Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Mahāvaggaṭīkā

1. Mahāpadānasuttavaṇṇanā

Pubbenivāsapaṭisaṃyuttakathāvaṇṇanā

1. Yathājātānaṃ karerirukkhānaṃ ghanapattasākhāviṭapehi maṇḍapasaṅkhepehi sañchanno padeso ‘‘karerimaṇḍapo’’ti adhippeto. Dvāreti dvārasamīpe. Dvāre ṭhitarukkhavasena aññatthāpi samaññā atthīti dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Kathaṃ pana bhagavā mahāgandhakuṭiyaṃ avasitvā tadā karerikuṭikāyaṃ vihāsīti? Sāpi buddhassa bhagavato vasanagandhakuṭi evāti dassento ‘‘antojetavane’’tiādimāha. Salaḷāgāranti devadārurukkhehi katagehaṃ. Pakatibhattassa pacchatoti bhikkhūnaṃ pākatikabhattakālato pacchā, ṭhitamajjhanhikato uparīti attho. Piṇḍapātato paṭikkantānanti piṇḍapātabhojanato apetānaṃ. Tenāha ‘‘bhattakicca’’ntiādi.

Maṇḍalasaṇṭhānā māḷasaṅkhepena katā nisīdanasālā ‘‘maṇḍalamāḷa’’nti adhippetāti āha ‘‘nisīdanasālāyā’’ti. Pubbenivāsapaṭisaṃyuttāti ettha pubba-saddo atītavisayo, nivāsa-saddo kammasādhano, khandhavinimutto ca nivasitadhammo natthi, khandhā ca santānavaseneva pavattantīti āha ‘‘pubbenivutthakkhandhasantānasaṅkhātena pubbenivāsenā’’ti. Yojetvāti visayabhāvena yojetvā. Pavattitāti kathitā. Dhammūpasaṃhitattā dhammato anapetāti dhammī. Tenāha ‘‘dhammasaṃyuttā’’ti.

Udapādīti paduddhāro, tassa uppannā jātāti iminā sambandho. Taṃ panassā uppannākāraṃ pāḷiyaṃ saṅkhepatova dassitaṃ, vitthārato dassetuṃ ‘‘aho acchariya’’ntiādi āraddhaṃ. Tattha ke anussaranti, ke nānussarantīti padadvaye paṭhamaṃyeva sappapañcanaṃ, na itaranti tadeva puggalabhedato, kālavibhāgato, anussaraṇākārato, opammato niddisantena ‘‘titthiyā anussarantī’’tiādi vuttaṃ. Aggappattakammavādinoti sikhāppattakammavādino ‘‘atthi kammaṃ atthi kammavipāko’’ti (paṭi. ma. 1.234) evaṃ kammassakatāñāṇe ṭhitā tāpasaparibbājakā. Cattālīsaṃyeva kappe anussarantīti brahmajālādīsu (dī. ni. 1.33) bhagavatā tathā paricchijja vuttattā. Tato paraṃ na anussarantīti tathāvacanañca diṭṭhigatopaṭṭhakassa tesaṃ ñāṇassa paridubbalabhāvato.

Sāvakāti mahāsāvakā tesañhi kappasatasahassaṃ pubbābhinīhāro. Pakatisāvakā pana tato ūnakameva anussaranti. Yasmā ‘‘kappānaṃ lakkhādhikaṃ ekaṃ, dve ca asaṅkhyeyyānī’’ti kālavasena evaṃ parimāṇo yathākkamaṃ aggasāvakapaccekabuddhānaṃ puññañāṇābhinīhāro, sāvakabodhipaccekabodhipāramitāsambharaṇañca, tasmā vuttaṃ ‘‘dve aggasāvakā…pe… kappasatasahassañcā’’ti. Yadi bodhisambhārasambharaṇakālaparicchinno tesaṃ tesaṃ ariyānaṃ abhiññāñāṇavibhavo, evaṃ sante buddhānampissa saparicchedatā āpannāti codanaṃ sandhāyāha ‘‘buddhānaṃ pana ettakanti paricchedo natthi, yāvatakaṃ ākaṅkhanti, tāvatakaṃ anussarantī’’ti ‘‘yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇa’’nti (mahāni. 156; cūḷani. 85; paṭi. ma. 3, 5) vacanato. Sabbaññutaññāṇassa viya hi buddhānaṃ abhiññāñāṇānampi savisaye paricchedo nāma natthi, tasmā yaṃ yaṃ ñātuṃ icchanti, te taṃ taṃ jānanti eva. Atha vā satipi kālaparicchede karuṇūpāyakosallapariggahādinā sātisayattā mahābodhisambhārānaṃ paññāpāramitāya pavattiānubhāvassa paricchedo nāma natthi, kuto tannimittakānaṃ abhiññāñāṇānanti vuttaṃ ‘‘buddhānaṃ…pe… natthī’’ti.

Khandhapaṭipāṭiyāti yathāpaccayaṃ anupubbapavattamānānaṃ khandhānaṃ anupubbiyā. Khandhappavattinti vedanādikkhandhappavattiṃ. Tesañhi anubhavanādiākāraggahaṇamassa sātisayaṃ, taṃ saññābhave tattha tattha anussaraṇavasena gahetvā gacchantā ekavokārabhave alabhantā ‘‘na passantī’’ti vuttā, jāle patitā viya sakuṇā, macchā viya cāti adhippāyo. Kuṇṭhā viyāti dandhā viya. Paṅguḷā viyāti pīṭhasappino viya. Diṭṭhiṃ gaṇhantīti adhiccasamuppannikadiṭṭhiṃ gaṇhanti. Yaṭṭhikoṭihetukaṃ gamanaṃ yaṭṭhikoṭigamanaṃ khandhapaṭipāṭiyā amuñcanato.

Evaṃ santepīti kāmaṃ buddhasāvakāpi asaññabhave khandhappavattiṃ na passanti, evaṃ santepi te buddhasāvakā asaññabhavaṃ laṅghitvā parato anussaranti. ‘‘Vaṭṭe’’tiādi tathā tesaṃ anussaraṇākāradassanaṃ. Buddhehi dinnanaye ṭhatvāti ‘‘yattha pañcakappasatāni rūpappavattiyeva, na arūpappavatti, so asaññabhavo’’ti evaṃ sammāsambuddhehi desitāyaṃ dhammanettiyaṃ ṭhatvā. Evañhi antarā cutipaṭisandhiyo apassantā parato anussaranti seyyathāpi āyasmā sobhitoti (theragā. aṭṭha. 1.2.164 sobhitattheragāthāvaṇṇanā). So kira pubbenivāse ciṇṇavasī hutvā anupaṭipāṭiyā attano nibbattaṭṭhānaṃ anussaranto yāva asaññabhave attano acittakapaṭisandhi tāva addasa, tato paraṃ pañcakappasataparimāṇe kāle cutipaṭisandhiyo adisvā avasāne cutiṃ disvā ‘‘kiṃ nāmeta’’nti āvajjayamāno nayavasena ‘‘asaññabhavo bhavissatī’’ti niṭṭhaṃ agamāsi. Atha naṃ bhagavā taṃ kāraṇaṃ aṭṭhuppattiṃ katvā pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesi. ‘‘Cutipaṭisandhiṃ oloketvā’’ti idaṃ cutipaṭisandhivasena tesaṃ ñāṇassa saṅkamanadassanaṃ, tena sabbaso bhave anāmasitvā gantuṃ na sakkontīti dasseti.

Taṃ tadeva passantīti yathā nāma saradasamaye ṭhitamajjhanhikavelāya caturatanike gehe cakkhumato purisassa rūpagataṃ supākaṭameva hotīti lokasiddhametaṃ, siyā pana tassa sukhumataratirohitādibhedassa rūpagatassa agocaratā. Na tveva buddhānaṃ ñātuṃ icchitassa ñeyyassa agocaratā, atha kho taṃ ñāṇālokena obhāsitaṃ hatthatale āmalakaṃ viya supākaṭaṃ suvibhūtameva hoti tathā ñeyyāvaraṇassa suppahīnattā. Tenāha ‘‘buddhā pana attanā vā parehi vā diṭṭhakatasutaṃ, sūriyamaṇḍalobhāsasadisa’’nti ca ādi.

Tathā sāvakā ca paccekabuddhā cāti. Ettha tathā-saddena ‘‘attanā diṭṭhakatasutameva anussarantī’’ti idaṃ upasaṃharati, tena sappadesameva nesaṃ anussaraṇaṃ, na nippadesanti nidasseti.

Khajjopanakaobhāsasadisaṃ ñāṇassa ativiya appānubhāvatāya. Sāvakānanti ettha pakatisāvakānaṃ pākatikapadīpobhāsasadisaṃ. Mahāsāvakānaṃ (theragā. aṭṭha. 2.21 vaṅgīsettharagāthāvaṇṇanāya vitthāro) mahāpadīpobhāsasadisaṃ. Tenāha visuddhimagge (visuddhi. 2.402) ‘‘ukkāpabhāsadisa’’nti. Osadhitārakobhāsasadisanti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyakattā ‘‘osadhī’’ti evaṃ laddhanāmāya tārakāya pabhāsadisaṃ. Saradasūriyamaṇḍalobhāsasadisaṃ sabbaso andhakāravidhamanato. Apaṭubhāvahetuko visayaggahaṇe cañcalabhāvo khalitaṃ, kuṇṭhibhāvahetuko visayassa anabhisamayo paṭighāto. Āvajjanapaṭibaddhamevāti āvajjanamattādhīnaṃ, āvajjitamatte eva yathicchitassa paṭivijjhanakanti attho. Sesapadadvayepi eseva nayo.

Asaṅgaappaṭihataṃ pavattamānaṃ bhagavato ñāṇaṃ lahutarepi visaye, garutare ca ekasadisamevāti dassetuṃ ‘‘dubbalapattapuṭe’’tiādinā upamādvayaṃ vuttaṃ. Dhammakāyattā bhagavato guṇaṃ ārabbha pavattā ‘‘bhagavantaṃyeva ārabbha uppannā’’ti vuttaṃ. Taṃ sabbampīti taṃ yathāvuttaṃ sabbampi pubbenivāsapaṭisaṃyuttaṃ kathaṃ. Titthiyānaṃ, sāvakānañca pubbenivāsānussaraṇaṃ bhagavato pubbenivāsānussaraṇassa hīnudāharaṇadassanavasenettha kathitaṃ. Evañhi bhagavato mahantabhāvo visesato pakāsito hotīti. Saṅkhepatoti samāsato. Yattakopi pubbenivāsānussatiñāṇassa pavattibhedo attano ñāṇassa visayabhūto, taṃ sabbaṃ tadā yathākathitaṃ te bhikkhū saṅkhipitvā ‘‘itipī’’ti āhaṃsu. Tassa ca anekākāratāya āmeḍitavacanaṃ, pi-saddo sampiṇḍanattho, ‘‘iti kho bhikkhave sappaṭibhayo bālo’’tiādīsu (ma. ni. 3.124; a. ni. 3.1) viya ākārattho iti-saddoti dassento ‘‘evampī’’ti tadatthamāha.

2-3. Vuttamevāti ettha ca idha pāṭhe yaṃ vattabbaṃ tena pāṭhena sādhāraṇaṃ, taṃ vuttamevāti adhippetaṃ, na asādhāraṇaṃ apubbapadavaṇṇanāya adhikatattāti taṃ dassento ‘‘ayameva hi viseso’’tiādimāha. ‘‘Assosī’’ti idaṃ savanakiccanipphattiyā vuttaṃ saddaggahaṇamukhena tadatthāvabodhassa siddhattā. Tattha pana pāḷiyaṃ ‘‘imaṃ saṃkhiyadhammaṃ viditvā’’ icceva (dī. ni. 1.2) vuttaṃ. Ime bhikkhū mama guṇe thomenti, kathaṃ? Mama pubbenivāsañāṇaṃ ārabbhāti yojanā. Nipphattinti kiccanipphattiṃ, tena kātabbakiccasiddhanti attho. Noti pucchāvācī nu-iti iminā samānattho nipātoti vuttaṃ ‘‘iccheyyātha nū’’ti. Nanti bhagavantaṃ. ‘‘Yaṃ bhagavā’’ti ettha yaṃ-saddena kiriyāparāmasanabhūtena ‘‘dhammiṃ kathaṃ katheyyā’’ti evaṃ vuttaṃ. Dhammikathākaraṇaṃ parāmaṭṭhaṃ ‘‘etassā’’ti padassa atthoti āha ‘‘etassa dhammikathākaraṇassā’’ti, ādaravasena pana taṃ dvikkhattuṃ vuttaṃ.

4. Suṇāthāti ettha iti-saddo ādiattho, pakārattho vā, etena ‘‘manasi karothā’’ti padaṃ saṅgaṇhāti. Sotāvadhānaṃ sotassa odahanaṃ, sussūsāti attho. Chinnaṃ upacchinnaṃ vaṭumaṃ saṃsāravaṭṭaṃ etesanti chinnavaṭumakā, sammāsambuddhā, aññe ca khīṇāsavā, idha pana sammāsambuddhā adhippetā. Tesañhi sabbaso anussaraṇaṃ itaresaṃ avisayo. Tenāha ‘‘aññesaṃ asādhāraṇa’’nti. Paccattavacane dissati yaṃ-saddo kammatthadīpanato. Upayogavacane dissati yaṃ-saddo pucchanakiriyāya kammatthadīpanato. Tanti ca upayogavacanameva pucchati-saddassa dvikammakabhāvato. Yanti yena kāraṇenāti ayamettha atthoti āha ‘‘karaṇavacane dissatī’’ti. Bhummeti daṭṭhabboti yathā yaṃ-saddo na kevalaṃ paccattaupayogesu eva, atha kho karaṇepi dissati, evaṃ idha bhummeti daṭṭhabbo. Dasasahassilokadhātunti jātikkhettabhūtaṃ dasasahassacakkavāḷaṃ. Unnādento uppajji anekacchariyapātubhāvapaṭimaṇḍitattā buddhuppādassa.

Kālassa bhaddatā nāma tattha sattānaṃ guṇavibhūtiyā, buddhuppādaparamā ca guṇavibhūtīti tabbahulatā yassa kappassa bhaddatāti āha ‘‘pañcabuddhuppādapaṭimaṇḍitattā sundarakappe’’ti, tathā sārabhūtaguṇavasena ‘‘sārakappe’’ti. ‘‘Imaṃ kappaṃ thomento evamāhā’’ti vatvā imassa kappassa tathā thometabbatā anaññasādhāraṇāti dassetuṃ ‘‘yato paṭṭhāyā’’tiādi vuttaṃ. Tattha yato paṭṭhāyāti yato pabhuti abhinīhāro katoti manussattādiaṭṭhaṅgasamannāgato abhinīhāro pavattito. Saṃsārassa anādibhāvato imassa bhagavato abhinīhārato puretaraṃ uppannā sammāsambuddhā anantā aparimeyyāti tehi uppannakappe nivattento ‘‘etasmiṃ antare’’ti āha. Kāmaṃ dīpaṅkarabuddhuppāde ayaṃ bhagavā abhinīhāramakāsi, tassa pana bhagavato nibbatti imassa abhinīhārato purimatarāti vuttaṃ ‘‘amhākaṃ…pe… nibbattiṃsū’’ti.

Asaṅkhyeyyakappapariyosāneti mahākappānaṃ asaṅkhyeyyapariyosāne. Esa nayo ito paresupi. ‘‘Ito tiṃsakappasahassānaṃ uparī’’ti etena padumuttarassa bhagavato, sumedhassa ca bhagavato antare ekūnasattatikappasahassāni buddhasuññāni ahesunti dasseti. ‘‘Ito aṭṭhārasannaṃ kappasahassānaṃ uparī’’ti iminā sujātassa bhagavato, atthadassissa ca bhagavato antare ekenūnāni dvādasakappasahassāni buddhasuññāni ahesunti dasseti. ‘‘Ito catunavute kappe’’ti iminā dhammadassissa bhagavato, siddhatthassa ca bhagavato antare chādhikanavasatuttarāni sattarasakappasahassāni buddhasuññāni ahesunti dasseti. ‘‘Ekatiṃse kappe’’ti iminā vipassissa bhagavato, sikhissa ca bhagavato antare saṭṭhi kappāni buddhasuññāni ahesunti dasseti. Te sabbepi padumuttarassa bhagavato oraṃ sumedhādīhi uppannakappehi saddhiṃ samodhāniyamānā satasahassā kappā honti, yattha mahāsāvakādayo (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanā) vivaṭṭū panissayāni kusalāni sambhariṃsu. Buddhasuññepi loke paccekabuddhā uppajjitvā tesaṃ purisavisesānaṃ puññābhisandābhibuddhiyā paccayā honti. ‘‘Evamaya’’ntiādi vuttamevatthaṃ nigamanavasena vadati.

‘‘Kiṃ paneta’’ntiādi pubbanimittavibhāvanatthāya āraddhaṃ. Tattha etanti buddhānaṃ uppajjanaṃ. Kappasaṇṭhānakālasminti vivaṭṭakappassa saṇṭhahanakāle. Ekamasaṅkhyeyyanti saṃvaṭṭaṭṭhāyiṃ sandhāyāha. Ekaṅgaṇaṃ hutvā ṭhiteti pabbatarukkhagacchādīnaṃ, meghādīnañca abhāvena vivaṭaṃaṅgaṇaṃ hutvā ṭhite. Lokasannivāseti bhājanalokena sannivisitabbaṭṭhāne. Vīsati yaṭṭhiyo usabhaṃ. ‘‘Usabhamattā, dve usabhamattā’’tiādinā paccekaṃ mattā-saddo yojetabbo. Yojanasahassamattā hutvāti patamānāva udakadhārā yojanasahassamattaṃ ākāsaṭṭhānaṃ pharitvā pavattiyā yojanasahassamattā hutvā. Yāva avinaṭṭhabrahmalokāti yāva ābhassarabrahmalokā, yāva subhakiṇhabrahmalokā, yāva vehapphalabrahmalokāti attho.

