapaṭisedhavādopi antānantavisayo eva taṃ ārabbha pavattattā. Etadatthaṃyeva hi sandhāya aṭṭhakathāyaṃ ‘‘ārabbha pavattavādā’’ti vuttaṃ. Atha vā yathā tatiyavāde desabhedavasena ekasseva antavantatā anantatā ca sambhavati, evaṃ takkīvādepi kālabhedavasena ubhayasambhavato aññamaññapaṭisedhena ubhayaññeva vuccati. Kathaṃ? Antavantatāpaṭisedhena hi anantatā vuccati, anantatāpaṭisedhena ca antavantatā, antānantānañca na tatiyavādabhāvo kālabhedassa adhippetattā. Idaṃ vuttaṃ hoti – yasmā ayaṃ lokasaññito attā adhigatavisesehi mahesīhi ananto kadāci sakkhidiṭṭhoti anusuyyati, tasmā nevantavā. Yasmā pana tehiyeva kadāci antavā sakkhidiṭṭhoti anusuyyati, tasmā na pana anantoti. Yathā ca anussutitakkīvasena, evaṃ jātissaratakkī ādīnañca vasena yathāsambhavaṃ yojetabbaṃ. Ayañhi takkiko avaḍḍhitabhāvapubbakattā paṭibhāganimittānaṃ vaḍḍhitabhāvassa vaḍḍhitakālavasena appaccakkhakāritāya anussavādimatte ṭhatvā ‘‘nevantavā’’ti paṭikkhipati. Avaḍḍhitakālavasena pana ‘‘na panānanto’’ti, na pana antatānantatānaṃ accantamabhāvena yathā taṃ ‘‘nevasaññināsaññī’’ti. Purimavādattayapaṭikkhepo ca attanā yathādhippetappakāravilakkhaṇatāya tesaṃ, avassañcetaṃ evaṃ viññātabbaṃ, aññathā vikkhepapakkhaṃyeva bhajeyya catutthavādo. Na hi antatāanantatātadubhayavinimutto attano pakāro atthi, takkīvādī ca yuttimaggako, kālabhedavasena ca tadubhayaṃ ekasmimpi na na yujjatīti.

Keci pana yadi panāyaṃ attā antavā siyā, dūradese upapajjanānussaraṇādi kiccanipphatti na siyā. Atha ananto, idha ṭhitassa devalokanirayādīsu sukhadukkhānubhavanampi siyā. Sace pana antavā ca ananto ca, tadubhayadosasamāyogo. Tasmā ‘‘antavā, ananto’’ti ca abyākaraṇīyo attāti evaṃ takkanavasena catutthavādappavattiṃ vaṇṇenti. Evampi yuttaṃ tāva pacchimavādīdvayassa antānantikattaṃ antānantānaṃ vasena ubhayavisayattā tesaṃ vādassa. Purimavādīdvayassa pana kathaṃ visuṃ antānantikattanti? Upacāravuttiyā. Samuditesu hi antānantavādīsu pavattamāno antānantika-saddo tattha niruḷhatāya paccekampi antānantikavādīsu pavattati, yathā arūpajjhānesu paccekaṃ aṭṭhavimokkhapariyāyo, yathā ca loke sattāsayoti. Atha vā abhinivesato purimakālappavattivasena ayaṃ tattha vohāro kato. Tesañhi diṭṭhigatikānaṃ tathārūpacetosamādhisamadhigamato pubbakālaṃ ‘‘antavā nu ayaṃ loko, ananto nū’’ti ubhayākārāvalambino parivitakkassa vasena niruḷho antānantikabhāvo visesalābhena tattha uppannepi ekaṃsaggāhe purimasiddharuḷhiyā voharīyatīti.

54-60. Vuttanayenāti ‘‘takkayatīti takkī’’tiādinā (dī. ni. aṭṭha. 1.34) saddato, ‘‘catubbidho takkī’’tiādinā (dī. ni. aṭṭha. 1.34) atthato ca sassatavāde vuttavidhinā. Diṭṭhapubbānusārenāti dassanabhūtena viññāṇena upaladdhapubbassa antavantādino anussaraṇena. Evañca katvā anussutitakkīsuddhatakkīnampi idha saṅgaho siddho hoti. Atha vā diṭṭhaggahaṇeneva ‘‘naccagītavāditavisūkadassanā’’tiādīsu (dī. ni. 10, 194) viya sutādīnampi gahitatā veditabbā. ‘‘Antavā’’tiādinā icchitassa attano sabbadā bhāvaparāmasanavaseneva imesaṃ vādānaṃ pavattanato sassatadiṭṭhisaṅgaho daṭṭhabbo. Tathā hi vakkhati ‘‘sesā sassatadiṭṭhiyo’’ti (dī. ni. aṭṭha. 97-98).

Amarāvikkhepavādavaṇṇanā

61. Na maratīti na ucchijjati. ‘‘Evampi me no’’tiādinā vividho nānappakāro khepo parena paravādīnaṃ khipanaṃ vikkhepo. Amarāya diṭṭhiyā vācāya ca vikkhipantīti vā amarāvikkhepino. Amarāvikkhepino eva amarāvikkhepikā. Ito cito ca sandhāvati ekasmiṃ sabhāve anavaṭṭhānato. Amarā viya vikkhipantīti vā purimanayeneva saddattho daṭṭhabbo.

62. Vikkhepavādino uttarimanussadhamme, akusaladhammepi sabhāvabhedavaseneva ñātuṃ ñāṇabalaṃ natthīti kusalākusalapadānaṃ kusalākusalakammapathavaseneva attho. Paṭhamanayavaseneva apariyantavikkhepatāya amarāvikkhepaṃ vibhāvetuṃ ‘‘evantipi me noti aniyamitavikkhepo’’ti vuttaṃ. Tattha aniyamitavikkhepoti sassatādīsu ekasmimpi pakāre aṭṭhatvā vikkhepakaraṇaṃ, paravādinā yasmiṃ kismiñci pucchite pakāre tassa paṭikkhepoti attho. Dutiyanayavasena amarāsadisāya amarāya vikkhepaṃ dassetuṃ ‘‘idaṃ kusalanti vā puṭṭho’’tiādimāha. Atha vā ‘‘evantipi me no’’tiādinā aniyamatova sassatekaccasassatucchedatakkīvādānaṃ paṭisedhanena taṃ taṃ vādaṃ paṭikkhipateva apariyantavikkhepavādattā amarāvikkhepino. Attanā pana anavaṭṭhitavādattā na kismiñci pakkhe avatiṭṭhatīti āha ‘‘sayaṃ pana…pe… byākarotī’’ti. Idāni kusalādīnaṃ abyākaraṇena tameva anavaṭṭhānaṃ vibhāveti ‘‘idaṃ kusalanti vā puṭṭho’’tiādinā. Tenevāha ‘‘ekasmimpi pakkhe na tiṭṭhatī’’ti.

63. Kusalākusalaṃ yathābhūtaṃ appajānantopi yesamahaṃ samayena kusalameva ‘‘kusala’’nti, akusalameva ca ‘‘akusala’’nti byākareyyaṃ, tesu tathā byākaraṇahetu ‘‘aho vata re paṇḍito’’ti sakkārasammānaṃ karontesu mama chando vā rāgo vā assāti evampettha attho sambhavati. Doso vā paṭigho vāti ettha vuttavipariyāyena yojetabbaṃ. Aṭṭhakathāyaṃ pana attano paṇḍitabhāvavisayānaṃ rāgādīnaṃ vasena yojanā katā. ‘‘Chandarāgadvayaṃ upādāna’’nti abhidhammanayena vuttaṃ. Abhidhamme hi taṇhādiṭṭhiyova ‘‘upādāna’’nti āgatā, suttante pana dosopi ‘‘upādāna’’nti vutto ‘‘kodhupādānavinibandhā vighātaṃ āpajjantī’’tiādīsu. Tena vuttaṃ ‘‘ubhayampi vā daḷhaggahaṇavasena upādāna’’nti. Daḷhaggahaṇaṃ amuñcanaṃ. Paṭighopi hi upanāhādivasena pavatto ārammaṇaṃ na muñcati. Vihananaṃ hiṃsanaṃ vibādhanaṃ. Rāgopi hi pariḷāhavasena sāraddhavuttitāya nissayaṃ vibādhatīti. Vināsetukāmatāya ārammaṇaṃ gaṇhātīti sambandho.

64. Paṇḍiccenāti paññāya. Yena hi dhammena yutto ‘‘paṇḍito’’ti vuccati, so dhammo paṇḍiccaṃ, tena sutacintāmayaṃ paññaṃ dasseti, na pākatikakammanibbattaṃ sābhāvikapaññaṃ. Kata-saddassa kiriyāsāmaññavācakattā ‘‘katavijjo’’tiādīsu viya kata-saddo ñāṇānuyuttataṃ vadatīti āha ‘‘viññātaparappavādā’’ti. Sattadhā bhinnassa vālaggassa aṃsukoṭivedhako ‘‘vālavedhī’’ti adhippeto.

65-6. Ettha ca kiñcāpi purimānampi tiṇṇaṃ kusalādidhammasabhāvānavabodhato attheva mandabhāvo, tesaṃ pana attano kusalādidhammānavabodhassa avabodhaviseso atthi, tadabhāvā pacchimoyeva mandamomūhabhāvena vutto. Nanu ca pacchimassāpi ‘‘atthi paroloko’ti iti ce me assa, ‘atthi paroloko’ti iti te naṃ byākareyyaṃ, evantipi me no’’tiādi (dī. ni. 1.65) vacanato attano dhammānavabodhassa avabodho atthiyevāti? Kiñcāpi atthi, na tassa purimānaṃ viya apariññātadhammabyākaraṇanibandhanamusāvādādibhayaparijigucchanakāro atthi, atha kho mahāmūḷhoyeva. Atha vā ‘‘evantipi me no’’tiādinā pucchāya vikkhepakaraṇatthaṃ ‘‘atthi paroloko’ti iti ce maṃ pucchasī’’ti pucchāṭhapanameva tena dassīyati, na attano dhammānavabodhoti ayameva visesena ‘‘mando ceva momūho cā’’ti vutto. Teneva hi tathāvādinaṃ sañjayaṃ belaṭṭhaputtaṃ ārabbha ‘‘ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbamando sabbamūḷho’’ti (dī. ni. 1.181) vuttaṃ. Tattha ‘‘atthi paroloko’’ti sassatadassanavasena sammādiṭṭhivasena vā pucchā. ‘‘Natthi paroloko’’ti natthikadassanavasena sammādassanavasena vā pucchā. ‘‘Atthi ca natthi ca paroloko’’ti ucchedadassanavasena sammādiṭṭhivasena eva vā pucchā. ‘‘Neva atthi na natthi paroloko’’ti vuttappakārattayapaṭikkhepe sati pakārantarassa asambhavato atthitānatthitāhi navattabbākāro parolokoti vikkhepaññeva purekkhārena sammādiṭṭhivasena vā pucchā. Sesacatukkattayepi vuttanayānusārena attho veditabbo. Puññasaṅkhārattiko viya hi kāyasaṅkhārattikena purimacatukkasaṅgahito eva attho. Sesacatukkattayena attaparāmāsapuññādi phalatācodanānayena saṅgahitoti.

Amarāvikkhepiko sassatādīnaṃ attano aruccanatāya sabbattha ‘‘evantipi me no’’tiādinā vikkhepaññeva karoti. Tattha ‘‘evantipi me no’’tiādi tattha tattha pucchitākārapaṭisedhanavasena vikkhipanākāradassanaṃ. Nanu ca vikkhepavādino vikkhepapakkhassa anujānanaṃ vikkhepapakkhe avaṭṭhānaṃ yuttarūpanti? Na, tatthāpi tassa sammūḷhattā, paṭikkhepavaseneva ca vikkhepavādassa pavattanato. Tathā hi sañcayo belaṭṭhaputto raññā ajātasattunā sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho paralokattikādīnaṃ paṭisedhanamukhena vikkhepaṃ byākāsi.

Etthāha – nanu cāyaṃ sabbopi amarāvikkhepiko kusalādayo dhamme, paralokattikādīni ca yathābhūtaṃ anavabujjhamāno tattha tattha pañhaṃ puṭṭho pucchāya vikkhepanamattaṃ āpajjati, tassa kathaṃ diṭṭhigatikabhāvo. Na hi avattukāmassa viya pucchitamatthamajānantassa vikkhepakaraṇamattena diṭṭhigatikatā yuttāti? Vuccate – na heva kho pucchāya vikkhepakaraṇamattena tassa diṭṭhigatikatā, atha kho micchābhinivesavasena. Sassatābhinivesena micchābhiniviṭṭhoyeva hi puggalo mandabuddhitāya kusalādidhamme paralokattikādīni ca yāthāvato appaṭipajjamāno attanā aviññātassa atthassa paraṃ viññāpetuṃ asakkuṇeyyatāya musāvādādibhayena ca vikkhepaṃ āpajjatīti. Tathā hi vakkhati ‘‘yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo’’ti (dī. ni. aṭṭha. 1.97-98) atha vā puññapāpānaṃ tabbipākānañca anavabodhena asaddahanena ca tabbisayāya pucchāya vikkhepakaraṇaṃyeva sundaranti khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyevesā ekā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbaṃ. Tathā ca vuttaṃ ‘‘pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā cā’’ti (dī. ni. aṭṭha. 1.61). Kathaṃ panassā sassatadiṭṭhisaṅgaho? Ucchedavasena anabhinivesato. Natthi koci dhammānaṃ yathābhūtavedī vivādabahulattā lokassa, ‘‘evameva’’nti pana saddantarena ‘‘dhammanijjhānanā anādikālikā loke’’ti gāhavasena sassatalesopettha labbhatiyeva.

Adhiccasamuppannavādavaṇṇanā

67. Adhicca yadicchakaṃ yaṃ kiñci kāraṇaṃ, kassaci vuddhipubbaṃ vā vinā samuppannoti attalokasaññitānaṃ khandhānaṃ adhiccuppattiākārārammaṇaṃ dassanaṃ tadākārasannissayena pavattito, tadākārasahacaritatāya ca ‘‘adhiccasamuppanna’’nti vuccati yathā ‘‘mañcā ghosanti, kuntā pacarantī’’ti ca imamatthaṃ dassento āha ‘‘adhiccasamuppanno attā ca loko cāti dassanaṃ adhiccasamuppanna’’nti.

68-73. Desanāsīsanti desanāya jeṭṭhakabhāvena gahaṇaṃ, tena saññaṃyeva dhuraṃ katvā bhagavatā ayaṃ desanā katā, na pana tattha aññesaṃ arūpadhammānaṃ atthibhāvatoti dasseti. Tenevāha ‘‘acittuppādā’’tiādi. Bhagavā hi yathā lokuttaradhammaṃ desento samādhiṃ paññaṃ vā dhuraṃ karoti, evaṃ lokiyadhammaṃ desento cittaṃ saññaṃ vā dhuraṃ karoti. Tattha ‘‘yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti (dha. sa. 277) pañcaṅgiko sammāsamādhi [dī. ni. 3.355 (kha)] pañcañāṇiko sammāsamādhi, [dī. ni. 3.355 (ja); vibha. 2.804] paññāya cassa disvā āsavā parikkhīṇā hontī’’ti (ma. ni. 1.271) tathā ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, (dha. sa. 1) kiṃcitto tvaṃ bhikkhu (pārā. 146, 180) manopubbaṅgamā dhammā, (dha. pa. 1, 2; netti. 90; peṭako. 83) santi bhikkhave sattā nānattakāyā nānattasaññino, (dī. ni. 3.332, 342, 357; a. ni. 9.24; cūḷani. 83) na nevasaññānāsaññāyatana’’ntiādīni suttāni (dī. ni. 3.358) etassa atthassa sādhakāni daṭṭhabbāni. Titthāyataneti aññatitthiyasamaye. Titthiyā hi upapattivisese vimuttisaññino, saññāvirāgāvirāgesu ādīnavānisaṃsadassino vā hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ uppajjanti, na sāsanikā. Vāyokasiṇe parikammaṃ katvāti vāyokasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā. Tenevāha ‘‘catutthajjhānaṃ nibbattetvā’’ti.

Kasmā panettha vāyokasiṇeyeva parikammaṃ vuttanti? Vuccate – yatheva hi rūpapaṭibhāgabhūtesu kasiṇavisesesu rūpavibhāvanena rūpavirāgabhāvanāsaṅkhāto arūpasamāpattiviseso sacchikarīyati, evaṃ aparibyattaviggahatāya arūpapaṭibhāgabhūte kasiṇavisese arūpavibhāvanena arūpavirāgabhāvanāsaṅkhāto rūpasamāpattiviseso adhigamīyatīti ettha ‘‘saññā rogo saññā gaṇḍo’’tiādinā (ma. ni. 3.24) ‘‘dhi cittaṃ, dhibbate taṃ citta’’ntiādinā ca nayena arūpappavattiyā ādīnavadassanena, tadabhāve ca santapaṇītabhāvasanniṭṭhānena rūpasamāpattiyā abhisaṅkharaṇaṃ, rūpavirāgabhāvanā pana saddhiṃ upacārena arūpasamāpattiyo, tatthāpi visesena paṭhamāruppajjhānaṃ. Yadi evaṃ ‘‘paricchinnākāsakasiṇepī’’ti vattabbaṃ. Tassāpi hi arūpapaṭibhāgatā labbhatīti? Icchitamevetaṃ kesañci avacanaṃ panettha pubbācariyehi aggahitabhāvena. Yathā hi rūpavirāgabhāvanā virajjanīyadhammabhāvamattena parinipphannā, virajjanīyadhammapaṭibhāgabhūte ca visayavisese pātubhavati, evaṃ arūpavirāgabhāvanāpīti vuccamāne na koci virodho, titthiyeheva pana tassā samāpattiyā paṭipajjitabbatāya, tesañca visayapathesupanibandhanasseva tassa jhānassa paṭipattito diṭṭhivantehi pubbācariyehi catuttheyeva bhūtakasiṇe arūpavirāgabhāvanāparikammaṃ vuttanti daṭṭhabbaṃ. Kiñca vaṇṇakasiṇesu viya purimabhūtakasiṇattayepi vaṇṇapaṭicchāyāva paṇṇatti ārammaṇaṃ jhānassa lokavohārānurodheneva pavattito. Evañca katvā visuddhimagge (visuddhi. 1.57) pathavīkasiṇassa ādāsacandamaṇḍalūpamāvacanañca samatthitaṃ hoti, catutthaṃ pana bhūtakasiṇaṃ bhūtappaṭicchāyameva jhānassa gocarabhāvaṃ gacchatīti tasseva arūpapaṭibhāgatā yuttāti vāyokasiṇeyeva parikammaṃ vuttanti veditabbaṃ.

Idhevāti pañcavokārabhaveyeva. Tatthāti asaññabhave. Yadi rūpakkhandhamattameva asaññabhave pātubhavati, kathamarūpasannissayena vinā tattha rūpaṃ pavattati, kathaṃ pana rūpasannissayena vinā arūpadhātuyaṃ arūpaṃ pavattati, idampi tena samānajātiyameva. Kasmā? Idheva adassanato. Yadi evaṃ kabaḷīkārāhārena vinā rūpadhātuyaṃ rūpena na pavattitabbaṃ, kiṃ kāraṇaṃ? Idheva adassanato. Api ca yathā yassa cittasantānassa nibbattikāraṇaṃ rūpe avigatataṇhaṃ, tassa saha rūpena sambhavato rūpaṃ nissāya pavatti, yassa pana nibbattikāraṇaṃ rūpe vigatataṇhaṃ, tassa vinā rūpena rūpanirapekkhatāya kāraṇassa, evaṃ yassa rūpappabandhassa nibbattikāraṇaṃ vigatataṇhaṃ arūpe, tassa vinā arūpena pavatti hotīti asaññabhave rūpakkhandhamattameva nibbattati. Kathaṃ pana tattha kevalo rūpappabandho paccuppannapaccayarahito cirakālaṃ pavattatīti paccetabbaṃ, kittakaṃ vā kālaṃ pavattatīti codanaṃ manasi katvā āha ‘‘yathā nāma jiyāvegukkhitto saro’’tiādi, tena na kevalamāgamoyeva ayamettha yuttīti dasseti. Tattakameva kālanti ukkaṃsato pañca mahākappasatānipi tiṭṭhanti asaññasattā. Jhānavegeti asaññasamāpattiparikkhate kammavege. Antaradhāyatīti paccayanirodhena nirujjhati nappavattati.

Idhāti kāmabhave. Kathaṃ pana anekakappasatasamatikkamena ciraniruddhato viññāṇato idha viññāṇaṃ samuppajjati. Na hi niruddhe cakkhumhi cakkhuviññāṇamuppajjamānaṃ diṭṭhanti? Nayidamekantato daṭṭhabbaṃ. Ciraniruddhampi hi cittaṃ samānajātikassa antarānuppajjanato anantarapaccayamattaṃ hotiyeva, na bījaṃ, bījaṃ pana kammaṃ. Tasmā kammato bījabhūtato ārammaṇādīhi paccayehi asaññabhavato cutānaṃ kāmadhātuyā upapattiviññāṇaṃ hotiyeva. Tenāha ‘‘idha paṭisandhisaññā uppajjatī’’ti. Ettha ca yathā nāma utuniyāmena pupphaggahaṇe niyatakālānaṃ rukkhānaṃ vekhe dinne vekhabalena na yathā niyāmatā hoti pupphaggahaṇassa, evameva pañcavokārabhave avippayogena vattamānesu rūpārūpadhammesu rūpārūpavirāgabhāvanāvekhe dinne tassa samāpattivekhabalassa anurūpato arūpabhave asaññābhave ca yathākkamaṃ rūparahitā arūparahitā ca khandhānaṃ pavatti hotīti veditabbaṃ. Nanu ettha jātisatasahassadasasaṃvaṭṭādīnaṃ matthake, abbhantarato vā pavattāya asaññūpavattiyā vasena lābhīadhiccasamuppannikavādo lābhīsassatavādo viya anekabhedo sambhavatīti? Saccaṃ sambhavati, anantarattā pana āpannāya asaññūpapattiyā vasena lābhīadhiccasamuppannikavādo nayadassanavasena ekova dassitoti daṭṭhabbaṃ. Atha vā sassatadiṭṭhisaṅgahato adhiccasamuppannikavādassa sassatavāde āgato sabbo desanānayo yathāsambhavaṃ adhiccasamuppannikavādepi gahetabboti imassa visesassa dassanatthaṃ bhagavatā lābhīadhiccasamuppannikavādo avibhajitvā desito. Avassañca sassatadiṭṭhisaṅgaho adhiccasamuppannikavādassa icchitabbo saṃkilesapakkhe sattānaṃ ajjhāsayassa duvidhattā. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘sassatucchedadiṭṭhi cā’’ti. Tathā ca vakkhati ‘‘yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo’’ti (dī. ni. aṭṭha. 1.97-98).

Nanu ca adhiccasamuppannikavādassa sassatadiṭṭhisaṅgaho na yutto. ‘‘Ahañhi pubbe nāhosi’’ntiādivasena pavattanato, apubbasattapātubhāvaggāhattā, attano lokassa ca sadābhāvagāhinī ca sassatadiṭṭhi ‘‘atthitveva sassatisama’’nti pavattanato? No na yutto anāgate koṭiadassanato. Yadipi hi ayaṃ vādo ‘‘somhi etarahi ahutvā santatāya pariṇato’’ti (dī. ni. 1.68) attano lokassa ca atītakoṭiparāmasanavasena pavatto, tathāpi vattamānakālato paṭṭhāya na tesaṃ katthaci anāgate pariyantaṃ passati, visesena ca paccuppannānāgatakālesu pariyantādassanapabhāvito sassatavādo. Yathāha ‘‘sassatisamaṃ tatheva ṭhassatī’’ti. Yadi evaṃ imassa vādassa, sassatavādādīnañca pubbantakappikesu saṅgaho na yutto anāgatakālaparāmasanavasena pavattattāti? Na, samudāgamassa atītakoṭṭhāsikattā. Tathā hi nesaṃ samuppatti atītaṃsapubbenivāsañāṇehi, tappaṭirūpakānussavādippabhāvitatakkanehi ca saṅgahitāti, tathā ceva saṃvaṇṇitaṃ. Atha vā sabbattha appaṭihatañāṇena vādivarena dhammassāminā niravasesato agatiñca gatiñca yathābhūtaṃ sayaṃ abhiññā sacchikatvā paveditā etā diṭṭhiyo, tasmā yāvatikā diṭṭhiyo bhagavatā desitā, yathā ca desitā, tathā tathāva sanniṭṭhānato sampaṭicchitabbā, na ettha yuttivicāraṇā kātabbā buddhavisayattā. Acinteyyo hi buddhavisayoti.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Aparantakappikavādavaṇṇanā

74. ‘‘Aparante ñāṇaṃ, aparantānudiṭṭhino’’tiādīsu viya apara-saddo idha anāgatakālavācakoti āha ‘‘anāgatakoṭṭhāsasaṅkhāta’’nti. Aparantaṃ kappetvātiādīsu ‘‘pubbantaṃ kappetvā’’tiādīsu vuttanayena attho veditabbo. Visesamattameva vakkhāma.

Saññīvādavaṇṇanā

75. Uddhamāghātanāti pavatto vādo uddhamāghātano, so etesaṃ atthīti uddhamāghātanikā. Yasmā pana te diṭṭhigatikā ‘‘uddhaṃ maraṇā attā nibbikāro’’ti vadanti, tasmā ‘‘uddhamāghātanā attānaṃ vadantīti uddhamāghātanikā’’ti vuttaṃ. Saññīvādo etesaṃ atthīti saññīvādā ‘‘buddhaṃ assa atthīti buddho’’ti yathā. Atha vā saññīti pavatto vādo saññī sahacaraṇanayena, saññī vādo etesanti saññīvādā.

76-77. Rūpī attāti ettha nanu rūpavinimuttena attanā bhavitabbaṃ saññāya viya rūpassapi attaniyattā. Na hi ‘‘saññī attā’’ti ettha saññā attā. Teneva hi ‘‘tattha pavattasaññañcassa saññāti gahetvā’’ti vuttaṃ. Evaṃ sati kasmā kasiṇarūpaṃ ‘‘attā’’ti gahetvā vuttanti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘rūpaṃ assa atthīti rūpī’’ti, atha kho ‘‘ruppanasīlo rūpī’’ti. Ruppanañcettha rūpasarikkhatāya kasiṇarūpassa vaḍḍhitāvaḍḍhitakālavasena visesāpatti, sā ca ‘‘natthī’’ti na sakkā vattuṃ parittavipulatādivisesasabbhāvato. Yadi evaṃ imassa vādassa sassatadiṭṭhisaṅgaho na yujjatīti? No na yujjati kāyabhedato uddhaṃ attano nibbikāratāya tena adhippetattā. Tathā hi vuttaṃ ‘‘arogo paraṃ maraṇā’’ti. Atha vā ‘‘rūpaṃ assa atthīti rūpī’’ti vuccamānepi na doso. Kappanāsiddhenapi hi bhedena abhedassāpi niddesadassanato, yathā ‘‘silāputtakassa sarīra’’nti. Ruppanaṃ vā rūpasabhāvo rūpaṃ, taṃ etassa atthīti rūpī, attā ‘‘rūpino dhammā’’tiādīsu (dha. sa. dukamātikā 11) viya. Evañca katvā rūpasabhāvattā attano ‘‘rūpī attā’’ti vacanaṃ ñāyāgatamevāti ‘‘kasiṇarūpaṃ ‘attā’ti gahetvā’’ti vuttaṃ. Niyatavāditāya kammaphalapaṭikkhepato natthi ājīvakesu jhānasamāpattilābhoti āha ‘‘ājīvakādayo viya takkamatteneva vā rūpī attā’’ti. Tathā hi kaṇhābhijātiādīsu chaḷābhijātīsu aññataraṃ attānaṃ ekacce ājīvakā paṭijānanti. Natthi etassa rogo bhaṅgoti arogoti aroga-saddassa niccapariyāyatā veditabbā, rogarahitatāsīsena vā nibbikāratāya niccataṃ paṭijānāti diṭṭhigatikoti āha ‘‘arogoti nicco’’ti.

Kasiṇugghāṭimākāsapaṭhamāruppaviññāṇanatthibhāvaākiñcaññāyatanāni arūpasamāpattinimittaṃ nimbapaṇṇe tittakaraso viya sarīraparimāṇo arūpī attā tattha tiṭṭhatīti nigaṇṭhāti āha ‘‘nigaṇṭhādayo viyā’’ti. Missakagāhavasenāti rūpārūpasamāpattīnaṃ nimittāni ekajjhaṃ katvā ‘‘eko attā’’ti, tattha pavattasaññañcassa ‘‘saññā’’ti gahaṇavasena. Ayañhi diṭṭhigatiko rūpārūpasamāpattilābhitāya tannimittaṃ rūpabhāvena arūpabhāvena ca attā upatiṭṭhati, tasmā ‘‘rūpī ca arūpī cā’’ti abhinivesaṃ janesi ajjhattavādino viya, takkamatteneva vā rūpārūpadhammānaṃ missakaggahaṇavasena ‘‘rūpī arūpī ca attā hotī’’ti.

Takkagāhenevāti saṅkhārāvasesasukhumabhāvappattadhammā viya accantasukhumabhāvappattiyā sakiccasādhanāsamatthatāya thambhakuṭṭahatthapādādisaṅghāto viya neva rūpī, rūpasabhāvānativattanato na arūpīti evaṃ pavattatakkagāhena. Atha vā antānantikacatukkavāde viya aññamaññapaṭikkhepavasena attho veditabbo. Kevalaṃ pana tattha desakālabhedavasena tatiyacatutthavādā dassitā, idha kālavatthubhedavasenāti ayameva visesoti. Kālabhedavasena cettha tatiyavādassa pavatti rūpārūpanimittānaṃ saha anupaṭṭhānato. Catutthavādassa pana vatthubhedavasena pavatti rūpārūpadhammānaṃ samūhato ‘‘eko attā’’ti takkanavasenāti tattha vuttanayānusārena veditabbaṃ.

Dutiyacatukke yaṃ vattabbaṃ, taṃ ‘‘amati gacchati ettha bhāvo osāna’’ntiādinā antānantikavāde vuttanayena veditabbaṃ.

Yadipi aṭṭhasamāpattilābhino diṭṭhigatikassa vasena samāpattibhedena saññābhedasambhavato ‘‘nānattasaññī attā’’ti ayampi vādo samāpannakavasena labbhati. Tathāpi samāpattiyaṃ ekarūpeneva saññāya upaṭṭhānato samāpannakavasena ‘‘ekattasaññī’’ti āha. Tenevettha samāpannakaggahaṇaṃ kataṃ. Ekasamāpattilābhino eva vā vasena attho veditabbo. Samāpattibhedena saññābhedasambhavepi bahiddhā puthuttārammaṇe saññānānattena oḷārikena nānattasaññitaṃ dassetuṃ ‘‘asamāpannakavasena nānattasaññī’’ti vuttaṃ. ‘‘Parittakasiṇavasena parittasaññī’’ti iminā satipi saññāvinimutte dhamme ‘‘saññāyeva attā’’ti vadatīti dassitaṃ hoti. Kasiṇaggahaṇañcettha saññāya visayadassanaṃ, evaṃ vipulakasiṇavasenāti etthāpi attho veditabbo. Evañca katvā antānantikavāde, idha ca antānantikacatukke paṭhamadutiyavādehi imesaṃ dvinnaṃ vādānaṃ viseso siddho hoti, aññathā vuttappakāresu vādesu pubbantāparantakappanabhedena satipi kehici visese kehici natthi yevāti. Atha vā ‘‘aṅguṭṭhappamāṇo attā, yavappamāṇo, aṇumatto vā attā’’ti ādidassanavasena paritto saññī cāti parittasaññī, kapilakaṇādādayo viya attano sabbagatabhāvapaṭijānanavasena appamāṇo saññī cāti appamāṇasaññīti evampettha attho daṭṭhabbo.

Dibbacakkhuparibhaṇḍatāya yathākammūpagañāṇassa dibbacakkhupabhāvajanitena yathākammūpagañāṇena dissamānāpi sattānaṃ sukhādisamaṅgitā dibbacakkhunāva diṭṭhā hotīti āha ‘‘dibbena cakkhunā’’tiādi. Nanu ca ‘‘ekantasukhī attā’’tiādivādānaṃ aparantadiṭṭhibhāvato ‘‘nibbattamānaṃ disvā’’ti vacanaṃ anupannanti? Nānupapannaṃ, anāgatassa ekantasukhibhāvādikassa pakappanaṃ paccuppannāya nibbattiyā dassanena adhippetanti. Tenevāha ‘‘nibbattamānaṃ disvā ‘ekantasukhī’ti gaṇhātī’’ti. Ettha ca tassaṃ tassaṃ bhūmiyaṃ bahulaṃ sukhādisahitadhammappavattidassanena tesaṃ ‘‘ekantasukhī’’ti gāho daṭṭhabbo. Atha vā hatthidassakaandhā viya diṭṭhigatikā yaṃ yadeva passanti, taṃ tadeva abhinivissa voharantīti na ettha yutti maggitabbā.

Asaññī nevasaññīnāsaññīvādavaṇṇanā

78-83. Asaññīvāde asaññabhave nibbattasattavasena paṭhamavādo, ‘‘saññaṃ attato samanupassatī’’ti ettha vuttanayena saññaṃyeva ‘‘attā’’ti gahetvā tassa kiñcanabhāvena ṭhitāya aññāya saññāya abhāvato ‘‘asaññī’’ti pavatto dutiyavādo, tathā saññāya saha rūpadhamme, sabbe eva vā rūpārūpadhamme ‘‘attā’’ti gahetvā pavatto tatiyavādo, takkagāhavaseneva catutthavādo pavatto. Tassa pubbe vuttanayeneva attho veditabbo. Dutiyacatukkepi kasiṇarūpassa asañjānanasabhāvatāya asaññīti katvā antānantikavāde vuttanayeneva cattāropi veditabbā. Tathā nevasaññīnāsaññīvādepi nevasaññīnāsaññībhave nibbattasattasseva cutipaṭisandhīsu, sabbattha vā paṭusaññākiccaṃ kātuṃ asamatthāya sukhumāya saññāya atthibhāvapaṭijānanavasena paṭhamavādo, asaññīvāde vuttanayena sukhumāya saññāya vasena, sañjānanasabhāvatāpaṭijānena ca dutiyavādādayo pavattāti evaṃ ekena pakārena satipi kāraṇapariyesanassa sambhave diṭṭhigatikavādānaṃ anādaraṇīyabhāvadassanatthaṃ ‘‘tattha na ekantena kāraṇaṃ pariyesitabba’’nti vuttanti daṭṭhabbaṃ. Etesañca saññīasaññīnevasaññīnāsaññīvādānaṃ ‘‘arogo paraṃ maraṇā’’ti vacanato sassatadiṭṭhisaṅgaho pākaṭoyeva.

Ucchedavādavaṇṇanā

84. Asato vināsāsambhavato atthibhāvanibandhano ucchedoti vuttaṃ ‘‘sato’’ti. Yathā hetuphalabhāvena pavattamānānaṃ sabhāvadhammānaṃ satipi ekasantānapariyāpannānaṃ bhinnasantatipatitehi visese hetuphalānaṃ paramatthato bhinnasabhāvattā bhinnasantānapatitānaṃ viya accantabhedasanniṭṭhānena nānattanayassa micchāgahaṇaṃ ucchedābhinivesassa kāraṇaṃ, evaṃ hetuphalabhūtānaṃ dhammānaṃ vijjamānepi sabhāvabhede ekasantatipariyāpannatāya ekattanayena accantamabhedaggahaṇampi kāraṇaṃ evāti dassetuṃ ‘‘sattassā’’ti vuttaṃ pāḷiyaṃ. Santānavasena hi vattamānesu khandhesu ghanavinibbhogābhāvena sattagāho, sattassa ca atthibhāvagāhanibandhano ucchedagāho yāvāyaṃ attā na ucchijjati, tāvāyaṃ vijjatiyevāti gahaṇato, nirudayavināso vā idha ucchedoti adhippetoti āha ‘‘upaccheda’’nti. Visesena nāso vināso, abhāvo. So pana maṃsacakkhupaññācakkhūnaṃ dassanapathātikkamoyeva hotīti āha ‘‘adassana’’nti. Adassane hi nāsa-saddo loke niruḷhoti. Bhāvavigamanti sabhāvāpagamaṃ. Yo hi nirudayavināsavasena ucchijjati, na so attano sabhāvena tiṭṭhatīti. Lābhīti dibbacakkhuñāṇalābhī. Cutimattamevāti sekkhaputhujjanānampi cutimattameva. Na upapātanti pubbayogābhāvena, parikammākaraṇena vā upapātaṃ daṭṭhuṃ na sakkoti. ‘‘Alābhī ca ko paralokaṃ na jānātī’’ti natthikavādavasena, mahāmūḷhabhāveneva vā ‘‘ito añño paraloko atthī’’ti anavabodhamāha. Ettakoyeva visayo, yo yaṃ indriyagocaroti. Attano dhītuyā hatthagaṇhanakarājādi viya kāmasukhagiddhatāya vā. ‘‘Na puna viruhantī’’ti patitapaṇṇānaṃ vaṇṭena appaṭisandhikabhāvamāha. Evameva sattāti yathā paṇḍupalāso bandhanā pavutto na paṭisandhiyati, evaṃ sabbe sattā appaṭisandhikamaraṇameva nigacchantīti. Jalapubbūḷakūpamā hi sattāti tassa laddhi. Tathāti vuttappakārena. Lābhinopi cutito uddhaṃ adassaneneva imā diṭṭhiyo uppajjantīti āha ‘‘vikappetvā vā’’ti.

Etthāha – yathā amarāvikkhepikavādā ekantaalābhīvaseneva dassitā, yathā ca uddhamāghātanikasaññīvādacatukko ekantalābhīvaseneva, na evamayaṃ. Ayaṃ pana sassatekaccasassatavādādayo viya lābhīalābhīvasena pavatto. Tathā hi vuttaṃ ‘‘tattha dve janā’’tiādi. Yadi evaṃ kasmā sassatavādādidesanāhi idha aññathā desanā pavattāti? Vuccate – desanāvilāsappattito. Desanāvilāsappattā hi buddhā bhagavanto, te veneyyajjhāsayānurūpaṃ vividhenākārena dhammaṃ desenti, aññathā idhāpi ca evaṃ bhagavā deseyya ‘‘idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe… yathāsamāhite citte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti, so dibbena cakkhunā visuddhena atikkantamānusakena arahato cuticittaṃ passati, puthūnaṃ vā parasattānaṃ, na heva kho taduddhaṃ upapattiṃ, so evamāha ‘yathā kho bho ayaṃ attā’’’ tiādinā visesalābhino, takkino ca visuṃ katvā, tasmā desanāvilāsena veneyyajjhāsayānurūpaṃ sassatavādādidesanāhi aññathāyaṃ desanā pavattāti daṭṭhabbaṃ.

Atha vā ekaccasassatavādādīsu viya na idha takkīvādito visesalābhīvādo bhinnākāro, atha kho samānabhedatāya samānākāroyevāti imassa visesassa pakāsanatthaṃ bhagavatā ayamucchedavādo purimavādehi visiṭṭhākāro desito. Sambhavati hi takkinopi anussavādivasena adhigamavato viya idha abhiniveso. Atha vā na imā diṭṭhiyo bhagavatā anāgate evaṃ bhāvīvasena desitā, nāpi parikappavasena, atha kho yathā yathā diṭṭhigatikehi ‘‘idameva saccaṃ, moghamañña’’nti paññattā, tathā tathā yathābhuccaṃ sabbaññutaññāṇena paricchinditvā pakāsitā. Yehi gambhīrādippakārā aputhujjanagocarā buddhadhammā pakāsanti, yesañca parikittanena tathāgatā sammadeva thomitā honti. Ucchedavādīhi ca diṭṭhigatikehi yathā uttaruttarabhavadassīhi aparabhavadassīnaṃ tesaṃ vādapaṭisedhavasena sakasakavādā patiṭṭhāpitā, tathāyaṃ desanā pavattāti purimadesanāhi imissā desanāya pavattibhedo na codetabbo. Evañca katvā arūpabhavabhedavasena viya kāmarūpabhavabhedavasenāpi ucchedavādo vibhajitvā daṭṭhabbo. Atha vā paccekaṃ kāmarūpabhavabhedavasena viya arūpabhavavasenāpi na vibhajitvā vattabbo, evañca sati bhagavatā vuttasattakato bahutarabhedo, appatarabhedo vā ucchedavādo āpajjatīti evaṃ pakārāpi codanā anavakāsāvāti.

Etthāha – yuttaṃ tāva purimesu tīsu vādesu ‘‘kāyassa bhedā’’ti vuttaṃ pañcavokārabhavapariyāpannaṃ attabhāvaṃ ārabbha pavattattā tesaṃ vādānaṃ, catuvokārabhavapariyāpannaṃ pana attabhāvaṃ nissāya pavattesu catutthādīsu catūsu vādesu kasmā ‘‘kāyassa bhedā’’ti vuttaṃ. Na hi arūpīnaṃ kāyo vijjatīti? Saccametaṃ, rūpattabhāve pavattavohāreneva pana diṭṭhigatiko arūpattabhāvepi kāyavohāraṃ āropetvā āha ‘‘kāyassa bhedā’’ti. Yathā ca diṭṭhigatikā diṭṭhiyo paññāpenti, tathā ca bhagavā dassetīti, arūpakāyabhāvato vā phassādidhammasamūhabhūte arūpattabhāve kāyaniddeso daṭṭhabbo. Ettha ca kāmadevattabhāvādiniravasesavibhavapatiṭṭhāpakānaṃ dutiyavādādīnaṃ yutto aparantakappikabhāvo anāgataddhavisayattā tesaṃ vādānaṃ, na pana diṭṭhigatikapaccakkhabhūtamanussattabhāvasamucchedapatiṭṭhāpakassa paṭhamavādassa paccuppannavisayattā. Dutiyavādādīnañhi purimapurimavādasaṅgahitasseva attano taduttaruttaribhavopapannassa samucchedato yujjati aparantakappikatā, tathā ca ‘‘no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hotī’’tiādi vuttaṃ, yaṃ pana tattha vuttaṃ ‘‘atthi kho bho añño attā’’ti, taṃ manussakāyavisesāpekkhāya vuttaṃ, na sabbathā aññabhāvatoti? No na yutto, idhalokapariyāpannattepi ca paṭhamavādavisayassa anāgatakālasseva tassa adhippetattā paṭhamavādinopi aparantakappikatāya na koci virodhoti.

Diṭṭhadhammanibbānavādavaṇṇanā

93. Diṭṭhadhammoti dassanabhūtena ñāṇena upaladdhadhammo. Tattha yo anindriyavisayo, sopi supākaṭabhāvena indriyavisayo viya hotīti āha ‘‘diṭṭhadhammoti paccakkhadhammo vuccatī’’ti. Teneva ca ‘‘tattha tattha paṭiladdhattabhāvassetaṃ adhivacana’’nti vuttaṃ.

95. Antonijjhāyanalakkhaṇoti ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa cetaso anto abbhantaraṃ nijjhāyanaṃ socanaṃ antonijjhāyanaṃ, taṃ lakkhaṇaṃ etassāti antonijjhāyanalakkhaṇo. Tannissitalālappanalakkhaṇoti taṃ sokaṃ samuṭṭhānahetuṃ nissitaṃ tannissitaṃ, bhusaṃ vilāpanaṃ lālappanaṃ, tannissitañca lālappanañca tannissitalālappanaṃ, taṃ lakkhaṇaṃ etassāti tannissitalālappanalakkhaṇo. Ñātibyasanādinā phuṭṭhassa paridevenāpi asakkuṇantassa antogatasokasamuṭṭhito bhuso āyāso upāyāso. So pana yasmā cetaso appasannākāro hoti, tasmā ‘‘visādalakkhaṇo’’ti vutto.

96. Vitakkanaṃ vitakkitaṃ, taṃ pana abhiniropanasabhāvo vitakkoyevāti āha ‘‘abhi…pe… vitakko’’ti. Esa nayo vicāritanti etthāpi. Khobhakarasabhāvattā vitakkavicārānaṃ taṃsahitaṃ jhānaṃ saubbilanaṃ viya hotīti vuttaṃ ‘‘sakaṇḍakaṃ viya khāyatī’’ti.

97. Yāya ubbilāpanapītiyā uppannāya cittaṃ ‘‘ubbilāvita’’nti vuccati, sā pīti ubbilāvitattaṃ yasmā pana cittassa ubbilabhāvo tassā pītiyā sati hoti, nāsati, tasmā sā ‘‘ubbilabhāvakāraṇa’’nti vuttā.

98. Ābhogoti vā cittassa ābhuggabhāvo, ārammaṇe oṇatabhāvoti attho. Sukhena hi cittaṃ ārammaṇe abhinataṃ hoti, na dukkhena viya apanataṃ, nāpi adukkhamasukhena viya anabhinataṃ anapanatañca. Tattha ‘‘khuppipāsādiabhibhūtassa viya manuññabhojanādīsu kāmehi viveciyamānassupādārammaṇapatthanā visesato abhivaḍḍhati, uḷārassa pana kāmarasassa yāvadatthaṃ tittassa manuññarasabhojanaṃ bhuttāvino viya suhitassa bhottukāmatā kāmesu pātabyatā na hoti, visayassāgiddhatāya visayehi dummociyehipi jalūkā viya sayameva muñcatī’’ti ca ayoniso ummujjitvā kāmaguṇasantappitatāya saṃsāradukkhavūpasamaṃ byākāsi paṭhamavādī. Kāmādīnaṃ ādīnavadassitāya, paṭhamādijjhānasukhassa santabhāvadassitāya ca paṭhamādijjhānasukhatittiyā saṃsāradukkhupacchedaṃ byākaṃsu dutiyādivādino, idhāpi ucchedavāde vuttappakāro vicāro yathāsambhavaṃ ānetvā vattabbo. Ayaṃ panettha viseso – ekasmiñhi attabhāve pañca vādā labbhanti. Teneva hi pāḷiyaṃ ‘‘añño attā’’ti aññaggahaṇaṃ na kataṃ. Kathaṃ panettha accantanibbānapaññāpakassa attano diṭṭhadhammanibbānavādassa sassatadiṭṭhiyā saṅgaho, na pana ucchedadiṭṭhiyāti? Taṃtaṃsukhavisesasamaṅgitāpaṭiladdhena bandhavimokkhena suddhassa attano sakarūpe avaṭṭhānadīpanato.

Sesāti sesā pañcapaññāsa diṭṭhiyo. Tāsu antānantikavādādīnaṃ sassatadiṭṭhibhāvo tattha tattha pakāsitoyeva.

101-3. Kiṃ pana kāraṇaṃ pubbantāparantā eva diṭṭhābhinivesassa visayabhāvena dassitā, na pana tadubhayamekajjhanti? Asambhavato. Na hi pubbantāparantesu viya tadubhayavinimutte majjhante diṭṭhikappanā sambhavati ittarakālattā, atha pana paccuppannabhavo tadubhayavemajjhaṃ, evaṃ sati diṭṭhikappanakkhamo tassa ubhayasabhāvo pubbantāparantesuyeva antogadhoti kathamadassitaṃ. Atha vā pubbantāparantavantatāya ‘‘pubbantāparanto’’ti majjhanto vuccati, so ca ‘‘pubbantāparantakappikā vā pubbantāparantānudiṭṭhino’’ti vadantena pubbantāparantehi visuṃ katvā vuttoyevāti daṭṭhabbo. Aṭṭhakathāyampi ‘‘sabbepi te aparantakappike pubbantāparantakappike’’ti etena sāmaññaniddesena, ekasesena vā saṅgahitāti daṭṭhabbaṃ, aññathā saṅkaḍḍhitvā vuttavacanassa anatthakatā āpajjeyyāti. Ke pana te pubbantāparantakappikā? Ye antānantikā hutvā diṭṭhadhammanibbānavādāti evaṃ pakārā veditabbā.

Ettha ca ‘‘sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā’’ti vacanato, pubbantakappikādittayavinimuttassa ca kassaci diṭṭhigatikassa abhāvato yāni tāni sāmaññaphalādi (dī. ni. 1.166) suttantaresu vuttappakārāni akiriyāhetukanatthikavādādīni, yāni ca issarapajāpatipurisakālasabhāvaniyatiyadicchāvādādippabhedāni diṭṭhigatāni (visuddhi. ṭī. 2.563; vibha. anuṭī. 189 passitabbaṃ) bahiddhāpi dissamānāni, tesaṃ ettheva saṅgaho, antogadhatā ca veditabbā. Kathaṃ? Akiriyavādo tāva ‘‘vañjho kūṭaṭṭho’’tiādinā kiriyābhāvadīpanato sassatavāde antogadho, tathā ‘‘sattime kāyā’’tiādi (dī. ni. 1.174) nayappavatto pakudhavādo, ‘‘natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’tiādi (dī. ni. 1.168) vacanato ahetukavādo adhiccasamuppannikavāde antogadho. ‘‘Natthi paro loko’’tiādi (dī. ni. 1.171) vacanato natthikavādo ucchedavāde antogadho. Tathā hi tattha ‘‘kāyassa bhedā ucchijjatī’’tiādi (dī. ni. 1.86) vuttaṃ. Paṭhamena ādi-saddena nigaṇṭhavādādayo saṅgahitā.

Yadipi pāḷiyaṃ nāṭaputtavāda (dī. ni. 1.178) bhāvena cātuyāmasaṃvaro āgato, tathāpi sattavatātikkamena vikkhepavāditāya nāṭaputtavādopi sañcayavādo viya amarāvikkhepavādesu antogadho. ‘‘Taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīra’’nti (dī. ni. 1.377; ma. ni. 2.122; saṃ. ni. 2.35) evaṃ pakārā vādā ‘‘rūpī attā hoti arogo paraṃ maraṇā’’tiādivādesu saṅgahaṃ gacchanti, ‘‘hoti tathāgato paraṃ maraṇā, ‘‘atthi sattā opapātikā’’ti evaṃ pakārā sassatavāde. ‘‘Na hoti tathāgato paraṃ maraṇā, natthi sattā opapātikā’’ti evaṃ pakārā ucchedavādena saṅgahitā. ‘‘Hoti ca na hoti ca tathāgato paraṃ maraṇā, atthi ca natthi ca sattā opapātikā’’ti evaṃ pakārā ekaccasassatavāde antogadhā. ‘‘Neva hoti na na hoti tathāgato paraṃ maraṇā, nevatthi na natthi sattā opapātikā’’ti ca evaṃ pakārā amarāvikkhepavāde antogadhā. Issarapajāpatipurisakālavādā ekaccasassatavāde antogadhā, tathā kaṇādavādo. Sabhāvaniyatiyadicchāvādā adhiccasamuppannikavādena saṅgahitā. Iminā nayena suttantaresu, bahiddhā ca dissamānānaṃ diṭṭhigatānaṃ imāsu dvāsaṭṭhiyā diṭṭhīsu antogadhatā veditabbā.

Ajjhāsayanti diṭṭhijjhāsayaṃ. Sassatucchedadiṭṭhivasena hi sattānaṃ saṃkilesapakkhe duvidho ajjhāsayo, tañca bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ aparimāṇe eva ñeyyavisese uppajjanavasena anekabhedabhinnānampi ‘‘cattāro janā sassatavādā’’tiādinā dvāsaṭṭhiyā pabhedehi saṅgaṇhanavasena sabbaññutaññāṇena paricchinditvā dassento pamāṇabhūtāya tulāya dhārayamāno viya hotīti āha ‘‘tulāya tulayanto viyā’’ti. Tathā hi vakkhati ‘‘anto jālīkatā’’tiādi (dī. ni. 1.146). ‘‘Sinerupādato vālukaṃ uddharanto viyā’’ti etena sabbaññutaññāṇato aññassa imissā desanāya asakkuṇeyyataṃ dasseti.

Anusandhānaṃ anusandhi, pucchāya kato anusandhi pucchānusandhi. Atha vā anusandhayatīti anusandhi, pucchā anusandhi etassāti pucchānusandhi. Pucchāya anusandhiyatīti vā pucchānusandhi. Ajjhāsayānusandhimhipi eseva nayo. Yathānusandhīti ettha pana anusandhīyatīti anusandhi, yā yā anusandhi yathānusandhi, anusandhianurūpaṃ vā yathānusandhīti saddattho veditabbo, so ‘‘yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo. Seyyathidaṃ? Ākaṅkheyyasutte (ma. ni. 1.64-69) heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā…pe… kakacūpame (ma. ni. 1.222) heṭṭhā akkhantiyā uṭṭhitā, upari kakacūpamā āgatā’’tiādinā aṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.100-104) vutto.

Iti kirāti bhagavato yathādesitāya attasuññatāya attano aruccanabhāvadīpanaṃ. Bhoti dhammālapanaṃ. Anattakatānīti attanā na katāni, anattakehi vā khandhehi katāni. Kamattānaṃ phusissantīti asati attani khandhānañca khaṇikattā kammāni kaṃ attānaṃ attano phalena phusissanti, ko kammaphalaṃ paṭisaṃvedetīti attho. Avidvāti sutādivirahena ariyadhammassa akovidatāya na vidvā. Avijjāgatoti avijjāya upagato, ariyadhamme avinītatāya appahīnāvijjoti attho. Taṇhādhipateyyena cetasāti ‘‘yadi ahaṃ nāma koci natthi, mayā katassa kammassa ko phalaṃ paṭisaṃvedeti, sati pana tasmiṃ siyā phalūpabhogo’’ti taṇhādhipatito āgato taṇhādhipateyyo, tena. Attavādupādānasahagata cetasā. Atidhāvitabbanti khaṇikattepi saṅkhārānaṃ yasmiṃ santāne kammaṃ kataṃ, tattheva phaluppattito dhammapuñjamattasseva ca siddhe kammaphalasambandhe ekattanayaṃ micchā gahetvā ekena kārakavedakabhūtena bhavitabbaṃ, aññathā ‘‘kammaphalānaṃ sambandho na siyā’’ti attattaniyasuññatāpakāsanaṃ satthusāsanaṃ atikkamitabbaṃ maññeyyāti attho.

‘‘Upari cha abhiññā āgatā’’ti anurūpadhammavasena yathānusandhiṃ dasseti, itarehi paṭipakkhavasena. Kilesenāti ‘‘lobho cittassa upakkileso’’tiādinā kilesavasena. Imasmimpīti pi-saddena yathā vuttasuttādīsu paṭipakkhavasena yathānusandhi, evaṃ imasmimpi sutteti dasseti. Tathā hi niccasārādipaññāpakānaṃ diṭṭhigatānaṃ vasena uṭṭhitā ayaṃ desanā niccasārādisuññatāpakāsanena niṭṭhāpitāti.

Paritassitavipphanditavāravaṇṇanā

105-117. Mariyādavibhāgadassanatthanti sassatādidiṭṭhidassanassa sammādassanena saṅkarābhāvavibhāvanatthaṃ. Tadapi vedayitanti sambandho. Ajānataṃ apassatanti ‘‘sassato attā ca loko cā’’ti ‘‘idaṃ diṭṭhiṭṭhānaṃ evaṃgahikaṃ evaṃparāmaṭṭhaṃ evaṃgahitaṃ hoti evaṃabhisamparāya’’nti yathābhūtaṃ ajānantānaṃ apassantānaṃ. Tathā yasmiṃ vedayite avītataṇhatāya evaṃ diṭṭhigataṃ upādiyanti, taṃ vedayitaṃ samudayādito yathābhūtaṃ ajānantānaṃ apassantānaṃ, etena anāvaraṇañāṇasamantacakkhūhi yathā tathāgatānaṃ yathābhūtamettha ñāṇadassanaṃ, na evaṃ diṭṭhigatikānaṃ, atha kho taṇhādiṭṭhiparāmāsoyevāti dasseti. Teneva cāyaṃ desanā mariyādavibhāgadassanatthā jātā. Aṭṭhakathāyaṃ pana ‘‘yathābhūtaṃ dhammānaṃ sabhāvaṃ ajānantānaṃ apassantāna’’nti avisesena vuttaṃ. Na hi saṅkhatadhammasabhāvaṃ ajānanamattena micchā abhinivisantīti. Sāmaññajotanā visese avatiṭṭhatīti ayaṃ visesayojanā katā. Vedayitanti ‘‘sassato attā ca loko cā’’ti diṭṭhipaññāpanavasena pavattaṃ diṭṭhiyā anubhūtaṃ anubhavanaṃ. Taṇhāgatānanti taṇhāya gatānaṃ upagatānaṃ, pavattānaṃ vā. Tañca kho panetanti ca yathāvuttaṃ vedayitaṃ paccāmasati. Tañhi vaṭṭāmisabhūtaṃ diṭṭhitaṇhāsallānuviddhatāya saubbilattā cañcalaṃ, na maggaphalasukhaṃ viya ekarūpena avatiṭṭhatīti. Tenevāha ‘‘paritassitenā’’tiādi.

Atha vā evaṃ visesakāraṇato dvāsaṭṭhi diṭṭhigatāni vibhajitvā idāni avisesakāraṇato tāni dassetuṃ ‘‘tatra bhikkhave’’tiādikā desanā āraddhā. Sabbesañhi diṭṭhigatikānaṃ vedanā avijjā taṇhā ca avisiṭṭhakāranti. Tattha tadapīti ‘‘sassataṃ attānañca lokañca paññapenti’’ti ettha yadetaṃ ‘‘sassato attā ca loko cā’’ti paññāpanaṃ, tadapi. Sukhādibhedaṃ tividhavedayitaṃ yathākkamaṃ dukkhasallāniccato, avisesena samudayatthaṅgamassādādīnavanissaraṇato vā yathābhūtaṃ ajānantānaṃ apassantānaṃ, tato eva ca sukhādipatthanāsambhavato taṇhāya upagatattā taṇhāgatānaṃ taṇhāparitassitena diṭṭhivipphanditameva diṭṭhicalanameva, ‘‘asati attani ko vedanaṃ anubhavatī’’ti kāyavacīdvāresu diṭṭhiyā copanappattimattameva vā, na pana diṭṭhiyā paññāpetabbo sassato koci dhammo atthīti attho. Ekaccasassatavādādīsupi eseva nayo.

Phassapaccayavāravaṇṇanā

118. Yena taṇhāparitassitena etāni diṭṭhigatāni pavattanti, tassa vedayitaṃ paccayo, vedayitassāpi phasso paccayoti desanā diṭṭhiyā paccayaparamparaniddhāraṇanti āha ‘‘paramparapaccayadassanattha’’nti, tena yathā paññāpanadhammo diṭṭhi, tappaccayadhammā ca yathāsakaṃ paccayavaseneva uppajjanti, na paccayehi vinā, evaṃ paññāpetabbā dhammāpi rūpavedanādayo, na ettha koci attā vā loko vā sassatoti ayamattho dassitoti daṭṭhabbaṃ.

Netaṃṭhānaṃvijjativāravaṇṇanā

131. Tassa paccayassāti phassapaccayassa diṭṭhivedayiteti diṭṭhiyā paccayabhūte vedayite, phassapadhānehi attano paccayehi nipphādetabbeti attho. Vināpi cakkhādivatthūhi, sampayuttadhammehi ca kehici vedanā uppajjati, na pana kadāci phassena vināti phasso vedanāya balavakāraṇanti āha ‘‘balavabhāvadassanattha’’nti. Sannihitopi hi visayo sace phusanākārarahito hoti cittuppādo, na tassa ārammaṇapaccayena paccayo hotīti phassova sampayuttadhammānaṃ visesapaccayo. Tathā hi bhagavatā cittuppādaṃ vibhajantena phassoyeva paṭhamaṃ uddhaṭo, vedanāya pana adhiṭṭhānameva.

Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā

144. Heṭṭhā tīsupi vāresu adhikatattā, upari ca ‘‘paṭisaṃvedentī’’ti vakkhamānattā vedayitamettha padhānanti āha ‘‘sabbadiṭṭhivedayitāni sampiṇḍetī’’ti. Sampiṇḍetīti ca ‘‘yepi te’’ti tattha tattha āgatassa pi-saddassa atthaṃ dasseti. Vedayitassa phasse pakkhipanaṃ phassapaccayatādassanameva ‘‘chahi ajjhattikāyatanehi chaḷārammaṇapaṭisaṃvedanaṃ ekantato chaphassahetukamevā’’ti. Sañjāyanti etthāti adhikaraṇattho sañjāti-saddoti āha ‘‘sañjātiṭṭhāne’’ti. Evaṃ samosaraṇasaddopi daṭṭhabbo. Āyatati ettha phalaṃ tadāyattavuttitāya, āyabhūtaṃ vā attano phalaṃ tanoti pavattetīti āyatanaṃ, kāraṇaṃ. Rukkhagacchasamūhe araññavohāro araññameva araññāyatananti āha ‘‘paṇṇattimatte’’ti. Atthattayepīti pi-saddena avuttatthasampiṇḍanaṃ daṭṭhabbaṃ, tena ākāranivāsādhiṭṭhānatthe saṅgaṇhāti. Hiraññāyatanaṃ suvaṇṇāyatanaṃ, vāsudevāyatanaṃ kammāyatananti ādīsu ākaranivāsādhiṭṭhānesu āyatanasaddo. Cakkhādīsu ca phassādayo ākiṇṇā, tāni ca nesaṃ nivāso, adhiṭṭhānañca nissayapaccayabhāvatoti. Tiṇṇampi visayindriyaviññāṇānaṃ saṅgatibhāvena gahetabbo phassoti ‘‘saṅgatī’’ti vutto. Tathā hi so ‘‘sannipātapaccupaṭṭhāno’’ti vuccati. Iminā nayenāti vijjamānesupi aññesu sampayuttadhammesu yathā ‘‘cakkhuñca…pe… phasso’’ti (ma. ni. 1.204; ma. ni. 3.421, 425, 426; saṃ. ni. 2.43-45; saṃ. ni. 4.60; kathā. 465) etasmiṃ sutte vedanāya padhānakāraṇabhāvadassanatthaṃ phassasīsena desanā katā, evamidhāpi brahmajāle ‘‘phassapaccayā vedanā’’tiādinā phassaṃ ādiṃ katvā aparantapaṭiccasamuppādadīpanena paccayaparamparaṃ dassetuṃ ‘‘phassāyatanehi phussa phussā’’ti phassamukhena vuttaṃ.

Phasso arūpadhammopi samāno ekadesena ārammaṇe anallīyamānopi phusanākārena pavattati phusanto viya hotīti āha ‘‘phassova taṃ taṃ ārammaṇaṃ phusatī’’ti, yena so ‘‘phusanalakkhaṇo, saṅghaṭṭanaraso’’ti ca vuccati. ‘‘Phassāyatanehi phussa phussā’’ti aphusanakiccānipi āyatanāni ‘‘mañcā ghosantī’’tiādīsu viya nissitavohārena phusanakiccāni katvā dassitānīti āha ‘‘phasse upanikkhipitvā’’ti, phassagatikāni katvā phassūpacāraṃ āropetvāti attho. Upacāro hi nāma vohāramattaṃ, na tena atthasiddhi hotīti āha ‘‘tasmā’’tiādi.

Attano paccayabhūtānaṃ channaṃ phassānaṃ vasena cakkhusamphassajā yāva manosamphassajāti saṅkhepato chabbidhā vedanā, vitthārato pana aṭṭhasatapariyāyena aṭṭhasatabhedā. Rūpataṇhādibhedāyāti rūpataṇhā yāva dhammataṇhāti saṅkhepato chappabhedāya, vitthārato aṭṭhasatabhedāya. Upanissayakoṭiyāti upanissayasīsena. Kasmā panettha upanissayapaccayova uddhaṭo, nanu sukhā vedanā, adukkhamasukhā vedanā ca taṇhāya ārammaṇamattaārammaṇādhipatiārammaṇūpanissayapakatūpanissayavasena catudhā paccayo, dukkhā ca ārammaṇamattapakatūpanissayavasena dvidhāti? Saccametaṃ, upanissaye eva pana taṃ sabbaṃ antogadhaṃ. Yuttaṃ tāva ārammaṇūpanissayassa upanissayasāmaññato upanissayena saṅgaho, ārammaṇamattaārammaṇādhipatīnaṃ pana kathanti? Tesampi ārammaṇasāmaññato ārammaṇūpanissayena saṅgahova kato, na pakatūpanissayenāti daṭṭhabbaṃ. Etadatthamevettha ‘‘upanissayakoṭiyā’’ti vuttaṃ, na ‘‘upanissayenā’’ti.

Catubbidhassāti kāmupādānaṃ yāva attavādupādānanti catubbidhassa. Nanu ca taṇhāva kāmupādānanti? Saccametaṃ. Tattha dubbalā taṇhā taṇhāva, balavatī taṇhā kāmupādānaṃ. Atha vā appattavisayapatthanā taṇhā tamasi corānaṃ karapasāraṇaṃ viya. Sampattavisayaggahaṇaṃ upādānaṃ, corānaṃ karappattadhanaggahaṇaṃ viya. Appicchatāpaṭipakkhā taṇhā, santosapaṭipakkhā upādānaṃ. Pariyesanadukkhamūlaṃ taṇhā, ārakkhadukkhamūlaṃ upādānanti ayametesaṃ viseso. Upādānassāti asahajātassa upādānassa upanissayakoṭiyā, itarassa sahajātakoṭiyāti daṭṭhabbaṃ. Tattha anantarassa anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi, anānantarassa upanissayena, ārammaṇabhūtā pana ārammaṇādhipatiārammaṇūpanissayehi, ārammaṇamatteneva vāti taṃ sabbaṃ upanissayeneva gahetvā ‘‘upanissayakoṭiyā’’ti vuttaṃ. Yasmā ca taṇhāya rūpādīni assādetvā kāmesu pātabyataṃ āpajjati, tasmā taṇhā kāmupādānassa upanissayo. Tathā rūpādibhedeva sammūḷho ‘‘natthi dinna’’ntiādinā (dī. ni. 1.171; ma. ni. 1.445; ma. ni. 2.94, 95, 225; ma. ni. 3.91, 116, 136; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) micchādassanaṃ, saṃsārato muccitukāmo asuddhimagge suddhimaggaparāmasanaṃ, khandhesu attattaniyagāhabhūtaṃ sakkāyadassanaṃ gaṇhāti, tasmā itaresampi taṇhā upanissayoti daṭṭhabbaṃ. Sahajātassa pana sahajātaaññamaññanissayasampayuttaatthiavigatahetuvasena taṇhā paccayo hoti. Taṃ sabbaṃ sandhāya ‘‘sahajātakoṭiyā’’ti vuttaṃ.

Tathāti upanissayakoṭiyā ceva sahajātakoṭiyā cāti attho. Bhavassāti kammabhavassa ceva upapattibhavassa ca. Tattha cetanādisaṅkhā taṃ sabbaṃ bhavagāmikammaṃ kammabhavo, kāmabhavādiko navavidho upapattibhavo, tesaṃ upapattibhavassa catubbidhampi upādānaṃ upapattibhavakāraṇakammabhavakāraṇabhāvato, tassa ca sahāyabhāvūpagamanato pakatūpanissayavasena paccayo hoti. Kammārammaṇakaraṇakāle pana kammasahajātakāmupādānaṃ upapattibhavassa ārammaṇapaccayena paccayo hoti. Kammabhavassa pana sahajātassa sahajātaṃ upādānaṃ sahajātaaññamaññanissayasampayuttaatthiavigatavasena ceva hetumaggavasena ca anekadhā paccayo hoti, asahajātassa anantarasamanantaraanantarūpanissayanatthivigatāsevanavasena, itarassa pakatūpanissayavasena, sammasanādikālesu ārammaṇavasena ca paccayo hoti. Tattha anantarādike upanissayapaccaye, sahajātādike sahajātapaccaye pakkhipitvā vuttaṃ ‘‘upanissayakoṭiyā ceva sahajātakoṭiyā cā’’ti.

Bhavo jātiyāti ettha bhavoti kammabhavo adhippeto. So hi jātiyā paccayo, na upapattibhavo. Upapattibhavo hi paṭhamābhinibbattā khandhā jātiyeva. Tena vuttaṃ ‘‘jātīti panettha savikārā pañcakkhandhā daṭṭhabbā’’ti. Savikārāti ca nibbattivikārena savikārā, te ca atthato upapattibhavoyeva. Na hi tadeva tassa kāraṇaṃ bhavituṃ yuttanti. Kammabhavo ca upapattibhavassa kammapaccayena ceva upanissayapaccayena ca paccayo hotīti āha ‘‘bhavo jātiyā upanissayakoṭiyā paccayo’’ti.

Yasmā ca sati jātiyā jarāmaraṇaṃ, jarāmaraṇādinā phuṭṭhassa bālassa sokādayo ca sambhavanti, nāsati, tasmā ‘‘jāti…pe… paccayo hotī’’ti vuttaṃ. Sahajātūpanissayasīsena paccayavicāraṇāya dassitattā, aṅgavicāraṇāya ca anāmaṭṭhattā āha ‘‘ayamettha saṅkhepo’’ti. Mahāvisayattā paṭiccasamuppādavicāraṇāya sā niravasesā kuto laddhabbāti āha ‘‘vitthārato’’tiādi. Ekadesena cettha kathitassa paṭiccasamuppādassa tathā kathane saddhiṃ udāharaṇena kāraṇaṃ dassento ‘‘bhagavā hī’’tiādimāha. Tattha koṭi na paññāyatīti asukassa nāma sammāsambuddhassa, cakkavattino vā kāle avijjā uppannā, na tato pubbeti avijjāya ādimariyādā appaṭihatassa mama sabbaññutaññāṇassāpi na paññāyati avijjamānattāyevāti attho. Ayaṃ paccayo idappaccayo, tasmā idappaccayā, imasmā kāraṇā āsavapaccayāti attho. Bhavataṇhāyāti bhavasaṃyojanabhūtāya taṇhāya. Bhavadiṭṭhiyāti sassatadiṭṭhiyā. ‘‘Ito ettha etto idhā’’ti apariyantaṃ aparāparuppattiṃ dasseti.

Vivaṭṭakathādivaṇṇanā

145. ‘‘Vedanānaṃ samudaya’’ntiādipāḷi vedanākammaṭṭhānanti daṭṭhabbā. Tanti ‘‘phassasamudayā phassanirodhā’’ti vuttaphassaṭṭhānaṃ. Āhāroti kabaḷīkāro āhāro veditabbo. So hi ‘‘kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo’’ti (paṭṭhā. 1.paccayaniddesa 429) vacanato kammasamuṭṭhānānampi upatthambhakapaccayo hotiyeva. Yadipi sotāpannādayo yathābhūtaṃ pajānanti, ukkaṃsagativijānanavasena pana desanā arahattanikūṭena niṭṭhāpitā. Ettha ca ‘‘yato kho bhikkhave bhikkhu…pe… yathābhūtaṃ pajānātī’’ti etena dhammassa niyyānikabhāvena saddhiṃ saṅghassa suppaṭipattiṃ dasseti. Teneva hi aṭṭhakathāyamettha ‘‘ko evaṃ jānātīti? Khīṇāsavo jānāti, yāva āraddhavipassako jānātī’’ti paripuṇṇaṃ katvā bhikkhusaṅgho dassito, tena yaṃ vuttaṃ ‘‘bhikkhusaṅghavasenapi dīpetuṃ vaṭṭatī’’ti, (dī. ni. aṭṭha. 1.8) taṃ yathārutavaseneva dīpitaṃ hotīti daṭṭhabbaṃ.

146. Anto jālassāti antojālaṃ, antojāle katāti antojālīkatā. Apāyūpapattivasena adho osīdanaṃ, sampattibhavavasena uddhaṃ uggamanaṃ. Tathā parittabhūmimahaggatabhūmivasena, olīnatā’tidhāvanavasena, pubbantānudiṭṭhiaparantānudiṭṭhivasena ca yathākkamaṃ adho osīdanaṃ uddhaṃ uggamanaṃ yojetabbaṃ. ‘‘Dasasahassilokadhātū’’ti jātikhettaṃ sandhāyāha.

147. Apaṇṇattikabhāvanti dharamānakapaṇṇattiyā apaṇṇattikabhāvaṃ. Atītabhāvena pana tathā paṇṇatti yāva sāsanantaradhānā, tato uddhampi aññabuddhuppādesu vattati eva. Tathā hi vakkhati ‘‘vohāramattameva bhavissatī’’ti (dī. ni. aṭṭha. 1.147). Kāyoti attabhāvo, yo rūpārūpadhammasamūho. Evaṃ hissa ambarukkhasadisatā, tadavayavānañca rūpakkhandhacakkhādīnaṃ ambapakkasadisatā yujjatīti. Ettha ca vaṇṭacchede vaṇṭūpanibandhānaṃ ambapakkānaṃ ambarukkhato vicchedo viya bhavanettichede tadupanibandhānaṃ rūpakkhandhādīnaṃ santānato vicchedoti ettāvatā opammaṃ daṭṭhabbaṃ.

148. Dhammapariyāyeti pāḷiyaṃ. Idhatthoti diṭṭhadhammahitaṃ. Paratthoti samparāyahitaṃ. Saṅgāmaṃ vijināti etenāti saṅgāmavijayo. Atthasampattiyā atthajālaṃ. Byañjanasampattiyā, sīlādianavajjadhammaniddesato ca dhammajālaṃ. Seṭṭhaṭṭhena brahmabhūtānaṃ maggaphalanibbānānaṃ vibhattattā brahmajālaṃ. Diṭṭhivivecanamukhena suññatāpakāsanena sammādiṭṭhiyā vibhāvitattā diṭṭhijālaṃ. Titthiyavādanimmaddanūpāyattā anuttaro saṅgāmavijayoti evampettha yojanā veditabbā.

149. Attamanāti pītiyā gahitacittā. Tenevāha ‘‘buddhagatāyā’’tiādi. Yathā pana anattamanā attano anatthacaratāya paramanā verimanā nāma honti. Yathāha ‘‘diso disa’’nti (dha. pa. 42; udā. 33) gāthā, na evaṃ attamanā. Ime pana attano atthacaratāya sakamanā hontīti āha ‘‘attamanāti sakamanā’’ti. Atha vā attamanāti samattamanā, imāya desanāya paripuṇṇamanasaṅkappāti attho. Abhinandatīti taṇhāyatīti atthoti āha ‘‘taṇhāyampi āgato’’ti. Anekatthattā dhātūnaṃ abhinandantīti upagacchanti sevantīti atthoti āha ‘‘upagamanepi āgato’’ti. Tathā abhinandantīti sampaṭicchantīti atthoti āha ‘‘sampaṭicchanepi āgato’’ti. ‘‘Abhinanditvā’’ti iminā padena vuttoyeva attho ‘‘anumoditvā’’ti iminā pakāsīyatīti abhinandanasaddo idha anumodanasaddatthoti āha ‘‘anumodanepi āgato’’ti. ‘‘Katamañca taṃ bhikkhave’’tiādinā (dī. ni. 1.7) tattha tattha pavattāya kathetukamyatāpucchāya vissajjanavasena pavattattā idaṃ suttaṃ veyyākaraṇaṃ hoti. Yasmā pana pucchāvissajjanavasena pavattampi sagāthakaṃ suttaṃ geyyaṃ nāma hoti, niggāthakattameva pana aṅganti gāthārahitaṃ veyyākaraṇaṃ, tasmā vuttaṃ ‘‘niggāthakattā hi idaṃ veyyākaraṇanti vutta’’nti.