Vātavasenāti saṭṭhisahassādhikanavayojanasatasahassubbedhassa sandhārakavātamaṇḍalassa vasena. Mahābodhipallaṅkoti mahābodhipallaṅkappadesamāha. Tassa pacchā vināso, paṭhamaṃ saṇṭhahanañca dhammatāvasena veditabbaṃ. Tatthāti tasmiṃ padese. Pubbanimittaṃ hutvāti buddhappādassa pubbanimittaṃ hutvā. Pubbanimittasannissayo hi gaccho nissitavohārena tathā vutto. Tenāha ‘‘tassā’’tiādi. Kaṇṇikābaddhāni hutvāti ābaddhakaṇṇikā viya hutvā. Suddhāvāsabrahmāno attamanā…pe… gacchantīti yojanā. Vehapphalepi subhakiṇhe saṅgahetvā ‘‘nava brahmalokā’’ti vuttaṃ. Tathā hi te catutthiṃyeva viññāṇaṭṭhitiṃ bhajanti. Nikkhamantesūti mahābhinikkhamanaṃ abhinikkhamantesu. Abhijāti panettha jātibhāvasāmaññena gabbhokkantiyāva saṅgahitā. Nimīyati anumīyati phalaṃ etenāti nimittaṃ, kāraṇaṃ. Ñāpakampi hi kāraṇaṃ disvā tassa abyabhicārībhāvena phalaṃ siddhameva katvā gaṇhi, yathā taṃ asito isi abhijātiyaṃ mahāpurisassa lakkhaṇāni disvā tesaṃ abyabhicārībhāvena buddhaguṇe siddhe eva katvā gaṇhi, evaṃ pana gayhamānaṃ tannimittakaṃ phalaṃ tadānubhāvena siddhaṃ viya voharīyati tabbhāve bhāvato. Tenāha ‘‘tesaṃ nimittānaṃ ānubhāvenā’’tiādi. Tathā cāha bhagavā ‘‘so tena lakkhaṇena samannāgato…pe… rājā samāno kiṃ labhati, buddho samāno kiṃ labhatī’’ti (dī. ni. 3.202, 204) ca evamādi. Imamatthanti pañca buddhā imasmiṃ kappe uppajjissantīti imamatthaṃ yāthāvato jāniṃsu.

Jātiparicchedādivaṇṇanā

5-7. Kappaparicchedavasenāti ‘‘ito so ekanavute kappe’’tiādinā yattha yattha kappe te te buddhā uppannā, tassa tassa kappassa paricchindanavasena parijānanavasena. ‘‘Idaṃ ta’’nti hi niyametvā paricchijja jānanaṃ paricchindanaṃ paricchedo. Parittanti ittaraṃ. Lahukanti sallahukaṃ, āyuno adhippetattā rassanti vuttaṃ hoti. Tenāha ‘‘ubhayametaṃ appakasseva vevacana’’nti.

‘‘Appaṃ vā bhiyyo’’ti avisesajotanaṃ ‘‘vīsaṃ vā tiṃsaṃ vā’’tiādinā aniyamitavaseneva yathālābhato vavatthapetvā ayañca nayo apacuroti dassento ‘‘evaṃ dīghāyuko pana atidullabho’’ti āha. Idaṃ taṃ visesavavatthāpanaṃ puggalesu pakkhipitvā dassento ‘‘tattha visākhā’’tiādimāha.

Yadi evaṃ kasmā amhākaṃ bhagavā tattakampi kālaṃ na jīvi, nanu mahābodhisattā carimabhave ativiyauḷāratamena puññābhisaṅkhārena paṭisandhiṃ gaṇhantīti? Saccametanti. Tattha kāraṇaṃ dassetuṃ ‘‘vipassīādayo panā’’tiādi vuttaṃ. Tattha abhijātiyā mettāṭhānatāya abhisaṅkhāraviññāṇassa mettāpubbabhāgatā. Tadanuguṇañhi tesaṃ visesato paṭisandhiviññāṇaṃ. Tassa visesato bahulaṃ khemavitakkūpanissayatāya somanassasahagatatā, anaññasādhāraṇaparopadesarahitañāṇavisesūpanissayatāya ñāṇasampayuttatā, asaṅkhārikatā ca veditabbā, asaṅkhyeyyaṃ āyu ādhāravisesato, nissayavisesato, paṭipakkhadūrībhāvato, pavattiākāravisesato ca aparimeyyānubhāvatāya kāraṇassa. Tattha cirataraṃ kālaṃ santānassa pāramitāparibhāvitatā ādhāravisesatā. Alobhajjhāsayādiāsayasampadā nissayavisesatā. Lābhamacchariyādipāpadhammavikkhambhanaṃ paṭipakkhadūrībhāvo. Sabbasattānaṃ sakalavaṭṭadukkhanissaraṇatthāya āyūhanā pavattiākāraviseso veditabbo.

Ayañca nayo sabbesaṃ mahābodhisattānaṃ carimabhavābhinibbattakakammāyūhane sādhāraṇoti tassa phalenāpi ekasadiseneva bhavitabbanti āha ‘‘iti sabbe buddhā asaṅkhyeyyāyukā’’ti, asaṅkhyeyyakālāvatthānāyukāti attho. Asaṅkhyeyyāyukasaṃvattanasamatthaṃ paricitaṃ kammaṃ hoti, buddhā pana tadā manussānaṃ paramāyuppamāṇānurūpameva kālaṃ ṭhatvā parinibbāyanti tato paraṃ ṭhatvā sādhetabbapayojanābhāvato, dhammatāvesāti vā veditabbā. Aṭṭhakathāyaṃ pana tato paraṃ pana aṭṭhānassa ‘‘utubhojanavipattiyā’’ti (dī. ni. aṭṭha. 2.5) kāraṇaṃ vuttaṃ, ‘‘taṃ lokasādhāraṇaṃ loke jātasaṃvuddhānaṃ tathāgatānaṃ na hotī’’ti na sakkā vattuṃ. Tathā hi nesaṃ rogakilamathādayo hontiyeva. Utubhojanavasenāti asampannassa, sampannassa ca utuno, bhojanassa ca vasena yathākkamaṃ āyu hāyatipi vaḍḍhatipi. Āyūti ca paramāyu adhippetaṃ. Tattha yaṃ vattabbaṃ, taṃ brahmajālādiṭīkāyaṃ (dī. ni. ṭī. 1.40) vuttameva.

Idāni tamatthaṃ samudāgamato paṭṭhāya dassetuṃ ‘‘tattha yadā’’tiādi vuttaṃ. Dhamme niyuttā dhammikā, na dhammikā adhammikā, hiṃsādiadhammapasutā. Adhammikameva hoti issarajanānaṃ anuvattanena, paresaṃ diṭṭhānugatiāpajjanena ca. Uṇhavalāhakā devatāti uṇhautuno paccayabhūtameghamālāsamuṭṭhāpakā devaputtā. Tesaṃ kira tathā cittuppādasamakālameva yathicchitaṭṭhānaṃ uṇhaṃ pharamānā valāhakamālā nātibahalā ito cito nabhaṃ chādentī vitanoti. Esa nayo sītavalāhakavassavalāhakāsu. Abbhavalāhakā pana devatā sītuṇhavassehi vinā kevalaṃ abbhapaṭalasseva samuṭṭhāpakā veditabbā. Tāsanti ettha ‘‘mittā’’ti padaṃ ānetvā yojanā. Kāmaṃ heṭṭhā vuttā sattavidhāpi devatā cātumahārājikāva tā pana tena tena visesena vatvā idāni tadaññe paṭhamabhūmike kāmāvacaradeve sāmaññato gaṇhanto ‘‘cātumahārājikā’’ti āha. Tāsaṃ adhammikatāyāti rājūnaṃ adhammikabhāvamūlakena uparājādiadhammikabhāvaparamparābhatena tāsaṃ devatānaṃ adhammikabhāvena. Visamaṃ candimasūriyā pariharantīti bahvābādhatādi aniṭṭhaphalūpanissayabhūtassa yathāvuttaadhammikatāsaññitassa sādhāraṇassa pāpakammassa balena visamaṃ vāyantena vāyunā pīḷiyamānā candimasūriyā sineruṃ parikkhipantā visamaṃ parivattanti yathāmaggena nappavattantīti. Assidaṃ yathā candimasūriyānaṃ visamaparivattanaṃ visamavātasaṅkhobhahetukaṃ, evaṃ utuvassādivisamappavattīti dassetuṃ ‘‘vāto yathāmaggena na vāyatī’’tiādi vuttaṃ. Devatānanti sītavalāhakadevatādidevatānaṃ. Tenāha ‘‘sītuṇhabhedo utū’’tiādi. Tasmiṃ asampajjanteti tasmiṃ yathāvutte vassabījabhūte utumhi yathākālaṃ sampattiṃ anupagacchante.

‘‘Na sammā devo vassatī’’ti saṅkhepato vuttamatthaṃ vivaranto ‘‘kadācī’’tiādimāha. Tattha kadāci vassatīti kadāci avassanakāle vassati. Kadāci na vassatīti kadāci vassitabbakāle na vassati. Katthaci vassati, katthaci na vassatīti padesamāha. ‘‘Vassantopī’’tiādi ‘‘kadāci vassati, kadāci na vassatī’’ti padadvayasseva atthavivaraṇaṃ. Vigatagandhavaṇṇarasādīti ādi-saddena nirojataṃ saṅgaṇhāti. Ekasmiṃ padeseti bhattapacanabhājanassa ekapasse. Uttaṇḍulanti pākato ukkantataṇḍulaṃ. Tīhākārehīti sabbaso apariṇataṃ, ekadesena pariṇataṃ, dupariṇatañcāti evaṃ tīhākārehi. Paccati pakkāsayaṃ upagacchati. Appāyukāti ettha ‘‘dubbaṇṇā cā’’tipi vattabbaṃ. Evaṃ utubhojanavasena āyu hāyati hetumhi aparikkhīṇepi paccayassa paridubbalattā.

‘‘Yadā panā’’tiādi sukkapakkhassa attho vuttavipariyāyena veditabbo.

Vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kasmā? Na hi ekasmiṃ antarakappe aneke buddhā uppajjanti, eko eva pana uppajjatīti. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Cattāri ṭhatvāti accantasaṃyoge upayogavacanaṃ. Yaṃyaṃāyuparimāṇesūti yattakayattakaparamāyuppamāṇesu. Tesampīti buddhānaṃ. Taṃ tadeva āyuparimāṇaṃ hoti, tattha kāraṇaṃ heṭṭhā vuttameva.

Jātiparicchedādivaṇṇanā niṭṭhitā

Bodhiparicchedavaṇṇanā

8. Mūleti mūlāvayavassa samīpe. Taṃ pana tassā heṭṭhāpadeso hotīti āha ‘‘pāṭalirukkhassa heṭṭhā’’ti. Taṃdivasanti attanā jātadivase, taṃdivasanti vā taṃ bhagavato abhisambodhidivase. So kira bodhirukkho sālakalyāṇī viya pathaviyā abbhantare eva puretaraṃ vaḍḍhento abhisambodhidivase pathaviṃ ubbhijjitvā uṭṭhito ratanasataṃ ucco, tāvadeva ca vitthato hutvā nabhaṃ pūrento aṭṭhāsi. Ayampi kiretassa rukkhabhāvena viya aññehi vemattatā. Ghanasaṃhatanāḷavaṇṭatāya kaṇṇikabaddhehi viya pupphehi. Ekasañchannāti pupphānaṃ nirantaratāya ekajjhaṃ sañchannā, tattha tattha nibaddha…pe… samujjalanti tahaṃ tahaṃ olambitakusumadāmehi ceva tahaṃ tahaṃ khittamālāpiṇḍīhi ca ito cito vippakiṇṇavividhavaṇṭamuttapupphehi ca sammadeva ujjalaṃ. Aññamaññaṃ sirīsampattānīti aññamaññassa siriyā sobhāya sampannāni. Buddhaguṇavibhavasirinti sammāsambuddhehi abhigantabbaguṇavibhūtisobhaṃ. Paṭivijjhamānoti adhigacchanto.

Setambarukkhoti setavaṇṇaphalo ambarukkho. Tadevāti pāṭaliyā vuttappamāṇameva. Ekatoti ekapasse. Surasānīti sumadhurarasāni.

Ekova pallaṅkoti ekova pallaṅkappadeso. So so rukkho ‘‘bodhī’’ti vuccati bujjhanti etthāti katvā.

Sāvakayugaparicchedavaṇṇanā

9. Sāvakaparicchedeti sāvakayugaparicchede. ‘‘Khaṇḍatissa’’nti dvepi ekajjhaṃ gahetvā ekattavasena vuttanti āha ‘‘khaṇḍo ca tisso cā’’ti, buddhānaṃ sahodaro, vemātikopi vā jeṭṭhabhātā na hotīti ‘‘ekapitiko kaniṭṭhabhātā’’ti vuttaṃ. Avasesehi puttehi. ‘‘Paññāpāramiyā matthakaṃ patto’’ti vatvā tassa matthakappattaṃ guṇavisesaṃ dassetuṃ ‘‘sikhinā bhagavatā’’tiādi vuttaṃ.

Uttaroti uttamo. Puna uttaroti theraṃ nāmena vadati. Pāranti parakoṭimatthakaṃ. Paññāvisayeti paññādhikāre. Pavattiṭṭhānavasena hi pavattiṃ vadati.

Sāvakasannipātaparicchedavaṇṇanā

10. Uposathanti āṇāpātimokkhaṃ. Dutiyatatiyesūti dutiye, tatiye ca sāvakasannipāte. Eseva nayoti caturaṅgikataṃ atidisati. Abhinīhārato paṭṭhāya vatthuṃ kathetvā pabbajjā dīpetabbā, sā pana yasmā manorathapūraṇiyaṃ aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.211) vitthārato āgatā, tasmā tattha vuttanayeneva veditabbāti.

Upaṭṭhākaparicchedavaṇṇanā

11. Nibaddhupaṭṭhākabhāvanti ārambhato paṭṭhāya yāva parinibbānā niyataupaṭṭhākabhāvaṃ. Aniyatuupaṭṭhākā pana bhagavato paṭhamabodhiyaṃ bahū ahesuṃ. Tenāha ‘‘bhagavato hī’’tiādi. Idāni ānandatthero yena kāraṇena satthu nibaddhupaṭṭhākabhāvaṃ upagato, yathā ca upagato, taṃ dassetuṃ ‘‘tattha ekadā’’tiādi vuttaṃ. ‘‘Ahaṃ iminā maggena gacchāmī’’ti āha anayabyasanāpādakena kammunā codiyamāno. Atha naṃ bhagavā tamatthaṃ anārocetvāva khemaṃ maggaṃ sandhāya ‘‘ehi bhikkhu iminā gacchāmā’’ti āha. Kasmā panassa bhagavā tamatthaṃ nārocesīti? Ārocitepi asaddahanto nādiyissati. Tañhi tassa hoti dīgharattaṃ ahitāya dukkhāyātiti. Teti te gamanaṃ, ‘‘ta’’nti vā pāṭho.

Anvāsattoti anubaddho, upadduto vā. Dhammagāravanissito saṃvego dhammasaṃvego ‘‘amhesu nāma tiṭṭhantesu bhagavatopi īdisaṃ jāta’’nti. ‘‘Ahaṃ upaṭṭhahissāmī’’ti vadanto dhammasenāpati atthato evaṃ vadanto nāma hotīti ‘‘ahaṃ bhante tumhe’’tiādi vuttaṃ. Asuññāyeva me sā disāti asuññāyeva mama sā disā. Tattha kāraṇamāha ‘‘tava ovādo buddhānaṃ ovādasadiso’’ti.

Vasituṃ na dassatīti ekagandhakuṭiyaṃ vāsaṃ na labhissatīti adhippāyo. Parammukhā desitassāpi dhammassāti suttantadesanaṃ sandhāya vuttaṃ. Abhidhammadesanā panassa parammukhāva pavattā pageva yācanāya. Tassā vācanāmaggopi sāriputtattherappabhavo. Kasmā? So niddesapaṭisambhidā viya therassa bhikkhuto gahitadhammakkhandhapakkhiyo. Apare pana ‘‘dhammabhaṇḍāgāriko paṭipāṭiyā tikadukesu devasikaṃ katokāso bhagavantaṃ pañhaṃ pucchi, bhagavāpissa pucchitapucchitaṃ nayadānavasena vissajjesi. Evaṃ abhidhammopi satthārā parammukhā desitopi therena sammukhā paṭiggahitova ahosī’’ti vadanti. Sabbaṃ vīmaṃsitvā gahetabbaṃ.

Aggupaṭṭhākoti upaṭṭhāne sakkaccakāritāya aggabhūto upaṭṭhāko. Thero hi upaṭṭhākaṭṭhānaṃ laddhakālato paṭṭhāya bhagavantaṃ duvidhena udakena, tividhena dantakaṭṭhena, pādaparikammena, gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto ‘‘imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī’’ti cintetvā taṃ taṃ nipphādento mahatiṃ daṇḍadīpikaṃ gahetvā ekarattiṃ gandhakuṭipariveṇaṃ nava vāre anupariyāyati. Evaṃ hissa ahosi ‘‘sace me thinamiddhaṃ okkameyya, bhagavati pakkosante paṭivacanaṃ dātuṃ nāhaṃ sakkuṇeyya’’nti, tasmā sabbarattiṃ daṇḍadīpikaṃ hatthena na muñcati. Tena vuttaṃ ‘‘aggupaṭṭhāko’’ti.

12. Pitumātujātanagaraparicchedo pitumukhena āgatattā ‘‘pitiparicchedo’’ti vutto.

Vihāraṃ pāvisīti gandhakuṭiṃ pāvisi. Ettakaṃ kathetvāti kappaparicchedādinavavārapaṭimaṇḍitaṃ vipassīādīnaṃ sattannaṃ buddhānaṃ pubbenivāsapaṭisaṃyuttaṃ ettāvatā desanaṃ desetvā. Kasmā panettha bhagavā vipassīādīnaṃ sattannaṃyeva buddhānaṃ pubbenivāsaṃ kathesi, na buddhavaṃsadesanāyaṃ (bu. vaṃ. 64 gāthādayo) viya pañcavīsatiyā buddhānaṃ, tato vā pana bhiyyoti? Anadhikārato, payojanābhāvato ca. Buddhavaṃsadesanāyañhi (bu. vaṃ. 75) –

‘‘Kīdiso te mahāvīra, abhinīhāro naruttama;

Kamhi kāle tayā vīra, patthitā bodhimuttamā’’ti. ādinā –

Pavattaṃ taṃ pucchaṃ adhikāraṃ aṭṭhuppattiṃ katvā yassa sammāsambuddhassa pādamūle attanā mahābhinīhāro kato, taṃ dīpaṅkaraṃ bhagavantaṃ ādiṃ katvā yesaṃ catuvīsatiyā buddhānaṃ santikā bodhiyā laddhabyākaraṇo hutvā tattha tattha pāramiyo pūresi, tesaṃ paṭipattisaṅkhāto pubbenivāso, attano ca paṭipatti kathitā, idha pana tādiso adhikāro natthi, yena dīpaṅkarato paṭṭhāya, tato vā pana purato buddhe ārabbha pubbenivāsaṃ katheyya. Tasmā na ettha buddhavaṃsadesanāyaṃ viya pubbenivāso vitthārito. Yasmā ca buddhānaṃ desanā nāma desanāya bhājanabhūtānaṃ puggalānaṃ ñāṇabalānurūpā, na attano ñāṇabalānurūpā, tasmā tattha aggasāvakānaṃ, mahāsāvakānaṃ, (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanā) tādisānañca devabrahmānaṃ vasena desanā vitthāritā. Idha pana pakatisāvakānaṃ, tādisānañca devatānaṃ vasena pubbenivāsaṃ kathento sattannameva buddhānaṃ pubbenivāsaṃ kathesi. Tathā hi ne bhagavā palobhanavasena samuttejetuṃ sappapañcatāya kathāya desanaṃ matthakaṃ apāpetvāva gandhakuṭiṃ pāvisi. Tathā ca imissā eva desanāya anusārato āṭānāṭiyaparitta- (dī. ni. 3.275) desanādayo pavattā.

Apicettha bhagavā attano suddhāvāsacārikāvibhāviniyā uparidesanāya saṅgahatthaṃ vipassīādīnaṃ eva sattannaṃ sammāsambuddhānaṃ pubbenivāsaṃ kathesi. Tesaṃyeva hi sāvakā tadā ceva etarahi ca suddhāvāsabhūmiyaṃ ṭhitā, na aññesaṃ parinibbutattā. ‘‘Siddhatthatissaphussānaṃ kira buddhānaṃ sāvakā suddhāvāsesu upapannā upapattisamanantarameva imasmiṃ sāsane upakādayo viya arahattaṃ adhigantvā nacirasseva parinibbāyiṃsu, na tattha tattha yāvatāyukaṃ aṭṭhaṃsū’’ti vadanti. Tathā yesaṃ sammāsambuddhānaṃ paṭivedhasāsanaṃ ekaṃsato nicchaye na ajjāpi dharati, na antarahitaṃ, te eva kittento vipassīādīnaṃyeva bhagavantānaṃ pubbenivāsaṃ imasmiṃ sutte kathesi veneyyajjhāsayavasena. Apubbācarimaniyamo pana aparāparaṃ saṃsaraṇakasattavāsavasena ekissā lokadhātuyā icchitoti na tenetaṃ virujjhatīti daṭṭhabbaṃ. Nirantaraṃ matthakaṃ pāpetvāti abhijātito paṭṭhāya yāva pātimokkhuddeso yāva tā buddhakiccasiddhi, tāva matthakaṃ sikhaṃ pāpetvā. Na tāva kathitoti yojanā.

Tantinti dhammatantiṃ, pariyattinti attho. Puttaputtamātuyānavihāradhanavihāradāyakādīnaṃ sambahulānaṃ atthānaṃ vibhāvanavasena pavattavāro sambahulavāro.

Sambahulavāravaṇṇanā

Kāmañcāyaṃ pāḷiyaṃ anāgato, aṭṭhakathāsu āgatattā pana ānetvā dīpetabboti taṃ dīpento ‘‘sabbabodhisattānañhī’’tiādimāha. Kulavaṃso kulānukkamo. Paveṇīti paramparā. ‘‘Kasmā’’ti puttuppattiyā kāraṇaṃ pucchitvā taṃ vissajjento ‘‘sabbaññubodhisattānañhī’’tiādimāha, tena tesaṃ jātanagarādi paññāyamānaṃ ekaṃsato manussabhāvasañjānanatthaṃ icchitabbaṃ, aññathā yathādhippetabuddhakiccasiddhi eva na siyāti dasseti, yato mahāsattānaṃ carimabhave manussaloke eva pātubhāvo, na aññattha.

Sambahulaparicchedavaṇṇanā

Candādīnaṃ sobhāvisesaṃ raheti cajāpetīti rāhu, rāhuggaho, idha pana rāhu viyāti rāhu. Bandhananti ca anatthuppattiṭṭhānataṃ sandhāya vuttaṃ. Tathā mahāsattena vuttavacanameva gahetvā kumārassa ‘‘rāhulo’’ti nāmaṃ akaṃsu. Athāti nipātamattaṃ. Rocinīti rocanasīlā, ujjalarūpāti attho. Rucaggatīti rucaṃ pabhātaṃ āgatibhūtā, ga-kārāgamaṃ katvā vuttaṃ. Itthiratanabhāvato manussaloke sabbāsaṃ itthīnaṃ bimbapaṭicchannabhūtāti bimbā.

Jhānā vuṭṭhāyāti pādakajjhānato uṭṭhāya.

Aṭṭhaṅgulubbedhāti aṭṭhaṅgulappamāṇabahalabhāvā. Cūḷaṃsena chādetvāti tiriyabhāgena ṭhapanavasena sabbaṃ vihāraṭṭhānaṃ chādetvā. Suvaṇṇayaṭṭhiphālehīti phālappamāṇāhi suvaṇṇayaṭṭhīhi. Suvaṇṇahatthipādānīti pakatihatthipādaparimāṇāni suvaṇṇakhaṇḍāni. Vuttanayenevāti cūḷaṃseneva. Suvaṇṇakaṭṭīhīti suvaṇṇakhaṇḍehi. Salakkhaṇānanti lakkhaṇasampannānaṃ sahassārānaṃ.

Bodhipallaṅkoti abhisambujjhanakāle nisajjaṭṭhānaṃ. Avijahitoti buddhānaṃ tathānisajjāya anaññatthabhāvībhāvato apariccatto. Tenāha ‘‘ekasmiṃyeva ṭhāne hotī’’ti. Paṭhamapadagaṇṭhikāti pacchime sopānaphalake ṭhatvā ṭhapiyamānassa dakkhiṇapādassa patiṭṭhahanaṭṭhānaṃ. Taṃ pana yasmā daḷhaṃ thiraṃ kenaci abhejjaṃ hoti, tasmā ‘‘padagaṇṭhī’’ti vuttaṃ. Yasmiṃ bhūmibhāge idāni jetavanamahāvihāro, tattha yasmiṃ ṭhāne purimānaṃ sabbabuddhānaṃ mañcā paññattā, tasmiṃyeva padese amhākampi bhagavato mañco paññattoti katvā ‘‘cattāri mañcapādaṭṭhānāni avijahitāneva hontī’’ti vuttaṃ. Mañcānaṃ pana mahantakhuddakabhāvena mañcapaññāpanapadesassa mahantāmahantatā appamāṇaṃ, buddhānubhāvena pana so padeso sabbadā ekappamāṇoyeva hotīti ‘‘cattāri mañcapādaṭṭhānāni avijahitāneva hontī’’ti vuttanti daṭṭhabbaṃ. Vihāropi na vijahito yevāti etthāpi eseva nayo. Purimaṃ vihāraṭṭhānaṃ na pariccajatīti hi attho.

Visiṭṭhā mattā vimattā, vimattāva vemattaṃ, visadisatāti attho. Pamāṇaṃ āroho. Padhānaṃ dukkarakiriyā. Rasmīti sarīrappabhā.

‘‘Sattānaṃ pākatikahatthena chahattho majjhimapuriso, tato tiguṇaṃ bhagavato sarīrappamāṇanti bhagavā aṭṭhārasahattho’’ti vadanti. Apare pana bhaṇanti ‘‘manussānaṃ pākatikahatthena catuhattho majjhimapuriso, tato tiguṇaṃ bhagavato sarīrappamāṇanti bhagavā dvādasahattho upādinnakarūpadhammavasena, samantato pana byāmamattaṃ byāmappabhā pharatīti upari chahatthaṃ abbhuggato, bahalatarappabhā rūpena saddhiṃ aṭṭhārasahattho hotī’’ti.

Addhaniyanti dīghakālaṃ.

Ajjhāsayapaṭibaddhanti bodhisambhārasambharaṇakāle tathāpavattajjhāsayādhīnaṃ, tathāpavattapatthanānurūpaṃ vipulaṃ, vipulatarañca hotīti attho. Svāyamattho cariyāpiṭakavaṇṇanāyaṃ vuttanayeneva veditabbo. Ettha ca yasmā sarīrappamāṇaṃ, padhānaṃ, sarīrappabhā ca buddhānaṃ visadisāti idha pāḷiyaṃ anāgatā, tasmā tehi saddhiṃ vemattatāsāmaññena āyukulānipi idha āharitvā dīpitāni. Paṭividdhaguṇesūti adhigatasabbaññuguṇesu. Nanu ca bodhisambhāresu, veneyyapuggalaparimāṇe ca vemattaṃ natthīti? Saccaṃ natthi, tadubhayaṃ pana buddhaguṇaggahaṇena gahitameva hotīti na uddhaṭaṃ. Yadaggena hi sabbabuddhānaṃ buddhaguṇesu vemattaṃ natthi, tadaggena nesaṃ sambodhisambhāresupi vemattaṃ natthīti. Kasmā? Hetuanurūpatāya phalassa, ekanteneva veneyyapuggalaparimāṇe vemattabhāvo vibhāvito. Mahābodhisattānañhi hetuavatthāyaṃ sambhatūpanissayindriyaparipākā veneyyapuggalā carimabhave arahattasampattiyā paripositāni kamalavanāni sūriyarasmisamphassena viya tathāgataguṇānubhāvasamphassena vibodhaṃ upagacchantīti dīpesuṃ aṭṭhakathācariyā.

Nidhikumbhoti cattāro mahānidhayo sandhāya vadati. Jāto cāti. Ca-saddena katamahābhinīhāro cāti ayampi attho saṅgahitoti daṭṭhabbo. Vuttaṃ hetaṃ buddhavaṃse

‘‘Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissatī’’ti. (bu. vaṃ. 65);

‘‘Eteneva ca sabbabuddhānaṃ visākhānakkhatteneva mahābhinīhāro hotī’’ti ca vadanti.

13. Ayaṃ gatīti ayaṃ pavatti pavattanākāro, aññe pubbenivāsaṃ anussarantā iminā ākārena anussarantīti attho, yasmā cutito paṭṭhāya yāva paṭisandhi, tāva anussaraṇaṃ ārohanaṃ atītaatītataraatītatamādijātisaṅkhāte pubbenivāse ñāṇassa abhimukhabhāvena pavattīti katvā. Tasmā paṭisandhito paṭṭhāya yāva cuti, tāva anussaraṇaṃ orohanaṃ pubbenivāse paṭimukhabhāvena ñāṇassa pavattīti āha ‘‘pacchāmukhaṃ ñāṇaṃ pesetvā’’ti. Cutigantabbanti yaṃ panidaṃ cutiyā ñāṇagatiyā gantabbaṃ, taṃ gamanaṃ bujjhananti attho. Garukanti bhāriyaṃ dukkaraṃ. Tenāha ‘‘ākāse padaṃ dassento viyā’’ti. Aparampi kāraṇanti chinnavaṭumānussaraṇaṃ pacchāmukhaṃ ñāṇaṃ pesanato aparaṃ acchariyabbhutakāraṇaṃ. Yatrāti paccattatthe, nāmāti acchariyatthe nipāto, hi-saddo anatthako. Tenāha ‘‘yo nāma tathāgato’’ti. Evañca katvā ‘‘yatrā’’ti nipātavasena visuṃ yatra-saddaggahaṇaṃ samatthitaṃ hoti. Papañcenti sattasantānaṃ saṃsāre vitthārentīti papañcaṃ. Kammavaṭṭaṃ vuccatīti kilesavaṭṭassa papañcaggahaṇena, vipākavaṭṭassa dukkhaggahaṇena gahitattā. Pariyādinnavaṭṭeti sabbaso khepitavaṭṭe. ‘‘Maggasīlena phalasīlenā’’ti vatvā tayidaṃ maggaphalasīlaṃ lokiyasīlapubbakaṃ, buddhānañca lokiyasīlampi lokuttarasīlaṃ viya anaññasādhāraṇaṃ evāti dassetuṃ ‘‘lokiyalokuttarasīlenā’’ti vuttaṃ. Samādhipaññāsupi eseva nayo. Samādhipakkhāti samādhi ca samādhipakkhā ca samādhipakkhā, ekadesasarūpekaseso daṭṭhabbo. Tenāha ‘‘maggasamādhinā’’tiādi, ‘‘vihāro gahito vā’’ti ca. Samādhipakkhā nāma vīriyasatiādayo.

Sayanti attanā. Nīvaraṇādīhīti nīvaraṇehi ceva tadekaṭṭhehi ca pāpadhammehi, vitakkavicārādīhi ca. ‘‘Vimuttattā vimuttīti saṅkhyaṃ gacchantī’’ti iminā vimutti-saddassa kammasādhanataṃ āha aṭṭhasamāpattiādivisayattā tassa. Vimuttattāti ca ‘‘vikkhambhanavasena vimuttattā’’tiādinā yojetabbaṃ. Tassa tassāti aniccānupassanādikassa. Paccanīkaṅgavasenāti pahātabbapaṭipakkhaaṅgavasena. Paṭippassaddhante uppannattāti kilesānaṃ paṭippassambhanaṃ paṭippassaddhaṃ, so eva anto pariyosānabhāvato, tasmiṃ sādhetabbe nibbattattā, taṃtaṃmaggavajjhakilesānaṃ paṭippassambhanavasena pavattattāti attho. Kilesehi nissaṭatā, apagamo ca nibbānassa tehi vivittattā evāti āha ‘‘dūre ṭhitattā’’ti.

16. Dhammadhātūti dhammānaṃ sabhāvo, atthato cattāri ariyasaccāni. Suppaṭividdhāti suṭṭhu paṭividdhā savāsanānaṃ sabbesaṃ kilesānaṃ pajahanato. Evañhi sabbaññutā, dasabalañāṇādayo cāti sabbe buddhaguṇā bhagavatā adhigatā ahesuṃ. Arahattaṃ dhammadhātūti keci. Sabbaññutañāṇanti apare. Dvīhi padehīti dvīhi vākyehi. Ābaddhanti paṭibaddhaṃ taṃmūlakattā uparidesanāya. Devacārikakolāhalanti attano devaloke cārikāyaṃ suddhāvāsadevānaṃ kutūhalappavattiṃ dassento suttantapariyosāne (dī. ni. aṭṭha. 2.91) vicāressati, atthato vibhāvessatīti yojanā. Ayaṃ desanāti ‘‘ito so bhikkhave’’tiādinā (dī. ni. 2.4) vitthārato pavattitadesanamāha. Nidānakaṇḍetiādito desitaṃ uddesadesanamāha. Sā hi imissā desanāya nidānaṭṭhāniyattā tathā vuttā.

Bodhisattadhammatāvaṇṇanā

17. ‘‘Vipassīti tassa nāma’’nti vatvā tassa anvatthataṃ dassetuṃ ‘‘tañca kho’’tiādi vuttaṃ. Vividhe attheti tirohitavidūradesagatādike nīlādivasena nānāvidhe, tadaññe ca indriyagocarabhūte te ca yathūpagate, vohāravinicchaye cāti nānāvidhe atthe. Passanakusalatāyāti dassane nipuṇabhāvena. Yāthāvato ñeyyaṃ bujjhatīti bodhi, so eva sattayogato bodhisattoti āha ‘‘paṇḍitasatto bujjhanakasatto’’ti. Sucintitacintitādinā pana paṇḍitabhāve vattabbameva natthi. Yadā ca panānena mahābhinīhāro kato, tato paṭṭhāya mahābodhiyaṃ ekantaninnattā bodhimhi satto bodhisattoti āha ‘‘bodhisaṅkhātesū’’tiādi. Maggañāṇapadaṭṭhānañhi sabbaññutañāṇaṃ, sabbaññutañāṇapadaṭṭhānañca maggañāṇaṃ ‘‘bodhī’’ti vuccati. ‘‘Sato sampajāno’’ti iminā catutthāya gabbhāvakkantiyā okkamīti dasseti. Catasso hi gabbhāvakkantiyo idhekacco gabbho mātukucchiyaṃ okkamane, ṭhāne, nikkhamaneti tīsu ṭhānesu asampajāno hoti, ekacco paṭhame ṭhāne sampajāno, na itaresu, ekacco paṭhame, dutiye ca ṭhāne sampajāno, na tatiye, ekacco tīsupi ṭhānesu sampajāno hoti. Tattha paṭhamā gabbhāvakkanti lokiyamahājanassa vasena vuttā, dutiyā asītimahāsāvakānaṃ (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanāya vitthāro) vasena, tatiyā dvinnaṃ aggasāvakānaṃ, paccekabuddhānañca vasena. Te kira kammajavātehi uddhaṃpādā adhosirā anekasataporise papāte viya yonimukhe khittā tāḷacchiggaḷena hatthī viya sambādhena yonimukhena nikkhamantā mahantaṃ dukkhaṃ pāpuṇanti, tena nesaṃ ‘‘mayaṃ nikkhamāmā’’ti sampajaññaṃ na hoti. Catutthā sabbaññubodhisattānaṃ vasena. Te hi mātukucchimhi paṭisandhiṃ gaṇhantāpi pajānanti, tattha vasantāpi pajānanti, nikkhamanakālepi pajānanti. Na hi te kammajavātā uddhaṃpāde adhosire katvā khipituṃ sakkonti, dve hatthe pasāritvā akkhīni ummīletvā ṭhitakāva nikkhamantīti. Ñāṇena paricchinditvāti pubbabhāge pañcamahāvilokanañāṇehi ceva ‘‘idāni cavāmī’’ti cutiparicchindanañāṇena ca aparabhāge ‘‘idha mayā paṭisandhi gahitā’’ti paṭisandhiparicchindanañāṇena ca paricchijja jānitvā.