Aparesupīti ettha pisaddena pāramiparicayampi saṅgaṇhāti. Vuttañhi buddhavaṃse –

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampathā’’ti. (bu. vaṃ. 2.166);

Vīriyabalenāti mahābhinikkhamane cakkavattisiripariccāgahetubhūtavīriyappabhāvena, bodhimaṇḍūpasaṅkamane ‘‘kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū’’tiādinā (ma. ni. 2.184; saṃ. ni. 2.22; mahāni. 196) vuttacaturaṅgasamannāgatavīriyānubhāvena. Acchariyavegābhihatāti vimhayāvahakiriyānubhāvaghaṭṭitā. Paṃsukūladhovane keci ‘‘puññatejenā’’ti vadanti, acchariyavegābhihatāti yuttaṃ viya dissati, vessantarajātake pāramiparipūraṇapuññatejena anekakkhattuṃ kampitattā ‘‘akālakampanenā’’ti vuttaṃ. Sādhukāradānavasena akampittha yathā taṃ dhammacakkappavattane (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30). Saṅgītikālādīsupi sādhukāradānavasena akampitthāti veditabbaṃ. Ayaṃ tāvettha aṭṭhakathāya līnatthavaṇṇanā.

Pakaraṇanayavaṇṇanā

Ayaṃ pana pakaraṇanayena pāḷiyā atthavaṇṇanā – sā panāyaṃ atthavaṇṇanā yasmā desanāya samuṭṭhānappayojanabhājanesu piṇḍatthesu ca niddhāritesu sukarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva vuttaṃ ‘‘vaṇṇāvaṇṇabhaṇana’’nti. Apica nindāpasaṃsāsu vineyyāghātānandādibhāvānāpatti, tattha ca ādīnavadassanaṃ samuṭṭhānaṃ. Tathā nindāpasaṃsāsu paṭipajjanakkamassa, pasaṃsāvisayassa khuddakādivasena anekavidhassa sīlassa, sabbaññutaññāṇassa sassatādidiṭṭhiṭṭhānesu tatuttari ca appaṭihatacāratāya, tathāgatassa ca katthaci apariyāpannatāya anavabodho samuṭṭhānaṃ.

Vuttavipariyāyena payojanaṃ veditabbaṃ. Vineyyāghātānandādibhāvāpatti ādikañhi imaṃ desanaṃ payojetīti. Tathā kuhanalapanādinānāvidhamicchājīvaviddhaṃsanaṃ, dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ, diṭṭhisīsena paccayākāravibhāvanaṃ, chaphassāyatanavasena catusaccakammaṭṭhānaniddeso, sabbadiṭṭhigatānaṃ anavasesapariyādānaṃ, attano anupādāparinibbānadīpanañca payojanāni.

Vaṇṇāvaṇṇanimittaṃ anurodhavirodhavantacittā kuhanādivividhamicchājīvaniratā sassatādidiṭṭhipaṅkaṃ nimuggā, sīlakkhandhādīsu aparipūrakāritāya anavabuddhaguṇavisesañāṇā vineyyā imissā dhammadesanāya bhājanaṃ.

Piṇḍatthā pana āghātādīnaṃ akaraṇīyatāvacanena paṭiññānurūpaṃ samaṇasaññāya niyojanaṃ, khantisoraccānuṭṭhānaṃ, brahmavihārabhāvanānuyogo, saddhāpaññāsamāyogo, satisampajaññādhiṭṭhānaṃ, paṭisaṅkhānabhāvanābalasiddhi, pariyuṭṭhānānusayappahānaṃ, ubhayahitapaṭipatti, lokadhammehi anupalepo ca dassitā honti. Tathā pāṇātipātādīhi paṭivirativacanena sīlavisuddhi dassitā, tāya ca hirottappasampatti, mettākaruṇāsamaṅgitā, vītikkamappahānaṃ, tadaṅgapahānaṃ, duccaritasaṃkilesappahānaṃ, viratittayasiddhi, piyamanāpagarubhāvanīyatānipphatti, lābhasakkārasilokasamudāgamo, samathavipassanānaṃ adhiṭṭhānabhāvo, akusalamūlatanukaraṇaṃ, kusalamūlaropanaṃ, ubhayānatthadūrīkaraṇaṃ, parisāsu visāradatā, appamādavihāro,parehi duppadhaṃsiyatā, avippaṭisārādisamaṅgitā ca dassitā honti.

‘‘Gambhīrā’’tiādivacanehi gambhīradhammavibhāvanaṃ, alabbhaneyyapatiṭṭhatā, kappānaṃ asaṅkhyeyyenāpi dullabhapātubhāvatā, sukhumenapi ñāṇena paccakkhato paṭivijjhituṃ asakkuṇeyyatā, dhammanvayasaṅkhātena anumānañāṇenāpi duradhigamanīyatā, passaddhasabbadarathatā, santadhammavibhāvanaṃ, sobhanapariyosānatā, atittikarabhāvo, padhānabhāvappatti, yathābhūtañāṇagocaratā, sukhumasabhāvatā, mahāpaññāvibhāvanā ca dassitā honti. Diṭṭhidīpakapadehi samāsato sassatucchedadiṭṭhiyo pakāsitāti olīnatātidhāvanavibhāvanaṃ, upāyavinibaddhaniddeso, micchābhinivesakittanaṃ, kummaggapaṭipattiyā pakāsanā, vipariyesaggāhapaññāpanaṃ, parāmāsapariggaho, pubbantāparantānudiṭṭhipatiṭṭhāpanaṃ, bhavavibhavadiṭṭhivibhāgo, taṇhāvijjāpavatti, antavānantavādiṭṭhiniddeso, antadvayāvatāraṇaṃ, āsavoghayogakilesaganthasaṃyojanūpādānavisesavibhajjanañca dassitāni honti. Tathā ‘‘vedanānaṃ samudaya’’ntiādivacanehi catunnaṃ ariyasaccānaṃ anubodhapaṭivedhasiddhi, vikkhambhanasamucchedappahānaṃ, taṇhāvijjāvigamo, saddhammaṭṭhitinimittapariggaho, āgamādhigamasampatti, ubhayahitapaṭipatti, tividhapaññāpariggaho, satisampajaññānuṭṭhānaṃ, saddhāpaññāsamāyogo, sammāvīriyasamathānuyojanaṃ, samathavipassanānipphatti ca dassitā honti.

‘‘Ajānataṃ apassata’’nti avijjāsiddhi, ‘‘taṇhāgatānaṃ paritassitavipphanditanti taṇhāsiddhi, tadubhayena ca nīvaraṇasaṃyojanadvayasiddhi, anamataggasaṃsāravaṭṭānucchedo, pubbantāharaṇaaparantapaṭisandhānāni, atītapaccuppannakālavasena hetuvibhāgo, avijjātaṇhānaṃ aññamaññānativattanaṭṭhena aññamaññūpakāritā, paññāvimutticetovimuttīnaṃ paṭipakkhaniddeso ca dassitā honti. ‘‘Tadapi phassapaccayā’’ti sassatādipaññāpanassa paccayādhīnavuttitākathanena dhammānaṃ niccatāpaṭisedho, aniccatāpatiṭṭhāpanaṃ, paramatthato kārakādipaṭikkhepo, evaṃdhammatādiniddeso, suññatāpakāsanaṃ, samattaniyāmapaccayalakkhaṇavibhāvanañca dassitāni honti.

‘‘Ucchinnabhavanettiko’’tiādinā bhagavato pahānasampatti, vijjādhimutti, vasībhāvo, sikkhattayanipphatti, nibbānadhātudvayavibhāgo, caturadhiṭṭhānaparipūraṇaṃ, bhavayoniādīsu apariyāpannatā ca dassitā honti. Sakalena pana suttapadena iṭṭhāniṭṭhesu bhagavato tādibhāvo, tattha ca paresaṃ patiṭṭhāpanaṃ, kusaladhammānaṃ ādibhūtadhammadvayassa niddeso, sikkhattayūpadeso, attantapādipuggalacatukkasiddhi, kaṇhākaṇhavipākādikammacatukkavibhāgo, caturappamaññāvisayaniddeso, samudayādipañcakassa yathābhūtāvabodho, chasāraṇīyadhammavibhāvanā, dasanāthakaradhammapatiṭṭhāpanti evamādayo niddhāretabbā.

Soḷasahāravaṇṇanā

Desanāhāravaṇṇanā

Tattha ‘‘attā, loko’’ti ca diṭṭhiyā adhiṭṭhānabhāvena, vedanāphassāyatanādimukhena ca gahitesu pañcasu upādānakkhandhesu taṇhāvajjā pañcupādānakkhandhā dukkhasaccaṃ. Taṇhā samudayasaccaṃ. Sā pana paritassanāggahaṇena ‘‘taṇhāgatāna’’nti, ‘‘vedanāpaccayā taṇhā’’ti ca sarūpeneva samudayaggahaṇena, bhavanettiggahaṇena ca pāḷiyaṃ gahitāva. Ayaṃ tāva suttantanayo. Abhidhammanayena pana āghātānandādivacanehi, ātappādipadehi, cittappadosavacanena, sabbadiṭṭhidīpakapadehi, kusalākusalaggahaṇena, bhavaggahaṇena, sokādiggahaṇena, tattha tattha samudayaggahaṇena cāti saṅkhepato sabbalokiyakusalākusaladhammavibhāvanapadehi gahitā kammakilesā samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Tassa tattha tattha vedanānaṃ atthaṅgamanissaraṇapariyāyehi, paccattaṃ nibbutivacanena, anupādāvimuttivacanena ca pāḷiyaṃ gahaṇaṃ veditabbaṃ. Nirodhapajānanā paṭipadā maggasaccaṃ. Tassāpi tattha tattha vedanānaṃ samudayādiyathābhūtavedanāpadesena, channaṃ phassāyatanānaṃ samudayādiyathābhūtapajānanapariyāyena, bhavanettiyā ucchedapariyāyena ca gahaṇaṃ veditabbaṃ. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇanti evaṃ catusaccavasena, yāni pāḷiyaṃ (netti. 9) sarūpeneva āgatāni assādādīnavanissaraṇāni, tesañca vasena idha assādādayo veditabbā. Vineyyānantādibhāvāpattiādikaṃ yathāvuttavibhāgaṃ payojanameva phalaṃ. Āghātādīnaṃ akaraṇīyatā, āghātādiphalassa ca anaññasantānabhāvitā, nindāpasaṃsāsu yathāsabhāvapaṭijānananibbeṭhanāti evaṃ taṃtaṃpayojanādhigamahetu upāyo. Āghātādīnaṃ karaṇapaṭisedhanādiapadesena dhammarājassa āṇatti veditabbāti ayaṃ desanāhāro.

Vicayahāravaṇṇanā

Kappanābhāvepi vohāravasena, anuvādavasena ca ‘‘mama’’nti vuttaṃ, niyamābhāvato vikappanatthaṃ vāggahaṇaṃ kataṃ, guṇasamaṅgitāya, abhimukhīkaraṇāya ca ‘‘bhikkhave’’ti āmantanaṃ. Aññabhāvato, paṭiviruddhabhāvato ca ‘‘pare’’ti vuttaṃ, vaṇṇapaṭipakkhato, avaṇṇanīyato ca ‘‘avaṇṇa’’nti vuttaṃ. Byattivasena, vitthāravasena ca ‘‘bhāseyyu’’nti vuttaṃ, dhāraṇabhāvato, adhammapaṭipakkhato ca ‘‘dhammassā’’ti vuttaṃ, diṭṭhisīlehi saṃhatabhāvato, kilesānaṃ saṅghātakaraṇato ca ‘‘saṅghassā’’ti vuttaṃ. Vuttapaṭiniddesato, vacanupanyāsanato ca ‘‘tatrā’’ti vuttaṃ, sammukhabhāvato, puthubhāvato ca ‘‘tumhehī’’ti vuttaṃ. Cittassa hananato, ārammaṇābhighātato ca ‘‘āghāto’’ti vuttaṃ, ārammaṇe saṅkocavuttiyā, atuṭṭhākāratāya ca ‘‘appaccayo’’ti vuttaṃ, ārammaṇacintanato, nissayato ca ‘‘cetaso’’ti vuttaṃ, atthāsādhanato, anu anu ‘‘anatthasādhanato’’ ca ‘‘anabhiraddhī’’ti vuttaṃ, kāraṇānarahattā, satthusāsane ṭhitehi kātuṃ asakkuṇeyyattā ca ‘‘na karaṇīyā’’ti vuttanti. Iminā nayena sabbapadesu vinicchayo kātabbo. Iti anupadavicayato vicayo hāro ativitthārabhayena, sakkā ca aṭṭhakathaṃ tassā līnatthavaṇṇanañca anugantvā ayamattho viññunā vibhāvetunti na vitthārayimha.

Yuttihāravaṇṇanā

Sabbena sabbaṃ āghātādīnaṃ akaraṇaṃ tādibhāvāya saṃvattatīti yujjati iṭṭhāniṭṭhesu samappavattisabbhāvato. Yasmiṃ santāne āghātādayo uppannā, tannimittako antarāyo tasseva sampattivibandhāya saṃvattatīti yujjati. Kasmā? Santānantaresu asaṅkamanato. Cittaṃ abhibhavitvā uppannā āghātādayo subhāsitādisallakkhaṇepi asamatthatāya saṃvattantīti yujjati sakodhalobhānaṃ andhatamasabbhāvato. Pāṇātipātādidussīlyato veramaṇi sabbasattānaṃ pāmojjapāsaṃsabhāvāya saṃvattatīti yujjati. Sīlasampattiyā hi mahato kittisaddassa abbhuggamo hotīti. Gambhīratādivisesayuttena guṇena tathāgatassa vaṇṇanā ekadesabhūtāpi sakalasabbaññuguṇaggahaṇāya saṃvattatīti yujjati anaññasādhāraṇattā. Tajjāayonisomanasikāraparikkhatāni adhigamatakkanāni sassatavādādiabhinivesāya saṃvattantīti yujjati kappanājālassa asamugghāṭitattā. Vedanādīnavānavabodhena vedanāya taṇhā pavaḍḍhatīti yujjati assādānupassanāsabbhāvato. Sati ca vedayitarāge tattha attattaniyagāho, sassatādigāho ca vipariphandatīti yujjati kāraṇassa sannihitattā. Taṇhāpaccayā hi upādānaṃ sassatādivāde paññapentānaṃ, tadanucchavikaṃ vā vedanaṃ vedayantānaṃ phasso hetūti yujjati visayindriyaviññāṇasaṅgatiyā vinā tadabhāvato. Chaphassāyatananimittavaṭṭassa anupacchedoti yujjati tattha avijjātaṇhānaṃ appahīnattā. Channaṃ phassāyatanānaṃ samudayādipajānanā sabbadiṭṭhigatikasaññaṃ aticca tiṭṭhatīti yujjati catusaccapaṭivedhabhāvato. Imāheva dvāsaṭṭhiyā diṭṭhīhi sabbadiṭṭhigatānaṃ antojālīkatabhāvoti yujjati akiriyavādādīnaṃ issaravādādīnañca tadantogadhattā. Tathā ceva saṃvaṇṇitaṃ. Ucchinnabhavanettiko tathāgatassa kāyoti yujjati, yasmā bhagavā abhinīhārasampattiyā catūsu satipaṭṭhānesu patiṭṭhitacitto sattabojjhaṅgeyeva yathābhūtaṃ bhāvesi. Kāyassa bhedā parinibbutaṃ na dakkhantīti yujjati anupādisesanibbānappattiyaṃ rūpādīsu kassacipi anavasesatoti ayaṃ yuttihāro.

Padaṭṭhānahāravaṇṇanā

Avaṇṇārahaavaṇṇānurūpasampattānādeyyavacanatādivipattīnaṃ padaṭṭhānaṃ. Vaṇṇārahavaṇṇānurūsampattasaddheyyavacanatādisampattīnaṃ padaṭṭhānaṃ. Tathā āghātādayo nirayādidukkhassa padaṭṭhānaṃ. Āghātādīnaṃ akaraṇaṃ saggasampattiādisabbasampattīnaṃ padaṭṭhānaṃ. Pāṇātipātādīhi paṭivirati ariyassa sīlakkhandhassa padaṭṭhānaṃ. Ariyo sīlakkhandho ariyassa samādhikkhandhassa padaṭṭhānaṃ. Ariyo samādhikkhandho ariyassa paññākkhandhassa padaṭṭhānaṃ. Gambhīratādivisesayuttaṃ bhagavato paṭivedhappakārañāṇaṃ desanāñāṇassa padaṭṭhānaṃ. Desanāñāṇaṃ vineyyānaṃ sakalavaṭṭadukkhanissaraṇassa padaṭṭhānaṃ. Sabbāpi diṭṭhi diṭṭhupādānti sā yathārahaṃ navavidhassāpi bhavassa padaṭṭhānaṃ. Bhavo jātiyā, jāti jarāmaraṇassa, sokādīnañca padaṭṭhānaṃ. Vedanānaṃ samudayādiyathābhūtavedanaṃ catunnaṃ ariyasaccānaṃ anubodhapaṭivedho. Tattha anubodho paṭivedhassa padaṭṭhānaṃ, paṭivedho catubbidhassa sāmaññaphalassa padaṭṭhānaṃ. ‘‘Ajānataṃ apassata’’nti avijjāgahaṇaṃ, tattha avijjā saṅkhārānaṃ padaṭṭhānti yāva vedanā taṇhāya padaṭṭhānti netabbaṃ. ‘‘Taṇhāgatānaṃ paritassitavipphandita’’nti ettha taṇhā upādānassa padaṭṭhānaṃ. ‘‘Tadapi phassapaccayā’’ti ettha sassatādipaññāpanaṃ paresaṃ micchābhinivesassa padaṭṭhānaṃ, micchābhiniveso saddhammassavanasappurisūpassayayonisomanasikāradhammānudhammapaṭipattīhi vimukhatāya, asaddhammassavanādīnañca padaṭṭhānaṃ, ‘‘aññatra phassā’’tiādīsu phasso vedanāya padaṭṭhānaṃ, cha phassāyatanāni phassassa, sakalavaṭṭadukkhassa ca padaṭṭhānaṃ, channaṃ phassāyatanānaṃ samudayādiyathābhūtappajānanaṃ nibbidāya padaṭṭhānaṃ, nibbidā virāgassāti yāva anupādāparinibbānaṃ netabbaṃ. Bhagavato bhavanettisamucchedo sabbaññutāya padaṭṭhānaṃ. Tathā anupādāparinibbānassāti ayaṃ padaṭṭhānahāro.

Lakkhaṇahāravaṇṇanā

Āghātādiggahaṇena kodhupanāhamakkhapalāsaissāmacchariyasārambhaparavambhanādīnaṃ saṅgaho paṭighacittuppādapariyāpannatāya ekalakkhaṇattā. Ānandādiggahaṇena abhijjhāvisamalobhamānātimānamadappamādādīnaṃ saṅgaho lobhacittuppādapariyāpannatāya samānalakkhaṇattā. Tathā āghātaggahaṇena avasiṭṭhaganthanīvaraṇānaṃ saṅgaho kāyaganthanīvaraṇalakkhaṇena ekalakkhaṇattā. Ānandaggahaṇena phassādīnaṃ saṅgaho saṅkhārakkhandhalakkhaṇena ekalakkhaṇattā. Sīlaggahaṇena adhicittaadhipaññāsikkhānampi saṅgaho sikkhālakkhaṇena ekalakkhaṇattā. Idha pana sīlasseva indriyasaṃvarādikassa daṭṭhabbaṃ. Diṭṭhiggahaṇena avasiṭṭhaupādānānampi saṅgaho upādānalakkhaṇena ekalakkhaṇattā. ‘‘Vedanāna’’nti ettha vedanāggahaṇena avasiṭṭhaupādānakkhandhānampi saṅgaho khandhalakkhaṇena ekalakkhaṇattā. Tathā vedanāya dhammāyatanadhammadhātupariyāpannattā sammasanūpagānaṃ sabbesaṃ āyatanānaṃ dhātūnañca saṅgaho āyatanalakkhaṇena, dhātulakkhaṇena ca ekalakkhaṇattā. ‘‘Ajānataṃ apassata’’nti ettha avijjāggahaṇena hetuāsavoghayoganīvaraṇādisaṅgaho hetādilakkhaṇena ekalakkhaṇattā avijjāya, tathā ‘‘taṇhāgatānaṃ paritassitavipphandita’’nti ettha taṇhāggahaṇenāpi. ‘‘Tadapi phassapaccayā’’ti ettha phassaggahaṇena saññāsaṅkhāraviññāṇānaṃ saṅgaho vipallāsahetubhāvena, khandhalakkhaṇena ca ekalakkhaṇattā. Chaphassāyatanaggahaṇena khandhindriyadhātādīnaṃ saṅgaho phassuppattinimittatāya, sammasanasabhāvena ca ekalakkhaṇattā. Bhavanettiggahaṇena avijjādīnampi saṃkilesadhammānaṃ saṅgaho vaṭṭahetubhāvena ekalakkhaṇattāti ayaṃ lakkhaṇahāro.

Catubyūhahāravaṇṇanā

Nindāpasaṃsāhi sammākampitacetasā micchājīvato anoratā sassatādimicchābhinivesino sīlādidhammakkhandhesu appatiṭṭhitatāya sammāsambuddhaguṇarasassādavimukhā veneyyā imissā desanāya nidānaṃ. Te yathāvuttadosavinimuttā kathaṃ nu kho sammāpaṭipattiyā ubhayahitaparā bhaveyyunti ayamettha bhagavato adhippāyo. Padanibbacanaṃ nirutti. Taṃ ‘‘eva’’ntiādinidānapadānaṃ, ‘‘mama’’ntiādipāḷipadānañca aṭṭhakathāvasena suviññeyyattā ativitthārabhayena na vitthārayimha. Padapadatthaniddesanikkhepasuttadesanāsandhivasena chabbidhā sandhi. Tattha padassa padantarena sambandho padasandhi. Tathā padatthassa padatthantarena sambandho padatthasandhi. Nānānusandhikassa suttassa taṃtaṃanusandhīhi sambandho, ekānusandhikassa ca pubbāparasambandho niddesasandhi, yā aṭṭhakathāyaṃ pucchānusandhiajjhāsayānusandhiyathānusandhivasena tividhā vibhattā, tā panetā tissopi sandhiyo aṭṭhakathāyaṃ vicāritā eva. Suttasandhi ca paṭhamaṃ nikkhepavasena amhehi pubbe dassitāyeva. Ekissā desanāya desanāntarena saddhiṃ saṃsandanaṃ desanāsandhi, sā evaṃ veditabbā – ‘‘mamaṃ vā bhikkhave…pe… na cetaso anabhiraddhi karaṇīyā’’ti ayaṃ desanā ‘‘ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okkanteyyuṃ, tatrapi yo mano padūseyya, na me so tena sāsanakaro’’ti (ma. ni. 1.232) imāya desanāya saddhiṃ saṃsandati. ‘‘Tumhaṃ yevassa tena antarāyo’’ti ‘‘kammassakā māṇava sattā…pe… dāyādā bhavissantī’’ti (a. ni. 10.216) imāya desanāya saṃsandati. ‘‘Api tumhe…pe… ājāneyyāthā’’ti ‘‘kuddho atthaṃ…pe… sahate nara’’nti (a. ni. 7.64; mahāni. 5, 156, 195) imāya desanāya saṃsandati.

‘‘Mamaṃ vā bhikkhave pare vaṇṇaṃ…pe… na cetaso ubbillāvitattaṃ karaṇīya’’nti ‘‘dhammāpi vo bhikkhave pahātabbā, pageva adhammā (ma. ni. 1.240). Kullūpamaṃ vo bhikkhave dhammaṃ desessāmi, nittharaṇatthāya, no gahaṇatthāyā’’ti (ma. ni. 1.240) imāya desanāya saṃsandati. ‘‘Tatra ce tumhehi…pe… ubbilāvitā, tumhaṃ yevassa tena antarāyo’’ti ‘‘luddhoatthaṃ…pe… sahate nara’’nti (itivu. 88; mahāni. 5.156, 195; cūḷani. 128) ‘‘kāmandhā jālasañchannā, taṇhāchadanachāditā’’ti (udā. 64; netti. 27, 90; peṭako. 14) imāhi desanāhi saṃsandati.

‘‘Appamattakaṃ…pe… sīlamattaka’’nti ‘‘paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā’’tiādikāya (dī. ni. 1.353) desanāya saṃsandati, paṭhamajjhānassa sīlato mahapphalamahānisaṃsatarabhāvavacanena jhānato sīlassa appabhāvadīpanato.

‘‘Pāṇātipātaṃ pahāyā’’tiādi ‘‘samaṇo khalu bho gotamo sīlavā…pe… kusalasīlena samannāgato’’tiādikāhi (dī. ni. 1.304) desanāhi saṃsandati.

‘‘Aññeva dhammā gambhīrā’’tiādi ‘‘adhigato kho myāyaṃ dhammo gambhīro’’tiādi (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) pāḷiyā saṃsandati. Gambhīratādivisesayuttadhammapaṭivedhena hi ñāṇassa gambhīrādibhāvo viññāyatīti.

‘‘Santi bhikkhave eke samaṇabrāhmaṇā’’tiādi ‘‘santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā…pe… abhivadanti, sassato attā ca loko ca, idameva saccaṃ, moghamaññanti ittheke abhivadanti, asassato, sassato ca asassato ca, neva sassato ca nāsassato ca, antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavā ca attā ca loko ca idameva saccaṃ, moghamaññanti ittheke abhivadantī’’tiādikāhi (ma. ni. 3.27) desanāhi saṃsandati.

‘‘Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā’’tiādi ‘‘santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā…pe… abhivadanti, saññī attā hoti arogo paraṃ maraṇā. Ittheke abhivadanti asaññī, nevasaññīnāsaññī ca attā hoti arogo paraṃ maraṇā. Ittheke abhivadanti sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, diṭṭhadhammanibbānaṃ vā paneke abhivadantī’’tiādikāhi (ma. ni. 3.21) desanāhi saṃsandati. ‘‘Vedanānaṃ…pe… tathāgato’’ti ‘‘tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto’’tiādikāhi (ma. ni. 3.28) desanāhi saṃsandati.

‘‘Tadapi tesaṃ…pe… vipphanditamevā’’ti idaṃ ‘‘tesaṃ bhavataṃ aññatreva chandāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃyeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti netaṃ ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodāpenti, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyatī’’tiādikāhi (ma. ni. 3.29) desanāhi saṃsandati.

‘‘Tadapi phassapaccayā’’ti idañca ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādāna’’nti, (saṃ. ni. 2.44) ‘‘chandamūlakā ime āvuso dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā’’ti (a. ni. 8.83) ca ādikāhi desanāhi saṃsandati.

‘‘Yato kho bhikkhave bhikkhu channaṃ phassāyatanāna’’ntiādi ‘‘yato kho ānanda bhikkhu neva vedanaṃ attānaṃ samanupassati, na saññaṃ, na saṅkhāre, na viññāṇaṃ attānaṃ samanupassati, so evaṃ asamanupassanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyatī’’tiādikāhi desanāhi saṃsandati.

‘‘Sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā’’tiādi ‘‘ye hi keci bhikkhave…pe… abhivadanti, sabbe te imāneva pañca kāyāni abhivadanti etesaṃ vā aññatara’’ntiādikāhi (ma. ni. 3.26) desanāhi saṃsandati. ‘‘Kāyassa bhedā…pe… devamanussā’’ti

‘‘Accī yathā vātavegena khittā, (upasivāti bhagavā)

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto,

Atthaṃ paleti na upeti saṅkha’’nti. (su. ni. 1080; cūḷani. 43);

Ādikāhi desanāhi saṃsandatīti ayaṃ cātubyūho hāro.

Āvattahāravaṇṇanā

Āghātādīnaṃ akaraṇīyatāvacanena khantisoraccānuṭṭhānaṃ. Tattha khantiyā saddhāpaññāparāpakāradukkhasahagatānaṃ saṅgaho, soraccena sīlassa. Saddhādiggahaṇena ca saddhindriyādisakalabodhipakkhiyadhammā āvattanti. Sīlaggahaṇena avippaṭisārādayo sabbepi sīlānisaṃsadhammā āvattanti. Pāṇātipātādīhi paṭivirativacanena appamādavihāro, tena sakalaṃ sāsanabrahmacariyaṃ āvattati. Gambhīratādivisesayuttadhammaggahaṇena mahābodhipakittanaṃ. Anāvaraṇañāṇapadaṭṭhānañhi āsavakkhayañāṇaṃ, āsavakkhayañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ mahābodhi, tena dasabalādayo sabbe buddhaguṇā āvattanti. Sassatādidiṭṭhiggahaṇena taṇhāvijjāya saṅgaho, tāhi anamataggasaṃsāravaṭṭaṃ āvattati. Vedanānaṃ samudayādiyathābhūtavedanena bhagavato pariññāttayavisuddhi, tāya paññāpāramimukhena sabbapāramiyo āvattanti. ‘‘Ajānataṃ apassata’’nti avijjāggahaṇena ayonisomanasikārapariggaho, tena ca ayonisomanasikāramūlakā dhammā āvattanti. ‘‘Taṇhāgatānaṃ paritassitavipphandita’’nti taṇhāggahaṇena nava taṇhāmūlakā dhammā āvattanti, ‘‘tadapi phassapaccayā’’tiādi sassatādipaññāpanassa paccayādhīnavuttidassanaṃ, tena aniccatādilakkhaṇattayaṃ āvattati. Channaṃ phassāyatanānaṃ yathābhūtaṃ pajānanena vimuttisampadāniddeso, tena sattapi visuddhiyo āvattanti. ‘‘Ucchinnabhavanettiko tathāgatassa kāyo’’ti taṇhāpahānaṃ, tena bhagavato sakalasaṃkilesappahānaṃ āvattatīti ayaṃ āvatto hāro.

Vibhattihāravaṇṇanā

Āghātānandādayo akusalā dhammā, tesaṃ ayonisomanasikārādi padaṭṭhānaṃ. Yehi pana dhammehi āghātānandādīnaṃ akaraṇaṃ appavatti, te abyāpādādayo kusalā dhammā, tesaṃ yonisomanasikārādi padaṭṭhānaṃ. Tesu āghātādayo kāmāvacarāva, abyāpādādayo catubhūmakā. Tathā pāṇātipātādīhi paṭivirati kusalā vā abyākatā vā, tassā hirottappādayo dhammā padaṭṭhānaṃ. Tattha kusalā siyā kāmāvacarā, siyā lokuttarā, abyākatā lokuttarāva. ‘‘Atthi bhikkhave aññeva dhammā gambhīrā’’ti vuttadhammā siyā kusalā, siyā abyākatā, tattha kusalānaṃ vuṭṭhānagāminivipassanā padaṭṭhānaṃ. Abyākatānaṃ maggadhammā, vipassanā, āvajjanā vā padaṭṭhānaṃ. Tesu kusalā lokuttarā, abyākatā siyā kāmāvacarā, siyā lokuttarā, sabbāpi diṭṭhiyo akusalāva kāmāvacarāva, tāsaṃ avisesena micchābhinivese ayonisomanasikāro padaṭṭhānaṃ. Visesato pana santatighanavinibbhogābhāvato ekattanayassa micchāgāho atītajātianussaraṇatakkasahito sassatadiṭṭhiyā padaṭṭhānaṃ. Hetuphalabhāvena sambandhabhāvassa aggahaṇato nānattanayassa micchāgāho tajjāsamannāhārasahito ucchedadiṭṭhiyā padaṭṭhānaṃ. Evaṃ sesadiṭṭhīnampi yathāsambhavaṃ vattabbaṃ. ‘‘Vedanāna’’nti ettha vedanā siyā kusalā, siyā abyākatā, siyā kāmāvacarā, siyā rūpāvacarā, siyā arūpāvacarā, phasso tāsaṃ padaṭṭhānaṃ. Vedanānaṃ samudayādiyathābhūtavedanaṃ maggañāṇaṃ, anupādāvimutti phalaṃ, tesaṃ ‘‘aññeva dhammā gambhīrā’’ti ettha vuttanayena dhammādivibhāgo netabbo. ‘‘Ajānataṃ apassata’’ntiādīsu avijjā taṇhā akusalā kāmāvacarā, tāsu avijjāya āsavā, ayonisomanasikāro eva vā padaṭṭhānaṃ. Taṇhāya saṃyojaniyesu dhammesu assādadassanaṃ padaṭṭhānaṃ. ‘‘Tadapi phassapaccayā’’ti ettha phassassa vedanāya viya dhammādivibhāgo veditabbo. Iminā nayena phassāyatanādīnampi yathārahaṃ dhammādivibhāgo netabboti ayaṃ vibhattihāro.

Parivattahāravaṇṇanā

Āghātādīnaṃ akaraṇaṃ khantisoraccāni anubrūhetvā paṭisaṅkhānabhāvanābalasiddhiyā ubhayahitapaṭipattiṃ āvahati. Āghātādayo pana pavattiyamānā dubbaṇṇataṃ dukkhaseyyaṃ bhogahāniṃ akittiṃ parehi durupasaṅkamanatañca nipphādentā nirayādīsu mahādukkhaṃ āvahanti. Pāṇātipātādīhi paṭivirati avippaṭisārādikalyāṇaṃ paramparaṃ āvahati. Pāṇātipātādi pana vippaṭisārādiakalyāṇaṃ paramparaṃ, gambhīratādivisesayuttaṃ ñāṇaṃ vineyyānaṃ yathārahaṃ vijjābhiññādiguṇavisesaṃ āvahati sabbañeyyaṃ yathāsabhāvāvabodhato. Tathā gambhīratādivisesarahitaṃ pana ñāṇaṃ ñeyyesu sāvaraṇato yathāvuttaguṇavisesaṃ nāvahati. Sabbāpi cetā diṭṭhiyo yathārahaṃ sassatucchedabhāvato antadvayabhūtā sakkāyatīraṃ nātivattanti aniyyānikasabhāvattā. Niyyānikasabhāvattā pana sammādiṭṭhi saparikkhārā majjhimapaṭipadābhūtā atikkamma sakkāyatīraṃ pāraṃ āgacchati. Vedanānaṃ samudayādiyathābhūtavedanaṃ anupādāvimuttiṃ āvahati maggabhāvato. Vedanānaṃ samudayādiasampaṭivedho saṃsāracārakāvarodhaṃ āvahati saṅkhārānaṃ paccayabhāvato. Vedayitasabhāvapaṭicchādako sammoho tadabhinandanaṃ āvahati. Yathābhūtāvabodho pana tattha nibbedaṃ virāgañca āvahati. Micchābhinivese ayonisomanasikārasahitā taṇhā anekavihitaṃ diṭṭhijālaṃ pasāreti. Yathāvuttataṇhāsamucchedo paṭhamamaggo taṃ diṭṭhijālaṃ saṅkoceti. Sassatavādādipaññāpanassa phasso paccayo hoti asati phasse tadabhāvato. Diṭṭhibandhanabandhānaṃ phassāyatanādīnaṃ anirodhena phassādianirodho saṃsāradukkhassa anivattiyeva, yāthāvato phassāyatanādipariññā sabbadiṭṭhidassanāni ativattati, phassāyatanādiapariññā taṃdiṭṭhigahanaṃ nātivattati, bhavanettisamucchedo āyatiṃ attabhāvassa anibbattiyā saṃvattati, asamucchinnāya bhavanettiyā anāgate bhavappabandho parivattatiyevāti ayaṃ parivatto hāro.

Vevacanahāravaṇṇanā

‘‘Mama mayhaṃ me’’ti pariyāyavacanaṃ. ‘‘Bhikkhave samaṇā tapassino’’ti pariyāyavacanaṃ. ‘‘Pare aññe paṭiviruddhā’’ti pariyāyavacanaṃ. ‘‘Avaṇṇaṃ akittiṃ ninda’’nti pariyāyavacanaṃ. ‘‘Bhāseyyuṃ bhaṇeyyuṃ kareyyu’’nti pariyāyavacanaṃ. ‘‘Dhammassa vinayassa satthusāsanassā’’ti pariyāyavacanaṃ. ‘‘Saṅghassa samūhassa gaṇassā’’ti pariyāyavacanaṃ. ‘‘Tatra tattha tesū’’ti pariyāyavacanaṃ. ‘‘Tumhehi vo bhavantehī’’ti pariyāyavacanaṃ. ‘‘Āghāto doso byāpādo’’ti pariyāyavacanaṃ. ‘‘Appaccayo domanassaṃ cetasikadukkha’’nti pariyāyavacanaṃ. ‘‘Cetaso anabhiraddhi cittassa byāpatti manopadoso’’ti pariyāyavacanaṃ. ‘‘Na karaṇīyā na uppādetabbā na pavattetabbā’’ti pariyāyavacanaṃ. Iti iminā nayena sabbapadesu vevacanaṃ vattabbanti ayaṃ vevacano hāro.

Paññattihāravaṇṇanā

Āghāto vatthuvasena dasavidhena ekūnavīsatividhena vā paññatto. Appaccayo upavicāravasena chadhā paññatto. Ānandopītiādivasena navadhā paññatto. Pīti sāmaññato khuddikādivasena pañcadhā paññattā. Somanassaṃ upavicāravasena chadhā paññattaṃ. Sīlaṃ vārittacārittādivasena anekadhā paññattaṃ. Gambhīratādivisesayuttaṃ ñāṇaṃ cittuppādavasena catudhā, dvādasavidhena vā, visayabhedato anekadhā ca paññattaṃ. Diṭṭhisassatādivasena dvāsaṭṭhiyā bhedehi, tadantogadhavibhāgena anekadhā ca paññattā. Vedanā chadhā aṭṭhasatadhā anekadhā ca paññattā. Tassā samudayo pañcadhā paññatto, tathā atthaṅgamo. Assādo duvidhena paññatto. Ādīnavo tividhena paññatto. Nissaraṇaṃ ekadhā catudhā ca paññattaṃ…pe… anupādāvimutti duvidhena paññattā.

‘‘Ajānataṃ apassata’’nti vuttā avijjā visayabhedena catudhā aṭṭhadhā ca paññattā. ‘‘Taṇhāgatāna’’ntiādinā vuttā taṇhā chadhā aṭṭhasatadhā anekadhā ca paññattā. Phasso nissayavasena chadhā paññatto. Upādānaṃ catudhā paññattaṃ. Bhavo dvidhā anekadhā ca paññatto. Jāti vevacanavasena chadhā paññattā. Tathā jarā sattadhā paññattā. Maraṇaṃ aṭṭhadhā navadhā ca paññattaṃ. Soko pañcadhā paññatto. Paridevo chadhā paññatto. Dukkhaṃ catudhā paññattaṃ, tathā domanassaṃ. Upāyāso catudhā paññatto. ‘‘Samudayo hotī’’ti pabhavapaññatti, ‘‘yathābhūtaṃ pajānātī’’ti dukkhassa pariññāpaññatti, samudayassa pahānapaññatti, nirodhassa sacchikiriyāpaññatti, maggassa bhāvanāpaññatti.

‘‘Antojālīkatā’’tiādi sabbadiṭṭhīnaṃ saṅgahapaññatti. ‘‘Ucchinnabhavanettiko’’tiādi duvidhena parinibbānapaññatti. Evaṃ āghātādīnaṃ akusalakusalādidhammānaṃ yathāpabhavapaññattiādivasena, tathā ‘‘āghāto’’ti byāpādassa vevacanapaññatti, ‘‘appaccayo’’ti domanassassa vevacanapaññattītiādinā nayena paññattibhedo vibhajitabboti ayaṃ paññattihāro.

Otaraṇahāravaṇṇanā

Āghātaggahaṇena saṅkhārakkhandhasaṅgaho, tathā anabhiraddhigahaṇena. Appaccayaggahaṇena vedanākkhandhasaṅgahoti idaṃ khandhamukhena otaraṇaṃ. Tathā āghātādiggahaṇena dhammāyatanaṃ dhammadhātu dukkhasaccaṃ samudayasaccaṃ vā gahitanti idaṃ āyatanamukhena dhātumukhena saccamukhena ca otaraṇaṃ. Tathā āghātādīnaṃ sahajātā avijjā hetusahajātaaññamaññanissayasampayuttaatthiavigatapaccayehi paccayo hoti, asahajātā pana anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi paccayo hoti, anantarā upanissayavaseneva paccayo hoti. Taṇhāupādānādīnaṃ, phassādīnampi tesaṃ sahajātānaṃ asahajātānañca yathārahaṃ paccayabhāvo vattabbo. Koci panettha adhipativasena, koci kammavasena, koci āhāravasena, koci indriyavasena, koci jhānavasena, koci maggavasenapi paccayo hotīti. Ayampi viseso veditabboti idaṃ paṭiccasamuppādamukhena otaraṇaṃ. Ānandādīnampi imināva nayena khandhādimukhena otaraṇaṃ vibhāvetabbaṃ.

Tathā sīlaṃ pāṇātipātādīhi viraticetanā, abyāpādādicetasikadhammā ca, pāṇātipātādayo cetanāva, tesaṃ tadupakārakadhammānañca lajjādayādīnaṃ saṅkhārakkhandhadhammāyatanādisaṅgaho, purimanayeneva khandhādimukhena ca otaraṇaṃ vibhāvetabbaṃ. Esa nayo ñāṇadiṭṭhivedanāavijjātaṇhādiggahaṇesu. Nissaraṇaanupādāvimuttigahaṇesu asaṅkhatadhātuvasenapi dhātumukhena otaraṇaṃ vibhāvetabbaṃ. Tathā ‘‘vedanānaṃ…pe… anupādāvimutto’’ti etena bhagavato sīlādayo pañca dhammakkhandhā, satipaṭṭhānādayo ca bodhipakkhiyadhammā pakāsitā hontīti taṃ mukhenapi otaraṇaṃ veditabbaṃ. ‘‘Tadapi phassapaccayā’’ti diṭṭhipaññāpanassa paccayādhīnavuttitādīpanena aniccatāmukhena otaraṇaṃ, tathā evaṃdhammatāya paṭiccasamuppādamukhena otaraṇaṃ, aniccassa dukkhānattabhāvato appaṇihitamukhena suññatāmukhena ca otaraṇaṃ. Sesapadesupi eseva nayoti ayaṃ otaraṇo hāro.

Sodhanahāravaṇṇanā

‘‘Mamaṃ vā…pe… bhāseyyu’’nti ārambho. ‘‘Dhammassa…pe… saṅghassa…pe… bhāseyyu’’nti padasuddhi, no ārambhasuddhi. ‘‘Tatra tumhehi…pe… karaṇīyā’’ti padasuddhi ceva ārambhasuddhi ca. Dutiyanayādīsupi eseva nayo. Tathā ‘‘appamattakaṃ kho paneta’’ntiādi ārambho. ‘‘Katama’’ntiādi pucchā. ‘‘Pāṇātipātaṃ pahāyā’’tiādi padasuddhi, no ārambhasuddhi, no ca pucchāsuddhi. ‘‘Idaṃ kho’’tiādi pucchāsuddhi ceva padasuddhi ca ārambhasuddhi ca.

Tathā ‘‘atthi bhikkhave’’tiādi ārambho. ‘‘Katame ca te’’tiādi pucchā. ‘‘Santi bhikkhave’’tiādi ārambho. ‘‘Ki’’ntiādi ārambha pucchā. ‘‘Yathāsamāhite’’tiādi padasuddhi, no ārambhasuddhi no ca pucchāsuddhi. ‘‘Ime kho te’’tiādi padasuddhi ceva pucchāsuddhi ca ārambhasuddhi ca. Iminā nayena sabbattha ārambhādayo veditabbāti. Ayaṃ sodhano hāro.

Adhiṭṭhānahāravaṇṇanā

‘‘Avaṇṇa’’nti sāmaññato adhiṭṭhānaṃ taṃ, avikappetvā visesavacanaṃ ‘‘mamaṃ vā dhammassa vā saṅghassa vā’’ti. Sukkapakkhepi eseva nayo.

Tathā ‘‘sīla’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘pāṇātipātā paṭivirato’’tiādi.

‘‘Aññeva dhammā’’tiādi sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘tayidaṃ bhikkhave tathāgato pajānātī’’tiādi.

Tathā ‘‘pubbantakappikā’’tiādi sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘sassatavādā’’tiādi. Iminā nayena sabbattha sāmaññaviseso niddhāretabboti ayaṃ adhiṭṭhāno hāro.

Parikkhārahāravaṇṇanā

Āghātādīnaṃ ‘‘anatthaṃ me acarī’’tiādīni (dha. sa. 1237; vibha. 909) ca ekūnavīsati āghātavatthūni hetu. Ānandādīnaṃ ārammaṇe abhisineho hetu. Sīlassa hiriottappaṃ appicchatādayo ca hetu. ‘‘Gambhīrā’’tiādinā vuttadhammassa sabbāpi pāramiyo hetu, visesena paññāpāramī. Diṭṭhīnaṃ asappurisūpassayo, asaddhammassavanaṃ, micchābhinivesena ayonisomanasikāro ca avisesena hetu, visesena pana sassatavādādīnaṃ atītajātianussaraṇādi hetu. Vedanānaṃ avijjātaṇhākammāni phasso ca hetu. Anupādāvimuttiyā ariyamaggo hetu. Paññāpanassa ayonisomanasikāro hetu. Taṇhāya saṃyojaniyesu assādānupassanā hetu. Phassassa chaḷāyatanāni, chaḷāyatanassa nāmarūpaṃ hetu. Bhavanettisamucchedassa visuddhibhāvanā hetūti ayaṃ parikkhāro hāro.

Samāropanahāravaṇṇanā

Āghātādīnaṃ akaraṇīyatāvacanena khantisampadā dassitā hoti. ‘‘Appamattakaṃ kho paneta’’ntiādinā soraccasampadā, ‘‘atthi bhikkhave’’tiādinā ñāṇasampadā, ‘‘aparāmasato cassa paccattaññeva nibbuti viditā’’ti, ‘‘vedanānaṃ…pe… yathābhūtaṃ viditvā anupādāvimutto’’ti etehi samādhisampadāya saddhiṃ vijjāvimuttivasībhāvasampadā dassitā hoti. Tattha khantisampadā paṭisaṅkhānabalasiddhito soraccasampadāya padaṭṭhānaṃ. Soraccasampadā pana atthato sīlameva, tathā pāṇātipātādīhi paṭivirativacanaṃ sīlassa pariyāyavibhāgadassanatthaṃ. Tattha sīlaṃ samādhissa padaṭṭhānaṃ, samādhi paññāya padaṭṭhānaṃ. Tesu sīlena vītikkamappahānaṃ duccaritasaṃkilesappahānañca sijjhati, samādhinā pariyuṭṭhānappahānaṃ, vikkhambhanappahānaṃ, taṇhāsaṃkilesappahānañca sijjhati. Paññāya diṭṭhisaṃkilesappahānaṃ, samucchedappahānaṃ, anusayappahānañca sijjhatīti sīlādīhi tīhi dhammakkhandhehi samathavipassanābhāvanāpāripūrī, pahānattayasiddhi cāti ayaṃ samāropano hāro.

Soḷasahāravaṇṇanā niṭṭhitā.

Pañcavidhanayavaṇṇanā

Nandiyāvaṭṭanayavaṇṇanā

Āghātādīnaṃ akaraṇavacanena taṇhāvijjāsaṅkoco dassito hoti. Sati hi attattaniyavatthūsu sinehe sammose ca ‘‘anatthaṃ me acarī’’tiādinā (dha. sa. 1237, vibha. 909) āghāto jāyatīti, tathā ‘‘pāṇātipātā paṭivirato’’tiādivacanehi, ‘‘paccattaññeva nibbuti viditā, anupādāvimutto, channaṃ phassāyatanānaṃ…pe… yathābhūtaṃ pajānātī’’tiādīhi vacanehi ca taṇhāvijjānaṃ accantappahānaṃ dassitaṃ hoti. Tāsaṃ pana pubbantakappikādipadehi ‘‘ajānataṃ apassata’’ntiādipadehi ca sarūpato dassitānaṃ taṇhāvijjānaṃ rūpadhammā arūpadhammā ca adhiṭṭhānaṃ. Yathākkamaṃ samatho ca vipassanā ca paṭipakkho. Tesaṃ cetovimutti paññāvimutti ca phalaṃ. Tattha taṇhā, taṇhāvijjā vā samudayasaccaṃ, tadadhiṭṭhānabhūtā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā samathavipassanā maggasaccanti evaṃ catusaccayojanā veditabbā. Taṇhāggahaṇena cettha māyāsāṭheyyamānātimānamadappamādapāpicchatāpāpamittatāahirikānottappādivasena sabbo akusalapakkho netabbo. Tathā avijjāggahaṇena viparītamanasikārakodhupanāhamakkhapalāsaissāmacchariyasārambhadovacassatā- bhavadiṭṭhivibhavadiṭṭhādivasena akusalapakkho netabbo. Vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena, tathā samathapakkhiyānaṃ saddhindriyādīnaṃ, vipassanāpakkhiyānañca aniccasaññādīnaṃ vasena kusalapakkho netabboti. Ayaṃ nandiyāvaṭṭassa nayassa bhūmi.

Tipukkhalanayavaṇṇanā

Āghātādīnaṃ akaraṇavacanena adosasiddhi, tathā pāṇātipātapharusavācāhi paṭivirativacanena. Ānandādīnaṃ akaraṇavacanena alobhasiddhi, tathā abrahmacariyato paṭivirativacanena. Adinnādānādīhi pana paṭivirativacanena ubhayasiddhi. ‘‘Tayidaṃ bhikkhave tathāgato pajānātī’’tiādinā amohasiddhi. Iti tīhi akusalamūlehi gahitehi tappaṭipakkhato, āghātādiakaraṇavacanena ca tīṇi kusalamūlāni siddhāniyeva honti. Tattha tīhi akusalamūlehi tividhaduccaritasaṃkilesamalavisamākusalasaññāvitakkāsaddhammādivasena sabbo akusalapakkho vitthāretabbo. Tathā tīhi kusalamūlehi tividhasucaritavodānasamakusalasaññāvitakkapaññāsaddhammasamādhi- vimokkhamukhavimokkhādivasena sabbo kusalapakkho vibhāvetabbo. Etthāpi ca saccayojanā veditabbā. Kathaṃ? Lobho sabbāni vā kusalākusalamūlāni samudayasaccaṃ, tehi pana nibbattā tesaṃ adhiṭṭhānagocarabhūtā upādānakkhandhā dukkhasaccantiādinā nayena saccayojanā veditabbāti ayaṃ tipukkhalassa nayassa bhūmi.

Sīhavikkīḷitanayavavaṇṇanā

Āghātānandanādīnaṃ akaraṇavacanena satisiddhi. Satiyā hi sāvajjānavajje, tattha ca ādīnavānisaṃse sallakkhetvā sāvajjaṃ pahāya anavajjaṃ samādāya vattatīti. Tathā micchājīvā paṭivirativacanena vīriyasiddhi. Vīriyena hi kāmabyāpādavihiṃsāvitakke vinodeti, vīriyasādhanañca ājīvapārisuddhisīlanti. Pāṇātipātādīhi paṭivirativacanena satisiddhi. Satiyā hi sāvajjānavajje, tattha ca ādīnavānisaṃse sallakkhetvā sāvajjaṃ pahāya anavajjaṃ samādāya vattati. Tathā hi sā ‘‘visayābhimukhabhāvapaccupaṭṭhānā’’ti ca vuccati. ‘‘Tayidaṃ bhikkhave tathāgato pajānātī’’tiādinā samādhipaññāsiddhi. Paññāya hi yathābhūtāvabodho, samāhito ca yathābhūtaṃ pajānātīti. Tathā ‘‘nicco dhuvo’’tiādinā anicce ‘‘nicca’’nti vipallāso, ‘‘arogo paraṃ maraṇā, ekantasukhī attā diṭṭhadhammanibbānappatto’’ti ca evamādīhi asukhe ‘‘sukha’’nti vipallāso, ‘‘pañcahi kāmaguṇehi samappito’’tiādinā asubhe ‘‘subha’’nti vipallāso, sabbeheva ca diṭṭhidīpakapadehi anattani ‘‘attā’’ti vipallāsoti evamettha cattāro vipallāsā siddhā honti, tesaṃ paṭipakkhato cattāri satipaṭṭhānāni siddhāneva honti. Tattha catūhi indriyehi cattāro puggalā niddisitabbā.

Kathaṃ? Duvidho hi taṇhācarito mudindriyo ca tikkhindriyo cāti, tathā diṭṭhicarito. Tesu paṭhamo asubhe ‘‘subha’’nti vipallattadiṭṭhi satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe ‘‘sukha’’nti vipallattadiṭṭhi ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) vuttena vīriyasaṃvarasaṅkhātena vīriyabalena taṃ vipallāsaṃ vidhamati. Tatiyo anicce ‘‘nicca’’nti ayāthāvagāhī samathabalena samāhitabhāvato saṅkhārānaṃ khaṇikabhāvaṃ yathābhūtaṃ paṭivijjhati. Catuttho santatisamūhakiccārammaṇaghanavicittattā phassādidhammapuñjamatte anattani ‘‘attā’’ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃseti. Catūhi cettha vipallāsehi caturāsavoghayogakāyaganthaagatitaṇhuppādupādānasattaviññāṇaṭṭhitiapariññādivasena sabbo akusalapakkho netabbo. Tathā catūhi satipaṭṭhānehi catubbidhajhānavihārādhiṭṭhānasukhabhāgiyadhammaappamaññāsammappadhānaiddhipādādivasena sabbo vodānapakkho netabboti ayaṃ sīhavikkīḷitassa nayassa bhūmi. Idhāpi subhasaññāsukhasaññāhi, catūhipi vā vipallāsehi samudayasaccaṃ, tesaṃ adhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā.

Disālocanaaṅkusanayadvayavaṇṇanā

Iti tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayampi siddhameva hoti. Tathā hi atthanayadisābhūtadhammānaṃ samālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti niyuttā pañca nayā.

Pañcavidhanayavaṇṇanā niṭṭhitā.

Sāsanapaṭṭhānavaṇṇanā

Idaṃ suttaṃ soḷasavidhe suttantapaṭṭhāne saṃkilesavāsanāsekkhabhāgiyaṃ, saṃkilesanibbedhāsekkhabhāgiyameva vā. Aṭṭhavīsatividhe pana suttantapaṭṭhāne lokiyalokuttaraṃ sattadhammādhiṭṭhānaṃ ñāṇañeyyadassanabhāvanaṃ sakavacanaparavacanaṃ vissajjanīyāvissajjanīyaṃ kusalākusalaṃ anuññātapaṭikkhittañcāti veditabbaṃ.

Pakaraṇanayavaṇṇanā niṭṭhitā.

Brahmajālasuttavaṇṇanā niṭṭhitā.

2. Sāmaññaphalasuttavaṇṇanā

Rājāmaccakathāvaṇṇanā

150. Rājagaheti ettha duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitanti rājagahanti āha ‘‘mandhātu…pe… vuccatī’’ti. Tattha mahāgovindena mahāsattena pariggahitaṃ reṇuādīhi rājūhi pariggahitameva hotīti mahāgovindaggahaṇaṃ. Mahāgovindoti mahānubhāvo eko purātano rājāti keci. Pariggahitattāti rājadhānībhāvena pariggahitattā. Pakāreti nagaramāpanena raññā kāritasabbagehattā rājagahaṃ, gijjhakūṭādīhi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehanti pi rājagahaṃ, saṃvihitārakkhatāya anatthāvahabhāvena upagatānaṃ paṭirājūnaṃ gahaṃ gehabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ, ārāmarāmaṇeyyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati, pariggayhatīti vā rājagahanti edise pakāre so padeso ṭhānavisesabhāvena uḷārasattaparibhogoti āha ‘‘taṃ paneta’’ntiādi. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ.

Avisesenāti ‘‘pātimokkhasaṃvarasaṃvuto viharati’’ (ma. ni. 1.69; 3.75; vibha. 508), ‘‘paṭhamaṃ jhānaṃ upasampajja viharati, (dī. ni. 1.226; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) ‘‘mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati’’, (dī. ni. 1.556; 3.308; ma. ni. 1.77, 459, 509; 2.309, 315, 451, 471; 3.230; vibha. 642) ‘‘sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ samāpajjitvā viharatī’’tiādīsu (ma. ni. 1.459) viya saddantarasannidhānasiddhena visesaparāmasanena vinā. Iriyāya kāyikakiriyāya pavattanūpāyabhāvato pathoti iriyāpatho. Ṭhānādīnañhi gatinivatti ādiavatthāhi vinā na kañci kāyikakiriyaṃ pavattetuṃ sakkā. Viharati pavattati etena, viharaṇañcāti vihāro, dibbabhāvāvaho vihāro dibbavihāro, mahaggatajjhānāni. Nettiyaṃ pana ‘‘catasso āruppasamāpattiyo āneñjā vihārā’’ti vuttaṃ. Taṃ tāsaṃ mettājhānādīnaṃ brahmavihāratā viya bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi ‘‘dibbavihārā’’ tveva vuttā. Hitūpasaṃhārādivasena pavattiyā brahmabhūtā seṭṭhabhūtā vihārāti brahmavihārā, mettājhānādikā. Anaññasādhāraṇattā ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Samaṅgīparidīpananti samaṅgibhāvaparidīpanaṃ. Iriyāpathasamāyogaparidīpanaṃ itaravihārasamāyogaparidīpanassa visesavacanassa abhāvato, iriyāpathasamāyogaparidīpanassa ca atthasiddhattā. Viharatīti ettha vi-saddo vicchedatthajotano, haratīti neti, pavattetīti attho. Tattha kassa kena vicchindanaṃ, kathaṃ kassa pavattananti antolīnaṃ codanaṃ sandhāyāha ‘‘so hī’’tiādi.

Gocaragāmadassanatthaṃ ‘‘rājagahe’’ti vatvā buddhānaṃ anurūpanivāsanaṭṭhānadassanatthaṃ ‘‘ambavane’’ti vuttanti āha ‘‘idamassā’’tiādi. Etanti etaṃ ‘‘rājagahe’’ti bhummavacanaṃ samīpatthe ‘‘gaṅgāya gāvo caranti, kūpe gaggakula’’nti ca yathā. Kumārena bhatoti kumārabhato, so eva komārabhacco yathā bhisaggameva bhesajjaṃ. Dosābhisannanti vātapittādivasena ussannadosaṃ. Virecetvāti dosapakopato vivecetvā.

Aḍḍhateḷasahīti aḍḍhena terasahi aḍḍhaterasahi bhikkhusatehi. Tāni pana paññāsāya ūnāni terasabhikkhusatāni hontīti āha ‘‘aḍḍhasatenā’’tiādi.

Rājatīti dibbati, sobhatīti attho. Rañjetīti rameti. Raññoti pitu bimbisārarañño. Sāsanaṭṭhena hiṃsanaṭṭhena sattu.

Bhāriyeti garuke aññesaṃ asakkuṇeyye vā. Suvaṇṇasatthakenāti suvaṇṇamayena satthakena. Ayomayañhi rañño sarīraṃ upanetuṃ ayuttanti vadati. Suvaṇṇasatthakenāti vā suvaṇṇaparikkhatena satthakena bāhuṃ phālāpetvāti sirāvedhavasena bāhuṃ phalāpetvā udakena sambhinditvā pāyesi kevalassa lohitassa gabbhinitthiyā dujjīrabhāvato. Dhurāti dhurabhūtā, gaṇassa, dhorayhāti attho. Dhuraṃ nīharāmīti gaṇadhuraṃ gaṇabandhiyaṃ nibbattemi. ‘‘Pubbe kho’’tiādi khandhakapāḷi eva.

Potthaniyanti churikaṃ, yaṃ ‘‘nakhara’’ntipi [pothanikanti churikaṃ, yaṃ kharantipi (sārattha. ṭī. 3.339) pothanikanti churikaṃ, kharantipi (vi. vi. ṭī. 2.cūḷavaggavaṇṇanā 339)] vuccati. Divā divassāti divassapi divā, majjhanhikavelāyanti attho.

Tassā sarīraṃ lehitvā yāpeti attūpakkamena maraṇaṃ na yuttanti. Na hi ariyasāvakā attānaṃ vinipātentīti. Maggaphalasukhenāti maggaphalasukhāvahena sotāpattimaggaphalasukhūpasañhitena caṅkamena yāpeti. Cetiyaṅgaṇeti gandhapupphādīhi pūjanaṭṭhānabhūte cetiyaṅgaṇe. Nisajjanatthāyāti bhikkhusaṅghanisīdanatthāya. Cātumahārājikadevaloke…pe… yakkho hutvā nibbatti tattha bahulaṃ nibbattapubbatāya ciraparicitanikantivasena.

Khobhetvāti puttasinehassa balavabhāvato, sahajātapītivegassa ca savipphāratāya taṃsamuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā. Tenāha ‘‘aṭṭhimiñjaṃ āhacca aṭṭhāsī’’ti. Pituguṇanti pitu attani sinehaguṇaṃ. Muñcāpetvāti ettha iti-saddo pakārattho, tena ‘‘abhimārakapurisapesanādippakārenā’’ti vutte eva pakāre paccāmasati. Vitthārakathānayoti ajātasattupasādanādivasena vitthārato vattabbāya kathāya nayamattaṃ. Kasmā panettha vitthāranayā kathā na vuttāti āha ‘‘āgatattā pana sabbaṃ na vutta’’nti.

Kosalaraññoti mahākosalarañño. Paṇḍitādhivacananti paṇḍitavevacanaṃ. Vidantīti jānanti. Vedena ñāṇena karaṇabhūtena īhati pavattatīti vedehi.

Etthāti etasmiṃ divase. Anasanena vāti -saddo aniyamattho, tena ekaccamanoduccaritadussīlyādīni saṅgaṇhāti. Tathā hi gopālakūposatho abhijjhāsahagatacittassa vasena vutto, nigaṇṭhuposatho mosavajjādivasena. Yathāha ‘‘so tena abhijjhāsahagatena cetasā divasaṃ atināmetī’’ti (a. ni. 1.71), ‘‘iti yasmiṃ samaye sacce samādapetabbā, musāvāde tasmiṃ samaye samādapentī’’ti (a. ni. 1.71) ca ādi. Etthāti uposathasadde. Atthuddhāroti vattabbaatthānaṃ uddhāraṇaṃ.

Nanu ca atthamattaṃ pati saddā abhinivisantīti na ekena saddena aneke atthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite, tesaṃ pana atthānaṃ uposathasaddavacanīyatā sāmaññaṃ upādāya vuccamāno ayaṃ vicāro uposathasaddassa atthuddhāroti vutto. Heṭṭhā ‘‘evaṃ me suta’’ntiādīsu āgate atthuddhārepi eseva nayo. Kāmañca pātimokkhuddesādivisayopi uposathasaddo sāmaññarūpo eva visesasaddassa avācakabhāvato, tādisaṃ pana sāmaññaṃ anādiyitvā ayamattho vuttoti veditabbaṃ. Sīlasuddhivasena upetehi samaggehi vasīyati anuṭṭhīyatīti uposatho, pātimokkhuddeso. Samādānavasena adhiṭṭhānavasena vā upecca ariyavāsādiatthaṃ vasitabbato uposatho, sīlaṃ. Anasanādivasena upecca vasitabbato anuvasitabbato uposatho. Upavāsoti samādānaṃ. Uposathakulabhūtatāya navamahatthinikāyapariyāpanne hatthināge kiñci kiriyaṃ anapekkhitvā rūḷhivasena samaññāmattaṃ uposathoti āha ‘‘uposatho nāgarājātiādīsu paññattī’’ti. Divase pana uposathasaddappavatti aṭṭhakathāyaṃ vuttā eva. Suddhassa ve sadā phaggūti ettha pana suddhassāti sabbaso kilesamalābhāvena suddhassa. Veti nipātamattaṃ. Veti vā byattanti attho. Sadā phaggūti niccakālampi phagguṇanakkhattameva. Yassa hi phagguṇamāse uttaraphagguṇadivase titthanhānaṃ karontassa saṃvaccharikapāpapavāhanaṃ hotīti laddhi, taṃ tato vivecetuṃ idaṃ bhagavatā vuttaṃ. Suddhassuposatho sadāti yathāvuttasuddhiyā suddhassa uposathaṅgāni vatasamādānāni ca asamādiyatopi niccaṃ uposatho, uposathavāso evāti attho. Pañcadasannaṃ tithīnaṃ pūraṇavasena pannaraso.

Bahuso, atisayato vā kumudāni ettha santīti kumudavatī, tissaṃ kumudavatiyā. Catunnaṃ māsānaṃ pāripūribhūtāti cātumāsī. Sā eva pāḷiyaṃ cātumāsinīti vuttāti āha ‘‘idha pana cātumāsinīti vuccatī’’ti. Tadā kattikamāsassa puṇṇatāya māsapuṇṇatā. Vassānassa utuno puṇṇatāya utupuṇṇatā. Kattikamāsalakkhitassa saṃvaccharassa puṇṇatāya saṃvaccharapuṇṇatā. ‘‘Mā’’ iti cando vuccati tassa gatiyā divasassa minitabbato. Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo. Tadā hi cando sabbaso paripuṇṇo hutvā dissati. Ettha ca ‘‘tadahuposathe pannarase’’ti padāni divasavasena vuttāni, ‘‘komudiyā’’tiādīni rattivasena.

Rājāmaccaparivutoti rājakulasamudāgatehi amaccehi parivuto. Atha vā anuyuttakarājūhi ceva amaccehi ca parivuto. Caturupakkilesāti abbhā mahikā dhūmarajo rāhūti imehi catūhi upakkilesehi. Sanniṭṭhānaṃ kataṃ aṭṭhakathāyaṃ.

Pītivacananti pītisamuṭṭhānaṃ vacanaṃ. Yañhi vacanaṃ paṭiggāhakanirapekkhaṃ kevalaṃ uḷārāya pītiyā vasena sarasato sahasāva mukhato niccharati, taṃ idha ‘‘udāna’’nti adhippetaṃ. Tenāha ‘‘yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkotī’’tiādi.

Dosehi itā gatā apagatāti dosinā ta-kārassa na-kāraṃ katvā yathā ‘‘kilese jito vijitāvīti jino’’ti. Anīya-saddo kattuatthe veditabboti āha ‘‘manaṃ ramayatī’’ti ‘‘ramaṇīyā’’ti yathā ‘‘niyyānikā dhammā’’ti. Juṇhavasena rattiyā surūpatāti āha ‘‘vuttadosavimuttāyā’’tiādi. Tattha abbhādayo vuttadosā, tabbigameneva cassā dassanīyatā, tena, utusampattiyā ca pāsādikatā veditabbā. Lakkhaṇaṃ bhavituṃ yuttāti etissā rattiyā yutto divaso māso utu saṃvaccharoti evaṃ divasamāsautusaṃvaccharānaṃ sallakkhaṇaṃ bhavituṃ yuttā lakkhaññā, lakkhaṇīyāti attho.

‘‘Yaṃ no payirupāsato cittaṃ pasīdeyyā’’ti vuttattā ‘‘samaṇaṃ vā brāhmaṇaṃ vā’’ti ettha paramatthasamaṇo ca paramatthabrāhmaṇo ca adhippeto, na pabbajjāmattasamaṇo, na jātimattabrāhmaṇo cāti āha ‘‘samitapāpatāya samaṇaṃ. Bāhitapāpatāya brāhmaṇa’’nti. Bahuvacane vattabbe ekavacanaṃ, ekavacane vā vattabbe bahuvacanaṃ vacanabyatayo. Aṭṭhakathāyaṃ pana ekavacanavaseneva byatayo dassito. Attani, garuṭṭhāniye ca ekasmimpi bahuvacanappayogo nirūḷhoti. Sabbenapīti ‘‘ramaṇīyā vatā’’tiādinā sabbena vacanena. Obhāsanimittakammanti obhāsabhūtanimittakammaṃ paribyattaṃ nimittakaraṇanti attho. Devadatto cāti. Ca-saddo attūpanayane, tena yathā rājā ajātasattu attano pitu ariyasāvakassa satthuupaṭṭhākassa ghātanena mahāparādho, evaṃ bhagavato mahāanatthakarassa devadattassa avassayabhāvena pīti imamatthaṃ upaneti. Tassa piṭṭhichāyāyāti tassa jīvakassa piṭṭhiapassayena, taṃ pamukhaṃ katvā taṃ apassāyāti attho. Vikkhepapacchedanatthanti bhāviniyā attano kathāya uppajjanakavikkhepanassa pacchindanatthaṃ, anuppattiatthanti adhippāyo. Tenāha ‘‘tassaṃ hī’’tiādi.

151. ‘‘So kirā’’tiādi porāṇaṭṭhakathāya āgatanayo. Eseva nayo parato makkhalipadanibbacanepi. Upasaṅkamantīti upagatā. Tadeva pabbajjaṃ aggahesīti tadeva naggarūpaṃ pabbajjaṃ katvā gaṇhi.

Pabbajitasamūhasaṅkhāto saṅghoti pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhisuvisuddhasīlasāmaññavasena saṃhatattāti adhippāyo. Assa atthīti assa satthupaṭiññassa parivārabhūto atthi. Svevāti pabbajitasamūhasaṅkhātova. Keci pana ‘‘pabbajitasamūhavasena saṅghī, gahaṭṭhasamūhavasena gaṇī’’ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅgha-saddassa nirūḷhattā. Ācārasikkhāpanavasenāti acelaka vatacariyādiācārasikkhāpanavasena. Pākaṭoti saṅghīādibhāvena pakāsito. ‘‘Appiccho’’ti vatvā tattha labbhamānaṃ appicchattaṃ dassetuṃ ‘‘appicchatāya vatthampi na nivāsetī’’ti vuttaṃ. Na hi tasmiṃ sāsanike viya santaguṇanigūhaṇalakkhaṇā appicchatā labbhatīti. Yasoti kittisaddo. ‘‘Taranti etena saṃsārogha’’nti evaṃ sammatattā titthaṃ vuccati laddhīti āha ‘‘titthakaroti laddhikaro’’ti. Sādhusammatoti ‘‘sādhū’’ti sammato, na sādhūhi sammatoti āha ‘‘ayaṃ sādhū’’tiādi. ‘‘Imāni me vatasamādānāni ettakaṃ kālaṃ suciṇānī’’ti pabbajitato paṭṭhāya atikkantā bahū rattiyo jānātīti rattaññū. Tā panassa rattiyo cirakālabhūtāti katvā ciraṃ pabbajitassa assāti cirapabbajito. Tattha cirapabbajitatāgahaṇena buddhisīlataṃ dasseti, rattaññutāgahaṇena tattha sampajānataṃ. Addhānanti dīghakālaṃ. Kittako pana soti āha ‘‘dve tayo rājaparivaṭṭe’’ti, dvinnaṃ tiṇṇaṃ rājūnaṃ rajjaṃ anusāsanapaṭipāṭiyoti attho. ‘‘Addhagato’’ti vatvā kataṃ vayogahaṇaṃ osānavayāpekkhanti āha ‘‘pacchimavayaṃ anuppatto’’ti. Ubhayanti ‘‘addhagato, vayoanuppatto’’ti padadvayaṃ.

Pubbe pitarā saddhiṃ satthu santikaṃ gantvā desanāya sutapubbataṃ sandhāyāha ‘‘jhānābhiññādi…pe… sotukāmo’’ti. Dassanenāti na dassanamattaṃ, disvā pana tena saddhiṃ ālāpasallāpaṃ katvā tato akiriyavādaṃ sutvā tesaṃ anattamano ahosi. Guṇakathāyāti abhūtaguṇakathāya. Tenāha ‘‘suṭṭhutaraṃ anattamano hutvā’’ti. Yadi anattamano, kasmā tuṇhī ahosīti āha ‘‘anattamano samānopī’’tiādi.

152. Gosālāyāti evaṃ nāmake gāme. Vassānakāle gunnaṃ tiṭṭhanasālāti eke.

153. Paṭikiṭṭhataranti nihīnataraṃ. Tantāvutānīti tante pasāretvā vītāni. ‘‘Sīte sīto’’tiādinā chahākārehi tassa nihīnassa nihīnatarataṃ dasseti.

154. Vaccaṃ katvāpīti pi-saddena bhojanaṃ bhuñjitvāpi kenaci asucinā makkhito pīti imamatthaṃ sampiṇḍeti. Vālikathūpaṃ katvāti vattavasena vālikāya thūpaṃ katvā.

156. Palibuddhanakilesoti saṃsāre palibuddhanakicco rāgādikileso khettavatthuputtadārādivisayo.

Komārabhaccajīvakakathāvaṇṇanā

157. Na yathādhippāyaṃ vattatīti katvā vuttaṃ ‘‘anattho vata me’’ti. Jīvakassa tuṇhībhāvo mama adhippāyassa maddanasadiso, tasmā taṃ pucchitvā kathāpanena mama adhippāyo pūretabboti ayamettha rañño ajjhāsayoti dassento ‘‘hatthimhi nu kho panā’’tiādimāha. Kiṃ tuṇhīti kiṃ kāraṇā tuṇhī, kiṃ taṃ kāraṇaṃ, yena tuvaṃ tuṇhīti vuttaṃ hoti. Tenāha ‘‘kena kāraṇena tuṇhī’’ti.

Kāmaṃ sabbāpi tathāgatassa paṭipatti anaññasādhāraṇā acchariyaabbhutarūpā ca, tathāpi gabbhokkanti- abhijātiabhinikkhamanaabhisambodhidhammacakkappavattana- yamakapāṭihāriyadevorohaṇāni sadevake loke ativiya supākaṭāni, na sakkā kenaci paṭibāhitunti tāniyevettha uddhaṭāni. Itthambhūtākhyānattheti itthaṃ evaṃ pakāro bhūto jātoti evaṃ kathanatthe. Upayogavacananti. ‘‘Abbhuggato’’ti ettha abhīti upasaggo itthambhūtākhyānatthajotako, tena yogato ‘‘taṃ kho pana bhagavanta’’nti idaṃ sāmiatthe upayogavacanaṃ, tenāha ‘‘tassa kho pana bhagavatoti attho’’ti. Kalyāṇaguṇasamannāgatoti kalyāṇehi guṇehi yutto, taṃ nissito tabbisayatāyāti adhippāyo. Seṭṭhoti etthāpi eseva nayo. Kittetabbato kitti, sā eva saddanīyato saddoti āha ‘‘kittisaddoti kittiyevā’’ti. Abhitthavanavasena pavatto saddo thutighoso. Anaññasādhāraṇaguṇe ārabbha pavattattā sadevakaṃ lokaṃ ajjhottharitvā abhibhavitvā uggato.

So bhagavāti yo so samatiṃ sapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke ‘‘bhagavā’’ti sabbattha patthaṭakittisaddo, so bhagavā. ‘‘Bhagavā’’ti ca idaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 84). Parato pana bhagavāti guṇakittanaṃ.

Yathā kammaṭṭhānikena ‘‘araha’’ntiādīsu navaṭṭhānesu paccekaṃ iti-saddaṃ yojetvā buddhaguṇā anussarīyanti, evaṃ buddhaguṇasaṅkittakenāpīti dassento ‘‘itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavā’’ti āha. ‘‘Itipetaṃ abhūtaṃ, itipetaṃ ataccha’’ntiādīsu (dī. ni. 1.5) viya idha iti-saddo āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca tesaṃ guṇānaṃ bahubhāvo dīpito. Tāni ca saṅkittentena viññunā cittassa sammukhībhūtāneva katvā saṅkittetabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha. Evañhi nirūpetvā kittente yassa saṅkitteti, tassa bhagavati ativiya abhippasādo hoti. Ārakattāti suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti vihatattā. Paccayādīnanti cīvarādipaccayānañceva pūjāvisesānañca. Tatoti visuddhimaggato. Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanatopi nesaṃ vitthāro gahetabbo.