Pañcannaṃ mahāpariccāgānaṃ, ñātatthacariyādīnañca satipi pāramiyā pariyāpannabhāve sambhāravisesabhāvadassanatthaṃ visuṃ gahaṇaṃ. Tattha aṅgapariccāgo, nayanapariccāgo, attapariccāgo, rajjapariccāgo, puttadārapariccāgoti ime pañca mahāpariccāgā. Tatthāpi kāmaṃ aṅgapariccāgādayopi dānapāramīyeva, tathāpi pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca mahāpariccāgānaṃ visuṃ gahaṇaṃ. Tato eva ca aṅgapariccāgatopi visuṃ nayanapariccāgaggahaṇaṃ, pariccāgabhāvasāmaññepi rajjapariccāgaputtadārapariccāgaggahaṇañca kataṃ. Ñātīnaṃ atthacariyā ñātatthacariyā, sā ca kho karuṇāyanavasena. Tathā sattalokassa diṭṭhadhammikasamparāyikaparamatthānaṃ vasena hitacariyā lokatthacariyā. Kammassakatāñāṇavasena, anavajjakammāyatanasippāyatanavijjāṭhānavasena, khandhāyatanādivasena, lakkhaṇattayāditīraṇavasena ca attano, paresañca tattha satipaṭṭhānena ñāṇacāro buddhacariyā, sā panatthato paññāpāramīyeva, ñāṇasambhāravisesatādassanatthaṃ pana visuṃ gahaṇaṃ. Buddhacariyānanti bahuvacananiddesena pubbayogapubbacariyādhammakkhānādīnaṃ saṅgaho daṭṭhabbo. Tattha gatapaccāgatavattasaṅkhātāya pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayapaṭipatti pubbacariyā. ‘‘Yāva cariyāpiṭake saṅgahitā abhinīhāro pubbayogo, kāyādivivekavasena ekacariyā pubbacariyā’’ti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena, sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattakathā dhammakkhānaṃ. Koṭiṃ patvāti paraṃ pariyantaṃ paramukkaṃsaṃ pāpuṇitvā. Sattamahādānānīti aṭṭhavassikakāle ‘‘hadayamaṃsādīnipi yācakānaṃ dadeyya’’nti ajjhāsayaṃ uppādetvā dinnadānaṃ, maṅgalahatthidānaṃ, gamanakāle dinnaṃ sattasattakamahādānaṃ, maggaṃ gacchantena dinnaṃ assadānaṃ, rathadānaṃ, puttadānaṃ, bhariyādānanti imāni satta mahādānāni (cariyā. 79) datvā.

‘‘Idāneva me maraṇaṃ hotū’’ti adhimuccitvā kālakaraṇaṃ adhimuttikālakiriyā, taṃ bodhisattānaṃyeva, na aññesaṃ. Bodhisattā kira dīghāyukadevaloke ṭhitā ‘‘idha ṭhitassa me bodhisambhārasambharaṇaṃ na sambhavatī’’ti katvā tattha vāsato nibbindamānasā honti, tadā vimānaṃ pavisitvā akkhīni nimīletvā ‘‘ito uddhaṃ me jīvitaṃ nappavattatū’’ti cittaṃ adhiṭṭhāya nisīdanti, cittādhiṭṭhānasamanantarameva maraṇaṃ hoti. Pāramīdhammānañhi ukkaṃsappavattiyā tasmiṃ tasmiṃ attabhāve abhiññāsamāpattīhi santānassa visesitattā attasinehassa tanubhāvena, sattesu ca mahākaruṇāya uḷārabhāvena adhiṭṭhānassa tikkhavisadabhāvāpattiyā bodhisattānaṃ adhippāyā samijjhanti. Citte, viya kammesu ca nesaṃ vasībhāvo, tasmā yattha upapannānaṃ pāramiyo sammadeva paribrūhanti. Vuttanayena kālaṃ katvā tattha upapajjanti. Tathā hi amhākaṃ mahāsatto imasmiṃyeva kappe nānājātīsu aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto, appakameva kālaṃ tattha ṭhatvā tato cavitvā manussaloke nibbatto, pāramīsambharaṇapasuto ahosi. Tena vuttaṃ ‘‘bodhisattānaṃyeva, na aññesa’’nti. ‘‘Ekenaattabhāvena antarena pāramīnaṃ sabbaso pūritattā’’ti iminā payojanābhāvato tattha ṭhatvā adhimuttikālakiriyā nāma nāhosīti dasseti. Api ca tattha yāvatāyukaṭṭhānaṃ carimabhave anekamahānidhisamuṭṭhānapubbikāya dibbasampattisadisāya mahāsampattiyā nibbatti viya, buddhabhūtassa asadisadānādivasena anaññasādhāraṇalābhuppatti viya ca ‘‘ito paraṃ mahāpurisassa dibbasampattianubhavanaṃ nāma natthī’’ti ussāhajātassa puññasambhārassa vasenāti daṭṭhabbaṃ. Ayañhettha dhammatā.

Manussagaṇanāvasena, na devagaṇanāvasena. Pubbanimittānīti cutiyā pubbanimittāni. Amilāyitvāti ettha amilātaggahaṇeneva tāsaṃ mālānaṃ vaṇṇasampadāyapi gandhasampadāyapi sobhāsampadāyapi avināso dassitoti daṭṭhabbaṃ. Bāhirabbhantarānaṃ rajojallānaṃ lepassapi abhāvato devānaṃ sarīragatāni vatthāni sabbakālaṃ parisuddhappabhassarāneva hutvā tiṭṭhantīti āha ‘‘vatthesupi eseva nayo’’ti. Neva sītaṃ na uṇhanti yassa sītassa paṭikāravasena adhikaṃ seviyamānaṃ uṇhaṃ, sayameva vā kharataraṃ hutvā abhibhavantaṃ sarīre sedaṃ uppādeyya, tādisaṃ neva sītaṃ, na uṇhaṃ hoti. Tasmiṃ kāleti yathāvuttamaraṇāsannakāle. Bindubinduvasenāti chinnasuttāya āmuttamuttāvaliyā nipatantā muttaguḷikā viya bindu bindu hutvā. Sedāti sedadhārā muccanti. Dantānaṃ khaṇḍitabhāvo khaṇḍiccaṃ. Kesānaṃ palitabhāvo pāliccaṃ. Ādi-saddena valittacataṃ saṅgaṇhāti. Kilantarūpo attabhāvo hoti, na pana khaṇḍiccapāliccādīti adhippāyo. Ukkaṇṭhitāti anabhirati. Sā natthi uparūpari uḷārauḷārānameva bhogānaṃ visesato duvijānanānaṃ upatiṭṭhahanato. Nissasantīti uṇhaṃ nissasanti. Vijambhantīti anabhirativasena vijambhanaṃ karonti.

Paṇḍitā evāti buddhisampannā eva devatā. Yathā devatā sampatijātā ‘‘kīdisena puññakammena idha nibbattā’’ti cintetvā ‘‘iminā nāma puññakammena idha nibbattā’’ti jānanti, evaṃ atītabhave attanā kataṃ, aññadāpi vā ekaccaṃ puññakammaṃ jānantiyeva mahāpuññāti āha ‘‘ye mahāpuññā’’tiādi.

Na paññāyanti ciratarakālattā paramāyuno. Aniyyānikanti na niyyānāvahaṃ sattānaṃ abhājanabhāvato. Sattā na paramāyuno honti nāma pāpussannatāyāti āha ‘‘tadā hi sattā ussannakilesā hontī’’ti. Etthāha – kasmā sammāsambuddhā manussaloke eva uppajjanti, na devabrahmalokesūti? Devaloke tāva nuppajjanti brahmacariyavāsassa anokāsabhāvato, tathā anacchariyabhāvato. Acchariyadhammā hi buddhā bhagavanto, tesaṃ sā acchariyadhammatā devattabhāve ṭhitānaṃ na pākaṭā hoti yathā manussabhūtānaṃ, devabhūte hi sammāsambuddhe dissamānaṃ buddhānubhāvaṃ devānubhāvato loko dahati, na buddhānubhāvato, tathā sati ‘‘sammāsambuddho’’ti nādhimuccati na sampasīdati, issaraguttaggāhaṃ na vissajjeti, devattabhāvassa ca cirakālādhiṭṭhānato ekaccasassatavādato na parimuccati. Brahmaloke nuppajjantīti etthāpi eseva nayo. Sattānaṃ tādisaggāhavinimocanatthañhi buddhā bhagavanto manussasugatiyaṃyeva uppajjanti, na devasugatiyaṃ. Manussasugatiyaṃ uppajjantāpi opapātikā na honti, sati ca opapātikūpapattiyaṃ vuttadosānativattanato, dhammaveneyyānaṃ dhammatantiyā ṭhapanassa viya dhātuveneyyānaṃ dhātūnaṃ ṭhapanassa icchitabbattā ca. Na hi opapātikānaṃ parinibbānato uddhaṃ sarīradhātuyo tiṭṭhanti. Manussaloke uppajjantāpi mahābodhisattā carimabhave manussabhāvassa pākaṭabhāvakaraṇāya pana dārapariggahampi karontā yāva puttamukhadassanā agāramajjhe tiṭṭhanti, paripākagatasīlanekkhammapaññādipāramikāpi na abhinikkhamantīti. Kiṃ vā etāya kāraṇacintāya ‘‘sabbabuddhehi āciṇṇasamāciṇṇā, yadidaṃ manussabhūtānaṃyeva abhisambujjhanā, na devabhūtāna’’nti. Ayamettha dhammatā. Tathā hi tadattho mahābhinīhāropi manussabhūtānaṃyeva ijjhati, na devabhūtānaṃ.

Kasmā pana sammāsambuddhā jambudīpe eva uppajjanti, na sesadīpesu? Keci tāva āhu ‘‘yasmā pathaviyā nābhibhūtā, buddhānubhāvasahitā acalaṭṭhānabhūtā bodhimaṇḍabhūmi jambudīpe eva, tasmā jambudīpe eva uppajjantī’’ti, tathā ‘‘itaresampi avijahitaṭṭhānānaṃ tattheva labbhanato’’ti. Ayaṃ panettha amhākaṃ khanti – yasmā purimabuddhānaṃ, mahābodhisattānaṃ, paccekabuddhānañca nibbattiyā sāvakabodhisattānaṃ sāvakabodhiyā abhinīhāro, sāvakapāramiyā sambharaṇaṃ, paripācanañca buddhakhettabhūte imasmiṃ cakkavāḷe jambudīpe eva ijjhati, na aññattha. Veneyyānaṃ vinayanattho ca buddhuppādoti aggasāvakamahāsāvakādi veneyyavisesāpekkhāya etasmiṃ jambudīpe eva buddhā nibbattanti, na sesadīpesu. Ayañca nayo sabbabuddhānaṃ āciṇṇasamāciṇṇoti. Tesaṃ uttamapurisānaṃ tattheva uppatti sampatticakkānaṃ viya aññamaññūpanissayato aparāparaṃ vattatīti daṭṭhabbaṃ, eteneva imaṃ cakkavāḷaṃ majjhe katvā iminā saddhiṃ cakkavāḷānaṃ dasasahassasseva khettabhāvo dīpito ito aññassa buddhānaṃ uppattiṭṭhānassa tepiṭake buddhavacane anupalabbhanato. Tenāha ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantīti dīpaṃ passī’’ti. Iminā nayena desaniyāmepi kāraṇaṃ nīharitvā vattabbaṃ.

Idāni ca khattiyakulaṃ lokasammataṃ brāhmaṇānampi pūjanīyabhāvato. ‘‘Rājā pitā bhavissatī’’ti kulaṃ passi pituvasena kulassa niddisitabbato.

‘‘Dasannaṃ māsānaṃ upari satta divasānī’’ti passi, tena attano antarāyābhāvaṃ aññāsi, tassā ca tusitabhave dibbasampattipaccanubhavanaṃ.

Tā devatāti dasasahassicakkavāḷadevatā. Kathaṃ pana tā devatā tadā bodhisattassa pūritapāramibhāvaṃ, kathaṃ cassa buddhabhāvaṃ jānantīti? Mahesakkhānaṃ devatānaṃ vasena, yebhuyyena ca tā devatā abhisamayabhāgino. Tathā hi bhagavato dhammadānasaṃvibhāge anekavāraṃ dasasahassacakkavāḷadevatāsannipāto ahosi.

‘‘Cavāmī’’ti jānāti cutiāsannajavanehi ñāṇasahitehi cutiyā upaṭṭhitabhāvassa paṭisaṃviditattā. Cuticittaṃ na jānāti cuticittakkhaṇassa ittarabhāvato. Tathā hi taṃ cutūpapātañāṇassapi avisayova. Paṭisandhicittepi eseva nayo. Āvajjanapariyāyoti āvajjanakkamo. Yasmā ekavāraṃ āvajjitamattena ārammaṇaṃ nicchinituṃ na sakkā, tasmā taṃ evārammaṇaṃ dutiyaṃ, tatiyañca āvajjitvā nicchayati. Āvajjanasīsena cettha javanavāro gahito. Tenāha ‘‘dutiyatatiyacittavāre eva jānissatī’’ti. Cutiyā puretaraṃ katipayacittavārato paṭṭhāya ‘‘maraṇaṃ me āsanna’’nti jānanato ‘‘cutikkhaṇepi cavāmīti jānātī’’ti vuttaṃ. Paṭisandhiyā pana apubbabhāvato paṭisandhicittaṃ na jānāti. Nikantiyā uppattito parato ‘‘asukasmiṃ me ṭhāne paṭisandhi gahitā’’ti jānāti. Tasmiṃ kāleti paṭisandhiggahaṇakāle. Dasasahassilokadhātu kampatīti ettha kampanakāraṇaṃ heṭṭhā brahmajālavaṇṇanāyaṃ (dī. ni. ṭī. 1.149) vuttameva. Atthato panettha yaṃ vattabbaṃ, taṃ parato mahāparinibbānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.171) āgamissati. Mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparatāya bahulaṃ somanassikāva hontīti tesaṃ paṭhamamahāvipākacittena paṭisandhiggahaṇaṃ aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.17; dha. sa. aṭṭha. 498; ma. ni. aṭṭha. 4.200) vuttaṃ. Mahāsivattheropana yadipi mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparāva, vivekajjhāsayā pana visaṅkhāraninnā sabbasaṅkhāresu ajjhupekkhanabahulāti pañcamamahāvipākacittena paṭisandhiggahaṇamāha.

Pure puṇṇamāya sattamadivasato paṭṭhāyāti puṇṇamāya pure sattamadivasato paṭṭhāya, sukkapakkhe navamito paṭṭhāyāti attho. Sattame divaseti navamito sattame divase āsaḷhipuṇṇamāyaṃ. Idaṃ supinanti idāni vuccamānākāraṃ. Majjhimaṭṭhakathāyaṃ pana ‘‘anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā’’ti (ma. ni. aṭṭha. 4.200) vuttaṃ. Tattha nesaṃ deviyoti mahārājūnaṃ deviyo. Caritvāti gocaraṃ caritvā.

Haritūpalittāyāti haritena gomayena kataparibhaṇḍāya. ‘‘So ca kho purisagabbho, na itthigabbho, putto te bhavissatī’’ti ettakameva te brāhmaṇā attano supinasatthanayena kathesuṃ. ‘‘Sace agāraṃ ajjhāvasissatī’’tiādi pana devatāviggahena tamatthaṃ yāthāvato pavedesuṃ.

Dhammatāti ettha dhamma-saddo ‘‘jātidhammānaṃ bhikkhave sattāna’’ntiādīsu (ma. ni. 1.131; 3.373; paṭi. ma. 1.33) viya pakatipariyāyo, dhammo eva dhammatā yathā devo eva devatāti āha ‘‘ayaṃ sabhāvo’’ti, ayaṃ pakatīti attho. Svāyaṃ sabhāvo atthato tathā niyatabhāvoti āha ‘‘ayaṃ niyāmoti vuttaṃ hotī’’ti. Niyāmo pana bahuvidhoti te sabbe atthuddhāranayena uddharitvā idhādhippetaniyāmameva dassetuṃ ‘‘niyāmo ca nāmā’’tiādi vuttaṃ. Tattha kammānaṃ niyāmo kammaniyāmo. Esa nayo utuniyāmādīsu tīsu. Itaro pana dhammo eva niyāmo dhammaniyāmo, dhammatā.

Kusalassa kammassa. Nisento tikhiṇaṃ karonto.

Arūpādibhūmibhāgavisesavasena utuvisesadassanato utuvisesena sijjhamānānaṃ rukkhādīnaṃ pupphaphalādiggahaṇaṃ ‘‘tesu tesu janapadesū’’ti visesetvā vuttaṃ. Tasmiṃ tasmiṃ kāleti tasmiṃ tasmiṃ vasantādikāle.

Madhurato bījato tittato bījatoti yojanā.

18. Vattamānasamīpe vattamāne viya voharitabbanti ‘‘okkamatī’’ti vuttanti āha ‘‘okkanto hotīti ayamevattho’’ti. Evaṃ hotīti evaṃ vuttappakārenassa sampajānanā hoti. Na okkamamāne paṭisandhikkhaṇassa duviññeyyatāya. Yathā ca vuttaṃ ‘‘paṭisandhicittaṃ na jānātī’’ti. Dasasahassacakkavāḷapattharaṇena appamāṇo. Ativiya samujjalanabhāvena uḷāro. Devānubhāvanti devānaṃ pabhānubhāvaṃ. Devānañhi pabhaṃ so obhāso abhibhavati, na tesaṃ ādhipaccaṃ. Tenāha ‘‘nivatthavatthassā’’tiādi.

Lokānaṃ lokadhātūnaṃ antaro vivaro lokantaro, so eva itthiliṅgavasena ‘‘lokantarikā’’ti vutto. Rukkhagacchādinā kenaci na haññantīti aghā, asambādhā. Tenāha ‘‘niccavivaṭā’’ti. Asaṃvutāti heṭṭhā, upari ca kenaci na pihitā. Tena vuttaṃ ‘‘heṭṭhāpi appatiṭṭhā’’ti. Tattha pi-saddena yathā heṭṭhā udakassa pidhāyikā pathavī natthīti asaṃvutā lokantarikā, evaṃ uparipi cakkavāḷesu viya devavimānānaṃ abhāvato asaṃvutā appatiṭṭhāti dasseti. Andhakāro ettha atthīti andhakārā. Cakkhuviññāṇaṃ na jāyati ālokassa abhāvato, na cakkhuno. Tathā hi ‘‘tena obhāsena aññamaññaṃ sañjānantī’’ti vuttaṃ. Jambudīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena, evaṃ sesadīpesu pīti āha ‘‘ekappahāreneva tīsu dīpesu paññāyantī’’ti. Ito aññathā pana dvīsu eva dīpesu ekappahārena paññāyantīti. Ekekāya disāya nava nava yojanasatasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Pabhāya nappahontīti attano pabhāya obhāsituṃ anabhisambhunanti. Yugandharapabbatappamāṇe ākāse vicaraṇato ‘‘cakkavāḷapabbatassa vemajjhena vicarantī’’ti vuttaṃ.

Vāvaṭāti khādanatthaṃ gaṇhituṃ upakkamantā. Viparivattitvāti vivattitvā. Chijjitvāti mucchāpattiyā ṭhitaṭṭhānato muccitvā, aṅgapaccaṅgachedanena vā chijjitvā. Accantakhāreti ātapasantāpābhāvena atisītabhāvameva sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhahanaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavisandhārakaṃ kappavināsakaṃ udakaṃ viya khāraṃ bhavituṃ arahati. Tathā hi sati pathavīpi vilīyeyya, tesaṃ vā pāpakammabalena petānaṃ udakassa pubbakheḷabhāvāpatti viya tassa udakassa tadā khārabhāvāpatti hotīti vuttaṃ ‘‘accantakhāre udake’’ti.

Ekayāgupānamattampīti pattādibhājanagataṃ yāguṃ gaḷociādiuddharaṇiyā gahetvā pivanamattampi kālaṃ. Samantatoti sabbabhāgato chappakārampi.

19. Catunnaṃ mahārājānaṃ vasenāti vessavaṇādicatumahārājabhāvasāmaññena.

Yathāvihāranti yathāsakaṃ vihāraṃ.

20. Pakatiyāti attano pakatiyā eva. Tenāha ‘‘sabhāvenevā’’ti. Parassa santike gahaṇena vinā attano sabhāveneva sayameva adhiṭṭhahitvā sīlasampannā. Bodhisattamātāpīti amhākaṃ bodhisattamātāpi. Kāladevilassāti yathā kāladevilassa santike aññadā gaṇhāti, bodhisatte pana…pe… sayameva sīlaṃ aggahesi, tathā vipassībodhisattamātāpīti adhippāyo.

21. ‘‘Manussesū’’ti idaṃ pakaticārittavasena vuttaṃ, ‘‘manussitthiyā nāma manussapurisesu purisādhippāyacittaṃ uppajjeyyā’’ti. Bodhisattassa mātuyā pana devesupi tādisaṃ cittaṃ nuppajjateva. Yathā bodhisattassa ānubhāvena bodhisattamātu purisādhippāyacittaṃ nuppajjati, evaṃ tassa ānubhāveneva sā kenaci purisena anabhibhavanīyāti āha ‘‘pādā na vahanti dibbasaṅkhalikā viya bajjhantī’’ti.

22. Pubbe ‘‘kāmaguṇūpasaṃhitaṃ cittaṃ nuppajjatī’’ti vuttaṃ, puna ‘‘pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’’ti ca vuttaṃ. Kathamidaṃ aññamaññaṃ na virujjhatīti āha ‘‘pubbe’’tiādi. Vatthupaṭikkhepoti abrahmacariyavatthupaṭisedho. Tenāha ‘‘purisādhippāyavasenā’’ti. Ārammaṇapaṭilābhoti rūpādipañcakāmaguṇārammaṇasseva paṭilābho.

23. Kilamathoti khedo, kāyassa garubhāvakathinabhāvādayopi tassā tadā na honti eva. ‘‘Tirokucchigataṃ passatī’’ti vuttaṃ. Kadā paṭṭhāya passatīti āha ‘‘kalalādikālaṃ atikkamitvā’’tiādi. Dassane payojanaṃ sayameva vadati. Tassa abhāvato kalalādikāle na passati. Puttena daharena mandena uttānaseyyakena saddhiṃ. ‘‘Yaṃ taṃ mātū’’tiādi pakaticārittavasena vuttaṃ. Cakkavattigabbhatopi hi savisesaṃ bodhisattagabbho parihāraṃ labhati puññasambhārassa sātisayattā, tasmā bodhisattamātā ativiya sappāyāhārācārā ca hutvā sakkaccaṃ pariharati. Sukhavāsatthanti bodhisattassa sukhavāsatthaṃ. Puratthābhimukhoti mātu purimabhāgābhimukho. Idāni tirokucchigatassa dissamānatāya abbhantaraṃ, bāhirañca kāraṇaṃ dassetuṃ ‘‘pubbe katakamma’’ntiādi vuttaṃ. Assāti deviyā. Vatthunti kucchiṃ. Phalikaabbhapaṭalādino viya bodhisattamātukucchitacassa patanubhāvena ālokassa vibandhābhāvato yathā bodhisattamātā kucchigataṃ bodhisattaṃ passati, kiṃ evaṃ bodhisattopi mātaraṃ, aññañca purato ṭhitaṃ rūpagataṃ passati, noti āha ‘‘bodhisatto panā’’tiādi. Kasmā pana sati cakkhumhi, āloke ca na passatīti āha ‘‘na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjatī’’ti. Assāsapassāsā viya hi tattha cakkhuviññāṇampi na uppajjati tajjassa samannāhārassa abhāvato.

24. Yathā aññā itthiyo vijātappaccayā tādisena rogena abhibhūtāpi hutvā maranti, bodhisattamātu pana bodhisatte kucchigate tassa vijāyananimittaṃ, na koci rogo uppajjati, kevalaṃ āyuparikkhayeneva kālaṃ karoti, svāyamattho heṭṭhā vutto eva. ‘‘Bodhisattena vasitaṭṭhānañhī’’tiādi tassa kāraṇavacanaṃ. Aññesaṃ aparibhoganti aññehi na paribhuñjitabbaṃ, na paribhogayogyanti attho. Tathā sati bodhisattapitu aññāya aggamahesiyā bhavitabbaṃ, tathāpi bodhisattamātari dharantiyā ayujjamānakanti āha ‘‘na ca sakkā’’tiādi. Apanetvāti aggamahesiṭhānato nīharitvā. Attani chandarāgavaseneva bahiddhā ārammaṇapariyesanāti visayinisārāgo sattānaṃ visayesu sārāgassa balavakāraṇanti dassento āha ‘‘sattānaṃ attabhāve chandarāgo balavā hotī’’ti. Anurakkhituṃ na sakkotīti sammā gabbhaparihāraṃ nānuyuñjati. Tena gabbho bahvābādho hoti. Vatthu visadaṃ hotīti gabbhāsayo visuddho hoti. Mātu majjhimavayassa tatiyakoṭṭhāse bodhisattagabbhokkamanampi tassā āyuparimāṇavilokaneneva saṅgahitaṃ vayovasena uppajjanakavikārassa parivajjanato. Itthisabhāvena uppajjanakavikāro pana bodhisattassa ānubhāveneva vūpasamati.

25. Sattamāsajātoti paṭisandhiggahaṇato sattame māse jāto. So sītuṇhakkhamo na hoti ativiya sukhumālatāya. Aṭṭhamāsajāto kāmaṃ sattamāsajātato buddhivayavā, ekacce pana cammapadesā vuddhiṃ pāpuṇantā ghaṭṭanaṃ na sahanti, tena so na jīvati. ‘‘Sattamāsajātassa pana na tāva te jātā’’ti vadanti.

27. Devā paṭhamaṃ paṭiggaṇhantīti ‘‘lokanāthaṃ mahāpurisaṃ sayameva paṭhamaṃ paṭiggaṇhāmā’’ti sañjātagāravabahumānā attano pītiṃ pavedentā khīṇāsavā suddhāvāsabrahmāno ādito paṭiggaṇhanti. Sūtivesanti sūtijagganadhātivesaṃ. Eketi abhayagirivāsino. Macchakkhisadisaṃ chavivasena. Aṭṭhāsi na nisīdi, na nipajji vā. Tena vuttaṃ ‘‘ṭhitāva bodhisattaṃ bodhisattamātā vijāyatī’’ti. Niddukkhatāya ṭhitā eva hutvā vijāyati. Dukkhassa hi balavabhāvato taṃ dukkhaṃ asahamānā aññā itthiyo nisinnā vā nipannā vā vijāyanti.

28. Ajinappaveṇiyāti ajinacammehi sibbitvā katapaveṇiyā. Mahātejoti mahānubhāvo. Mahāyasoti mahāparivāro, vipulakittighoso ca.

29. Bhaggavibhaggāti sambādhaṭṭhānato nikkhamanena vibhāvitattā bhaggā, vibhaggā viya ca hutvā, tena nesaṃ avisadabhāvameva dasseti. Alaggo hutvāti gabbhāsaye, yonipadese ca katthaci alaggo asatto hutvā, yato ‘‘dhamakaraṇato udakanikkhamanasadisa’’nti vuttaṃ. Udakenāti gabbhāsayagatena udakena. Amakkhitova nikkhamati sammakkhitassa tādisassa udakasemhādikasseva tattha abhāvato. Bodhisattassa hi puññānubhāvato paṭisandhiggahaṇato paṭṭhāya taṃ ṭhānaṃ pubbepi visuddhaṃ visesato paramasugandhagandhakuṭi viya candanagandhaṃ vāyantaṃ tiṭṭhati.

Udakavaṭṭiyoti udakakkhandhā.

31. Muhuttajātoti muhuttena jāto hutvā muhuttamattova. Anudhāriyamāneti anukūlavasena nīyamāne. Āgatānevāti taṃ ṭhānaṃ upagatāni eva. Anekasākhanti ratanamayānekasatapatiṭṭhānahīrakaṃ. Sahassamaṇḍalanti tesaṃ upariṭṭhitaṃ anekasahassamaṇḍalahīrakaṃ. Marūti devā. Na kho pana evaṃ daṭṭhabbaṃ padavītihārato pageva disāvilokanassa katattā. Tenāha ‘‘mahāsatto hī’’tiādi. Ekaṅgaṇānīti vivaṭabhāvena vihāraṅgaṇapariveṇaṅgaṇāni viya ekaṅgaṇasadisāni ahesuṃ. Sadisopi natthīti tumhākaṃ idaṃ vilokanaṃ visiṭṭhe passituṃ ‘‘idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Aggoti padhāno, kena panassa padhānatāti āha ‘‘guṇehī’’ti. Paṭhama-saddo cettha padhānapariyāyo. Bodhisattassa pana padhānatā anaññasādhāraṇāti āha ‘‘sabbapaṭhamo’’ti, sabbapadhānoti attho. Etassevāti aggasaddasseva. Ettha ca mahesakkhā tāva devā tathā ca vadanti, itare pana kathanti? Mahāsattassa ānubhāvadassanādinā. Mahesakkhānañhi devānaṃ mahāsattassa ānubhāvo viya tena sadisānampi ānubhāvo paccakkho ahosīti, itare pana tesaṃ vacanaṃ sutvā saddahantā anuminantā tathā āhaṃsu. Paripākagatapubbahetusaṃsiddhāya dhammatāya codiyamāno imasmiṃ…pe… byākāsi.

Jātamattasseva bodhisattassa ṭhānādīni yesaṃ visesādhigamānaṃ pubbanimittabhūtānīti te niddhāretvā dassento ‘‘ettha cā’’tiādimāha. Tattha patiṭṭhānaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ iddhipādavasena lokuttaradhammesu suppatiṭṭhitabhāvasamijjhanato. Uttarābhimukhabhāvo lokassa uttaraṇavasena gamanassa pubbanimittaṃ. Tena hi bhagavā sadevakassa lokassa abhibhūto, kenaci anabhibhūto ahosi. Tenāha ‘‘mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimitta’’nti. Tathā sattapadagamanaṃ sattapadabojjhaṅgasampannaariyamaggagamanassa. Suvisuddhasetacchattadhāraṇaṃ suvisuddhavimuttichattadhāraṇassa. Pañcarājakakudhabhaṇḍasamāyogo pañcavidhavimuttiguṇasamāyogassa. Anāvaṭadisānuvilokanaṃ anāvaṭañāṇatāya. ‘‘Aggohamasmī’’tiādinā achambhitavācābhāsanaṃ kenaci avibandhanīyatāya appavattiyassa saddhammacakkappavattanassa. ‘‘Ayamantimā jātī’’ti āyatiṃ jātiyā abhāvakittanā anupādi…pe… pubbanimittanti veditabbaṃ tassa tassa anāgate laddhabbavisesassa taṃ taṃ nimittaṃ abyabhicārīti katvā. Na āgatoti imasmiṃ sutte, aññattha ca vakkhamānāya anupubbiyā na āgato. Āharitvāti tasmiṃ tasmiṃ sutte, aṭṭhakathāsu ca āgatanayena āharitvā dīpetabbo.

‘‘Dasasahassilokadhātu kampī’’ti idaṃ satipi idha pāḷiyaṃ āgatatte vakkhamānānaṃ acchariyānaṃ mūlabhūtaṃ dassetuṃ vuttaṃ, evaṃ aññampi evarūpaṃ daṭṭhabbaṃ. Tantibaddhā vīṇā cammabaddhā bheriyoti pañcaṅgikatūriyassa nidassanamattaṃ, ca-saddena vā itaresampi saṅgaho daṭṭhabbo. ‘‘Andubandhanādīni taṅkhaṇe eva chajjitvā puna pākatikāneva honti, tathā jaccandhādīnaṃ cakkhusotādīni tathārūpakammapaccayā tasmiṃyeva khaṇe uppajjitvā tāvadeva vigacchantī’’ti vadanti. Chijjiṃsūti ca pādesu bandhaṭṭhānesu chijjiṃsu. Vigacchiṃsūti vūpasamiṃsu. Ākāsaṭṭhakaratanāni nāma taṃtaṃvimānagatamaṇiratanādīni. Sakatejobhāsitānīti ativiya samujjalāya attano pabhāya obhāsitāni ahesuṃ. Nappavattīti na sannipāto. Na vāyīti kharo vāto na vāyi. Mudusukho pana sattānaṃ sukhāvaho vāyi. Pathavigatā ahesuṃ uccaṭṭhāne ṭhātuṃ avisahantā. Utusampannoti anuṇhāsītatāsaṅkhātena utunā sampanno. Apphoṭanaṃ vuccati bhujahatthasaṅghaṭṭanasaddo, atthato pana vāmahatthaṃ ure ṭhapetvā dakkhiṇena puthupāṇinā hatthatāḷanena saddakaraṇaṃ. Mukhena usseḷanaṃ saddassa muñcanaṃ seḷanaṃ. Ekaddhajamālā ahosi nirantaraṃ dhajamālāsamodhānagatāya. Na kevalañca etāni eva, atha kho aññānipi ‘‘vicittapupphasugandhapupphavassadevopavassi sūriye dissamāne eva tārakā obhāsiṃsu, acchaṃ vippasannaṃ udakaṃ pathavito ubbhijji, bilāsayā ca tiracchānā āsayato nikkhamiṃsu, rāgadosamohāpi tanu bhaviṃsu, pathaviyaṃ rajo vūpasami, aniṭṭhagandho vigacchi, dibbagandho vāyi, rūpino devā sarūpeneva manussānaṃ āpāthaṃ agamaṃsu, sattānaṃ cutūpapātā nāhesu’’nti evamādīni yāni mahābhinīhārasamaye uppannāni dvattiṃsapubbanimittāni, tāni anavasesato tadā ahesunti.

Tatrāpīti tesupi pathavikampādīsu evaṃ pubbanimittabhāvo veditabbo. Na kevalaṃ sampatijātassa ṭhānādīsu evāti adhippāyo. Sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ sabbassa ñeyyassa, titthakaramatassa ca cālanato. Kenaci anussāhitānaṃyeva imasmiṃyeva ekacakkavāḷe sannipāto kenaci anussāhitānaṃyeva ekappahāreneva sannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ. Paṭhamaṃ devatānaṃ paṭiggahaṇaṃ dibbavihārapaṭilābhassa, pacchā manussānaṃ paṭiggahaṇaṃ tattheva ṭhānassa niccalasabhāvato āneñjavihārapaṭilābhassa pubbanimittaṃ. Vīṇānaṃ sayaṃ vajjanaṃ parūpadesena vinā sayameva anupubbavihārapaṭilābhassa pubbanimittaṃ. Bherīnaṃ vajjanaṃ cakkavāḷapariyantāya parisāya pavedanasamatthassa dhammabheriyā anusāvanassa amatadundubhighosanassa pubbanimittaṃ. Andubandhanādīnaṃ chedo mānavinibandhabhedanassa pubbanimittaṃ. Mahājanassa rogavigamo tasseva sakalavaṭṭadukkharogavigamabhūtassa saccapaṭilābhassa pubbanimittaṃ. ‘‘Mahājanassā’’ti padaṃ ‘‘mahājanassa dibbacakkhupaṭilābhassa, mahājanassa dibbasotadhātupaṭilābhassā’’tiādinā tattha tattha ānetvā sambandhitabbaṃ. Iddhipādabhāvanāvasena sātisayañāṇajavasampattisiddhīti āha ‘‘pīṭhasappīnaṃ javasampadā caturiddhipādapaṭilābhassa pubbanimitta’’nti. Supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ. Atthādianurūpaṃ atthādīsu sampaṭipattibhāvato. Ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati, tena tassa sakatejobhāsitattassa pubbanimittaṃ.