Yasmā jīvako bahuso satthusantike buddhaguṇe sutvā ṭhito, diṭṭhasaccatāya ca satthusāsane vigatakathaṃkatho vesārajjappatto, tasmā āha ‘‘jīvako panā’’tiādi. Pañcavaṇṇāyāti khuddikādivasena pañcappakārāya. Nirantaraṃ phuṭaṃ ahosi katādhikārabhāvato. Kammantarāyavasena hissa rañño guṇasarīraṃ khatupahataṃ ahosi.

158. ‘‘Uttama’’nti vatvā na kevalaṃ seṭṭhabhāvo evettha kāraṇaṃ, atha kho appasaddatāpi kāraṇanti dassetuṃ ‘‘assayānarathayānānī’’tiādi vuttaṃ. Hatthiyānesu nibbisevanameva gaṇhanto hatthiniyova kappāpesi. Rañño āsaṅkānivattanatthaṃ āsannacārībhāvena tattha itthiyova nisajjāpitā. Rañño paresaṃ durupasaṅkamanabhāvadassanatthaṃ purisavesaṃ gāhāpetvā āvudhahatthā kāritā. Paṭivedesīti ñāpesi. Tadevāti gamanaṃ, agamanameva vā.

159. Mahañcāti karaṇatthe paccattavacananti āha ‘‘mahatācā’’ti. Mahaccāti mahatiyā, liṅgavipallāsavasena vuttaṃ, mahantenāti vuttaṃ hoti. Tenāha ‘‘rājānubhāvenā’’ti ‘‘dvinnaṃ mahāraṭṭhānaṃ issariyasirī’’ti aṅgamagadharaṭṭhānaṃ ādhipaccamāha. Āsattakhaggānīti aṃse olambanavasena sannaddhaasīni. Kulabhogaissariyādivasena mahatī mattā etesanti mahāmattā, mahānubhāvā rājapurisā. Vijjādharataruṇā viyāti vijjādharakumārā viya. Raṭṭhiyaputtāti bhojaputtā. Hatthighaṭāti hatthisamūhā. Aññamaññasaṅghaṭṭanāti avicchedavasena gamanena aññamaññasambandhā.

Cittutrāso sayaṃ bhāyanaṭṭhena bhayaṃ yathā tathā bhāyatīti katvā. Ñāṇaṃ bhāyitabbe eva vatthusmiṃ bhayato upaṭṭhite ‘‘bhāyitabbamida’’nti bhayato tīraṇato bhayaṃ. Tenevāha ‘‘bhayatupaṭṭhānañāṇaṃ pana bhāyati nabhāyatīti? Na bhāyati. Tañhi atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgatā nirujjhissantīti tīraṇamattameva hotī’’ti (visuddhi. 2.751). Ārammaṇaṃ bhāyati etasmāti bhayaṃ. Otappaṃ pāpato bhāyati etenāti bhayaṃ. Bhayānakanti bhāyanākāro. Bhayanti ñāṇabhayaṃ. Saṃveganti sahottappañāṇaṃ santāsanti sabbaso ubbijjanaṃ. Bhāyitabbaṭṭhena bhayaṃ bhīmabhāvena bheravanti bhayabheravaṃ, bhītabbavatthu. Tenāha ‘‘āgacchatī’’ti.

Bhīruṃ pasaṃsantīti pāpato bhāyanato uttasanato bhīruṃ pasaṃsanti paṇḍitā. Na hi tattha sūranti tasmiṃ pāpakaraṇe sūraṃ pagabbhadhaṃsinaṃ na hi pasaṃsanti. Tenāha ‘‘bhayā hi santo na karonti pāpa’’nti. Tattha bhayāti pāputrāsato, ottappahetūti attho. Sarīracalananti bhayavasenasarīrasaṃkampo. Eketi uttaravihāravāsino. ‘‘Rājagahe’’tiādi tesaṃ adhippāyavivaraṇaṃ. Kāmaṃ vayatulyo ‘‘vayasso’’ti vuccati, rūḷhireso, yo koci pana sahāyo vayasso, tasmā vayassābhilāpoti sahāyābhilāpo. Na vippalambhesīti na visaṃvādesi. Vinasseyyāti cittavighātena vihaññeyya.

Sāmaññaphalapucchāvaṇṇanā

160. Bhagavato tejoti buddhānubhāvo. Rañño sarīraṃ phari yathā taṃ soṇadaṇḍassa brāhmaṇassa bhagavato santikaṃ gacchantassa antovanasaṇḍagatassa. Eketi uttaravihāravāsino.

161. Yena, tenāti ca bhummatthe karaṇavacananti āha ‘‘yattha bhagavā, tattha gato’’ti. Tadā tasmiṃ bhikkhusaṅghe tuṇhībhāvassa anavasesato byāpibhāvaṃ dassetuṃ ‘‘tuṇhībhūtaṃ tuṇhībhūta’’nti vuttanti āha ‘‘yato yato…pe… mevāti attho’’ti. Hatthassa kukatattā asaṃyamo asampajaññakiriyā hatthakukkuccanti veditabbo. -saddo avuttavikappattho, tena tadañño asaṃyamabhāvo vibhāvitoti daṭṭhabbaṃ. Tattha pana cakkhuasaṃyamo sabbapaṭhamo, dunnivāro cāti tadabhāvaṃ dassetuṃ ‘‘sabbālaṅkārapaṭimaṇḍita’’ntiādi vuttaṃ. Kāyikavācasikena upasamena laddhena itaropi anumānato laddho eva hotīti āha ‘‘mānasikena cā’’ti. Upasamanti saṃyamaṃ, ācārasampattinti attho. Pañcaparivaṭṭeti pañcapurisaparivaṭṭe. Pañcahākārehīti ‘‘iṭṭhāniṭṭhe tādī’’ti (mahāni. 38, 192) evaṃ ādinā āgatehi, pañcavidhaariyiddhisiddhehi ca pañcahi pakārehi. Tādilakkhaṇeti tādibhāve.

162. Na me pañhavissajjane bhāro atthīti satthu sabbattha appaṭihatañāṇacāratādassanaṃ. Yadākaṅkhasīti na vadanti, kathaṃ pana vadantīti āha ‘‘sutvā vedissāmā’’ti padesañāṇe ṭhitattā. Buddhā pana sabbaññupavāraṇaṃ pavārentīti sambandho. ‘‘Yakkhanarindadevasamaṇabrāhmaṇaparibbājakāna’’nti idaṃ ‘‘pucchāvuso yadākaṅkhasī’’tiādīni (saṃ. ni. 1.237, 246; su. ni. āḷavakasutte) suttapadāni pucchantānaṃ yesaṃ puggalānaṃ vasena āgatāni, taṃ dassanatthaṃ. ‘‘Pucchāvuso yadākaṅkhasī’’ti idaṃ āḷavakassa yakkhassa okāsakaraṇaṃ, sesāni narindādīnaṃ. Manasicchasīti manasā icchasi. Pucchavho, yaṃ kiñci manasicchathāti bāvarissa saṃsayaṃ manasā pucchavho. Tumhākaṃ pana sabbesaṃ yaṃ kiñci sabbasaṃsayaṃ manasā, aññathā ca, yathā icchatha, tathā pucchavhoti adhippāyo.

Sādhurūpāti sādhusabhāvā. Dhammoti paveṇīdhammo. Vuddhanti sīlādīhi buddhippattaṃ, garunti attho. Esa bhāroti esa saṃsayūpacchedanasaṅkhāto bhāro, āgato bhāro avassaṃ āvahitabboti adhippāyo. Ñatvā sayanti parūpadesena vinā sayameva ñatvā.

Suciratenāti evaṃ nāmakena brāhmaṇena. Tagghāti ekaṃsena. Yathāpi kusalo tathāti yathā sabbadhammakusalo sabbavidū jānāti katheti, tathā ahamakkhissaṃ. Rājā ca kho taṃ yadi kāhati vā na vāti yo taṃ idha pucchituṃ pesesi, so rājānaṃ tayā pucchitaṃ karotu vā mā vā, ahaṃ pana te akkhissaṃ akkhissāmi, ācikkhissāmīti attho.

163. Sippanaṭṭhena sikkhitabbatāya ca sippameva sippāyatanaṃ jīvikāya kāraṇabhāvato. Seyyathidanti nipāto, tassa te katameti attho. Puthu sippāyatanānīti hi sādhāraṇato sippāni uddisitvā upari taṃtaṃsippūpajīvino niddiṭṭhā puggalādhiṭṭhānakathāya papañcaṃ pariharituṃ. Aññathā yathādhippetāni tāva sippāyatanāni dassetvā puna taṃtaṃsippūpajīvīsu dassiyamānesu papañco siyāti. Tenāha ‘‘hatthārohā’’tiādi.

Hatthiṃ ārohanti, ārohāpayanti cāti hatthārohā. Yehi payogehi puriso hatthino ārohanayoggo hoti, hatthissa taṃ payogaṃ vidhāyataṃ sabbesaṃ petesaṃ gahaṇaṃ. Tenāha ‘‘sabbepī’’tiādi. Tattha hatthācariyā nāma ye hatthino hatthārohakānañca sikkhapakā. Hatthivejjā nāma hatthibhisakkā. Hatthimeṇḍā nāma hatthīnaṃ pādarakkhakā. Ādi-saddena hatthīnaṃ yavasadāyakādike saṅgaṇhāti. Assārohā rathikāti etthāpi eseva nayo. Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā. Dhanuṃ gaṇhanti, gaṇhāpenti cāti dhanuggahā, issāsā dhanusippassa sikkhāpakā ca. Tenāha ‘‘dhanuācariyā issāsā’’ti. Celena celapaṭākāya yuddhe akanti gacchantīti celakāti āha ‘‘ye yuddhe jayadhajaṃ gahetvā purato gacchantī’’ti. Yathā tathā ṭhite senike byūhakaraṇavasena tato calayanti uccālentīti calakā. Sakuṇagghiādayo viya maṃsapiṇḍaṃ parasenāsamūhaṃ sāhasikamahāyodhatāya chetvā chetvā dayanti uppatitvā uppatitvā gacchantīti piṇḍadāyakā. Dutiyavikappe piṇḍe dayanti janasammadde uppatantā viya gacchantīti piṇḍadāyakāti attho veditabbo. Uggatuggatāti thāmajavaparakkamādivasena ativiya uggatā uggāti attho. Pakkhandantīti attano vīrasūrabhāvena asajjamānā parasenaṃ anupavisantīti attho. Thāmajavabalaparakkamādisampattiyā mahānāgā viya mahānāgā. Ekantasūrāti ekākisūrā attano sūrabhāveneva ekākino hutvā yujjhanakā. Sajālikāti savammikā. Saraparittāṇacammanti cammaparisibbitaṃ kheṭakaṃ, cammamayaṃ vā phalakaṃ. Gharadāsayodhāti antojātayodhā.

Āḷāraṃ vuccati mahānasaṃ, tattha niyuttāti āḷārikā, bhattakārā. Pūvikāti pūvasampādakā, ye pūvameva nānappakārato sampādetvā vikkiṇantā jīvanti. Kesanakhalikhanādivasena manussānaṃ alaṅkāravidhiṃ kappenti saṃvidahantīti kappakā. Nhāpakāti cuṇṇavilepanādīhi malaharaṇavaṇṇasampādanavidhinā nhāpentīti nhāpakā. Navantādividhinā pavatto gaṇanagantho antarā chiddābhāvena acchiddakoti vuccati, taṃ gaṇanaṃ upanissāya jīvantā acchiddakapāṭhakā. Hatthena adhippāyaviññāpanaṃ hatthamuddā hattha-saddo cettha tadekadesesu aṅgulīsu daṭṭhabbo. ‘‘Na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī’’tiādīsu viya, tasmā aṅgulisaṅkocanādinā gaṇanā hatthamuddāya gaṇanā. Cittakārādīnīti. Ādi-saddena bhamakārakoṭṭakalekhaka vilīvakārādīnaṃ saṅgaho daṭṭhabbo. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sandiṭṭhikamevāti asamparāyikatāya sāmaṃ daṭṭhabbaṃ, sayaṃ anubhavitabbaṃ attapaccakkhaṃ diṭṭhadhammikanti attho. Sukhitanti sukhappattaṃ. Uparīti devaloke. So hi manussalokato uparimo. Kammassa katattā nibbattanato tassa phalaṃ tassa aggisikhā viya hoti, tañca uddhaṃ devaloketi āha ‘‘uddhaṃ aggaṃ assā atthīti uddhaggikā’’ti. Saggaṃ arahatīti attano phalabhūtaṃ saggaṃ arahati, tattha sā nibbattanārahoti attho. Sukhavipākāti iṭṭhavipākavipaccanīkā. Suṭṭhu aggeti ativiya uttame uḷāre. Dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññanti āha ‘‘dakkhiṇaṃ dāna’’nti.

Maggo sāmaññaṃ samitapāpasamaṇabhāvoti katvā. Yasmā ayaṃ rājā pabbajitānaṃ dāsakassakādīnaṃ lokato abhivādanādilābho sandiṭṭhikaṃ sāmaññaphalanti cintetvā ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā īdisamatthaṃ jānanto’’ti vīmaṃsanto pūraṇādike pucchitvā tesaṃ kathāya anārādhitacitto bhagavantampi tamatthaṃ pucchi, tasmā vuttaṃ ‘‘upari āgataṃ pana dāsakassakopamaṃ sandhāya pucchatī’’ti.

Kaṇhapakkhanti yathāpucchite atthe labbhamānaṃ diṭṭhigatūpasañhitaṃ saṃkilesapakkhaṃ. Sukkapakkhanti tabbidhuraṃ uparisuttāgataṃ vodānapakkhaṃ. Samaṇakolāhalanti samaṇakotūhalaṃ taṃtaṃsamaṇavādānaṃ aññamaññavirodhaṃ. Samaṇabhaṇḍananti teneva virodhena ‘‘evaṃvādīnaṃ tesaṃ samaṇabrāhmaṇānaṃ ayaṃ doso, evaṃvādīnaṃ ayaṃ doso’’ti evaṃ taṃtaṃvādassa paribhāsanaṃ. Rañño bhāraṃ karonto attano desanākosallenāti adhippāyo.

164. Paṇḍitapatirūpakānanti āmaṃ viya pakkānaṃ paṇḍitābhāsānaṃ.

Pūraṇakassapavādavaṇṇanā

165. Ekaṃ idāhanti ekāhaṃ. Idha-saddo cettha nipātamattaṃ, ekāhaṃ samayaṃ ticceva attho. Saritabbayuttanti anussaraṇānucchavikaṃ.

166. Sahatthā karontassāti sahattheneva karontassa. Nissaggiyathāvarādayopi idha sahatthakaraṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha ‘‘daṇḍena uppīḷentassā’’ti. Papañcasūdaniyaṃ ‘‘tajjentassa vā’’ti attho vutto, idha pana tajjanaṃ paribhāsanaṃ daṇḍeneva saṅgahetvā ‘‘daṇḍena uppīḷentassa’’ icceva vuttaṃ. Sokaṃ sayaṃ karontassāti parassa sokakāraṇaṃ sayaṃ karontassa, sokaṃ vā uppādentassa. Parehīti attano vacanakarehi. Sayampi phandatoti parassa vibādhanapayogena sayampi phandato. ‘‘Atipātāpayato’’ti padaṃ suddhakattuatthe hetukattuatthe ca vattatīti āha ‘‘hanantassāpi hanāpentassāpī’’ti. Kāraṇavasenāti kārāpanavasena.

Gharassa bhitti anto bahi ca sandhitā hutvā ṭhitā gharasandhi. Kiñcipi asesetvā niravaseso lopo nillopo. Ekāgāre niyutto vilopo ekāgāriko. Parito sabbaso panthe hananaṃ paripantho. Pāpaṃ na karīyati pubbe asaññato uppādetuṃ asakkuṇeyyattā, tasmā natthi pāpaṃ. Yadi evaṃ kathaṃ sattā pāpe paṭipajjantīti āha ‘‘sattā pana pāpaṃ karomāti evaṃ saññino hontī’’ti. Evaṃ kirassa hoti – imesañhi sattānaṃ hiṃsādikiriyā na attānaṃ phusati tassa niccatāya nibbikārattā sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Khuranemināti nisitakhuramayaneminā.

Gaṅgāya dakkhiṇā disā appatirūpadeso, uttarā disā patirūpadesoti adhippāyena‘‘dakkhiṇañca’’tiādi vuttanti āha ‘‘dakkhiṇatīre manussā kakkhaḷā’’tiādi. Mahāyāganti mahāvijitayaññasadisaṃ mahāyāgaṃ. Uposathakammena vāti uposathakammena ca. Dama-saddo hi indriyasaṃvarassa uposathasīlassa ca vācako idhādhippeto. Keci pana ‘‘uposathakammenāti idaṃ indriyadamanassa visesanaṃ, tasmā ‘uposathakammabhūtena indriyadamanenā’’ti atthaṃ vadanti. Sīlasaṃyamenāti kāyikavācasikasaṃvarena. Saccavajjenāti saccavācāya, tassā visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garu, evaṃ puññadhammesu saccavācā. Tenāha bhagavā ‘‘ekaṃ dhammaṃ atītassā’’tiādi. Pavattīti yo ‘‘karotī’’ti vuccati, tassa santāne phaluppattipaccayabhāvena uppatti. Sabbathāti ‘‘karoto’’tiādinā vuttena sabbappakārena. Kiriyameva paṭikkhipati, na raññā puṭṭhaṃ sandiṭṭhikaṃ sāmaññaphalaṃ byākarotīti adhippāyo. Idaṃ avadhāraṇaṃ vipākapaṭikkhepanivattanatthaṃ. Yo hi kammaṃ paṭikkhipati, tena atthato vipākopi paṭikkhitto eva nāma hoti. Tathā hi vakkhati ‘‘kammaṃ paṭibāhantenāpī’’tiādi (dī. ni. aṭṭha. 1.170-172).

Paṭirājūhi anabhibhavanīyabhāvena visesato jitanti vijitaṃ, āṇāpavattideso. ‘‘Mā mayhaṃ vijite vasathā’’ti apasādanā pabbajitassa viheṭhanā pabbājanāti katvā vuttaṃ ‘‘apasādetabbanti viheṭhetabba’’nti. Uggaṇhanaṃ tena vuttassa atthassa ‘‘evameta’’nti upadhāraṇaṃ sallakkhaṇaṃ, nikujjanaṃ tassa addhaniyabhāvāpādanavasena cittena sandhāraṇaṃ. Tadubhayaṃ paṭikkhipanto āha ‘‘anuggaṇhanto anikujjanto’’ti. Tenāha ‘‘sāravasena aggaṇhanto’’tiādi.

Makkhaligosālavādavaṇṇanā

168. Ubhayenāti hetupaccayapaṭisedhanavacanena. Saṃkilesapaccayanti saṃkilissanassa malīnabhāvassa kāraṇaṃ. Visuddhipaccayanti saṅkikilesato visuddhiyā vodānassa kāraṇaṃ. Attakāroti tena tena sattena attanā kātabbakammaṃ attanā nipphādetabbapayogo. Parakāranti parassa vāhasā ijjhanakapayojanaṃ. Tenāha ‘‘yenā’’tiādi. Mahāsattanti antimabhavikaṃ mahābodhisattaṃ, paccekabodhisattassapi ettheva saṅgaho veditabbo. Manussasobhagyatanti manussesu subhagabhāvaṃ. Evanti vuttappakārena. Kammavādassa kiriyavādassa paṭikkhipanena ‘‘atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipāka’’ntiādi (a. ni. 4.232) nayappavatte jinacakke pahāraṃ deti nāma. Natthi purisakāreti yathāvuttaattakāraparakārābhāvato eva sattānaṃ paccattapurisakāro nāma koci natthīti attho. Tenāha ‘‘yenā’’tiādi. Natthi balanti sattānaṃ diṭṭhadhammikasamparāyikanibbānasampattiāvahaṃ balaṃ nāma kiñci natthi. Tenāha ‘‘yamhī’’tiādi. Nidassanamattañcetaṃ, saṃkilesikampi cāyaṃ balaṃ paṭikkhipateva. Yadi vīriyādīni purisakāravevacanāni, kasmā visuṃ gahaṇanti āha ‘‘idaṃ no vīriyenā’’tiādi. Saddatthato pana tassā tassā kiriyāya ussannaṭṭhena balaṃ. Sūravīrabhāvāvahaṭṭhena vīriyaṃ. Tadeva daḷhabhāvato, porisadhuraṃ vahantena pavattetabbato ca purisathāmo. Paraṃ paraṃ ṭhānaṃ akkamanappavattiyā purisaparakkamoti vuttoti veditabbaṃ.

Sattayogato rūpādīsu sattavisattatāya sattā. Pāṇanato assasanapassasanavasena pavattiyā pāṇā. Te pana so ekindriyādivasena vibhajitvā vadatīti āha ‘‘ekindriyo’’tiādi. Aṇḍakosādīsu bhavanato ‘‘bhūtā’’ti vuccantīti āha ‘‘aṇḍakosa…pe… vadatī’’ti. Jīvanato pāṇaṃ dhārentā viya vaḍḍhanato jīvā. Tenāha ‘‘sāliyavā’’tiādi. Natthi etesaṃ saṃkilesavisuddhīsu vasoti avasā. Natthi nesaṃ balaṃ vīriyaṃ cāti abalā avīriyā. Niyatāti acchejjasuttāvutābhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyāmo. Tattha tattha gamananti channaṃ abhijātīnaṃ tāsu tāsu gatīsu upagamanaṃ samavāyena samāgamo. Sabhāvoyevāti yathā kaṇṭakassa tikhiṇatā, kapitthaphalānaṃ parimaṇḍalatā, migapakkhīnaṃ vicittākāratā, evaṃ sabbassāpi lokassa hetupaccayena vinā tathā tathā pariṇāmo ayaṃ sabhāvo eva akittimoyeva. Tenāha ‘‘yena hī’’tiādi. Chaḷābhijātiyo parato vitthārīyanti. ‘‘Sukhañca dukkhañca paṭisaṃvedentī’’ti vadanto adukkhamasukhabhūmiṃ sabbena sabbaṃ na jānātīti ulliṅganto ‘‘aññā adukkhamasukhabhūmi natthīti dassetī’’ti āha.

Pamukhayonīnanti manussatiracchānādīsu khattiyabrāhmaṇādisīhabyagghādivasena padhānayonīnaṃ. Saṭṭhisatānīti chasahassāni. ‘‘Pañca ca kammuno satānī’’ti padassa atthadassanaṃ ‘‘pañcakammasatāni cā’’ti. ‘‘Eseva nayo’’ti iminā ‘‘kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpetī’’ti imamevatthaṃ atidisati. Ettha ca ‘‘takkamattakenā’’ti iminā yasmā takkikā niraṅkusatāya parikappanassa yaṃ kiñci attano parikappitaṃ sārato maññamānā tatheva abhinivissa takkadiṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthusmiṃ viññūhi vicāraṇā kātabbāti dasseti. Kecīti uttaravihāravāsino. Te hi ‘‘pañca kammānīti cakkhusotaghānajivhākāyā imāni pañcindriyāni ‘pañca kammānī’ti paññāpentī’’ti vadanti. Kammanti laddhīti oḷārikabhāvato paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. Dvaṭṭhipaṭipadāti ‘‘dvāsaṭṭhi paṭipadā’’ti vattabbe sabhāvaniruttiṃ ajānanto ‘‘dvaṭṭhipaṭipadā’’ti vadati. Ekasmiṃ kappeti ekasmiṃ mahākappe, tatthāpi ca vivaṭṭaṭṭhāyīsaññite ekasmiṃ asaṅkhyeyyekappe.

Urabbhe hanantīti orabbhikā. Evaṃ sūkarikādayo veditabbā. Luddāti aññepi ye keci māgavikanesādā. Te pāpakammapasutatāya ‘‘kaṇhābhijātīti vadati. Bhikkhū’’ti buddhasāsane bhikkhū. Te kira ‘‘sachandarāgā paribhuñjantī’’ti adhippāyena ‘‘catūsu paccayesu kaṇṭake pakkhipitvā khādantī’’ti vadati. Kasmāti ce? Yasmā ‘‘te paṇītapaṇīte paccaye paṭisevantī’’ti tassa micchāgāho, tasmā ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadatīti apare. Eke pabbajitā, ye savisesaṃ attakilamathānuyogaṃ anuyuttā. Tathā hi te kaṇṭake vattantā viya hontīti ‘‘kaṇṭakavuttikā’’ti vuttā. Ṭhatvā bhuñjananahānapaṭikkhepādivatasamāyogena paṇḍaratarā. ‘‘Acelakasāvakā’’ti ājīvakasāvake vadati. Te kira ājīvakaladdhiyā visuddhacittatāya nigaṇṭhehipi paṇḍaratarā. Nandādayo hi tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā. Tasmā nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarā paramasukkābhijātīti ayaṃ tassa laddhi.

Purisabhūmiyoti padhānapuggalena niddeso. Itthīnampi tā bhūmiyo icchanteva. ‘‘Bhikkhu ca pannako’’tiādi tesaṃ pāḷiyeva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhaṃ jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na kathesi. Tenāha ‘‘na kiñci āhā’’ti. Oṭṭhavadanādivippakāre katepi khamanavasena na kiñci vadatītipi vadanti. Alābhinti ‘‘so na kumbhimukhā paṭiggaṇhātī’’tiādinā (dī. ni. 1.394) nayena vuttaalābhahetusamāyogena alābhiṃ, tatoyeva jighacchādubbalaparetatāya sayanaparāyanaṃ ‘‘samaṇaṃ pannabhūmī’’ti vadati.

Ājīvavuttisatānīti sattānaṃ ājīvabhūtāni jīvikāvuttisatāni. Pasuggahaṇena eḷakajāti gahitā, migaggahaṇena rurugavayādisabbamigajāti. Bahū devāti cātumahārājikādibrahmakāyikādivasena, tesaṃ antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekaccabhedo mahāsamayasuttavasena (dī. ni. 2.331) dīpetabbo. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgavasena manussāpi anantabhedā. Pisācā eva pesācā. Te aparapetādayo mahantamahantā. Chaddantadahamandākiniyo kuvāḷiyamucalindanāmena vadati.

Pavuṭāti pabbagaṇṭhikā. Paṇḍitopi …pe… uddhaṃ na gacchati, kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato. Aparipakkaṃ saṃsaraṇanimittaṃ sīlādinā paripāceti nāma sīghaṃyeva visuddhippattiyā. Paripakkaṃ kammaṃ phussa phussa patvā patvā kālena paripakkabhāvānāpādanena byantiṃ karoti nāma.

Suttaguḷeti suttavaṭṭiyaṃ. ‘‘Nibbeṭhiyamānameva paletī’’ti upamāya sattānaṃ saṃsāro anukkamena khīyateva, na tassa vaḍḍhatīti dasseti paricchinnarūpattā.

Ajitakesakambalavādavaṇṇanā

171. Dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ vadatī’’ti, dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Eseva nayo yiṭṭhaṃ hutanti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Pāhunakasakkāroti pāhunabhāvena kātabbasakkāro. Phalanti ānisaṃsaphalaṃ, nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassāpi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha ‘‘sabbe tattha tattheva ucchijjantī’’ti. Ime sattā yattha yattha bhave, yoniādīsu ca ṭhitā tattha tattheva ucchijjanti nirudayavināsavasena vinassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadati, na mātāpitūnaṃ, nāpi tesu idāni kayiramānasakkārāsakkārānaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na cavitvā āgamanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā upapajjanakasattā nāma natthīti vadatī’’ti. Samaṇena nāma yāthāvato jānantena kassaci kiñci akathetvā saññatena bhavitabbaṃ, aññathā āhopurisikā nāma siyā. Kiñhi paro parassa karissati? Tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti āha ‘‘ye imañca…pe… pavedentī’’ti.

Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evaṃ ayaṃ catūhi mahābhūtehi nibbattoti āha ‘‘catumahābhūtamayo’’ti. Ajjhattikapathavīdhātūti sattasantānagatā pathavīdhātu. Bāhirapathavīdhātunti bahiddhā mahāpathaviṃ. Upagacchatīti bāhirapathavikāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappattiyā sattabhāvena saṇṭhitā idāni ghaṭādigatapathavī viya tameva bāhirapathavikāyaṃ upeti upagacchati sabbaso tena nibbisesataṃ ekībhāvameva gacchati. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddameva, sūriyarasmito gahitaṃ indaggisaṅkhātatejo viya puna sūriyarasmiṃ, mahāvāyukhandhato niggatamahāvāto viya tameva vāyukhandhaṃ upeti upagacchatīti diṭṭhigatikassa adhippāyo. Manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti tesaṃ visayābhāvāti vadanti. Visayigahaṇena hi visayāpi gahitā eva hontīti. Guṇāguṇapadānīti guṇadosakoṭṭhāsā. Sarīrameva padānīti adhippetaṃ sarīrena taṃtaṃkiriyāya pajjitabbato. Dabbanti muyhantīti dattū, mūḷhapuggalā. Tehi dattūhi bālamanussehi. ‘‘Paraloko atthī’’ti mati yesaṃ, te atthikā, tesaṃ vādoti atthikavādo, taṃ atthikavādaṃ.

Kammaṃ paṭibāhati akiriyavādibhāvato. Vipākaṃ paṭibāhati sabbena sabbaṃ āyatiṃ upapattiyā paṭikkhipanato. Ubhayaṃ paṭibāhati sabbaso hetupaṭibāhaneneva phalassapi paṭikkhittattā. Ubhayanti hi kammaṃ vipākañcāti ubhayaṃ. So hi ‘‘ahetū appaccayā sattā saṃkilissanti, visujjhanti cā’’ti (dī. ni. 1.168; ma. ni. 2.100, 227; saṃ. ni. 3.212) vadanto kammassa viya vipākassāpi saṃkilesavisuddhīnaṃ paccayattābhāvavacanato tadubhayaṃ paṭibāhati nāma. Vipāko paṭibāhito hoti asati kamme vipākābhāvato. Kammaṃ paṭibāhitaṃ hoti asati vipāke kammassa niratthakabhāvāpattito. Atthatoti sarūpena. Ubhayappaṭibāhakāti visuṃ visuṃ taṃtaṃdiṭṭhidīpakabhāvena pāḷiyaṃ āgatāpi paccekaṃ tividhadiṭṭhikā eva ubhayapaṭibāhakattā. Ubhayappaṭibāhakāti hi hetuvacanaṃ. ‘‘Ahetukavādā cevā’’tiādi paṭiññāvacanaṃ. Yo hi vipākapaṭibāhanena natthikadiṭṭhiko ucchedavādī, so atthato kammapaṭibāhanena akiriyadiṭṭhiko, ubhayapaṭibāhanena ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo.

Sajjhāyantīti taṃ diṭṭhidīpakaṃ ganthaṃ uggahetvā paṭhanti. Vīmaṃsantīti tassa atthaṃ vicārenti. ‘‘Tesa’’ntiādi vīmaṃsanākāradassanaṃ. Tasmiṃ ārammaṇeti yathāparikappitakammaphalābhāvādike ‘‘karoto na karīyati pāpa’’nti ādinayappavattāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti ‘‘karoto na karīyati pāpa’’ntiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena evametanti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathāgahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samādiyamānā micchāvāyāmūpatthambhitā ataṃsabhāvaṃ ‘‘taṃsabhāva’’nti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati. Cittaṃ ekaggaṃ hotīti yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggataṃ pahāya ekaggaṃ appitaṃ viya hoti. Cittasīsena micchāsamādhi eva vutto. Sopi hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakiccakaroyeva, vāḷavijjhanādīsu viyāti daṭṭhabbaṃ. Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Paṭhame javane satekicchā honti. Tathā dutiyādīsūti dhammasabhāvadassanamattametaṃ, na pana tasmiṃ khaṇe tesaṃ tikicchā kenaci sakkā kātuṃ.

Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso āsevanā ca pavattā, so ekameva dassanaṃ okkamati. Yassa pana dvīsu tīsupi vā abhiniveso āsevanā ca pavattā, so dve tīṇipi okkamati, etena yā pubbe ubhayapaṭibāhakatāmukhena dīpitā atthasiddhā sabbadiṭṭhikatā, sā pubbabhāgiyā. Yā pana micchattaniyāmokkantibhūtā, sā yathāsakaṃ paccayasamudāgamasiddhito bhinnārammaṇānaṃ viya visesādhigamānaṃ ekajjhaṃ anuppattiyā asaṅkiṇṇā evāti dasseti. ‘‘Ekasmiṃ okkantepī’’tiādinā tissannampi diṭṭhīnaṃ samānabalataṃ samānaphalatañca dasseti. Tasmā tissopi cetā ekassa uppannā abbokiṇṇā eva, ekāya vipāke dinne itarā anubalappadāyikāyo honti. ‘‘Vaṭṭakhāṇu nāmesā’’ti idaṃ vacanaṃ neyyatthaṃ, na nītatthaṃ. Tathā hi papañcasūdaniyaṃ ‘‘kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmiṃ pīti? Ekasmiṃyeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ roceti yevā’’ti (ma. ni. aṭṭha. 3.129) vuttaṃ. Akusalañhi nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya sabalaṃ mahābalaṃ. Tasmā ‘‘ekasmiṃyeva attabhāve niyato’’ti vuttaṃ. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā, na ca accantiko. Yadi evaṃ vaṭṭakhāṇujotanā kathanti āha ‘‘āsevanavasena panā’’tiādi. Tasmā yathā ‘‘sakiṃ nimuggopi nimuggo eva bālo’’ti vuttaṃ, evaṃ vaṭṭakhāṇujotanā. Yādise hi paccaye paṭicca ayaṃ taṃ taṃ dassanaṃ okkanto puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ, tasmā ‘‘yebhuyyena hi evarūpassa bhavato vuṭṭhānaṃ nāma natthī’’ti vuttaṃ.

Tasmāti yasmā evaṃ saṃsārakhāṇubhāvassapi paccayo apaṇṇakajāto, tasmā. Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthānaṃ vasena attano guṇehi vaḍḍhikāmo.

Pakudhakaccāyanavādavaṇṇanā

174. Akatāti samena visamena vā kenaci hetunā na katā na vihitā. Katavidho karaṇavidhi natthi etesanti akatavidhānā. Padadvayenāpi loke kenaci hetupaccayena nesaṃ anibbattanabhāvaṃ dasseti. Iddhiyāpi na nimmitāti kassaci iddhimato cetovasippattassa devassa, issarādino vā iddhiyāpi na nimmitā. Animmāpitā kassaci animmāpitā. Vuttatthamevāti brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.30) vuttatthameva. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā, kassaci ajanakāti attho, etena pathavikāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavikāyādīhi appaṭibaddhavuttikāti tassa laddhi. Pabbatakūṭaṃ viya ṭhitāti kūṭaṭṭhā, yathā pabbatakūṭaṃ kenaci anibbattitaṃ, kassaci ca anibbattakaṃ, evamete pīti adhippāyo. Yamidaṃ ‘‘bījato aṅkurādi jāyatī’’ti vuccati, taṃ vijjamānameva tato nikkhamati, na avijjamānaṃ, aññathā aññatopi aññassa upaladdhi siyāti adhippāyo. Ṭhitattāti nibbikārābhāvena ṭhitattā. Na calantīti vikāraṃ nāpajjanti. Vikārābhāvato hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā. Aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha ‘‘na vipariṇamantī’’ti. Avipariṇāmadhammattā eva hi te aññamaññaṃ na byābādhenti. Sati hi vikāraṃ āpādetabbatāya byābādhakatāpi siyā, tathā anuggahetabbatāya anuggāhakatāti tadabhāvaṃ dassetuṃ pāḷiyaṃ nālantiādi vuttaṃ. Pathavī eva kāyekadesattā pathavikāyo. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārabhāvato na hantabbatā, na ghātetabbatā cāti neva koci hantā vā ghātetā vā, tenevāha ‘‘sattannaṃ tveva kāyāna’’ntiādi. Yadi koci hantā natthi, kathaṃ satthappahāroti āha ‘‘yathā muggarāsi ādīsū’’tiādi. Kevalaṃ saññāmattameva hoti. Hananaghātanādi pana paramatthato nattheva kāyānaṃ avikopanīyabhāvatoti adhippāyo.

Nigaṇṭhanāṭaputtavādavaṇṇanā

177. Cattāro yāmā bhāgā catuyāmā, catuyāmā eva cātuyāmā, bhāgattho hi idha yāma-saddo yathā ‘‘rattiyā paṭhamo yāmo’’ti. So panettha bhāgo saṃvaralakkhaṇoti āha ‘‘cātuyāmasaṃvutoti catukoṭṭhāsena saṃvarena saṃvuto’’ti. Paṭikkhittasabbasītodakoti paṭikkhittasabbasītodakaparibhogo. Sabbena pāpavāraṇena yuttoti sabbappakārena saṃvaralakkhaṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇena vidhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena mokkhappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho taṃ patvā ṭhito. Koṭippattacittoti mokkhādhigameneva uttamamariyādappattacitto. Yatattoti kāyādīsu indriyesu saṃyametabbassa abhāvato saṃyatacitto. Suppatiṭṭhitacittoti nissesato suṭṭhu patiṭṭhitacitto. Sāsanānulomaṃ nāma pāpavāraṇena yuttatā. Tenāha ‘‘dhutapāpo’’tiādi. Asuddhaladdhitāyāti ‘‘atthi jīvo, so ca siyā nicco, siyā anicco’’ti evamādiasuddhaladdhitāya. Sabbāti kammapakativibhāgādivisayā sabbā nijjhānakkhantiyo. Diṭṭhiye vāti micchādiṭṭhiyo eva jātā.

Sañcayabelaṭṭhaputtavādavaṇṇanā

179-181. Amarāvikkhepe vuttanayo evāti brahmajāle amarāvikkhepavādasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.61-63) vuttanayo eva vikkhepabyākaraṇabhāvato, tatheva cettha vikkhepavādassa āgatattā.

Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā

183. Yathā te rucceyyāti idāni mayā pucchiyamāno attho yathā tava citte roceyya. Gharadāsiyā kucchismiṃ jāto antojāto. Dhanena kīto dhanakkīto. Bandhaggāhagahito karamarānīto. Sāmanti sayameva. Dāsabyanti dāsabhāvaṃ. Koci dāsopi samāno alaso kammaṃ akaronto ‘‘kammakāro’’ti na vuccatīti āha ‘‘analaso kammakaraṇasīloyevā’’ti. Paṭhamamevāti āsannataraṭṭhānūpasaṅkamanato pageva puretarameva. Pacchāti sāmikassa nipajjāya pacchā. Sayanato avuṭṭhiteti rattiyā vibhāyanavelāya seyyato avuṭṭhite. Paccūsakālato paṭṭhāyāti atītāya rattiyā paccūsakālato paṭṭhāya. Yāva sāmino rattiṃ niddokkamananti aparāya padosavelāyaṃ yāva niddokkamanaṃ. Kiṃ kāranti kiṃ karaṇīyaṃ, kiṃkārabhāvato pucchitvā kātabbaveyyāvaccanti attho.

Devo viyāti ādhipaccaparivārādisampattisamannāgato padhānadevo viya. So vatassāhanti so vata assaṃ ahaṃ. So rājā viya ahampi bhaveyyaṃ, kathaṃ puññāni kareyyaṃ, yadi puññāni uḷārāni kareyyanti yojanā. ‘‘So vatassa’ssa’’nti pāṭhe so rājā assa ahaṃ assaṃ vata, yadi puññāni kareyyanti yojanā. Tenāha ‘‘ayamevattho’’ti. Assanti uttamapurisappayoge ahaṃ-saddo appayuttopi payutto eva hoti. Yāvajīvaṃ na sakkhissāmi dātunti yāvajīvaṃ dānatthāya ussāhaṃ karontopi yaṃ rājā ekaṃ divasaṃ deti, tato satabhāgampi dātuṃ na sakkhissāmi. Tasmā pabbajissāmīti pabbajjāyaṃ ussāhaṃ katvāti yojanā.

Kāyena saṃvutoti kāyena saṃvaritabbaṃ kāyadvārena pavattanakaṃ pāpadhammaṃ saṃvaritvā vihareyyāti ayamettha atthoti āha ‘‘kāyena pihito hutvā’’tiādi. Ghāsacchādanena paramatāyāti ghāsacchādanapariyesane sallekhavasena paramatāya, ukkaṭṭhabhāve saṇṭhito ghāsacchādanameva vā paramaṃ parā koṭi etassa, na tato paraṃ kiñci āmisajātaṃ pariyesati paccāsisati cāti ghāsacchādanaparamo, tabbhāvo ghāsacchādanaparamatā, tassā ghāsacchādanaparamatāya. Vivekaṭṭhakāyānanti gaṇasaṅgaṇikato pavivitte ṭhitakāyānaṃ. Nekkhammābhiratānanti jhānābhiratānaṃ. Tāya eva jhānābhiratiyā paramaṃ uttamaṃ vodānaṃ visuddhiṃ pattatāya paramavodānappattānaṃ. Kilesūpadhiabhisaṅkhārūpadhīnaṃ accantavigamena nirupadhīnaṃ. Visaṅkhāragatānanti adhigatanibbānānaṃ. Ettha ca paṭhamo viveko itarehi dvīhi vivekehi sahāpi pattabbo vināpi, tathā dutiyo. Tatiyo pana itarehi dvīhi saheva pattabbo, na vināti daṭṭhabbaṃ. Gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, taṃ pahāya eko viharati carati puggalavasena asahāyattā. Citte kilesānaṃ sannipatanaṃ cittakilesasaṅgaṇikā, taṃ pahāya eko viharati kilesavasena asahāyattā. Maggassa ekacittakkhaṇikattā, gotrabhuādīnañca ārammaṇamattattā na tesaṃ vasena sātisayā nibbutisukhasamphusanā, phalasamāpattinirodhasamāpattivasena sātisayāti āha ‘‘phalasamāpattiṃ vā nirodhasamāpattiṃ vā pavisitvā’’ti. Phalapariyosāno hi nirodhoti.

184. Abhiharitvāti abhimukhībhāvena netvā. ‘‘Ahaṃ cīvarādīhi payojanaṃ sādhessāmī’’ti vacanaseso. Sappāyanti sabbagelaññapaharaṇavasena upakārāvahaṃ. Bhāvinā anatthato paripālanavasena gopanā rakkhāgutti. Paccuppannassa nisedhavasena āvaraṇagutti.

Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā

186. Kasatīti kasiṃ karoti. Gahapatikoti ettha ka-saddo appatthoti āha ‘‘ekagehamatte jeṭṭhako’’ti, tena anekakulajeṭṭhakabhāvaṃ paṭikkhipati. Karaṃ karotīti karaṃ sampādeti. Vaḍḍhetīti uparūpari sampādanena vaḍḍheti. Evaṃ appampi pahāya pabbajituṃ dukkaranti ayamattho laṭukikopamasuttena (ma. ni. 2.151, 152) dīpetabbo. Tenāha ‘‘seyyathāpi, udāyi, puriso daliddo assako anāḷhiyo, tassassa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpa’’nti vitthāro. Yadi appampi bhogaṃ pahāya pabbajituṃ dukkaraṃ, kasmā dāsavāre bhogaggahaṇaṃ na katanti āha ‘‘dāsavāre panā’’tiādi. Yathā ca dāsassa bhogāpi abhogā parāyattabhāvato, evaṃ ñātayo pīti dāsavāre ñātiparivaṭṭaggahaṇampi na katanti daṭṭhabbaṃ.

Paṇītatarasāmaññaphalavaṇṇanā

189. Evarūpāhīti yathāvuttadāsakassakūpamāsadisāhi upamāhi sāmaññaphalaṃ dīpetuṃ pahoti bhagavā sakalampi rattindivaṃ tato bhiyyopi anantapaṭibhānatāya vicittanayadesanabhāvato. Tathāpīti satipi desanāya uttaruttarādhikanānānayavicittabhāve.

Ekatthametaṃ padaṃ sādhusaddasseva ka-kārena vaḍḍhitvā vuttattā, teneva sādhuka-saddassa atthaṃ vadantena atthuddhāravasena sādhu-saddo udāhaṭo. Āyācaneti abhimukhayācane, abhipatthanāyanti attho. Sampaṭicchaneti paṭiggaṇhane. Sampahaṃsaneti saṃvijjamānaguṇavasena haṃsane tosane, udaggatākaraṇeti attho. Dhammarucīti puññakāmo. Paññāṇavāti paññavā. Addubbhoti adūsako, anupaghātakoti attho. Idhāpīti imasmiṃ sāmaññaphalepi. Ayaṃ sādhu-saddo. Daḷhīkammeti sakkacca kiriyāyaṃ. Āṇattiyanti āṇāpane. ‘‘Suṇohi sādhukaṃ manasi karohī’’ti hi vutte sādhuka-saddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi jotitaṃ hoti, āyācanatthatā viya cassa āṇāpanatthatā veditabbā. Sundarepīti sundaratthepi. Idāni yathāvuttena sādhuka-saddassa atthattayena pakāsitaṃ visesaṃ dassetuṃ ‘‘daḷhīkammatthena hī’’tiādi vuttaṃ.

Manasi karohīti ettha manasikāro na ārammaṇapaṭipādanalakkhaṇo, atha kho vīthipaṭipādanajavanapaṭipādanamanasikārapubbakaṃ citte ṭhapanalakkhaṇoti dassento ‘‘āvajjā’’tiādimāha. Sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahāti attho. Manindriyavikkhepavāraṇaṃ aññacintāpaṭisedhanato. Byañjanavipallāsaggāhavāraṇaṃ ‘‘sādhuka’’nti visesetvā vuttattā. Pacchimassa atthavipallāsaggāhavāraṇepi eseva nayo. Dhāraṇūpaparikkhādīsūti ādi-saddena tulanatīraṇādike, diṭṭhiyā suppaṭividhe ca saṅgaṇhāti. Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanenāti sabyañjano, byañjanasampannoti attho. Sātthoti araṇīyato upagantabbato anudhātabbato attho, catupārisuddhisīlādiko. Tena saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā, tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanā atthappaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā, alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karohī’’ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyatāya, ñāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Desanaṃ nāma uddisanaṃ, tassa niddisanaṃ bhāsananti idhādhippetanti āha ‘‘vitthārato bhāsissāmī’’ti. Paribyattaṃ kathanañhi bhāsanaṃ, tenāha ‘‘desessāmīti…pe… vitthāradīpana’’nti.

Yathāvuttamatthaṃ suttapadena samatthetuṃ ‘‘tenāhā’’tiādi vuttaṃ. Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānanti saddo. Udīrayīti uccārīyati, vuccati vā.

Evaṃ vutte ussāhajātoti evaṃ ‘‘suṇohi sādhukaṃ manasi karohi bhāsissāmī’’ti vutte ‘‘na kira bhagavā saṅkhepeneva desessati, vitthārenapi bhāsissatī’’ti sañjātussāho haṭṭhatuṭṭho hutvā.

190. ‘‘Idhā’’ti iminā vuccamānaṃ adhikaraṇaṃ tathāgatassa uppattiṭṭhānabhūtaṃ adhippetanti āha ‘‘desāpadese nipāto’’ti. ‘‘Svāya’’nti sāmaññato idhasaddamattaṃ gaṇhāti, na yathāvisesitabbaṃ idha-saddaṃ. Tathā hi vakkhati ‘‘katthaci padapūraṇamattamevā’’ti (dī. ni. aṭṭha. 1.190). Lokaṃ upādāya vuccati loka-saddena samānādhikaraṇabhāvena vuttattā. Sesapadadvaye pana padantarasannidhānamattena taṃ taṃ upādāya vuttatā daṭṭhabbā. Idha tathāgato loketi hi jātikhettaṃ, tatthāpi ayaṃ cakkavāḷo ‘‘loko’’ti adhippeto. Samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ ‘‘katamo ca bhikkhave samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’tiādi (a. ni. 4.241). ‘‘Katamo ca bhikkhave dutiyo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā’’tiādi (a. ni. 4.241). Okāsanti kañci padesaṃ. Idheva tiṭṭhamānassāti imissā eva indasālaguhāyaṃ tiṭṭhamānassa.

Padapūraṇamattameva okāsāpadisanassāpi asambhavato atthantarassa abodhanato. Arahanti ādayo saddā vitthāritāti yojanā. Atthato vitthāraṇaṃ saddamukheneva hotīti saddaggahaṇaṃ. Yasmā. ‘‘Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādinā udānaṭṭhakathādīsu, (udā. aṭṭha. 18; itivu. aṭṭha. 38) arahanti ādayo visuddhimaggaṭīkāyaṃ aparehi pakārehi vitthāritā, tasmātesu vuttānayenapi so (visuddhi. ṭī. 1.129, 130) attho veditabbo. Tathāgatassa sattanikāyantogadhatāya ‘‘idha pana sattaloko adhippeto’’ti vatvā tatthāyaṃ yasmiṃ sattanikāye yasmiñca okāse uppajjati, taṃ dassetuṃ ‘‘sattaloke uppajjamānopi cā’’tiādi vuttaṃ. ‘‘Tathāgato na devaloke uppajjatī’’tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Sārappattāti kulabhogissariyādivasena sārabhūtā. Brāhmaṇagahapatikāti brahmāyupokkharasātiādibrāhmaṇā ceva anāthapiṇḍikādigahapatikā ca.

‘‘Sujātāyā’’tiādinā vuttesu catūsu vikappesu paṭhamo vikappo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyā ṭhito ‘‘uppajjatīti’’ vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannapaṭipattidassanavasena, tatiyo buddhakaradhamma pāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ uppatibhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi. Catuttho buddhakaradhammasamārambhato paṭṭhāya. Bodhiyā niyatabhāvappattito pabhuti hi viññūhi ‘‘buddho uppajjatī’’ti vattuṃ sakkā uppādassa ekantikattā. Yathā pana sandanti nadiyoti sandanakiriyāya avicchedamupādāya vattamānappayogo, evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsu vikappesu ‘‘uppajjati nāmā’’ti vuttaṃ. Sabbapaṭhamaṃ uppannabhāvanti catūsu vikappesu sabbapaṭhamaṃ vuttaṃ tathāgatassa uppannatāsaṅkhātaṃ atthibhāvaṃ. Tenāha ‘‘uppanno hotīti ayañhettha attho’’ti.

So bhagavāti yo ‘‘tathāgato araha’’ntiādinā kittitaguṇo, so bhagavā. ‘‘Imaṃ loka’’nti nayidaṃ mahājanassa sammukhamattaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ, tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi so jāto, taṃnivāsī ca. Brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthika …pe… samaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ, asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ sassamaṇabrāhmaṇīvacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādi visesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti.

Arūpino sattā attano āneñjavihārena viharantā dibbantīti devāti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaraloko gahito’’ti. Tenāha ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Rūpī brahmaloko gahito arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyādicatuparisavasena, itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasabbasattaloko nāgagaruḷādibhedo.

Ettāvatā ca bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘api cetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagativijānanena. Pañcasu hi gatīsu devagatipariyāpannāva seṭṭhā, tatthāpi arūpino dūrasamussāritakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, atidīghāyukatāyāti evamādīhi visesehi ativiya ukkaṭṭhā. ‘‘Brahmā mahānubhāvo’’tiādi dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi vuttaṃ. Anuttaranti seṭṭhaṃ nava lokuttaraṃ. Bhāvānukkamoti bhāvavasena paresaṃ ajjhāsayavasena ‘‘sadevaka’’ntiādīnaṃ padānaṃ anukkamo.

Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.

Abhiññāti ya-kāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaupamānaatthāpattiādipaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbapaccakkhā buddhā bhagavanto.

Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ, tena ṭhitimissāpi [vīthimissāpi (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ) dhitimissāpi (ka)] kadāci bhagavato dhammadesanā hotīti hitvāpīti pi-saddaggahaṇaṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Ugghaṭitaññussa vasena appaṃ vā vipañcitaññussa, neyyassa vā vasena bahuṃ vā desento. Dhammassa kalyāṇatā niyyānikatāya, niyyānikatā ca sabbaso anavajjabhāvenevāti āha ‘‘anavajjameva katvā’’ti. Desakāyattena āṇādividhinā abhisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha ‘‘desanāya tāva catuppadikāyapi gāthāyā’’tiādi. Nidānanigamanānipi satthuno desanāya anuvidhānato tadantogadhāni evāti āha ‘‘nidānamādi, idaṃ evocāti pariyosāna’’nti.

Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha ‘‘sīlasamādhivipassanā’’tiādi. Kusalānaṃ dhammānanti anavajjadhammānaṃ sīlassa, samathavipassanānañca sīladiṭṭhīnaṃ ādibhāvo taṃ mūlakattā uttarimanussadhammānaṃ. Ariyamaggassa antadvayavigamena majjhimapaṭipadābhāvo viya, sammāpaṭipattiyā ārabbhanipphattīnaṃ vemajjhattāpi majjhabhāvoti vuttaṃ. ‘‘Atthi bhikkhave…pe… majjhaṃ nāmā’’ti. Phalaṃ pariyosānaṃ nāma saupādisesatāvasena, nibbānaṃ pariyosānaṃ nāma anupādisesatāvasena. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena dassetuṃ ‘‘etadatthamida’’ntiādi āha. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ ‘‘sabyañjana’’ntiādi vacanato. Tasmiṃ tasmiṃ atthe katāvadhisaddappabandho gāthāvasena, suttavasena ca vavatthito pariyattidhammo, yo idha ‘‘desanā’’ti vutto, tassa pana attho visesato sīlādi evāti āha ‘‘bhagavā hi dhammaṃ desento…pe… dassetī’’ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāro maggoti tadubhayavasena anavasesato pariyatti atthaṃ pariyādiyati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāremeva, dvipakāremeva vā byañjanena yuttā vā damiḷabhāsā viya. Vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbasseva [sabbattheva (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ 1)] vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā vā savarabhāsā [yavanabhāsā (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ)] viya. Sabbasseva [sabbattheva (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ)] sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhubhāsā viya. Sabbāpesā byañjanekadesavasena pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuttā.

Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ pañcasu vaggesu paṭhamatatiyanti evamādi sithilaṃ. Tāni asithilāni katvā uccāretabbaṃ akkharaṃ vaggesu dutiyacatutthanti evamādi dhanitaṃ. Dvimattakālaṃ dīghaṃ. Ekamattakālaṃ rassaṃ tadeva lahukaṃ. Lahukameva saṃyogaparaṃ, dīghañca garukaṃ. Ṭhānakaraṇāni niggahetvā uccāretabbaṃ niggahitaṃ. Parena sambandhaṃ katvā uccāretabbaṃ sambandhaṃ. Tathā nasambandhaṃ vavatthitaṃ. Ṭhānakaraṇāni nissaṭṭhāni katvā uccāretabbaṃ vimuttaṃ. Dasadhāti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa sabbākārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthaṃ byañjanato byañjanāni cāti.

Amakkhetvāti amilecchetvā, avināsetvā, ahāpetvāti vā attho. Bhagavā yamatthaṃ ñāpetuṃ ekaṃ gāthaṃ, ekaṃ vākyaṃ vā deseti, tamatthaṃ tāya desanāya parimaṇḍalapadabyañjanāya eva desetīti āha ‘‘paripuṇṇabyañjanameva katvā dhammaṃ desetī’’ti. Idha kevalasaddo anavasesavācako, na avomissakādivācakoti āha ‘‘sakalādhivacana’’nti. Paripuṇṇanti sabbaso puṇṇaṃ, taṃ pana kenaci ūnaṃ, adhikaṃ vā na hotīti ‘‘anūnādhikavacana’’nti vuttaṃ. Tattha yadatthaṃ desito, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇanti sabbaso paripuṇṇameva, tenāha ‘‘ekadesanāpi aparipuṇṇā natthī’’ti. Aparisuddhā desanā hoti taṇhāya saṃkiliṭṭhattā. Lokāmisaṃ cīvarādayo paccayā tattha agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitūpasaṃhārena. Mettābhāvanāya karaṇabhūtāya muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato, vaṭṭadukkhato ca uddharaṇākārāvaṭṭhitena cittena, kāruṇādhippāyenāti attho.

‘‘Ito paṭṭhāya dassāmeva, evañca dassāmī’’ti samādātabbaṭṭhena vataṃ. Paṇḍitapaññattatāya seṭṭhaṭṭhena brahmaṃ brahmānaṃ vā cariyanti brahmacariyaṃ dānaṃ. Macchariyalobhādiniggaṇhanena suciṇṇassa. Iddhīti deviddhi. Jutīti pabhā, ānubhāvo vā. Balavīriyūpapattīti evaṃ mahatā balena ca vīriyena ca samannāgamo. Puññanti puññaphalaṃ. Veyyāvaccaṃ brahmacariyaṃ seṭṭhā cariyāti katvā. Esa nayo sesepi.

Tasmāti yasmā sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ idha ‘‘brahmacariya’’nti adhippetaṃ tasmā. ‘‘Brahmacariya’’nti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo’’ti āha.

191. Vuttappakārasampadanti yathāvuttaṃ ādikalyāṇatādiguṇasampadaṃ, dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti āha ‘‘nihatamānattā’’ti. Ussannattāti bahulabhāvato. Bhogārogyādivatthukā madā suppaheyyā honti nimittassa anavatthānato, na tathā kulavijjāmadā, tasmā khattiyabrāhmaṇakulānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena hi…pe… mānaṃ karontī’’ti. Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhā, patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Sā hi nippariyāyato sāsane patiṭṭhā nāma, yebhuyyena ca upanissayasampannā sujātā eva honti, na dujjātā.

Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso parisuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññūjātikānañhi dhammasampattiggahaṇapubbikā saddhā siddhi dhammappamāṇadhammappasannabhāvato. ‘‘Sammāsambuddho vata so bhagavā, yo evaṃ svākkhātadhammo’’ti saddhaṃ paṭilabhati. Jāyampatikāti gharaṇīpatikā. Kāmaṃ ‘‘jāyampatikā’’ti vutte gharasāmikagharasāminīvasena dvinnaṃyeva gahaṇaṃ viññāyati. Yassa pana purisassa anekā pajāpatiyo, tattha kiṃ vattabbaṃ, ekāyāpi saṃvāso sambādhoti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthu ādinā sapalibodhaṭṭhena rāgarajādīnaṃ āgamanapathatāpi uṭṭhānaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti assajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭṭhānabhāvena tesaṃ taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā samāsato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalīnanti taṇhāsaṃkilesādinā asaṃkiliṭṭhaṃ katvā. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitanti āha ‘‘dhotasaṅkhasappaṭibhāga’’nti. ‘‘Ajjhāvasatā’’ti padappayogena ‘‘agāra’’nti bhummatthe upayogavacananti āha ‘‘agāramajjhe’’ti. Kasāyena rattāni vatthāni kāsāyānīti āha ‘‘kasāyarasapītatāyā’’ti. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.

192. Bhogakkhandhoti bhogasamudāyo. Ābandhanaṭṭhenāti ‘‘putto nattā’’tiādinā pemavasena saparicchedaṃ bandhanaṭṭhena. ‘‘Amhākamete’’ti ñāyantīti ñātī. Pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo.

193. Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena pihitakāyavacīdvāro, tathābhūto ca yasmā tena saṃvarena upeto nāma hoti, tasmā vuttaṃ ‘‘pātimokkhasaṃvarena samannāgato’’ti. ‘‘Ācāragocarasampanno’’tiādi tasseva pātimokkhasaṃvarasamannāgamassa paccayadassanaṃ. Appamattakesūti asañcicca āpannaanukhuddakesu ceva sahasā uppannaakusalacittuppādesu ca. Bhayadassāvīti bhayadassanasīlo. Sammā ādiyitvāti sakkaccaṃ yāvajīvaṃ avītikkamavasena ādiyitvā. Taṃ taṃ sikkhāpadanti taṃ taṃ sikkhākoṭṭhāsaṃ. Etthāti etasmiṃ ‘‘pātimokkhasaṃvarasaṃvuto’’ti pāṭhe. Saṅkhepoti saṅkhepavaṇṇanā. Vitthāro visuddhimagge (visuddhi. 1.14) vutto, tasmā so tattha, taṃsaṃvaṇṇanāya (visuddhi. ṭī. 1.14) ca vuttanayena veditabbo.

Ācāragocaraggahaṇenevāti ‘‘ācāragocarasampanno’’ti vacaneneva. Tenāha ‘‘kusale kāyakammavacīkamme gahitepī’’ti. Adhikavacanaṃ aññamatthaṃ bodhetīti katvā tassa ājīvapārisuddhisīlassa uppattidvāradassanatthaṃ…pe… kusalenāti vuttaṃ, sabbaso anesanappahānena anavajjenāti attho. Yasmā ‘‘katame ca thapati kusalā sīlā kusalaṃ kāyakammaṃ kusalaṃ vacīkamma’’nti (ma. ni. 2.265) sīlassa kusalakāyavacībhāvaṃ dassetvā ‘‘ājīvaparisuddhampi kho ahaṃ thapati sīlasmiṃ vadāmī’’ti (ma. ni. 2.265) evaṃ pavattāya muṇḍikasuttadesanāya ‘‘kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo’’ti ayaṃ desanā ekasaṅgahā aññadatthu saṃsandati sametīti dassento āha ‘‘muṇḍikasuttavasena vā evaṃ vutta’’nti. Sīlasmiṃ vadāmīti ‘‘sīla’’nti vadāmi, ‘‘sīlasmiṃ antogadhaṃ pariyāpanna’’nti vadāmīti vā attho. Pariyādānatthanti pariggahatthaṃ.

Tividhena sīlenāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlanti evaṃ tividhena sīlena. Manacchaṭṭhesu indriyesu, na kāyapañcamesu. Yathālābhayathābalayathāsāruppappakāravasena tividhena santosena.

Cūḷamajjhimamahāsīlavaṇṇanā

194-211. ‘‘Sīlasmi’’nti idaṃ niddhāraṇe bhummanti āha ‘‘ekaṃ sīlaṃ hotīti attho’’ti. Ayameva atthoti paccattavacanattho eva. Brahmajāleti brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.7).

212. Attānuvādaparānuvādadaṇḍabhayādīni asaṃvaramūlakāni. Sīlassāsaṃvaratoti sīlassa asaṃvaraṇato, sīlasaṃvarābhāvatoti attho. Bhaveyyāti uppajjeyya. Yathāvidhānavihitenāti yathāvidhānasampāditena. Avippaṭisārādinimittaṃ uppannacetasikasukhasamuṭṭhānehi paṇītarūpehi phuṭṭhasarīrassa uḷāraṃ kāyikaṃ sukhaṃ bhavatīti āha ‘‘avippaṭisāra…pe… paṭisaṃvedetī’’ti.

Indriyasaṃvarakathāvaṇṇanā

213. Viseso kammatthāpekkhatāya sāmaññassa na tehi paricattoti āha ‘‘cakkhu-saddo katthaci buddhacakkhumhi vattatī’’ti. Vijjamānameva hi abhidheyye visesatthaṃ visesantaranivattanavasena visesasaddo vibhāveti, na avijjamānaṃ. Sesapadesupi eseva nayo. Aññehi asādhāraṇaṃ buddhānaṃyeva cakkhudassananti buddhacakkhu, āsayānusayañāṇaṃ, indriyaparopariyattañāṇañca. Samantato sabbaso dassanaṭṭhena samantacakkhu, sabbaññutaññāṇaṃ. Ariyamaggattayapaññāti heṭṭhime ariyamaggattaye paññā. Idhāti ‘‘cakkhunā rūpa’’nti imasmiṃ pāṭhe. Ayaṃ cakkhu-saddo pasāda…pe… vattati nissayavohāre nissitassa vattabbato yathā. ‘‘Mañcā ukkuṭṭhiṃ karontī’’ti. Asammissanti kilesadukkhena avomissaṃ. Tenāha ‘‘parisuddha’’nti. Sati hi suvisuddhe indriyasaṃvare, padhānabhūtapāpadhammavigamena adhicittānuyogo hatthagato evaṃ hotīti āha ‘‘adhicittasukhaṃ paṭisaṃvedetī’’ti.

Satisampajaññakathāvaṇṇanā

214. Samantato, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattañāṇaṃ. Tassa vibhajanaṃ sampajaññabhājanīyaṃ, tasmiṃ sampajaññabhājanīyamhi. Abhikkamanaṃ abhikkantanti āha ‘‘abhikkantaṃ vuccati gamana’’nti. Tathā paṭikkamanaṃ paṭikkantanti āha ‘‘paṭikkantaṃ nivattana’’nti. Nivattananti ca nivattimattaṃ. Nivattitvā pana gamanaṃ gamanameva. Abhiharantoti gamanavasena kāyaṃ upanento. Ṭhānanisajjāsayanesu yo gamanavidhuro kāyassa purato abhihāro, so abhikkamo, pacchato apaharaṇaṃ paṭikkamoti dassento ‘‘ṭhānepī’’tiādimāha. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Paccāsaṃsarantoti paṭiāsappanto. ‘‘Eseva nayo’’ti iminā nipannasseva abhimukhasaṃsappanapaṭiāsappanāni nidasseti.

Sammā pajānanaṃ sampajānaṃ, tena attanā kātabbakiccassa karaṇasīlo sampajānakārīti āha ‘‘sampajaññena sabbakiccakārī’’ti. Sampajānasaddassa sampajaññapariyāyatā pubbe vuttā eva. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva. Sampajaññassa vā kāro etassa atthīti sampajānakārī. Dhammato vaḍḍhisaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādi. Sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano hitassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggahetvāti tūletvā tīretvā paṭisaṅkhāyāti, attho. Saṅghadassaneneva uposathapavāraṇādiatthaṃ gamanaṃ saṅgahitaṃ. Asubhadassanādīti ādi-saddena kasiṇaparikammādīnaṃ saṅgaho daṭṭhabbo. Saṅkhepato vuttamatthaṃ vivarituṃ ‘‘cetiyaṃ vā bodhiṃ vā disvāpi hī’’tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso eso. Samathavipassanuppādanampi hi bhikkhuno vaḍḍhiyeva. Kecīti abhayagirivāsino.

Tasmiṃ panāti sātthakasampajaññavasena pariggahitaatthe. ‘‘Atthoti dhammato vaḍḍhī’’ti yaṃ sātthakanti adhippetaṃ, taṃ sappāyaṃ evāti siyā kassaci āsaṅkāti tannivattanatthaṃ ‘‘cetiyadassanaṃ tāvā’’tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatā paṭimāyo viya, yantapayogena vā vicittakammā paṭimāyo viya. Asamapekkhanaṃ gehassita aññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ. ‘‘Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308). Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo.

Pabbajitadivasato paṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā dutiyā nāma hotīti āha ‘‘dve kathā nāma na kathitapubbā’’ti. Evanti ‘‘sace panā’’tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na ‘‘purisassa mātugāmāsubha’’ntiādikaṃ vuccamānaṃ.

Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ ‘‘kammaṭṭhāna’’nti vuccatīti āha ‘‘kammaṭṭhānasaṅkhātaṃ gocara’’nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā.

Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpayogato yāva divāṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre dve tīṇi uṇhāsanāni. Tenāha ‘‘usumaṃ gāhāpento’’ti. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva kammaṭṭhānaṃ avijahanto eva, tena ‘‘pattopi acetano’’tiādinā (dī. ni. aṭṭha. 1.214) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti. Tathevāti tikkhattumeva. Paribhogacetiyato sārīrikacetiyaṃ garutaranti katvā ‘‘cetiyaṃ vanditvā’’ti pubbakālakiriyāya vasena vuttaṃ. Tathā hi aṭṭhakathāyaṃ ‘‘cetiyaṃ bādhayamānā bodhisākhā haritabbā’’ti vuttā. Buddhaguṇānussaraṇavaseneva bodhiyaṃ paṇipātakaraṇanti āha ‘‘buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā’’ti. Gāmasamīpeti gāmassa upacāraṭṭhāne. Janasaṅgahatthanti ‘‘mayi akathente etesaṃ ko kathessatī’’ti dhammānuggahena janasaṅgahatthaṃ. Tasmāti yasmā ‘‘dhammakathā nāma kathetabbā evā’’ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanto tadanuguṇaṃyeva dhammakathaṃ kathetvā. Anumodanaṃ vatvāti etthāpi ‘‘kammaṭṭhānasīsenevā’’ti ānetvā sambandhitabbaṃ.

Sampattaparicchedenevāti ‘‘paricito aparicito’’tiādi vibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Bhayeti paracakkādibhaye.

‘‘Kammajatejo’’ti gahaṇiṃ sandhāyāha. Kammaṭṭhānaṃ vīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa avicchedadassanametaṃ, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipātiyā anavicchedo, evametassapīti.

Nikkhittadhuro bhāvanānuyoge. Vattapaṭipattiyā apūraṇena sabbavattāni bhinditvā. ‘‘Kāmesu avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (dī. ni. 3.320; ma. ni. 1.186) evaṃ vuttapañcavidhacetokhilavinibandhacitto. Caritvāti pavattitvā.

Gatapaccāgatikavattavasenāti bhāvanāsahitaṃyeva bhikkhāya gatapaccāgataṃ gamanapaccāgamanaṃ etassa atthīti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attakāmāti attano hitasukhaṃ icchantā, dhammacchandavantoti attho. Dhammo hi hitaṃ tannimittakañca sukhanti. Atha vā viññūnaṃ nibbisesattā, attabhāvapariyāpannattā ca attā nāma dhammo, taṃ kāmenti icchantīti attakāmā.

Usabhaṃ nāma vīsati yaṭṭhiyo. Tāya saññāyāti tāya pāsāṇasaññāya, ettakaṃ ṭhānaṃ āgatāti jānantāti adhippāyo. Soyeva nayoti ‘‘ayaṃ bhikkhū’’tiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti. Maddantāti dhaññakaraṇaṭṭhāne sālisīsāni maddantā.

Mahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena chavassāni kataṃ dukkaracariyamevāhaṃ yathāsatti pūjessāmīti. Paṭipattipūjā hi satthupūjā, na āmisapūjāti. ‘‘Ṭhānacaṅkamamevā’’ti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanādikālesu avassaṃ kattabbanisajjāya paṭikkhepavasena.

Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha ‘‘vīthiyo sallakkhetvā’’ti. Yaṃ sandhāya vuccati ‘‘pāsādikena abhikkantenā’’ti, taṃ dassetuṃ ‘‘tattha cā’’tiādi vuttaṃ. ‘‘Āhāre paṭikkūlasaññaṃ upaṭṭhapetvā’’tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Aṭṭhaṅgasamannāgatanti ‘‘yāvadeva imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23; a. ni. 6.58; mahāni. 206) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. ‘‘Neva davāyā’’tiādi paṭikkhepadassanaṃ.

Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho. Evaṃ sabbattha ito paresupi. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni, satasahassañca tajjāpuññañāṇasambharaṇaṃ. Sāvakabodhiyā aggasāvakānaṃ asaṅkhyeyyaṃ, kappasatasahassañca, mahāsāvakānaṃ (theragā. aṭṭha. 2.1288) satasahassameva tajjāpuññañāṇasambharaṇaṃ. Itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ. Bāhiyo dārucīriyoti bāhiyavisaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti ca samaññāto. So hi āyasmā ‘‘tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissatī’ti, evañhi te bāhiya sikkhitabbaṃ. Yato kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena. Yato tvaṃ, bāhiya, na tena, tato tvaṃ, bāhiya, na tattha. Yato tvaṃ, bāhiya, na tattha, tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena. Esevanto dukkhassā’’ti (udā. 10) ettakāya desanāya arahattaṃ sacchākāsi. Evaṃ sāriputtattherādīnaṃ mahāpaññatādidīpanāni suttapadāni vitthārato veditabbāni.

Tanti asammuyhanaṃ evanti idāni vuccamānamākāreneva veditabbaṃ. ‘‘Attā abhikkamatī’’ti iminā andhaputhujjanassa diṭṭhigāhavasena abhikkame sammuyhanaṃ dasseti, ‘‘ahaṃ abhikkamāmī’’ti pana iminā mānagāhavasena. Tadubhayaṃ pana taṇhāya vinā na hotīti taṇhagāhavasenapi sammuyhanaṃ dassitameva hoti. ‘‘Tathā asammuyhanto’’ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento ‘‘abhikkamāmī’’tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti. Uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘ekekapāduddharaṇe…pe… balavatiyoti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti. Tejodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘tathā atiharaṇavītiharaṇesū’’ti āha. Satipi anugamakaanugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ,. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ. Ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ, khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ. Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso.

Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti. Vossajjane pathavīdhātuyā tassā anugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha ‘‘vossajjane…pe… balavatiyo’’ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo, patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirujjhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ ‘‘tathā sannikkhepanasannirujjhanesū’’ti.

Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddaraṇādīsu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā arūpadhammā ca. Atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. ‘‘Pabbaṃ pabba’’tiādi uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo, gamanassādīnaṃ, devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca bandhakhuradhārā samāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ ‘‘paṭapaṭāyantā’’ti vuttaṃ. Uppannā hi ekantato bhijjantīti. ‘‘Saddhiṃ rūpenā’’ti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammānaṃ vasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ. Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, ‘‘rūpaṃ garupariṇāmaṃ dandhanirodha’’ntiādivacanehi virodho siyā, tathā ‘‘nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti (a. ni. 1.48) evaṃ ādipāḷiyā. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho. Rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahuviññāṇavisayasaṅgatimattappaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtappaccayatāya rūpadhammānaṃ dandhaparivattitā. Nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tathevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva. Tasmā vuttanayenevettha attho veditabbo.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayabhāveneva nirujjhatīti tathāladdhapaccayaṃ aññaṃ uppajjate cittaṃ. Yadi evaṃ tesaṃ antaro labbheyyāti? Noti āha ‘‘avīci manuppabandho’’ti, yathā vīci antaro na labbhati, ‘‘tadeveta’’nti avisesavidū maññanti, evaṃ anu anu pabandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.

Abhimukhaṃ lokitaṃ ālokitanti āha ‘‘purato pekkhana’’nti. Yasmā yaṃdisābhimukho gacchati, tiṭṭhati, nisīdati vā tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tasmā tadanugatavidisālokanaṃ vilokitanti āha ‘‘vilokitaṃ nāma anudisāpekkhana’’nti. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayassa parivajjanādīsu apalokitassa siyā sambhavoti āha ‘‘iminā vā mukhena sabbānipi tāni gahitānevā’’ti.

Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho. So hi āyasmā vipassanākāle ‘‘yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā ‘‘etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ, yadidaṃ nando’’ti (a. ni. 1.235) etadagge ṭhapesi.

Sātthakatā ca sappāyatā ca veditabbā ālokitavilokitassāti ānetvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva gocarasampajaññabhāvatoti vuttamevatthaṃ hetubhāvena paccāmasati. Attano kammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānā añño upāyo na gavesitabboti adhippāyo. Ālokitādisamaññāpi yasmā dhammamattasseva pavattiviseso, tasmā tassa yāthāvato pajānanaṃ asammohasampajaññanti dassetuṃ ‘‘abbhantare’’tiādi vuttaṃ. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānāya vāyodhātuyā calanākārappavattivasena. Adho sīdatīti adho gacchati. Uddhaṃ laṅghetīti laṅghaṃ viya upari gacchati.

Aṅgakiccaṃ sādhayamānanti padhānabhūtaaṅgakiccaṃ nipphādentaṃ hutvāti attho. ‘‘Paṭhamajavanepi…pe… na hotī’’ti idaṃ pañcadvāravīthiyaṃ ‘‘itthī puriso’’ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjana voṭṭhabbapanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobhamattaṃ, aniṭṭhe ca paṭighamattaṃ uppajjati, manodvāre pana ‘‘itthī puriso’’ti rajjanādi hoti. Tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi. Evaṃ manodvārajavanassa mūlavasena mūlapariññā vuttā. Āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena, ittarabhāvavasena ca vuttā. ‘‘Heṭṭhupariyavasena bhijjitvā patitesū’’ti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha.