Catubrahmavihārapaṭilābhassa pubbanimittaṃ tassa sabbaso veravūpasamanato. Ekādasaagginibbāpanassa pubbanimittaṃ dunnibbāpananibbānabhāvato. Ñāṇālokādassanassa pubbanimittaṃ anāloke ālokadassanabhāvato. Nibbānarasenāti kilesānaṃ nibbāyanarasena. Ekarasabhāvassāti sāsanassa sabbattha ekarasabhāvassa, tañca kho amadhurassa lokassa sabbaso madhurabhāvāpādanena. Dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ sabbaso diṭṭhigatavātāpanayanavasena. Ākāsādiappatiṭṭhavisamacañcalaṭṭhānaṃ pahāya sakuṇānaṃ pathavigamanaṃ tādisaṃ micchāgāhaṃ pahāya sattānaṃ pāṇehi ratanattayasaraṇagamanassa pubbanittaṃ. Bahujanakantatāyāti candassa viya bahujanassa kantatāya. Sūriyassa uṇhasītavivajjitautusukhatā pariḷāhavivajjitakāyikacetasikasukhappattiyā pubbanimittaṃ. Devatānaṃ apphoṭanādīhi kīḷanaṃ pamoduppatti bhavantagamanena, dhammasabhāvabodhanena ca udānavasena pamodavibhāvanassa pubbanimittaṃ. Dhammavegavassanassāti desanāñāṇavegena dhammāmatassa vassanassa pubbanimittaṃ. Kāyagatāsativasena laddhaṃ jhānaṃ pādakaṃ katvā uppāditamaggaphalasukhānubhavo kāyagatāsatiamatapaṭilābho, tassa pana kāyassāpi atappakasukhāvahattā khudāpipāsāpīḷanābhāvo pubbanimittaṃ vutto. Aṭṭhakathāyaṃpana khudaṃ, pipāsañca bhinditvā vuttaṃ. Tattha pubbanimittānaṃ bhedo visesasāmaññavibhāgena, gobalībaddañāyena ca gahetabbo. ‘‘Sayamevā’’ti padaṃ ‘‘aṭṭhaṅgikamaggadvāravivaraṇassā’’ti etthāpi ānetvā sambandhitabbaṃ. Bharitabhāvassāti paripuṇṇabhāvassa. ‘‘Ariyaddhajamālāmālitāyāti kāsāyaddhajamālāvantatāyā’’ti keci, sadevakassa lokassa pana ariyamaggabojjhaṅgaddhajamālāhi mālibhāvassa pubbanimittaṃ. Yaṃ panettha anuddhaṭaṃ, taṃ suviññeyyameva.

Etthāti ‘‘sampatijāto’’tiādinā āgate imasmiṃ vāre. Vissajjitova, tasmā amhehi idha apubbaṃ vattabbaṃ natthīti adhippāyo. Tadā pathaviyaṃ gacchantopi mahāsatto ākāsena gacchanto viya mahājanassa tathā upaṭṭhāsīti ayamettha niyati dhammaniyāmo bodhisattānaṃ dhammatā ti idaṃ niyativādavasena kathanaṃ. Pubbe purimajātīsu tādisassa puññasambhārakammassa katattā upacitattā mahājanassa tathā upaṭṭhāsīti idaṃ pubbekatakammavādavasena kathanaṃ. Imesaṃ sattānaṃ upari īsanasīlatāya yathāsakaṃ kammameva issaro nāma, tassa nimmānaṃ attano phalassa nibbattanaṃ mahāpurisopi sadevakaṃ lokaṃ abhibhavituṃ samatthena uḷārena puññakammena nibbattito, tena issarena nimmito nāma, tassa cāyaṃ nimmānaviseso, yadidaṃ mahānubhāvatā, yāya mahājanassa tathā upaṭṭhāsīti idaṃ issaranimmānavasena kathanaṃ. Evaṃ taṃ taṃ bahulaṃ vatvā kiṃ imāya pariyāyakathāyāti avasāne ujukameva byākari. Sampatijāto pathaviyaṃ kathaṃ padasā gacchati, evaṃ mahānubhāvo ākāsena maññe gacchatīti parikappanavasena ākāsena gacchanto viya ahosi. Sīghataraṃ pana sattapadavītihārena gatattā dissamānarūpopi mahājanassa adissamāno viya ahosi. Acelakabhāvo, khuddakasarīratā ca tādisassa iriyāpathassa na anucchavikāti kammānubhāvasañjanitapāṭihāriyavasena alaṅkatapaṭiyatto viya, soḷasavassuddesiko viya ca mahājanassa upaṭṭhāsīti veditabbaṃ. Mahāsattassa puññānubhāvena tadā tathā upaṭṭhānamattamevetanti. Pacchā bāladārakova ahosi, na tādisoti. Buddhabhāvānucchavikassa bodhisattānubhāvassa yāthāvato paveditattā parisā cassa byākaraṇena buddhena viya…pe… attamanā ahosi.

Sabbadhammatāti sabbā soḷasavidhāpi yathāvuttā dhammatā sabbabodhisattānaṃ hontīti veditabbā puññañāṇasambhāradassanena nesaṃ ekasadisattā.

Dvattiṃsamahāpurisalakkhaṇavaṇṇanā

33. Dukūlacumbaṭaketi daharassa nipajjanayogyatāvasena paṭisaṃhaṭadukūlasukhume. ‘‘Khattiyo brāhmaṇo’’ti evamādi jāti. ‘‘Koṇḍañño gotamo’’ti evamādi gottaṃ. ‘‘Poṇikā cikkhallikā sākiyā koḷiyā’’ti evamādi kulapadeso. Ādi-saddena rūpissariyaparivārādisabbasampattiyo saṅgaṇhāti. Mahantassāti vipulassa, uḷārassāti attho. Nipphattiyoti siddhiyo. Gantabbagatiyāti gati-saddassa kammasādhanatamāha. Upapajjanavasena hi sucaritaduccaritehi gantabbāti gatiyo, upapattibhavaviseso. Gacchati yathāruci pavattatīti gati, ajjhāsayo. Paṭisaraṇeti parāyaṇe avassaye. Sabbasaṅkhatavisaṃyuttassa hi arahato nibbānameva taṃpaṭisaraṇaṃ. Tyāhanti te ahaṃ.

Dasavidhe kusaladhamme, agarahite ca rājadhamme (jā. 2 mahāmaṃsajātake vitthāro) niyuttoti dhammiko. Tena ca dhammena sakalaṃ lokaṃ rañjetīti dhammarājā. Yasmā cakkavattī dhammena ñāyena rajjaṃ adhigacchati, na adhammena, tasmā vuttaṃ ‘‘dhammena laddharajjattā dhammarājā’’ti. Catūsu disāsu samuddapariyosānatāya caturantā nāma tattha tattha dīpe mahāpathavīti āha ‘‘puratthima…pe… issaro’’ti. Vijitāvīti vijetabbassa vijitavā, kāmakodhādikassa abbhantarassa, paṭirājabhūtassa bāhirassa ca arigaṇassa vijayi, vijetvā ṭhitoti attho. Kāmaṃ cakkavattino kenaci yuddhaṃ nāma natthi, yuddhena pana sādhetabbassa vijayassa siddhiyā ‘‘vijitasaṅgāmo’’ti vuttaṃ. Janapadova catubbidhaacchariyadhammādisamannāgate asmiṃ rājini thāvariyaṃ kenaci asaṃhāriyaṃ daḷhaṃ bhattabhāvaṃ patto, janapade vā attano dhammikāya paṭipattiyā thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Manussānaṃ ure satthaṃ ṭhapetvā icchitadhanaharaṇādinā parasāhasakāritāya sāhasikā.

Ratijananaṭṭhenāti atappakapītisomanassuppādanena. Saddatthato pana rametīti ratanaṃ. ‘‘Aho manohara’’nti citte kattabbatāya cittīkataṃ. ‘‘Svāyaṃ cittīkāro tassa pūjanīyatāyā’’ti cittīkatanti pūjanīyanti atthaṃ vadanti. Mahantaṃ vipulaṃ aparimitaṃ mūlaṃ agghatīti mahagghaṃ. Natthi etassa tulā upamāti atulaṃ, asadisaṃ. Kadāci eva uppajjanato dukkhena laddhabbattā dullabhadassanaṃ. Anomehi uḷāraguṇeheva sattehi paribhuñjitabbato anomasattaparibhogaṃ. Idāni nesaṃ cittīkatādiatthānaṃ savisesaṃ cakkaratane labbhamānataṃ dassetvā itaresupi te atidisituṃ ‘‘cakkaratanassa cā’’tiādi āraddhaṃ. Aññaṃ devaṭṭhānaṃ nāma na hoti rañño anaññasādhāraṇissariyādisampattipaṭilābhahetuto, sattānañca yathicchitatthapaṭilābhahetuto. Aggho natthi ativiya uḷārasamujjalasattaratanamayattā, acchariyabbhutamahānubhāvatāya ca. Yadaggena mahagghaṃ, tadaggena atulaṃ. Sattānaṃ pāpajigucchanena vigatakāḷako puññapasutatāya maṇḍabhūto yādiso kālo buddhuppādāraho, tādise eva cakkavattīnampi sambhavoti āha ‘‘yasmā ca panā’’tiādi. Upamāvasena cetaṃ vuttaṃ, upamopameyyānañca na accantameva sadisatā. Tasmā yathā buddhā kadāci karahaci uppajjanti, na tathā cakkavattino, evaṃ santepi cakkavattivattaparipūraṇassāpi dukkarabhāvatopi dullabhuppādāyevāti, iminā dullabhuppādatāsāmaññena tesaṃ dullabhadassanatā vuttāti veditabbaṃ. Kāmaṃ cakkaratanānubhāvena sijjhamāno guṇo cakkavattiparivārasādhāraṇo, tathāpi ‘‘cakkavattī eva naṃ sāmibhāvena visavitāya paribhuñjatī’’ti vattabbataṃ arahati tadatthaṃ uppajjanatoti dassento ‘‘tadeta’’ntiādimāha. Yathāvuttānaṃ pañcannaṃ, channampi vā atthānaṃ itararatanesupi labbhanato ‘‘evaṃ sesānipī’’ti vuttaṃ. Hatthiassa-pariṇāyakaratanehi ajitavijayato, cakkaratanena ca parivārabhāvena, sesehi paribhogūpakaraṇabhāvena samannāgato. Hatthiassamaṇiitthiratanehi paribhogūpakaraṇabhāvena sesehi parivārabhāvenāti yojanā.

Catunnaṃ mahādīpānaṃ sirivibhavanti tattha laddhaṃ sirisampattiñceva bhogasampattiñca. Tādisamevāti ‘‘purebhattamevā’’tiādinā vuttānubhāvameva. Yojanappamāṇaṃ padesaṃ byāpanena yojanappamāṇaṃ andhakāraṃ. Atidīghatādichabbidhadosaparivajjitaṃ.

Sūrāti sattivanto, nibbhayāti atthoti āha ‘‘abhīrukā’’ti. Aṅganti kāraṇaṃ. Yena kāraṇena ‘‘vīrā’’ti vucceyyuṃ, taṃ vīraṅgaṃ. Tenāha ‘‘vīriyassetaṃ nāma’’nti. Yāva cakkavāḷapabbatā cakkassa vattanato ‘‘cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyanta’’nti vuttaṃ. ‘‘Adaṇḍenā’’ti imināva dhanadaṇḍassa, sarīradaṇḍassa ca akaraṇaṃ vuttaṃ. ‘‘Asatthenā’’ti iminā pana senāya yujjhanassāti tadubhayaṃ dassetuṃ ‘‘ye katāparādhe’’tiādi vuttaṃ. Vuttappakāranti sāgarapariyantaṃ.

‘‘Rañjanaṭṭhena rāgo, taṇhāyanaṭṭhena taṇhā’’ti pavattiākārabhedena lobho eva dvidhā vutto. Tathā hissa dvidhāpi chadanaṭṭho ekantiko. Yathāha ‘‘andhatamaṃ tadā hoti, yaṃ rāgo sahate nara’’nti, (netti. 11, 27) ‘‘taṇhāchadanachāditā’’ti (udā. 64) ca. Iminā nayena dosādīnampi chadanaṭṭho vattabbo. Kilesaggahaṇena vicikicchādayo sesakilesā vuttā. Yasmā te sabbe pāpadhammā uppajjamānā sattasantānaṃ chādetvā pariyonandhitvā tiṭṭhanti kusalappavattiṃ nivārenti, tasmā te ‘‘chadanā, chadā’’ti ca vuttā. Vivaṭṭacchadāti ca o-kārassa ā-kāraṃ katvā niddeso.

35. Tāsanti dvinnampi nipphattīnaṃ. Nimittabhūtānīti ñāpakakāraṇabhūtāni. Tathā hi lakkhīyati mahāpurisabhāvo etehīti lakkhaṇāni. Ṭhānagamanādīsu bhūmiyaṃ suṭṭhu samaṃ patiṭṭhitā pādā etassāti suppatiṭṭhitapādo. Taṃ panassa suppatiṭṭhitapādataṃ byatirekamukhena vibhāvetuṃ ‘‘yathā’’tiādi vuttaṃ. Tattha aggatalanti aggapādatalaṃ. Paṇhīti paṇhitalaṃ. Passanti pādatalassa dvīsu passesu ekekaṃ, ubhayameva vā pariyantaṃ passaṃ. ‘‘Assa panā’’tiādi anvayato atthavibhāvanaṃ. Suvaṇṇapādukatalamiva ujukaṃ nikkhipiyamānaṃ. Ekappahārenevāti ekakkhaṇeyeva. Sakalaṃ pādatalaṃ bhūmiṃ phusati nikkhipane. Ekappahāreneva sakalaṃ pādatalaṃ bhūmito uṭṭhahatīti yojanā. Tasmā ayaṃ suppatiṭṭhitapādoti nigamanaṃ. Yaṃ panettha vattabbaṃ anupubbaninnādiacchariyabbhutaṃ nissandaphalaṃ, taṃ parato lakkhaṇasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.201) āvibhavissatīti.

Nābhi dissatīti lakkhaṇacakkassa nābhi parimaṇḍalasaṇṭhānā suparibyattā hutvā dissati, labbhatīti adhippāyo. Nābhiparicchinnāti tassaṃ nābhiyaṃ paricchinnā paricchedavasena ṭhitā. Nābhimukhaparikkhepapaṭṭoti pakaticakkassa akkhabbhāhatapariharaṇatthaṃ nābhimukhe ṭhapetabbaṃ parikkhepapaṭṭo, tappaṭicchanno idha adhippeto. Nemimaṇikāti nemiyaṃ āvalibhāvena ṭhitamaṇikālekhā. Sambahulavāroti bahuvidhalekhaṅgavibhāvanavāro. Sattīti āvudhasatti. Sirivacchoti siriaṅgā. Nandīti dakkhiṇāvattaṃ. Sovattikoti sovattiaṅgo. Vaṭaṃsakoti āveḷaṃ. Vaḍḍhamānakanti purimahādīsu dīpaṅkaṃ. Morahatthakoti morapiñchakalāpo, morapiñchapaṭisibbito vā bījanīviseso. Vāḷabījanīti cāmarivālaṃ. Siddhatthādi puṇṇaghaṭapuṇṇapātiyo. ‘‘Cakkavāḷo’’ti vatvā tassa padhānāvayave dassetuṃ ‘‘himavā sineru…pe… sahassānī’’ti vuttaṃ. ‘‘Cakkavattirañño parisaṃ upādāyā’’ti idaṃ hatthiratanādīnampi tattha labbhamānabhāvadassanaṃ. Sabbotisattiādiko yathāvutto aṅgaviseso cakkalakkhaṇasseva parivāroti veditabbo.

‘‘Āyatapaṇhī’’ti idaṃ aññesaṃ paṇhito dīghataṃ sandhāya vuttaṃ, na pana atidīghatanti āha ‘‘paripuṇṇapaṇhī’’ti. Yathā pana paṇhilakkhaṇaṃ paripuṇṇaṃ nāma hoti, taṃ byatirekamukhena dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Āraggenāti maṇḍalāya sikhāya. Vaṭṭetvāti yathā suvaṭṭaṃ hoti, evaṃ vaṭṭetvā. Rattakambalageṇḍukasadisāti rattakambalamayageṇḍukasadisā.

‘‘Makkaṭassevā’’ti dīghabhāvaṃ, samatañca sandhāyetaṃ vuttaṃ. Niyyāsatelenāti chattiritaniyyāsādiniyyāsasammissena telena, yaṃ ‘‘surabhiniyyāsa’’ntipi vadanti. Niyyāsatelaggahaṇañcettha haritālavaṭṭiyā ghanasiniddhabhāvadassanatthaṃ.

Yathā satakkhattuṃ vihataṃ kappāsapaṭalaṃ sappimaṇḍe osāritaṃ ativiya mudu hoti, evaṃ mahāpurisassa hatthapādāti dassento ‘‘sappimaṇḍe’’tiādimāha. Talunāti sukhumālā.

Cammenāti aṅgulantaraveṭhitacammena. Paṭibaddhaaṅgulantaroti ekato sambaddhaaṅgulantaro na hoti. Ekappamāṇāti dīghato samānappamāṇā. Yavalakkhaṇanti abbhantarato aṅgulipabbe ṭhitaṃ yavalakkhaṇaṃ. Paṭivijjhitvāti taṃtaṃpabbānaṃ samānadesatāya aṅgulīnaṃ pasāritakālepi aññamaññaṃ vijjhitāni viya phusitvā tiṭṭhanti.

Saṅkhā vuccanti gopphakā, uddhaṃ saṅkhā etesanti ussaṅkhā, pādā. Piṭṭhipādeti piṭṭhipādasamīpe. Tenāti piṭṭhipāde ṭhitagopphakabhāvena baddhā hontīti yojanā. Tayidaṃ ‘‘tenā’’ti padaṃ uparipadadvayepi yojetabbaṃ ‘‘tena baddhabhāvena na yathāsukhaṃ parivaṭṭanti, tena yathāsukhaṃ naparivaṭṭanena gacchantānaṃ pādatalānipi na dissantī’’ti. Uparīti piṭṭhipādato dvitiaṅgulimattaṃ uddhaṃ, ‘‘caturaṅgulamatta’’nti ca vadanti. Nigūḷhāni ca honti, na aññesaṃ viya paññāyamānāni. Tenāti gopphakānaṃ upari patiṭṭhitabhāvena. Assāti mahāpurisassa. Satipi desantarappavattiyaṃ niccaloti dassanatthaṃ nābhiggahaṇaṃ. ‘‘Adhokāyova iñjatī’’ti idaṃ purimapadassa kāraṇavacanaṃ. Yasmā adhokāyova iñjati, tasmā nābhito…pe… niccalo hoti. ‘‘Sukhena pādā parivaṭṭantī’’ti idaṃ pana purimassa, pacchimassa ca kāraṇavacanaṃ. Yasmā sukhena pādā parivaṭṭanti, tasmā adhokāyova iñjati, yasmā sukhena pādā parivaṭṭanti, tasmā puratopi…pe… pacchatoyevāti.

Yasmā eṇimigassa samantato ekasadisamaṃsā anukkamena uddhaṃ thūlā jaṅghā honti, tathā mahāpurisassāpi, tasmā vuttaṃ ‘‘eṇimigasadisajaṅgho’’ti. Paripuṇṇajaṅghoti samantato maṃsūpacayena paripuṇṇajaṅgho. Tenāha ‘‘na ekato’’tiādi.

Etenāti ‘‘anonamanto’’tiādivacanena, jāṇuphāsubhāvadīpanenāti attho. Avasesajanāti iminā lakkhaṇena rahitajanā. Khujjā vā honti heṭṭhimakāyato uparimakāyassa rassatāya, vāmanā vā uparimakāyato heṭṭhimakāyassa rassatāya, etena ṭhapetvā sammāsambuddhaṃ, cakkavattinañca itare sattā khujjapakkhikā, vāmanapakkhikā cāti dasseti.

Kāmaṃ sabbāpi padumakaṇṇikā suvaṇṇavaṇṇāva, kañcanapadumakaṇṇikā pana pabhassarabhāvena tato sātisayāti āha ‘‘suvaṇṇapadumakaṇṇikasadisehī’’ti. Ohitanti samohitaṃ antogadhaṃ. Tathābhūtaṃ pana taṃ tena channaṃ hotīti āha ‘‘paṭicchanna’’nti.

Suvaṇṇavaṇṇoti suvaṇṇavaṇṇavaṇṇoti ayamettha atthoti āha ‘‘jātihiṅgulakenā’’tiādi, svāyamattho āvuttiñāyena ca veditabbo. Sarīrapariyāyo idha vaṇṇa-saddoti adhippāyo. Paṭhamavikappaṃ vatvā tathārūpāya pana ruḷhiyā abhāvaṃ manasi katvā vaṇṇadhātupariyāyameva vaṇṇa-saddaṃ gahetvā dutiyavikappo vutto. Tasmā padadvayenāpi suniddhantasuvaṇṇasadisachavivaṇṇoti vuttaṃ hoti.

Rajoti sukhumarajo. Jallanti malīnabhāvāvaho reṇusañcayo. Tenāha ‘‘malaṃ vā’’ti. Yadi vivattati, kathaṃ nhānādīnīti āha ‘‘hatthadhovanādīnī’’tiādi.

Āvaṭṭapariyosāneti padakkhiṇāvaṭṭanavasena pavattassa āvaṭṭassa ante.

Brahmuno sarīraṃ purato vā pacchato vā anonamitvā ujukameva uggatanti āha ‘‘brahmā viya ujugatto’’ti. Sā panāyaṃ ujugattatā avayavesu buddhippattesu daṭṭhabbā, na daharakāleti vuttaṃ ‘‘uggatadīghasarīro bhavissatī’’ti. Itaresūti ‘‘khandhajāṇūsū’’ti imesu dvīsu ṭhānesu namantā purato namantīti ānetvā sambandho. Passavaṅkāti dakkhiṇapassena vā vāmapassena vā vaṅkā. Sūlasadisāti potthakarūpakaraṇe ṭhapitasūlapādasadisā.

Hatthapiṭṭhiādivasena satta sarīrāvayavā ussadā upacitamaṃsā etassāti sattussado. Aṭṭhikoṭiyo paññāyantīti yojanā. Nigūḷhasirājālehīti lakkhaṇavacanametanti tena nigūḷhaaṭṭhikoṭīhītipi vuttameva hotīti. Hatthapiṭṭhādīhīti ettha ādi-saddena aṃsakūṭakhandhakūṭānaṃ saṅgahe siddhe taṃ ekadesena dassento ‘‘vaṭṭetvā…pe… khandhenā’’ti āha. ‘‘Silārūpakaṃ viyā’’tiādinā vā nigūḷhaaṃsakūṭatāpi vibhāvitā yevāti daṭṭhabbaṃ.

Sīhassa pubbaddhaṃ sīhapubbaddhaṃ, paripuṇṇāvayavatāya sīhapubbaddhaṃ viya sakalo kāyo assāti sīhapubbaddhakāyo. Tenāha ‘‘sīhassa pubbaddhakāyo viya sabbo kāyo paripuṇṇo’’ti. Sīhassevāti sīhassa viya. Dussaṇṭhitavisaṇṭhito na hotīti duṭṭhu saṇṭhito, virūpasaṇṭhito ca na hoti, tesaṃ tesaṃ avayavānaṃ ayuttabhāvena, virūpabhāvena ca saṇṭhiti upagato na hotīti attho. Saṇṭhantīti saṇṭhahanti. Dīghehīti aṅgulināsādīhi. Rassehīti gīvādīhi. Thūlehīti ūrubāhuādīhi. Kisehīti kesalomamajjhādīhi. Puthulehīti akkhihatthatalādīhi. Vaṭṭehīti jaṅghahatthādīhi.

Satapuññalakkhaṇatāya nānācittena puññacittena cittito sañjātacittabhāvo ‘‘īdiso eva buddhānaṃ dhammakāyassa adhiṭṭhānaṃ bhavituṃ yutto’’ti dasapāramīhi sajjito abhisaṅkhato, ‘‘dānacittena puññacittenā’’ti vā pāṭho, dānavasena, sīlādivasena ca pavattapuññacittenāti attho.

Dvinnaṃ koṭṭānaṃ antaranti dvinnaṃ piṭṭhibāhānaṃ vemajjhaṃ piṭṭhimajjhassa uparibhāgo. Citaṃ paripuṇṇanti aninnabhāvena citaṃ, dvīhi koṭṭehi samatalatāya paripuṇṇaṃ. Uggammāti uggantvā, aninnaṃ samatalaṃ hutvāti adhippāyo. Tenāha ‘‘suvaṇṇaphalakaṃ viyā’’ti.

Nigrodho viya parimaṇḍaloti parimaṇḍalanigrodho viya parimaṇḍalo, ‘‘nigrodhaparimaṇḍalaparimaṇḍalo’’ti vattabbe ekassa parimaṇḍala-saddassa lopaṃ katvā ‘‘nigrodhaparimaṇḍalo’’ti vutto. Tenāha ‘‘samakkhandhasākho nigrodho’’tiādi. Na hi sabbo nigrodho parimaṇḍaloti, parimaṇḍalasaddasannidhānena vā parimaṇḍalova nigrodho gayhatīti ekassa parimaṇḍalasaddassa lopena vināpi ayamattho labbhatīti āha ‘‘nigrodho viya parimaṇḍalo’’ti. Yāvatako assāti yāvatakvassa o-kārassa va-kārādesaṃ katvā.

Samavaṭṭitakkhandhoti samaṃ suvaṭṭitakkhandho. Koñcā viya dīghagalā, bakā viya vaṅkagalā, varāhā viya puthulagalāti yojanā. Suvaṇṇāḷiṅgasadisoti suvaṇṇamayakhuddakamudiṅgasadiso.

Rasaggasaggīti madhurādibhedaṃ rasaṃ gasanti anto pavesantīti rasaggasā rasaggasānaṃ aggā rasaggasaggā, tā etassa santīti rasaggasaggī. Tenāti ojāya apharaṇena hīnadhātukattā te bahvābādhā honti.

Hanūti sannissayadantādhārassa samaññā, taṃ bhagavato sīhassa hanu viya, tasmā bhagavā sīhahanu. Tattha yasmā buddhānaṃ rūpakāyassa, dhammakāyassa ca upamā nāma hīnūpamāva, natthi samānūpamā, kuto adhikūpamā, tasmā ayampi hīnūpamāti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Yasmā mahāpurisassa heṭṭhimānurūpavaseneva uparimampi saṇṭhitaṃ, tasmā vuttaṃ ‘‘dvepi paripuṇṇānī’’ti, tañca kho na sabbaso parimaṇḍalatāya, atha kho tibhāgāvasesamaṇḍalatāyāti āha ‘‘dvādasiyā pakkhassa candasadisānī’’ti. Sallakkhetvāti attano lakkhaṇasatthānusārena upadhāretvā. Dantānaṃ uccanīcatā abbhantarabāhirapassavasenapi veditabbā, na aggavaseneva. Tenāha ‘‘ayapaṭṭakena chinnasaṅkhapaṭalaṃ viyā’’ti. Ayapaṭṭakanti kakacaṃ adhippetaṃ. Samā bhavissanti, na visamā, samasaṇṭhānāti attho.

Sātisayaṃ mududīghaputhulatādippakāraguṇā hutvā bhūtā jātāti pabhūtā, bha-kārassa ha-kāraṃ katvā pahūtā jivhā etassāti pahūtajivho.

Vicchinditvā vicchinditvā pavattasaratāya chinnassarāpi. Anekākāratāya bhinnassarāpi. Kākassa viya amanuññasaratāya kākassarāpi. Apalibuddhattāti anupaddutavatthukattā, vatthūti ca akkharuppattiṭṭhānaṃ veditabbaṃ. Aṭṭhaṅgasamannāgatoti ettha aṅgāni parato āgamissanti. Mañjughosoti madhurassaro.

Abhinīlanettoti adhikanīlanetto, adhikatā ca sātisayaṃ nīlabhāvena veditabbā, na nettanīlabhāvasseva adhikabhāvatoti āha ‘‘na sakalanīlanetto’’tiādi. Pītalohitavaṇṇā setamaṇḍalagatarājivasena. Nīlasetakāḷavaṇṇā pana taṃtaṃmaṇḍalavaseneva veditabbā.

‘‘Cakkhubhaṇḍanti akkhidala’’nti keci. ‘‘Akkhidalavaṭuma’’nti aññe. Akkhidalehi pana saddhiṃ akkhibimbanti veditabbaṃ. Evañhi viniggatagambhīrajotanāpi yuttā hoti. ‘‘Adhippeta’’nti iminā ayamettha adhippāyo ekadesena samudāyupalakkhaṇañāyenāti dasseti. Yasmā pakhuma-saddo loke akkhidalalomesu niruḷho, tenevāha ‘‘mudusiniddhanīlasukhumapakhumācitāni akkhīnī’’ti.

Kiñcāpi uṇṇā-saddo loke avisesato lomapariyāyo, idha pana lomavisesavācakoti āha ‘‘uṇṇā loma’’nti. Nalāṭavemajjhe jātāti nalāṭamajjhagatā jātā. Odātatāya upamā, na mudutāya. Uṇṇā hi tatopi sātisayaṃ mudutarā. Tenāha‘‘sappi maṇḍe’’tiādi. Rajatapubbuḷakanti rajatamayatārakamāha.

Dve atthavase paṭicca vuttanti yasmā buddhā, cakkavattino ca paripuṇṇanalāṭatāya, paripuṇṇasīsabimbatāya ca ‘‘uṇhīsasīsā’’ti vuccanti, tasmā te dve atthavase paṭicca ‘‘uṇhīsasīso’’ti idaṃ vuttaṃ. Idāni taṃ atthadvayaṃ mahāpurise suppatiṭṭhitanti ‘‘mahāpurisassa hī’’tiādi vuttaṃ. Saṇhatamatāya, suvaṇṇavaṇṇatāya, pabhassaratāya, paripuṇṇatāya ca rañño bandhauṇhīsapaṭṭo viya virocati. Kapisīsāti dvidhābhūtasīsā. Phalasīsāti phalitasīsā. Aṭṭhisīsāti maṃsassa abhāvato ativiya aṭṭhitāya, patanubhāvato vā taconaddhaaṭṭhimattasīsā. Tumbasīsāti lābusadisasīsā. Pabbhārasīsāti piṭṭhibhāgena olambamānasīsā. Purimanayenāti paripuṇṇanalāṭatāpakkhena. Uṇhīsaveṭhitasīso viyāti uṇhīsapaṭṭena veṭhitasīsapadeso viya. Uṇhīsaṃ viyāti chekena sippinā viracitauṇhīsamaṇḍalaṃ viya.

Vipassīsamaññāvaṇṇanā

37. Tassa vitthāroti tassa lakkhaṇapariggaṇhane nemittakānaṃ santappanassa vitthāro vitthārakathā. Gabbhokkantiyaṃ nimittabhūta supinapaṭiggāhakasantappane vuttoyeva. Niddosenāti khārikaloṇikādidosarahitena. Dhātiyoti thaññapāyikā dhātiyo. Tā hi dhāpenti thaññaṃ pāyentīti dhātiyo. ‘‘Tathā’’ti iminā ‘‘saṭṭhi’’nti padaṃ upasaṃharati, sesāpīti nhāpikā, dhārikā, parihārikāti imā tividhā. Tāpi dahanti vidahanti nhānaṃ dahanti dhārentīti ‘‘dhātiyo’’ tveva vuccanti. Tattha dhāraṇaṃ urasā, ūrunā, hatthehi vā suciraṃ velaṃ sandhāraṇaṃ. Pariharaṇaṃ aññassa aṅkato attano aṅkaṃ, aññassa bāhuto attano bāhuṃ upasaṃharantehi haraṇaṃ sampāpanaṃ.

38. Mañjussaroti saṇhassaro. Yo hi saṇho, so kharo na hotīti āha ‘‘akharassaro’’ti. Vaggussaroti manorammassaro, manorammatā cassa cāturiyane puññayogatoti āha ‘‘chekanipuṇassaro’’ti. Madhurassaroti sotasukhassaro, sotasukhatā cassa ativiya iṭṭhabhāvenāti āha ‘‘sātassaro’’ti. Pemanīyassaroti piyāyitabbassaro, piyāyitabbatā cassa suṇantānaṃ attani bhattisamuppādanenāti āha ‘‘pemajanakassaro’’ti. Karavīkassaroti. Karavīkasaddo yesaṃ sattānaṃ sotapathaṃ upagacchati, te attano sarasampattiyā pakatiṃ jahāpetvā avase karonto attano vase vatteti, evaṃ madhuroti dassento ‘‘tatrida’’ntiādimāha. Tattha ‘‘karavīkasakuṇe’’tiādi tassa sabhāvakathanaṃ. Laḷitanti pītivegasamuṭṭhitaṃ līḷaṃ. Chaḍḍetvāti ‘‘saṅkharaṇampi madhurasaddasavanantarāyakara’’nti tiṇāni apanetvā. Anikkhipitvāti bhūmiyaṃ anikkhipitvā ākāsagatameva katvā. Anubaddhamigā vāḷamigehi. Tato maraṇabhayaṃ hitvā. Pakkhe pasāretvāti pakkhe yathāpasārite katvā apatantā tiṭṭhanti.

Suvaṇṇapañjaraṃ vissajjesi yojanappamāṇe ākāse attano āṇāya pavattanato. Tenāha ‘‘so rājāṇāyā’’tiādi. Laḷiṃsūti laḷitaṃ kātuṃ ārabhiṃsu. Taṃ pītinti taṃ buddhaguṇārammaṇaṃ pītiṃ teneva nīhārena punappunaṃ pavattaṃ pītiṃ avijahitvā vikkhambhitakilesā therānaṃ santike laddhadhammassavanasappāyā upanissayasampattiyā paripakkañāṇatāya sattahi…pe… patiṭṭhāsi. Sattasatamattena orodhajanena saddhiṃ padasāva therānaṃ santikaṃ upagatattā ‘‘sattahi jaṅghasatehi saddhi’’nti vuttaṃ. Tatoti karavīkasaddato. Satabhāgena…pe… veditabbo anekakappakoṭisatasambhūtapuññasambhārasamudāgatavatthusampattibhāvato.

39. Kammavipākajanti sātisayasucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ dūrepi ārammaṇaṃ sampaṭicchanasamatthaṃ kammavipākena sahajātaṃ, kammassa vā vipākabhāvena jātaṃ pasādacakkhu. Duvidhañhi dibbacakkhuṃ kammamayaṃ, bhāvanāmayanti. Tatridaṃ kammamayanti āha ‘‘na bhāvanāmaya’’nti. Bhāvanāmayaṃ pana bodhimūle uppajjissati. Ayaṃ ‘‘so’’ti sallakkhaṇaṃ kāmaṃ manoviññāṇena hoti, cakkhuviññāṇena pana tassa tathā vibhāvitattā manoviññāṇassa tattha tathāpavattīti āha ‘‘yena nimittaṃ…pe… sakkotī’’ti.

40. Vacanatthoti saddattho. Nimīlananti nimīlanadassanaṃ navisuddhaṃ, tathā ca akkhīni avivaṭāni nimīladassanassa na visuddhibhāvato. Tabbipariyāyato pana dassanaṃ visuddhaṃ, vivaṭañcāti āha ‘‘antarantarā’’tiādi.

41. Nī-iti – jānanatthaṃ dhātuṃ gahetvā āha ‘‘panayati jānātī’’ti. Yato vuttaṃ ‘‘animittā na nāyare’’ti (visuddhi. 1.174; saṃ. ni. aṭṭha. 1.1.20), ‘‘vidūbhi neyyaṃ naravarassā’’ti (netti. saṅgahavāra) ca. Nī-iti pana pavattanatthaṃ dhātuṃ gahetvā ‘‘nayati pavattetī’’ti. Appamatto ahosi tesu tesu kiccakaraṇīyesu.

42. Vassāvāso vassaṃ uttarapadalopena, tasmā vassaṃ, vasse vā, sannivāsaphāsutāya arahatīti vassiko, pāsādo. Māsā pana vasse utumhi bhavāti vassikā. Itaresūti hemantikaṃ gimhikanti imesu. Eseva nayoti uttarapadalopena niddesaṃ atidisati.