Tanti javanaṃ, tassa ayuttanti sambandho. Āgantuko abbhāgato.

Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.

Etaṃ asammohasampajaññaṃ. Samavāyeti sāmaggiyaṃ. Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto ko eko āloketi, ko viloketi.

‘‘Upanissayapaccayo’’ti idaṃ suttantanayena pariyāyato vuttaṃ. Sahajātapaccayoti nidassanamattametaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato.

Kāle samañchituṃ yuttakāle samañchantassa. Tathā pasārentassāti etthāpi. Maṇisappo nāma ekā sappajātīti vadanti. Laḷananti kampanaṃ, līḷākaraṇaṃ vā.

Uṇhapakatiko pariḷāhabahulakāyo. Sīlavidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ. ‘‘Cīvarampi acetana’’ntiādinā cīvarassa viya kāyopi acetanoti kāyassa attasuññatāvibhāvanena ‘‘abbhantare’’tiādinā vuttamevatthaṃ paridīpento itarītarasantosassa kāraṇaṃ dasseti, tenāha ‘‘tasmā’’tiādi.

Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā āhato tathā.

Aṭṭhavidhopi atthoti aṭṭhavidhopi payojanaviseso mahāsivattheravādavasena ‘‘imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23, 422; ma. ni. 2.387; a. ni. 2.341; 8.9; dha. sa. 1355; vibha. 518; mahāni. 206) nayena vutto daṭṭhabbo. Imasmiṃ pakkhe ‘‘neva davāyātiādinā (ma. ni. 1.23, 422; ma. ni. 2.387; a. ni. 8.9; dha. sa. 1355; vibha. 518; mahāni. 206) nayenā’’ti pana paṭikkhepaṅgadassanamukhena desanāya āgatattā vuttanti daṭṭhabbaṃ.

Pathavisandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātuyāva āsaye avaṭṭhānanti āha ‘‘vāyodhātuvaseneva tiṭṭhatī’’ti. Atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vīmissaṃ karonto harati. Atiharatīti vā mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati, parivattetīti aparāparaṃ cāreti. Ettha ca āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyāpi kiccabhāvena vuttāni. Allattañca anupāletīti yathā vāyodhātu ādīhi aññehi visosanaṃ na hoti, tathā allattañca anupāleti. Tejodhātūti gahaṇīsaṅkhātā tejodhātu. Sā hi antopaviṭṭhaṃ āhāraṃ paripāceti. Añjaso hotīti āhārassa pavesanādīnaṃ maggo hoti. Ābhujatīti pariyesanavasena, ajjhoharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca āvajjeti, vijānātīti attho. Taṃtaṃvijānanassa paccayabhūtoyeva hi payogo ‘‘sammāpayogo’’ti vutto. Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Atha vā sammāpayogaṃ sammāpaṭipatti manvāya āgamma ābhujati samannāharati. Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.

Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Āsayatoti pittādiāsayato. Āsayati ettha ekajjhaṃ pavattamānopi kammaphalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro. Nidhānanti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo. Tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato. Paripakkatoti yathābhuttassa āhārasa vipakkabhāvato. Phalatoti nipphattito. Nissandatoti ito cito ca nissandanato. Sammakkhanatoti sabbaso makkhanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. ṭī. 1.294) gahetabbo.

Sarīrato sedā muccantīti vegasaṃdhāraṇena uppannapariḷāhato sarīrato sedā muccanti. Aññe ca rogā kaṇṇasūlabhagandarādayo. Aṭṭhāneti manussāmanussapariggahite ayuttaṭṭhāne khettadevāyatanādike. Kuddhā hi amanussā, manussāpi vā jīvitakkhayaṃ pāpenti. Nissaṭṭhattā neva attano, kassaci anissajjitattā, jigucchanīyattā ca na parassa. Udakatumbatoti veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaudakaṃ.

Addhānairiyāpathā ciratarappavattikā dīghakālikā iriyāpathā. Majjhimā bhikkhācaraṇādivasena pavattā. Cuṇṇiyairiyāpathā vihāre, aññatthāpi ito cito ca parivattanādivasena pavattāti vadanti. ‘‘Gateti gamane’’ti pubbe abhikkamapaṭikkamaggahaṇena gamanenapi purato pacchato ca kāyassa abhiharaṇaṃ vuttanti idha gamanameva gahitanti keci.

Yasmā mahāsivattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitāti taṃ sampajaññavipassanācāravasena veditabbaṃ. Tena vuttaṃ ‘‘tayidaṃ mahāsivattherena vuttaṃ asammohadhuraṃ mahāsatipaṭṭhānasutte adhippeta’’nti. Imasmiṃ pana sāmaññaphale sabbampi catubbidhaṃ sampajaññaṃ labbhati yāvadeva sāmaññaphalavisesadassanaparattā imissā desanāya. ‘‘Satisampayuttassevā’’ti idaṃ yathā sampajaññassa kiccato padhānatā gahitā, evaṃ satiyā pīti dassanatthaṃ vuttaṃ, na satiyā sabbhāvamattadassanatthaṃ. Na hi kadāci satirahitā ñāṇappavatti atthi. ‘‘Etassa hi padassa ayaṃ vitthāro’’ti iminā satiyā ñāṇena samadhurataṃyeva vibhāveti. Etāni padānīti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādīni padāni. Vibhattānevāti visuṃ katvā vibhattāniyeva, imināpi sampajaññassa viya satiyāpettha padhānatameva vibhāveti.

Majjhimabhāṇakā pana bhaṇanti – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati. Tathā eko tiṭṭhanto…pe… nisīdanto…pe… sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati, ettakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo hi bhikkhu caṅkamaṃ otaritvā ca caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti ‘‘pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ appatvā ettheva niruddhā, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā’’ti evaṃ pariggaṇhanto pariggaṇhantoyeva bhavaṅgaṃ otarati. Uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati, ayaṃ bhikkhu gatādīsu sampajānakārī nāma hotīti. Evampi na sotte kammaṭṭhānaṃ avibhūtaṃ hoti, tasmā bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati ‘‘kāyo acetano, mañco acetano, kāyo na jānāti ‘ahaṃ mañce sayito’ti, mañco na jānāti ‘mayi kāyo sayito’ti, acetano kāyo acetane mañce sayito’’ti evaṃ pariggaṇhanto eva cittaṃ bhavaṅge otāreti. Pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sotte sampajānakārī nāma hoti. Kāyādīkiriyānibbattanena tammayattā, āvajjanakiriyā samuṭṭhitattā ca javanaṃ sabbampi vā chadvārappavattaṃ kiriyamayapavattaṃ nāma. Tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma. Api ca rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi battiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitasappāyakathaṃ kathentopi bhāsite sampajānakārī nāma. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyaṃ jhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāmāti. Evanti vuttappakārena, sattasupi ṭhānesu catudhāti attho.

Santosakathāvaṇṇanā

215. Yassa santosassa attani atthitāya bhikkhu ‘‘santuṭṭho’’ti vuccati, taṃ dassento ‘‘itarītarapaccayasantosena samannāgato’’ti āha. Cīvarādi yattha katthaci paccaye santussanena samaṅgībhūtoti attho. Atha vā itaraṃ vuccati hīnaṃ paṇītato aññattā, tathā paṇītaṃ itaraṃ hīnato aññattā. Apekkhāsiddhā hi itaratāti. Iti yena dhammena hīnena vā paṇītena vā cīvarādipaccayena santussati, so tathā pavatto alobho itarītarapaccayasantoso, tena samannāgato. Yathālābhaṃ attano lābhānurūpaṃ santoso yathālābhasantoso. Sesadvayepi eseva nayo. Labbhatīti vā lābho, yo yo lābho yathālābhaṃ, tena santoso yathālābhasantoso. Balanti kāyabalaṃ. Sāruppanti pakatidubbalādīnaṃ anucchavikatā.

Yathāladdhato aññassa apatthanā nāma siyā appicchatāyapi pavattiākāroti tato vinivattitameva santosassa sarūpaṃ dassento ‘‘labhantopi na gaṇhātī’’ti āha. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ, sarīrakhedāvahañca hotīti payojanavasena, na atricchatādivasena taṃ parivattetvā. Lahukacīvaraparibhogo na santosavirodhīti āha ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Mahagghaṃ cīvaraṃ bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Evaṃ sesapaccayepi yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.

Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitaṃ harītakaṃ. Buddhādīhi vaṇṇitanti ‘‘pūtimuttabhesajjaṃ nissāya pabbajjā’’tiādinā (mahāva. 73, 128) sammāsambuddhādīhi pasatthaṃ. Appicchatāsantuṭṭhīsu bhikkhū niyojento paramasantuṭṭhova hoti paramena ukkaṃsagatena santosena samannāgatattā.

Kāyaṃ pariharanti posentīti kāyaparihārikā. Tathā kucchiparihārikā veditabbā. Kucchiparihārikatā ca ajjhoharaṇena sarīrassa ṭhitiyā upakārakatāvasena icchitāti bahiddhāva kāyassa upakārakatāvasena kāyaparihārikatā daṭṭhabbā.

Parikkhāramattāti parikkhāraggahaṇaṃ. Tatraṭṭhakapaccattharaṇanti attanā anadhiṭṭhahitvā tattheva tiṭṭhanakapaccattharaṇaṃ. Paccattharaṇādīnañcettha navamādibhāvo yathāvuttapaṭipāṭiyā daṭṭhabbo, na tesaṃ tathā patiniyatabhāvato. Kasmā? Tathā nadhāraṇato. Dupposabhāvena mahāgajā viyāti mahāgajā. Yadi itarepi appicchatādisabhāvā, kiṃ tesampi vasena ayaṃ desanā icchitāti? Noti āha ‘‘bhagavā panā’’tiādi. Kāyaparihāro payojanaṃ etenāti kāyaparihārikaṃ. Tenāha ‘‘kāyaṃ pariharaṇamattakenā’’ti.

Catūsu disāsu sukhavihāratāya sukhavihāraṭṭhānabhūtā catasso disā etassāti catuddiso catuddiso eva cātuddiso. Tāsu eva katthaci satte vā saṅkhāre vā bhayena na paṭihanati, sayaṃ vā tena na paṭihaññatīti appaṭigho. Santussamāno itarītarenāti uccāvacena paccayena sakena, santena, samameva ca tussanako. Paricca sayanti, kāyacittāni parisayanti abhibhavantīti parissayā, sīhabyagghādayo, kāmacchandādayo ca, te parissaye adhivāsanakhantiyā vinayādīhi ca sahitā khantā, abhibhavitā ca. Thaddhabhāvakarabhayābhāvena achambhī. Eko careti ekākī hutvā carituṃ sakkuṇeyya. Khaggavisāṇakappoti tāya eva ekavihāritāya khaggamigasiṅgasamo.

Asañjātavātābhighātehi siyā sakuṇo apakkhakoti ‘‘pakkhī sakuṇo’’ti visesetvā vutto.

Nīvaraṇappahānakathāvaṇṇanā

216. Vattabbataṃ āpajjatīti ‘‘asukassa bhikkhuno araññe tiracchānagatānaṃ viya, vanacarakānaṃ viya ca nivāsamattameva, na pana araññavāsānucchavikā kāci sammāpaṭipattī’’ti apavādavasena vattabbataṃ, āraññakehi vā tiracchānagatehi, vanacaravisabhāgajanehi vā saddhiṃ vippaṭipattivasena vattabbataṃ āpajjati. Kāḷakasadisattā kāḷakaṃ, thullavajjaṃ. Tilakasadisattā tilakaṃ, aṇumattavajjaṃ.

Vivittanti janavivittaṃ. Tenāha ‘‘suñña’’nti. Taṃ pana janasaddaghosābhāveneva veditabbaṃ saddakaṇṭakattā jhānassāti āha ‘‘appasaddaṃ appanigghosanti attho’’ti. Etadevāti nissaddataṃyeva. Vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogoti dīghapāsādo, ‘‘garuḷasaṇṭhānapāsādo’’tipi vadanti. Pāsādoti caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catupañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo vihāro nāma dīghamukhapāsādo. Aḍḍhayogo ekapassacchadanakasenāsanaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekapassachadanakaṃ hoti. Pāsādo nāma āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanakaṃ candikaṅgaṇayuttaṃ. Guhā nāma kevalā pabbataguhā. Leṇaṃ dvārabaddhaṃ pabbhāraṃ. Sesaṃ vuttanayameva. Maṇḍapoti sākhāmaṇḍapo.

Vihārasenāsananti patissayabhūtaṃ senāsanaṃ. Mañcapīṭhasenāsananti mañcapīṭhañceva mañcapīṭhasambandhasenāsanañca. Cimilikādi santharitabbato santhatasenāsanaṃ. Abhisaṅkharaṇābhāvato sayanassa nisajjāya ca kevalaṃ okāsabhūtaṃ senāsanaṃ. ‘‘Vivittaṃ senāsana’’nti iminā senāsanaggahaṇena saṅgahitameva sāmaññajotanābhāvato.

Yadi evaṃ kasmā ‘‘arañña’’ntiādi vuttanti āha ‘‘ima panā’’tiādi. ‘‘Bhikkhunīnaṃ vasena āgata’’nti idaṃ vinaye tathā āgatataṃ sandhāya vuttaṃ, abhidhammepi pana ‘‘araññanti nikkhamitvā bahi indakhīlā, sabbametaṃ arañña’’nti (vibha. 529) āgatameva. Tattha hi yaṃ na gāmapadesantogadhaṃ, taṃ ‘‘arañña’’nti nippariyāyavasena tathā vuttaṃ. Dhutaṅganiddese (visuddhi. 1.31) yaṃ vuttaṃ, taṃ yuttaṃ,tasmā tattha vuttanayena gahetabbanti adhippāyo. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni nipatanti, ettāvatā rukkhamūla’’nti. Sela-saddo avisesato pabbatapariyāyoti katvā vuttaṃ ‘‘pabbatanti sela’’nti, na silāmayameva, paṃsumayādiko tividhopi pabbato evāti. Vivaranti dvinnaṃ pabbatānaṃ mitho āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ, ekasmiṃyeva vā pabbate. Umaṅgasadisanti suduṅgāsadisaṃ. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Ādi-saddena ‘‘vanapatthanti vanasaṇṭhānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ, vanapatthanti durabhisambhavānametaṃ senāsanānaṃ adhivacana’’nti (vibha. 531) imaṃ pāḷisesaṃ saṅgaṇhāti. Acchannanti kenaci chadanena antamaso rukkhasākhāyapi na chāditaṃ. Nikkaḍḍhitvāti nīharitvā. Pabbhāraleṇasadiseti pabbhārasadise leṇasadise ca.

Piṇḍapātapariyesanaṃ piṇḍapāto uttarapadalopenāti āha ‘‘piṇḍapātapariyesanato paṭikkanto’’ti. Pallaṅkanti ettha parisaddo ‘‘samantato’’ti etassa atthe, tasmā vāmoruñca dakkhiṇoruñca samaṃ ṭhapetvā ubho pāde aññamaññaṃ sambandhitvā nisajjā pallaṅkanti āha ‘‘samantato ūrubaddhāsana’’nti. Ūrūnaṃ bandhanavasena nisajjā pallaṅkaṃ. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhugge bhañjite katvā, taṃ pana ubhinnaṃ pādānaṃ tathā sambandhatākaraṇanti āha ‘‘bandhitvā’’ti.

Heṭṭhimakāyassa ca anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti ‘‘ujuṃ kāya’’nti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimaṃ sarīraṃ ujuṃ ṭhapetvā’’ti. Taṃ pana ujukaṭhapanaṃ sarūpato, payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na onamanti. Na paripatatīti na vigacchati vīthiṃ na laṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuḍḍhiṃ phātiṃ vepullaṃ upagacchati. Parimukhanti ettha parisaddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Samīpattho vā parisaddoti dassento ‘‘mukhasamīpe vā katvā’’ti āha. Ettha ca yathā ‘‘vivittaṃ senāsanaṃ bhajatī’’tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ ‘‘nisīdatī’’ti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito. ‘‘Pallaṅkaṃ ābhujitvā’’ti iminā nisajjāya daḷhabhāvo, ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā ārammaṇapariggahūpāyo. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu viya. Mukhanti niyyānaṭṭho ‘‘suññatavimokkhamukha’’ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitāsammosaṃ paricattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.

217. Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, lobho. Lujjanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti attho. Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ, na paṭipakkhānaṃ suppahīnatā. ‘‘Pahīnattā’’ti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena, tenāha ‘‘na cakkhuviññāṇasadisenā’’ti. Eseva nayoti yathā imassa cittassa bhāvanāya paribhāvitattā vigatābhijjhatā, evaṃ abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ. ‘‘Yā cittassa akalyatāti’’ādinā (dha. sa. 1162; vibha. 546) thinassa, ‘‘yā kāyassa akalyatā’’tiādinā (dha. sa. 1163; vibha. 546) ca middhassa abhidhamme niddiṭṭhattā vuttaṃ ‘‘thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña’’nti. Satipi aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākammaṃ taṃ taṃ visesassa yā tesaṃ akalyatādīnaṃ visesappaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Ālokasaññīti ettha atisayatthavisiṭṭhaatthi atthāvabodhako ayamīkāroti dassento āha ‘‘rattimpi…pe… samannāgato’’ti. Idaṃ ubhayanti satisampajaññamāha. Atikkamitvā vikkhambhanavasena pajahitvā. ‘‘Kathamida’’nti pavattiyā kathaṅkathā, vicikicchā. Sā etassa atthīti kathaṅkathī, na kathaṅkathīti akathaṃkathī, nibbicikiccho. Lakkhaṇādibhedatoti ettha ādi-saddena paccayapahānapahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi bhedato vattabbāti.

218. Tesanti iṇavasena gahitadhanānaṃ. Pariyantoti dātabbaseso. So balavapāmojjaṃ labhati ‘‘iṇapalibodhato muttomhī’’ti. Somanassaṃ adhigacchati ‘‘jīvikānimittaṃ atthī’’ti.

219. Visabhāgavedanuppattiyāti dukkhavedanuppattiyā. Dukkhavedanā hi sukhavedanāya kusalavipākasantānassa virodhitāya visabhāgā. Catuiriyāpathaṃ chindantoti catubbidhampi iriyāpathappavattiṃ pacchindanto. Byādhiko hi yathā ṭhānagamanesu asamattho, evaṃ nisajjādīsupi asamattho hoti. Ābādhetīti pīḷeti. Vātādīnaṃ vikāro visamāvatthā byādhīti āha ‘‘taṃsamuṭṭhānena dukkhena dukkhito’’ti. Dukkhavedanāya pana byādhibhāve mūlabyādhinā ābādhiko ādito bādhatīti katvā. Anubandhabyādhinā dukkhito aparāparaṃ sañjātadukkhoti katvā. Gilānoti dhātusaṅkhayena parikkhīṇasarīro. Appamattakaṃ vā balaṃ balamattā. Tadubhayanti pāmojjaṃ, somanassañca. Tattha labhetha pāmojjaṃ ‘‘rogato muttomhī’’ti. Adhigaccheyya somanassaṃ ‘‘atthi me kāye bala’’nti.

220. Sesanti ‘‘tassa hi ‘bandhanā muttomhī’ti āvajjayato tadubhayaṃ hoti. Tena vutta’’nti evamādi. Vuttanayenevāti paṭhamadutiyapadesu vuttanayeneva. Sabbapadesūti avasiṭṭhapadesu tatiyādīsu koṭṭhāsesu.

221-222. Na attani adhīnoti na attāyatto. Parādhīnoti parāyatto. Aparādhīnatāya bhujo viya attano kicce esitabboti bhujisso. Savasoti āha ‘‘attano santako’’ti. Anudakatāya kaṃ pānīyaṃ tārenti etthāti kantāroti āha ‘‘nirudakaṃ dīghamagga’’nti.

223. Tatrāti tasmiṃ dassane. Ayanti idāni vuccamānā sadisatā. Yena iṇādīnaṃ upamābhāvo, kāmacchandādīnañca upameyyabhāvo hoti, so nesaṃ upamopameyyasambandho sadisatāti daṭṭhabbaṃ. Yo yamhi kāmacchandena rajjatīti yo puggalo yamhi kāmarāgassa vatthubhūte puggale kāmacchandavasena ratto hoti. Taṃ vatthuṃ gaṇhātīti taṃ taṇhāvatthuṃ ‘‘mameta’’nti gaṇhāti.

Upaddavethāti upaddavaṃ karotha.

Nakkhattassāti mahassa. Muttoti bandhanato mutto.

Vinaye apakataññunāti vinayakkame akusalena. So hi kappiyākappiyaṃ yāthāvato na jānāti. Tenāha ‘‘kismiñcidevā’’tiādi.

Gacchatipīti thokaṃ thokaṃ gacchatipi. Gacchanto pana tāya eva ussaṅkitaparisaṅkitatāya tattha tattha tiṭṭhatipi. Īdise kantāre gato ‘‘ko jānāti kiṃ bhavissatī’’ti nivattatipi, tasmā gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti. Saddhāya gaṇhituṃ saddheyyaṃ vatthuṃ ‘‘idameva’’nti saddahituṃ na sakkoti. Atthi natthīti ‘‘atthi nu kho, natthi nu kho’’ti. Araññaṃ paviṭṭhassa ādimhi eva sappanaṃ āsappanaṃ. Pari parito, uparūpari vā sappanaṃ parisappanaṃ. Ubhayenapi tattheva paribbhamanaṃ vadati. Tenāha ‘‘apariyogāhana’’nti. Chambhitattanti araññasaññāya uppannaṃ chambhitabhāvaṃ, utrāsanti attho.

224. Tatrāyaṃ sadisatāti etthāpi vuttanayānusārena sadisatā veditabbā. Yadaggena hi kāmacchandādayo iṇādisadisā, tadaggena tesaṃ pahānaṃ āṇaṇyādisadisaṃ abhāvoti katvā. Cha dhammeti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Bhāvetvāti brūhetvā. Mahāsatipaṭṭhāne (dī. ni. 2.372-374) vaṇṇayissāma tatthassa anuppannānuppādanauppannapahānādivibhāvanavasena savisesaṃ pāḷiyā āgatattā. Esa nayo byāpādādippahānakabhāvepi. Paravatthumhīti ārammaṇabhūte parasmiṃ vatthusmiṃ.

Anatthakaroti attano parassa ca anatthāvaho. Cha dhammeti mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Tatthevāti mahāsatipaṭṭhāneyeva (dī. ni. 2.372-374). Cārittasīlaṃ uddissa paññattasikkhāpadaṃ ācārapaṇṇatti.

Bandhanāgāraṃ pavesitattā aladdhanakkhattānubhavo puriso ‘‘nakkhattadivase bandhanāgāraṃ pavesito puriso’’ti vutto, nakkhattadivase eva vā tadananubhavanatthaṃ tathā kato. Mahāanatthakaranti diṭṭhadhammikādiatthahāpanamukhena mahato anatthassa kārakaṃ. Cha dhammeti atibhojane nanimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti ime cha dhamme.

Uddhaccakukkucce mahāanatthakaranti parāyattatāpādanato vuttanayena mahato anatthassa kārakanti. Attho cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti ime cha dhamme.

Balavāti paccatthikavidhamanasamatthena balena balavā. Sajjāvudhoti sannaddhadhanuādiāvudho. Sūravīrasevakajanavasena saparivāro. Tanti yathāvuttaṃ purisaṃ. Balavantatāya, sajjāvudhatāya, saparivāratāya ca corā dūratova disvā palāyeyyuṃ. Anatthakārikāti sammāpaṭipattiyā vibandhakaraṇato vuttanayena anatthakārikā. Cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Yathā bāhusaccādīni uddhaccakukkuccassa pahānāya saṃvattanti, evaṃ vicikicchāya pīti idhāpi bahussutatādayo gahitā. Kalyāṇamittatā sappāyakathā viya pañcannaṃ, tasmā tassa tassa anucchavikasevanatā veditabbā. Sammāpaṭipattiyā appaṭipattinimittatāmukhena vicikicchā micchāpaṭipattimeva paribrūhetīti tassā pahānaṃ duccaritavidhūnanūpāyoti āha ‘‘duccaritakantāraṃ nittharitvā’’tiādi.

225. Pāmojjaṃ nāma taruṇapīti, sā kathañcipi tuṭṭhāvatthāti āha ‘‘pāmojjaṃ jāyatīti tuṭṭhākāro jāyatī’’ti. Tuṭṭhassāti okkantikabhāvappattāya pītiyā vasena tuṭṭhassa. Attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ khobhayamānā pharaṇalakkhaṇā pīti jāyati. Pītisahitaṃ pīti uttarapadalopena, kiṃ pana taṃ? Mano. Pīti mano etassāti pītimano, tassa pītimanassa. Tayidaṃ atthamattameva dassento ‘‘pītisampayuttacittassā’’ti āha. Kāyoti idha arūpakalāpo adhippeto, na vedanādikkhandhattayamevāti āha ‘‘nāmakāyo passambhatī’’ti, passaddhidvayassa pītivasenettha passambhanaṃ adhippetaṃ. Vigatadarathoti pahīnauddhaccādikilesadaratho. Vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭṭhasarīratāya kāyikampi sukhaṃ vedetīti āha ‘‘kāyikampi cetasikampi sukhaṃ vedayatī’’ti. Imināti ‘‘sukhaṃ paṭisaṃvedetī’’ti evaṃ vuttena. Saṃkilesapakkhato nikkhantattā, paṭhamajjhānapakkhikattā ca nekkhammasukhena. Sukhitassāti sukhino.

Paṭhamajjhānakathāvaṇṇanā

226. ‘‘Cittaṃ samādhiyatī’’ti etena upacāravasenapi appanāvasenapi cittassa samādhānaṃ kathitaṃ. Evaṃ sante ‘‘so vivicceva kāmehī’’tiādikā desanā kimatthiyāti āha ‘‘so vivicceva kāmehi…pe… vutta’’nti. Tattha uparivisesadassanatthanti paṭhamajjhānādiuparivattabbavisesadassanatthaṃ. Na hi upacārasamādhisamadhigamena vinā paṭhamajjhānādiviseso samadhigantuṃ sakkā. Pāmojjuppādādīhi kāraṇaparamparā dutiyajjhānādisamadhigamepi icchitabbāva paṭipadāñāṇadassanavisuddhi viya dutiyamaggādisamadhigameti daṭṭhabbaṃ. Tassa samādhinoti ‘‘sukhino cittaṃ samādhiyatī’’ti evaṃ sādhāraṇavasena vutto yo appanālakkhaṇo, tassa samādhino. Pabhedadassanatthanti dutiyajjhānādivibhāgassa ceva abhiññādivibhāgassa ca pabhedadassanatthaṃ. Karo vuccati pupphasambhavaṃ gabbhāsaye karīyatīti katvā, karato jāto kāyo karajakāyo, tadupasanissayo catusantatirūpasamudāyo. Kāmaṃ nāmakāyopi vivekajena pītisukhena tathāladdhupakāro, ‘‘abhisandetī’’tiādivacanato pana rūpakāyo idhādhippetoti āha ‘‘imaṃ karajakāya’’nti. Abhisandetīti abhisandanaṃ karoti. Taṃ pana jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ, sabbatthakameva lūkhabhāvāpanayananti āha ‘‘temetī’’tiādi, tayidaṃ abhisandanaṃ atthato yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. ‘‘Parisandetī’’tiādīsupi eseva nayo. Sabbaṃ etassa atthīti sabbavā, tassa sabbāvato. Avayavāvayavisambandhe avayavini sāmivacananti avayavīvisayo sabba-saddo, tasmā vuttaṃ ‘‘sabbakoṭṭhāsavato’’ti. Aphuṭaṃ nāma na hoti yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassa abhibyāpanato. Tenāha ‘‘upādinnakasantatī’’tiādi.

227. Chekoti kusalo. Taṃ panassa kosallaṃ nhāniyacuṇṇānaṃ sannane piṇḍīkaraṇe ca samatthatāvasena veditabbanti āha ‘‘paṭibalo’’tiādi. Kaṃsa-saddo ‘‘mahatiyā kaṃsapātiyā’’tiādīsu suvaṇṇe āgato.

‘‘Kaṃso upahato yathā’’tiādīsu (dha. pa. 134) kittimalohe, katthaci paṇṇattimatte ‘‘upakaṃso nāma rājāpi mahākaṃsassa atrajo’’tiādi, [jā. aṭṭha. 4.10 ghaṭapaṇḍitajātakavaṇṇanāyaṃ (atthato samānaṃ)] idha pana yattha katthaci loheti āha ‘‘yena kenaci lohena katabhājane’’ti. Snehānugatāti udakasinehena anupavisanavasena gatā upagatā. Snehaparetāti udakasinehena parito gatā samantato phuṭṭhā, tato eva santarabāhirā phuṭṭhā sinehena, etena sabbaso udakena temitabhāvamāha. ‘‘Na ca paggharaṇī’’ti etena tintassapi tassa ghanathaddhabhāvaṃ vadati. Tenāha ‘‘na ca binduṃ bindu’’ntiādi.

Dutiyajjhānakathāvaṇṇanā

229. Tāhi tāhi udakasirāhi ubbhijjatīti ubbhidaṃ, ubbhidaṃ udakaṃ etassāti ubbhidodako. Ubbhinnaudakoti nadītīre khatakūpako viya ubbhijjanakaudako. Uggacchanakaudakoti dhārāvasena uṭṭhahanaudako. Kasmā panettha ubbhidodakova rahado gahito, na itaroti āha ‘‘heṭṭhā uggacchanaudakañhī’’tiādi. Dhārānipātapubbuḷakehīti dhārānipātehi udakapubbuḷakehi ca, ‘‘pheṇapaṭalehi cā’’ti vattabbaṃ. Sannisinnamevāti aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Sesanti ‘‘abhisandetī’’tiādikaṃ.

Tatiyajjhānakathāvaṇṇanā

231. Uppalānīti uppalagacchāni. Setarattanīlesūti uppalesu, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva sāmaññagahaṇato. Satapattanti ettha sata-saddo bahupariyāyo ‘‘satagghī’’tiādīsu viya, tena anekasatapattassapi saṅgaho siddho hoti. Loke pana ‘‘rattaṃ padumaṃ, setaṃ puṇḍarīka’’ntipi vuccati. Yāva aggā, yāva ca mūlā udakena abhisandanādisambhavadassanatthaṃ udakānuggataggahaṇaṃ. Idha uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ.

Catutthajjhānakathāvaṇṇanā

233. Yasmā ‘‘parisuddhena cetasā’’ti catutthajjhānacittamāha, tañca rāgādiupakkilesāpagamanato nirupakkilesaṃ nimmalaṃ, tasmā āha ‘‘nirupakkilesaṭṭhena parisuddha’’nti. Yasmā pana pārisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā suvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā āha ‘‘pabhassaraṭṭhena pariyodātanti veditabba’’nti. Idanti odātavacanaṃ. Utupharaṇatthanti uṇhautuno pharaṇadassanatthaṃ. Utupharaṇaṃ na hoti savisesanti adhippāyo, tenāha ‘‘taṅkhaṇa…pe… balavaṃ hotī’’ti. Vatthaṃ viya karajakāyoti yogino karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā. Purisassa sarīraṃ viya catutthajjhānaṃ daṭṭhabbaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato, tenāha ‘‘tasmā’’tiādi. Ettha ca ‘‘parisuddhena cetasā’’ti ceto gahaṇena jhānasukhaṃ vuttanti daṭṭhabbaṃ, tenāha ‘‘utupharaṇaṃ viya catutthajjhānasukha’’nti. Nanu ca catutthajjhāne sukhameva natthīti? Saccaṃ natthi sātalakkhaṇasantasabhāvattā panettha upekkhā ‘‘sukha’’nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti. (Vibha. aṭṭha. 232; visuddhi. 2.644; paṭi. ma. 105, mahāni. aṭṭha. 27)

Na arūpajjhānalābhīti na veditabbo avinābhāvato, tenāha ‘‘na hī’’tiādi. Tattha cuddasahākārehīti kasiṇānulomato, kasiṇapaṭilomato, kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato, aṅgasaṅkantito, ārammaṇasaṅkantito, aṅgārammaṇasaṅkantito, aṅgavavatthānato, ārammaṇavavatthānatoti imehi cuddasahākārehi. Satipi jhānesu āvajjanādivasībhāve ayaṃ vasībhāvo abhiññānibbattane ekantena icchitabboti dassento āha ‘‘na hi…pe… hotī’’ti. Svāyaṃ nayo arūpasamāpattīhi vinā na ijjhatīti tāyapettha avinābhāvo veditabbo. Yadi evaṃ kasmā pāḷiyaṃ na āruppajjhānāni āgatānīti? Visesato ca rūpāvacaracatutthajjhānapādakattā sabbābhiññānaṃ tadantogadhā katvā tāya desitā, na arūpāvacarajjhānānaṃ idha anupayogato, tenāha ‘‘arūpajjhānāni āharitvā kathetabbānī’’ti.

Vipassanāñāṇakathāvaṇṇanā

234. Sesanti ‘‘evaṃ samāhite citte’’tiādīsu vattabbaṃ. Ñeyyaṃ jānātīti ñāṇaṃ, taṃ pana ñeyyaṃ paccakkhaṃ katvā passatīti dassanaṃ, ñāṇameva dassananti ñāṇadassanaṃ. Tayidaṃ ñāṇadassanapadaṃ sāsane aññattha ñāṇavisese nirūḷhaṃ, taṃ sabbaṃ atthuddhāravasena dassento ‘‘ñāṇadassananti maggañāṇampi vuccatī’’tiādimāha. Yasmā vipassanāñāṇaṃ tebhūmakasaṅkhāre aniccādito jānāti, bhaṅgānupassanato paṭṭhāya paccakkhato ca te passati tasmā āha ‘‘idha pana…pe… ñāṇadassananti vutta’’nti.

Abhinīharatīti vuttanayena aṭṭhaṅgasamannāgate tasmiṃ citte vipassanākkamena jāte vipassanābhimukhaṃ peseti, tenāha ‘‘vipassanā…pe… karotī’’ti. Tadabhimukhabhāvo eva hissa tanninnatādikaratā. Vuttoyeva brahmajāle. Odanakummāsehi upacīyatīti odanakummāsūpacayo. Aniccadhammoti pabhaṅgutāya addhuvasabhāvo. Duggandhavighātatthāyāti sarīre duggandhassa vigamāya. Ucchādanadhammoti ucchādetabbatāsabhāvo. Ucchādanena hi sarīre sedagūthapittasemhādidhātukkhobhagarubhāvaduggandhānaṃ apagamo hoti. Mahāsambāhanaṃ mallādīnaṃ bāhuvaḍḍhanādiatthaṃ hotīti ‘‘khuddakasambāhanenā’’ti vuttaṃ. Parimaddanadhammoti parimadditabbatāsabhāvo. Bhijjati ceva vikirati cāti aniccatāvasena bhijjati ca bhinnañca kiñci payojanaṃ asādhentaṃ vippakiṇṇañca hoti. Rūpīti attano paccayabhūtena utuāhāralakkhaṇena rūpavāti ayamettha attho icchitoti āha ‘‘chahi padehi samudayo kathito’’ti. Saṃsagge hi ayamīkāro. Saṇṭhānasampādanampi tathārūparūpuppādaneneva hotīti ucchādanaparimaddanapadehipi samudayo kathitoti vuttaṃ. Evaṃ navahi yathārahaṃ kāye samudayavayadhammānupassitā dassitā. Nissitañca chaṭṭhavatthunissitattā vipassanāñāṇassa. Paṭibaddhañca tena vinā appavattanato, kāyasaññitānaṃ rūpadhammānaṃ ārammaṇakaraṇato ca.

235. Suṭṭhu bhāti obhāsatīti subho, pabhāsampattiyāpi maṇino bhaddatāti āha ‘‘subhoti sundaro’’ti. Kuruvindajāti ādijātivisesopi maṇino ākaraparisuddhimūlako evāti āha ‘‘parisuddhākarasamuṭṭhito’’ti dosanīharaṇavasena parikammanipphattīti āha ‘‘suṭṭhu kataparikammo apanītapāsāṇasakkharo’’ti. Chaviyā saṇhabhāvenassa acchatā, na saṅghātassāti āha ‘‘acchoti tanucchavī’’ti, tenāha ‘‘vippasanno’’ti. Dhovanavedhanādīhīti catūsu pāsāṇesu dhovanena ceva kāḷakādiapaharaṇatthāya suttena āvunanatthāya ca vijjhanena. Tāpasaṇhakaraṇādīnaṃ saṅgaho ādi-saddena. Vaṇṇasampattinti suttassa vaṇṇasampattiṃ. Maṇi viya karajakāyo paccavekkhitabbato. Āvutasuttaṃ viya vipassanāñāṇaṃ anupavisitvā ṭhitattā. Cakkhumā puriso viya vipassanālābhī bhikkhu sammadeva dassanato. Tadārammaṇānanti rūpadhammārammaṇānaṃ. Phassapañcamakacittacetasikaggahaṇena gahitadhammāpi vipassanācittuppādapariyāpannā evāti veditabbaṃ. Evañhi tesaṃ vipassanāñāṇagatikattā ‘‘āvutasuttaṃ viya vipassanāñāṇa’’nti vacanaṃ avirodhitaṃ hoti. Kiṃ panete ñāṇassa āvi bhavanti, udāhu puggalassāti? Ñāṇassa. Tassa pana āvibhāvattā puggalassa āvibhūtā nāma honti. Ñāṇassāti ca paccavekkhaṇāñāṇassa.

Maggañāṇassa anantaraṃ, tasmā lokiyābhiññānaṃ parato chaṭṭhābhiññāya purato vattabbaṃ vipassanāñāṇaṃ. Evaṃ santepīti yadipāyaṃ ñāṇānupubbī, evaṃ santepi. Etassa antarāvāro natthīti pañcasu lokiyābhiññāsu kathitāsu ākaṅkheyyasuttādīsu (ma. ni. 1.65) viya chaṭṭhābhiññā kathetabbāti etassa anabhiññālakkhaṇassa vipassanāñāṇassa tāsaṃ antarāvāro na hoti. Tasmā tattha avasarābhāvato idheva rūpāvacaracatutthajjhānānantarameva dassitaṃ vipassanāñāṇaṃ. Yasmā cāti ca-saddo samuccayattho, tena na kevalaṃ tadeva, atha kho idampi kāraṇaṃ vipassanāñāṇassa idheva dassaneti imamatthaṃ dīpeti. Dibbena cakkhunā bheravampi rūpaṃ passatoti ettha ‘‘iddhividhañāṇena bheravaṃ rūpaṃ nimminitvā cakkhunā passato’’tipi vattabbaṃ, evampi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati. Uccāvālikavāsi mahānāgattherassa viya. Pāṭiyekkaṃ sandiṭṭhikaṃ sāmaññaphalaṃ. Tenāha bhagavā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’ntiādi. (dha. pa. 374);

Manomayiddhiñāṇakathāvaṇṇanā

236-7. Manena nibbattitanti abhiññāmanena nibbattitaṃ. Hatthapādādi aṅgehi ca kapparajaṇṇuādi paccaṅgehi ca. Saṇṭhānavasenāti kamaladalādisadisasaṇṭhānamattavasena, na rūpābhighātārahabhūtappasādiindriyavasena. Sabbākārehīti vaṇṇasaṇṭhānaavayavavisesādisabbākārehi. Tena iddhimatā. Sadisabhāvadassanatthamevāti saṇṭhānatopi vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthameva. Sajātiyaṃ ṭhito, na nāgiddhiyā aññajātirūpo.

Iddhividhañāṇādikakathāvaṇṇanā

239. Suparikammakatamattikādayo viya iddhividhañāṇaṃ vikubbanakiriyāya nissayabhāvato.

241. Sukhanti akicchena, akasirenāti attho.

243. Mando uttānaseyyakadārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Yuvāpi koci anicchanako amaṇḍanajātiko hotīti tato visesanatthaṃ ‘‘maṇḍanakajātiko’’tiādi vuttaṃ, tenāha ‘‘yuvāpīti’’ādi. Kāḷatilappamāṇā bindavo kāḷatilakāni kāḷā vā kammāsā, tilappamāṇā bindavo tilakāni. Vaṅgaṃ nāma viyaṅgaṃ. Yobbanapīḷakādayo mukhadūsipīḷakā. Mukhagato doso mukhadoso, lakkhaṇavacanañcetaṃ mukhe adosassāpi pākaṭabhāvassa adhippetattā. Yathā vā mukhe doso, evaṃ mukhe adosopi mukhadoso saralopena. Mukhadoso ca mukhadoso ca mukhadosoti ekasesanayenapettha attho daṭṭhabbo. Evañhi ‘‘paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotī’’ti vacanaṃ samatthitaṃ hoti.

245. Pubbenivāsañāṇūpamāyanti pubbenivāsañāṇassa dassitaupamāyaṃ. Taṃ divasaṃ katakiriyā nāma pākatikasattassapi yebhuyyena pākaṭā hotīti dassanatthaṃ taṃdivasa-ggahaṇaṃ kataṃ. Taṃdivasagatagāmattaya-ggahaṇeneva mahābhinīhārehi aññesampi pubbenivāsañāṇalābhīnaṃ tīsu bhavesu katakiriyā yebhuyyena pākaṭā hotīti dīpitanti daṭṭhabbaṃ.

247. Aparāparaṃ sañcaranteti taṃtaṃkiccavasena ito cito ca sañcarante. Yathāvuttapāsādoviya bhikkhuno karajakāyo daṭṭhabbo tattha patiṭṭhitassa daṭṭhabbadassanasiddhito. Cakkhumato hi dibbacakkhusamadhigamo. Yathāha ‘‘maṃsacakkhussa uppādo, maggo dibbassa cakkhuno’’ti (itivu. 61). Cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu daṭṭhabbassa dassanato. Gehaṃ pavisantā viya etaṃ attabhāvagehaṃ okkamantā, upapajjantāti attho. Gehā nikkhamantā viya etasmā attabhāvagehato pakkantā, cavantāti attho. Evaṃ vā ettha attho daṭṭhabbo. Aparāparaṃ sañcaraṇakasattāti pana punappunaṃ saṃsāre paribbhamantā sattā. ‘‘Tattha tattha nibbattasattā’’ti pana iminā tasmiṃ bhave jātasaṃvaddhe satte vadati. Nanu cāyaṃ dibbacakkhuñāṇakathā, ettha kasmā ‘‘tīsu bhavesū’’ti catuvokārabhavassāpi saṅgaho katoti āha ‘‘idañcā’’tiādi. Tattha idanti ‘‘tīsu bhavesu nibbattasattāna’’nti idaṃ vacanaṃ. Desanāsukhatthamevāti kevalaṃ desanāsukhatthaṃ, na catuvokārabhave nibbattasattānaṃ dibbacakkhuno āvibhāvasabbhāvato. Na hi ‘‘ṭhapetvā arūpabhava’’nti vā ‘‘dvīsu bhavesū’’ti vā vuccamāne desanā sukhāvabodhā ca hotīti.

Āsavakkhayañāṇakathāvaṇṇanā

248. Vipassanāpādakanti vipassanāya padaṭṭhānabhūtaṃ. Vipassanā ca tividhā vipassakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaddhitā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaddhitā paropadesasambhūtā nāma. Sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā, arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānañca aññataramukhavasena anekadhā ca visuddhimagge nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutañāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ pariṇataṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu ‘‘mahāvajirañāṇa’’nti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhyā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjusāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.216) uddesato dassito. Atthikehi tato gahetabbo, idha pana sāvakānaṃ vipassanā adhippetā.

Āsavānaṃ khayañāṇāyāti āsavānaṃ khepanato samucchindanato āsavakkhayo, ariyamaggo, tattha ñāṇaṃ āsavānaṃ khayañāṇaṃ, tadatthaṃ tenāha ‘‘āsavānaṃ khayañāṇanibbattanatthāyā’’ti. Āsavā ettha khīyantīti āsavānaṃ khayo nibbānaṃ. Khepeti pāpadhammeti khayo, maggo. So pana pāpakkhayo āsavakkhayena vinā natthīti ‘‘khaye ñāṇa’’nti ettha khayaggahaṇena āsavakkhayo vuttoti āha ‘‘khaye ñāṇa’’ntiādi. Samitapāpo samaṇoti katvā āsavānaṃ khīṇattā samaṇo nāma hotīti āha ‘‘āsavānaṃ khayā samaṇo hotīti ettha phala’’nti. Āsavavaḍḍhiyā saṅkhāre vaḍḍhento visaṅkhārato suvidūravidūroti ‘‘ārā so āsavakkhayā’’ti ettha āsavakkhayapadaṃ visaṅkhārādhivacananti āha ‘‘āsavakkhayāti ettha nibbānaṃ vutta’’nti. Bhaṅgoti āsavānaṃ khaṇanirodho ‘‘āsavānaṃ khayo’’ti vuttoti yojanā.

‘‘Idaṃ dukkha’’nti dukkhassa ariyasaccassa tadā bhikkhuno paccakkhato gahitabhāvadassanaṃ. ‘‘Ettakaṃ dukkha’’nti tassa paricchijjaggahitabhāvadassanaṃ. ‘‘Na ito bhiyyo’’ti tassa anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena, asammohapaṭivedhoti ca. Yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā pavatti, tenāha ‘‘yathābhūtaṃ pajānātī’’ti. Dukkhaṃ samudeti etasmāti dukkhasamudayo, taṇhāti āha ‘‘tassa cā’’tiādi. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma, ‘‘patvā’’ti ca tadubhayavato puggalassa patti tadubhayassa patti viyāti katvā vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattīti appavattinimittaṃ, te vā nappavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikaraṇavasena sammadeva pāpakaṃ.

Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā, sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ ‘‘pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānaṃyeva cettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi ‘‘kāmāsavāpi cittaṃ vimuccatī’’tiādinā (dī. ni. 1.248; ma. ni. 1.433; ma. ni. 3.19) āsavavimuttisīseneva sabbakilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ pajanātī’’tiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathesī’’ti vuttaṃ. ‘‘Jānato passato’’ti iminā pariññāsacchikiriyābhāvanābhisamayā vuttā. ‘‘Vimuccatī’’ti iminā pahānābhisamayo vuttoti āha ‘‘iminā maggakkhaṇaṃ dassetī’’ti. ‘‘Jānato passato’’ti vā hetuniddesoyaṃ. Jānanahetu dassanahetu kāmāsavāpi cittaṃ vimuccatīti yojanā. Dhammānañhi samānakālikānampi paccayappaccayuppannatā sahajātakoṭiyā labbhatīti. Bhavāsavaggahaṇena cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassāpi saṅgaho daṭṭhabbo. Khīṇā jātītiādīhi padehi. Tassāti paccavekkhaṇāñāṇassa. Bhūminti pavattiṭṭhānaṃ.

Yenādhippāyena ‘‘katamā panassā’’tiādinā codanā katā, taṃ vivaranto ‘‘na tāvassā’’tiādimāha. Tattha na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assa jāti khīṇāti yojanā. Na anāgatāti ca anāgatabhāvasāmaññaṃ gahetvā lesena codeti, tenāha ‘‘anāgate vāyāmābhāvato’’ti. Anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva, tenāha ‘‘yā pana maggassā’’tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu.

Brahmacariyavāso nāma ukkaṭṭhaniddesena maggabrahmacariyassa nibbattanaṃ evāti āha ‘‘parivuttha’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itarasaccesu ca nesaṃ pahānābhisamayādipavatti pākaṭā eva, tena vuttaṃ ‘‘catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasenā’’ti. Dukkhanirodhamaggesu pariññāsacchikiriyābhāvanā yāvadeva samudayappahānatthāyāti āha ‘‘tena tena maggena pahātabbakilesā pahīnā’’ti. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃ soḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha ‘‘kilesakkhayabhāvāya vā’’ti. Pahīnakilesapaccavekkhaṇavasena vā evaṃ vuttaṃ. Dutiyavikappe itthattāyāti nissakke sampadānavacananti āha ‘‘itthabhāvato’’ti. Aparanti anāgataṃ. Ime pana carimakattabhāvasaṅkhātā pañcakkhandhā pariññātā tiṭṭhanti, etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlikā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce bhikkhave āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷha’’ntiādi. (Saṃ. ni. 2.64; kathā. 296; mahāni. 7) tenevāha ‘‘chinnamūlakā rukkhā viyā’’tiādi.

249. Pabbatamatthaketi pabbatasikhare. Tañhi yebhuyyena saṅkhittaṃ saṅkucitaṃ hotīti pāḷiyaṃ ‘‘pabbatasaṅkhepe’’ti vuttaṃ. Pabbatapariyāpanno vā padeso pabbatasaṅkhepo. Anāviloti akālusiyo, sā cassa anāvilatā kaddamābhāvena hotīti āha ‘‘nikkaddamo’’ti. Sippiyoti suttiyo. Sambukāti saṅkhalikā. Ṭhitāsupi nisinnāsupi gāvīsu. Vijjamānāsūti labbhamānāsu, itarā ṭhitāpi nisinnāpi ‘‘carantī’’ti vuccanti sahacaraṇanayena. Tiṭṭhantameva, na pana kadācipi carantaṃ. Dvayanti sippisambukaṃ, macchagumbanti idaṃ ubhayaṃ. Tiṭṭhantanti vuttaṃ carantaṃ pīti adhippāyo. ‘‘Itarañca dvaya’’nti ca yathāvuttameva sippisambukādidvayaṃ vadati. Tañhi caratīti. Kiṃ vā imāya sahacariyāya, yathālābhaggahaṇaṃ panettha daṭṭhabbaṃ. Sakkharakathalassa hi vasena tiṭṭhantanti. Sippisambukassa macchagumbassa ca vasena tiṭṭhantampi carantaṃ pīti yojanā kātabbā.

Tesaṃ dasannaṃ ñāṇānaṃ. Tatthāti tasmiṃ ārammaṇavibhāge, tesu vā ñāṇesu. Bhūmibhedato, kālabhedato, santānabhedato cāti sattavidhārammaṇaṃ vipassanāñāṇaṃ. ‘‘Rūpāyatanamattamevā’’ti idaṃ tassa ñāṇassa abhinimmiyamāne manomaye kāye rūpāyatanamevārabbha pavattanato vuttaṃ, na tattha gandhāyataṃ ādīnaṃ abhāvato. Na hi rūpakalāpo gandhāyataṃ ādirahito atthi. Parinipphannameva nimmitarūpaṃ, tenāha ‘‘parittapaccuppannabahiddhārammaṇa’’nti. Āsavakkhayañāṇaṃ nibbānārammaṇameva samānaṃ parittattikavasena appamāṇārammaṇaṃ, ajjhattattikavasena bahiddhārammaṇaṃ, atītattikavasena navattabbārammaṇañca hotīti āha ‘‘appamāṇabahiddhānavattabbārammaṇa’’nti. Kūṭo viya kūṭāgārassa bhagavato desanāya arahattaṃ uttamaṅgabhūtanti āha ‘‘arahattanikūṭenā’’ti. Desanaṃ niṭṭhāpesīti titthakaramataharavibhāviniṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsiniṃ tividhasīlālaṅkataṃ paramasallekhapaṭipattidīpaniṃ jhānābhiññādiuttarimanussadhammavibhūsitaṃ cuddasavidhamahāsāmaññaphalapaṭimaṇḍitaṃ anaññasādhāraṇaṃ desanaṃ niṭṭhāpesi.

Ajātasattuupāsakattapaṭivedanākathāvaṇṇanā

250. Ādimajjhapariyosānanti ādiñca majjhañca pariyosānañca. Sakkaccaṃ sagāravaṃ. Āraddhaṃ dhammasaṅgāhakehi.

Abhikkantā vigatāti atthoti āha ‘‘khaye dissatī’’ti. Tathā hi ‘‘nikkhanto paṭhamo yāmo’’ti upari vuttaṃ. Abhikkantataroti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena, parijanena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā pabhāsento cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

‘‘Coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ, ‘‘vijjha vijjha, pahara paharā’’tiādīsu kodhe, ‘‘sādhu sādhūtiādīsu (ma. ni. 1.327; saṃ. ni. 2.127; 3.35; 5.1005) pasaṃsāyaṃ, ‘‘gaccha gaccha, lunāhi lunāhī’’tiādīsu turite, ‘‘āgaccha āgacchā’’tiādīsu kotūhale, ‘‘buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 44) acchare, ‘‘abhikkamathāyasmanto abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, ‘‘kahaṃ ekaputtaka kahaṃ ekaputtakā’’tiādīsu (saṃ. ni. 2.63) soke, ‘‘aho sukhaṃ aho sukha’’ntiādīsu (udā. 20; dī. ni. 3.305; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayattho, tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tiādīsu garahāyaṃ, ‘‘abhirūpaka abhirūpakā’’tiādīsu asammāne daṭṭhabbaṃ.

Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento ‘‘atha vā’’tiādimāha ‘‘abhikkanta’’nti vacanaṃ apekkhitvā napuṃsakaliṅgavasena vuttaṃ. Taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasenettha liṅgavibhattipariṇāmo veditabbo. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesavidhamanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampādanato. Ye guṇe desanā adhigameti, tesu padhānabhūtā dassetabbāti te padhānabhūte tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā paññāpamukhā lokuttarā. Sīlādiatthasampattiyā sātthato. Sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato. Saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato. Vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato. Thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā, paresaṃ rāgapariḷāhādivūpagamanena ca karuṇāsītalato. Kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato. Pubbāparāviruddhasuvisuddhatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato. Vimaddakkhamatāya, hitajjhāsayappavattitāya ca vīmaṃsiyamānahitato. Evamādīhīti ādi-saddena saṃsāracakkanivattanato saddhammacakkappavattanato, micchāvādaviddhaṃsanato sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato kusalamūlasaṃropanato, apāyadvārapidhānato saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato anusayasamugghāṭanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvā ‘‘puratthābhimukho, uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā nissandehaṃ katvā. ‘‘Esa maggo, evaṃ gacchā’’ti dasseyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī. Nikkujjitaṃ ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Aññāṇassa abhimukhattā heṭṭhāmukhajātatāya saddhammavimukhaṃ adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayo paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesanavasenāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā ‘‘micchādiṭṭhiparamāhaṃ bhikkhave vajjaṃ vadāmī’’ti. Sabbo apāyagāmimaggo kummaggo kucchito maggoti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggā. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ āvikarontenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjota-ggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi, etehi vā yathāvuttehi nānāvidhakuhanalapanādimicchājīvavividhamanādivibhāvanapariyāyehi. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

Pasannakāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ, tenāha ‘‘parāyaṇa’’nti. Parāyaṇabhāvo ca anatthanisedhanena, atthasampaṭipādanena ca hotīti āha ‘‘aghassa tātā, hitassa ca vidhātā’’ti. Aghassāti dukkhatoti vadanti, pāpatoti pana attho yutto, nissakke cetaṃ sāmivacanaṃ. Ettha ca nāyaṃ gamu-saddo nī-saddādayo viya dvikammako, tasmā yathā ‘‘ajaṃ gāmaṃ netī’’ti vuccati, evaṃ ‘‘bhagavantaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ. Iti-saddo cettha luttaniddiṭṭho. Tassa cāyamattho. Gamanañca tadadhippāyena bhajanaṃ jānanaṃ vāti dassento ‘‘iminā adhippāyenā’’tiādimāha. Tattha ‘‘bhajāmī’’tiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ, bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacaratā, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. ‘‘Gacchāmī’’ti padassa bujjhāmīti ayamattho kathaṃ labbhatīti āha ‘‘yesañhī’’tiādi.

‘‘Adhigatamagge sacchikatanirodhe’’ti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’tiādimāha. Nanu ca kalyāṇaputhujjanopi ‘‘yathānusiṭṭhaṃ paṭipajjatī’’ti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itaro niyāmokkamanābhāvato. Tathā hi te eva vuttā ‘‘apāyesu apatamāne dhāretī’’ti. Sammattaniyāmokkamanena hi apāyavinimuttasambhavo. Akkhāyatīti ettha iti-saddo ādiattho, pakārattho vā, tena ‘‘yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggaṃ akkhāyatī’’ti (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, ‘‘vitthāro’’ti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena ‘‘dhammo’’ti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggassa tadatthasiddhi. Tathāpi yasmā ariyaphalānaṃ ‘‘tāya saddhāya avūpasantāyā’’tiādi vacanato maggena samucchinnānaṃ kilesānaṃ paṭipassaddhippahānakiccatāya, niyyānānuguṇatāya, niyyānapariyosānatāya ca, pariyattidhammassa pana ‘‘niyyānadhammassa samadhigamanahetutāyā’’ti iminā pariyāyena vuttanayena dhammabhāvo labbhati eva. Svāyamattho pāṭhārūḷho evāti dassento ‘‘na kevala’’ntiādimāha.

‘‘Kāmarāgo bhavarāgo’’ti evamādi bhedo sabbopi rāgo virajjati etenāti rāgavirāgoti maggo kathito. Ejāsaṅkhātāya taṇhāya, antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejaṃ asokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti. (Ma. ni. 1.283; ma. ni. 2.339; mahāva. 9) sabbadhammakkhandhā kathitāti yojanā.

Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324; ma. ni. 4.92; 3.54) evaṃ vuttāya diṭṭhiyā, ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.323; ma. ni. 1.492; 3.54; a. ni. 6.11; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito, sametoti attho. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. Aṭṭha ca puggaladhammadasā teti te purisayugavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni ‘‘saraṇa’’nti gamanena, tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.

Saraṇagamanakathāvaṇṇanā

Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya kattu ca vibhāvanā tattha kosallāya hotīti ‘‘saraṇagamanesu kosallatthaṃ saraṇaṃ…pe… veditabbo’’ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāvahāti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi nesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Hiṃsatthassa sara-saddassa vasenetaṃ padaṃ daṭṭhabbanti ‘‘hiṃsatīti saraṇa’’nti vatvā taṃ pana hiṃsanaṃ kesaṃ kathaṃ kassa vāti codanaṃ sodhento ‘‘saraṇagatāna’’ntiādimāha. Tattha bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ teneva cetasikadukkhassa gahitattā. Dukkhanti kāyikadukkhaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbampi dukkhaṃ, tayidaṃ sabbaṃ parato phalakathāyaṃ āvibhavissati. Etanti ‘‘saraṇa’’nti padaṃ.

Evaṃ avisesato saraṇa-saddassa atthaṃ dassetvā idāni visesato dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Hite pavattanenāti ‘‘sampannasīlā bhikkhave viharathā’’tiādinā (ma. ni. 1.64, 69) atthe niyojanena. Ahitā ca nivattanenāti. ‘‘Pāṇātipātassa kho pāpako vipāko, pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato nivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, itaro assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ. Vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsatīti yojanā, anuttaradakkhiṇeyyabhāvatoti adhippāyo. Imināpi pariyāyenāti imināpi vibhajitvā vuttena kāraṇena.

‘‘Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavatto tattha ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru tabbhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi tappasādataggarutāhi. Vidhūtadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso. Tadeva ratanattayaṃ parāyaṇaṃ parāgati tāṇaṃ leṇanti evaṃ pavattiyā tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ saraṇaṃ gacchati etenāti. Taṃsamaṅgīti tena yathāvuttacittuppādena samannāgato. Evaṃ upetīti bhajati sevati payirupāsati, evaṃ vā jānāti bujjhatīti evamattho veditabbo. Ettha ca pasāda-ggahaṇena lokiyasaraṇagamanamāha. Tañhi pasādappadhānaṃ. Garutāgahaṇena lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññatāya pāsāṇacchattaṃ viya garuṃ katvā passanti. Tasmā tappasādena vikkhambhanavasena vigatakileso, taggarutāya samucchedavasenāti yojetabbaṃ agāravakaraṇahetūnaṃ samucchindanato. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena aveccappasādassa itarassa ca gahaṇaṃ, tathā garutāgahaṇenāti ubhayenāpi ubhayaṃ saraṇagamanaṃ yojetabbaṃ.

Maggakkhaṇe ijjhatīti yojanā. ‘‘Nibbānārammaṇaṃ hutvā’’ti etena atthato catusaccādhigamo eva lokuttarasaraṇagamananti dasseti. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanatthaṃ sādheti. Buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā, tenāha ‘‘kiccato sakalepi ratanattaye ijjhatī’’ti. Ijjhantañca saheva ijjhati, na lokiyaṃ viya patipāṭiyā asammohapaṭivedhena paṭividdhattāti adhippāyo. Ye pana vadanti ‘‘na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati. Maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttaṃ duvidhassāpi icchitabbattā.

Tanti lokiyaṃ saraṇagamanaṃ. Saddhāpaṭilābho ‘‘sammāsambuddho bhagavā’’tiādinā. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā sammādiṭṭhiti buddhasubuddhataṃ, dhammasudhammataṃ, saṅghasuppaṭipattiñca lokiyāvabodhavaseneva sammā ñāyena dassanato. ‘‘Saddhāmūlikā sammādiṭṭhī’’ti etena saddhūpanissayā yathāvuttalakkhaṇā paññā lokiyasaraṇagamananti dasseti, tenāha ‘‘diṭṭhijukammanti vuccatī’’ti. Diṭṭhi eva attano paccayehi uju karīyatīti katvā diṭṭhi vā uju karīyati etenāti diṭṭhijukammaṃ, tathā pavatto cittuppādo. Evañca katvā ‘‘tapparāyaṇatākārappavatto cittuppādo’’ti idaṃ vacanaṃ samatthitaṃ hoti. Saddhāpubbaṅgamasammādiṭṭhiggahaṇaṃ pana cittuppādassa tappadhānatāyāti daṭṭhabbaṃ. ‘‘Saddhāpaṭilābho’’ti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttaṃ saraṇagamanaṃ dasseti, ‘‘sammādiṭṭhī’’ti iminā ñāṇasampayuttaṃ saraṇagamanaṃ. Tayidaṃ lokiyaṃ saraṇagamanaṃ. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇaṃ etassāti tapparāyaṇo, puggalo, cittuppādo vā. Tassa bhāvo tapparāyaṇatā, yathāvuttaṃ diṭṭhijukammameva. ‘‘Saraṇa’’nti adhippāyena sissabhāvaṃ antevāsikabhāvaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto. Sabbattha yathāvuttadiṭṭhijukammavaseneva attho veditabbo.

Attapariccajananti saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ. Eseva nayo sesesupi. Buddhādīnaṃ yevāti avadhāraṇaṃ attasanniyyātanādīsupi tattha tattha vattabbaṃ. Evañhi tadaññanivattanaṃ kataṃ hoti.

Evaṃ attasanniyyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ, tena pariyāyantarehipi attasanniyyātanādi katameva hoti atthassa abhinnattāti dasseti. Āḷavakādīnanti ādi-saddena sātāgirahemavatādīnaṃ saṅgaho daṭṭhabbo. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi. ‘‘So ahaṃ vicarissāmi…pe… sudhammataṃ’’ (saṃ. ni. 1.246; su. ni. 194) ‘‘te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ…pe… sudhammata’’nti, (su. ni. 182) tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ.

So panesa ñāti…pe… vasenāti ettha ñātivasena, bhayavasena, ācariyavasena, dakkhiṇeyyavasenāti paccekaṃ yojetabbaṃ. Tattha ñātivasenāti ñātibhāvavasena. Evaṃ sesesupi. Dakkhiṇeyyapaṇipātenāti dakkhiṇeyyatāhetukena paṇipātena. Itarehīti ñātibhāvādivasappavattehi tīhi paṇipātehi. ‘‘Itarehī’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Vandatīti paṇipātassa lakkhaṇavacanaṃ. Evarūpanti diṭṭhadhammikaṃ sandhāya vadati. Samparāyikañhi niyyānikaṃ vā anusāsaniṃ paccāsisanto dakkhiṇeyyapaṇipātameva karotīti adhippāyo.

Saraṇagamanappabhedoti saraṇagamanavibhāgo.

Ariyamaggo eva lokuttaraṃ saraṇagamananti ‘‘cattāri sāmaññaphalāni vipākaphala’’nti vuttaṃ. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho. Etanti ‘‘cattāri ariyasaccāni, sammappaññāya passatī’’ti evaṃ vuttaṃ ariyasaccassa dassanaṃ.

Niccādito anupagamanādivasenāti ‘‘nicca’’nti aggahaṇādivasena. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā samannāgato sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekasaṅkhārampi. Niccato upagaccheyyāti ‘‘nicco’’ti gaṇheyya. ‘‘Sukhato upagaccheyyā’’ti. ‘‘Ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamanatthaṃ mattahatthiparittāsito viya cokkhabrāhmaṇo ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaññattisaṅgahatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘kañci dhamma’’nti vuttaṃ. Imesupi vāresu catubhūmakavaseneva paricchedo veditabbo, tebhūmakavaseneva vā. Yaṃ yañhi puthujjano gāhavasena gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti.

‘‘Mātara’’ntiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ, puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ, ariyasāvakassa ca phaladassanatthaṃ evaṃ vuttaṃ. Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ. ‘‘Kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458) evaṃ vuttehi pañcahi kāraṇehi bhindeyya. Aññaṃ satthāranti aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho. Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā taṃnimittaṃ apāyaṃ na gamissanti, devakāyaṃ pana paripūressantīti attho.

Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti abhibhavanti. Velāmasuttādivasenāpīti ettha karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhyānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ, sabbālaṅkārapaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ, caturāsītiyā assasahassānaṃ, caturāsītiyā rathasahassānaṃ, caturāsītiyā dhenusahassānaṃ, caturāsītiyā kaññāsahassānaṃ, caturāsītiyā pallaṅkasahassānaṃ, caturāsītiyā vatthakoṭisahassānaṃ, aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisasaṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalataranti imamatthaṃ pakāsentassa velāmasuttassa (a. ni. 9.20) vasena. Vuttañhetaṃ ‘‘yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara’’ntiādi (a. ni. 9.20). Velāmasuttādīti ādisaddena aggappasādasuttādīnaṃ (a. ni. 4.34; itivu. 90) saṅgaho daṭṭhabbo.

Aññāṇaṃ vatthuttayassa guṇānaṃ ajānanaṃ, tattha sammoho. ‘‘Buddho nu kho, na nu kho’’tiādinā vicikicchā saṃsayo. Micchāñāṇaṃ tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādi-saddena anādarāgāravādīnaṃ saṅgaho. Na mahājutikanti na ujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti anuḷāraṃ. Sāvajjoti taṇhādiṭṭhādivasena sadoso, lokiyasaraṇagamanaṃ sikkhāsamādānaṃ viya aggahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedoti āha ‘‘anavajjo kālakiriyāyā’’ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hotīti āha ‘‘aphalo’’ti. Kasmā? Avipākattā. Na hi taṃ akusalanti.

Ko upāsakoti sarūpapucchā, kiṃlakkhaṇo upāsakoti vuttaṃ hoti. Kasmāti hetupucchā, tena kena pavattinimittena upāsaka-saddo tasmiṃ puggale nirūḷhoti dasseti, tenāha ‘‘kasmā upāsakoti vuccatī’’ti. Saddassa abhidheyye pavattinimittaṃ tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo, so pana micchājīvassa parivajjanena hotīti sopi vibhajīyati. Kā vipattīti kā assa sīlassa, ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vā. Sampattīti etthāpi eseva nayo.

Yo kocīti khattiyādīsu yo koci, tena saraṇagamanaṃ evaṃ kāraṇaṃ, na jāti ādivisesoti dasseti.

Upāsanatoti teneva saraṇagamanena, tattha ca sakkaccakiriyāya ādara gāravabahumānādiyogena payirupāsanato.

Veramaṇiyoti veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo, pañca viratiyo viratipadhānattā tassa sīlassa, tenevāha ‘‘paṭivirato hotī’’ti.

Micchāvaṇijjāti na sammāvaṇijjā ayuttavaṇijjā asāruppavaṇijjā. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena, tena aññampi adhammikaṃ jīvikaṃ paṭikkhipati. Samenāti avisamena, tena kāyavisaṃ ādiduccaritaṃ vajjetvā kāyasamādinā sucaritena jīvikaṃ dasseti. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā vā visaṃ gahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā sattavaṇijjā abhujissabhāvakaraṇato, maṃsavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato.

Tassevāti pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjālakkhaṇassa ājīvassa ca. Vipattīti bhedo, pakopo ca. Yāyāti yāya paṭipattiyā. Caṇḍāloti upāsakacaṇḍālo. Malanti upāsakamalaṃ. Paṭikiṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho, yathāvuttena assaddhiyena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Ito ca bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānaṃ ādikaṃ kusalakiriyaṃ paṭhamataraṃ karoti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

Vipattiyaṃ vuttavipariyāyena sampatti veditabbā. Ayaṃ pana viseso – catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatāya upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīkaṃ.

Ādimhītiādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, ‘‘imasmiṃ gabbhe vasantānamidaṃ nāma panasaphalaṃ pāpuṇātī’’tiādinā taṃ taṃvasanaṭṭhānakoṭṭhāsenāti attho. Ajjatagganti vā ajjadagganti vā ajja icceva attho.

‘‘Pāṇehi upeta’’nti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento ‘‘yāva me jīvitaṃ pavattatī’’tiādīni vatvā puna jīvitenāpi taṃ vatthuttayaṃ paṭipūjento ‘‘saraṇagamanaṃ rakkhāmī’’ti uppannaṃ tassa rañño adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ, upento ca na vācāmattena, na ekavāraṃ cittuppādamattena, atha kho pāṇānaṃ pariccajanavasena yāvajīvaṃ upetanti evamettha attho veditabbo.

Accayanaṃ sādhumariyādaṃ madditvā vītikkamanaṃ accayoti āha ‘‘aparādho’’ti. Acceti atikkamati etenāti vā accayo, vītikkamassa pavattanako akusaladhammo. So eva aparajjhati etenāti aparādho. So hi aparajjhantaṃ purisaṃ abhibhavitvā pavattati, tenāha ‘‘atikkamma abhibhavitvā pavatto’’ti. Caratīti ācarati karoti. Dhammenevāti dhammato anapetena payogena. Paṭiggaṇhātūti adhivāsanavasena sampaṭicchatūti atthoti āha ‘‘khamatū’’ti.

251. Sadevakena lokena ‘‘saraṇa’’nti araṇīyato ariyo, tathāgatoti āha ‘‘ariyassa vinaye buddhassa bhagavato sāsane’’ti. Puggalādhiṭṭhānaṃ karontoti kāmaṃ ‘‘vuddhi hesā’’ti dhammādhiṭṭhānavasena vākyaṃ āraddhaṃ, tathāpi desanaṃ pana puggalādhiṭṭhānaṃ karonto saṃvaraṃ āpajjatīti āhāti yojanā.

253. Imasmiṃyeva attabhāve nippajjanakānaṃ attano kusalamūlānaṃ khaṇanena khato, tesaṃyeva upahananena upahato. Ubhayenāpi tassa kammāparādhameva vadati. Patiṭṭhāti sammattaniyāmokkamanaṃ etāyāti patiṭṭhā, tassa upanissayasampadā. Sā kiriyāparādhena bhinnā vināsitā etenāti bhinnapatiṭṭho, tenāha ‘‘tathā’’tiādi. Dhammesu cakkhunti catusaccadhammesu tesaṃ dassanaṭṭhena cakkhu. Aññesu ṭhānesūti aññesu suttapadesu. Muccissatīti saṭṭhi vassasahassāni paccitvā lohakumbhī narakato muccissati.

Yadi anantare attabhāve narake paccati, imaṃ pana suttaṃ sutvā rañño ko ānisaṃso laddhoti āha ‘‘mahānisaṃso’’tiādi. So pana ānisaṃso niddālābhasīsena vutto tadā kāyikacetasikadukkhāpagamo, tiṇṇaṃ ratanānaṃ mahāsakkārakiriyā, sātisayo pothujjanikasaddhāpaṭilābhoti evaṃpakāro diṭṭhadhammiko, samparāyiko pana aparāparesupi bhavesu aparimāṇo yevāti veditabbo.

Etthāha – yadi rañño kammantarāyābhāve tasmiṃyeva āsane dhammacakkhu uppajjissati, kathaṃ anāgate paccekabuddho hutvā parinibbāyissati. Atha paccekabuddho hutvā parinibbāyissati, kathaṃ tadā dhammacakkhuṃ uppajjissati, nanu ime sāvakabodhipaccekabodhiupanissayā bhinnanissayāti? Nāyaṃ virodho ito parato evassa paccekabodhisambhārānaṃ sambharaṇīyato. Sāvakabodhiyā bujjhanakasattāpi hi asati tassā samavāye kālantare paccekabodhiyā bujjhissanti katābhinīhārasambhavato. Apare pana bhaṇanti ‘‘paccekabodhiyā yevāyaṃ katābhinīhāro. Katābhinīhārāpi hi tattha niyatiṃ appattā tassa ñāṇassa paripākaṃ anupagatattā satthu sammukhībhāve sāvakabodhiṃ pāpuṇissantīti bhagavā ‘sacāyaṃ bhikkhave rājā’tiādimāha. Mahābodhisattānameva ca ānantariyaparimutti, na itarabodhisattānaṃ. Tathā hi paccekabodhiyaṃ niyato samāno devadatto cirakālasambhūtena lokanāthe āghātena garutarāni ānantariyāni pasavi, tasmā kammantarāyenāyaṃ idāni asamavetadassanābhisamayo rājā paccekabodhiniyāmena anāgate paccekabuddho hutvā parinibbāyissatī’’ti daṭṭhabbaṃ.

Sāmaññaphalasuttavaṇṇanāya līnatthappakāsanā.

3. Ambaṭṭhasuttavaṇṇanā

Addhānagamanavaṇṇanā

254. Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa padassa vaṇṇanā atthavibhajanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Janapadinoti janapadavanto, janapadassa vā issarā rājakumārā gottavasena kosalā nāma. Yadi eko janapado, kathaṃ bahuvacananti āha ‘‘rūḷhisaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni icchanti, ayamettha rūḷhi yathā aññatthapi ‘‘kurūsu viharati, aṅgesu viharatī’’ti ca. Tabbisesanepi janapada-sadde jāti-sadde ekavacanameva. Porāṇā panāti pana-saddo visesatthajotano, tena puthuatthavisayatāya evañcetaṃ puthuvacananti vakkhamānavisesaṃ joteti. Bahuppabhedo hi so padeso tiyojanasataparimāṇatāya. Naṅgalānipi chaḍḍetvāti kammappahānavasena naṅgalānipi pahāya, nidassanamattañcetaṃ. Na kevalaṃ kassakā eva, atha kho aññepi manussā attano attano kiccaṃ pahāya tattha sannipatiṃsu. ‘‘So padeso’’ti padesasāmaññato vuttaṃ, vacanavipallāsena vā, te padesāti attho. Kosalāti vuccati kusalā eva kosalāti katvā.

Cārikanti caraṇaṃ, caraṇaṃ vā cāro, so eva cārikā. Tayidaṃ maggagamanaṃ idhādhippetaṃ, na cuṇṇikagamanamattanti āha ‘‘addhānagamanaṃ gacchanto’’ti. Taṃ vibhāgena dassetuṃ ‘‘cārikā ca nāmesā’’tiādi vuttaṃ. Tattha dūrepīti nātidūrepi. Sahasā gamananti sīghagamanaṃ. Mahākassapapaccuggamanādiṃ ekadesena vatvā vanavāsītissasāmaṇerassa vatthuṃ vitthāretvā janapadacārikaṃ kathetuṃ ‘‘bhagavā hī’’tiādi āraddhaṃ. Ākāsagāmīhi eva saddhiṃ gantukāmo ‘‘chaḷabhiññānaṃ ārocehī’’ti āha.

Saṅghakammavasena sijjhamānāpi upasampadā satthu āṇāvaseneva sijjhanato ‘‘buddhadāyajjaṃ te dassāmī’’ti vuttanti vadanti. Apare pana aparipuṇṇavīsativassasseva tassa upasampadaṃ anujānanto ‘‘dassāmī’’ti avocāti vadanti. Upasampādetvāti dhammasenāpatinā upajjhāyena upasampādetvā.

Navayojanasatikampi ṭhānaṃ majjhimadesapariyāpannameva, tato paraṃ nādhippetaṃ turitacārikāvasena agamanato. Samantāti gatagataṭṭhānassa catūsu passesu samantato. Aññenapi kāraṇenāti bhikkhūnaṃ samathavipassanātaruṇabhāvato aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena majjhimamaṇḍalaṃ osarati. ‘‘Sattahi vā’’tiādi ‘‘ekamāsaṃ vā’’tiādinā vuttānukkamena yojetabbaṃ.

Sarīraphāsukatthāyāti ekasmiṃyeva ṭhāne nibaddhavāsavasena ussannadhātukassa sarīrassa vicaraṇena phāsukatthāya. Aṭṭhuppattikālābhikaṅkhanatthāyāti aggikkhandhopamasutta (a. ni. 7.72) maghadevajātakādi (jā. 1.1.9) desanānaṃ viya dhammadesanāya aṭṭhuppattikālaṃ ākaṅkhamānena. Surāpānasikkhāpadapaññāpane (pāci. 328) viya sikkhāpadapaññāpanatthāya. Bodhaneyyasatte aṅgulimālādike (ma. ni. 2.347) bodhanatthāya. Kañci, katipaye vā puggale uddissa cārikā nibaddhacārikā. Tadaññā anibaddhacārikā.

Dasasahassi lokadhātuyāti jātikhettabhūte dasasahassacakkavāḷe. Tattha hi satte paripakkindriye passituṃ buddhañāṇaṃ abhinīharitvā ṭhito bhagavā ñāṇajālaṃ pattharatīti vuccati. Sabbaññutaññāṇajālassa anto paviṭṭhoti tassa ñāṇassa gocarabhāvaṃ upagato. Bhagavā kira mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya ‘‘ye sattā bhabbā paripākañāṇā ajja mayā vinetabbā, te mayhaṃ ñāṇassa upaṭṭhahantū’’ti cittaṃ adhiṭṭhāya samannāharati. Tassa saha samannāhārā eko vā dve vā bahū vā tadā vinayūpagā veneyyā ñāṇassa āpāthamāgacchanti ayamettha buddhānubhāvo. Evampi āpāthamāgatānaṃ pana nesaṃ upanissayaṃ pubbacariyaṃ pubbahetuṃ sampati vattamānañca paṭipattiṃ oloketi, tenāha ‘‘atha bhagavā’’tiādi. Vādapaṭivādaṃ katvāti ‘‘evaṃ nu te ambaṭṭhā’’tiādinā mayā vuttavacanassa ‘‘ye ca kho te bho gotama muṇḍakā samaṇakā’’tiādinā paṭivacanaṃ katvā tikkhattuṃ ibbhavādanipātanavasena nānappakāraṃ asambhivākyaṃ sādhusabhāvāya vācāya vattuṃ ayuttavacanaṃ vakkhati. Nibbisevananti vigatatudanaṃ, mānadabbavasena apagataparipphandananti attho.

Avasaritabbanti upagantabbaṃ. Icchānaṅgaleti idaṃ tadā bhagavato gocaragāmanidassanaṃ samīpatthe bhummanti katvā. ‘‘Icchānaṅgalavanasaṇḍe’’ti nivāsanaṭṭhānadassanaṃ adhikaraṇe bhummanti. Tadubhayaṃ vivaranto ‘‘icchānaṅgalaṃ upanissāyā’’tiādimāha. Dhammarājassa bhagavato sabbaso adhammaniggaṇhanaparā paṭipatti, sā ca sīlasamādhipaññāvasenāti taṃ dassetuṃ ‘‘sīlakhandhāvāra’’ntiādi vuttaṃ. Yathābhirucitenāti dibbavihārādīsu yena yena attano abhirucitena vihārena.

Pokkharasātivatthuvaṇṇanā

255. Manteti irubbedādimantasatthe. Pokkhare kamale sayamāno nisīdīti pokkharasātī. Sāti vuccati samasaṇṭhānaṃ, pokkhare saṇṭhānāvayave jātoti ‘‘pokkharasātī’’tipi vuccati. Setapokkharasadisoti setapadumavaṇṇo. Suvaṭṭitāti vaṭṭabhāvassa yuttaṭṭhāne suṭṭhu vaṭṭulā. Kāḷavaṅgatilakādīnaṃ abhāvena suparisuddhā.

Imassa brāhmaṇassa kīdiso pubbayogo, yena naṃ bhagavā anuggaṇhituṃ taṃ ṭhānaṃ upagatoti āha ‘‘ayaṃ panā’’tiādi. Padumagabbhe nibbatti tenāyaṃ saṃsedajo jāto. Na pupphatīti na vikasati. Rajatabimbakanti rūpiyamayaṃ rūpakaṃ.

Ajjhāvasatīti ettha adhi-saddo issariyatthadīpano, āsaddo mariyādatthoti dassento ‘‘abhibhavitvā’’tiādimāha. Tehi yuttattā hi ukkaṭṭhanti upayogavacanaṃ, tenāha ‘‘upasaggavasenā’’tiādi. Yāya mariyādāyāti yāya avatthāya. Nagarassa vatthunti ‘‘ayaṃ khaṇo, sumuhuttaṃ mā atikkamī’’ti rattivibhāyanaṃ anurakkhantā rattiyaṃ ukkā ṭhapetvā ukkāsu jalamānāsu nagarassa vatthuṃ aggahesuṃ, tasmā ukkāsu ṭhitāti ukkaṭṭhā, ukkāsu vijjotayantīsu ṭhitā patiṭṭhitāti mūlavibhujādipakkhepena saddasiddhi veditabbā, niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti ‘‘bhūmibhāgasampattiyā, upakaraṇasampattiyā, manussasampattiyā ca taṃ nagaraṃ ukkaṭṭhaguṇayogato ukkaṭṭhāti nāmaṃ labhī’’ti. Tassāti ‘‘ukkaṭṭha’’nti upayogavasena vuttapadassa. Anupayogattāti visesanabhāvena anupayuttattā. Sesapadesūti ‘‘sattussada’’ntiādipadesu. Yathāvidhi hi anupayogo purimasmiṃ. Tatthāti ‘‘upasaggavasenā’’tiādinā vuttavidhāne. ‘‘Saddasatthato pariyesitabba’’nti etena saddalakkhaṇānugato vāyaṃ saddappayogoti dasseti. Upaanuadhiāitievaṃpubbake vasanakiriyāṭhāne upayogavacanameva pāpuṇātīti saddavidū icchanti.

Ussadatā nāmettha bahulatāti, taṃ bahulataṃ dassetuṃ ‘‘bahujana’’ntiādi vuttaṃ. Gahetvā posetabbaṃ posāvaniyaṃ. Āvijjhitvāti parikkhipitvā.

Raññā viya bhuñjitabbanti vā rājabhoggaṃ. Rañño dāyabhūtanti kulaparamparāya yogyabhāvena rājato laddhadāyabhūtaṃ. Tenāha ‘‘dāyajjanti attho’’ti. Rājanīhārena paribhuñjitabbato uddhaṃ paribhogalābhassa seṭṭhadeyyatā nāma natthīti āha ‘‘chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabba’’nti. ‘‘Sabbaṃ chejjabhejja’’nti sarīradaṇḍadhanadaṇḍādi bhedaṃ sabbaṃ daṇḍamāha. Nadītitthapabbatādīsūti nadītitthapabbatapādagāmadvāraaṭavimukhādīsu. ‘‘Rājadāya’’nti imināva rañño dinnabhāve siddhe ‘‘raññā pasenadinā kosalena dinna’’nti vacanaṃ kimatthiyanti āha ‘‘dāyakarājadīpanattha’’ntiādi. Nissaṭṭhapariccattanti muttacāgavasena pariccattaṃ katvā. Evañhi taṃ seṭṭhadeyyaṃ uttamadeyyaṃ jātaṃ.

Upalabhīti savanavasena upalabhīti imamatthaṃ dassento ‘‘sotadvāra…pe… aññāsī’’ti āha. Avadhāraṇaphalattā sabbampi vākyaṃ antogadhāvadhāraṇanti āha ‘‘padapūraṇamatte nipāto’’ti. ‘‘Avadhāraṇatthe’’ti pana iminā iṭṭhatovadhāraṇatthaṃ kho-saddaggahaṇanti dasseti. ‘‘Assosī’’ti padaṃ kho-sadde gahite tena phullitamaṇḍitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni siliṭṭhāni honti, na tasmiṃ aggahiteti āha ‘‘padapūraṇena byañjanasiliṭṭhatāmattamevā’’ti. Matta-saddo visesanivattiattho, tenassa anatthantaradīpanatā dassitā hoti, eva-saddena pana byañjanasiliṭṭhatāya ekantikatā.

Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavirāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti, tenāha vuttañhetantiādi. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha ‘‘khalūti anussavatthe nipāto’’ti. Ālapanamattanti piyālāpavacanamattaṃ. Piyasamudāhāro hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃ piyā’’ti vā. Gottavasenāti ettha gaṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ vacanaṃ, buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Ettha ca ‘‘samaṇo’’ti iminā sarikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatākittanato. ‘‘Gotamo’’ti iminā lokiyajanehi uḷārakulasambhūtatādīpanato.

Uccākulaparidīpanaṃ uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenaci pārijuññena pārihāniyā. Anabhibhūto anajjhotthato. Tathā hi tassa kulassa na kiñci pārijuññaṃ lokanāthassa abhijātiyaṃ, atha kho vaḍḍhiyeva. Abhinikkhamane ca tatopi samiddhatamabhāvo loke pākaṭo paññāto. Iti ‘‘sakyakulā pabbajito’’ti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ, mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvasiddhito. Sundaranti bhaddakaṃ. Bhaddakatā ca passantassa hitasukhāvahabhāvena veditabbāti āha atthāvahaṃ sukhāvahanti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasaṃhitahitāvahaṃ. Sukhāvahanti yathāvuttatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantāya saddhāya pasādanīyo tesaṃ yathābhūtasabhāvattāti dassento yathārūpotiādimāha. Tattha yathābhūtaṃ…pe… arahatanti iminā dhammappamāṇānaṃ, lūkhappamāṇānañca sattānaṃ bhagavato pasādāvahataṃ dasseti. Taṃ dassaneneva ca itaresampi atthato pasādāvahatā dassitā hotīti daṭṭhabbaṃ tadavinābhāvato. Dassanamattampi sādhu hotīti ettha kosiyasakuṇavatthuṃ (ma. ni. aṭṭha. 1.144; khu. pā. aṭṭha. 10) kathetabbaṃ.

Ambaṭṭhamāṇavakathāvaṇṇanā

256. Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho. Mante dhāretīti yathāadhīte mante asammuṭṭhe katvā hadaye ṭhapeti oṭṭhapahatakaraṇavasena, na atthavibhāvanavasena.

Sanighaṇḍukeṭubhānanti ettha vacanīyavācakabhāvena atthaṃ saddañca nikhaḍati bhindati vibhajja dassetīti nikhaṇḍu, sā eva idha kha-kārassa gha-kāraṃ katvā ‘‘nighaṇḍū’’ti vutto. Kiṭayati gameti ñāpeti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhaṃ. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacībhedādilakkhaṇā kiriyā kappīyati etenāti kiriyākappo, so pana vaṇṇapadasambandhapadatthādivibhāgato bahuvikappoti āha ‘‘kiriyākappavikappo’’ti. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi satasahassaparimāṇo nayacariyādipakaraṇaṃ. Ṭhānakaraṇādivibhāgato, nibbacanavibhāgato ca akkharā pabhedīyanti etehīti akkharappabhedā, sikkhāniruttiyo. Etesanti vedānaṃ.

Te eva vede padaso kāyatīti padako. Taṃ taṃ saddaṃ tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, saddasatthaṃ. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti.

Vayatīti vayo, ādimajjhapariyosānesu katthaci aparikilamanto avitthāyanto te ganthe sandhāreti pūretīti attho. Dve paṭisedhā pakatiṃ gamentīti dassento ‘‘avayo na hotī’’ti vatvā tattha avayaṃ dassetuṃ ‘‘avayo nāma…pe… na sakkotī’’ti vuttaṃ. ‘‘Anuññāto’’ti padassa kammasādhanavasena, ‘‘paṭiññāto’’ti pana padassa kattusādhanavasena attho veditabboti dassento ‘‘ācariyenā’’tiādimāha. Ācariyaparamparābhataṃ ācariyakaṃ. Garūti bhāriyaṃ attānaṃ tato mocetvā gamanaṃ dukkaraṃ hoti. Anatthopi uppajjati nindābyārosaupārambhādi.

257. ‘‘Abbhuggato’’ti ettha abhisaddayogena itthambhūtākhyānatthavaseneva upayogavacanaṃ.

258. Lakkhaṇānīti lakkhaṇadīpanāni mantapadāni. Antaradhāyantīti na kevalaṃ lakkhaṇamantāniyeva, atha kho aññānipi brāhmaṇānaṃ ñāṇabalābhāvena anukkamena antaradhāyanti. Tathā hi vadanti ‘‘ekasataṃ addhariyaṃ sākhā sahassavattako sāmā’’tiādi. Paṇidhi …pe… mahatoti ettha paṇidhimahato samādānamahatoti ādinā paccekaṃ mahanta-saddo yojetabbo. Paṇidhimahantatādi cassa buddhavaṃsacariyāpiṭakavaṇṇanādivasena veditabbo. Niṭṭhāti nipphattiyo. Bhavabhedeti bhavavisese. Ito ca etto ca byāpetvā ṭhitatā visaṭabhāvo.

Jātisāmaññatoti lakkhaṇajātiyā lakkhaṇabhāvamattena samānabhāvato. Yathā hi buddhānaṃ lakkhaṇāni suvisadāni, suparibyattāni, paripuṇṇāni ca honti, na evaṃ cakkavattīnaṃ, tenāha ‘‘na teheva buddho hotī’’ti. Abhirūpatā, dīghāyukatā, appātaṅkatā, brāhmaṇādīnaṃ piyamanāpatāti imehi catūhi acchariyasabhāvehi. Dānaṃ, piyavacanaṃ, atthacariyā, samānattatāti imehi catūhi saṅgahavatthūhi. Rañjanatoti pītijananato. Cakkaṃ cakkaratanaṃ vatteti pavattetīti cakkavattī. Sampatticakkehi sayaṃ vattati, tehi ca paraṃ sattanikāyaṃ vatteti pavattetīti cakkavattī. Parahitāvaho iriyāpathacakkānaṃ vatto vattanaṃ etassa, etthāti vā cakkavattī. Appaṭihataṃ vā āṇāsaṅkhātaṃ cakkaṃ vattetīti cakkavattī. Khattiyamaṇḍalādisaññitaṃ cakkaṃ samūhaṃ attano vase vattetīti cakkavattī cakkavattivattasaṅkhātaṃ dhammaṃ carati, cakkavattivattasaṅkhāto dhammo etasmiṃ atthīti vā dhammiko. Dhammato anapetattā dhammo rañjanaṭṭhena rājāti dhammarājā. ‘‘Rājā hoti cakkavattī’’ti vuttattā ‘‘cāturanto’’ti padaṃ catudīpissarataṃ vibhāvetīti āha ‘‘catusamuddaantāyā’’tiādi. Tattha ‘‘catuddīpavibhūsitāyā’’ti avatvā ‘‘catubbidhā’’ti vidhaggahaṇaṃ taṃtaṃparittadīpānampi saṅgahatthanti daṭṭhabbaṃ. Kopādīti ādi-saddena kāmamohamānamadādike saṅgaṇhāti. Vijitāvīti vijitavā. Kenaci akampiyaṭṭhena janapade thāvariyappatto, daḷhabhattibhāvato vā, janapado thāvariyaṃ patto etthāti janapadatthāvariyappatto.

Cittīkatabhāvādināpi (khu. pā. aṭṭha. 3; dī. ni. aṭṭha. 2.33; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50) cakkassa ratanaṭṭho veditabbo. Esa nayo sesesupi. Ratinimittatāya vā cittīkatādibhāvassa ratijananaṭṭhena ekasaṅgahatāya visuṃ aggahaṇaṃ. Imehi pana ratanehi rājā cakkavattī yaṃ yamatthaṃ paccanubhoti, taṃ taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ. Ajitaṃ jināti mahesakkhatāsaṃvattaniyakammanissandabhāvato. Vijite yathāsukhaṃ anuvicarati hatthiratanaṃ assaratanañca abhiruhitvā tesaṃ ānubhāvena antopātarāseyeva samuddapariyantaṃ pathaviṃ anusaṃyāyitvā rājadhānimeva paccāgamanato. Pariṇāyakaratanena vijitamanurakkhati tena tattha tattha kātabbakiccassa saṃvidhānato. Avasesehīti maṇiratanaitthiratanagahapatiratanehi. Tattha maṇiratanena yojanappamāṇe padese andhakāraṃ vidhamitvā ālokadassanādinā sukhamanubhavati, itthiratanena atikkantamānusakarūpasampattidassanādivasena, gahapatiratanena icchiticchitamaṇikanakarajatādidhanapaṭilābhavasena.

Ussāhasattiyogo tena kenaci appaṭihatāṇācakkabhāvasiddhito pacchimenāti pariṇāyakaratanena. Tañhi sabbarājakiccesu kusalaṃ avirajjhanayogaṃ, tenāha ‘‘mantasattiyogo’’ti. Hatthiassaratanānaṃ mahānubhāvatāya kosasampattiyāpi pabhāvasampattisiddhito ‘‘hatthi…pe… yogo’’ti vuttaṃ. (Koso hi nāma sati ussāhasampattiyaṃ duggaṃ tejaṃ kusumoraṃ parakkamaṃ pabbatomukhaṃ amosapaharaṇaṃ) tividhasattiyogaphalaṃ paripuṇṇaṃ hotīti sambandho. Sesehīti sesehi pañcahi ratanehi.

Adosakusalamūlajanitakammānubhāvenāti adosasaṅkhātena kusalamūlena sahajātādipaccayavasena uppāditakammassa ānubhāvena sampajjanti sommatararatanajātikattā. Majjhimāni maṇiitthigahapatiratanāni. Alobha…pe… kammānubhāvena sampajjanti uḷārassa dhanassa, uḷāradhanapaṭilābhakāraṇassa ca pariccāgasampadāhetukattā. Pacchimanti pariṇāyakaratanaṃ. Tañhi amoha…pe… kammānubhāvena sampajjati mahāpaññeneva cakkavattirājakiccassa pariṇetabbattā. Upadeso nāma savisesaṃ sattannaṃ ratanānaṃ vicāraṇavasena pavatto kathābandho.

Saraṇato paṭipakkhavidhamanato sūrā, tenāha ‘‘abhīrukajātikā’’ti. Asure vijinitvā ṭhitattā vīro, sakko devānaṃ indo. Tassa aṅgaṃ devaputto senaṅgabhāvatoti vuttaṃ ‘‘vīraṅgarūpāti devaputtasadisakāyā’’ti. ‘‘Eke’’ti sārasamāsācariyamāha. Sabhāvoti sabhāvabhūto attho. Vīrakāraṇanti vīrabhāvakāraṇaṃ. Vīriyamayasarīrā viyāti saviggahavīriyasadisā, saviggahaṃ ce vīriyaṃ siyā taṃsadisāti attho. Nanu rañño cakkavattissa paṭisenā nāma natthi, ya’massa puttā pamaddeyyuṃ, atha kasmā parasenappamaddanāti vuttanti codanaṃ sandhāyāha sacetiādi, tena parasenā hotu vā mā vā te pana evaṃ mahānubhāvāti dasseti. Dhammenāti katupacitena attano puññadhammena. Tena hi sañcoditā pathaviyaṃ sabbarājāno paccuggantvā ‘‘svāgataṃ te mahārājā’’ti ādiṃ vatvā attano rajjaṃ rañño cakkavattissa niyyātenti, tena vuttaṃ ‘‘so imaṃ…pe… ajjhāvasatī’’ti. Aṭṭhakathāyaṃ pana tassa yathāvuttassa dhammassa cirataraṃ vipaccituṃ paccayabhūtaṃ cakkavattivattasamudāgataṃ payogasampattisaṅkhātaṃ dhammaṃ dassetuṃ ‘‘pāṇo na hantabbotiādinā pañcasīladhammenā’’ti vuttaṃ. Evañhi ‘‘adaṇḍena asatthenā’’ti idaṃ vacanaṃ suṭṭhutaraṃ samatthitaṃ hotīti. Yasmā rāgādayo pāpadhammā uppajjamānā sattasantānaṃ chādetvā pariyonandhitvā tiṭṭhanti kusalappavattiṃ nivārenti, tasmā te ‘‘chadanā, chadā’’ti ca vuttā. Vivaṭetvāti vigametvā. Pūjārahatā vuttā ‘‘arahatīti araha’’nti. Tassā pūjārahatāya. Yasmā sammāsambuddho, tasmā arahanti. Buddhattahetubhūtā vivaṭṭacchadatā vuttā savāsanasabbakilesappahānapubbakattā buddhabhāvassa.

Arahaṃ vaṭṭābhāvenāti phalena hetuanumānadassanaṃ. Sammāsambuddho chadanābhāvenāti hetunā phalānumānadassanaṃ. Hetudvayaṃ vuttaṃ ‘‘vivaṭṭo vicchado cā’’ti. Dutiyena vesārajjenāti ‘‘khīṇāsavassa te paṭijānato’’tiādinā vuttena vesārajjena. Purimasiddhīti purimassa padassa atthasiddhīti attho. Paṭhamenāti ‘‘sammāsambuddhassa te paṭijānato’’tiādinā (ma. ni. 1.150; a. ni. 4.8) vuttena vesārajjena. Dutiyasiddhīti dutiyassa padassa atthasiddhi, buddhatthasiddhīti attho. Tatiyacatutthehīti ‘‘ye kho pana te antarāyikā dhammā’’tiādinā, (ma. ni. 1.150; a. ni. 4.8) ‘‘yassa kho pana te atthāyā’’tiādinā (ma. ni. 1.150; a. ni. 4.8) ca vuttehi tatiyacatutthehi vesārajjehi. Tatiyasiddhīti vivaṭṭacchadanatāsiddhi yāthāvato antarāyikaniyyānikadhammāpadesena hi satthu vivaṭṭacchadanabhāvo loke pākaṭo ahosi. Purimaṃ dhammacakkhunti purimapadaṃ bhagavato dhammacakkhuṃ sādheti kilesārīnaṃ, saṃsāracakkassa ca arānaṃ hatabhāvadīpanato. Dutiyaṃ padaṃ buddhacakkhuṃ sādheti sammāsambuddhasseva taṃsabbhāvato. Tatiyaṃ padaṃ samantacakkhuṃ sādheti savāsanasabbakilesappahānadīpanato. ‘‘Sammāsambuddho’’ti hi vatvā ‘‘vivaṭṭacchado’’ti vacanaṃ buddhabhāvāvahameva sabbakilesappahānaṃ vibhāveti. ‘‘Sūrabhāva’’nti lakkhaṇavibhāvane visadañāṇataṃ.

259. Evaṃ bhoti ettha evanti vacanasampaṭicchane nipāto. Vacanasampaṭicchanañcettha ‘‘tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāma, tvaṃ mantānaṃ paṭiggahetā’’ti ca evaṃ pavattassa pokkharasātino vacanassa sampaṭiggahoti āha. ‘‘Sopi tāyā’’tiādi. Tattha tāyāti tāya yathāvuttāya samuttejanāya. Ayānabhūminti yānassa abhūmiṃ. Divāpadhānikāti divāpadhānānuyuñjanakā.

260. Yadipi pubbe ambaṭṭhakulaṃ appaññātaṃ, tadā pana paññāyatīti āha ‘‘tadā kirā’’tiādi. Aturitoti avegāyanto.

261. Yathā khamanīyādīni pucchantoti yathā bhagavā ‘‘kacci vo māṇavā khamanīyaṃ, kacci yāpanīya’’ntiādinā khamanīyādīni pucchanto tehi māṇavehi saddhiṃ paṭhamaṃ pavattamodo ahosi pubbabhāsitāya tadanukaraṇena evaṃ tepi māṇavā bhagavatā saddhiṃ samappavattamodā ahesunti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ. Khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ kacci khamituṃ sakkuṇeyya’’nti pucchanti, yāpanīyanti āhārādipaccayapaṭibaddhavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ, dukkhajīvikābhāvena kacci appātaṅkaṃ, taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ, tadanurūpabalayogato kacci balaṃ, sukhavihārasabbhāvena kacci phāsuvihāro atthīti sabbattha kacci-saddaṃ yojetvā attho veditabbo. Balappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanikaṃ tadeva sammodanīyaṃ. Sammoditabbato sammodanīyanti idaṃ pana atthaṃ dassetuṃ vuttaṃ ‘‘sammodituṃ yuttabhāvato’’ti. Saritabbabhāvato anussaritabbabhāvato ‘‘saraṇīya’’nti vattabbe ‘‘sāraṇīya’’nti dīghaṃ katvā vuttaṃ. ‘‘Suyyamānasukhato’’ti āpāthamadhuratamāha, ‘‘anussariyamānasukhato’’ti vimaddaramaṇīyataṃ. ‘‘Byañjanaparisuddhatāyā’’ti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, ‘‘atthaparisuddhatāyā’’ti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

Apasādessāmīti maṅkuṃ karissāmi. Kaṇṭhe olambetvāti ubhosu khandhesu sāṭakaṃ āsajjetvā kaṇṭhe olambitvā. Dussakaṇṇaṃ gahetvāti nivatthasāṭakassa dasākoṭiṃ ekena hatthena gahetvā. Caṅkamaṃ abhiruhitvāti caṅkamituṃ ārabhitvā. Dhātusamatāti rasādidhātūnaṃ samāvatthatā, arogatāti attho. Anācārabhāvasāraṇīyanti anācārabhāvena saraṇīyaṃ. ‘‘Anācāro vatāya’’nti saritabbakaṃ.

262. ‘‘Bhavaggaṃ gahetukāmo viyā’’tiādi asakkuṇeyyattā dukkaraṃ kiccaṃ ārabhatīti dassetuṃ vuttaṃ. Asakkuṇeyyañhetaṃ sadevakenāpi lokena, yadidaṃ bhagavato apasādanaṃ, tenāha ‘‘aṭṭhāne vāyamatī’’ti. Ayaṃ bālo ‘‘mayi kiñci akathente mayā saddhiṃ kathetumpi na visahatī’’ti mānameva paggaṇhissati, kathente pana kathāpasaṅgenassa jātigotte vibhāvite mānaniggaho bhavissatīti bhagavā ‘‘evaṃ nu te’’tiādimāha. Tena vuttaṃ ‘‘atha kho bhagavā’’tiādi. Ācārasamācārasikkhāpanena ācariyā, tesaṃ pana ācariyānaṃ pakaṭṭhā ācariyāti pācariyā yathā papitāmahoti, tenāha ‘‘ācariyehi ca tesaṃ pācariyehi cā’’ti.

Paṭhamaibbhavādavaṇṇanā

263. Tīsu iriyāpathesūti ṭhānagamananisajjāsu. Kathāpaḷāsanti kathāvasena yugaggāhaṃ. Sayānena ācariyena saddhiṃ sayānassa kathā nāma ācāro na hoti, taṃ itarehi sadisaṃ katvā kathanaṃ idha kathāpaḷāso.

Tassa pana yaṃ anācārabhāvavibhāvanaṃ satthārā ambaṭṭhena saddhiṃ kathentena kataṃ, taṃ saṅgītianāruḷhaṃ paramparābhatanti upari pāḷiyā sambandhabhāvena dassento ‘‘tato kirā’’tiādimāha. Muṇḍakā samaṇakāti ca garahāyaṃ ka-saddo, tenāha ‘‘hīḷento’’ti. Ibhassa payogo ibho uttarapadalopena, taṃ ibhaṃ arahantīti ibbhā. Kiṃ vuttaṃ hoti? Yathā ibho hatthivāhanabhūto parassa vasena vattati, na attano, evaṃ etepi brāhmaṇānaṃ sussusakā suddā parassa vasena vattanti, na attano, tasmā ibhasadisapayogatāya ibbhāti. Te pana kuṭumbikatāya gharavāsino gharassāmikā hontīti āha ‘‘gahapatikā’’ti. Kaṇhāti kaṇhajātikā. Dijā eva hi suddhajātikā, na itareti tassa adhippāyo, tenāha ‘‘kāḷakā’’ti. Mukhato nikkhantāti brāhmaṇānaṃ pubbapurisā brahmuno mukhato nikkhantā, ayaṃ tesaṃ paṭhamuppattīti adhippāyo. Sesapadesupi eseva nayo. ‘‘Samaṇā piṭṭhipādato’’ti idaṃ panassa ‘‘mukhato nikkhantā’’tiādivacanatopi ativiya asamavekkhitavacanaṃ catuvaṇṇapariyāpannasseva samaṇabhāvasambhavato. Aniyametvāti avisesetvā, anuddesikabhāvenāti attho.

Mānussayavasena kathetīti mānussayaṃ avassāya attānaṃ ukkaṃsento, pare ca vambhento ‘‘muṇḍakā’’ti ādiṃ katheti. Jānāpemīti jātigottassa pamāṇaṃ yāthāvato vibhāvanena pamāṇaṃ jānāpemīti. Attho etassa atthīti atthikaṃ daṇḍikañāyena.

‘‘Yāyeva kho panatthāyā’’ti itthiliṅgavasena vuttanti vadanti, taṃ parato ‘‘purisaliṅgavasenevā’’ti vakkhamānattā yuttaṃ. Yāya atthāyāti vā pulliṅgavaseneva tadatthe sampadānavacanaṃ, yassa atthassa atthāyāti attho. Assāti ambaṭṭhassa dassetvāti sambandho. Aññesanti aññesaṃ sādhurūpānaṃ. Santikaṃ āgatānanti guruṭṭhāniyānaṃ santikaṃ upagatānaṃ. Vattanti tehi caritabbaācāraṃ. Asikkhitoti ācāraṃ asikkhito. Tato eva appassuto. Bāhusaccañhi nāma yāvadeva upasamatthaṃ icchitabbaṃ, tadabhāvato ambaṭṭho appassuto asikkhito ‘‘avusito’’ti viññāyati, tenāha ‘‘etassa hī’’tiādi.

264. Kodhavasacittatāya asakamano. Mānanimmadanatthanti mānassa nimmadanatthaṃ. Uggiletvāti sinehapānena kilinnaṃ ubbamanaṃ katvā. Gottena gottanti tena vuttena purātanagottena idāni taṃ taṃ anavajjasaññitaṃ gottaṃ sāvajjato uṭṭhāpetvā uddharitvā. Sesapadesupi eseva nayo. Tattha gottaṃ ādipurisavasena, kulāpadoso, tadanvaye uppannaabhiññātapurisavasena veditabbo yathā ‘‘ādicco, maghadevo’’ti. Gottamūlassa gārayhatāya amānavatthubhāvapavedanato ‘‘mānaddhajaṃ mūle chetvā’’ti vuttaṃ. Ghaṭṭentoti omasanto.

Yasmiṃ mānussayakodhussayā aññamaññūpatthaddhā, so ‘‘caṇḍo’’ti vuccatīti āha ‘‘caṇḍāti mānanissitakodhayuttā’’ti. Kharāti cittena, vācāya ca kakkhaḷā. Lahukāti taruṇā. Bhassāti ‘‘sāhasikā’’ti keci vadanti, ‘‘sārambhakā’’ti apare. Samānāti hontā, bhavamānāti atthoti āha ‘‘santāti purimapadasseva vevacana’’nti. Na sakkarontīti sakkāraṃ na karonti. Apacitikammanti paṇipātakamma nānulomanti attano jātiyā na anucchavikanti attho.

Dutiyaibbhavādavaṇṇanā

265. Kāmaṃ sakyarājakule yo sabbesaṃ buddhataro samattho ca, so eva abhisekaṃ labhati, ekacco pana abhisitto samāno ‘‘idaṃ rajjaṃ nāma bahukiccaṃ bahubyāpāra’’nti tato nibbijja rajjaṃ vayasā anantarassa niyyāteti, kadāci sopi aññassāti tādise sandhāyāha ‘‘sakyāti abhisittarājāno’’ti. Kulavaṃsaṃ jānantīti kaṇhāyanato paṭṭhāya paramparāgataṃ anussavavasena jānanti. Kulābhimānino hi yebhuyyena paresaṃ uccāvacaṃ kulaṃ tathā tathā udāharanti, attano ca kulavaṃsaṃ jānanti, evaṃ ambaṭṭhopi. Tathā hi so parato bhagavatā pucchito vajirapāṇibhayena yāthāvato kathesi.

Tatiyaibbhavādavaṇṇanā

266. Khettaleḍḍūnanti khette kasanavasena naṅgalena uṭṭhāpitaleḍḍūnaṃ. ‘‘Laṭukikā’’ icceva paññātā khuddakasakuṇikā laṭukikopamavaṇṇanāyaṃ ‘‘cātakasakuṇikā’’ti (ma. ni. aṭṭha. 3.150) vuttā. Kodhavasena laggitunti upanayhituṃ, āghātaṃ bandhitunti attho. ‘‘Amhe haṃsakoñcamorasame karotī’’ti iminā ‘‘na taṃ koci haṃso vā’’tiādivacanaṃ saṅgītiṃ anāruḷhaṃ tadā bhagavatā vuttamevāti dasseti. ‘‘Evaṃ nu te’’tiādivacanaṃ, ‘‘avusitavāyevā’’tiādivacanañca mānavasena samaṇena gotamena vuttanti maññatīti adhippāyenāha ‘‘nimmāno dāni jātoti maññamāno’’ti.

Dāsiputtavādavaṇṇanā

267. Nimmādetīti a-kārassa ā-kāraṃ katvā niddesoti āha ‘‘nimmadetī’’ti. Kāmaṃ gottaṃ nāmetaṃ pitito laddhabbaṃ, na mātito na hi brāhmaṇānaṃ sagottāya āvāhavivāho icchito, gottanāmaṃ pana yasmā jātisiddhaṃ, na kittimaṃ, jāti ca ubhayasambandhinī, tasmā ‘‘mātāpettikanti mātāpitūnaṃ santaka’’nti vuttaṃ. Nāmagottanti gottanāmaṃ, na kittimanāmaṃ, na guṇanāmaṃ vā. Tattha ‘‘kaṇhāyano’’ti niruḷhā yā nāmapaṇṇatti, taṃ sandhāyāha ‘‘paṇṇattivasena nāmanti. Taṃ pana kaṇhaisito paṭṭhāya tasmiṃ kulaparamparāvasena āgataṃ, na etasmiṃyeva niruḷhaṃ, tena vuttaṃ ‘‘paveṇīvasena gotta’’nti. Gotta-padassa pana attho heṭṭhā vuttoyeva. Anussaratoti ettha na kevalaṃ anussaraṇaṃ adhippetaṃ, atha kho kulasuddhivīmaṃsanavasenāti āha ‘‘kulakoṭiṃ sodhentassā’’ti. Ayyaputtāti ayyikaputtāti āha ‘‘sāmino puttā’’ti. Disā okkākarañño antojātā dāsīti āha ‘‘gharadāsiyā putto’’ti. Ettha ca yasmā ambaṭṭho jātiṃ nissāya mānatthaddho, na cassa yāthāvato jātiyā avibhāvitāya mānaniggaho hoti, mānaniggahe ca kate aparabhāge ratanattaye pasīdissati, na ‘‘dāsī’’ti vācā pharusavācā nāma hoti cittassa saṇhabhāvato. Abhayasuttañcettha (ma. ni. 2.83; a. ni. 4.184) nidassanaṃ. Keci ca sattā agginā viya lohādayo kakkhaḷāya vācāya mudubhāvaṃ gacchanti, tasmā bhagavā ambaṭṭhaṃ nibbisevanaṃ kātukāmo ‘‘ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyāna’’nti avoca.

Ṭhapentīti paññapenti, tenāha ‘‘okkāko’’tiādi. Pabhā niccharati dantānaṃ ativiya pabhassarabhāvato.

Paṭhamakappikānanti paṭhamakappassa ādikāle nibbattānaṃ. Kira-saddo anussavatthe, tena yo vuccamānāya rājaparamparāya kesañci matibhedo, taṃ ulliṅgeti. Mahāsammatassāti ‘‘ayaṃ no rājā’’ti mahājanena sammannitvā ṭhapitattā ‘‘mahāsammato’’ti evaṃ sammatassa. Yaṃ sandhāya vadanti –

‘‘Ādiccakulasambhūto, suvisuddhaguṇākaro;

Mahānubhāvo rājāsi, mahāsammatanāmako.

Yo cakkhubhūto lokassa, guṇaraṃsisamujjalo;

Tamonudo virocittha, dutiyo viya bhāṇumā.

Ṭhapitā yena mariyādā, loke lokahitesinā;

Vavatthitā sakkuṇanti, na vilaṅghayituṃ janā.

Yasassinaṃ tejassinaṃ, lokasīmānurakkhakaṃ;

Ādibhūtaṃ mahāvīraṃ, kathayanti ‘manū’ti ya’’nti.

Tassa ca puttapaputtaparamparaṃ sandhāya –

‘‘Tassa putto mahātejo, rojo nāma mahīpati;

Tassa putto vararojo, pavaro rājamaṇḍale.

Tassāsi kalyāṇaguṇo, kalyāṇo nāma atrajo;

Rājā tassāsi tanayo, varakalyāṇanāmako.

Tassa putto mahāvīro, mandhātā kāmabhoginaṃ;

Aggabhūto mahindena, aḍḍharajjena pūjito.

Tassa sūnu mahātejo, varamandhātunāmako;

‘Uposatho’ti nāmena, tassa putto mahāyaso.

Varo nāma mahātejo, tassa putto mahāvaro;

Tassāsi upavaroti, putto rājā mahābalo.

Tassa putto maghadevo, devatulyo mahīpati;

Caturāsītisahassāni, tassa puttaparamparā.

Tesaṃ pacchimako rājā, ‘okkāko’ iti vissuto;

Mahāyaso mahātejo, akhuddo rājamaṇḍale’’ti.

Ādi tesaṃ pacchatoti tesaṃ maghadeva paramparabhūtānaṃ kaḷārajanakapariyosānānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge okkāko nāma rājā ahosi, tassa paramparābhūtānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge aparo okkāko nāma rājā ahosi, tassa paramparabhūtānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge punāparo okkāko nāma rājā ahosi, taṃ sandhāyāha ‘‘tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassā’’tiādi.

Sahasā varaṃ adāsinti puttadassanena somanassappatto sahasā avīmaṃsitvā tuṭṭhiyā vasena varaṃ adāsiṃ, ‘‘yaṃ icchasi, taṃ gaṇhā’’ti. Rajjaṃ pariṇāmetuṃ icchatīti sā jantukumārassa mātā mama taṃ varadānaṃ antaraṃ katvā imaṃ rajjaṃ pariṇāmetuṃ icchatīti.

Nappasaheyyāti na pariyatto bhaveyya.

Nikkhammāti gharāvāsato, kāmehi ca nikkhamitvā. Heṭṭhā cāti ca-saddena ‘‘asītihatthe’’ti idaṃ anukaḍḍhati. Tehīti migasūkarehi, maṇḍūkamūsikehi ca. Teti sīhabyagghādayo, sappabiḷārā ca.

Avasesāhi attano attano kaniṭṭhāhi.

Vaḍḍhamānānanti anādare sāmivacanaṃ. Kuṭṭharogo nāma sāsamasūrīrogā viya yebhuyyena saṅkamanasabhāvoti vuttaṃ ‘‘ayaṃ rogo saṅkamatīti cintetvā’’ti.

Migasūkarādīnanti ādi-saddena vanacarasoṇādike saṅgaṇhāti.

Tasmiṃ nisinneti sambandho. Khattiyamāyārocanena attano khattiyabhāvaṃ jānāpetvā.

Nagaraṃ māpehīti sāhāraṃ nagaraṃ māpehīti adhippāyo.

Kesaggahaṇanti kesaveṇibandhanaṃ. Dussaggahaṇanti vatthassa nivāsanākāro.

268. Attano upārambhamocanatthāyāti ācariyena ambaṭṭhena ca attano attano upari pāpetabbaupavādassa apanayanatthaṃ. Asmiṃ vacaneti ‘‘cattārome bho gotama vaṇṇā’’tiādinā attanā vutte, bhotā ca gotamena vutte ‘‘jātivāde’’ti imasmiṃ yathādhikate vacane. Tattha pana yasmā vede vuttavidhināva tena paṭimantetabbaṃ hoti, tasmā vuttaṃ ‘‘vedattayavacane’’ti, ‘‘etasmiṃ vā dāsiputtavacane’’ti ca.

270. Dhammo nāma kāraṇaṃ ‘‘dhammapaṭisambhidā’’tiādīsu (vibha. 718) viya, saha dhammenāti sahadhammo, sahadhammo eva sahadhammikoti āha ‘‘sahetuko’’ti.

271. Tasmā tadā paṭiññātattā. Tāsetvā pañhaṃ vissajjāpessāmīti āgato yathā taṃ saccakasamāgame. ‘‘Bhagavā ceva passati ambaṭṭho cā’’ti ettha itaresaṃ adassane kāraṇaṃ dassetuṃ ‘‘yadi hī’’tiādi vuttaṃ. Āvāhetvāti mantabalena ānetvā. Tassāti ambaṭṭhassa. Vādasaṅghaṭṭeti vācāsaṅghaṭṭe.

272. Tāṇanti gavesamānoti, ‘‘ayameva samaṇo gotamo ito bhayato mama tāyako’’ti bhagavantaṃyeva ‘‘tāṇa’’nti pariyesanto upagacchanto. Sesapadadvayepi eseva nayo. Tāyatīti yathāupaṭṭhitabhayato pāleti, tenāha ‘‘rakkhatī’’ti, etena tāṇa-saddassa kattusādhanatamāha. Yathupaṭṭhitena bhayena upadduto nilīyati etthāti leṇaṃ, upalayanaṃ, etena leṇa-saddassa adhikaraṇasādhanatamāha. ‘‘Saratī’’ti etena saraṇa-saddassa kattusādhanatamāha.

Ambaṭṭhavaṃsakathāvaṇṇanā

274. Gaṅgāya dakkhiṇatoti gaṅgāya nadiyā dakkhiṇadisāya. Āvudhaṃ na parivattatīti saraṃ vāsattiādiṃ vā parassa upari khipitukāmassa hatthaṃ na parivattati, hatthe pana aparivattente kuto āvudhaparivattananti āha ‘‘āvudhaṃ na parivattatī’’ti. So kira ‘‘kathaṃ nāmāhaṃ disāya dāsiyā kucchimhi nibbatto’’ti taṃ hīnaṃ jātiṃ jigucchanto ‘‘handāhaṃ yathā tathā imaṃ jātiṃ sodhessāmī’’ti niggato, tenāha ‘‘idāni me manorathaṃ pūressāmī’’tiādi. Vijjābalena rājānaṃ tāsetvā tassa dhītuyā laddhakālato paṭṭhāya myāyaṃ jātisodhitā bhavissatīti tassa adhippāyo. Ambaṭṭhaṃ nāma vijjanti sattānaṃ sarīre abbhaṅgaṃ ṭhapetīti ambaṭṭhāti evaṃ laddhanāmaṃ vijjaṃ, mantanti attho. Yato ambaṭṭhā etasmiṃ atthīti ambaṭṭhoti kaṇho isi paññāyittha, taṃbaṃsajātatāya ayaṃ māṇavo ‘‘ambaṭṭho’’ti voharīyati.

Seṭṭhamante vedamanteti adhippāyo. Mantānubhāvena rañño bāhukkhambhamattaṃ jātaṃ tena panassa bāhukkhambhena rājā, ‘‘ko jānāti, kiṃ bhavissatī’’ti bhīto ussaṅkī utrāso ahosi, tenāha ‘‘bhayena vedhamāno aṭṭhāsī’’ti. Sotthi bhaddanteti ādivacanaṃ avocuṃ. ‘‘Ayaṃ mahānubhāvo isī’’ti maññamānā.

Undriyissatīti vippakiriyissati, tenāha ‘‘bhijjissatī’’ti. Mante parivattiteti bāhukkhambhakamantassa paṭippassambhakavijjāsaṅkhāte mante ‘‘saro otaratū’’ti parivattite. Evarūpānañhi mantānaṃ ekaṃseneva paṭippassambhakavijjā hontiyeva yathā taṃ kusumārakavijjānaṃ. Attano dhītu apavādamocanatthaṃ tassa bhujissakaraṇaṃ. Tassānurūpe issariye ṭhapanatthaṃ uḷāre ca naṃ ṭhāne ṭhapesi.

Khattiyaseṭṭhabhāvavaṇṇanā

275. Samassāsanatthamāha karuṇāyanto, na kulīnabhāvadassanatthaṃ, tenāha ‘‘atha kho bhagavā’’tiādi. Brāhmaṇesūti brāhmaṇānaṃ samīpe, tato brāhmaṇehi laddhabbaṃ āsanādiṃ sandhāya ‘‘brāhmaṇānaṃ antare’’ti vuttaṃ. Kevalaṃ saddhāya kātabbaṃ saddhaṃ, paralokagate sandhāya na tato kiñci apatthentena kātabbanti attho, tenāha ‘‘matake uddissa katabhatte’’ti. Maṅgalādibhatteti ādi-saddena ussavadevatārādhanādiṃ saṅgaṇhāti. Yaññabhatteti pāpasaññamādivasena katabhatte. Pāhunakānanti atithīnaṃ. Khattiyabhāvaṃ appatto ubhato sujātatābhāvato, tenāha ‘‘aparisuddhoti attho’’ti.

276. Itthiṃ karitvāti ettha karaṇaṃ kiriyāsāmaññavisayanti āha ‘‘itthiṃ pariyesitvā’’ti. Brāhmaṇakaññaṃ itthiṃ khattiyakumārassa bhariyābhūtaṃ gahetvāpi khattiyāva seṭṭhā, hīnā brāhmaṇāti yojanā. Purisena vā purisaṃ karitvāti etthāpi eseva nayo. Pakaraṇeti rāgādivasena paduṭṭhe pakkhalite kāraṇe, tenāha ‘‘dose’’ti. Bhassati niratthakabhāvena khipīyatīti bhassaṃ, chārikā.

277. Janitasminti kammakilesehi nibbatte. Jane etasminti vā janetasmiṃ, manussesūti attho, tenāha ‘‘gottapaṭisārino’’ti. Saṃsanditvāti ghaṭetvā, aviruddhaṃ katvāti attho.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Vijjācaraṇakathāvaṇṇanā

278. Idaṃ vaṭṭatīti idaṃ ajjhenādi kattuṃ labbhati. Jātivādavinibaddhāti jātisannissitavāde vinibaddhā. Brāhmaṇasseva ajjhenajjhāpanayajanayājanādayoti evaṃ ye attukkaṃsanaparavambhanavasena pavattā, tato eva te mānavādapaṭibaddhā ca honti. Ye pana āvāhavivāhavinibaddhā, te eva sambandhattayavasena ‘‘arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī’’ti evaṃ pavattanakā.

Yatthāti yassaṃ vijjācaraṇasampattiyaṃ. Laggissāmāti olaggā antogadhā bhavissāmāti cintayimha. Paramatthato avijjācaraṇāniyeva ‘‘vijjācaraṇānī’’ti gahetvā ṭhito paramatthato vijjācaraṇesu vibhajiyamānesu so tato dūrato apanīto nāma hotīti āha ‘‘dūrameva avakkhipī’’ti. Samudāgamato pabhutītiādisamuṭṭhānato paṭṭhāya.

279. Tividhaṃ sīlanti khuddakādibhedaṃ tividhaṃ sīlaṃ. Sīlavasenevāti sīlapariyāyeneva. Kiñci kiñcīti ahiṃsanādiyamaniyamalakkhaṇaṃ kiñci kiñci sīlaṃ atthi. Tattha tattheva laggeyyāti tasmiṃ tasmiṃyeva brāhmaṇasamayasiddhe sīlamatte ‘‘caraṇa’’nti laggeyya. Aṭṭhapi samāpattiyo caraṇanti niyyātitā honti rūpāvacaracatutthajjhānaniddeseneva arūpajjhānānampi niddiṭṭhabhāvāpattito niyyātitā nidassitā.

Catuapāyamukhakathāvaṇṇanā

280. Asampāpuṇantoti ārabhitvā sampattuṃ asakkonto. Avisahamānoti ārabhitumeva asakkonto. Khārinti parikkhāraṃ. Taṃ pana vibhajitvā dassetuṃ ‘‘araṇī’’tiādi vuttaṃ. Tattha araṇīti aggidhamanakaṃ araṇīdvayaṃ. Sujāti dabbi. Ādi-saddena tidaṇḍatighaṭikādiṃ saṅgaṇhāti khāribharitanti khārīhi puṇṇaṃ. Nanu upasampannassa bhikkhuno sāsanikopi yo koci anupasampanno atthato paricārakova, kiṃ aṅgaṃ pana bāhirakapabbajiteti tattha visesaṃ dassetuṃ ‘‘kāmañcā’’tiādi vuttaṃ. Vuttanayenāti ‘‘kappiyakaraṇa…pe… vattakaraṇavasenā’’ti evaṃ vuttena nayena. Paricārako hoti upasampannabhāvassa visiṭṭhabhāvato. ‘‘Navakoṭisahassānī’’tiādinā (visuddhi. 1.20; paṭi. ma. aṭṭha. 37) vuttappabhedānaṃ anekasahassānaṃ saṃvaravinayānaṃ samādiyitvā vattanena uparibhūtā aggabhūtā sampadāti hi ‘‘upasampadā’’ti vuccatīti. Guṇādhikopīti guṇehi ukkaṭṭhopi. Ayaṃ panāti vuttalakkhaṇo tāpaso.

Tāpasā nāma kammavādikiriyāvādino, na sāsanassa paṭāṇībhūtā, yato nesaṃ pabbajituṃ āgatānaṃ titthiyaparivāsena vināva pabbajjā anuññātāti katvā ‘‘kasmā panā’’ti codanaṃ samuṭṭhapeti codako. Ācariyo ‘‘yasmā’’tiādinā codanaṃ pariharati. ‘‘Osakkissatī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘imasmiñhī’’tiādi vuttaṃ. Khuradhārūpamanti khuradhārānaṃ matthakeneva akkamitvā gamanūpamaṃ. Aññeti aññe bhikkhū. Aggisālanti aggihuttasālaṃ. Nānādārūhīti palāsadaṇḍādinānāvidhasamidhādārūhi.

Idanti ‘‘catudvāraṃ āgāraṃ katvā’’tiādinā vuttaṃ. Assāti assa catutthassa puggalassa. Paṭipattimukhanti kohaññapaṭipattiyā mukhamattaṃ. So hi nānāvidhena kohaññena lokaṃ vimhāpento tattha acchati, tenāha ‘‘iminā hi mukhena so evaṃ paṭipajjatī’’ti.

Khalādīsu manussānaṃ santike upatiṭṭhitvā vīhimuggatilamāsādīni bhikkhācariyāniyāmena saṅkaḍḍhitvā uñchanaṃ uñchā, sā eva cariyā vutti etesanti uñchācariyā. Aggipakkena jīvantīti aggipakkikā, na aggipakkikā anaggipakkikā. Uñchācariyā hi khalesu gantvā khalaggaṃ nāma manussehi diyyamānaṃ dhaññaṃ gaṇhanti, taṃ ime na gaṇhantīti anaggipakkikā nāma jātā. Asāmapākāti asayaṃpācakā. Asmamuṭṭhinā muṭṭhipāsāṇena vattantīti asmamuṭṭhikā. Dantena uppāṭitaṃ vakkalaṃ rukkhattaco dantavakkalaṃ, tena vattantīti dantavakkalikā. Pavattaṃ rukkhādito pātitaṃ phalaṃ bhuñjantīti pavattaphalabhojino. Jiṇṇapakkatāya paṇḍubhūtaṃ palāsaṃ, taṃsadisañca paṇḍupalāsaṃ, tena vattantīti paṇḍupalāsikā, sayaṃpatitapupphaphalapattabhojino.

Idāni te aṭṭhavidhepi sarūpato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Saṅkaḍḍhitvāti bhikkhācariyāvasena laddhadhaññaṃ ekajjhaṃ katvā.

Pariyeṭṭhi nāma dukkhāti paresaṃ gehato gehaṃ gantvā pariyeṭṭhi nāma dīnavuttibhāvena dukkhā. Pāsāṇassa pariggaho dukkho pabbajitassāti vā danteheva uppāṭetvā khādanti.

Imāhi catūhiyevāti ‘‘khārividhaṃ ādāyā’’tiādinā vuttāhi catūhi eva tāpasapabbajjāhīti.

282. Apāye vināse niyutto āpāyiko. Tabbhāvaṃ paripūretuṃ asakkonto tena aparipuṇṇo aparipūramāno, karaṇe cetaṃ paccattavacanaṃ, tenāha ‘‘āpāyikenāpi aparipūramānenā’’ti.

Pubbakaisibhāvānuyogavaṇṇanā

283. Dīyatīti datti, dattiyeva dattikanti āha ‘‘dinnaka’’nti. Yadi brāhmaṇassa sammukhībhāvo rañño na dātabbo, kasmāssa upasaṅkamanaṃ na paṭikkhittanti āha ‘‘yasmā panā’’tiādi. Khettavijjāyāti nītisatthe. Payātanti saddhaṃ, sassatikaṃ vā, tenāha ‘‘abhiharitvā dinna’’nti. Kasmā bhagavā ‘‘rañño pasenadissa kosalassa dattikaṃ bhuñjatī’’tiādinā brāhmaṇassa mammavacanaṃ avocāti tattha kāraṇaṃ dassetuṃ ‘‘idaṃ pana kāraṇa’’ntiādi vuttaṃ.

284. Rathūpatthareti rathassa upari attharitapadese. Pākaṭamantananti pakāsabhūtaṃ mantanaṃ. Tañhi suddādīhi ñāyatīti na rahassamantanaṃ. Bhaṇatīti api nu bhaṇati.

285. Pavattāroti pāvacanabhāvena vattāro, yasmā te tesaṃ mantānaṃ pavattakā, tasmā āha ‘‘pavattayitāro’’ti. Sudde bahi katvā raho bhāsitabbaṭṭhena mantā eva, taṃtaṃatthapaṭipattihetutāya padanti mantapadaṃ, anupanītāsādhāraṇatāya vā rahassabhāvena vattabbaṃ hitakiriyāya adhigamupāyaṃ. Sajjhāyitanti gāyanavasena sajjhāyitaṃ, taṃ pana udattānudattādīnaṃ sarānaṃ sampādanavaseneva icchitanti āha ‘‘sarasampattivasenā’’ti. Aññesaṃ vuttanti pāvacanabhāvena aññesaṃ vuttaṃ. Samupabyūḷhanti saṅgahetvā uparūpari saññūḷhaṃ. Rāsikatanti iruvedayajuvedasāmavedādivasena, tatthāpi paccekaṃ mantabrahmādivasena, ajjhāyānuvākādivasena ca rāsikataṃ.

Tesanti mantānaṃ kattūnaṃ. Dibbena cakkhunā oloketvāti dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ paccakkhato dassanaṭṭhena dibbacakkhusadisena pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā. Pāvacanena saha saṃsanditvāti kassapasammāsambuddhassa yaṃ vacanaṃ vaṭṭasannissitaṃ, tena saha aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkho hoti. Aparāpare panāti aṭṭhakādīhi aparā pare pacchimā okkākarājakālādīsu uppannā. Pakkhipitvāti aṭṭhakādīhi ganthitamantapadesu kilesasannissitapadānaṃ tattha tattha pade pakkhipanaṃ katvā. Viruddhe akaṃsūti brāhmaṇadhammikasuttādīsu āgatanayena saṃkilesikatthadīpanato paccanīkabhūte akaṃsu. Idhāti ‘‘tyāhaṃ mante adhīyāmī’’ti etasmiṃ ṭhāne. Paṭiññaṃ aggahetvāti ‘‘taṃ kiṃ maññasī’’ti evaṃ paṭiññaṃ aggahetvāva.

286. Nirāmagandhāti kilesāsucivasena vissagandharahitā. Anitthigandhāti itthīnaṃ gandhamattassapi avisahanena itthigandharahitā. Ettha ca ‘‘nirāmagandhā’’ti etena tesaṃ porāṇānaṃ brāhmaṇānaṃ vikkhambhitakilesataṃ dasseti, ‘‘anitthigandhā brahmacārino’’ti etena ekavihāritaṃ, ‘‘rajojalladharā’’ti etena maṇḍanavibhūsanānuyogābhāvaṃ, ‘‘araññāyatane pabbatapādesu vasiṃsū’’ti etena manussūpacāraṃ pahāya vivittavāsaṃ, ‘‘vanamūlaphalāhārā vasiṃsū’’ti etena sālimaṃsodanādipaṇītāhārapaṭikkhepaṃ, ‘‘yadā’’tiādinā yānavāhanapaṭikkhepaṃ, ‘‘sabbadisāsū’’tiādinā rakkhāvaraṇapaṭikkhepaṃ, evañca vadanto micchāpaṭipadāpakkhikaṃ sācariyassa ambaṭṭhassa vuttiṃ upādāya sammāpaṭipadāpakkhikāpi tesaṃ brāhmaṇānaṃ vutti ariyavinaye sammāpaṭipattiṃ upādāya micchāpaṭipadāyeva. Kutassa sallekhapaṭipattiyuttatāti. ‘‘Evaṃ sute’’tiādinā bhagavā ambaṭṭhaṃ santajjento niggaṇhātīti dasseti.

Veṭhakehīti veṭhakapaṭṭakāhi. Samantānagaranti nagarassa samantato. Katasudhākammaṃ pākārassa adhobhāge ṭhānaṃ vuccatīti adhippāyo.

Dvelakkhaṇadassanavaṇṇanā

287. Na sakkotisaṅkucite iriyāpathe anavasesato tesaṃ dubbibhāvanato. Gavesīti ñāṇena pariyesanamakāsi. Samānayīti ñāṇena saṅkalento sammā ānayi samāhari. ‘‘Kaṅkhatī’’ti padassa ākaṅkhatīti ayamatthoti āha ‘‘aho vata passeyyanti patthanaṃ uppādetī’’ti. Kicchatīti kilamati. ‘‘Kaṅkhatī’’ti padassa pubbe āsisanatthataṃ vatvā idānissa saṃsayatthatameva vikappantaravasena dassento ‘‘kaṅkhāya vā dubbalā vimati vuttā’’ti āha. Tīhi dhammehīti tippakārehi saṃsayadhammehi. Kālusiyabhāvoti appasannatāya hetubhūto āvilabhāvo.

Yasmā bhagavato kosohitaṃ sabbabuddhānaṃ āveṇikaṃ aññehi asādhāraṇaṃ vatthaguyhaṃ suvisuddhakañcanamaṇḍalasannikāsaṃ, attano saṇṭhānasannivesasundaratāya ājāneyyagandhahatthino varaṅgaparamacārubhāvaṃ, vikasamānatapaniyāravindasamujjalakesarāvattavilāsaṃ, sañjhāpabhānurañjitajalavanantarābhilakkhitasampuṇṇacandamaṇḍalasobhañca attano siriyā abhibhuyya virājati, yaṃ bāhirabbhantaramalehi anupakkiliṭṭhatāya, cirakālaṃ suparicitabrahmacariyādhikāratāya, susaṇṭhitasaṇṭhānasampattiyā ca, kopīnampi santaṃ akopīnameva, tasmā vuttaṃ ‘‘bhagavato hī’’tiādi. Pahūtabhāvanti puthulabhāvaṃ. Ettheva hi tassa saṃsayo, tanumudusukumāratādīsu panassa guṇesu vicāraṇā eva nāhosi.

288. Hirikaraṇokāsanti hiriyitabbaṭṭhānaṃ. Chāyanti paṭibimbaṃ. Kathaṃ kīdisanti āha ‘‘iddhiyā’’tiādi. Chāyārūpakamattanti bhagavato paṭibimbarūpaṃ. Tañca kho buddhasantānato vinimuttattā rūpakamattaṃ bhagavato sarīravaṇṇasaṇṭhānāvayavaṃ iddhimayaṃ bimbakamattaṃ. Taṃ pana rūpakamattaṃ dassento bhagavā yathā attano buddharūpaṃ na dissati, tathā katvā dasseti. Ninnetvāti nīharitvā. Kallosīti pucchāvissajjane kusalo cheko asi. Tathākaraṇenāti kathinasūciṃ viya karaṇena. Etthāti pahūtajivhāya. Mudubhāvo pakāsito amuduno ghanasukhumabhāvāpādanatthaṃ asakkuṇeyyattā dīghabhāvo, tanubhāvo cāti daṭṭhabbaṃ.

291. ‘‘Atthacarakenā’’ti iminā byatirekamukhena anatthacarakataṃyeva vibhāveti. Na aññatrāti na aññasmiṃ sugatiyanti attho. Upanetvā upanetvāti taṃ taṃ dosaṃ upanetvā upanetvā, tenāha ‘‘suṭṭhudāsādibhāvaṃ āropetvā’’ti. Pātesīti pavaṭṭanavasena pātesi.

Pokkharasātibuddhūpasaṅkamanavaṇṇanā

293-6. Āgamā nūti āgato nu. Khoti nipātamattaṃ. Idhāti ettha, tumhākaṃ santikanti attho. Adhivāsetūti sādiyatu, taṃ pana sādiyanaṃ manasā sampaṭiggaho hotīti āha ‘‘sampaṭicchatū’’ti.

297. Yāvadatthanti yāva attho, tāva bhojanena tadā katanti attho. Oṇittanti āmisāpanayanena sucikataṃ, tenāha ‘‘hatthe ca pattañca dhovitvā’’ti.

298. Anupubbiṃ kathanti anupubbaṃ kathetabbakathaṃ, tenāha ‘‘anupaṭipāṭikatha’’nti. Kā pana sā? Dānādikathāti āha ‘‘dānānantaraṃ sīla’’ntiādi. Tena dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā, sukarattā, sīle patiṭṭhānassa upāyabhāvato ca ādito kathetabbā. Pariccāgasīlo hi puggalo pariggahitavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathetabbā, tañce dānasīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogasampattiyo laddhabbāti dassanatthaṃ tadanantaraṃ saggakathā. Svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathānupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggo kathetabbo. Maggañca kathentena tadadhigamupāyasandassanatthaṃ saggapariyāpannāpi, pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā gammā pothujjanikā anariyā anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbasaṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho bodhitoti veditabbo. Maggoti cettha iti-saddena ādiatthadīpanato ‘‘kāmānaṃ ādīnavo’’ti evamādīnaṃ saṅgahoti evamayaṃ atthavaṇṇanā katāti veditabbā. ‘‘Tassa uppattiākāradassanattha’’nti kasmā vuttaṃ, nanu maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti codanaṃ sandhāyāha ‘‘tañhī’’tiādi. Tattha paṭivijjhantanti asammohapaṭivedhavasena paṭivijjhantaṃ, tenāha ‘‘kiccavasenā’’ti.

Pokkharasātiupāsakattapaṭivedanākathāvaṇṇanā

299. Ettha ca ‘‘diṭṭhadhammo’’tiādi pāḷiyaṃ dassanaṃ nāma ñāṇadassanato aññampi atthi, tannivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇasampattito aññampi vijjatīti tato visesadassanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā ekadesatopi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti, tenāha ‘‘diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo’’ti. Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā, aṭṭhavatthukā ca tiṇṇā vitiṇṇā vicikicchā. Vigatā kathaṅkathāti pavattiādīsu. ‘‘Evaṃ nu kho, na nu kho’’ti evaṃ pavattikā vigatā samucchinnā kathaṅkathā. Vesārajjappattoti sārajjakarānaṃ pāpadhammānaṃ pahīnattā, tappaṭipakkhesu ca sīlādiguṇesu suppatiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ patto adhigato. Sāyaṃ vesārajjappatti suppatiṭṭhitabhāvoti katvā āha ‘‘satthusāsane’’ti. Attanā paccakkhato diṭṭhattā adhigatattā na paraṃ pacceti, na tassa paro paccetabbo atthīti aparappaccayo. Yaṃ panettha vattabbaṃ avuttaṃ, taṃ parato āgamissati. Sesaṃ suviññeyyameva.

Ambaṭṭhasuttavaṇṇanāya līnatthappakāsanā.

4. Soṇadaṇḍasuttavaṇṇanā

300. Sundarabhāvena sātisayāni aṅgāni etesaṃ atthīti aṅgā, rājakumārāti āha ‘‘aṅgā nāma aṅgapāsādikatāyā’’tiādi. Idhāpi adhippetā, na ambaṭṭhasutte eva. Āgantuṃ na dassantīti āgamane ādīnavaṃ dassetvā paṭikkhipanavasena āgantuṃ na dassanti, nānujānissantīti adhippāyo. Nīlāsokakaṇikārakoviḷārakundarājarukkhehi sammissatāya taṃ campakavanaṃ ‘‘nīlādipañcavaṇṇakusumapaṭimaṇḍita’’nti daṭṭhabbaṃ. Na campakarukkhānaṃyeva nīlādipañcakusumatāyāti vadanti. ‘‘Bhagavā kusumagandhasugandhe campakavane viharatī’’ti iminā na māpanakāle eva tasmiṃ nagare campakarukkhā ussannā, atha kho aparabhāge pīti dasseti. Māpanakāle hi campakānaṃ ussannatāya sā nagarī ‘‘campā’’ti nāmaṃ labhi. Issarattāti adhipatibhāvato. Senā etassa atthīti seniko, seniko eva seniyo, atthitā cettha bahubhāvavisiṭṭhāti vuttaṃ ‘‘mahatiyā senāya samannāgatattā’’ti.

301-2. Saṃhatāti sannipatitā, ‘‘saṅghino’’ti vattabbe ‘‘saṅghī’’ti puthutthe ekavacanaṃ brāhmaṇagahapatikānaṃ adhippetattā, tenāha ‘‘etesa’’nti. Rājarājaññādīnaṃ bhaṇḍadharā purisā khatā, nesaṃ tāyanato khattā. So hi yehi yattha pesito, tattha tesaṃ dosaṃ pariharanto yuttapattavasena pucchitamatthaṃ katheti, tenāha ‘‘pucchitapañhe byākaraṇasamattho’’ti. Kulāpadesādinā mahatī mattā etassāti mahāmatto.

Soṇadaṇḍaguṇakathāvaṇṇanā

303. Visiṭṭhaṃ rajjaṃ virajjaṃ, virajjameva verajjaṃ yathā ‘‘vekataṃ vesaya’’nti, nānāvidhaṃ verajjaṃ nānāverajjaṃ, tattha jātātiādinā sabbaṃ vuttanayeneva veditabbaṃ. Uttamabrāhmaṇoti abhijanasampattiyā vittasampattiyā vijjāsampattiyā uggatataro, uḷāro vā brāhmaṇo. Asannipātoti lābhamaccharena nippīḷitatāya asannipāto viya bhavissati.

‘‘Aṅgeti gameti ñāpetīti aṅgaṃ, hetūti āha ‘‘imināpi kāraṇenā’’ti. ‘‘Ubhato sujāto’’ti ettake vutte yehi kehici dvīhi bhāgehi sujātatā viññāyeyya. Sujāta-saddo ca ‘‘sujāto cārudassano’’tiādīsu (theragā. 818) ārohasampattipariyāyoti jātivaseneva sujātataṃ vibhāvetuṃ ‘‘mātito ca pitito cā’’ti vuttaṃ. Anorasaputtavasenāpi loke mātupitusamaññā dissati, idha panassa orasaputtavaseneva icchitāti dassetuṃ ‘‘saṃsuddhagahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī, kammajatejodhātu.

Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo dvando pitāmahayugo, tasmā, yāva sattamā pitāmahayugā pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahitoti. So aṭṭhakathāyaṃ visuṃ na uddhaṭo. Yuga-saddo cettha ekasesanayena daṭṭhabbo ‘‘yugo ca yugo ca yugā’’ti. Evañhi tattha tattha dvandaṃ gahitameva hoti, tenāha ‘‘tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā’’ti. Purisaggahaṇañcettha ukkaṭṭhaniddesavasena katanti daṭṭhabbaṃ. Evañhi ‘‘mātito’’ti pāḷivacanaṃ samatthitaṃ hoti. Akkhittoti appattakhepo. Anavakkhittoti saddhathālipākādīsu na avakkhitto na chaḍḍito. Jātivādenāti hetumhi karaṇavacananti dassetuṃ ‘‘kena kāraṇenā’’tiādi vuttaṃ. Ettha ca ‘‘ubhato…pe… pitāmahayugā’’ti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato, ‘‘akkhitto’’ti iminā kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. ‘‘Anupakkuṭṭho’’ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggampi hi paṭicca sattā akkosaṃ labhanti.

Issaroti ādhipateyyasaṃvattaniyakammabalena īsanasīlo, sā panassa issaratā vibhavasampattipaccayā pākaṭā jātāti aḍḍhatāpariyāyabhāveneva vadanto ‘‘aḍḍhoti issaro’’ti āha. Mahantaṃ dhanaṃ assa bhūmigatañceva vehāsaṭṭhañcāti mahaddhano. Tassāti tassa tassa. Vadanti ‘‘anvayato, byatirekato ca anupasaṅkamanakāraṇaṃ kittemā’’ti.

Adhikarūpoti visiṭṭharūpo uttamasarīro. Dassanaṃ arahatīti dassanīyo, tenāha ‘‘dassanayoggo’’ti. Pasādaṃ āvahatīti pāsādiko, tenāha ‘‘cittappasādajananato’’ti. Vaṇṇassāti vaṇṇadhātuyā. Sarīranti sannivesavisiṭṭhaṃ karacaraṇagīvāsīsādiavayavasamudāyaṃ, so ca saṇṭhānamukhena gayhatīti ‘‘paramāya vaṇṇapokkharatāyāti…pe… sampattiyā cā’’ti vuttaṃ. Sabbavaṇṇesu suvaṇṇavaṇṇova uttamoti vuttaṃ ‘‘seṭṭhena suvaṇṇavaṇṇena samannāgato’’ti. Tathā hi buddhā, cakkavattino ca suvaṇṇavaṇṇāva honti. Brahmavacchasīti uttamasarīrābho, suvaṇṇābho icceva attho. Imameva hi atthaṃ sandhāya ‘‘mahābrahmuno sarīrasadiseneva sarīrena samannāgato’’ti vuttaṃ, na brahmujugattataṃ. Akhuddāvakāso dassanāyāti ārohapariṇāhasampattiyā, avayavapāripūriyā ca dassanāya okāso na khuddako, tenāha ‘‘sabbānevā’’tiādi.

Yamaniyamalakkhaṇaṃ sīlamassa atthīti sīlavā. Taṃ panassa rattaññutāya vuddhaṃ vaḍḍhitaṃ atthīti vuddhasīlī. Tena ca sabbadā sammāyogato vuddhasīlena samannāgato. Sabbametaṃ pañcasīlamattameva sandhāya vadanti tato paraṃ sīlassa tattha abhāvato, tesañca ajānanato.

Ṭhānakaraṇasampattiyā, sikkhāsampattiyā ca katthacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā. Atha vā pajjati attho etenāti padaṃ, nāmādi. Yathādhippetamatthaṃ byañjetīti byañjanaṃ, vākyaṃ. Tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā. Atthañāpane sādhanatāya vācāva karaṇanti vākkaraṇaṃ, udāhāraghoso. Guṇaparipuṇṇabhāvena tassa brāhmaṇassa, tena vā bhāsitabbaatthassa. Pūre puṇṇabhāve. Pūreti ca purimasmiṃ atthe ādhāre bhummaṃ, dutiyasmiṃ visaye. ‘‘Sukhumālattanenā’’ti iminā tassā vācāya mudusaṇhabhāvamāha. Apalibuddhāya pittasemhādīhi. Sandiṭṭhaṃ sabbaṃ dassetvā viya ekadesaṃ kathanaṃ. Vilambitaṃ saṇikaṃ cirāyitvā kathanaṃ. ‘‘Sandiddhavilambitādī’’ti vā pāṭho. Tattha sandiddhaṃ sandehajanakaṃ. Ādi-saddena dukkhalitānukaḍḍhitādiṃ saṅgaṇhāti. ‘‘Ādimajjhapariyosānaṃ pākaṭaṃ katvā’’ti iminā tassā vācāya atthapāripūriṃ vadanti.

‘‘Jiṇṇo’’tiādīni padāni suviññeyyāni, heṭṭhā vuttatthāni ca. Dutiyanaye pana jiṇṇoti nāyaṃ jiṇṇatā vayomattena, atha kho kulaparivaṭṭena purāṇatāti āha ‘‘jiṇṇoti porāṇo’’tiādi, tena tassa brāhmaṇassa kulavasena uditoditabhāvamāha. Jātivuddhiyā ‘‘vayoanuppatto’’ti vakkhamānattā, guṇavuddhiyā tato sātisayattā ca ‘‘vuddhoti sīlācārādiguṇavuddhiyā yutto’’ti āha. Tathā jātimahallakatāya vakkhamānattā ‘‘mahallako’’ti padena vibhavamahattatā yojitā. Maggapaṭipannoti brāhmaṇānaṃ paṭipattivīthiṃ upagato taṃ avokkamma caraṇato. Antimavayanti pacchimavayaṃ.

Buddhaguṇakathāvaṇṇanā

304. Tādisehi mahānubhāvehi saddhiṃ yugaggāhavasenapi dahanaṃ na mādisānaṃ anucchavikaṃ, kuto pana ukkaṃsananti idaṃ brāhmaṇassa na yuttarūpanti dassento āha ‘‘na kho pana metaṃ yutta’’ntiādi. Sadisāti ekadesena sadisā. Na hi buddhānaṃ guṇehi sabbathā sadisā kecipi guṇā aññesu labbhanti. Itareti attano guṇehi asadisaguṇe. Idanti idaṃ atthajātaṃ. Gopadakanti gāviyā pade ṭhitaudakaṃ.

Saṭṭhikulasatasahassanti saṭṭhisahassādhikaṃ kulasatasahassaṃ kulapariyāyenāti suddhodanamahārājassa kulānukkamena āgataṃ. Tesupīti tesupi catūsu nidhīsu. Gahitagahitanti gahitaṃ gahitaṃ ṭhānaṃ pūratiyeva dhanena paṭipākatikameva hoti. Aparimāṇoyevāti ‘‘ettako eso’’ti kenaci paricchindituṃ asakkuṇeyyatāya aparicchinno eva.

Tatthāti mañcake. Sīhaseyyaṃ kappesīti yathā rāhu asurindo āyāmato, vitthārato ubbedhato ca bhagavato rūpakāyassa paricchedaṃ gahetuṃ na sakkoti, tathā rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharonto sīhaseyyaṃ kappesi.

Kilesehi ārakattā parisuddhaṭṭhena ariyanti āha ‘‘ariyaṃ uttamaṃ parisuddha’’nti. Anavajjaṭṭhena kusalaṃ, na sukhavipākaṭṭhena. Katthaci caturāsītipāṇasahassāni, katthaci aparimāṇāpi devamanussā yasmā catuvīsatiyā ṭhānesu asaṅkhyeyyā aparimeyyā devamanussā maggaphalāmataṃ piviṃsu, koṭisatasahassādiparimāṇenapi bahū eva, tasmā anuttarācārasikkhāpanavasena bhagavā bahūnaṃ ācariyo. Teti kāmarāgato aññe bhagavato pahīnakilese. Keḷanāti keḷāyanā dhanāyanā.

Apāpapurekkhāroti apāpe pure karoti, na vā pāpaṃ purato karotītipi apāpapurekkhāroti imamatthaṃ dassetuṃ ‘‘apāpe navalokuttaradhamme’’tiādi vuttaṃ. Tattha apāpeti pāpapaṭipakkhe, pāparahite ca. Brahmani seṭṭhe buddhe bhagavati bhavā tassa dhammadesanāvasena ariyāya jātiyā jātattā, brahmuno vā bhagavato hitā garukaraṇādinā, yathānusiṭṭhapaṭipattiyā ca, brahmaṃ vā seṭṭhaṃ ariyamaggaṃ jānātīti brahmaññā, ariyasāvakasaṅkhātā pajā, tenāha ‘‘sāriputtā’’tiādi. Pakatibrāhmaṇajātivasenāpi ‘‘brahmaññāya pajāyā’’ti padassa attho veditabboti dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Tiroraṭṭhā tirojanapadāti ettha rajjaṃ raṭṭhaṃ, rājanti rājāno etenāti, tadekadesabhūtā padesā pana janapado,janā pajjanti ettha sukhajīvikaṃ pāpuṇantīti. Pucchāya vā dosaṃ sallakkhetvāti sambandho. Asamatthatanti attano asamatthataṃ. Bhagavā vissajjeti tesaṃ upanissayasampattiṃ, ñāṇaparipākaṃ, cittācārañca ñatvāti adhippāyo.

‘‘Ehi svāgatavādī’’ti iminā sukhasambhāsapubbakaṃ piyavāditaṃ dasseti, ‘‘sakhilo’’ti iminā saṇhavācataṃ, ‘‘sammodako’’ti iminā paṭisandhārakusalataṃ, ‘‘abhākuṭiko’’ti iminā sabbattheva vippasannamukhataṃ, ‘‘uttānamukho’’ti iminā sukhālāpataṃ, ‘‘pubbabhāsī’’ti iminā dhammānuggahassa okāsakaraṇato hitajjhāsayataṃ bhagavato vibhāveti.

Yattha kirāti kira-saddo arucisūcanattho, tena bhagavatā adhivutthapadese na devatānubhāvena manussānaṃ anupaddavatā, atha kho buddhānubhāvenāti dasseti. Tenāha ‘‘apicā’’tiādi.

Anusāsitabboti vineyyajanasamūho gayhatīti nibbattitaṃ ariyasaṅghameva dassetuṃ ‘‘sayaṃ vā’’tiādi vuttaṃ, anantarassa vidhi paṭisedho vāti katvā. ‘‘Tādisovā’’ti iminā ‘‘sayaṃ vā’’tiādinā vuttavikappo eva paccāmaṭṭhoti. ‘‘Purimapadasseva vā’’ti vikappantaraggahaṇaṃ. Bahūnaṃ titthakarānanti pūraṇādīnaṃ anekesaṃ titthakarānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Kāraṇenāti appicchasantuṭṭhatādisamāropanalakkhaṇena kāraṇena. Āgantukā navakāti abhinavā āgantukā abbhāgatā. Pariyāpuṇāmīti paricchindituṃ jānāmi sakkomi, tenāha ‘‘jānāmī’’ti. ‘‘Kappampi ce aññamabhāsamāno’’ti abhūtaparikappanavacanametaṃ tathā bhāsamānassa abhāvato.

305. Alaṃ-saddo arahattopi hoti ‘‘alameva nibbinditu’’ntiādīsu (saṃ. ni. 1.124) viyāti āha ‘‘alamevāti yuttamevā’’ti. Puṭena netvā asitabbato paribhuñjitabbato puṭosaṃ vuccati pātheyyaṃ. Puṭaṃsena purisena.

Soṇadaṇḍaparivitakkavaṇṇanā

307. Ubhatopakkhikāti micchādiṭṭhisammādiṭṭhīnaṃ vasena ubhayapakkhikā. Kerāṭikāti saṭhā.

Brāhmaṇapaññattivaṇṇanā

309. Vighātanti cittadukkhaṃ.

311-3. Sujanti homadabbiṃ paggaṇhantesūti juhanatthaṃ gaṇhanakesu, irubbijjesūti attho. Paṭhamo vāti tattha sannipatitesu yajanakiriyāyaṃ sabbapadhāno vā. Dutiyo vāti tadanantaro vā. ‘‘Suja’’nti karaṇe etaṃ upayogavacananti āha ‘‘sujāyā’’ti. Aggihuttapamukhatāya yaññassa yaññe diyyamānaṃ sujāmukhena dīyatīti āha ‘‘sujāya diyyamāna’’nti. Porāṇāti aṭṭhakathācariyā. Visesatoti vijjācaraṇavisesato, na brāhmaṇehi icchitavijjācaraṇamattato. Uttamabrāhmaṇassāti anuttaradakkhiṇeyyatāya ukkaṭṭhabrāhmaṇassa. Brāhmaṇasamayanti brāhmaṇasiddhantaṃ. Mā bhindi mā vināsesi.

316. Samasamoti samoyeva hutvā samo. Hīnopamavasenapi samatā vuccatīti taṃ nivattento ‘‘ṭhapetvā ekadesasamatta’’ntiādimāha. Kulakoṭiparidīpananti kulaādiparidīpanaṃ athāpi siyāti athāpi tumhākaṃ evaṃ parivitakko siyā. Brāhmaṇabhāvaṃ sādheti vaṇṇo. Mantajātīsupi eseva nayo. Sīlameva sādhessati brāhmaṇabhāvaṃ. Kasmāti ce? Āha ‘‘tasmiñhissā’’tiādi. Sammohamattaṃ vaṇṇādayoti vaṇṇamantajātiyo hi brāhmaṇabhāvassa aṅganti sammohamattametaṃ asamavekkhitābhimānabhāvato.

Sīlapaññākathāvaṇṇanā

317. Kathito brāhmaṇena pañhoti ‘‘sīlavā ca hotī’’tiādinā dvinnameva aṅgānaṃ vasena yathāpucchito pañho yāthāvato vissajjito etthāti etasmiṃ yathāvissajjite atthe. Tassāti soṇadaṇḍassa. Sīlaparisuddhāti sīlasampattiyā sabbaso suddhā anupakkiliṭṭhā. Kuto dussīle paññā asamāhitattā tassa. Jaḷe eḷamūge kuto sīlanti jaḷe eḷamūge duppaññe kuto sīlaṃ sīlavibhāgassa, sīlaparisodhanūpāyassa ca ajānanato. Pakaṭṭhaṃ ukkaṭṭhaṃ ñāṇaṃ paññāṇanti, pākatikaṃ ñāṇaṃ nivattetuṃ ‘‘paññāṇa’’nti vuttanti tayidaṃ pakārehi jānanato paññāvāti āha ‘‘paññāṇanti paññā yevā’’ti.

Sīlenadhotāti samādhipadaṭṭhānena sīlena sakalasaṃkilesamalavisuddhiyā dhotā visuddhā, tenāha ‘‘kathaṃ panā’’tiādi. Tattha dhovatīti sujjhati. Mahāsaṭṭhivassatthero viyāti saṭṭhivassamahāthero viya. Vedanāpariggahamattampīti ettha vedanāpariggaho nāma yathāuppannaṃ vedanaṃ sabhāvarasato upadhāretvā ‘‘ayaṃ vedanā phassaṃ paṭicca, so phasso anicco dukkho vipariṇāmadhammo’’ti lakkhaṇattayaṃ āropetvā pavattitavipassanā. Evaṃ vipassantena ‘‘sukhena sakkā sā vedanā adhivāsetuṃ ‘‘vedanā eva vediyatī’’ti. Vedanaṃ vikkhambhetvāti yathāuppannaṃ dukkhaṃ vedanaṃ ananuvattitvā vipassanaṃ ārabhitvā vīthiṃ paṭipannāya vipassanāya taṃ vinodetvā. Saṃsumārapatitenāti kumbhīlena viya bhūmiyaṃ urena nipajjanena. Paññāya sīlaṃ dhovitvāti akhaṇḍādibhāvāpādanena sīlaṃ ādimajjhapariyosānesu paññāya suvisodhitaṃ katvā.

318. ‘‘Kasmā āhā’’ti uparidesanāya kāraṇaṃ pucchati. Lajjā nāma ‘‘sīlassa jātiyā ca guṇadosapakāsanena samaṇena gotamena pucchitapañhaṃ vissajjesī’’ti parisāya paññātatā. Ettakaparamāti ettakaukkaṃsakoṭikā pañca sīlāni, vedattayavibhāvanaṃ paññañca lakkhaṇādito niddhāretvā jānanaṃ natthi, kevalaṃ tattha vacīparamā mayanti dassetīti āha ‘‘sīlapaññāṇanti vacanameva paramaṃ amhāka’’nti. ‘‘Ayaṃ pana viseso’’ti idaṃ niyyātanāpekkhaṃ sīlaniddese, tenāha ‘‘sīlamicceva niyyātita’’nti. Sāmaññaphale pana ‘‘sāmaññaphala’’ micceva niyyātitaṃ, paññāniddese pana jhānapaññaṃ adhiṭṭhānaṃ katvā vipassanāpaññāvaseneva paññāniyyātanaṃ kataṃ, tenāha ‘‘paṭhamajjhānādīnī’’ti.

Soṇadaṇḍaupāsakattapaṭivedanākathāvaṇṇanā

321-2. Nattāti puttaputto. Agāravaṃ nāma natthi, na cāyaṃ bhagavati agāravena ‘‘ahañceva kho panā’’tiādimāha, atha kho attalābhaparihānibhayena. Ayañhi yathā tathā attano mahājanassa sambhāvanaṃ uppādetvā kohaññena pare vimhāpetvā lābhuppādaṃ nijigisanto vicarati, tasmā tathā avoca, tenāha ‘‘iminā kirā’’tiādi.

Taṅkhaṇānurūpāyāti yādisī tadā tassa ajjhāsayappavatti, tadanurūpāyāti attho. Tassa tadā tādisassa vivaṭṭasannissitassa ñāṇassa paripākassa abhāvato kevalaṃ abbhudayanissito eva attho dassitoti āha ‘‘diṭṭhadhammikasamparāyikamatthaṃ sandassetvā’’ti, paccakkhato vibhāvetvāti attho. Kusale dhammeti tebhūmake kusale dhamme, ‘‘catubhūmake’’tipi vattuṃ vaṭṭatiyeva, tenevāha ‘‘āyatiṃ nibbānatthāya vāsanābhāgiyā vā’’ti. Tatthāti kusaladhamme yathā samādapite. Nanti brāhmaṇaṃ samuttejetvāti sammadeva uparūpari nisānetvā puññakiriyāya tikkhavisadabhāvaṃ āpādetvā. Taṃ pana atthato tattha ussāhajananaṃ hotīti āha ‘‘saussāhaṃ katvā’’ti. Evaṃ puññakiriyāya saussāhatā, evarūpaṃ guṇasamaṅgitā ca niyamato diṭṭhadhammikā atthasampādanīti evaṃ saussāhatāya, aññehi ca tasmiṃ vijjamānaguṇehi sampahaṃsetvā sammadeva haṭṭhatuṭṭhabhāvaṃ āpādetvā.

Yadi bhagavā dhammaratanavassaṃ vassi, atha kasmā so visesaṃ nādhigacchatīti āha ‘‘brāhmaṇo panā’’tiādi. Yadi evaṃ kasmā bhagavā tassa tathā dhammaratanavassaṃ vassīti āha ‘‘kevalamassā’’tiādi. Na hi bhagavato niratthakā desanā hotīti.

Soṇadaṇḍasuttavaṇṇanāya līnatthappakāsanā.

5. Kūṭadantasuttavaṇṇanā

323. Purimasuttadvayeti ambaṭṭhasoṇadaṇḍasuttadvaye. Vuttanayamevāti yaṃ tattha āgatasadisaṃ idhāgataṃ taṃ atthavaṇṇanato vuttanayameva, tattha vuttanayeneva veditabbanti attho. ‘‘Taruṇo ambarukkho ambalaṭṭhikā’’ti (dī. ni. aṭṭha. 1.2) brahmajālasuttavaṇṇanāyaṃ vuttanti āha ‘‘ambalaṭṭhikā brahmajāle vuttasadisāvā’’ti.

Yaññāvāṭaṃ sampādetvā mahāyaññaṃ uddissa saviññāṇakāni, aviññāṇakāni ca yaññūpakaraṇāni upaṭṭhapitānīti vuttaṃ pāḷiyaṃ ‘‘mahāyañño upakkhaṭo’’ti, taṃ upakkharaṇaṃ tesaṃ tathāsajjananti āha ‘‘upakkhaṭoti sajjito’’ti. Vacchatarasatānīti yuvabhāvappattāni balavavacchasatāni, te pana vacchā eva honti, na dammā balibaddā cāti āha ‘‘vacchasatānī’’ti. Eteti usabhādayo urabbhapariyosānā. Anekesanti anekajātikānaṃ. Saṅkhyāvasena anekatā sattasataggahaṇeneva paricchinnā. Migapakkhīnanti mahiṃsarurupasadakuruṅgagokaṇṇamigānañceva morakapiñjaratittirakapotādipakkhīnañca.

328. Yaññasaṅkhātassa puññassa yo saṃkileso, tassa nivāraṇato nisedhanato vidhā vuccanti vippaṭisāravinodanā. Tato eva tā taṃ puññābhisandaṃ avicchinditvā ṭhapentīti ‘‘ṭhapanā’’ti vuttā. Tāsaṃ pana yaññassa ādimajjhapariyosānavasena tīsu kālesu pavattiyā yañño tiṭṭhapanoti āha ‘‘tiṭṭhapananti attho’’ti. Parikkharonti abhisaṅkharontīti parikkhārā, parivārāti vuttaṃ. ‘‘Soḷasaparikkhāranti soḷasaparivāra’’nti.

Mahāvijitarājayaññakathāvaṇṇanā

336. Pubbacaritanti attano purimajātisambhūtaṃ bodhisambhārabhūtaṃ puññacariyaṃ. Tathā hissa anugāminova nidhissa thāvaro nidhi nidassito. Aḍḍhatā nāma vibhavasampannatā, sā taṃ taṃ upādāyupādāya vuccatīti āha ‘‘yo koci attano santakena vibhavena aḍḍho hotī’’ti. Tathā mahaddhanatāpīti taṃ ukkaṃsagataṃ dassetuṃ ‘‘mahatā aparimāṇasaṅkhyena dhanena samannāgato’’ti vuttaṃ. Bhuñjitabbato paribhuñjitabbato visesato kāmā bhogo nāmāti āha ‘‘pañcakāmaguṇavasenā’’ti. Piṇḍapiṇḍavasenāti bhājanālaṅkārādivibhāgaṃ ahutvā kevalaṃ khaṇḍakhaṇḍavasena.

Māsakādīti ādi-saddena thālakādiṃ saṅgaṇhāti. Bhājanādīti ādi-saddena vatthaseyyāvasathādiṃ saṅgaṇhāti. Suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni ‘‘sattaratanānī’’ti vadanti. Sālivīhiādi pubbaṇṇaṃ purakkhataṃsassaphalanti katvā. Tabbipariyāyato muggamāsādi aparaṇṇaṃ. Devasikaṃ…pe… vasenāti divase divase paribhuñjitabbadātabbavaḍḍhetabbādividhinā parivattanakadhanadhaññavasena.

Koṭṭhaṃ vuccati dhaññassa āṭhapanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ tenāha ‘‘dhaññena…pe… gāro cā’’ti. Evaṃ sāragabbhaṃ ‘‘koso’’ti, dhaññassa āṭhapanaṭṭhānañca ‘‘koṭṭhāgāra’’nti dassetvā idāni tato aññathā taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha yathā asino tikkhabhāvaparihārato paricchado ‘‘koso’’ti vuccati, evaṃ rañño tikkhabhāvapariharaṇattā caturaṅginī senā ‘‘koso’’ti āha ‘‘catubbidho koso hatthī assā rathā pattī’’ti. ‘‘Vatthakoṭṭhāgāraggahaṇeneva sabbassāpi bhaṇḍaṭṭhapanaṭṭhānassa gahitattā tividhaṃ koṭṭhāgāranti vuttaṃ. ‘‘Idaṃ evaṃ bahu’’ntiādi rājā tamatthaṃ jānantova bhaṇḍāgārikena kathāpetvā parisāya nissaddabhāvāpādanatthañca āha evaṃ me pakatikkhobho na bhavissatīti.

337-8. Brāhmaṇo cintesi janapadassa anupaddavatthañceva yaññassa ca cirānupavattanatthañca, tenāha ‘‘ayaṃ rājā’’tiādi.

Sattānaṃ hitassa sukhassa ca vidūsanato ahitassa dukkhassa ca āvahanato corā eva kaṇṭakā, tehi corakaṇṭakehi. Yathā gāmavāsīnaṃ ghātā gāmaghātā, evaṃ panthikānaṃ duhanā vibādhanā panthaduhanā. Adhammakārīti dhammato apetassa ayuttassa karaṇasīlo, attano vijite janapadādīnaṃ tato anatthato tāyanena khattiyo yo khattadhammo, tassa vā akaraṇasīloti attho. Dassavo eva khīlasadisattā dassukhīlaṃ. Yathā hi khette khīlaṃ kasanādīnaṃ sukhappavattiṃ, mūlasantānena sassassa buddhiñca vibandhati, evaṃ dassavo rajje rājāṇāya sukhappavattiṃ, mūlaviruḷhiyā janapadānaṃ paribuddhiñca vibandhanti. Tena vuttaṃ ‘‘dassavo eva khīlasadisattā dassukhīla’’nti. Vadha-saddo hiṃsanatthopi hotīti vuttaṃ ‘‘māraṇena vā koṭṭanena vā’’ti. Addubandhanādināti ādi-saddena rajjubandhanasaṅkhalikabandhanādiṃ saṅgaṇhāti. Jāniyāti dhanajāniyā, tenāha ‘‘sataṃ gaṇhathā’’tiādi. Pañcasikhamuṇḍakaraṇanti kākapakkhakaraṇaṃ. Gomayasiñcananti sīse chakaṇodakāvasecanaṃ. Kudaṇḍakabandhananti gaddulabandhanaṃ. Evamādīnīti ādi-saddena khuramuṇḍaṃ karitvā bhasmapuṭapothanādiṃ saṅgaṇhāti. Ūhanissāmīti uddharissāmi, apanessāmīti attho. Ussahantīti pubbe tattha kataparicayatāya ussāhaṃ kātuṃ sakkonti. Anuppadetūti anu anu padetu, tenāha ‘‘dinne appahonte’’tiādi. Sakkhikaraṇapaṇṇāropanāni vaḍḍhiyā saha vā vinā vā puna gahetukāmassa, idha pana taṃ natthīti āha ‘‘sakkhiṃ akatvā’’tiādi, tenāha ‘‘mūlacchejjavasenā’’ti. Pakārato bhaṇḍāni ābharati sambharati paricayati etenāti pābhataṃ, bhaṇḍamūlaṃ.

Divase divase dātabbabhattaṃ devasikabhattaṃ. ‘‘Anumāsaṃ, anuposatha’’ntiādinā dātabbaṃ vetanaṃ māsikādiparibbayaṃ. Tassa tassa kulānurūpena kammānurūpena sūrabhāvānurūpenāti paccekaṃ anurūpa-saddo yojetabbo. Senāpaccādi ṭhānantaraṃ. Sakakammapasutattā, anupaddavattā ca dhanadhaññānaṃ rāsiko rāsikārabhūto. Khemena ṭhitāti anupaddavena pavattā, tenāha ‘‘abhayā’’ti, kutocipi bhayarahitāti attho.

Catuparikkhāravaṇṇanā

339. Tasmiṃ tasmiṃ kicce anuyanti anuvattantīti anuyantā, anuyantā eva ānuyantā yathā ‘‘anubhāvo eva ānubhāvo’’ti. Assāti rañño. Teti ānuyantakhattiyādayo. Attamanā na bhavissanti ‘‘amhe ettha bahi karotī’’ti. Nibandhavipulāgamo gāmo nigamo, vivaḍḍhitamahāāyo mahāgāmoti attho. Janapada-saddo heṭṭhā vuttattho eva. Channaṃ pakatīnaṃ vasena rañño hitasukhābhibuddhi, tadekadesā ca ānuyantādayoti vuttaṃ ‘‘yaṃ tumhākaṃ anujānanaṃ mama bhaveyya dīgharattaṃ hitāya sukhāyā’’ti.

Amā saha bhavanti kiccesūti amaccā, rajjakiccavosāsanakā. Te pana rañño piyā, sahapavattanakā ca hontīti āha ‘‘piyasahāyakā’’ti. Rañño parisati bhavāti pārisajjā, te pana keti āha ‘‘sesā āṇattikarā’’ti, yathāvuttaānuyantakhattiyādī hi avasesā rañño āṇākarāti attho. Satipi deyyadhamme ānubhāvasampattiyā, parivārasampattiyā ca abhāve tādisaṃ dātuṃ na sakkā, vuḍḍhakāle ca tādisānampi rājūnaṃ tadubhayaṃ hāyatevāti āha ‘‘mahallakakāle…pe… na sakkā’’ti. Anumatiyāti anujānanena, pakkhāti sapakkhā yaññassa aṅgabhūtā. Parikkharontīti parikkhārā, sambhārā. Ime tassa yaññassa aṅgabhūtā parivārā viya hontīti āha ‘‘parivārā bhavantī’’ti.

Aṭṭhaparikkhāravaṇṇanā

340. Yasasāti ānubhāvena, tenāha ‘‘āṇāṭhapanasamatthatāyā’’ti. Saddahatīti ‘‘dātā dānassa phalaṃ paccanubhotī’’ti pattiyāyati. Dāne sūroti dānasūro deyyadhamme īsakampi saṅgaṃ akatvā muttacāgo. Svāyamattho kammassakataññāṇassa tikkhavisadabhāvena veditabbo, tenāha ‘‘na saddhāmattakenevā’’tiādi. Yassa hi kammassakatā paccakkhato viya upaṭṭhāti, so evaṃ vutto. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā deti anadhibhavanīyattā. ‘‘Na dāso, na sahāyo’’ti vatvā tadubhayaṃ anvayato, byatirekato ca dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dāso hutvā deti taṇhāya dānassa dāsabyataṃ upagatattā. Sahāyo hutvā deti tassa piyabhāvānissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Sāmiparibhogasadisā hetassāyaṃ pavattatīti.

Samitapāpā samaṇā, bāhitapāpā brāhmaṇā ukkaṭṭhaniddesena, pabbajjāmattasamaṇā jātimattabrāhmaṇā pana kapaṇādiggahaṇenevettha gahitāti adhippāyo. Duggatāti dukkarajīvikaṃ upagatā kasiravuttikā, tenāha ‘‘daliddamanussā’’ti. Addhikāti addhānamaggagāmino. Vaṇibbakāti dāyakānaṃ guṇakittanavasena, kammaphalakittanamukhena ca yācanakā seyyathāpi naggacariyādayo, tenāha ‘‘iṭṭhaṃ dinna’’ntiādi. ‘‘Pasatamatta’’nti vīhitaṇḍulādivasena vuttaṃ, ‘‘sarāvamatta’’nti yāgubhattādivasena. Opānaṃ vuccati ogāhetvā pātabbato naditaḷākādīnaṃ sabbasādhāraṇatitthaṃ opānaṃ viya bhūtoti opānabhūto, tenāha ‘‘udapānabhūto’’tiādi. Sutameva sutajātanti jāta-saddassa anatthantaravācakatamāha yathā ‘‘kosajāta’’nti.

Atītādiatthacintanasamatthatā nāmassa rañño anumānavasena, itikattabbatāvasena ca veditabbā, na buddhānaṃ viya tattha paccakkhadassitāyāti dassetuṃ ‘‘atīte’’tiādi vuttaṃ. Aḍḍhatādayo tāva yaññassa parikkhārā hontu tehi vinā tassa asijjhanato, sujātatā surūpatā pana kathanti āha ‘‘etehi kirā’’tiādi. Ettha ca keci ‘‘yathā aḍḍhatādayo yaññassa ekaṃsato aṅgāni, na evamabhijātatā, abhirūpatā cāti dassetuṃ kirasaddaggahaṇa’’nti vadanti ‘‘ayaṃ dujjāto’’tiādi vacanassa anekantikataṃ maññamānā, tayidaṃ asāraṃ, sabbasādhāraṇavasena hesa yaññārambho tattha siyā kesañci tathāparivitakkoti tassāpi avakāsābhāvādassanatthaṃ tathā vuttattā. Kira-saddo pana tadā brāhmaṇena cintitākārasūcanattho daṭṭhabbo. Evamādīnīti ādi-saddena ‘‘ayaṃ virūpo daliddo appesakkho assaddho appassuto anatthaññū na medhāvī’’ti etesaṃ saṅgaho daṭṭhabbo.

Catuparikkhārādivaṇṇanā

341. ‘‘Sujaṃ paggaṇhantāna’’nti purohitassa sayameva kaṭacchuggahaṇajotanena evaṃ sahatthā, sakkaccañca dāne yuttatā icchitabbāti dasseti. Evaṃ dujjātassāti etthāpi heṭṭhā vuttanayeneva attho veditabbo.

342. Tiṇṇaṃ ṭhānānanti dānassa ādimajjhapariyosānabhūtāsu tīsu bhūmīsu, avatthāsūti attho. Calantīti kampanti purimākārena na tiṭṭhanti. Karaṇattheti tatiyāvibhattiatthe. Kattari hetaṃ sāmivacanaṃ karaṇīyasaddāpekkhāya. ‘‘Paccānutāpo na kattabbo’’ti vatvā tassa akaraṇūpāyaṃ dassetuṃ ‘‘pubbacetanā pana acalā patiṭṭhapetabbā’’ti vuttaṃ. Tattha acalāti daḷhā kenaci asaṃhīrā. Patiṭṭhapetabbāti supatiṭṭhitā kātabbā. Evaṃ karaṇena hi yathā taṃ dānaṃ sampati yathādhippāyaṃ nippajjati, evaṃ āyatimpi vipulaphalatāyāti āha ‘‘evañhi dānaṃ mahapphalaṃ hotīti dassetī’’ti, vippaṭisārena anupakkiliṭṭhabhāvato. Muñcacetanāti pariccāgacetanā. Tassā niccalabhāvo nāma muttacāgatā pubbābhisaṅkhāravasena uḷārabhāvo, samanussaraṇacetanāya pana niccalabhāvo ‘‘aho mayā dānaṃ dinnaṃ sādhu suṭṭhū’’ti tassa sakkaccaṃ paccavekkhaṇāvasena veditabbo. Tathā akarontassāti muñcacetanaṃ, tattha paccāsamanussaraṇacetanañca vuttanayena niccalaṃ akarontassa vippaṭisāraṃ uppādentassa. Khettavisese pariccāgassa katattā laddhesupi uḷāresu bhogesu cittaṃ nāpi namati. Yathā kathanti āha ‘‘mahāroruvaṃ upapannassa seṭṭhigahapatino viyā’’ti.

So kira tagarasikhiṃ paccekabuddhaṃ attano gehadvāre piṇḍāya ṭhitaṃ disvā ‘‘imassa samaṇassa piṇḍapātaṃ dehī’’ti bhariyaṃ āṇāpetvā rājupaṭṭhānatthaṃ pakkāmi. Seṭṭhibhariyā sappaññajātikā, sā cintesi ‘‘mayā ettakena kālena ‘imassa dethā’ti vacanamattaṃ pissa na sutapubbaṃ, ayañca maññe ahosi paccekasambuddho, yathā tathā adatvā paṇītaṃ piṇḍapātaṃ dassāmī’’ti upagantvā paccekasambuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā parisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ, byañjanaṃ, sūpeyyañca abhisaṅkharitvā bahi gandhehi alaṅkaritvā paccekasambuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho ‘‘aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī’’ti aparibhuñjitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhi rājupaṭṭhānaṃ katvā āgacchanto paccekabuddhaṃ disvā ahaṃ ‘‘tumhākaṃ piṇḍapātaṃ dethā’’ti vatvā pakkanto, api vo laddho piṇḍapātoti. Āma seṭṭhi laddhoti. ‘‘Passāmā’’ti gīvaṃ ukkhipitvā olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsapuṭaṃ pūresi. So ‘‘mahā vata me dhanabyayo jāto’’ti cittaṃ sandhāretuṃ asakkonto pacchā vippaṭisārī ahosi. Vippaṭisārassa pana uppannākāro ‘‘varameta’’ntiādinā (saṃ. ni. 1.131) pāḷiyaṃ āgatoyeva. Bhātu panāyaṃ ekaṃ puttakaṃ sāpateyyakāraṇā jīvitā voropesi, tena mahāroruvaṃ upapanno. Piṇḍapātadānena panesa sattakkhattuṃ suggatiṃ saggaṃ lokaṃ upapanno, sattakkhattumeva ca seṭṭhikule nibbatto, na cāssa uḷāresu bhogesu cittaṃ nami, tena vuttaṃ ‘‘nāpi uḷāresu bhogesu cittaṃ namatī’’ti.

343. Ākaroti attano anurūpatāya samariyādaṃ saparicchedaṃ phalaṃ nibbattetīti ākāro, kāraṇanti āha ‘‘dasahi ākārehīti dasahi kāraṇehī’’ti. Paṭiggāhakato vāti balavataro hutvā uppajjamāno paṭiggāhakatova uppajjati, itaro pana deyyadhammato, parivārajanatopi uppajjeyyeva. Uppajjituṃ yuttanti uppajjanārahaṃ. Tesaṃyeva pāṇātipātīnaṃ. Yajanaṃ nāmettha dānaṃ adhippetaṃ, na aggijuhananti āha ‘‘yajataṃ bhavanti detu bhava’’nti. Vissajjatūti muttacāgavasena vissajjatu. Abbhantaranti ajjhattaṃ, sakasantāneti attho.

344. Heṭṭhā soḷasa parikkhārā vuttā yaññassa te vatthuṃ katvā, idha pana sandassanādivasena anumodanāya āraddhattā vuttaṃ ‘‘soḷasahi ākārehī’’ti. Dassetvā attano desanānubhāvena paccakkhato viya phalaṃ dassetvā, anekavāraṃ pana kathanato ca āmeḍitavacanaṃ. Tamatthanti yathāvuttaṃ dānaphalavasena kammaphalasambandhaṃ. Samādapetvāti sutamattameva akatvā yathā rājā tamatthaṃ sammadeva ādiyati citte karonto suggahitaṃ katvā gaṇhāti, tathā sakkaccaṃ ādāpetvā. Āmeḍitakāraṇaṃ heṭṭhā vuttameva.

‘‘Vippaṭisāravinodanenā’’ti idaṃ nidassanamattaṃ lobhadosamohaissāmacchariyamānādayopi hi dānacittassa upakkilesā, tesaṃ vinodanenapi taṃ samuttejitaṃ nāma hoti tikkhavisadabhāvappattito. Āsannatarabhāvato vā vippaṭisārassa tabbinodanameva gahitaṃ, pavattitepi hi dāne tassa sambhavato. Yāthāvato vijjamānehi guṇehi tuṭṭhapahaṭṭhabhāvāpādanaṃ sampahaṃsananti āha ‘‘sundaraṃ te…pe… thutiṃ katvā kathesī’’ti. Dhammatoti saccato. Saccañhi dhammato anapetattā dhammaṃ, upasamacariyābhāvato samaṃ, yuttabhāvena kāraṇanti ca vuccatīti.

345. Tasmiṃ yaññe rukkhatiṇacchedopi nāma nāhosi, kuto pāṇavadhoti pāṇavadhābhāvasseva daḷhīkaraṇatthaṃ sabbaso viparītagāhāvidūsitañcassa dassetuṃ pāḷiyaṃ ‘‘neva gāvo haññiṃsū’’ti ādiṃ vatvāpi ‘‘na rukkhā chijjiṃsū’’tiādi vuttaṃ, tenāha ‘‘kiṃ pana gāvo’’tiādi. Barihisatthāyāti paricchedanatthāya. Vanamālāsaṅkhepenāti vanapupphehi ganthitamālāniyāmena. Bhūmiyaṃ vā pattharantīti vedibhūmiṃ parikkhipantā tattha pantharanti. Antogehadāsādayoti antojātadhanakkītakaramarānītasayaṃdāsā. Pubbamevāti bhatikaraṇato pageva. Gahetvā karontīti divase divase gahetvā karonti. Tajjitāti gajjitā. Piyasamudācārenevāti iṭṭhavacaneneva. Phāṇitena cevāti ettha ca-saddo avuttasamuccayattho, tena paṇītapaṇītānaṃ nānappakārānaṃ khādanīyabhojanīyādīnañceva vatthamālāgandhavilepanayānaseyyādīnañca saṅgaho daṭṭhabbo, tenāha ‘‘paṇītehi sappitelādisammissehevā’’tiādi.

346. Saṃ nāma dhanaṃ, tassa patīti sapati, dhanavā. Diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ. Tenāha ‘‘pahūtaṃ sāpateyyaṃ ādāyāti bahuṃ dhanaṃ gahetvā’’ti. Gāmabhāgenāti saṅkittanavasena gāme vā gahetabbabhāgena.

347. ‘‘Yāguṃ pivitvā’’ti yāgusīsena pātarāsabhojanamāha. Puratthimena yaññavāṭassāti rañño dānasālāya nātidūre puratthimadisābhāgeti attho, yato tattha pātarāsaṃ bhuñjitvā akilantarūpāyeva sāyanhe sālaṃ pāpuṇanti ‘‘dakkhiṇena yaññavāṭassā’’ti ādīsupi eseva nayo.

348. Parihārenāti bhagavantaṃ garuṃ katvā agāravaparihārena.

Niccadānaanukulayaññavaṇṇanā

349. Uṭṭhāya samuṭṭhāyāti dāne uṭṭhānavīriyaṃ sakkaccaṃ katvā. Appasambhārataroti ativiya parittasambhāro. Samārabhīyati yañño etehīti samārambhā, sambhārasambharaṇavasena pavattasattapīḷā. Appaṭṭhataroti pana ativiya appakiccoti attho. Vipākasaññitaṃ atisayena mahantaṃ sadisaphalaṃ etassāti mahapphalataro. Udayasaññitaṃ atisayena mahantaṃ nissandādiphalaṃ etassāti mahānisaṃsataro. Dhuvadānānīti dhuvāni thirāni acchinnāni katvā dātabbadānāni. Anukulayaññānīti anukulaṃ kulānukkamaṃ upādāya dātabbadānāni, tenāha ‘‘amhāka’’ntiādi. Nibaddhadānānīti nibandhetvā niyametvā paveṇīvasena pavattitadānāni.

Hatthidantena pavattitā dantamayasalākā, yattha dāyakānaṃ nāmaṃ aṅkanti. Raññoti setavāhanarañño.

Ādīnīti ādi-saddena ‘‘seno viya maṃsapesiṃ kasmā okkhanditvā gaṇhāsī’’ti evamādīnaṃ saṅgaho. Pubbacetanāmuñcacetanāaparacetanāsampattiyā dāyakassa vasena tīṇi aṅgāni, vītarāgatāvītadosatāvītamohatāpaṭipattiyā dakkhiṇeyyassa vasena tīṇīti evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya. Aparāparaṃ uppajjanakacetanāvasena mahānadī viya, mahogho viya ca ito cito ca abhisanditvā okkhanditvā pavattiyā puññameva puññābhisando.

350. Kiccapariyosānaṃ natthi divase divase dāyakassa byāpārāpajjanato, tenāha ‘‘ekenā’’tiādi. Kiccapariyosānaṃ atthi yathāraddhassa āvāsassa katipayenāpi kālena parisamāpetabbato, tenāha ‘‘paṇṇasāla’’ntiādi. Suttantapariyāyenāti suttantapāḷinayena. (Ma. ni. 1.12, 13; a. ni. 2.58) nava ānisaṃsāti sītapaṭighātādayo paṭisallānārāmapariyosānā nava udayā. Appamattatāya cete vuttā.

Yasmā āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hoti. Dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nhāyitvā patissaye muhuttaṃ nipajjitvā vuṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti. Bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe te parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasi karontassa upasamasukhañca uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nisinnassa pana akkhīnaṃ pasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ ‘‘āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hotī’’ti, tasmā ete yathāvuttā sabbepi ānisaṃsā veditabbā. Tena vuttaṃ ‘‘appamattatāya cete vuttā’’ti.

Sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanaḍāhādīsu (vanadāhādīsu vā sārattha. ṭī. cūḷavagga 3.295) sambhavo veditabbo. Paṭihantīti paṭibāhati, yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādicaṇḍamige. Guttasenāsanañhi āraññakampi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na hontīti. Sarīsapeti ye keci sarante gacchante dīghajātike sappādike. Makaseti nidassanamattametaṃ, ḍaṃsādīnampi etesveva (etaneva sārattha. ṭī. cūḷavagga 3.295) saṅgaho daṭṭhabbo. Sisireti sisirakālavasena, sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihanatīti yojanā.

Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca. Paṭihaññatīti paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.

Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya, te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammakammaphalānaṃ, ratanattayaguṇānañca saddahanena vippasannena cetasā.

Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakāritaṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so upāsako yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāti ekādasaggivūpasamena sīti bhavati.

Sītapaṭighātādayo vipassanāvasānā terasa, annādilābho, dhammassavanaṃ, dhammāvabodho, parinibbānanti evaṃ sattarasa.

351. Attano santakāti attaniyā. Duppariccajanaṃ lobhaṃ niggaṇhituṃ asakkontassa. Saṅghassa vā gaṇassa vā santiketi yojanā. Tatthāti yathāgahite saraṇe. Natthi punappunaṃ kattabbatā viññūjātikassāti adhippāyo. ‘‘Jīvitapariccāgamayaṃ puñña’’nti ‘‘sace tvaṃ na yathāgahitaṃ saraṇaṃ bhindissati, evāhaṃ taṃ māremī’’ti yadipi koci tiṇhena satthena jīvitā voropeyya, tathāpi ‘‘nevāhaṃ buddhaṃ na buddhoti, dhammaṃ na dhammoti, saṅghaṃ na saṅghoti vadāmī’’ti daḷhataraṃ katvā gahitasaraṇassa vasena vuttaṃ.

352. Saraṇaṃ upagatena kāyavācācittehi sakkaccaṃ vatthuttayapūjā kātabbā, tattha ca saṃkileso parihanitabbo, sikkhāpadāni pana samādānamattaṃ, sampattavatthuto viramaṇamattañcāti saraṇagamanato sīlassa appaṭṭhataratā, appasamārambhataratā ca veditabbā. Sabbesaṃ sattānaṃ jīvitadānādinā daṇḍanidhānato, sakalalokiyalokuttaraguṇādhiṭṭhānato cassa mahapphalamahānisaṃsataratā daṭṭhabbā.

Vakkhamānanayena ca verahetutāya veraṃ vuccati pāṇātipātādipāpadhammo, taṃ maṇati ‘‘mayi idha ṭhitāya kathaṃ āgacchasī’’ti tajjentī viya nīharatīti veramaṇī, tato vā pāpadhammato viramati etāyāti ‘‘viramaṇī’’ti vattabbe niruttinayena ikārassa ekāraṃ katvā ‘‘veramaṇī’’ti vuttā. Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānavasena uppannā virati samādānavirati. Setu vuccati ariyamaggo, tappariyāpannā hutvā pāpadhammānaṃ samucchedavasena ghātanavirati setughātavirati. Idāni tisso viratiyo sarūpato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Pariharatīti avītikkamavasena parivajjeti. Na hanāmīti ettha iti-saddo ādiattho, tena ‘‘adinnaṃ nādiyāmī’’ti evaṃ ādīnaṃ saṅgaho, -saddena vā, tenāha ‘‘sikkhāpadāni gaṇhantassā’’ti.

Maggasampayuttāti sammādiṭṭhiyādimaggasampayuttā. Idāni tāsaṃ viratīnaṃ ārammaṇato vibhāgaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Purimā dveti sampattasamādānaviratiyo. Pacchimāti setughātavirati. Sabbānipi bhinnāni honti ekajjhaṃ samādinnattā. Tadeva bhijjati visuṃ visuṃ samādinnattā. Gahaṭṭhavasena cetaṃ vuttaṃ. Bhedo nāma natthi paṭipakkhasamucchindanena akuppasabhāvattā, tenāha ‘‘bhavantarepī’’ti. Yonisiddhanti manussatiracchānānaṃ uddhaṃ tiriyameva dīghatā viya jātisiddhanti attho. Bodhisatte kucchigate bodhisattamātusīlaṃ viya dhammatāya sabhāveneva siddhaṃ dhammatāsiddhaṃ, maggadhammatāya vā ariyamaggānubhāvena siddhaṃ dhammatāsiddhaṃ. Diṭṭhiujukaraṇaṃ nāma bhāriyaṃ dukkhaṃ, tasmā saraṇagamanaṃ sikkhāpadasamādānato mahaṭṭhatarameva, na appaṭṭhataranti adhippāyo. Yathā tathā vā gaṇhantassāpīti ādaragāravaṃ akatvā samādiyantassāpi. Sādhukaṃ gaṇhantassāpīti sakkaccaṃ sīlāni samādiyantassāpi, na diguṇaṃ, tiguṇaṃ vā ussāho karaṇīyo.

Abhayadānatāya sīlassa dānabhāvo, anavasesaṃ vā sattanikāyaṃ dayati tena rakkhatīti dānaṃ, sīlaṃ. ‘‘Aggānī’’ti ñātattā aggaññāni. Cirarattatāya ñātattā rattaññāni. ‘‘Ariyānaṃ sādhūnaṃ vaṃsānī’’ti ñātattā vaṃsaññāni. ‘‘Porāṇānī’’tiādīsu purimānaṃ etāni porāṇāni. Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na khittāni na chaḍḍitānīti asaṅkiṇṇāni. Ayañca nayo nesaṃ yathā atīte, evaṃ etarahi, anāgate cāti āha ‘‘asaṅkiṇṇapubbāni na saṅkiyanti na saṅkiyissantī’’ti. Tato eva appapikuṭṭhāni na paṭikkhittāni. Na hi kadācipi viññū samaṇabrāhmaṇā hiṃsādipāpadhammaṃ anujānanti. Aparimāṇānaṃ sattānaṃ abhayaṃ detīti sabbesu bhūtesu nihitadaṇḍattā sakalassapi sattanikāyassa bhayābhāvaṃ deti. Na hi ariyasāvakato kassaci bhayaṃ hoti. Averanti verābhāvaṃ. Abyāpajjhanti niddukkhataṃ.

Nanu ca pañcasīlaṃ sabbakālikaṃ, na ca ekantato vimuttāyatanaṃ, saraṇagamanaṃ pana buddhuppādahetukaṃ, ekantavimuttāyatanañca, tattha kathaṃ saraṇāgamanato pañcasīlassa mahapphalatāti āha ‘‘kiñcāpī’’tiādi. Jeṭṭhakanti uttamaṃ. ‘‘Saraṇagamaneyeva patiṭṭhāyā’’ti iminā tassa sīlassa saraṇagamanena abhisaṅkhatatamāha.

353. Īdisamevāti evaṃ saṃkilesaṃ paṭipakkhameva hutvā. Heṭṭhā vuttehi guṇehīti ettha heṭṭhā vuttaguṇā nāma saraṇagamanaṃ, sīlasampadā, indriyesu guttadvāratāti evaṃ ādayo. Paṭhamajjhānaṃ nibbattento na kilamatīti yojanā. Tānīti paṭhamajjhānādīni. ‘‘Paṭhamajjhāna’’nti ukkaṭṭhaniddeso ayanti āha ‘‘ekaṃ kappa’’nti, ekaṃ mahākappanti attho. Hīnaṃ pana paṭhamajjhānaṃ, majjhimañca asaṅkhyeyyakappassa tatiyaṃ bhāgaṃ, upaḍḍhakappañca āyuṃ deti. ‘‘Dutiyaṃ aṭṭhakappe’’ti ādīsupi iminā nayena attho veditabbo, mahākappavaseneva ca gahetabbaṃ. Yasmā vā paṇītāniyevettha jhānāni adhippetāni mahapphalatarabhāvadassanaparattā desanāya, tasmā ‘‘paṭhamajjhānaṃ ekaṃ kappa’’ntiādi vuttaṃ. Tadevāti catutthajjhānameva. Yadi evaṃ kathaṃ āruppatāti āha ‘‘ākāsānañcāyatanādī’’tiādi.

Sammadeva niccasaññādipaṭipakkhavidhamanavasena pavattamānā pubbabhāgiye eva bodhipakkhiyadhamme sammānentī vipassanā vipassakassa anappakaṃ pītisomanassaṃ samāvahatīti āha ‘‘vipassanā…pe… abhāvā’’ti. Tenāha bhagavā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Yasmā ayaṃ desanā iminā anukkamena imāni ñāṇāni nibbattentassa vasena pavattitā, tasmā ‘‘vipassanāñāṇe patiṭṭhāya nibbattento’’ti heṭṭhimaṃ heṭṭhimaṃ uparimassa uparimassa patiṭṭhābhūtaṃ katvā vuttaṃ. Samānarūpanimmānaṃ nāma manomayiddhiyā aññehi asādhāraṇakiccanti āha ‘‘attano…pe… mahapphalā’’ti. Vikubbanadassanasamatthatāyāti hatthiassādivividharūpakaraṇaṃ vikubbanaṃ, tassa dassanasamatthabhāvena. Icchiticchitaṭṭhānaṃ nāma purimajātīsu icchiticchito khandhappadeso. Samāpentoti pariyosāpento.

Kūṭadantaupāsakattapaṭivedanākathāvaṇṇanā

354-8. Sabbe te pāṇayoti ‘‘satta ca usabhasatānī’’tiādinā vutte sabbe pāṇino. Ākulabhāvoti bhagavato santike dhammassa sutattā pāṇīsu anuddayaṃ upaṭṭhapetvā ṭhitassa ‘‘kathañhi nāma mayā tāva bahū pāṇino māraṇatthāya bandhāpitā’’ti citte paribyākulabhāvo udapādi. Sutvāti ‘‘bandhanato mocitā’’ti sutvā. Kāmacchandavigamena kallacittatā arogacittatā, byāpādavigamena mettāvasena muducittatā akathinacittatā, uddhaccakukkuccappahānena vikkhepavigamanato vinīvaraṇacittatā tehi na pihitacittatā, thinamiddhavigamena udaggacittatā saṃpaggaṇhanavasena alīnacittatā, vicikicchāvigamena sammāpaṭipattiyā adhimuttatāya pasannacittatā ca hotīti āha ‘‘kallacittantiādi anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vutta’’nti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Kūṭadantasuttavaṇṇanāya līnatthappakāsanā.

6. Mahālisuttavaṇṇanā

Brāhmaṇadūtavatthuvaṇṇanā

359. Punappunaṃ visālībhāvūpagamanatoti pubbe kira puttadhītuvasena dve dve hutvā soḷasakkhattuṃ jātānaṃ licchavīrājakumārānaṃ saparivārānaṃ anukkameneva vaḍḍhantānaṃ nivāsanaṭṭhānārāmuyyānapokkharaṇīādīnaṃ patiṭṭhānassa appahonakatāya nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu, tenassa punappunaṃ visālībhāvaṃ gatattā ‘‘vesālī’’ tveva nāmaṃ jātaṃ, tena vuttaṃ ‘‘punappunaṃ visālībhāvūpagamanato vesālīti laddhanāmake nagare’’ti. Sayaṃjātanti sayameva jātaṃ aropimaṃ. Mahantabhāvenevāti rukkhagacchānaṃ, ṭhitokāsassa ca mahantabhāvena, tenāha ‘‘himavantena saddhiṃ ekābaddhaṃ hutvā’’ti. Kūṭāgārasālāsaṅkhepenāti haṃsavaṭṭakacchannena kūṭāgārasālāniyāmena. Kosalesu jātā, bhavā vā, taṃ vā raṭṭhaṃ nivāso etesanti kosalakā. Evaṃ māgadhakā veditabbā. Yassa akaraṇe puggalo mahājāniyo hoti, taṃ karaṇaṃ arahatīti karaṇīyaṃ tena karaṇīyena, tenāha ‘‘avassaṃ kattabbakammenā’’ti. Taṃ kiccanti vuccati sati samavāye kātabbato.

360. Yā buddhānaṃ uppajjanārahā nānattasaññā, tāsaṃ vasena nānārammaṇācārato. Sambhavantasseva paṭisedho. Paṭikkammāti nivattitvā tathā cittaṃ anuppādetvā. Sallīnoti jhānasamāpattiyā ekattārammaṇaṃ allīno.

Oṭṭhaddhalicchavīvatthuvaṇṇanā

361. Addhoṭṭhatāyāti tassa kira uttaroṭṭhaṃ appakatāya tiriyaṃ phāletvā apanītaddhaṃ viya khāyati cattāro dante, dve ca dāṭhā na chādeti, tena naṃ ‘‘oṭṭhaddho’’ti voharanti. Ayaṃ kira upāsako saddho pasanno dāyako dānapati buddhamāmako dhammamāmako saṅghamāmako, tenāha purebhattantiādi.

362. Sāsane yuttapayuttoti bhāvanaṃ anuyutto. Sabbattha sīhasamānavuttinopi bhagavato parisāya mahante sati tadajjhāsayānurūpaṃ pavattiyamānāya dhammadesanāya viseso hotīti āha ‘‘mahantena ussāhena dhammaṃ desessatī’’ti.

‘‘Vissāsiko’’ti vatvā tamassa vissāsikabhāvaṃ vibhāvetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Therassa khīṇā savassasato ālasiyabhāvo ‘‘appahīno’’ti na vattabbo, vāsanālesaṃ pana upādāyāha ‘‘īsakaṃ appahīno viya hotī’’ti. Na hi sāvakānaṃ savāsanā kilesā pahīyanti.

363. Vineyyajanānurodhena buddhānaṃ pāṭihāriyavijambhanaṃ hotīti vuttaṃ ‘‘atha kho bhagavā’’tiādi, tenevāha ‘‘saṃsūcitanikkhamano’’ti. Gandhakuṭito nikkhamanavelāyañhi chabbaṇṇā buddharasmiyo āveḷāveḷāyamalāyamalā hutvā savisesā pabhassarā vinicchariṃsu.

364. Tato paranti ‘‘hiyyo’’ti vuttadivasato anantaraṃ paraṃ purimataraṃ atisayena purimattā. Iti imesu dvīsu vavatthito yathākkamaṃ purimapurimatarabhāvo. Evaṃ santepi yadettha ‘‘purimatara’’nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ purimaṃ, yaṃ yaṃ paraṃ, taṃ taṃ purimataraṃ, orapārabhāvassa viya purimapurimatarabhāvassa ca apekkhāsiddhito, tenāha ‘‘tato paṭṭhāyā’’tiādi. Mūladivasato paṭṭhāyātiādidivasato paṭṭhāya. Agganti paṭhamaṃ. Taṃ panettha parā atītā koṭi hotīti āha ‘‘parakoṭiṃ katvā’’ti. Yaṃ-saddayogena cāyaṃ ‘‘viharāmī’’ti vattamānappayogo, attho pana atītakālavaseneva veditabbo, tenāha ‘‘vihāsinti vuttaṃ hotī’’ti. Paṭhamavikappe ‘‘viharāmī’’ti padassa ‘‘yadagge’’ti iminā ujukaṃ sambandho dassito, dutiyavikappe pana ‘‘tīṇi vassānī’’ti imināpi.

Piyajātikānīti iṭṭhasabhāvāni. Sātajātikānīti madhurasabhāvāni. Madhuraṃ viyāti hi ‘‘madhura’’nti vuccati manoramaṃ yaṃ kiñci. Kāmūpasañhitānīti ārammaṇaṃ karontena kāmena upasaṃhitāni, kāmanīyānīti attho, tenāha ‘‘kāmassādayuttānī’’ti, kāmassādassa yuttāni yogyānīti attho. Sarīrasaṇṭhāneti sarīrabimbe, ādhāre cetaṃ bhummaṃ. Tasmā saddenāti taṃ nissāya tato uppannena saddenāti attho. Madhurenāti iṭṭhena. Ettāvatāti dibbasotañāṇassa parikammākathanamattena. ‘‘Attanā ñātampi na katheti, kimassa sāsane adhiṭṭhānenā’’ti kujjhanto āghātaṃ bandhitvā saha kujjhaneneva jhānābhiññāhi parihāyi. Cintesīti ‘‘kasmā nu kho mayhaṃ taṃ parikammaṃ na kathesī’’ti parivitakkento ayoniso ummujjanavasena cintesi. Anukkamenāti pāthikasutte āgatanayena taṃ taṃ ayuttameva cintento, bhāsanto, karonto ca anukkamena. Bhagavati baddhāghātatāya sāsane patiṭṭhaṃ alabhanto gihibhāvaṃ patvā.

Ekaṃsabhāvitasamādhivaṇṇanā

366-371. Ekaṃsāyāti tadattheyeva catutthī, tasmā ekaṃsatthanti attho. Aṃsa-saddo cettha koṭṭhāsapariyāyo, so ca adhikārato dibbarūpadassanadibbasaddassavanavasena veditabboti āha ‘‘ekakoṭṭhāsāyā’’tiādi. Anudisāyāti puratthimadakkhiṇādibhedāya catubbidhāya anudisāya. Ubhayakoṭṭhāsāyāti dibbarūpadassanatthāya, dibbasaddassavanatthāya ca. Bhāvitoti yathā dibbacakkhuñāṇaṃ, dibbasotañāṇañca samadhigataṃ hoti, evaṃ bhāvito. Tayidaṃ visuṃ visuṃ parikammakaraṇena ijjhantīsu vattabbaṃ natthi, ekajjhaṃ ijjhantīsupi kameneva kiccasiddhi ekajjhaṃ kiccasiddhiyā asambhavato. Pāḷiyampi ekassa ubhayasamatthatāsandassanatthameva ‘‘dibbānañca rūpānaṃ dassanāya, dibbānañca saddānaṃ savanāyā’’ti vuttaṃ, na ekajjhaṃ kiccasiddhisambhavato. ‘‘Ekaṃsabhāvito samādhihetū’’ti iminā sunakkhatto dibbacakkhuñāṇāya eva parikammassa katattā vijjamānampi dibbasaddaṃ nāssossīti dasseti. Apaṇṇakanti avirajjhanakaṃ, anavajjanti vā attho.

372. ‘‘Samādhi eva’’ bhāvetabbaṭṭhena samādhibhāvanā. ‘‘Dibbasotañāṇaṃ seṭṭha’’nti maññamānenāpi mahālinā dibbacakkhuñāṇampi tena saha gahetvā ‘‘etāsaṃ nūna bhante’’tiādinā pucchitanti ‘‘ubhayaṃsabhāvitānaṃ samādhīnanti attho’’ti vuttaṃ. Bāhirā etā samādhibhāvanā aniyyānikattā. Tā hi ito bāhirakānampi ijjhanti. Na ajjhattikā bhagavato sāmukkaṃsikabhāvena appaveditattā. Yadatthanti yesaṃ atthāya. Teti te ariyaphaladhamme. Te hi sacchikātabbāti.

Catuariyaphalavaṇṇanā

373. Tasmāti vaṭṭadukkhe saṃyojanato. ‘‘Maggasotaṃ āpanno’’ti phalaṭṭhassa vasena vuttaṃ. Maggaṭṭho hi maggasotaṃ āpajjati. Tenevāha ‘‘sotāpanne’’ti, ‘‘sotāpattiphalasacchikiriyāya paṭipanne’’ti (ma. ni. 3.379) ca. Apatanadhammoti anuppajjana- (ma. ni. 3.379) sabhāvo. Dhammaniyāmenāti maggadhammaniyāmena. Heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya vā niyato. Paraṃ ayanaṃ parāgati.

Tanuttaṃ nāma pavattiyā mandatā, viraḷatā cāti āha ‘‘tanuttā’’tiādi. Heṭṭhābhāgiyānanti heṭṭhābhāgassa kāmabhavassapaccayabhāvena hitānaṃ. Opapātikoti upapātiko upapatane sādhukārīti katvā. Vimuccatīti vimutti, cittameva vimutti cetovimuttīti āha ‘‘sabbakilesa…pe… adhivacana’’nti. Cittasīsena cettha samādhi gahito ‘‘cittaṃ paññañca bhāvaya’’nti. Ādīsu (saṃ. ni. 1.23; peṭako. 22; mi. pa. 2.9) viya. Paññāvimuttīti etthāpi eseva nayo, tenāha ‘‘paññāva paññāvimuttī’’ti. Sāmanti attanāva, aparappaccayenāti attho. Abhiññāti ya-kāralopena niddesoti āha ‘‘abhijānitvā’’ti.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

374-5. Ariyasāvako nibbānaṃ, ariyaphalañca paṭipajjati etāyāti paṭipadā, sā ca tassa pubbabhāgo evāti idha ‘‘pubbabhāgapaṭipadāyā’’ti ariyamaggamāha. ‘‘Aṭṭha aṅgāni assā’’ti aññapadatthasamāsaṃ akatvā aṭṭhaṅgāni assa santīti aṭṭhaṅgikoti padasiddhi daṭṭhabbā.

Sammā aviparītaṃ yāthāvato catunnaṃ ariyasaccānaṃ paccakkhato dassanasabhāvā sammā dassanalakkhaṇā. Sammadeva nibbānārammaṇe cittassa abhiniropanasabhāvo sammā abhiniropanalakkhaṇo. Caturaṅgasamannāgatā vācā janaṃ saṅgaṇhātīti tabbipakkhaviratisabhāvā sammāvācā bhedakaramicchāvācāpahānena jane sampayutte ca pariggaṇhanakiccavatī hotīti sammā pariggahaṇalakkhaṇā. Yathā cīvarakammādiko kammanto ekaṃ kātabbaṃ samuṭṭhāpeti, taṃ taṃ kiriyānipphādako vā cetanāsaṅkhāto kammanto hatthapādacalanādikaṃ kiriyaṃ samuṭṭhāpeti, evaṃ sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto niravajjasamuṭṭhāpanakiccavā hoti, sampayutte ca samuṭṭhāpento eva pavattatīti sammā samuṭṭhāpanalakkhaṇo sammākammanto. Kāyavācānaṃ, khandhasantānassa ca saṃkilesabhūtamicchājīvappahānena sammā vodāpanalakkhaṇo sammāājīvo. Kosajjapakkhato patituṃ adatvā sampayuttadhammānaṃ paggaṇhanasabhāvoti sammā paggāhalakkhaṇo sammāvāyāmo. Sammadeva upaṭṭhānasabhāvāti sammā upaṭṭhānalakkhaṇā sammāsati. Vikkhepaviddhaṃsanena sammadeva cittassa samādahanasabhāvoti sammā samādhānalakkhaṇo sammāsamādhi.

Attano paccanīkakilesā diṭṭhekaṭṭhā avijjādayo. Passatīti pakāseti kiccapaṭivedhena paṭivijjhati, tenāha ‘‘tappaṭicchādaka…pe… asammohato’’ti. Teneva hi sammādiṭṭhisaṅkhātena aṅgena tattha paccavekkhaṇā pavattatīti tathevāti attano paccanīkakilesehi saddhinti attho.

Kiccatoti pubbabhāgehi dukkhādiñāṇehi kātabbassa kiccassa idha sātisayaṃ nipphattito imasseva vā ñāṇassa dukkhādippakāsanakiccato. Cattāri nāmāni labhati catūsu saccesu kātabbakiccanipphattito. Tīṇi nāmāni labhati kāmasaṅkappādippahānakiccanipphattito. Sikkhāpadavibhaṅge (vibha. 703) ‘‘viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānī’’ti vuccantīti tattha padhānānaṃ viraticetanānaṃ vasena ‘‘viratiyopi honti cetanāyopī’’ti āha. Musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā. Maggakkhaṇe viratiyova cetanānaṃ amaggaṅgattā ekassa ñāṇassa dukkhādiñāṇatā viya, ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyañca aṅgattayattāsiddhito ca. Sammappadhānasatipaṭṭhānavasenāti catusammappadhānacatusatipaṭṭhānabhāvavasena.

Pubbabhāgepi maggakkhaṇepi sammāsamādhiyevāti. Yadipi samādhiupakārakānaṃ abhiniropanānumajjanasampiyāyanabrūhanasantasukhānaṃ vitakkādīnaṃ vasena catūhi jhānehi sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāpahānacatusatikiccaṃ eko samādhi catukkajjhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhi catutthajjhānasamādhi eva maggakkhaṇepīti attho.

Tasmāti paññāpajjotattā avijjandhakāraṃ vidhamitvā paññāsatthattā kilesacore ghātento. Bahukārattāti yvāyaṃ anādimati saṃsāre iminā kadācipi asamugghāṭitapubbo kilesagaṇo tassa samugghāṭako ariyamaggo. Tattha cāyaṃ sammādiṭṭhi pariññābhisamayādivasena pavattiyā pubbaṅgamā hotīti bahukārā, tasmā bahukārattā.

Tassāti sammādiṭṭhiyā. ‘‘Bahukāro’’ti vatvā taṃ bahukārataṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. ‘‘Ayaṃ’’ tambakaṃsādimayattā kūṭo. Ayaṃ samasāratāya mahāsāratāya cheko. Evanti yathā heraññikassa cakkhunā disvā kahāpaṇavibhāgajānane karaṇantaraṃ bahukāraṃ yadidaṃ hattho, evaṃ yogāvacarassa paññāya oloketvā dhammavibhāgajānane dhammantaraṃ bahukāraṃ yadidaṃ vitakko vitakketvā tadavabodhato, tasmā sammāsaṅkappo sammādiṭṭhiyā bahukāroti adhippāyo. Dutiyaupamāyaṃ evanti yathā tacchako parena parivattetvā parivattetvā dinnaṃ dabbasambhāraṃ vāsiyā tacchetvā gehakaraṇakamme upaneti, evaṃ yogāvacaro vitakkena lakkhaṇādito vitakketvā dinnadhamme yāthāvato paricchinditvā pariññābhisamayādikamme upanetīti yojanā. Vacībhedassa upakārako vitakko sāvajjānavajjavacībhedanivattanapavattanakarāya sammāvācāyapi upakārako evāti ‘‘svāya’’ntiādi vuttaṃ.

Vacībhedassa niyāmikā vācā kāyikakiriyāniyāmakassa kammantassa upakārikā. Tadubhayānantaranti duccaritadvayapahāyakassa sucaritadvayapāripūrihetubhūtassa sammāvācāsammākammantadvayassa anantaraṃ. Idaṃ vīriyanti catubbidhaṃ sammappadhānavīriyaṃ. Indriyasamatādayo samādhissa upakāradhammā. Tabbipariyāyato apakāradhammā veditabbā. Gatiyoti nipphattiyo, kiccādisabhāve vā. Samannesitvāti upadhāretvā.

Dvepabbajitavatthuvaṇṇanā

376-7. ‘‘Kasmā āraddha’’nti anusandhikāraṇaṃ pucchitvā taṃ vibhāvetuṃ ‘‘ayaṃ kirā’’tiādi vuttaṃ, tena ajjhāsayānusandhivasena upari desanā pavattāti dasseti. Tenāti tathāladdhikattā. Assāti licchavīrañño. Desanāyāti saṇhasukhumāyaṃ suññatapaṭisaṃyuttāyaṃ yathādesitadesanāyaṃ. Nādhimuccatīti na saddahati na pasīdati. Tantidhammaṃ nāma kathentoti yesaṃ atthāya dhammo kathīyati, tasmiṃ tesaṃ asatipi maggapaṭivedhe kevalaṃ sāsane tantidhammaṃ katvā kathento. Evarūpassāti sammāsambuddhattā aviparītadhammadesanatāya evaṃpākaṭadhammakāyassa satthu. Yuttaṃ nu kho etaṃ assāti assa paṭhamajjhānādisamadhigamena samāhitacittassa kulaputtassa etaṃ ‘‘taṃ jīva’’ntiādinā ucchedādigāhagahaṇaṃ api nu yuttanti pucchati. Laddhiyā pana jhānādhigamamattena na tāva vivecitattā ‘‘tehi yutta’’nti vuttaṃ taṃ vādaṃ paṭikkhipitvāti jhānalābhinopi taṃ gahaṇaṃ ‘‘ayuttamevā’’ti taṃ ucchedavādaṃ sassatavādaṃ vā paṭikkhipitvā. Attamanā ahesunti yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, ‘‘tasmā tassa tathā vattuṃ na yutta’’nti uppannanicchayatāya taṃ mama vacanaṃ sutvā attamanā ahesunti attho. Sopi licchavī rājā te viya sañjātanicchayattā attamano ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Mahālisuttavaṇṇanāya līnatthappakāsanā.

7. Jāliyasuttavaṇṇanā

Dvepabbajitavatthuvaṇṇanā

378. ‘‘Ghositena seṭṭhinā kate ārāme’’ti vatvā tattha koyaṃ ghositaseṭṭhi nāma, kathañcānena ārāmo kārito, kathaṃ vā tattha bhagavā vihāsīti taṃ sabbaṃ samudāgamato paṭṭhāya saṅkhepatova dassetuṃ ‘‘pubbe kirā’’tiādi vuttaṃ. Tatoti allakapparaṭṭhato. Tadāti tesaṃ taṃ gāmaṃ paviṭṭhadivase. Balavapāyāsanti garutaraṃ bahupāyāsaṃ. Asannihiteti gehato bahi gate. Bhussatīti ravati. Ghosakadevaputtotveva nāmaṃ ahosi saraghosasampattiyā. Veyyattiyenāti paññāveyyattiyena. Ghositaseṭṭhi nāma jāto tāya eva cassa sarasampattiyā ghositanāmatā.

Sarīrasantappanatthanti himavante phalamūlāhāratāya kilantasarīrā loṇambilasevanena tassa santappanatthaṃ pīnanatthaṃ. Tasitāti pipāsitā. Kilantāti parissantakāyā. Te kira taṃ vaṭarukkhaṃ patvā tassa sobhāsampattiṃ disvā mahānubhāvā maññe ettha adhivatthā devatā, ‘‘sādhu vatāyaṃ devatā amhākaṃ addhānaparissamaṃ vinodeyyā’’ti cintesuṃ, tena vuttaṃ ‘‘tattha adhivatthā…pe… nisīdiṃsū’’ti. Soti anāthapiṇḍiko gahapati. Bhatakānanti bhatiyā veyyāvaccaṃ karontānaṃ dāsapesakammakarānaṃ. Pakatibhattavetananti pakatiyā dātabbabhattavetanaṃ, tadā uposathikattā kammaṃ akarontānampi kammakaraṇadivasena dātabbabhattavetanamevāti attho. Kañcīti kañcipi bhatakaṃ.

Upecca parassa vācāya ārambhanaṃ bādhanaṃ upārambho, dosadassanavasena ghaṭṭananti attho, tenāha ‘‘upārambhādhippāyena vādaṃ āropetukāmā hutvā’’ti. Vadanti nindanavasena kathenti etenāti hi vādo, doso. Taṃ āropetukāmā, patiṭṭhāpetukāmā hutvāti attho. ‘‘Taṃ jīvaṃ taṃ sarīra’’nti, idha yaṃ vatthuṃ jīvasaññitaṃ, tadeva sarīrasaññitanti ‘‘rūpaṃ attato samanupassatī’’ti vādaṃ gahetvā vadanti. Rūpañca attānañca advayaṃ katvā samanupassanavasena ‘‘satto’’ti vā bāhirakaparikappitaṃ attānaṃ sandhāya vadanti. Bhijjatīti nirudayavināsavasena vinassati. Tena jīvasarīrānaṃ anaññattānujānanato, sarīrassa ca bhedadassanato. Na hettha yathā bhedavatā sarīrato anaññattā adiṭṭhopi jīvassa bhedo vutto, evaṃ adiṭṭhabhedato anaññattā sarīrassāpi abhedoti sakkā viññātuṃ tassa bhedassa paccakkhasiddhattā, bhūtupādāyarūpavinimuttassa ca sarīrassa abhāvatoti āha ‘‘ucchedavādo hotī’’ti.

‘‘Aññaṃ jīvaṃ aññaṃ sarīra’’nti aññadeva vatthuṃ jīvasaññitaṃ, aññaṃ vatthuṃ sarīrasaññitanti ‘‘rūpavantaṃ attānaṃ samanupassatī’’tiādinayappavattaṃ vādaṃ gahetvā vadanti. Rūpe bhedassa diṭṭhattā, attani ca tadabhāvato attā niccoti āpannamevāti āha ‘‘tumhākaṃ…pe… āpajjatī’’ti.

379-380. Tayidaṃ nesaṃ vañjhāsutassa dīgharassatāparikappanasadisanti katvā ṭhapanīyoyaṃ pañhoti tattha rājanimīlanaṃ katvā satthā upari nesaṃ ‘‘tena hāvuso suṇāthā’’tiādinā dhammadesanaṃ ārabhīti āha ‘‘atha bhagavā’’tiādi. Tassā yevāti majjhimāya paṭipadāya.

Saddhāpabbajitassāti saddhāya pabbajitassa ‘‘evamahaṃ ito vaṭṭadukkhato nissarissāmī’’ti evaṃ pabbajjaṃ upagatassa tadanurūpañca sīlaṃ pūretvā paṭhamajjhānena samāhitacittassa. Etaṃ vattunti etaṃ kilesavaṭṭaparibuddhidīpanaṃ ‘‘taṃ jīvaṃ taṃ sarīra’’ntiādikaṃ diṭṭhisaṃkilesanissitaṃ vacanaṃ vattunti attho. Nibbicikiccho na hotīti dhammesu tiṇṇavicikiccho na hoti, tattha tattha āsappanaparisappanavasena pavattatīti attho.

Etamevaṃ jānāmīti yena so bhikkhu paṭhamaṃ jhānaṃ upasampajja viharati, etaṃ sasampayuttadhammaṃ cittanti evaṃ jānāmi. No ca evaṃ vadāmīti yathā diṭṭhigatikā taṃ dhammajātaṃ sanissayaṃ abhedato gaṇhantā ‘‘taṃ jīvaṃ taṃ sarīra’’nti vā tadubhayaṃ bhedato gaṇhantā ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti vā attano micchāgāhaṃ pavedenti, ahaṃ pana na evaṃ vadāmi tassa dhammassa supariññātattā, tenāha ‘‘atha kho’’tiādi. Bāhirakā yebhuyyena kasiṇajjhānāni eva nibbattentīti āha ‘‘kasiṇaparikammaṃ bhāvantessā’’ti. Yasmā bhāvanānubhāvena jhānādhigamo, bhāvanā ca pathavīkasiṇādisañjānanamukhena hotīti saññāsīsena niddisīyati, tasmā āha ‘‘saññābalena uppanna’’nti. Tenāha – ‘‘pathavīkasiṇameko sañjānātī’’tiādi. ‘‘Na kallaṃ tasseta’’nti idaṃ yasmā bhagavatā tattha tattha ‘‘atha ca panāhaṃ na vadāmī’’ti vuttaṃ, tasmā na vattabbaṃ kiretaṃ kevalinā uttamapurisenāti adhippāyenāha, tena vuttaṃ ‘‘maññamānā vadantī’’ti. Sesaṃ sabbattha suviññeyyameva.

Jāliyasuttavaṇṇanāya līnatthappakāsanā.

8. Mahāsīhanādasuttavaṇṇanā

Acelakassapavatthuvaṇṇanā

381. Yasmiṃ raṭṭhe taṃ nagaraṃ, tassa raṭṭhassapi yasmiṃ nagare tadā bhagavā vihāsi, tassa nagarassapi etadeva nāmaṃ, tasmā uruññāyanti uruññājanapade uruññāsaṅkhāte nagareti attho. Ramaṇīyoti manoharabhūmibhāgatāya chāyūdakasampattiyā, janavivittatāya ca manoramo. Nāmanti gottanāmaṃ. Tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī, taṃ tapassiṃ. Yasmā tathābhūto tapaṃ nissito, tapo vā taṃ nissito, tasmā āha ‘‘tapanissitaka’’nti. Lūkhaṃ vā pharusaṃ sādhusammatācāravirahato napasādanīyaṃ ājīvati vattatīti lūkhājīvī, taṃ lūkhājīviṃ. Muttācārādīti ādi-saddena parato pāḷiyaṃ (dī. ni. 1.397) āgatā hatthāpalekhanādayo saṅgahitā. Uppaṇḍetīti uhasanavasena paribhāsati. Upavadatīti avaññāpubbakaṃ apavadati, tenāha ‘‘hīḷeti vambhetī’’ti. Dhammassa ca anudhammaṃti ettha dhammo nāma hetu ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viyāti āha ‘‘kāraṇassa anukāraṇa’’nti. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti ca so eva parehi tathā vuccamāno. Parehīti ‘‘ye te’’ti vuttasattehi parehi. Vuttakāraṇenāti yathā tehi vuttaṃ, tathā ce tumhehi na vuttaṃ, evaṃ sati tehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ nāgaccheyya, kimevaṃ nāgacchatīti yojanā. ‘‘Idaṃ vuttaṃ hotī’’tiādinā tamevatthaṃ saṅkhepato dasseti.

382. Idāni yaṃ vibhajjavādaṃ sandhāya bhagavatā ‘‘na me te vuttavādino’’ti saṅkhepato vatvā taṃ vibhajitvā dassetuṃ ‘‘idhāhaṃ kassapā’’tiādi vuttaṃ, taṃ vibhāgena dassento ‘‘idhekacco’’tiādimāha. Bhagavā hi niratthakaṃ anupasamasaṃvattanikaṃ kāyakilamathaṃ ‘‘attakilamathānuyogo dukkho anariyo anatthasaṃhito’’tiādinā (saṃ. ni. 3.1081; mahāva. 13; paṭi. ma. 2.30) garahati. Sātthakaṃ pana upasamasaṃvattanikaṃ ‘‘āraññiko hoti, paṃsukūliko hotī’’tiādinā vaṇṇeti. Appapuññatāyāti apuññatāya. Tīṇi duccaritāni pūretvāti micchādiṭṭhibhāvato kammaphalaṃ paṭikkhipanto ‘‘natthi dinna’’ntiādinā (dī. ni. 1.171; ma. ni. 1.445; 2.94, 95, 225; 3.91, 115; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) micchādiṭṭhiṃ purakkhatvā tathā tathā tīṇi duccaritāni pūretvā. Anesanavasenāti kohaññe ṭhatvā asantaguṇasambhāvanicchāya micchājīvavasena. Ime dveti ‘‘appapuñño puññavā’’ti ca vutte duccaritakārino dve puggale sandhāya.

‘‘Ime dve sandhāyā’’ti ettha pana dutiyanaye ‘‘appapuñño, puññavā’’ti ca vutte sucaritakārinoti ādinā yojetabbaṃ. Kammakiriyavādino hi ime dve puggalā. Iti paṭhamadutiyanayesu vuttanayeneva tatiyacatutthanayesu yojanā veditabbā.

Bāhirakācārayutto titthiyācārayutto, na vimuttācāro. Attānaṃ sukhetvāti adhammikena sukhena attānaṃ sukhetvā, tenāha ‘‘duccaritāni pūretvā’’ti. ‘‘Na dāni mayā sadiso atthī’’tiādinā tissannaṃ maññanānaṃ vasena duccaritapūraṇamāha. Micchādiṭṭhivasenāti ‘‘natthi kāmesu doso’’ti evaṃ pavattamicchādiṭṭhivasena. Paribbājikāyāti pabbajjaṃ upagatāya tāpasadārikāya. Daharāyāti taruṇāya. Mudukāyāti sukhumālāya. Lomasāyāti tanutambalomatāya appalomāya. Kāmesūti vatthukāmesu. Pātabyatanti paribhuñjitabbaṃ, pātabyatanti vā paribhuñjanakataṃ. Āpajjantoti upagacchanto. Paribhogattho hi ayaṃ -saddo, kattusādhano ca tabba-saddo, yathāruci paribhuñjantoti attho. Kilesakāmopi hi assādiyamāno vatthukāmantogadhoyeva.

Idanti yathāvuttaṃ atthappabhedaṃ vibhajjanaṃ. Titthiyavasena āgataṃ aṭṭhakathāyaṃ tathā vibhattattā. Sāsanepīti imasmiṃ sāsanepi.

Arahattaṃ attani asantaṃ ‘‘atthī’’ti vippaṭijānitvā. Sāmantajappanaṃ, paccayapaṭisevanaṃ, iriyāpathanissitanti imāni tīṇi vā kuhanavatthūni. Tādiso ti dhutaṅga- (mi. pa. 4.2; visuddhi. 1.22) samādānavasena lūkhājīvī eva. Dullabhasukho bhavissāmi duggatīsu upapattiyāti adhippāyo.

383. Asukaṭṭhānatoti asukabhavato. Āgatāti nibbattanavasena idhāgatā. Idāni gantabbaṭṭhānanti āyatiṃ nibbattanaṭṭhānaṃ. Puna upapattinti āyatiṃ anantarabhavato tatiyaṃ upapattiṃ, puna upapattīti punappunaṃ nibbatti. Kena kāraṇenāti yathābhūtaṃ ajānanto hi icchādosavasena yaṃ kiñci garaheyya, ahaṃ pana yathābhūtaṃ jānanto sabbaṃ taṃ kena kāraṇena garahissāmi, taṃ kāraṇaṃ natthīti adhippāyo, tenāha ‘‘garahitabbamevā’’tiādi. Tamatthanti garahitabbasseva garahaṇaṃ, pasaṃsitabbassa ca pasaṃsanaṃ.

Na koci ‘‘na sādhū’’ti vadati diṭṭhadhammikassa, samparāyikassa ca atthassa sādhanavaseneva pavattiyā bhaddakattā. Pañcavidhaṃ veranti pāṇātipātādipañcavidhaṃ veraṃ. Tañhi pañcavidhassa sīlassa paṭisattubhāvato, sattānaṃ verahetutāya ca ‘‘vera’’nti vuccati. Tato eva taṃ na koci ‘‘sādhū’’ti vadati, tathā diṭṭhadhammikādiatthānaṃ asādhanato, sattānaṃ sādhubhāvassa ca dūsanato. Na nirundhitabbanti rūpaggahaṇe na nivāretabbaṃ. Dassanīyadassanattho hi cakkhupaṭilābhoti tesaṃ adhippāyo. Yadaggena tesaṃ pañcadvāre asaṃvaro sādhu, tadaggena tattha saṃvaro na sādhūti āha ‘‘puna yaṃ te ekaccanti pañcadvāre saṃvara’’nti.

Atha vā yaṃ te ekaccaṃ vadanti ‘‘sādhū’’ti te ‘‘eke samaṇabrāhmaṇā’’ti vuttā titthiyā yaṃ attakilamathānuyogādiṃ ‘‘sādhū’’ti vadanti, mayaṃ taṃ na ‘‘sādhū’’ti vadāma. Yaṃ te ekaccaṃ vadanti ‘‘na sādhū’’ti yaṃ pana te anavajjapaccayaparibhogaṃ, sunivatthasupārupanādisammāpaṭipattiñca ‘‘na sādhū’’ti vadanti, taṃ mayaṃ ‘‘sādhū’’ti vadāmāti evaṃ pettha attho veditabbo.

Evaṃ yaṃ paravādamūlakaṃ catukkaṃ dassitaṃ, tadeva puna sakavādamūlakaṃ katvā dassitanti pakāsento ‘‘eva’’ntiādimāha. Yañhi kiñci kenaci samānaṃ, tenapi taṃ samānameva, tathā asamānaṃ pīti. Samānāsamānatanti samānāsamānatāmattaṃ. Anavasesato hi pahātabbānaṃ dhammānaṃ pahānaṃ sakavāde dissati, na paravāde. Tathā paripuṇṇameva ca upasampādetabbadhammānaṃ upasampādanaṃ sakavāde, na paravāde. Tena vuttaṃ ‘‘tyāha’’ntiādi.

Samanuyuñjāpanakathāvaṇṇanā

385. Laddhiṃ pucchantoti ‘‘kiṃ samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattati, udāhu pare gaṇācariyā. Ettha tāva attano laddhiṃ vadā’’ti laddhiṃ pucchanto. Kāraṇaṃ pucchantoti ‘‘samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattatī’’ti vutte ‘‘kena kāraṇena evamatthaṃ gāhayā’’ti kāraṇaṃ pucchanto. Ubhayaṃ pucchantoti ‘‘idaṃ nāmettha kāraṇa’’nti kāraṇaṃ vatvā paṭiññāte atthe sādhiyamāne anvayato, byatirekato ca kāraṇaṃ samatthetuṃ sadisāsadisabhedaṃ upamodāharaṇadvayaṃ pucchanto, ubhayaṃ pucchanto kāraṇassa ca tilakkhaṇasampattiyā yathāpaṭiññāte atthe sādhite sammadeva anupacchā bhāsanto nigamento samanubhāsati nāma. Upasaṃharitvāti upanetvā. ‘‘Kiṃ te’’tiādi upasaṃharaṇākāradassanaṃ. Dutiyapadeti ‘‘saṅghena vā saṅgha’’nti imasmiṃ pade.

Tamatthanti taṃ pahātabbadhammānaṃ anavasesaṃ pahāya vattanasaṅkhātañca samādātabbadhammānaṃ anavasesaṃ samādāya vattanasaṅkhātañca atthaṃ. Yojetvāti akusalādipadehi yojetvā. Akosallasambhūtaṭṭhena akusalā ceva tatoyeva akusalāti ca saṅkhaṃ gatāti saṅkhātā tattha purimapadena ekantākusale vadati, dutiyapadena taṃsahagate, taṃpakkhiye ca, tenāha ‘‘koṭṭhāsaṃ vā katvā ṭhapitā’’ti, akusalapakkhiyabhāvena vavatthāpitāti attho. Avajjaṭṭho dosaṭṭho gārayhapariyāyattāti āha ‘‘sāvajjāti sadosā’’ti. Ariyā nāma niddosā, ime pana katthacipi niddosā na hontīti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.

386-392. Yanti kāraṇe etaṃ paccattavacananti āha ‘‘yena viññū’’ti. Yaṃ vā panāti ‘‘yaṃ pana kiñcī’’ti asambhāvanavacanametanti āha ‘‘yaṃ vā taṃ vā appamattaka’’nti. Gaṇācariyā pūraṇādayo. Satthuppabhavattā saṅghassa saṅghasampattiyāpi satthusampatti vibhāvīyatīti āha ‘‘saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito’’ti. Sā pana pasaṃsā pasādahetukāti pasādamukhena taṃ dassetuṃ ‘‘pasīdamānāpi hī’’tiādi vuttaṃ. Tattha pi-saddena yathā anvayato pasaṃsā samuccīyati, evaṃ satthuvippaṭipattiyā sāvakesu, sāvakavippaṭipattiyā ca satthari appasādo samuccīyatīti daṭṭhabbaṃ. Sarīrasampattinti rūpasampattiṃ, rūpakāyapāripūrinti attho. Bhavanti vattāro rūpappamāṇā, ghosadhammappamāṇā ca. Puna bhavanti vattāroti dhammappamāṇavaseneva yojetabbaṃ. Yā saṅghassa pasaṃsāti ānetvā sambandho.

Tattha yā buddhānaṃ, buddhasāvakānaṃyeva ca pāsaṃsatā, aññesañca tadabhāvo jotito, taṃ viratippahānasaṃvaruddesavasena nīharitvā dassetuṃ ‘‘ayamadhippāyo’’tiādi vuttaṃ. Tattha setughātavirati nāma ariyamaggavirati. Vipassanāmattavasenāti ‘‘anicca’’nti vā ‘‘dukkha’’nti vā vividhaṃ dassanamattavasena, na pana nāmarūpavavatthānapaccayapariggaṇhanapubbakaṃ lakkhaṇattayaṃ āropetvā saṅkhārānaṃ sammasanavasena. Itarānīti samucchedapaṭippassaddhinissaraṇappahānāni. ‘‘Sesa’’nti pañcasīlato añño sabbo sīlasaṃvaro, ‘‘khamo hotī’’tiādinā (ma. ni. 1.24; 3.159; a. ni. 4.114) vutto suparisuddho khantisaṃvaro, ‘‘paññāyete pidhiyyare’’ti (su. ni. 1041; cūḷani. 60) evaṃ vutto kilesānaṃ samucchedako maggañāṇasaṅkhāto ñāṇasaṃvaro, manacchaṭṭhānaṃ indriyānaṃ pidahanavasena pavatto parisuddho indriyasaṃvaro, ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādinā (dī. ni. 2.402; ma. ni. 1.135; saṃ. ni. 5.8; vibha. 205) vutto sammappadhānasaṅkhāto vīriyasaṃvaroti imaṃ saṃvarapañcakaṃ sandhāyāha. Pañca kho panime pātimokkhuddesātiādi sāsane sīlassa bahubhāvaṃ dassetvā tadekadese eva paresaṃ avaṭṭhānadassanatthaṃ yathāvuttasīlasaṃvarasseva puna gahaṇaṃ.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

393. Sīhanādanti seṭṭhanādaṃ, abhītanādaṃ kenaci appaṭivattiyanādanti attho. ‘‘Ayaṃ yathāvutto mama vādo aviparīto, tassa aviparītabhāvo imaṃ maggaṃ paṭipajjitvā aparappaccayato jānitabbo’’ti evaṃ aviparītabhāvāvabodhanatthaṃ. ‘‘Atthi kassapā’’tiādīsu yaṃ maggaṃ paṭipanno samaṇo gotamo vadanto yuttapattakāle, tathabhāvato bhūtaṃ, ekaṃsato hitāvihabhāvena atthaṃ, dhammato anapetattā dhammaṃ, vinayayogato paresaṃ vinayanato ca vinayaṃ vadatīti sāmaṃyeva attapaccakkhatova jānissati, so mayā sayaṃ abhiññā sacchikatvā pavedito sakalavaṭṭadukkhanissaraṇabhūto atthi kassapa maggo, tassa ca adhigamūpāyabhūtā pubbabhāgapaṭipadāti ayamettha yojanā. Tena ‘‘samaṇo gotamo ime dhamme’’tiādinayappavatto vādo kenaci asaṃkampiyo yathābhūtasīhanādoti dasseti.

‘‘Evametaṃ yathābhūtaṃ sammappaññāya passatī’’tiādīsu (a. ni. 3.134) viya maggañca paṭipadañca ekato katvā dassento. ‘‘Ayamevā’’ti vacanaṃ maggassa puthubhāvapaṭikkhepanatthaṃ, sabbaariyasādhāraṇabhāvadassanatthaṃ, sāsane pākaṭabhāvadassanatthañca. Tenāha ‘‘ekāyano ayaṃ bhikkhave maggo’’ti, (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367, 384, 409)‘‘eseva maggo natthañño dassanassa visuddhiyā’’ti (dha. pa. 274),

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. 107, 121; netti. 170);

Sabbesu suttapadesesu abhidhammapadesesu ca ekovāyaṃ maggo pākaṭo paññāto āgato cāti.

Tapopakkamakathāvaṇṇanā

394. Tapoyeva upakkamitabbato ārabhitabbato tapopakkamoti āha ‘‘tapārambhā’’ti. Ārambhanañcettha karaṇamevāti āha ‘‘tapokammānīti attho’’ti. Samaṇakammasaṅkhātāti samaṇehi kattabbakammasaññitā. Niccoloti nissaṭṭhacelo sabbena sabbaṃ paṭikkhittacelo. Naggiyavatasamādānena naggo. ‘‘Ṭhitakova uccāraṃ karotī’’tiādi nidassanamattaṃ, vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Jivhāya hatthaṃ apalikhati apalihati udakena adhovanato. Dutiyavikappepi eseva nayo. ‘‘Ehi bhaddante’’ti vutte upagamanasaṅkhāto vidhi ehibhaddanto, taṃ caratīti ehibhaddantiko, tappaṭikkhepena na ehibhaddantiko. Na karoti samaṇena nāma parassa vacanakarena na bhavitabbanti adhippāyena. Puretaranti taṃ ṭhānaṃ attano upagamanato puretaraṃ. Taṃ kira so ‘‘bhikkhunā nāma yādicchakī eva bhikkhā gahetabbā’’ti adhippāyena na gaṇhāti. Uddissakataṃ ‘‘mama nimittabhāvena bahū khuddakā pāṇā saṅghātaṃ āpāditā’’ti na gaṇhāti. Nimantanaṃ na sādiyati ‘‘evaṃ tesaṃ vacanaṃ kataṃ bhavissatī’’ti. Kumbhīādīsupi so sattasaññīti āha ‘‘kumbhīkaḷopiyo’’tiādi.

Kabaḷantarāyoti kabaḷassa antarāyo hotīti. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṅkitti, tathā saṃhaṭataṇḍulādisañcayo. Manussāti veyyāvaccakaramanussā.

Surāpānamevāti majjalakkhaṇappattāya surāya pānameva surāggahaṇena cettha merayampi saṅgahitaṃ. Ekāgārameva uñchatīti ekāgāriko. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattagāhi khuddakaṃ bhikkhādānabhājanaṃ, tenāha ‘‘khuddakapātī’’ti. Abhuñjanavasena eko aho etassa atthīti ekāhiko, āhāro. Taṃ ekāhikaṃ, so pana atthato ekadivasalaṅghakoti āha ‘‘ekadivasantarika’’nti. ‘‘Dvīhika’’ntiādīsupi eseva nayo. Ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ ekāhavāro, taṃ ekāhikameva atthato. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ dvīhavāro. Sesadvayepi eseva nayo. Ukkaṭṭho pana pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Sesadvayepi eseva nayo.

395. Kuṇḍakanti tanutaraṃ taṇḍulasakalaṃ.

396. Saṇehi saṇavākehi nibbattavatthāni sāṇāni. Missasāṇāni masāṇāni, na bhaṅgāni. Erakatiṇādīnīti ādi-saddena akkamakacikadalīvākādīnaṃ saṅgaho. Erakādīhi katāni hi chavāni lāmakāni dussānīti vattabbataṃ labhanti.

Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha ‘‘ukkuṭikavīriyaṃ anuyutto’’ti. Thaṇḍilanti vā samā pakatibhūmi vuccati ‘‘patthaṇḍile pāturahosī’’tiādīsu (ma. ni. 4.10) viya, tasmā thaṇḍilaseyyanti anantarahitāya pakatibhūmiyaṃ seyyanti vuttaṃ hoti. Laddhaṃ āsananti nisīdituṃ yathāladdhaṃ āsanaṃ. Akopetvāti aññattha anupagantvā, tenāha ‘‘tattheva nisīdanasīlo’’ti. So hi taṃ achaḍḍento apariccajanto akopento nāma hoti. Vikaṭanti gūthaṃ vuccati āsayavasena virūpaṃ jātanti katvā.

Ettha ca ‘‘acelako hotī’’tiādīni vatapadāni yāva ‘‘na thusodakaṃ pivatī’’ti etāni ekavārāni. ‘‘Ekāgāriko vā’’tiādīni nānāvārāni, nānākālikāni vā. Tathā ‘‘sākabhakkho vā’’tiādīni, ‘‘sāṇānipi dhāretī’’tiādīni ca. Tathā hettha vā-saddaggahaṇaṃ, pi-saddaggahaṇañca kataṃ. Pi-saddopi vikappattho eva daṭṭhabbo. Purimesu pana na kataṃ. Evañca katvā ‘‘acelako hotī’’ti vatvā ‘‘sāṇānipi dhāretī’’tiādi vacanassa, ‘‘rajojalladharo hotī’’ti vatvā ‘‘udakorohanānuyogaṃ anuyutto’’ti vacanassa ca avirodho siddho hoti. Atha vā kimettha avirodhacintāya. Ummattakapacchisadiso hi titthiyavādo. Atha vā ‘‘acelako hotī’’ti ārabhitvā tappasaṅgena sabbampi attakilamathānuyogaṃ dassentena ‘‘sāṇānipi dhāretī’’tiādi vuttanti daṭṭhabbaṃ.

Tapopakkamaniratthakathāvaṇṇanā

397. Sīlasampadādīhi vināti sīlasampadā, samādhisampadā, paññāsampadāti imāhi lokuttarāhi sampadāhi vinā na kadāci sāmaññaṃ vā brahmaññaṃ vā sambhavati, yasmā ca tadevaṃ, tasmā tesaṃ tapopakkamānaṃ niratthakataṃ dassentoti yojanā. ‘‘Dosaveravirahita’’nti idaṃ dosassa mettāya ujupaṭipakkhatāya vuttaṃ. Dosa-ggahaṇena vā sabbepi jhānapaṭipakkhā saṃkilesadhammā gahitā, vera-ggahaṇena paccatthikabhūtā sattā. Yadaggena hi dosarahitaṃ, tadaggena verarahitanti.

398. Pākaṭabhāvena kāyati gametīti pakati, lokasiddhavādo, tenāha ‘‘pakati kho esāti pakatikathā esā’’ti. Mattāyāti mattā-saddo ‘‘mattā sukhapariccāgā’’tiādīsu (dha. pa. 290) viya appatthaṃ antonītaṃ katvā pamāṇavācakoti āha ‘‘iminā pamāṇena evaṃ parittakenā’’ti. Tena pana pamāṇena pahātabbo pakaraṇappatto paṭipattikkamoti āha ‘‘paṭipattikkamenā’’ti. Sabbatthāti sabbavāresu.

399. Aññathā vadathāti yadi acelakabhāvādinā sāmaññaṃ vā brahmaññaṃ vā abhavissa, suvijānova samaṇo suvijāno brāhmaṇo. Yasmā pana tumhe ito aññathāva sāmaññaṃ brahmaññañca vadatha, tasmā dujjānova samaṇo dujjāno brāhmaṇo, tenāha ‘‘idaṃ sandhāyāhā’’ti. Taṃ pakativādaṃ paṭikkhipitvāti pubbe yaṃ pākatikaṃ sāmaññaṃ brahmaññañca hadaye ṭhapetvā tena ‘‘dukkara’’ntiādi vuttaṃ, tameva sandhāya bhagavatāpi ‘‘pakati kho esā’’tiādi vuttaṃ. Idha pana taṃ pakativādaṃ pākatikasamaṇabrāhmaṇavisayaṃ kathaṃ paṭikkhipitvā paṭisaṃharitvā sabhāvatova paramatthatova samaṇassa brāhmaṇassa ca dujjānabhāvaṃ āvikaronto pakāsento. Tatrāpīti samaṇabrāhmaṇavādepi vuttanayeneva.

Sīlasamādhipaññāsampadāvaṇṇanā

400-1. Paṇḍitoti hetusampattisiddhena paṇḍiccena samannāgato, kathaṃ uggahesi paripakkañāṇattā ghaṭe padīpena viya abbhantare samujjalantena paññāveyyattiyena tattha tattha bhagavatā desitamatthaṃ pariggaṇhanto tampi desanaṃ upadhāresi. Tassa cāti yo acelako hoti yāva udakorohanānuyogaṃ anuyutto viharati, tassa ca. Tā sampattiyo pucchāmi, yāhi samaṇo ca hotīti adhippāyo. Sīlasampadāyāti iti-saddo ādiattho, tena ‘‘cittasampadāya paññāsampadāyā’’ti padadvayaṃ saṅgaṇhāti asekkhasīlādikhandhattayasaṅgahitañhi arahattaṃ, tenāha ‘‘arahattaphalameva sandhāya vutta’’ntiādi. Tattha idanti idaṃ vacanaṃ.

Sīhanādakathāvaṇṇanā

402. Anaññasādhāraṇatāya, anaññasādhāraṇatthavisayatāya ca anuttaraṃ buddhasīhanādaṃ nadanto. Ativiya accantavisuddhatāya paramavisuddhaṃ. Paramanti ukkaṭṭhaṃ, tenāha ‘‘uttama’’nti. Sīlameva lokiyasīlattā. Yathā anaññasādhāraṇaṃ bhagavato lokuttarasīlaṃ savāsanaṃ paṭipakkhaviddhaṃsanato, evaṃ lokiyasīlampi tassa anucchavikabhāvena sambhūtattā, samena samanti samasamanti ayamettha atthoti āha ‘‘mama sīlasamena sīlena mayā sama’’nti. ‘‘Yadidaṃ adhisīla’’nti lokiyaṃ, lokuttarañcāti duvidhampi buddhasīlaṃ ekajjhaṃ katvā vuttaṃ. Tenāha ‘‘sīlepī’’ti. Iti imanti evaṃ imaṃ sīlavisayaṃ. Paṭhamaṃ pavattattā paṭhamaṃ.

Tapatīti santappati, vidhamatīti attho. Jigucchatīti hīḷeti lāmakato ṭhapeti. Niddosattā ariyā ārakā kilesehīti. Maggaphalasampayuttā vīriyasaṅkhātā tapojigucchāti ānetvā sambandho. Paramā nāma sabbukkaṭṭhabhāvato. Yathā yuvino bhāvo yobbanaṃ, evaṃ jigucchino bhāvo jegucchaṃ. Kilesānaṃ samucchindanapaṭippassambhanāni samucchedapaṭipassaddhivimuttiyo. Nissaraṇavimutti nibbānaṃ. Atha vā sammāvācādīnaṃ adhisīlaggahaṇena, sammāvāyāmassa adhijegucchaggahaṇena, sammādiṭṭhiyā adhipaññāggahaṇena gahitattā aggahitaggahaṇena sammāsaṅkappasatisamādhayo maggaphalapariyāpannā samucchedapaṭipassaddhivimuttiyo daṭṭhabbā. Nissaraṇavimutti pana nibbānameva.

403. Yaṃ kiñci janavivittaṃ ṭhānaṃ idha ‘‘suññāgāra’’nti adhippetaṃ. Tattha nadantena vinā nādo natthīti āha ‘‘ekatova nisīditvā’’ti. Aṭṭhasu parisāsūti khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisāti imāsu aṭṭhasu parisāsu.

Vesārajjānīti visāradabhāvā ñāṇappahānasampadānimittaṃ kutoci asantassanabhāvā nibbhayabhāvāti attho. Āsabhaṃ ṭhānanti seṭṭhaṃ ṭhānaṃ, uttamaṃ ṭhānanti attho. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho.

Apica usabhassa idanti āsabhaṃ, āsabhaṃ viyāti āsabhaṃ. Yathā hi nisabhasaṅkhāto usabho attano usabhabalena catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisāpathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena akampiyo acalena ṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Sīhanādaṃ nadatīti yathā migarājā parissayānaṃ sahanato, vanamahiṃsamattavāraṇādīnaṃ hananato ca ‘‘sīho’’ti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato, parappavādānaṃ hananato ca ‘‘sīho’’ti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi dasahi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘iti rūpa’’ntiādinā (saṃ. ni. 3.78; a. ni. 8.2) nayena nānāvilāsasampannaṃ sīhanādaṃ nadati.

Pañhaṃ abhisaṅkharitvāti ñātuṃ icchitamatthaṃ attano ñāṇabalānurūpaṃ abhiracitvā taṅkhaṇaṃyevāti pucchitakkhaṇeyeva ṭhānuppattikapaṭibhānena vissajjeti. Cittaṃ paritosetiyeva ajjhāsayānurūpaṃ vissajjanato. Sotabbañcassa maññanti aṭṭhakkhaṇavajjitena navamena khaṇena labbhamānattā. ‘‘Yaṃ no satthā bhāsati, taṃ no sossāmā’’ti ādaragāravajātā mahantena ussāhena sotabbaṃ sampaṭicchitabbaṃ maññanti. Suppasannā pasādābhibuddhiyā vigatupakkilesatāya kallacittā muducittā honti. Pasannakāranti pasannehi kātabbasakkāraṃ, dhammāmisapūjanti attho. Tattha āmisapūjaṃ dassento ‘‘paṇītānī’’tiādimāha. Dhammapūjā pana ‘‘tathattāyā’’ti iminā dassitā. Tathābhāvāyāti yathattāya yassa vaṭṭadukkhanissaraṇatthāya dhammo desito, tathābhāvāya, tenāha ‘‘dhammānudhammapaṭipattipūraṇatthāyā’’ti. Sā ca dhammānudhammapaṭipatti yāya anupubbiyā paṭipajjitabbā, paṭipajjantānañca sati ajjhattikaṅgasamavāye ekaṃsikā tassā pāripūrīti taṃ anupubbiṃ dassetuṃ ‘‘keci saraṇesū’’tiādi vuttaṃ.

Imasmiṃ panokāse ṭhatvāti ‘‘paṭipannā ca ārādhentī’’ti etasmiṃ sīhanādakiccapāripūridīpane pāḷipadese ṭhatvā. Samodhānetabbāti saṅkalitabbā. Eko sīhanādo asādhāraṇo aññehi appaṭivattiyo seṭṭhanādo abhītanādoti katvā. Esa nayo sesesupi. Purimānaṃ dasannantiādito paṭṭhāya yāva ‘‘vimuttiyā mayhaṃ sadiso natthī’’ti etesaṃ purimānaṃ dasannaṃ sīhanādānaṃ, niddhāraṇe cettha sāmivacanaṃ, tenāha ‘‘ekekassā’’ti. ‘‘Parisāsu ca nadatī’’ti ādayo parivārā ‘‘ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī’’ti sīhanādaṃ nadanto bhagavā parisāyaṃ nadati visārado nadati yāva ‘‘paṭipannā ārādhentī’’ti atthayojanāya sambhavato. Tathā sesesupi navasu.

‘‘Eva’’ntiādi yathāvuttānaṃ tesaṃ saṅkaletvā dassanaṃ. Te dasāti te ‘‘parisāsu ca nadatī’’ti ādayo sīhanādā. Purimānaṃ dasannanti yathāvuttānaṃ purimānaṃ dasannaṃ. Parivāravasenāti paccekaṃ parivāravasena yojiyamānā sataṃ sīhanādā. Purimā ca dasāti tathā ayojiyamānā purimā ca dasāti evaṃ dasādhikaṃ sīhanādasataṃ hoti. Evaṃ vādīnaṃ vādanti evaṃ pavattavādānaṃ titthiyānaṃ vādaṃ. Paṭisedhetvāti tathābhāvābhāvadassanena paṭikkhipitvā. Yaṃ bhagavā udumbarikasutte ‘‘idha nigrodha tapassī’’tiādinā (dī. ni. 3.33) upakkilesavibhāgaṃ, pārisuddhivibhāgañca dassento saparisassa nigrodhassa paribbājakassa purato sīhanādaṃ nadi, taṃ dassetuṃ ‘‘idāni parisati naditapubbaṃ sīhanādaṃ dassento’’tiādi vuttaṃ.

Titthiyaparivāsakathāvaṇṇanā

404. Idanti ‘‘rājagahe gijjhakūṭe pabbate viharantaṃ maṃ…pe… pañhaṃ pucchī’’ti idaṃ vacanaṃ. Kāmaṃ yadā nigrodho pañhaṃ pucchi, bhagavā cassa vissajjesi, na tadā gijjhakūṭe pabbate viharati, rājagahasamīpe pana viharatīti katvā ‘‘rājagahe gijjhakūṭe pabbate viharantaṃ ma’’nti vuttaṃ, gijjhakūṭe viharaṇañcassa tadā avicchinnanti, tenāha ‘‘yaṃ taṃ bhagavā’’tiādi. Yogeti naye, dukkhanissaraṇūpāyeti attho.

405. Yaṃ parivāsaṃ sāmaṇerabhūmiyaṃ ṭhito parivasatīti yojanā. Yasmā sāmaṇerabhūmiyaṃ ṭhitena parivasitabbaṃ, na gihibhūtena, tasmā aparivasitvāyeva pabbajjaṃ labhati. Ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadanti ettha pana pabbajjā-ggahaṇaṃ vacanasiliṭṭhatāvaseneva ‘‘dirattatirattaṃ sahaseyya’’nti (pāci. 50) ettha dirattaggahaṇaṃ viya. Gāmappavesanādīnīti ādi-saddena vesiyāvidhavāthullakumāripaṇḍakabhikkhunigocaratā, sabrahmacārīnaṃ uccāvacesu kiṃkaraṇīyesu dakkhānalasāditā, uddesaparipucchādīsu tibbachandatā, yassa titthāyatanato idhāgato, tassa avaṇṇe, ratanattayassa ca vaṇṇe anattamanatā, tadubhayaṃ yathākkamaṃ vaṇṇe ca avaṇṇe ca attamanatāti imesaṃ saṅgaho veditabbo, tenāha ‘‘aṭṭha vattāni pūrentenā’’ti. Ghaṃsitvā koṭṭetvāti ajjhāsayassa vīmaṃsanavasena suvaṇṇaṃ viya ghaṃsitvā koṭṭetvā.

Gaṇamajjhe nisīditvāti upasampadākammassa gaṇappahonakānaṃ bhikkhūnaṃ majjhe saṅghatthero viya tassa anuggahatthaṃ nisīditvā. Vūpakaṭṭhoti vivitto. Tādisassa sīlavisodhane appamādo avuttasiddhoti āha ‘‘kammaṭṭhāne satiṃ avijahanto’’ti. Pesitacittoti nibbānaṃ pati pesitacitto taṃninno tappoṇo tappabbhāro. Jātikulaputtāpi ācārasampannā eva arahattādhigamāya pabbajjāpekkhā hontīti tepi tehi ekasaṅgahe karonto āha ‘‘kulaputtāti ācārakulaputtā’’ti, tenāha ‘‘sammadevāti hetunāva kāraṇenevā’’ti. ‘‘Otiṇṇomhi jātiyā’’tiādinā nayena hi saṃvegapubbikaṃ yathānusiṭṭhaṃ pabbajjaṃ sandhāya idha ‘‘sammadevā’’ti vuttaṃ. Hetunāti ñāyena. Pāpuṇitvāti patvā adhigantvā. Sampādetvāti asekkhā sīlasamādhipaññā nipphādetvā, paripūretvā vāti attho.

Niṭṭhāpetunti nigamanavasena pariyosāpetuṃ. ‘‘Brahmacariyapariyosānaṃ…pe… vihāsī’’ti iminā eva hi arahattanikūṭena desanā pariyosāpitā. Taṃ pana nigamento ‘‘aññataro kho panā…pe… ahosī’’ti vuttaṃ dhammasaṅgāhakehi. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Mahāsīhanādasuttavaṇṇanāya līnatthappakāsanā.

9. Poṭṭhapādasuttavaṇṇanā

Poṭṭhapādaparibbājakavatthuvaṇṇanā

406. Sāvatthiyanti samīpatthe bhummanti āha ‘‘sāvatthiṃ upanissāyā’’ti. Jetassa kumārassa vaneti jetena nāma rājakumārena ropite upavane. Nivāsaphāsutādinā pabbajitā āramanti etthāti ārāmo, vihāro. Phoṭo pādesu jātoti poṭṭhapādo. Vatthacchāyāchādanapabbajūpagatattā channaparibbājako. Brāhmaṇamahāsāloti mahāvibhavatāya mahāsāratāpatto brāhmaṇo. Samayanti sāmaññaniddeso, taṃ taṃ samayanti attho. Pavadantīti pakārato vadanti, attanā attanā uggahitaniyāmena yathā tathā samayaṃ vadantīti attho. ‘‘Pabhutayo’’ti iminā todeyyajāṇusoṇīsoṇadaṇḍādike saṅgaṇhāti, paribbājakādayoti ādi-saddena channaparibbājakādike. Tindukācīramettha atthīti tindukācīro, ārāmo. Tathā ekā sālā etthāti ekasālako, tasmiṃ tindukācīre ekasālake.

Anekākārānavasesañeyyatthavibhāvanato, aparāparuppattito ca bhagavato ñāṇaṃ tattha patthaṭaṃ viya hotīti vuttaṃ ‘‘sabbaññutaññāṇaṃ pattharitvā’’ti, yato tassa ñāṇajālatā vuccati, veneyyānaṃ tadantogadhatā heṭṭhā vuttāyeva. Veneyyasattapariggaṇhanatthaṃ samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāveneva upaṭṭhānaṃ hoti, atha saraṇagamanādivasena kiccanipphatti vīmaṃsīyatīti āha ‘‘kiṃ nu kho bhavissatīti upaparikkhanto’’ti. Nirodhanti saññānirodhaṃ. Nirodhā vuṭṭhānanti tato nirodhato vuṭṭhānaṃ saññuppattiṃ. Sabbabuddhānaṃ ñāṇena saṃsanditvāti yathā te nirodhaṃ, nirodhato vuṭṭhānañca byākariṃsu, byākarissanti ca, tathā byākaraṇavasena saṃsanditvā. Hatthisāriputtoti hatthisārino putto. ‘‘Yugandharapabbataṃ parikkhipitvā’’ti idaṃ parikappavacanaṃ ‘‘tādisaṃ atthi ce, taṃ viyā’’ti. Meghavaṇṇanti rattameghavaṇṇaṃ, sañjhāppabhānurañjitameghasaṅkāsanti attho. Paccagghanti abhinavaṃ ādito tathāladdhavohārena, anaññaparibhogatāya, tathā vā satthu adhiṭṭhānena so patto sabbakālaṃ ‘‘paccagghaṃ’’ tveva vuccati, silādivuttaratanalakkhaṇūpapattiyā vā so patto ‘‘paccaggha’’nti vuccati.

407. Attano rucivasena saddhammaṭṭhitijjhāsayavasena, na parena ussāhitoti adhippāyo. ‘‘Atippagabhāvameva disvā’’ti idaṃ bhūtakathanaṃ na tāva bhikkhācāravelā sampattāti dassanatthaṃ. Bhagavā hi tadā kālasseva vihārato nikkhanto ‘‘vāsanābhāgiyāya dhammadesanāya poṭṭhapādaṃ anuggaṇhissāmī’’ti. Yannūnāhanti aññattha saṃsayaparidīpano, idha pana saṃsayaparidīpano viya. Kasmāti āha ‘‘buddhāna’’ntiādi. Saṃsayo nāma natthi bodhimūle eva samugghāṭitattā. Parivitakkapubbabhāgoti adhippetakiccassa pubbabhāgaparivitakko eva. Buddhānaṃ labbhatīti ‘‘karissāma, na karissāmā’’tiādiko esa cittacāro buddhānaṃ labbhati sambhavati vicāraṇavasena pavattanato, na pana saṃsayavasena. Tenāhāti yena buddhānampi labbhati, tenevāha bhagavā ‘‘yannūnāha’’nti. Parikappane vāyaṃ nipāto. ‘‘Upasaṅkameyya’’nti kiriyāpadena vuccamāno eva hi attho ‘‘yannūnā’’ti nipātapadena jotīyati. Ahaṃ yannūna upasaṅkameyyanti yojanā. Yadi panāti idampi tena samānatthanti āha ‘‘yadi panāhanti attho’’ti.

408. Yathā unnatappāyo saddo unnādo, evaṃ vipulabhāvena uparūpari pavattopi unnādoti tadubhayaṃ ekajjhaṃ katvā pāḷiyaṃ ‘‘unnādiniyā’’ti vatvā puna vibhāgena dassetuṃ ‘‘uccāsaddamahāsaddāyā’’ti vuttanti tamatthaṃ vivaranto ‘‘uccaṃ nadamānāyā’’tiādimāha. Assāti parisāya. Uddhaṃgamanavasenāti unnatabahulatāya uggantvā uggantvā pavattanavasena. Disāsu patthaṭavasenāti vipulabhāvena bhūtaparamparāya sabbadisāsu pattharaṇavasena. Idāni paribbājakaparisāya uccāsaddamahāsaddatāya kāraṇaṃ, tassa ca pavattiākāraṃ dassento ‘‘tesañhī’’tiādimāha. Kāmassādo nāma kāmaguṇassādo. Kāmabhavādigato assādo bhavassādo.

409. Saṇṭhapesīti saṃyamanavasena sammadeva ṭhapesi, saṇṭhapanañcettha tiracchānakathāya aññamaññasmiṃ agāravassa jahāpanavasena ācārassa sikkhāpanaṃ, yathāvuttadosassa nigūhanañca hotīti āha ‘‘sikkhāpesī’’tiādi. Appasaddanti nissaddaṃ, uccāsaddamahāsaddābhāvanti adhippāyo. Nappamajjantīti na agāravaṃ karonti.

410. No āgate ānandoti bhagavati āgate no amhākaṃ ānando pīti hoti. Piyasamudācārāti piyālāpā. ‘‘Paccuggamanaṃ akāsī’’ti vatvā na kevalamayameva, atha kho aññepi pabbajitā yebhuyyena bhagavato apacitiṃ karontevāti dassetuṃ ‘‘bhagavantañhī’’tiādiṃ vatvā, tattha kāraṇamāha ‘‘uccākulīnatāyā’’ti, tena sāsane appasannāpi kulagāravena bhagavati apacitiṃ karonte vāti dasseti. Etasmiṃ antare kā nāma kathāti etasmiṃ yathāvuttaparicchedabbhantare kathā kā nāma. Vippakatā āraddhā hutvā apariyositā. ‘‘Kā kathā vippakatā’’ti vadanto atthato tassā pariyosāpanaṃ paṭijānāti nāma. ‘‘Kā kathā’’ti ca avisesacodanāti yassā tassā sabbassāpi kathāya pariyosāpanaṃ paṭiññātañca hoti, tañca paresaṃ asabbaññūnaṃ avisayanti āha ‘‘pariyantaṃ netvā demīti sabbaññupavāraṇaṃ pavāresī’’ti.

Abhisaññānirodhakathāvaṇṇanā

411. Sukāraṇanti sundaraṃ atthāvahaṃ hitāvahaṃ kāraṇaṃ. Nānātitthesu nānāladdhīsu niyuttāti nānātitthikā, te eva nānātitthiyā ka-kārassa ya-kāraṃ katvā. Kutūhalamettha atthīti kotūhalā, sā eva sālāti kotūhalasālā, tenāha ‘‘kotūhaluppattiṭṭhānato’’ti. Saññānirodheti saññāsīsenāyaṃ desanā, tasmā saññāsahagatā sabbepi dhammā saṅgayhanti, tattha pana cittaṃ padhānanti āha ‘‘cittanirodhe’’ti. Accantanirodhassa pana tehi anadhippetattā, avisayattā ca ‘‘khaṇikanirodhe’’ti āha. Kāmaṃ sopi tesaṃ avisayova, atthato pana nirodhakathā vuccamānā tattheva tiṭṭhatīti tathā vuttaṃ. Kittighosoti ‘‘aho buddhānubhāvo bhavantarapaṭicchannaṃ kāraṇaṃ evaṃ hatthāmalakaṃ viya paccakkhato dasseti, sāvake ca edise saṃvarasamādāne patiṭṭhāpetī’’ti thutighoso yāva bhavaggā pattharati. Paṭibhāgakiriyanti paḷāsavasena paṭibhāgabhūtaṃ payogaṃ karonto. Bhavantarasamayanti tatra tatra vuṭṭhanasamayaṃ abhūtaparikappitaṃ kiñci uppādiyaṃ vatthuṃ attano samayaṃ katvā. Kiñcideva sikkhāpadanti ‘‘elamūgena bhavitabbaṃ, ettakaṃ, velaṃ ekasmiṃyeva ṭhāne nisīditabba’’nti evamādikaṃ kiñcideva kāraṇaṃ sikkhākoṭṭhāsaṃ katvā paññapenti. Nirodhakathanti nirodhasamāpattikathaṃ.

Tesūti kotūhalasālāyaṃ sannipatitesu titthiyasamaṇabrāhmaṇesu. Ekacceti eke. Purimoti ‘‘ahetū appaccayā’’ti evaṃvādī. Yvāyaṃ idha uppajjatīti yojanā. Samāpattinti asaññabhāvāvahaṃ samāpattiṃ. Nirodheti saññānirodhe. Hetuṃ apassantoti yena hetunā asaññabhave saññāya nirodho sabbaso anuppādo, yena ca tato cutassa idha pañcavokārabhave tassā uppādo, taṃ avisayatāya apassanto.

Nanti paṭhamavādiṃ. Nisedhetvāti ‘‘na kho nāmetaṃ bho evaṃ bhavissatī’’ti evaṃ paṭikkhipitvā. Asaññikabhāvanti muñchāpattiyā kiriyamayasaññāvasena vigatasaññibhāvaṃ. Vakkhati hi ‘‘visaññī hutvā’’ti. Vikkhambhanavasena kilesānaṃ santāpanena attantapo. Ghoratapoti dukkaratāya bhīmatapo. Parimāritindriyoti nibbisevanabhāvāpādanena sabbaso milāpitacakkhādindriyo. Bhaggoti bhañjitakusalajjhāsayo. Evamāhāti ‘‘evaṃ saññā hi bho purisassa attā’’tiādiākārena saññānirodhamāha. Iminā nayena ito paresu dvīsu ṭhānesu yathārahaṃ yojanā veditabbā.

Āthabbaṇapayoganti āthabbaṇavedavihitaṃ āthabbaṇikānaṃ visaññibhāvāpādanapayogaṃ. Āthabbaṇaṃ payojetvāti āthabbaṇavede āgataaggijuhanapubbakaṃ mantajappanaṃ payojetvā sīsacchinnatādidassanena saññānirodhamāha. Tassāti yassa sīsacchinnatādi dassitaṃ, tassa.

Yakkhadāsīnanti devadāsīnaṃ, yā ‘‘devatābhatiyotipi’’ vuccanti. Madaniddanti surāmadanimittakaṃ supanaṃ devatūpahāranti naccanagāyanādinā devatānaṃ pūjaṃ. Surāpātinti pātipuṇṇaṃ suraṃ. Divāti atidivā ussūre.

Elamūgakathā viyāti imesaṃ paṇḍitamānīnaṃ kathā andhabālakathāsadisī. Cattāro nirodheti aññamaññavidhure cattāro nirodhe ete paññapenti. Na ca aññamaññaviruddhanānāsabhāvena tena bhavitabbaṃ, atha kho ekasabhāvena, tenāha ‘‘iminā cā’’tiādi. Aññenevāti imehi vuttākārato aññākāreneva bhavitabbaṃ. ‘‘Ayaṃ nirodho, ayaṃ nirodho’’ti āmeḍitavacanaṃ satthā attano desanāvilāsena anekākāravokāraṃ nirodhaṃ vibhāvessatīti dassanatthaṃ kataṃ aho nūnāti ettha ahoti acchariye, nūnāti anussaraṇe nipāto. Tasmā aho nūna bhagavā anaññasādhāraṇadesanattā nirodhampi aho acchariyaṃ katvā katheyya maññeti adhippāyo. ‘‘Aho nūna sugato’’ti etthāpi eseva nayo. Acchariyavibhāvanato eva cettha dvikkhattuṃ vacanaṃ, acchariyatthopi cettha aho-saddo. So yasmā anussaraṇamukheneva tena gahito, tasmā vuttaṃ ‘‘aho nūnāti anussaraṇatthe’’ti. Kālapuggalādivibhāgena bahubhedattā imesaṃ nirodhadhammānanti bahuvacanaṃ, kusala-saddayogena sāmivacanaṃ bhummatthe daṭṭhabbaṃ. Ciṇṇavasitāyāti nirodhasamāpattiyaṃ vasībhāvassa ciṇṇattā. Sabhāvaṃ jānātīti nirodhassa sabhāvaṃ yāthāvato jānāti.

Ahetukasaññuppādanirodhakathāvaṇṇanā

412. Gharamajjheyeva pakkhalitāti gharato bahi gantukāmā purisā maggaṃ anotaritvā gharājirena samatale vivaṭaṅgaṇe eva pakkhalanaṃ pattā, evaṃ sampadamidanti attho. Asādhāraṇo hetu, sādhāraṇo paccayoti evamādi vibhāgena idha payojanaṃ natthi saññāya akāraṇabhāvapaṭikkhepattā codanāyāti vuttaṃ ‘‘kāraṇasseva nāma’’nti.

Pāḷiyaṃ ‘‘uppajjantipi nirujjhantipī’’ti vuttaṃ, tattha ‘‘sahetū sappaccayā saññā uppajjanti, uppannā pana nirujjhantiyeva, na tiṭṭhantī’’ti dassanatthaṃ ‘‘nirujjhantī’’ti vacanaṃ, na nirodhassa sahetusappaccayabhāvadassanatthaṃ. Uppādo hi sahetuko, na nirodho. Yadi hi nirodhopi sahetuko siyā, tassa nirodhenāpi bhavitabbaṃ aṅkurādīnaṃ viya, na ca tassa nirodho atthi. Tasmā vuttanayeneva pāḷiyā attho veditabbo. Ayañca nayo khaṇanirodhavasena vutto. Yo pana yathāparicchinnakālavasena sabbasova anuppādanirodho, so ‘‘sahetuko’’ti veditabbo tathārūpāya paṭipattiyā vinā abhāvato. Tenāha bhagavā ‘‘sikkhā ekā saññā nirujjhatī’’ti. (Dī. ni. 1.412) tato eva ca idhāpi vuttaṃ ‘‘saññāya sahetukaṃ uppādanirodhaṃ dīpetu’’nti.

Sikkhā ekāti ettha sikkhāti karaṇe paccattavacanaṃ, eka-saddo aññapariyāyo ‘‘ittheke abhivadanti sato vā pana sattassā’’tiādīsu (dī. ni. 1.85 ādayo; ma. ni. 3.21) viya, na saṅkhyāvācīti āha ‘‘sikkhā ekā saññā uppajjantīti sikkhāya ekaccā saññā jāyantī’’ti. Sesapadesupi eseva nayo.

413. Tatthāti tassaṃ uparidesanāyaṃ. Sammādiṭṭhisammāsaṅkappavasena pariyāpannattā āgatāti sabhāvato upakārato ca paññākkhandhe pariyāpannattā saṅgahitattā tatiyā adhipaññāsikkhā sammādiṭṭhisammāsaṅkappavasena āgatā. Tathā hi vuttaṃ ‘‘yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462) kāmañcettha vuttanayena tissopi sikkhā āgatā eva, tathāpi adhicittasikkhāya eva abhisaññānirodho dassito, itarā tassa sambhārabhāvena ānītā.

Pañcakāmaguṇikarāgoti pañcakāmakoṭṭhāse ārabbha uppajjanakarāgo. Asamuppannakāmacāroti vattamānuppannatāvasena asamuppanno yo koci kāmacāro yā kāci lobhuppatti. Purimo visayavasena niyamitattā kāmaguṇārammaṇova lobho daṭṭhabbo, itaro pana jhānanikantibhavarāgādippabhedo sabbopi lobhacāro kāmanaṭṭhena kāmesu pavattanato. Sabbepi hi tebhūmakā dhammā kāmanīyaṭṭhena kāmāti. Ubhayesampi kāmasaññātināmatā sahacaraṇañāyenāti ‘‘kāmasaññā’’ti paduddhāraṃ katvā tadubhayaṃ niddiṭṭhaṃ.

‘‘Tatthā’’tiādi asamuppannakāmacārato pañcakāmaguṇikarāgassa visesadassanaṃ. Kāmaṃ pañcakāmaguṇikarāgopi asamuppanno eva maggena samugghāṭīyati, tasmiṃ pana samugghāṭitepi na sabbo rāgo samugghāṭaṃ gacchati, tasmā pañcakāmaguṇikarāgaggahaṇena na itarassa sabbassa rāgassa gahaṇaṃ hotīti ubhayasādhāraṇena pariyāyena ubhayaṃ saṅgahetvā dassetuṃ pāḷiyaṃ kāmasaññāggahaṇaṃ katanti tadubhayaṃ sarūpato visesato ca dassetvā sabbasaṅgāhikabhāvato ‘‘asamuppannakāmacāro pana imasmiṃ ṭhāne vaṭṭatī’’ti vuttaṃ.

Sadisattāti kāmasaññādibhāvena samānattā, etena pāḷiyaṃ ‘‘purimā’’ti sadisakappanāvasena vuttanti dasseti. Anāgatā hi idha ‘‘nirujjhatī’’ti vuttā anuppādassa adhippetattā, tenāha ‘‘anuppannāva nuppajjatī’’ti.

Nīvaraṇavivekato jātattā vivekajehi paṭhamajjhānapītisukhehi saha akkhātabbā, taṃkoṭṭhāsikā vāti vivekajaṃ pītisukhasaṅkhātā. Nānattasaññāpaṭighasaññāhi nipuṇatāya sukhumabhūtatāya sukhumasaññā bhūtā sukhumabhāvena, paramatthabhāvena aviparītasabhāvā. Jhānaṃ taṃsampayuttadhammānaṃ bhāvanāsiddhā saṇhasukhumatā nīvaraṇavikkhambhanavasena viññāyatīti āha ‘‘kāmacchandādioḷārikaṅgappahānavasena sukhumā’’ti. Bhūtatāyāti vijjamānatāya. Sabbatthāti sabbavāresu.

Samāpajjanādhiṭṭhānāni viya vuṭṭhānaṃ jhāne pariyāpannampi hoti yathā taṃ dhammānaṃ bhaṅgakkhaṇo dhammesu, na āvajjanapaccavekkhaṇānīti ‘‘paṭhamajjhānaṃ samāpajjanto adhiṭṭhahanto vuṭṭhahanto ca sikkhatī’’ti vuttaṃ, na ‘‘āvajjanto paccavekkhanto’’ti. Tanti paṭhamajjhānaṃ. Tenāti hetumhi karaṇavacanaṃ, tasmā paṭhamajjhānena hetubhūtenāti attho. Hetubhāvo cettha jhānassa yathāvuttasaññāya uppattiyā sahajātādipaccayabhāvo kāmasaññāya nirodhassa upanissayatāva, tañca kho suttantapariyāyena. Tathā ceva saṃvaṇṇitaṃ ‘‘tathārūpāya paṭipattiyā vinā abhāvato’’ti. Etenupāyenāti yvāyaṃ paṭhamajjhānatappaṭipakkhasaññāvasena ‘‘sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhatī’’ti ettha attho vutto, etena nayena. Sabbatthāti sabbavāresu.

414. Yasmā panettha samāpattivasena taṃtaṃsaññānaṃ uppādanirodhe vuccamāne aṅgavasena so vuttoti āha ‘‘yasmā panā’’tiādi. ‘‘Aṅgato sammasana’’nti anupadadhammavipassanāya lakkhaṇavacanaṃ. Anupadadhammavipassanañhi karonto samāpattiṃ patvā aṅgato sammasanaṃ karoti, na ca saññā samāpattiyā kiñci aṅgaṃ hoti. Vuttañca ‘‘idañca saññā saññāti evaṃ aṅgato sammasanaṃ uddhaṭa’’nti. Aṅgatoti vā avayavatoti attho, anupadadhammatoti vuttaṃ hoti. Tadevāti ākiñcaññāyatanameva.

Yato khoti paccatte nissakkavacananti āha ‘‘yo nāmā’’ti yathā ‘‘ādimhī’’ti etasmiṃ atthe ‘‘ādito’’ti vuccati itaravibhattitopi to-saddassa labbhanato. Sakasmiṃ attanā adhigate saññā sakasaññā, sā etassa atthīti sakasaññī, tenāha ‘‘attano paṭhamajjhānasaññāya saññavā’’ti. Sakasaññīti cettha upari vuccamānanirodhapādakatāya sātisayāya jhānasaññāya atthibhāvajotako ī-kāro daṭṭhabbo, tenevāha ‘‘anupubbena saññaggaṃ phusatī’’tiādi. Tasmā tattha tattha sakasaññitāggahaṇena tasmiṃ tasmiṃ jhāne sabbaso suciṇṇavasībhāvo dīpitoti veditabbaṃ.

Lokiyānanti niddhāraṇe sāmivacanaṃ, sāmiatthe eva vā. Yadaggena hi taṃ tesu seṭṭhaṃ, tadaggena tesampi seṭṭhanti. ‘‘Lokiyāna’’nti visesanaṃ lokuttarasamāpattīhi tassa aseṭṭhabhāvato. ‘‘Kiccakārakasamāpattīna’’nti visesanaṃ akiccakārakasamāpattito tassa aseṭṭhabhāvato. Akiccakārakatā cassā paṭusaññākiccābhāvavacanato viññāyati. Yatheva hi tattha saññā, evaṃ phassādayo pīti. Yadaggena hi tattha saṅkhārāvasesasukhumabhāvappattiyā pakativipassakānaṃ sammasituṃ asakkuṇeyyarūpena ṭhitā, tadaggena heṭṭhimasamāpattidhammā viya paṭukiccakaraṇasamatthāpi na hontīti. Svāyamattho paramatthamañjusāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ āruppakathāyaṃ (visuddhi. ṭī. 1.286) savisesaṃ vutto, tasmā tattha vuttanayena veditabbo. Keci pana ‘‘yathā heṭṭhimā heṭṭhimā samāpattiyo uparimānaṃ uparimānaṃ adhiṭṭhānakiccaṃ sādhenti, na evaṃ nevasaññānāsaññāyatanasamāpatti kassacipi adhiṭṭhānakiccaṃ sādheti, tasmā sā akiccakārikā, itarā kiccakārikā vuttā’’ti vadanti, tadayuttaṃ tassāpi vipassanācittaparidamanādīnaṃ adhiṭṭhānakiccasādhanato. Tasmā purimoyeva attho yutto.

Pakappetīti saṃvidahati. Jhānaṃ samāpajjanto hi jhānasukhaṃ attani saṃvidahati nāma. Abhisaṅkharotīti āyūhati, sampiṇḍetīti attho. Sampiṇḍanattho hi samudayaṭṭho. Yasmā nikantivasena cetanākiccassa matthakappatti, tasmā phalūpacārena kāraṇaṃ dassento ‘‘nikantiṃ kurumāno abhisaṅkharoti nāmā’’ti vuttaṃ. Imā idāni me labbhamānā ākiñcaññāyatanasaññā nirujjheyyuṃ taṃsamatikkameneva uparijhānatthāya cetanābhisaṅkharaṇasambhavato. Aññāti ākiñcaññāyatanasaññāhi aññā. Tato thūlatarabhāvato oḷārikā. Kā pana tāti āha ‘‘bhavaṅgasaññā’’ti. Ākiñcaññāyatanato vuṭṭhāya eva hi uparijhānatthāya cetanābhisaṅkharaṇāni bhaveyyuṃ, vuṭṭhānañca bhavaṅgavasena hoti. Yāva ca upari jhānasamāpajjanaṃ, tāva antarantarā bhavaṅgappavattīti āha ‘‘bhavaṅgasaññā uppajjeyyu’’nti.

Cetentovāti nevasaññānāsaññāyatanajjhānaṃ ekaṃ dve cittavāre samāpajjanto eva. Na ceteti tathā heṭṭhimajjhānesu viya vā pubbābhogābhāvato pubbābhogavasena hi jhānaṃ pakappento idha ‘‘cetetī’’ti vutto. Yasmā ‘‘ahametaṃ jhānaṃ nibbattemi upasampādemi samāpajjāmī’’ti evaṃ abhisaṅkharaṇaṃ tattha sālayasseva hoti, na anālayassa, tasmā ekaṃ cittakkhaṇikampi jhānaṃ pavattento tattha appahīnanikantikatāya abhisaṅkharonto evāti attho. Yasmā panassa tathā heṭṭhimajjhānesu viya vā tattha pubbābhogo natthi, tasmā ‘‘na abhisaṅkharotī’’ti vuttaṃ. ‘‘Imassa bhikkhuno’’tiādi vuttassevatthassa vivaraṇaṃ. ‘‘Svāyamattho’’tiādinā tamevatthaṃ upamāya paṭipādeti.

Pacchābhāgeti pitugharassa pacchābhāge. Tato puttagharato. Laddhagharamevāti yato anena bhikkhā laddhā, tameva gharaṃ puttagehameva. Āsanasālā viya ākiñcaññāyatanasamāpatti tato pitugharaputtagharaṭṭhāniyānaṃ nevasaññānāsaññāyatananirodhasamāpattīnaṃ upagantabbato. Pitugharaṃ amanasikaritvāti pavisitvā samatikkantampi pitugharaṃ na manasi katvā. Puttagharasseva ācikkhanaṃ viya ekaṃ dve cittavāre samāpajjitabbampi nevasaññānāsaññāyatanaṃ na manasi katvā parato nirodhasamāpattiatthāya eva manasikāro. Evaṃ amanasikārasāmaññena, manasikārasāmaññena ca upamupameyyatā veditabbā ācikkhanenapi manasikārasseva jotitattā. Na hi manasikārena vinā ācikkhanaṃ sambhavati.

Tā jhānasaññāti tā ekaṃ dve cittavāre pavattā nevasaññānāsaññāyatanasaññā. Nirujjhantīti padeseneva nirujjhanti, pubbābhisaṅkhāravasena pana upari anuppādo. Yathā ca jhānasaññānaṃ, evaṃ itarasaññānaṃ pīti āha ‘‘aññā ca oḷārikā bhavaṅgasaññā nuppajjantī’’ti, yathāparicchinnakālanti adhippāyo. So evaṃ paṭipanno bhikkhūti so evaṃ yathāvutte saññāgge ṭhito arahatte, anāgāmiphale vā patiṭṭhito bhikkhu dvīhi phalehi samannāgamo, tiṇṇaṃ saṅkhārānaṃ paṭippassaddhi, soḷasavidhā ñāṇacariyā, navavidhā samādhicariyāti imesaṃ vasena nirodhapaṭipādanapaṭipattiṃ paṭipanno. Phusatīti ettha phusanaṃ nāma vindanaṃ paṭiladdhīti āha ‘‘vindati paṭilabhatī’’ti. Atthato pana yathāparicchinnakālaṃ cittacetasikānaṃ sabbaso appavatti eva.

Abhīti upasaggamattaṃ niratthakaṃ, tasmā ‘‘saññā’’ icceva attho. Nirodhapadena anantarikaṃ katvā samāpattipade vattabbe tesaṃ dvinnaṃ antare sampajānapadaṃ ṭhapitanti āha ‘‘nirodhapadena anantarikaṃ katvā vutta’’nti, tenāha ‘‘anupaṭi…pe… attho’’ti. Tatrāpīti tasmimpi tathā padānupubbiṭhapanepi ayaṃ visesatthoti yojanā. Sampajānantassāti taṃ taṃ samāpattiṃ samāpajjitvā vuṭṭhāya tattha tattha saṅkhārānaṃ sammasanavasena pajānantassa. Anteti yathāvuttāya nirodhapaṭipattiyā pariyosāne. Dutiyavikappe sampajānantassāti sampajānakārinoti attho, tena nirodhasamāpajjanakassa bhikkhuno ādito paṭṭhāya sabbapāṭihārikapaññāya saddhiṃ atthasādhikā paññā kiccato dassitā hoti, tenāha ‘‘paṇḍitassa bhikkhuno’’ti.

Sabbākārenāti ‘‘samāpattiyā sarūpaviseso, samāpajjanako, samāpajjanassa ṭhānaṃ, kāraṇaṃ, samāpajjanākāro’’ti evamādi sabbappakārena. Tatthāti visuddhimagge. (Visuddhī. 2.867) kathitatovāti kathitaṭṭhānato eva gahetabbā, na idha taṃ vadāma punaruttibhāvatoti adhippāyo.

Evaṃ kho ahanti ettha ākārattho evaṃ-saddo uggahitākāradassananti katvā. Evaṃ poṭṭhapādāti ettha pana sampaṭicchanattho, tenāha ‘‘suuggahitaṃ tayāti anujānanto’’ti.

415. Saññā aggā etthāti saññāggaṃ, ākiñcaññāyatanaṃ. Aṭṭhasu samāpattīsupi saññāggaṃ atthi upalabbhatīti cintetvā. ‘‘Puthū’’ti pāḷiyaṃ liṅgavipallāsaṃ dassento āha ‘‘bahūnipī’’ti. ‘‘Yathā’’ti iminā pakāraviseso karaṇappakāro gahito, na pakārasāmaññanti āha ‘‘yena yena kasiṇenā’’ti, pathavīkasiṇena karaṇabhūtenā’’ti ca. Jhānaṃ tāva yutto karaṇabhāvo saññānirodhaphusanassa sādhakatamabhāvato, kathaṃ kasiṇānanti? Tesampi so yutto eva. Yadaggena hi jhānānaṃ nirodhaphusanassa sādhakataṃ abhāvo, tadaggena kasiṇānampi tadavinābhāvato. Anekakaraṇāpi kiriyā hotiyeva yathā ‘‘assena yānena dīpikāya gacchatī’’ti.

Ekavāranti sakiṃ. Purimasaññānirodhanti kāmasaññādipurimasaññāya nirodhaṃ, na nirodhasamāpattisaññitaṃ saññānirodhaṃ. Ekaṃ saññāgganti ekaṃ saññābhūtaṃ aggaṃ seṭṭhanti attho heṭṭhimasaññāya ukkaṭṭhabhāvato. Saññā ca sā aggañcāti saññāggaṃ, na saññāsu agganti. Dve vāreti dvikkhattuṃ. Sesakasiṇesūti kasiṇānaṃyeva gahaṇaṃ nirodhakathāya adhikatattā. Tato eva cettha jhānaggahaṇena kasiṇajjhānāni eva gahitānīti veditabbaṃ. ‘‘Paṭhamajjhānena karaṇabhūtenā’’ti ārammaṇaṃ anāmasitvā vadati yathā ‘‘yena yena kasiṇenā’’ti ettha jhānaṃ anāmasitvā vuttaṃ. ‘‘Itī’’tiādinā vuttamevatthaṃ saṅgahetvā nigamanavasena vadati. Sabbampīti sabbaṃ ekavāraṃ samāpannajhānaṃ. Saṅgahetvāti sañjānanalakkhaṇena taṃsabhāvāvisesato ekajjhaṃ saṅgahetvā. Aparāparanti punappunaṃ.

416. Jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhentassa puggalassa vasena saññāñāṇāni dassitāni paṭhamanaye. Dutiyanaye pana yasmā vipassanaṃ ussukkāpetvā maggena ghaṭentassa maggañāṇaṃ uppajjati, tasmā vipassanāmaggavasena saññāñāṇāni dassitāni. Yasmā pana paṭhamanayo lokiyattā oḷāriko, dutiyanayo missako tasmā tadubhayaṃ asambhāvetvā accantasukhumaṃ subhaṃ thiraṃ nibbattitalokuttarameva dassetuṃ maggaphalavasena saññāñāṇāni dassitāni tatiyanaye. Tayopete nayā maggasodhanavasena dassitā.

‘‘Ayaṃ panettha sāro’’ti vibhāvetuṃ tipiṭakamahāsivattheravādo ābhato. Nirodhaṃ pucchitvā tasmiṃ kathite tadanantaraṃ saññāñāṇuppattiṃ pucchanto atthato nirodhato vuṭṭhānaṃ pucchati nāma, nirodhato ca vuṭṭhānaṃ arahattaphaluppattiyā vā siyā anāgāmiphaluppattiyā vā, tattha saññā padhānā, tadanantarañca paccavekkhaṇañāṇanti tadubhayaṃ niddhārento thero ‘‘kiṃ ime bhikkhū bhaṇantī’’tiādimāha. Tattha ‘‘kiṃ ime bhikkhū bhaṇantī’’ti tadā dīghanikāyatantiṃ parivattante imaṃ ṭhānaṃ patvā yathāvuttena paṭipāṭiyā tayo naye kathente bhikkhū sandhāya vadati.

Yassa yathā maggavīthiyaṃ maggaphalañāṇesu uppannesu niyamato maggaphalapaccavekkhaṇañāṇāni honti, evaṃ phalasamāpattiyaṃ phalapaccavekkhaṇañāṇanti āha ‘‘pacchā paccavekkhaṇañāṇa’’nti. ‘‘Idaṃ arahattaphala’’nti idaṃ paccavekkhaṇañāṇassa pavattiākāradassanaṃ. Phalasamādhisaññāpaccayāti phalasamādhisahagatasaññāpaccayā. Kira-saddo anussaraṇattho. Yathādhigatadhammānussaraṇapakkhiyā hi paccavekkhaṇā. Samādhisīsena cettha sabbaṃ arahattaphalaṃ gahitaṃ sahacaraṇañāyena, tasmiṃ asati paccavekkhaṇāya asambhavo evāti āha ‘‘idappaccayā’’ti.

Saññāattakathāvaṇṇanā

417. Desanāya saṇhabhāvena sārambhamakkhissādimalavisodhanato sutamayañāṇaṃ nhāpitaṃ viya, sukhumabhāvena tanulepanavilittaṃ viya, tilakkhaṇabbhāhatatāya kuṇḍalādialaṅkāravibhūsitaṃ viya ca hoti, tadanupasevato ñāṇassa ca tathābhāvo taṃsamaṅgino puggalassa tathābhāvāpatti, nirodhakathāya nivesanañcassa sirisayanappavesanasadisanti āha ‘‘saṇhasukhuma…pe… āropitopī’’ti. Tatthāti tassaṃ nirodhakathāyaṃ. Sukhaṃ avindanto mandabuddhitāya alabhanto. Malavidūsitatāya gūthaṭṭhānasadisaṃ. Attano laddhiṃ attadiṭṭhiṃ. Anumatiṃ gahetvāti anuññaṃ gahetvā ‘‘ediso me attā’’ti anujānāpetvā, attano laddhiyaṃ patiṭṭhapetvāti attho. Kaṃ panāti oḷāriko, manomayo, arūpīti tiṇṇaṃ attavādānaṃ vasena tividhesu katamanti attho. Pariharantoti viddhaṃsanato pariharanto, nigūhantoti adhippāyo. Yasmā catusantatirūpappabandhaṃ ekattavasena gahetvā rūpībhāvato ‘‘oḷāriko attā’’ti pacceti attavādī, annapānopadhānatañcassa parikappetvā ‘‘sassato’’ti maññati, rūpībhāvato eva ca saññāya aññattaṃ ñāyāgatameva, yaṃ vedavādino ‘‘annamayo, pānamayo’’ti ca dvidhā voharanti, tasmā paribbājako taṃ sandhāyā ‘‘oḷārikaṃ kho’’ti āha.

Tattha yadi attā rūpī, na saññī, saññāya arūpabhāvattā, rūpadhammānañca asañjānanasabhāvattā, rūpī ca samāno yadi tava matena nicco, saññā aparāparaṃ pavattanato tattha tattha bhijjatīti bhedasabbhāvato aniccā, evampi ‘‘aññā saññā, añño attā’’ti saññāya abhāvato acetanoti na kammassa kārako, phalassa ca na upabhuñjakoti āpannameva, tenāha ‘‘oḷāriko ca hi te’’tiādi. Paccāgacchatoti paccāgacchantassa, jānatoti attho. ‘‘Aññā ca saññā uppajjanti, aññā ca saññā nirujjhantī’’ti kasmā vuttaṃ, nanu uppādapubbako nirodho, na ca uppannaṃ anirujjhakaṃ nāma atthīti codanaṃ sandhāyāha ‘‘catunnañca khandhāna’’ntiādi.

418-420. Manomayanti jhānamanaso vasena manomayaṃ. Yo hi bāhirapaccayanirapekkho, so manasāva nibbattoti manomayo. Rūpaloke nibbattasarīraṃ sandhāya vadati, yaṃ vedavādino ānandamayo, viññāṇamayoti ca dvidhā voharanti. Tatrāpīti ‘‘manomayo attā’’ti imasmimpi pakkhe. Dose dinneti ‘‘aññāva saññā bhavissatī’’tiādinā dose dinne. Idhāpi purimavāde vuttanayeneva dosadassanaṃ veditabbaṃ. Ayaṃ pana viseso – yadi attā manomayo, sabbaṅgapaccaṅgī, ahīnindriyo ca bhaveyya, evaṃ sati ‘‘rūpaṃ attā siyā, na ca saññī’’ti pubbe viya vattabbaṃ. Tenāha – ‘‘manomayo ca hi te’’tiādi. Kasmā panāyaṃ paribbājako paṭhamaṃ oḷārikaṃ attānaṃ paṭijānitvā taṃ laddhiṃ vissajjetvā puna manomayaṃ attānaṃ paṭijānāti, tañca vissajjetvā arūpiṃ attānaṃ paṭijānātīti? Kāmañcettha kāraṇaṃ heṭṭhā vuttameva, tathāpi ime titthiyā nāma anavaṭṭhitacittā thusarāsimhi nikhātakhāṇuko viya cañcalāti dassetuṃ ‘‘yathā nāma ummattako’’tiādi vuttaṃ. Tattha saññāyāti pakatisaññāya. Uppādanirodhaṃ icchati aparāparaṃ pavattāya saññāya udayavayadassanato. Tathāpi ‘‘saññā saññā’’ti pavattasamaññaṃ ‘‘attā’’ti gahetvā tassa ca avicchedaṃ parikappento sassataṃ maññati, tenāha ‘‘attānaṃ pana sassataṃ maññatī’’ti.

Tathevāti yathā ‘‘rūpī attā’’ti, ‘‘manomayo attā’’ti ca vādadvaye saññāya attato aññatā, tathā cassa acetanatādidosappasaṅgo dunnivāro, tatheva imasmiṃ vāde doso. Tenāha ‘‘tathevassa dosaṃ dassento’’ti. Micchādassanenāti attadiṭṭhisaṅkhātena micchābhinivesena. Abhibhūtattāti anādikālabhāvitabhāvena ajjhotthaṭattā nivāritañāṇacārattā. Taṃ nānattaṃ ajānantoti yena santatighanena, samūhaghanena ca vañcito bālo pabandhavasena pavattamānaṃ dhammasamūhaṃ micchāgāhavasena ‘‘attā’’ti, ‘‘nicco’’ti ca abhinivissa voharati, taṃ ekattasaññitaṃ ghanaggahaṇaṃ vinibhujja yāthāvato jānanaṃ ghanavinibbhogo, sabbena sabbaṃ titthiyānaṃ so natthīti ayampi paribbājako tādisassa ñāṇassa paripākassa abhāvato vuccamānampi nāññāsi. Tena vuttaṃ ‘‘bhagavatā vuccamānampi taṃ nānattaṃ ajānanto’’ti. Saññā nāmāyaṃ nānārammaṇā nānākkhaṇe uppajjati, veti cāti saññāya uppādanirodhaṃ passantopi saññāmayaṃ saññābhūtaṃ attānaṃ parikappetvā yathāvuttaghanavinibbhogābhāvato niccameva katvā maññati diṭṭhimaññanāya. Tathābhūtassa ca tassa saṇhasukhumaparamagambhīradhammatā na ñāyatevāti vuttaṃ ‘‘dujjānaṃ kho’’tiādi.

Diṭṭhiādīsu ‘‘evameta’’nti dassanaṃ abhinivisanaṃ diṭṭhi. Tassā eva pubbabhāgabhūtaṃ ‘‘evameta’’nti nijjhānavasena khamanaṃ khanti. Tathā rocanaṃ ruci. ‘‘Aññathā’’tiādi tesaṃ diṭṭhiādīnaṃ vibhajitvā dassanaṃ. Tattha aññathāti yathā ariyavinaye antadvayaṃ anupaggamma majjhimā paṭipadāvasena dassanaṃ hoti, tato aññathāyeva. Aññadevāti yaṃ paramatthato vijjati khandhāyatanādi, tassa ca aniccatādi, tato aññadeva paramatthato avijjamānaṃ attānaṃ sassatādi te khamati ceva ruccati ca. Āyuñjanaṃ anuyuñjanaṃ āyogo, tenāha ‘‘yuttapayuttatā’’ti. Paṭipattiyāti paramattacintanādiparibbājakapaṭipattiyā. Dujjānametaṃ dhammataṃ tvaṃ ‘‘ayaṃ paramattho, ayaṃ sammutī’’ti imassa vibhāgassa dubbibhāgattā. ‘‘Yadi etaṃ dujjānaṃ, taṃ tāva tiṭṭhatu, imaṃ panatthaṃ bhagavantaṃ pucchissāmī’’ti cintetvā yathā paṭipajji, taṃ dassetuṃ ‘‘atha paribbājako’’tiādi vuttaṃ. Añño vā saññatoti saññāsabhāvato añño sabhāvo vā attā hotūti attho. Assāti attano.

Lokīyati dissati ettha puññapāpaṃ, tabbipāko cāti loko, attā. So hissa kārako, vedako cāti icchito. Diṭṭhigatanti ‘‘sassato attā ca loko cā’’tiādi (dī. ni. 1.31; udā. 55) nayappavattaṃ diṭṭhigataṃ. Na hesa diṭṭhābhiniveso diṭṭhadhammikādiatthanissito tadasaṃvattanato. Yo hi tadāvaho, so taṃnissitoti vattabbataṃ labheyya yathā taṃ puññañāṇasambhāro. Eteneva tassa na dhammanissitatāpi saṃvaṇṇitā daṭṭhabbā. Ādibrahmacariyassāti ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ yathā ‘‘vinayo eva venayiko’’ti, (pārā. aṭṭha. 21) tenāha ‘‘sikkhattayasaṅkhātassā’’tiādi. Diṭṭhābhinivesassa saṃsāravaṭṭe nibbidāvirāganirodhupasamāsaṃvattanaṃ vaṭṭantogadhattā, tassa vaṭṭasambandhanato ca. Tathā abhiññāsambodhanibbānāsaṃvattanañca daṭṭhabbaṃ. Abhijānanāyāti ñātapariññāvasena abhijānanatthāya. Sambujjhanatthāyāti tīraṇapahānapariññāvasena sambodhanatthāyāti vadanti. Abhijānanāyāti abhiññāpaññāvasena jānanāya, taṃ pana vaṭṭassa paccakkhakaraṇameva hotīti āha ‘‘paccakkhakiriyāyā’’ti. Sambujjhanatthāyāti pariññābhisamayavasena paṭivedhāya.

Kāmaṃ taṇhāpi dukkhasabhāvā, tassā pana samudayabhāvena visuṃ gahitattā ‘‘taṇhaṃ ṭhapetvā’’ti vuttaṃ. Pabhāvanato uppādanato. Dukkhaṃ pabhāventīpi taṇhā avijjādipaccayantarasahitā eva pabhāveti, na kevalāti āha ‘‘sappaccayā’’ti. Ubhinnaṃ appavattīti ubhinnaṃ appavattinimittaṃ, nappavattanti ettha dukkhasamudayā etasmiṃ vā adhigateti appavatti. Dukkhanirodhaṃ nibbānaṃ gacchati adhigacchati, tadatthaṃ paṭipadā cāti dukkhanirodhagāminīpaṭipadā. Maggapātubhāvoti aggamaggasamuppādo. Phalasacchikiriyāti asekkhaphalādhigamo. Ākāranti taṃ gamanaliṅgaṃ.

421. Samantato niggaṇhanavasena todanaṃ vijjhanaṃ sannitodakaṃ, vācāyāti ca paccatte karaṇavacananti āha ‘‘vacanapatodenā’’ti. Sajjhabbharitanti samantato bhusaṃ aritaṃ akaṃsūti satamattehi tuttakehi viya tiṃsasatamattā paribbājakā vācāpatodanehi tudiṃsu sabhāvato vijjamānanti paramatthasabhāvato upalabbhamānaṃ, napakatiādi viya anupalabbhamānaṃ. Tacchanti saccaṃ. Tathanti aviparītaṃ lokuttaradhammesūti visaye bhummaṃ te dhamme visayaṃ katvā. Ṭhitasabhāvanti avaṭṭhitasabhāvaṃ, taduppādakanti attho. Lokuttaradhammaniyāmatanti lokuttaradhammasampāpananiyāmena niyataṃ, tenāha ‘‘buddhānañhī’’tiādi. Edisāti ‘‘dhammaṭṭhitata’’ntiādinā vuttappakārā.

Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā

422. Sukhumesu atthantaresūti khandhāyatanādīsu sukhumañāṇagocaresu dhammesu. Kusaloti pubbe buddhasāsane kataparicayatāya cheko ahosi. Gihibhāve ānisaṃsakathāya kathitattā sīlavantassa bhikkhuno tathā kathanena vibbhamane niyojitattā idāni sayampi sīlavā eva hutvā cha vāre (dha. pa. aṭṭha. 37; jā. aṭṭha. 1.1.69) vibbhami. Kammasarikkhakena hi phalena bhavitabbaṃ. Mahāsāvakassa kathiteti mahāsāvakassa mahākoṭṭhikattherassa apasādanakathitanimittaṃ. Patiṭṭhātuṃ asakkontoti sāsane patiṭṭhaṃ laddhuṃ asakkonto.

423. Paññācakkhuno natthitāyāti suvuttaduruttasamavisamadassanasamatthapaññācakkhuno abhāvena. Cakkhumāti ettha yādisena cakkhunā puriso ‘‘cakkhumā’’ti vutto, taṃ dassetuṃ ‘‘subhāsitā’’tiādi vuttaṃ. Ekakoṭṭhāsāti ekantikā, nibbānāvahabhāvena nicchitāti adhippāyo. Ṭhapitāti vavatthāpitā. Na ekakoṭṭhāsā na ekantikā, na nibbānāvahabhāvena nicchitā vaṭṭantogadhabhāvatoti adhippāyo.

Ekaṃsikadhammavaṇṇanā

425. ‘‘Kasmā ārabhī’’ti kāraṇaṃ pucchitvā ‘‘aniyyānikabhāvadassanattha’’nti payojanaṃ vissajjitaṃ. Sati hi phalasiddhiyaṃ hetusiddhoyeva hotīti. Paññāpitaniṭṭhāyāti paveditavimuttimaggassa, vaṭṭadukkhapariyosānaṃ gacchati etāyāti ‘‘niṭṭhā’’ti vimutti vuttā. Niṭṭhāmaggo hi idha uttarapadalopena ‘‘niṭṭhā’’ti vutto. Tassa hi aniyyānikatā, niyyānikatā ca vuccati, na niṭṭhāya. Niyyānaṃ vā niggamanaṃ nissaraṇaṃ, vaṭṭadukkhassa vupasamoti attho. Niyyānameva niyyānikaṃ, na niyyānikaṃ aniyyānikaṃ, so eva bhāvo aniyyānikabhāvo, tassa dassanatthanti yojetabbaṃ. ‘‘Eva’’nti ‘‘nibbānaṃ nibbāna’’nti vacanamattasāmaññaṃ gahetvā vadati, na pana paramatthato tesaṃ samaye nibbānapaññāpanassa labbhanato, tena vuttaṃ ‘‘sā ca na niyyānikā’’tiādi. Lokathūpikādivasenāti ettha ādi-saddena ‘‘añño puriso, aññā pakatī’’ti pakatipurisantarāvabodho mokkho, buddhiādiguṇavinimuttassa attano sakattani avaṭṭhānaṃ mokkho, kāyapavattigatijātibandhānaṃ appamajjanavasena appavatto mokkho, yaññehi jutena parena purisena salokatā mokkho, samīpatā mokkho, sahayogo mokkhoti evamādīnaṃ saṅgaho daṭṭhabbo. Yathāpaññattāti paññattappakārā hutvā na niyyāti, yenākārena ‘‘niṭṭhā pāpuṇīyatī’’ti tehi paveditā, tenākārena tassā appattabbato na niyyāti. Paṇḍitehi paṭikkhittāti ‘‘nāyaṃ niṭṭhā paṭipadā vaṭṭassa anatikkamanato’’ti buddhādīhi paṇḍitehi paṭikkhittā. Nivattatīti paṭikkhepassa kāraṇavacanaṃ, tasmā tehi paññattā niṭṭhā paṭipadā na niyyāti, aññadatthu taṃsamaṅginaṃ puggalaṃ saṃsāre eva paribbhamāpentī nivattati.

Padhānaṃ jānanaṃ nāma paccakkhato jānanaṃ tassa pamāṇajeṭṭhabhāvato, itarassa saṃsayānubaddhattāti vuttaṃ ‘‘jānaṃ passa’’nti. Tenettha dassanena jānanaṃ viseseti. Idaṃ vuttaṃ hoti – tumhākaṃ ekantasukhe loke paccakkhato ñāṇadassanaṃ atthīti. Jānanti vā tassa lokassa anumānavisayataṃ pucchati, passanti paccakkhato gocarataṃ. Ayañhettha attho – api tumhākaṃ loko paccakkhato ñāto, udāhu anumānatoti.

Yasmā loke paccakkhabhūto attho indriyagocarabhāvena pākaṭo, tasmā vuttaṃ ‘‘diṭṭhapubbānī’’tiādi. Diṭṭhapubbānīti diṭṭhavā, dassanabhūtena, tadanugatena ca ñāṇena gahitapubbānīti attho. Evañca katvā ‘‘sarīrasaṇṭhānādīnī’’ti vacanaṃ samatthitaṃ hoti. ‘‘Appāṭihīraka ta’’nti anunāsikalopaṃ katvā niddesoti āha ‘‘appāṭihīrakaṃ ta’’nti ‘‘appāṭihīraṃ kata’’nti evamettha vaṇṇenti. Paṭipakkhaharaṇato paṭihāriyaṃ, tadeva pāṭihāriyaṃ, uttaravirahitaṃ vacanaṃ. Pāṭihāriyamevettha ‘‘pāṭihīraka’’nti vā vuttaṃ. Na pāṭihīrakaṃ appāṭihīrakaṃ parehi vuccamānauttarehi sauttarattā, tenāha ‘‘paṭiharaṇavirahita’’nti. Sauttarañhi vacanaṃ tena uttarena paṭihārīyati ativiparivattīyati. Tato eva niyyānassa paṭiharaṇamaggassa abhāvato ‘‘aniyyānika’’nti vattabbataṃ labhati.

426. Vilāso līḷā. Ākappo kesabandhavatthaggahaṇaṃ ādiākāraviseso, vesasaṃvidhānaṃ vā. Ādi-saddena bhāvādīnaṃ saṅgaho daṭṭhabbo. ‘‘Bhāvo’’ti ca cāturiyaṃ veditabbaṃ.

Tayoattapaṭilābhavaṇṇanā

428. Āhito ahaṃ māno etthāti attā, attabhāvoti āha ‘‘attapaṭilābhoti attabhāvapaṭilābho’’ti. Kāmabhavaṃ dasseti tassa itaradvayattabhāvato oḷārikattā. Rūpabhavaṃ dasseti jhānamanena nibbattaṃ hutvā rūpībhāvena upalabbhanato. Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā tadabhāve kassaci saṃkilesassāpi asambhavato. Vodāniyā dhammā nāma samathavipassanā tāsaṃ vasena sabbaso cittavodānassa sijjhanato.

429. Paṭipakkhadhammānaṃ asamucchede pana na kadācipi anavajjadhammānaṃ pāripūrī, vepullaṃ vā sambhavati, samucchede pana sati eva sambhavatīti maggapaññāphalapaññā-ggahaṇaṃ. Tā hi sakiṃ paripuṇṇā paripuṇṇā eva aparihānadhammattā. Taruṇapītīti uppannamattā aladdhāsevanā dubbalā pīti. Balavatuṭṭhīti punappunaṃ uppattiyā laddhāsevanā uparivisesādhigamassa paccayabhūtā thiratarā pīti. ‘‘Yaṃ avocumhā’’tiādīsu ayaṃ saṅkhepattho – yaṃ vohāraṃ ‘‘saṃkilesikavodāniyadhammānaṃ pahānābhivuddhiniṭṭhaṃ paññāya pāripūrivepullabhūtaṃ imasmiṃyeva attabhāve aparappaccayena ñāṇena paccakkhato sampādetvā viharissatī’’ti kathayimha. Tattha tasmiṃ vihāre tassa mama ovādakarassa bhikkhuno evaṃ vuttappakārena viharaṇanimittaṃ pamodappabhāvitā pīti ca bhavissati, tassā ca paccayabhūtaṃ passaddhidvayaṃ sammadeva upaṭṭhitā sati ca ukkaṃsagataṃ ñāṇañca tathābhūto ca so vihāro. Santapaṇītatāya atappako anaññasādhāraṇo sukhavihāroti vattabbataṃ arahatīti.

Paṭhamajjhāne paṭiladdhamatte hīnabhāvato pīti dubbalā pāmojjapakkhikā, suvibhāvite pana tasmiṃ paguṇe sā paṇītā balavabhāvato paripuṇṇakiccā pītīti vuttaṃ ‘‘paṭhamajjhāne pāmojjādayo chapi dhammā labbhantī’’ti. ‘‘Sukho vihāro’’ti iminā samādhi gahito. Sukhaṃ gahitanti apare, tesaṃ matena santasukhatāya upekkhā catutthajjhāne ‘‘sukha’’nti icchitā, tenāha ‘‘tathā catutthe’’tiādi. Pāmojjaṃ nivattatīti dubbalapītisaṅkhātaṃ pāmojjaṃ chasu dhammesu nivattati hāyati. Vitakkavicārakkhobhavirahena dutiyajjhāne sabbadā pīti balavatī eva hoti, na paṭhamajjhāne viya kadāci dubbalā. Suddhavipassanā pādakajjhānamevāti upari maggaṃ akathetvā kevalaṃ vipassanāpādakajjhānaṃ kathitaṃ. Catūhi maggehi saddhiṃ vipassanā kathitāti vipassanāya pādakabhāvena jhānāni kathetvā tato paraṃ vipassanāpubbakā cattāropi maggā kathitāti attho. Catutthajjhānikaphalasamāpatti kathitāti paṭhamajjhānikādikā phalasamāpattiyo akathetvā catutthajjhānikā eva phalasamāpatti kathitā. Pītivevacanameva katvāti dvinnaṃ pītīnaṃ ekasmiṃ cittuppāde anuppajjanato pāmojjaṃ pītivevacanameva katvā. Pītisukhānaṃ apariccattattā, ‘‘sukho ca vihāro’’ti sātisayassa sukhavihārassa gahitattā ca dutiyajjhānikaphalasamāpatti nāma kathitā. Kāmaṃ paṭhamajjhānepi pītisukhāni labbhanti, tāni pana vitakkavicārakkhobhena na santapaṇītāni, santapaṇītāni ca idhādhippetāni.

432-437. Vibhāvanatthoti pakāsanattho sarūpato nirūpanattho, tenāha ‘‘ayaṃ so’’tiādi. Nanti oḷārikaṃ attapaṭilābhaṃ. Sappaṭiharaṇanti parena coditavacanena saparihāraṃ sauttaraṃ. Tucchoti musā abhūto. Svevāti so eva attapaṭilābho. Tasmiṃ samaye hotīti tasmiṃ paccuppannasamaye vijjamāno hoti. Attapaṭilābhotveva niyyātesi, na naṃ sarūpato nīharitvā dassesi. Rūpādayo cettha dhammāti rūpavedanādayo eva ettha loke sabhāvadhammā. Attapaṭilābhoti pana te rūpādike pañcakkhandhe upādāya paññatti, tenāha ‘‘nāmamattameta’’nti. Nāmapaṇṇattivasenāti nāmabhūtapaññattimattatāvasena.

438. Evañca pana vatvāti ‘‘attapaṭilābhoti rūpādike upādāya paññattimatta’’nti imamatthaṃ ‘‘yasmiṃ citta samaye’’tiādinā vatvā. Paṭipucchitvā vinayanatthanti yathā pare puccheyyuṃ, tenākārena kālavibhāgato paṭipadāni pucchitvā tassa atthassa ñāpanavasena vinayanatthaṃ. Tasmiṃ samaye sacco ahosīti tasmiṃ atītasamaye upādānassa vijjamānatāya saccabhūto vijjamāno viya vattabbo ahosi, na pana anāgato idāni paccuppannoattapaṭilābho tadupādānassa tadā avijjamānattā. Ye te atītā dhammā atītasamaye atītattapaṭilābhassa upādānabhūtā rūpādayo. Te etarahi natthi niruddhattā. Tato eva ahesunti saṅkhyaṃ gatā. Tasmāti tasmiṃyeva samaye labbhanato. Sopi tadupādāno me attapaṭilābho tasmiṃyeva atītasamaye sacco bhūto vijjamāno viya ahosi. Anāgatapaccuppannānanti anāgatānañceva paccuppannānañca rūpadhammānaṃ upādānabhūtānaṃ tadā tasmiṃ atītasamaye abhāvā tadupādāno anāgato paccuppanno ca attapaṭilābho tasmiṃ atītasamaye mogho tuccho musā natthīti attho. Nāmamattamevāti samaññāmattameva. Attapaṭilābhaṃ paṭijānāti paramatthato anupalabbhamānattā.

‘‘Eseva nayo’’ti iminā ye te anāgatā dhammā, te etarahi natthi, ‘‘bhavissantī’’ti pana saṅkhyaṃ gamissanti, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco bhavissati. Atītapaccuppannānaṃ pana dhammānaṃ tadā abhāvā tasmiṃ samaye mogho atīto mogho paccuppanno. Ye ime paccuppannā dhammā, te etarahi atthi, tasmā yoyaṃ me attapaṭilābho, so idāni sacco. Atītānāgatānaṃ pana dhammānaṃ idāni abhāvā tasmiṃ samaye mogho atīto mogho anāgatoti evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānātīti imamatthaṃ atidisati.

439-443. Saṃsanditunti samānetuṃ. Yasmiṃ samaye khīraṃ hotīti yasmiṃ kāle bhūtupādāyasaññitaṃ upādānavisesaṃ upādāya khīrapaññatti hoti. Na tasmiṃ…pe… gacchati khīrapaññattiupādānassa dadhiādipaññattiyā anupādānato. Paṭiniyatavatthukā hi ekā lokasamaññā, tenāha ‘‘ye dhamme upādāyā’’tiādi. Tattha saṅkhāyati etāyāti saṅkhā, paññatti. Niddhāretvā vacanti vadanti etāyāti nirutti. Namanti etenāti nāmaṃ. Voharanti etenāti vohāro, paññattiyeva. Esa nayo sabbatthāti ‘‘yasmiṃ samaye’’tiādinā khīre vuttanayaṃ dadhiādīsu atidisati.

Samanujānanamattakānīti ‘‘idaṃ khīraṃ, idaṃ dadhī’’tiādinā tādise bhūtupādāyarūpavisese loke paramparābhataṃ paññattiṃ appaṭikkhipitvā samanujānanaṃ viya paccayavisesavisiṭṭhaṃ rūpādikhandhasamūhaṃ upādāya ‘‘oḷāriko attapaṭilābho’’ti ca ‘‘manomayo attapaṭilābho’’ti ca ‘‘arūpo attapaṭilābho’’ti ca tathā tathā samanujānanamattakāni, na ca tabbinimutto upādānato añño koci attho atthīti attho. Niruttimattakānīti saddaniruttiyā gahaṇūpāyamattakāni. ‘‘Satto phassoti hi saddaggahaṇuttarakālaṃ tadanuviddhapaṇṇattiggahaṇamukheneva tadatthāvabodho. Vacanapathamattakānīti tasseva vevacanaṃ. Vohāramattakānīti tathā tathā vohāramattakāni. Nāmapaṇṇattimattakānīti tasseva vevacanaṃ, taṃtaṃnāmapaññāpanamattakāni. Sabbametanti ‘‘attapaṭilābho’’ti vā ‘‘satto’’ti vā ‘‘poso’’ti vā sabbametaṃ vohāramattakaṃ paramatthato anupalabbhanato, tenāha ‘‘yasmā paramatthato satto nāma natthī’’tiādi.

Yadi evaṃ kasmā taṃ buddhehipi vuccatīti āha ‘‘buddhānaṃ pana dve kathā’’tiādi. Sammutiyā vohārassa kathanaṃ sammutikathā. Paramatthassa sabhāvadhammassa kathanaṃ paramatthakathā. Aniccādikathāpi paramatthasannissitakathā paramatthakathāti katvā paramatthakathā. Paramatthadhammo hi ‘‘anicco, dukkho, anattā’’ti ca vuccati, na sammutidhammo. Kasmā panevaṃ duvidhā buddhānaṃ kathāpavattīti tattha kāraṇamāha ‘‘tattha yo’’tiādinā. Yasmā paramatthakathāya saccasampaṭivedho, ariyasaccakathā ca sikhāppattā desanā, tasmā vineyyapuggalavasena sammutikathaṃ kathentopi bhagavā paramatthakathaṃyeva kathetīti āha ‘‘tassa bhagavā āditova…pe… kathetī’’ti, tenāha ‘‘tathā’’tiādi, tenassa katthaci sammutikathāpubbikā paramatthakathā hoti puggalajjhāsayavasena, katthaci paramatthakathāpubbikā sammutikathā. Iti vineyyadamanakusalassa satthu vineyyajjhāsayavasena tathā tathā desanāpavattīti dasseti. Sabbattha pana bhagavā dhammataṃ avijahanto eva sammutiṃ anuvattati, sammutiṃ apariccajantoyeva dhammataṃ vibhāveti, na tattha abhinivesātidhāvanāni. Vuttañhetaṃ ‘‘janapadaniruttiṃ nābhiniviseyya, samaññaṃ nātidhāveyyā’’ti.

Paṭhamaṃ sammutiṃ katvā kathanaṃ pana veneyyavasena yebhuyyena buddhānaṃ āciṇṇanti taṃ kāraṇena saddhiṃ dassento ‘‘pakatiyā panā’’tiādimāha. Nanu ca sammuti nāma paramatthato avijjamānattā abhūtā, taṃ kathaṃ buddhā kathentīti āha ‘‘sammutikathaṃ kathentāpī’’tiādi. Saccamevāti tathameva. Sabhāvamevāti sammutibhāvena taṃsabhāvameva, tenāha ‘‘amusāvā’’ti. Paramatthassa pana saccādibhāve vattabbameva natthi.

Imesaṃ pana sammutiparamatthānaṃ ko viseso? Yasmiṃ bhinne, buddhiyā vā avayavavinibbhoge kate na taṃsaññā, so ghaṭapaṭādippabhedo sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Evaṃ santepi vuttanayena sammutipi saccasabhāvā evāti āha ‘‘duve saccāni akkhāsī’’tiādi.

Idāni nesaṃ saccasabhāvaṃ kāraṇena dassento ‘‘saṅketavacanaṃ saccanti gāthamāha. Tattha saṅketavacanaṃ saccaṃ visaṃvādanābhāvato. Tattha hetumāha ‘‘lokasammutikāraṇa’’nti. Lokasiddhā hi sammuti saṅketavacanassa avisaṃvādanatāya kāraṇaṃ. Paramo uttamo attho paramattho, dhammānaṃ yathābhūtasabhāvo. Tassa vacanaṃ saccaṃ yāthāvato avisaṃvādanavasena ca pavattanato. Tattha kāraṇamāha ‘‘dhammānaṃ bhūtalakkhaṇa’’nti, sabhāvadhammānaṃ yo bhūto aviparīto sabhāvo, tassa lakkhaṇaṃ aṅganaṃ ñāpananti katvā.

Yadi tathāgato paramatthasaccaṃ sammadeva abhisambujjhitvā ṭhitopi lokasamaññaṃ gahetvāva vadati, ko ettha lokiyamahājanehi visesoti āha. ‘‘Yāhi tathāgato voharati aparāmāsa’’ntiādi. Lokiyamahājano appahīnaparāmāsattā ‘‘etaṃ mamā’’tiādinā parāmasanto voharati, tathāgato pana sabbaso pahīnaparāmāsattā aparāmasanto yasmā lokasamaññāhi vinā lokiyo attho loke kenaci duviññeyyo, tasmā tāhi taṃ voharati. Tathā voharanto eva ca attano desanāvilāsena veneyyasatte paramatthasacce patiṭṭhapeti. Desanaṃ vinivaṭṭetvāti heṭṭhā pavattitakathāya vinivaṭṭetvā vivecetvā desanaṃ ‘‘aparāmāsa’’nti taṇhāmānaparāmāsappahānakittanena arahattanikūṭena niṭṭhāpesi. Yaṃ yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Poṭṭhapādasuttavaṇṇanāya līnatthappakāsanā.

10. Subhasuttavaṇṇanā

Subhamāṇavakavatthuvaṇṇanā

444. ‘‘Aciraparinibbute’’ti satthu parinibbutabhāvassa cirakālatāpaṭikkhepena āsannatā dassitā, kālaparicchedo na dassitoti taṃ paricchedato dassetuṃ ‘‘parinibbānato uddhaṃ māsamatte kāle’’ti vuttaṃ. Tattha matta-ggahaṇena kālassa asampuṇṇataṃ joteti. Tudisaññito gāmo nivāso etassāti todeyyo. Taṃ panesa yasmā soṇadaṇḍo viya campaṃ, kūṭadanto viya ca khāṇumataṃ ajjhāvasati, tasmā vuttaṃ ‘‘tassa adhipatittā’’ti issarabhāvatoti attho. Samāhāranti sannicayaṃ. Paṇḍito gharamāvaseti yasmā appatarappatarepi vayamāne bhogā khiyanti, appatarappatarepi sañciyamāne vaḍḍhanti, tasmā viññujātiko kiñci vayaṃ akatvā āyameva uppādento gharāvāsaṃ anutiṭṭheyyāti lobhādesitaṃ paṭipattiṃ upadisati.

Adānameva sikkhāpetvā lobhābhibhūtatāya tasmiṃyeva ghare sunakho hutvā nibbatti. Lobhavasikassa hi duggati pāṭikaṅkhā. Ativiya piyāyati pubbaparicayena. Piṇḍāya pāvisi subhaṃ māṇavaṃ anuggaṇhitukāmo. Niraye nibbattissasi katokāsassa kammassa paṭibāhituṃ asakkuṇeyyabhāvato.

Brāhmaṇacārittassa bhāvitataṃ sandhāya, tathā pitaraṃ ukkaṃsento ca ‘‘brahmaloke nibbatto’’ti āha. Taṃ pavattiṃ pucchīti sutametaṃ mayā ‘‘mayhaṃ pitā sunakho hutvā nibbatto’’ti tumhehi vuttaṃ, kimidaṃ saccanti pucchi. Tatheva vatvāti yathā pubbe sunakhassa vuttaṃ, tatheva vatvā. Avisaṃvādanatthanti saccāpanatthaṃ ‘‘todeyyabrāhmaṇo sunakho hutvā nibbatto’’ti attano vacanassa avisaṃvādanatthaṃ avisaṃvādabhāvassa dassanatthanti attho. Sabbaṃ dassesīti buddhānubhāvena so sunakho taṃ sabbaṃ netvā dassesi, na jātissaratāya. Bhagavantaṃ disvā bhukkaraṇaṃ pana purimajātisiddhavāsanāvasena. Cuddasa pañhe pucchitvāti ‘‘dissanti hi bho gotama manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā. Dissanti nīcakulīnā, dissanti uccākulīnā. Dissanti duppaññā, dissanti paññāvanto’’ti (ma. ni. 3.289). Ime cuddasa pañhe pucchitvā, aṅgasubhatāya kiresa ‘‘subho’’ti nāmaṃ labhi.

445. ‘‘Ekā ca me kaṅkhā atthī’’ti iminā upari pucchiyamānassa pañhassa pageva tena abhisaṅkhatabhāvaṃ dasseti. Visabhāgavedanāti dukkhavedanā. Sā hi kusalakammanibbatte attabhāve uppajjanakasukhavedanāpaṭipakkhabhāvato ‘‘visabhāgavedanā’’ti. Kāyaṃ gāḷhā hutvā bādhati pīḷetīti ‘‘ābādho’’ti ca vuccati. Ekadese uppajjitvāti sarīrassa ekadese uṭṭhitāpi ayapaṭṭena ābandhitvā viya gaṇhāti aparivattabhāvakaraṇato, etena balavarogo ābādho nāmāti dasseti. Kicchajīvitakaroti asukhajīvitāvaho, etena dubbalo appamattako rogo ātaṅkoti dasseti. Uṭṭhānanti sayananisajjādito uṭṭhahanaṃ, tena yathā tathā aparāparaṃ sarīrassa parivattanaṃ vadati. Garukanti bhāriyaṃ kicchasiddhikaṃ. Kāye balaṃ na hotīti etthāpi ‘‘gilānassevā’’ti padaṃ ānetvā sambandhitabbaṃ. Heṭṭhā catūhi padehi aphāsuvihārābhāvaṃ pucchitvā idāni phāsuvihārasabbhāvaṃ pucchati, tena saviseso phāsuvihāro pucchitoti daṭṭhabbo, asatipi atisayatthajotane sadde atisayatthassa labbhanato yathā ‘‘abhirūpāya deyyaṃ dātabba’’nti.

447. Kālañca samayañca upādāyāti. Ettha kālo nāma upasaṅkamanassa yuttapattakālo. Samayo nāma tasseva paccayasāmaggī, atthato tajjaṃ sarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ sallakkhaṇanti dassetuṃ ‘‘kālañcā’’tiādi vuttaṃ. Pharissatīti vaḍḍhissati.

448. Cetiyaraṭṭheti cetiraṭṭhe. Ya-kārena hi padaṃ vaḍḍhetvā vuttaṃ. Cetiraṭṭhato aññaṃ visuṃyevekaṃ raṭṭhanti ca vadanti. Maraṇapaṭisaṃyuttanti maraṇaṃ nāma tādisānaṃ roga vaseneva hotīti yena rogena taṃ jātaṃ, tassa sarūpapucchā, kāraṇapucchā, maraṇahetukacittasantāpapucchā, tassa ca santāpassa sabbalokasādhāraṇatā, tathā maraṇassa ca appatikāratāti evaṃ ādinā maraṇapaṭisaṃyuttaṃ sammodanīyaṃ kathaṃ kathesīti dassetuṃ ‘‘bho ānandā’’tiādi vuttaṃ. Na randhagavesī māro viya, na vīmaṃsanādhippāyo uttaramāṇavo viyāti adhippāyo. Yesu dhammesūti vimokkhupāyesu niyyānadhammesu. Dharantīti tiṭṭhanti, pavattantīti attho.

449. Atthappayuttatāya saddapayogassa saddappabandhalakkhaṇāni tīṇi piṭakāni tadatthabhūtehi sīlādīhi dhammakkhandhehi saṅgayhantīti vuttaṃ ‘‘tīṇi piṭakāni tīhi khandhehi saṅgahetvā’’ti. Saṅkhittena kathitanti ‘‘tiṇṇaṃ khandhāna’’nti evaṃ gahaṇato sāmaññato cāti saṅkhepeneva kathitaṃ. ‘‘Katamesaṃ tiṇṇa’’nti ayaṃ adiṭṭhajotanā pucchā, na kathetukamyatā pucchāti vuttaṃ ‘‘vitthārato pucchissāmī ‘ti cintetvā ‘katamesaṃ tiṇṇa’nti āhā’’ti. Kathetukamyatābhāve panassa therassa vacanatā siyā.

Sīlakkhandhavaṇṇanā

450-453. Sīlakkhandhassāti ettha iti-saddo ādiattho, pakārattho vā, tena ‘‘ariyassa samādhikkhandhassa…pe… patiṭṭhāpesī’’ti ayaṃ ettako pāṭho dassitoti daṭṭhabbaṃ tenāha ‘‘tesu dassitesū’’ti, uddesavasenāti adhippāyo. Bhagavatā vuttanayenevāti sāmaññaphaladesanādīsu bhagavatā desitanayeneva, tenassa suttassa satthubhāsitabhāvaṃ jinavacanabhāvaṃ dasseti. Sāsane na sīlameva sāroti ariyamaggasāre bhagavato sāsane yathā dassitaṃ sīlaṃ sāro eva na hoti sāravato mahato rukkhassa papaṭikaṭṭhāniyattā. Yadi evaṃ kasmā idha gahitanti āha ‘‘kevalañhetaṃ patiṭṭhāmattakamevā’’ti. Jhānādiuttarimanussadhamme adhigantukāmassa adhiṭṭhānamattaṃ tattha appatiṭṭhitassa tesaṃ asambhavato. Atha vā na sīlameva sāroti kāmañcettha sāsane ‘‘maggasīlaṃ, phalasīla’’nti idaṃ lokuttarasīlampi sārameva, tathāpi na sīlakkhandho eva sāro atha kho samādhikkhandhopi paññākkhandhopi sāro evāti evamettha attho daṭṭhabbo. Purimo eva sāro, tenāha ‘‘ito uttarī’’tiādi.

Samādhikkhandhavaṇṇanā

454. Kasmā panettha thero samādhikkhandhaṃ puṭṭho indriyasaṃvarādike vissajjesi, nanu evaṃ sante aññaṃ puṭṭho aññaṃ byākaronto ambaṃ puṭṭho labujaṃ byākaronto viya hotīti īdisī codanā idha anokāsāti dassento ‘‘kathañca māṇava bhikkhu…pe… samādhikkhandhaṃ dassetukāmo ārabhī’’ti āha, tenettha indriyasaṃvarādayopi samādhiupakārataṃ upādāya samādhikkhandhapakkhikāni uddiṭṭhānīti dasseti rūpajjhānāneva āgatāni, na arūpajjhānāni rūpāvacaracatutthajjhānadesanānantaraṃ abhiññādesanāya avasaroti katvā. Rūpāvacaracatutthajjhānapādikā hi saparibhaṇḍā chapi abhiññāyo. Lokiyā abhiññā pana sijjhamānā yasmā aṭṭhasu samāpattīsu cuddasavidhena cittaparidamanena vinā na ijjhanti, tasmā abhiññāsu desiyamānāsu arūpajjhānānipi desitāneva honti nānantariyabhāvato, tenāha ‘‘ānetvā pana dīpetabbānī’’ti. Vuttanayena desitāneva katvā saṃvaṇṇakehi pakāsetabbānīti attho. Aṭṭhakathāyaṃ pana ‘‘catutthajjhānaṃ upasampajja viharatī’’ti imināva arūpajjhānampi saṅgahitanti dassetuṃ ‘‘catutthajjhānena hī’’tiādi vuttaṃ. Catutthajjhānañhi rūpavirāgabhāvanāvasena pavattaṃ ‘‘arūpajjhāna’’nti vuccatīti.

471-480. Na cittekaggatāmattakenevāti ettha heṭṭhā vuttanayānusārena attho veditabbo. Lokiyassa samādhikkhandhassa adhippetattā ‘‘na citte…pe… atthī’’ti vuttaṃ. Ariya-saddo cettha suddhapariyāyo, na lokuttarapariyāyo. Tathā heṭṭhāpi lokiyābhiññāpaṭisambhidāhi vināva arahatte adhigate nattheva uttariṃkaraṇīyanti sakkā vattuṃ yadatthaṃ bhagavati brahmacariyaṃ vussati, tassa siddhattā. Idha pana lokiyābhiññāpi āgatā eva. Sesaṃ suviññeyyameva.

Subhasuttavaṇṇanāya līnatthappakāsanā.

11. Kevaṭṭasuttavaṇṇanā

Kevaṭṭagahapatiputtavatthuvaṇṇanā

481. Pāvārikambavaneti pāvārikaseṭṭhino ambabahule upavane. Taṃ kira so seṭṭhī bhagavato anucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādīni sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakasampannaṃ katvā buddhappamukhassa saṅghassa niyyātesi, purimavohārena pana ‘‘pāvārikambavana’’nti vuccati, tasmiṃ pāvārikambavane. Kevaṭṭoti idaṃ tassa nāmaṃ kevaṭṭehi saṃrakkhitattā, tesaṃ vā santike saṃvaḍḍhitattāti keci. ‘‘Gahapatiputtassā’’ti ettha kāmaṃ tadā so gahapatiṭṭhāne ṭhito, pitu panassa acirakālaṃkatatāya purimasamaññāya ‘‘gahapatiputto’’ tveva voharīyati, tenāha ‘‘gahapati mahāsālo’’ti. Mahāvibhavatāya mahāsāro, gahapatīti attho ra-kārassa la-kāraṃ katvā ‘‘mahāsālo sukhumālo aha’’ntiādīsu (a. ni. 3.39) viya. Saddhāsampannoti pothujjanikāya saddhāya vasena saddhā samannāgato.

Samiddhāti sammadeva iddhā, iddhiyā vibhavasampattiyā vepullappattāti attho. ‘‘Ehi tvaṃ bhikkhu anvaddhamāsaṃ, anumāsaṃ, anusaṃvaccharaṃ vā manussānaṃ pasādāya iddhipāṭihāriyaṃ karohī’’ti ekassa bhikkhuno āṇāpanaṃ tasmiṃ ṭhāne tassa ṭhapanaṃ nāma hotīti āha ‘‘ṭhānantare ṭhapetū’’ti. Uttarimanussānaṃ dhammatoti uttarimanussānaṃ buddhādīnaṃ adhigamadhammato. Niddhāraṇe cetaṃ nissakkaṃ. Iddhipāṭihāriyañhi tato niddhāreti. Manussadhammato uttarīti pakatimanussadhammato upari. Pajjalitapadīpoti pajjalanto padīpo.

482. Na dhaṃsemīti guṇasampattito na cāvemi, tenāha ‘‘sīlabheda’’ntiādi. Vissāsaṃ vaḍḍhetvā bhagavati attano vissatthabhāvaṃ brūhetvā vibhūtaṃ pākaṭaṃ katvā.

Iddhipāṭihāriyavaṇṇanā

483-4. Ādīnavanti dosaṃ. Gandhārīti cūḷagandhārī, mahāgandhārīti dve gandhārīvijjā. Tattha cūḷagandhārī nāma tivassato oraṃ matānaṃ sattānaṃ upapannaṭṭhānajānanavijjā. Mahāgandhārī tampi jānāti tato uttaripi iddhividhañāṇakappaṃ yebhuyyena iddhividhakiccaṃ sādheti. Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā bahudhāpi attānaṃ dasseti, hatthiādīnipi dasseti, dassanīyopi hoti, aggithambhampi karoti, jalathambhampi karoti, ākāsepi attānaṃ dasseti. Sabbaṃ indajālasadisaṃ daṭṭhabbaṃ. Aṭṭoti dukkhito bādhito, tenāha ‘‘pīḷito’’ti.

Ādesanāpāṭihāriyavaṇṇanā

485. Kāmaṃ ‘‘cetasika’’nti padaṃ ye cetasi niyuttā cittena sampayuttā, tesaṃ sādhāraṇavacanaṃ, sādhāraṇe pana gahite cittaviseso gahitova hoti, sāmaññajotanā ca visese avatiṭṭhatīti cetasikaggahaṇassa adhippāyaṃ vivaranto ‘‘somanassadomanassaṃ adhippeta’’nti āha. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo, saddhādayo ca dassitā honti, domanassaggahaṇena dosādayo. Vitakkavicārā pana sarūpeneva dassitā. Evaṃ tava manoti iminā ākārena tava mano pavattoti attho. Kena pakārena pavattoti āha ‘‘somanassito vā’’tiādi. ‘‘Evaṃ tava mano’’ti idaṃ pana somanassitatādimattadassanaṃ, na pana yena yena somanassito vā domanassito vā, taṃ taṃ dassanaṃ. Dutiyanti ‘‘itthampi te mano’’ti idaṃ. Itipīti ettha iti-saddo nidassanattho ‘‘atthīti kho, kaccāna, ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90) viya, tenāha ‘‘imañca imañca atthaṃ cintayamāna’’nti pi-saddo vuttatthasampiṇḍanattho. Parassa cintaṃ manati jānāti etenāti cintāmaṇi. Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhasutādivisesasañjānanamukhena cittācāraṃ anuminanto kathetīti keci. Apare ‘‘vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasenā’’ti vadanti.

Anusāsanīpāṭihāriyavaṇṇanā

486. Pavattentāti pavattanakā hutvā, pavattanavasenāti attho. ‘‘Eva’’nti hi padaṃ yathānusiṭṭhāya anusāsaniyā vidhivasena, paṭisedhavasena ca pavattiākāraparāmasanaṃ, sā ca sammāvitakkānaṃ micchāvitakkānañca pavattiākāradassanavasena pavattati tattha ānisaṃsassa ādīnavassa ca vibhāvanatthaṃ. Aniccasaññameva na niccasaññanti attho. Paṭiyogīnivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evaṃ saddaggahaṇassa attho, payojanañca vuttanayeneva veditabbaṃ. Idaṃgahaṇepi eseva nayo. Pañcakāmaguṇikarāganti nidassanamattaṃ daṭṭhabbaṃ, tadaññarāgassa, dosādīnañca pahānassa icchitattā, tappahānassa ca tadaññarāgādikhepanassa upāyabhāvato tathā vuttaṃ duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭipakkhabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ tassādhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantariyabhāvato. Iddhividhaṃ iddhipāṭihāriyanti dasseti iddhidassanena parasantāne pasādādīnaṃ paṭipakkhassa haraṇato. Iminā nayena sesapadadvayepi attho veditabbo. Satataṃ dhammadesanāti sabbakālaṃ desetabbadhammadesanā.

Iddhipāṭihāriyenāti sahayoge karaṇavacanaṃ, iddhipāṭihāriyena saddhinti attho. Ādesanāpāṭihāriyenāti etthāpi eseva nayo. Dhammasenāpatissa āciṇṇanti yojanā. ‘‘Cittācāraṃ ñatvā’’ti iminā ādesanāpāṭihāriyaṃ dasseti. ‘‘Dhammaṃ desesī’’ti iminā anusāsanīpāṭihāriyaṃ ‘‘buddhānaṃ satataṃ dhammadesanā’’ti anusāsanīpāṭihāriyassa tattha sātisayatāya vuttaṃ. Saupārambhāni patirūpena upārambhitabbato. Sadosāni dosasamucchindanassa anupāyabhāvato. Sadosattā eva addhānaṃ na tiṭṭhanti cirakālaṭṭhāyīni na honti. Addhānaṃ atiṭṭhanato na niyyantīti phalena hetuno anumānaṃ. Aniyyānikatāya hi tāni anaddhaniyāni. Anusāsanīpāṭihāriyaṃ anupārambhaṃ visuddhippabhavato, visuddhinissayato ca. Tato eva niddosaṃ. Na hi tattha pubbāparavirodhādidosasambhavo. Niddosattā eva addhānaṃ tiṭṭhati paravādavātehi, kilesavātehi ca anupahantabbato. Tasmāti yathāvuttakāraṇato, tena saupārambhādiṃ, anupārambhādiṃ cāti ubhayaṃ ubhayattha yathākkamaṃ gārayhapāsaṃsabhāvānaṃ hetubhāvena paccāmasati.

Bhūtanirodhesakavatthuvaṇṇanā

487. Aniyyānikabhāvadassanatthanti yasmā mahābhūtapariyesako bhikkhu purimesu dvīsu pāṭihāriyesu vasippatto kusalopi samāno mahābhūtānaṃ aparisesanirodhasaṅkhātaṃ nibbānaṃ nāvabujjhi, tasmā tāni niyyānāvahatābhāvato aniyyānikānīti tesaṃ aniyyānikabhāvadassanatthaṃ. Tatiyaṃ pana takkarassa ekantato niyyānāvahanti tasseva niyyānikabhāvadassanatthaṃ.

Evametissā desanāya mukhyapayojanaṃ dassetvā idāni anusaṅgikampi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Mahābhūte pariyesantoti aparisesaṃ nirujjhanavasena mahābhūte gavesanto, tesaṃ anavasesanirodhaṃ vīmaṃsantoti attho. Vicaritvāti dhammatāya codiyamāno vicaritvā. Dhammatāsiddhaṃ kiretaṃ, yadidaṃ tassa bhikkhuno tathā vicaraṇaṃ, yathā abhijātiyaṃ mahāpathavikampādi. Mahantabhāvappakāsanatthanti sadevake loke anaññasādhāraṇassa buddhānaṃ mahantabhāvassa mahānubhāvatāya dīpanatthaṃ. Idañca kāraṇanti sabbesampi buddhānaṃ sāsane īdiso eko bhikkhu tadānubhāvappakāsano hotīti idampi kāraṇaṃ dassento.

Katthāti nimitte bhummaṃ, tasmā katthāti kismiṃ ṭhāne kāraṇabhūte. Kiṃ āgammāti kiṃ ārammaṇaṃ paccayabhūtaṃ adhigantvā, tenāha ‘‘kiṃ pattassā’’ti. Teti mahābhūtā. Appavattivasenāti anuppajjanavasena. Sabbākārenāti vacanatthalakkhaṇādisamuṭṭhānakalāpacuṇṇanānattekattavinibbhogāvinibbhoga- sabhāgavisabhāgaajjhattikabāhirasaṅgahapaccayasamannāhārapaccayavibhāgākārato, sasambhārasaṅkhepasasambhāravibhattisalakkhaṇasaṅkhepasalakkhaṇavibhattiākārato cāti sabbena ākārena.

488. Dibbanti ettha pañcahi kāmaguṇehi samaṅgībhūtā hutvā vicaranti, kīḷanti, jotanti cāti devo, devaloko. Taṃ yanti upagacchanti etenāti devayāniyo. Vasaṃ vattentoti ettha vasavattanaṃ nāma yathicchitaṭṭhānagamanaṃ. Cattāro mahārājāno etesaṃ issarāti cātumahārājikā yā devatā maggaphalalābhino tā tamatthaṃ ekadesena jāneyyuṃ buddhavisayo panāyaṃ pañhoti cintetvā ‘‘na jānāmā’’ti āhaṃsu, tenāha ‘‘buddhavisaye’’tiādi. Ajjhottharaṇaṃ nāmettha nippīḷananti āha ‘‘punappunaṃ pucchatī’’ti. Abhikkantatarāti rūpasampattiyā ceva paññāpaṭibhānādiguṇehi ca amhe abhibhuyya paresaṃ kāmanīyatarā. Paṇītatarāti uḷāratarā, tenāha ‘‘uttamatarā’’ti.

491-3. Devayāniyasadiso iddhividhañāṇasseva adhippetattā. ‘‘Devayāniyamaggoti vā …pe… sabbametaṃ iddhividhañāṇasseva nāma’’nti idaṃ pāḷiyaṃ aṭṭhakathāsu ca tattha tattha āgataruḷhivasena vuttaṃ.

494. Āgamanapubbabhāge nimittanti brahmuno āgamanassa pubbabhāge uppajjananimittaṃ. Pāturahosīti āvi bhavi. Pākaṭo ahosīti pakāso ahosi.

497. Padesenāti ekadesena, upādinnakavasena, sattasantānapariyāpannenāti attho. Anupādinnakepīti anindriyabaddhepi. Nippadesato anavasesato. Pucchāmūḷhassāti pucchituṃ ajānantassa. Pucchāya dosaṃ dassetvāti tena katapucchāya pucchitākāre dosaṃ vibhāvetvā. Yasmā vissajjanaṃ nāma pucchānurūpaṃ pucchāsabhāgena vissajjetabbato, na ca tathāgatā virajjhitvā katapucchānurūpaṃ vissajjenti, atthasabhāgatāya ca vissajjanassa pucchakā tadatthaṃ anavabujjhantā sammuyhanti, tasmā pucchāya sikkhāpanaṃ buddhāciṇṇaṃ, tenāha ‘‘pucchaṃ sikkhāpetvā’’tiādi.

498. Appatiṭṭhāti appaccayā, sabbaso samucchinnakāraṇāti attho. Upādinnaṃ yevāti indriyabaddhameva. Yasmā ekadisābhimukhaṃ santānavasena saṇṭhite rūpappabandhe dīghasamaññā taṃ upādāya tato appake rassasamaññā tadubhayañca visesato rūpaggahaṇamukhena gayhati, tasmā āha ‘‘dīghañca rassañcāti saṇṭhānavasena upādārūpaṃ vutta’’nti. Appaparimāṇe rūpasaṅghāte aṇusamaññā, taṃ upādāya tato mahati thūlasamaññā. Idampi dvayaṃ visesato rūpaggahaṇamukhena gayhati, tenāha ‘‘imināpī’’tiādi. Pi-saddena cettha ‘‘saṇṭhānavasena upādārūpaṃ vutta’’nti etthāpi vaṇṇamattameva kathitanti imamatthaṃ samuccinatīti vadanti. Subhanti sundaraṃ, iṭṭhanti attho. Asubhanti asundaraṃ, aniṭṭhanti vuttaṃ hoti. Tenevāha ‘‘iṭṭhāniṭṭhārammaṇaṃ panevaṃ kathita’’nti. Dīghaṃ rassaṃ, aṇuṃ thūlaṃ, subhāsubhanti tīsu ṭhānesu upādārūpasseva gahaṇaṃ, bhūtarūpānaṃ visuṃ gahitattā. Nāmanti vedanādikkhandhacatukkaṃ tañhi ārammaṇābhimukhaṃ namanato, nāmakaraṇato ca ‘‘nāma’’nti vuccati. Heṭṭhā ‘‘dīghaṃ rassa’’ntiādinā vuttameva idha ruppanaṭṭhena ‘‘rūpa’’nti gahitanti āha ‘‘dīghādibhedaṃ rūpañcā’’ti. Dīghādīti ca ādi-saddena āpādīnañca saṅgaho daṭṭhabbo. Yasmā vā dīghādisamaññā na rūpāyatanavatthukāva, atha kho bhūtarūpavatthukāpi. Tathā hi saṇṭhānaṃ phusanamukhenapi gayhati, tasmā dīgharassādiggahaṇena bhūtarūpampi gayhatevāti ‘‘dīghādibhedaṃ rūpa’’micceva vuttaṃ. Kiṃ āgammāti kiṃ adhigantvā kissa adhigamahetu. ‘‘Uparujjhatī’’ti idaṃ anuppādanirodhaṃ sandhāya vuttaṃ, na khaṇanirodhanti āha ‘‘asesametaṃ nappavattatī’’ti.

499. Viññātabbanti visiṭṭhena ñātabbaṃ, ñāṇuttamena ariyamaggañāṇena paccakkhato jānitabbanti attho, tenāha ‘‘nibbānassetaṃ nāma’’nti. Nidissatīti nidassanaṃ, cakkhuviññeyyaṃ. Na nidassanaṃ anidassanaṃ, acakkhuviññeyyanti etamatthaṃ vadanti. Nidassanaṃ vā upamā, taṃ etassa natthīti anidassanaṃ. Na hi nibbānassa niccassa ekassa accantasantapaṇītasabhāvassa sadisaṃ nidassanaṃ kutoci labbhatīti. Yaṃ ahutvā sambhoti, hutvā paṭiveti taṃ saṅkhataṃ udayavayantehi saantaṃ, asaṅkhatassa pana nibbānassa niccassa te ubhopi antā na santi, tato eva navabhāvāpagamasaṅkhāto jarantopi tassa natthīti āha ‘‘uppādanto…pe… ananta’’nti. ‘‘Titthassa nāma’’nti vatvā tattha nibbacanaṃ dassetuṃ ‘‘papanti etthāti papa’’nti vuttaṃ. Ettha hi papanti pānatitthaṃ. Bha-kāro kato niruttinayena. Visuddhaṭṭhena vā sabbatopabhaṃ, kenaci anupakkiliṭṭhatāya samantato pabhassaranti attho. Yena nibbānaṃ adhigataṃ, taṃ santatipariyāpannānaṃyeva idha anuppādanirodho adhippetoti vuttaṃ ‘‘upādinnakadhammajātaṃ nirujjhati appavattaṃ hotī’’ti.

Tatthāti ‘‘viññāṇassa nirodhenā’’ti yaṃ padaṃ vuttaṃ, tasmiṃ. ‘‘Viññāṇa’’nti viññāṇaṃ uddharati vibhattabbattā etthetaṃ uparujjhatīti etasmiṃ nibbāne etaṃ nāmarūpaṃ carimakaviññāṇanirodhena anuppādavasena nirujjhati anupādisesāya nibbānadhātuyā, tenāha ‘‘vijjhātadīpasikhā viya apaṇṇattikabhāvaṃ yātī’’ti. ‘‘Carimakaviññāṇa’’nti hi arahato cuticittaṃ adhippetaṃ. ‘‘Abhisaṅkhāraviññāṇassāpī’’tiādināpi saupādisesanibbānamukhena anupādisesanibbānameva vadati nāmarūpassa anavasesato uparujjhanassa adhippetattā, tenāha ‘‘anuppādavasena uparujjhatī’’ti. Sotāpattimaggañāṇenāti kattari, karaṇe vā karaṇavacanaṃ. Nirodhenāti pana hetumhi. Etthāti etasmiṃ nibbāne. Sesamettha yaṃ atthato na vibhattaṃ, taṃ suviññeyyameva.

Kevaṭṭasuttavaṇṇanāya līnatthappakāsanā.

12. Lohiccasuttavaṇṇanā

Lohiccabrāhmaṇavatthuvaṇṇanā

501. Sālavatikāti itthiliṅgavasena tassa gāmassa nāmaṃ. Gāmaṇikābhāvenāti keci. Lohito nāma tassa kule pubbapuriso, tassa vasena lohiccoti tassa brāhmaṇassa gottato āgataṃ nāmaṃ.

502. ‘‘Diṭṭhigata’’nti laddhimattaṃ adhippetanti āha ‘‘na pana ucchedasassatānaṃ aññatara’’nti. Na hi ucchedasassatagāhavinimutto koci diṭṭhigāho atthi. ‘‘Bhāsati yevā’’ti tassā laddhiyā loke pākaṭabhāvaṃ dasseti. Attato añño paroti yathā anusāsakato anusāsitabbo paro, evaṃ anusāsitabbatopi anusāsako paroti vuttaṃ ‘‘paro parassāti paro yo’’tiādi. Kiṃ-saddāpekkhāya cettha ‘‘karissatī’’ti anāgatakālavacanaṃ, anāgatepi vā tena tassa kātabbaṃ natthīti dassanatthaṃ. Kusalaṃ dhammanti anavajjadhammaṃ nikkilesadhammaṃ vimokkhadhammanti attho. ‘‘Paresaṃ dhammaṃ kathessāmī’’ti tehi attānaṃ parivārāpetvā vicaraṇaṃ kiṃ atthiyaṃ āsayabuddhassāpi anurodhena vinā taṃ na hotīti tasmā attanā paṭiladdhaṃ…pe… vihātabbanti vadati. Tenāha ‘‘evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmī’’ti.

504. Soti lohicco brāhmaṇo.

508. Kathāphāsukatthanti kathāsukhatthaṃ, sukhena kathaṃ kathetuñceva sotuñcāti attho. Appeva nāma siyāti ettha pītivasena āmeḍitaṃ daṭṭhabbaṃ. Tathā hi taṃ ‘‘buddhagajjita’’nti vuccati. Bhagavā hi īdisesu ṭhānesu visesato pītisomanassajāto hoti. Tenāha ‘‘ayaṃ kirettha adhippāyo’’tiādi.

Lohiccabrāhmaṇānuyogavaṇṇanā

509. Samudayasañjātīti āyuppādo. Anupubbo kampī-saddo ākaṅkhanattho hotīti ‘‘icchatīti attho’’ti vuttaṃ. Sātisayena vā hitena anukampako anuggaṇhanako hitānukampī. Sampajjatīti āsevanalābhena nippajjati balavatī hoti, avaggahāti attho, tenāha ‘‘niyatā hotī’’ti. Niraye nibbattati micchādiṭṭhiko.

510-11. Dutiyaṃ upapattinti ‘‘nanu rājā pasenadī kosalo’’tiādinā dutiyaṃ upapattiṃ sādhanayuttiṃ. Kāraṇañhi bhagavā upamāmukhena dasseti. Ye cimeti ye ca ime kulaputtā dibbā gabbhā paripācentīti yojanā. Asakkuṇantā upanissayasampattiyā, ñāṇaparipākassa vā abhāvena. Ye pana ‘‘paripaccantī’’ti paṭhanti, tesaṃ ‘‘dibbe gabbhe’’ti vacanavipallāsena payojanaṃ natthi. Attho ca dutiyavikappe vuttanayena veditabbo. Ahitānukampitā ca taṃsamaṅgisattavasena. Divi bhavāti dibbā. Gabbhenti paripaccanavasena santānaṃ pabandhentīti gabbhā. ‘‘Channaṃ devalokāna’’nti nidassanavacanametaṃ. Brahmalokassāpi hi dibbagabbhabhāvo labbhateva dibbavihārahetukattā. Evañca katvā ‘‘bhāvanaṃ bhāvayamānā’’ti idampi vacanaṃ samatthitaṃ hoti. Bhavanti ettha yathāruci sukhasamappitāti bhavā, vimānāni. Devabhāvāvahattā dibbā. Vuttanayeneva gabbhā. Dānādayo devalokasaṃvattaniyapuññavisesā. Dibbā bhavāti devalokapariyāpannā upapattibhavā. Tadāvaho hi kammabhavo pubbe gahito.

Tayocodanārahavaṇṇanā

513. Aniyamitenevāti aniyameneva ‘‘tvaṃ evaṃdiṭṭhiko evaṃ sattānaṃ anatthassa kārako’’ti evaṃ anuddesikeneva. Mānanti ‘‘ahametaṃ jānāmi, ahametaṃ passāmī’’ti evaṃ paṇḍitamānaṃ. Bhinditvāti vidhametvā, jahāpetvāti attho. Tayo satthāreti asampāditaattahito anovādakarasāvako, asampāditaattahito ovādakarasāvako, sampāditaattahito anovādakarasāvakoti ime tayo satthāre. Catuttho pana sammāsambuddho na codanāraho hotīti ‘‘tena pucchite eva kathessāmī’’ti codanārahe tayo satthāre paṭhamaṃ dassesi, pacchā catutthaṃsatthāraṃ. Kāmañcettha catuttho satthā eko adutiyo anaññasādhāraṇo, tathāpi so yesaṃ uttarimanussadhammānaṃ vasena ‘‘dhammamayo kāyo’’ti vuccati, tesaṃ samudāyabhūtopi te guṇāvayave satthuṭṭhāniye katvā dassento bhagavā ‘‘ayampi kho, lohicca, satthā’’ti abhāsi.

Aññāti ya-kāralopena niddeso ‘‘sayaṃ abhiññā’’ti ādīsu (dī. ni. 1.28, 37, 52; ma. ni. 1.284; 2.341; a. ni. 2.5; 10.11; mahāva. 11; dha. pa. 353; kathā. 405) viya. Aññāyāti ca tadatthiye sampadānavacananti āha ‘‘ājānanatthāyā’’ti. Sāvakattaṃ paṭijānitvā ṭhitattā ekadesenassa sāsanaṃ karontīti āha ‘‘nirantaraṃ tassa sāsanaṃ akatvā’’ti. Ukkamitvā vattantīti yathicchitaṃ karontīti attho. Paṭikkamantiyāti anabhiratiyā agāravena apagacchantiyā, tenāha ‘‘anicchantiyā’’tiādi. Ekāyāti ekāya itthiyā. Eko iccheyyāti eko puriso tāya anicchantiyā sampayogaṃ kāmeyya. Osakkanādimukhena itthipurisasambandhanidassanaṃ gehasitaapekkhāvasena tassa satthuno sāvakesu paṭipattīti dasseti. Ativiya virattabhāvato daṭṭhumpi anicchamānaṃ. Lobhenāti parivāravasena uppajjanakalābhasakkāralobhena. Tattha sampādehīti tasmiṃ paṭipattidhamme patiṭṭhitaṃ katvā sampādehi. Ujuṃ karohi kāyavaṅkādivigamena.

515. Evaṃ codanaṃ arahatīti evaṃ vuttanayena sāvakesu appossukkabhāvāpādane niyojanavasena codanaṃ arahati, na paṭhamo viya ‘‘evarūpo tava lobhadhammo’’tiādinā, na ca dutiyo viya ‘‘attānameva tāva tattha sampādehī’’tiādinā. Kasmā? Sampāditaattahitatāya tatiyassa.

Nacodanārahasatthuvaṇṇanā

516. ‘‘Na codanāraho’’ti ettha yasmā codanārahatā nāma satthuvippaṭipattiyā vā sāvakavippaṭipattiyā vā ubhayavippaṭipattiyā vā, tayidaṃ sabbampi imasmiṃ satthari natthi, tasmā na codanārahoti imamatthaṃ dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ.

517. Mayā gahitāya diṭṭhiyāti sabbaso anavajje sammāpaṭipanne paresaṃ sammadeva sammāpaṭipattiṃ dessente satthari abhūtadosāropanavasena micchāgahitāya nirayagāminiyā pāpadiṭṭhiyā. Narakapapātanti narakasaṅkhātaṃ mahāpapātaṃ. Papatanti tatthāti hi papāto. Saggamaggathaleti saggagāmimaggabhūte puññadhammathale. Sesaṃ suviññeyyameva.

Lohiccasuttavaṇṇanāya līnatthappakāsanā.

13. Tevijjasuttavaṇṇanā

518. Uttarenāti ettha ena-saddo disāvācīsaddato pañcamīantato adūrattho icchito, tasmā uttarena-saddena adūratthajotanaṃ dassento ‘‘adūre uttarapasse’’ti āha. Akkharacintakā pana ena-saddayoge avadhivācini pade upayogavacanaṃ icchanti. Attho pana sāmivaseneva icchitoti idha sāmivacanavaseneva vuttaṃ.

519. Kulacārittādīti ādi-saddena mantajjhenābhirūpatādisampattiṃ saṅgaṇhāti. Mantasajjhāyakaraṇatthanti āthabbaṇamantānaṃ sajjhāyakaraṇatthaṃ, tenāha ‘‘aññesaṃ bahūnaṃ pavesanaṃ nivāretvā’’ti.

Maggāmaggakathāvaṇṇanā

520. ‘‘Jaṅghacāra’’nti caṅkamato ito cito ca caraṇamāha. So hi jaṅghāsu kilamathavinodanattho cāroti tathā vutto. Tenāha ‘‘anucaṅkamantānaṃ anuvicarantāna’’nti. Tenāti ubhosupi anucaṅkamanānuvicāraṇānaṃ labbhanato. Sahāyā hi te aññamañña sabhāgavuttikā. ‘‘Maggo’’ti icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti maggo, ujumaggo. Tadañño amaggo, tasmiṃ magge ca amagge ca. Paṭipadanti brahmalokagāmimaggassa pubbabhāgapaṭipadaṃ.

Niyyātīti niyyānīyo, so eva ‘‘niyyāniko’’ti vuttoti āha ‘‘niyyāyanto’’ti. Yasmā niyyātapuggalavasenassa niyyānikabhāvo, tasmā ‘‘niyyāyanto’’ti puggalassa yoniso paṭipajjanavasena niyyāyanto maggo ‘‘niyyātī’’ti vutto. Karotīti attano santāne uppādeti. Uppādentoyeva hi tattha paṭipajjati nāma. Saha byeti vattatīti sahabyo, sahavattanako. Tassa bhāvo sahabyatāti āha ‘‘sahabhāvāyā’’tiādi. Sahabhāvoti ca salokatā, samīpatā vā veditabbā, tenāha ‘‘ekaṭṭhāne pātubhāvāyā’’ti. Sakameva ācariyavādanti attano ācariyena pokkharasātinā kathitameva ācariyavādaṃ. Thometvā paggaṇhitvā ‘‘ayameva ujumaggo ayamañjasāyano’’ti pasaṃsitvā ukkaṃsitvā. Bhāradvājopi sakamevāti bhāradvājopi māṇavo attano ācariyena tārukkhena kathitameva ācariyavādaṃ thometvā paggaṇhitvā vicaratīti yojanā. Tena vuttanti tena yathā tathā vā abhiniviṭṭhabhāvena vuttaṃ pāḷiyaṃ.

521-2. Aniyyānikā vāti appāṭihāriyāva aññamaññassa vāde dosaṃ dassetvā aviparītatthadassanatthaṃ uttararahitā eva. Aññamaññassa vādassa ādito viruddhaggahaṇaṃ viggaho, sveva vivadanavasena aparāparaṃ uppanno vivādoti āha ‘‘pubbuppattiko viggaho aparabhāge vivādo’’ti. Duvidhopi eso viggaho, vivādoti dvidhā vuttopi virodho. Nānāācariyānaṃ vādatoti nānārucikānaṃ ācariyānaṃ vādabhāvato. Nānāvādo nānāvidho vādoti katvā.

523. Ekassāpīti tumhesu dvīsu ekassāpi. Ekasminti sakavādaparavādesu ekasmimpi. Saṃsayo natthīti ‘‘maggo nu kho, na maggo nu kho’’ti saṃsayo vicikicchā natthi. Añjasāyanabhāve pana saṃsayo. Tenāha ‘‘esa kirā’’tiādi. Bhagavā pana yadi sabbattha maggasaññino, evaṃ sati ‘‘kismiṃ vo viggaho’’ti pucchati.

524. ‘‘Icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti maggo, ujumaggo. Tadañño amaggo’’ti vutto vāyamattho. Sabbe teti sabbepi te nānāācariyehi vuttamaggā.

Ye pāḷiyaṃ ‘‘addhariyā brāhmaṇā’’tiādinā vuttā. Addharo nāma yaññaviseso, tadupayogibhāvato ‘‘addhariyā’’ tveva vuccanti yajūni, tāni sajjhāyantīti addhariyā, yajubbedino. Ye ca tittiriisinā kate mante sajjhāyanti, te tittiriyā, yajubbedino eva. Yajubbedasākhā hesā, yadidaṃ tittiraṃ. Chando vuccati visesato sāmavedo, taṃ sarena kāyantīti chandokā, sāmavedino. ‘‘Chandogā’’tipi paṭhanti, so evattho. Bahavo irayo etthāti bavhāri, irubbedo. Taṃ adhīyantīti bavhārijjhā.

‘‘Bahūnī’’ti etthāyaṃ upamāsaṃsandanā – yathā te nānāmaggā ekaṃsato tassa gāmassa vā nigamassa vā pavesāya honti, evaṃ brāhmaṇehi paññāpiyamānāpi nānāmaggā brahmalokūpagamanāya brahmunā sahabyatāya ekaṃseneva hontīti.

527-529. Va-kāro āgamasandhimattanti anatthako va-kāro, tena vaṇṇāgamena padantarasandhimattaṃ katanti attho. Andhapaveṇīti andhapanti. ‘‘Paññāsasaṭṭhi andhā’’ti idaṃ tassā andhapaveṇiyā mahato gacchagumbassa anuparigamanayogyatādassanaṃ. Evañhi te ‘‘suciraṃ velaṃ maggaṃ gacchāmā’’ti evaṃ saññino honti. Nāmakaṃyevāti atthābhāvato nāmamattaṃyeva, taṃ pana bhāsitaṃ tehi sārasaññitampi nāmamattatāya asārabhāvato nihīnamevāti āha ‘‘lāmakaṃyevā’’ti.

530. Yatoti bhummatthe nissakkavacanaṃ, sāmaññajotanā ca visese avatiṭṭhatīti āha ‘‘yasmiṃ kāle’’ti. Āyācantīti patthenti. Uggamanaṃ lokassa bahukārabhāvato tathā thomanāti. Ayaṃ kira brāhmaṇānaṃ laddhi ‘‘brāhmaṇānaṃ āyācanāya candimasūriyā gantvā loke obhāsaṃ karontī’’ti.

532. Idha pana kiṃ vattabbanti imasmiṃ pana appaccakkhabhūtassa brahmuno sahabyatāya maggadesane tevijjānaṃ kiṃ vattabbaṃ atthi, ye paccakkhabhūtānampi candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ na sakkontīti adhippāyo. ‘‘Yatthā’’ti ‘‘idha panā’’ti vuttamevatthaṃ paccāmasati.

Aciravatīnadīupamākathāvaṇṇanā

542. Samabharitāti sampuṇṇā. Tato eva kākapeyyā. Pārāti paratīraṃ. Apāranti orimatīraṃ. Ehīti āgaccha.

544. Pañcasīla…pe… veditabbā yamaniyamādibrāhmaṇadhammānaṃ tadantogadhabhāvato. Tabbiparītāti pañcasīlādiviparītā pañca verādayo. ‘‘Punapī’’ti vatvā ‘‘aparampī’’ti vacanaṃ itarāyapi nadi upamāya saṅgaṇhanatthaṃ.

546. Kāmayitabbaṭṭhenāti kāmanīyabhāvena. Bandhanaṭṭhenāti teneva kāmetabbabhāvena sattānaṃ cittassa ābandhanabhāvena. Kāmañcāyaṃ guṇa-saddo atthantaresupi diṭṭhappayogo, tesaṃ panettha asambhavato pārisesañāyena bandhanaṭṭheyeva yuttoti dassetuṃ ‘‘anujānāmī’’tiādinā atthuddhāro āraddho, esevāti bandhanaṭṭho eva. Na hi rūpādīnaṃ kāmetabbabhāve vuccamāne paṭalaṭṭho yujjati tathā kāmetabbatāya anadhippetattā. Rāsaṭṭhaānisaṃsaṭṭhesupi eseva nayo tathāpi kāmetabbatāya anadhippetattā. Pārisesato pana bandhanaṭṭho gahito. Yadaggena hi nesaṃ kāmetabbatā, tadaggena bandhanabhāvo cāti.

Koṭṭhāsaṭṭhopi tesu yujjateva cakkhuviññeyyādikoṭṭhāsabhāvena nesaṃ kāmetabbato. Koṭṭhāse ca guṇa-saddo dissati ‘‘diguṇaṃ vaḍḍhetabba’’ntiādīsu, sampadāṭṭhopi –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 76);

Ādīsu sopi idha na yujjatīti anuddhaṭo.

Cakkhuviññeyyāti cakkhuviññāṇena vijānitabbā, tena pana vijānanaṃ dassanamevāti āha ‘‘passitabbā’’ti. ‘‘Sotaviññāṇena sotabbā’’ti evamādi etenupāyenāti atidisati. Gavesitampi ‘‘iṭṭha’’nti vuccati, taṃ idha nādhippetanti āha ‘‘pariyiṭṭhā vā hontu mā vā’’ti. Iṭṭhārammaṇabhūtāti sukhārammaṇabhūtā. Kāmanīyāti kāmetabbā. Iṭṭhabhāvena manaṃ appāyantīti manāpā. Piyajātikāti piyasabhāvā.

Gedhenāti lobhena abhibhūtā hutvā pañcakāmaguṇe paribhuñjantīti yojanā. Mucchākāranti mohanākāraṃ. Adhiosannāti adhiggayha ajjhosāya avasannā, tenāha ‘‘ogāḷhā’’ti. Pariniṭṭhānappattāti gilitvā pariniṭṭhāpanavasena pariniṭṭhānaṃ upagatā. Ādīnavanti kāmaparibhoge sampati, āyatiñca dosaṃ apassantā. Ghāsacchādanādisambhoganimittasaṃkilesato nissaranti apagacchanti etenāti nissaraṇaṃ, yoniso paccavekkhitvā tesaṃ paribhogapaññā. Tadabhāvato anissaraṇapaññāti imamatthaṃ dassento ‘‘idametthā’’tiādimāha.

548-9. Āvarantīti kusalappavattiṃ āditova nivārenti. Nivārentīti niravasesato vārayanti. Onandhantīti ogāhantā viya chādenti. Pariyonandhantīti sabbaso chādenti. Āvaraṇādīnaṃ vasenāti āvaraṇādiatthānaṃ vasena. Te hi āsevanabalavatāya purimapurimehi pacchimapacchimā daḷhataratamādibhāvappattā vuttā.

Saṃsandanakathāvaṇṇanā

550. Itthipariggahe sati purisassa pañcakāmaguṇapariggaho paripuṇṇo eva hotīti vuttaṃ ‘‘sapariggahoti itthipariggahena sapariggaho’’ti. ‘‘Itthipariggahena apariggaho’’ti ca idaṃ tevijjabrāhmaṇesu dissamānapariggahānaṃ duṭṭhullatamapariggahābhāvadassanaṃ. Evaṃbhūtānaṃ tevijjānaṃ brāhmaṇānaṃ kā brahmunā saṃsandanā, brahmā pana sabbena sabbaṃ apariggahoti. Veracittena avero, kuto etassa verappayogoti adhippāyo. Cittagelaññasaṅkhātenāti cittuppādagelaññasaññitena, tenassa sabbarūpakāyagelaññabhāvo vutto hoti. Byāpajjhenāti dukkhena. Uddhaccakukkuccādīhīti ādi-saddena tadekaṭṭhā saṃkilesadhammā saṅgayhanti. Appaṭipattihetubhūtāya vicikicchāya sati na kadāci cittaṃ purisassa vase vattati, pahīnāya pana siyā vasavattananti āha ‘‘vicikicchāya abhāvato cittaṃ vase vattetī’’ti. Cittagatikāti cittavasikā, tenāha cittassa vase vattantī’’ti. Na tādisoti brāhmaṇā viya cittavasiko na hoti, atha kho vasībhūtajjhānābhiññatāya cittaṃ attano vase vattetīti vasavattī.

552. Brahmalokamaggeti brahmalokagāmimagge paṭipajjitabbe, paññapetabbe vā, taṃ paññapentāti adhippāyo. Upagantvāti amaggameva ‘‘maggo’’ti micchāpaṭipajjanena upagantvā, paṭijānitvā vā. Paṅkaṃ otiṇṇā viyāti matthake ekaṅgulaṃ vā upaḍḍhaṅgulaṃ vā sukkhatāya ‘‘samatala’’nti saññāya anekaporisaṃ mahāpaṅkaṃ otiṇṇā viya. Anuppavisantīti apāyamaggaṃ brahmalokamaggasaññāya ogāhayanti. Tato eva saṃsīditvā visādaṃ pāpuṇanti. Evanti ‘‘samatala’’ntiādinā vuttanayena. Saṃsīditvāti nimmujjitvā. Sukkhataraṇaṃ maññe tarantīti sukkhanaditaraṇaṃ taranti maññe. Tasmāti yasmā tevijjā amaggameva ‘‘maggo’’ti upagantvā saṃsīdanti, tasmā. Yathā teti yathā te ‘‘samatala’’nti saññāya paṅkaṃ otiṇṇā. Idheva cāti imasmiñca attabhāve. Sukhaṃ vā sātaṃ vā na labhantīti jhānasukhaṃ vā vipassanāsātaṃ vā na labhanti, kuto maggasukhaṃ vā nibbānasātaṃ vāti adhippāyo. Maggadīpakanti maggadīpakābhimataṃ. ‘‘Iriṇa’’nti araññāniyā idaṃ adhivacananti āha ‘‘agāmakaṃ mahārañña’’nti. Migaruruādīnampi anupabhogarukkhehi. Parivattitumpi na sakkā honti mahākaṇṭakatāya. Ñātīnaṃ byasanaṃ vināso ñātibyasanaṃ. Evaṃ bhogasīlabyasanāni veditabbāni. Rogo eva byasati vibādhatīti rogabyasanaṃ. Evaṃ diṭṭhibyasanampi daṭṭhabbaṃ.

554. Jātasaṃvaḍḍhoti jāto hutvā saṃvaḍḍhito. Na sabbaso paccakkhā honti paricayābhāvato. Ciranikkhantoti nikkhanto hutvā cirakālo. Dandhāyitattanti vissajjane mandattaṃ saṇikavutti, taṃ pana saṃsayavasena cirāyanaṃ nāma hotīti āha ‘‘kaṅkhāvasena cirāyitatta’’nti. Vitthāyitattanti sārajjitattaṃ. Aṭṭhakathāyaṃ pana vitthāyitattaṃ nāma chambhitattanti adhippāyena ‘‘thaddhabhāvaggahaṇa’’nti vuttaṃ.

555. U-iti upasaggayoge lumpa-saddo uddharaṇattho hotīti ‘‘ullumpatū’’ti padassa uddharatūti atthamāha. Upasaggavasena hi dhātu-saddā atthavisesavuttino honti yathā ‘‘uddharatū’’ti.

Brahmalokamaggadesanāvaṇṇanā

556. Yassa atisayena balaṃ atthi, so ‘‘balavā’’ti vuttoti āha ‘‘balasampanno’’ti. Saṅkhaṃ dhamayatīti saṅkhadhamako, taṃ dhamayitvā tato saddapavattako. Appanāva vaṭṭati paṭipakkhato sammadeva cetaso vimuttibhāvato.

Pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ pamāṇakarānaṃ saṃkilesadhammānaṃ avikkhambhanato. Tathā hi taṃ brahmavihārapubbabhāgabhūtaṃ pamāṇaṃ atikkamitvā odissakaanodissakadisāpharaṇavasena vaḍḍhetuṃ na sakkā. Vuttavipariyāyato pana appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ, tenāha ‘‘tañhī’’tiādi. Tattha arūpāvacare odissakānodissakavasena pharaṇaṃ na labbhati, tathā disāpharaṇaṃ.

Keci pana taṃ āgamanavasena labbhatīti vadanti, tadayuttaṃ. Na hi brahmavihāranissando āruppaṃ, atha kho kasiṇanissando, tasmā yaṃ suvibhāvitaṃ vasībhāvaṃ pāpitaṃ āruppaṃ, taṃ ‘‘appamāṇakata’’nti vuttanti daṭṭhabbaṃ. Yaṃ vā sātisayaṃ brahmavihārabhāvanāya abhisaṅkhatena santānena nibbattitaṃ, yañca brahmavihārasamāpattito vuṭṭhāya samāpannaṃ arūpāvacarajjhānaṃ, taṃ iminā pariyāyena pharaṇappamāṇavasena appamāṇakatanti vattuṃ vaṭṭatīti apare. Vīmaṃsitvā gahetabbaṃ.

Rūpāvacarārūpāvacarakammeti rūpāvacarakamme, arūpāvacarakamme ca sati. Na ohīyati na tiṭṭhatīti katūpacitampi kāmāvacarakammaṃ yathādhigate mahaggatajjhāne aparihīne taṃ abhibhavitvā paṭibāhitvā sayaṃ ohīyakaṃ hutvā paṭisandhiṃ dātuṃ samatthabhāve na tiṭṭhati. Laggitunti āvarituṃ nisedhetuṃ. Ṭhātunti paṭibalo hutvā ṭhātuṃ. Pharitvāti paṭippharitvā. Pariyādiyitvāti tassa sāmatthiyaṃ khepetvā. Kammassa pariyādiyanaṃ nāma tassa vipākuppādanaṃ nisedhetvā attano vipākuppādananti āha ‘‘tassa vipākaṃ paṭibāhitvā’’tiādi. Evaṃ mettādivihārīti evaṃ vuttānaṃ mettādīnaṃ brahmavihārānaṃ vasena mettādivihārī.

559. Aggaññasutte…pe… alatthunti aggaññasutte āgatanayena upasampadañceva arahattañca alatthuṃ paṭilabhiṃsu. Sesaṃ suviññeyyameva.

Tevijjasuttavaṇṇanāya līnatthappakāsanā.

Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa atthavaṇṇanāya

Līnatthappakāsanāti.

Sīlakkhandhavaggaṭīkā niṭṭhitā.