Nātiucco hoti nātinīcoti gimhiko viya ucco, hemantiko viya nīco na hoti, atha kho tadubhayavemajjhalakkhaṇatāya nātiucco hoti, nātinīco. Assāti pāsādassa. Nātibahūnīti gimhikassa viya na atibahūni. Nātitanūnīti hemantikassa viya na khuddakāni, tanutarajālāni ca. Missakānevāti hemantike viya na uṇhaniyāneva, gimhike viya ca na sītaniyāneva, atha kho ubhayamissakāneva. Tanukānīti na puthulāni. Uṇhappavesanatthāyāti sūriyasantāpānuppavesāya. Bhittiniyūhānīti dakkhiṇapasse bhittīsu niyūhāni. Siniddhanti sinehavantaṃ, siniddhaggahaṇeneva cassa garukatāpi vuttā eva. Kaṭukasannissitanti tikaṭukādikaṭukadrabbūpasañhitaṃ. Udakayantānīti udakadhārāvissandayantāni. Yathā jalayantāni, evaṃ himayantānipi tattha karonti eva. Tasmā hemante viya himāni patantāniyeva hontīti ca veditabbaṃ.

Sabbaṭṭhānānipīti sabbāni paṭikiriyānhānabhojanakīḷāsañcaraṇādiṭṭhānānipi, na nivāsaṭṭhānāniyeva. Tenāha ‘‘dovārikāpī’’tiādi. Tattha kāraṇamāha ‘‘rājā kirā’’tiādi.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Jiṇṇapurisavaṇṇanā

44. Gopānasivaṅkanti vaṅkagopānasī viya. Vaṅkānañhi vaṅkabhāvassa nidassanatthaṃ avaṅkagopānasīpi gayhati. Ābhoggavaṅkanti ādito paṭṭhāya abbhuggatāya kuṭilasarīratāya vaṅkaṃ. Tenāha ‘‘khandhe’’tiādi. Daṇḍaparaṃ daṇḍaggahaṇaparaṃ ayanaṃ gamanaṃ etassāti daṇḍaparāyanaṃ, daṇḍo vā paraṃ āyanaṃ gamanakāraṇaṃ etassāti daṇḍaparāyanaṃ. Ṭhānādīsu daṇḍo gati avassayo etassa tena vinā appavattanatoti daṇḍagatikaṃ, gacchati etenāti vā gati, daṇḍo gati gamanakāraṇaṃ etassāti daṇḍagatikaṃ. Daṇḍapaṭisaraṇanti etthāpi eseva nayo. Jarāturanti jarāya kilantaṃ assavasaṃ. Yadā ratho purato hotīti dvedhāpathe sampatte purato gacchante balakāye tattha ekaṃ saṇṭhānaṃ āruḷho majjhe gacchanto bodhisattena āruḷho ratho itaraṃ saṇṭhānaṃ gacchanto yadā purato hoti. Pacchā balakāyoti tadā pacchā hoti sabbo balakāyo. Tādise okāseti tādise vuttappakāre maggappadese. Taṃ purisanti taṃ jiṇṇapurisaṃ. Suddhāvāsāti siddhatthādīnaṃ tiṇṇaṃ sammāsambuddhānaṃ sāsane brahmacariyaṃ caritvā suddhāvāsabhūmiyaṃ nibbattabrahmāno. Te hi tadā tattha tiṭṭhanti. ‘‘Kiṃ paneso jiṇṇo nāmā’’ti eso tayā vuccamāno kiṃ atthato, taṃ me niddhāretvā kathehīti dasseti. Aniddhāritasarūpattā hi tassa attano bodhisatto liṅgasabbanāmena taṃ vadanto ‘‘ki’’nti āha. ‘‘Yathā kiṃ te jāta’’nti dvayameva hi loke yebhuyyato jāyati itthī vā puriso vā, tathāpi taṃ liṅgasabbanāmena vuccati, evaṃ sampadamidaṃ veditabbaṃ. ‘‘Kiṃ vuttaṃ hotī’’tiādi tassa aniddhāritasarūpataṃyeva vibhāveti.

‘‘Tena hī’’tiādi ‘‘ayañca jiṇṇabhāvo sabbasādhāraṇattā mayhampi upari āpattito evā’’ti mahāsattassa saṃvijjanākāravibhāvanaṃ. Rathaṃ sāretīti sārathi. Kīḷāvihāratthaṃ uyyuttā yanti upagacchanti etanti uyyānaṃ. Alanti paṭikkhepavacanaṃ. Nāmāti garahaṇe nipāto ‘‘kathañhināmā’’tiādīsu (pārā. 39, 42, 87, 88, 90, 166, 170; pāci. 1, 13, 36) viya. Jātiyā ādīnavadassanatthaṃ taṃmūlassa ummūlanaṃ viya hotīti, tassa ca avassitabhāvato ‘‘jātiyā mūlaṃ khaṇanto nisīdī’’ti āha. Siddhe hi kāraṇe phalaṃ siddhameva hotīti. Pīḷaṃ janetvā antotudanavasena sabbapaṭhamaṃ hadayaṃ anupavissa ṭhitattā paṭhamena sallena hadaye viddho viya nisīdīti yojanā.

Byādhipurisavaṇṇanā

47. Pubbe vuttanayenevāti ‘‘suddhāvāsā kirā’’tiādinā pubbe vutteneva nayena. Ābādhikanti ābādhavantaṃ. Dukkhitanti sañjātadukkhaṃ. Ajātanti ajātabhāvo, nibbānaṃ vā.

Kālakatapurisavaṇṇanā

50. Bhantanettakuppalādi vividhaṃ katvā lātabbato vilāto, vayhaṃ, sivikā cāti āha ‘‘vilātanti sivika’’nti. Sivikāya diṭṭhapubbattā mahāsatto citakapañjaraṃ ‘‘sivika’’nti āha. Ito paṭigatanti ito bhavato apagataṃ. Katakālanti pariyosāpitajīvanakālaṃ. Tenāha ‘‘yattaka’’ntiādi.

Pabbajitavaṇṇanā

53. Dhammaṃ caratīti dhammacaraṇo, tassa bhāvo dhammacaraṇabhāvoti dhammacariyameva vadati. Evaṃ ekekassa padassāti yathā ‘‘sādhudhammacariyāti pabbajito’’ti yojanā, evaṃ ‘‘sādhusamacariyāti pabbajito’’tiādinā ekekassa padassa yojanā veditabbā. Sabbānīti ‘‘sādhudhammacariyā’’tiādīsu āgatāni sabbāni dhammasamakusalapuññapadāni. Dasakusalakammapathavevacanānīti dānādīni dasakusaladhammapariyāyapadāni.

Bodhisattapabbajjāvaṇṇanā

54. Pabbajitassa dhammiṃ kathaṃ sutvāti sambandho. Aññañca saṅgītianāruḷhaṃ tena tadā vuttaṃ dhammiṃ kathanti yojanā. ‘‘Vaṃsovā’’ti padattayena dhammatā esāti dasseti. Cirassaṃ cirassaṃ passanti dīghāyukabhāvato. Tathā hi vuttaṃ ‘‘bahūnaṃ vassānaṃ…pe… accayenā’’ti. Tenevāti na cirassaṃ diṭṭhabhāveneva. Acirakālantarikameva pubbakālakiriyaṃ dassento ‘‘jiṇṇañca disvā…pe… pabbajitañca disvā, tasmā ahaṃ pabbajitomhi rājā’’ti āha yathā ‘‘nhatvā vatthaṃ paridahitvā gandhaṃ vilimpitvā mālaṃ piḷandhitvā bhutto’’ti.

Mahājanakāyaanupabbajjāvaṇṇanā

55. ‘‘Kasmā panetthā’’tiādinā tesaṃ caturāsītiyā pāṇasahassānaṃ mahāsatte saṃbhattataṃ, saṃvegabahulatañca dasseti, yato sutaṭṭhāneyeva ṭhatvā ñātimittādīsu kiñci anāmantetvā mattavaravāraṇo viya ayomayabandhanaṃ ghanabandhanaṃ chinditvā pabbajjaṃ upagacchiṃsu.

Cattāro māse cārikaṃ cari na tāva ñāṇassa paripākaṃ gatattā.

Yadā pana ñāṇaṃ paripākaṃ gataṃ, taṃ dassento ‘‘ayaṃ panā’’tiādimāha. Sabbeva ime pabbajitā mama gamanaṃ jānissanti, jānantā ca maṃ anubandhissantīti adhippāyo. Sannisīvesūti sannisinnesu. Saṇatevāti saṇati viya saddaṃ karoti viya.

Avivekārāmānanti anabhirativivekānaṃ. Ayaṃ kāloti ayaṃ tesaṃ pabbajitānaṃ mama gamanassa ajānanakālo. Nikkhamitvāti paṇṇasālāya niggantvā, mahābhinikkhamanaṃ pana pageva nikkhanto. Pāramitānubhāvena uṭṭhitaṃ upari devatāhi dibbapaccattharaṇehi supaññattampi mahāsattassa puññānubhāvena siddhattā tena paññattaṃ viya hotīti vuttaṃ ‘‘pallaṅkaṃ paññapetvā’’ti. ‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū’’tiādi (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; 8.13; mahāni. 17, 196) nayappavattaṃ caturaṅgavīriyaṃ adhiṭṭhahitvā. Vūpakāsanti vivekavāsaṃ.

Aññenevāti yattha mahāpuriso tadā viharati, tato aññeneva disābhāgena. Kāmaṃ bodhimaṇḍo jambudīpassa majjhe nābhiṭṭhāniyo, tadā pana brahāraññe vivitte yogīnaṃ paṭisallānasāruppo hutvā tiṭṭhati, tadañño pana jambudīpappadeso yebhuyyena bahujano ākiṇṇamanusso iddho phīto ahosi. Tena te taṃ taṃ janapadadesaṃ uddissa gatā ‘‘anto jambudīpābhimukhā cārikaṃ pakkantā’’ti vuttā anto jambudīpābhimukhā, na himavantādipabbatābhimukhāti attho.

Bodhisattaabhinivesavaṇṇanā

57. Kāmaṃ bhagavā buddho hutvā sattasattāhāni tattheva vasi, sabbapaṭhamaṃ pana visākhapuṇṇamaṃ sandhāya ‘‘ekarattivāsaṃ upagatassā’’ti vuttaṃ. Rahogatassāti raho janavivittaṃ ṭhānaṃ upagatassa, tena gaṇasaṅgaṇikābhāvena mahāsattassa kāyavivekamāha. Paṭisallīnassāti nānārammaṇacārato cittassa nivattiyā pati sammadeva nilīnassa tattha avisaṭacittassa, tena cittasaṅgaṇikābhāvenassa pubbabhāgiyaṃ cittavivekamāha. Dukkhanti jātiādimūlakaṃ dukkhaṃ. Kāmaṃ cutūpapātāpi jātimaraṇāni eva, maraṇajātiyova ‘‘jāyati mīyatī’’ti pana vatvā ‘‘cavati upapajjatī’’ti vacanaṃ na ekabhavapariyāpannānaṃ nesaṃ gahaṇaṃ, atha kho nānābhavapariyāpannānaṃ ekajjhaṃ gahaṇanti dassento āha ‘‘idaṃ dvayaṃ…pe… vutta’’nti. Kasmā pana lokassa kicchāpattiparivitakkane ‘‘jarāmaraṇassā’’ti jarāmaraṇavasena niyamanaṃ katanti āha ‘‘yasmā’’tiādi. Jarāmaraṇameva upaṭṭhāti āditoti adhippāyo. Abhiniviṭṭhassāti āraddhassa. Paṭiccasamuppādamukhena vipassanārambhe tassa jarāmaraṇato paṭṭhāya abhiniveso aggato yāva mūlaṃ otaraṇaṃ viyāti āha ‘‘bhavaggato otarantassa viyā’’ti.

Upāyamanasikārāti upāyena manasikaraṇato manasikārassa pavattanato. Idāni taṃ upāyamanasikārapariyāyaṃ yonisomanasikāraṃ sarūpato, pavattiākārato ca dassetuṃ ‘‘aniccādīni hī’’tiādi vuttaṃ. Yonisomanasikāro nāma hotīti yāthāvato manasikārabhāvato. Aniccādīnīti ādi-saddena dukkhānattaasubhādīnaṃ gahaṇaṃ. Ayanti ‘‘etadahosī’’ti evaṃ vutto ‘‘kimhi nu kho satī’’tiādinayappavatto manasikāro. Tesaṃ aññataroti tesu aniccādimanasikāresu aññataro eko. Ko pana soti? Aniccamanasikārova, tattha kāraṇamāha ‘‘udayabbayānupassanāvasena pavattattā’’ti. Yañhi uppajjati ceva cavati ca, taṃ aniccaṃ udayavayaparicchinnattā addhuvanti katvā. Tassa pana tabbhāvadassanaṃ yāthāvamanasikāratāya yonisomanasikāro. Ito yonisomanasikārāti hetumhi nissakkavacananti tassa iminā ‘‘upāyamanasikārenā’’ti hetumhi karaṇavacanena atthamāha. Samāgamo ahosīti yāthāvato paṭivijjhanavasena saṅgamo ahosi. Kiṃ pana tanti kiṃ pana taṃ jarāmaraṇakāraṇanti āha ‘‘jātī’’ti. ‘‘Jātiyā kho’’tiādīsu ayaṃ saṅkhepattho – kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇa’’nti jarāmaraṇakāraṇaṃ pariggaṇhantassa bodhisattassa ‘‘yasmiṃ sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇa’’nti evaṃ abyabhicārikāraṇapariggaṇhane ‘‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa’’nti yā jarāmaraṇassa kāraṇapariggāhikā paññā uppajjati, tāya uppajjantiyā samāgamo ahosīti. Sabbapadānīti ‘‘kimhi nu kho sati jāti hotī’’tiādinā āgatāni jātiādīni viññāṇapariyosānāni nava padāni.

Dvādasapadike paṭiccasamuppāde idha yāni dve padāni aggahitāni, tesaṃ aggahaṇe kāraṇaṃ pucchitvā vissajjetukāmo tesaṃ gahetabbākāraṃ tāva dassento ‘‘ettha panā’’tiādimāha. Paccakkhabhūtaṃ paccuppannabhavaṃ paṭhamaṃ gahetvā tadanantaraṃ anāgataṃ ‘‘dutiya’’nti gahaṇe atīto tatiyo hotīti āha ‘‘avijjā saṅkhārā hi atīto bhavo’’ti. Nanu cettha anāgatassāpi bhavassa gahaṇaṃ na sambhavati paccuppannavasena abhinivesassa jotitattāti? Saccametaṃ, kāraṇe pana gahite phalaṃ gahitameva hotīti tathā vuttanti daṭṭhabbaṃ. Api cettha anāgatopi addhā atthato saṅgahito eva, yato parato ‘‘nāmarūpapaccayā saḷāyatana’’ntiādinā anāgataddhasaṅgahikā desanā pavattā. Tehīti avijjāsaṅkhārehi ārammaṇabhūtehi. Na ghaṭiyati na sambajjhati. Mahāpuriso hi paccuppannavasena abhiniviṭṭhoti aghaṭane kāraṇamāha. Adiṭṭhehīti anavabuddhehi, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Sati anubodhe paṭivedhena bhavitabbanti āha ‘‘na sakkā buddhena bhavitu’’nti. Imināti mahāsattena. Teti avijjāsaṅkhārā. Bhavaupādānataṇhāvasenevāti bhavaupādānataṇhādassanavaseneva. Diṭṭhā taṃsabhāvataṃsahagatehi tehi samānayogakkhamattā. Visuddhimagge (visuddhi. 2.570) kathitāva, tasmā na idha kathetabbāti adhippāyo.

58. Paccayatoti hetuto, saṅkhāratoti attho. ‘‘Kimhi nu kho sati jarāmaraṇaṃ hotī’’tiādinā hi hetuparamparāvasena phalaparamparāya vuccamānāya ‘‘kimhi nu kho sati viññāṇaṃ hotī’’ti vicāraṇāya ‘‘saṅkhāre kho sati viññāṇaṃ hotī’’ti viññāṇassa visesakāraṇabhūte saṅkhāre aggahite tato viññāṇaṃ paṭinivattati nāma, na sabbapaccayato. Tenevāha ‘‘nāmarūpe kho sati viññāṇaṃ hotī’’ti (dī. ni. 2.58), nāmampi cettha sahajātādivaseneva paccayabhūtaṃ adhippetaṃ, na kammūpanissayavasena paccuppannavasena abhinivisassa jotitattā. Ārammaṇatoti avijjāsaṅkhārasaṅkhātaārammaṇato, atītabhavasaṅkhātaārammaṇato vā. Atītaddhapariyāpannā hi avijjāsaṅkhārā. Yato paṭinivattamānaṃ viññāṇaṃ atītabhavatopi paṭinivattati nāma. Ubhayampīti paṭisandhiviññāṇampi vipassanāviññāṇampi. Nāmarūpaṃ nātikkamatīti paccayabhūtaṃ, ārammaṇabhūtañca nāmarūpaṃ nātikkamati tena vinā avattanato. Tenāha ‘‘nāmarūpato paraṃ na gacchatī’’ti.

Viññāṇe nāmarūpassa paccaye honteti viññāṇe nāmassa, rūpassa, nāmarūpassa ca paccaye honte. Nāmarūpe ca viññāṇassa paccaye honteti tathā nāme, rūpe, nāmarūpe ca viññāṇassa paccaye honteti catuvokāraekavokārapañcavokārabhavavasena yathārahaṃ yojanā veditabbā, dvīsupi aññamaññapaccayesu hontesūti pana pañcavokārabhavavaseneva. Ettakenāti evaṃ viññāṇa nāmarūpānaṃ aññamaññaṃ upatthambhanavasena pavattiyā. Jāyetha vā…pe… upapajjetha vāti ‘‘satto jāyati…pe… upapajjati vā’’ti samaññā hoti viññāṇanāmarūpavinimuttassa sattapaññattiyā upādānabhūtassa dhammassa abhāvato. Tenāha ‘‘ito hī’’tiādi. Etadevāti viññāṇaṃ, nāmarūpanti etaṃ dvayameva.

Pañca padānīti ‘‘jāyetha vā’’tiādīni pañca padāni. Nanu tattha paṭhamatatiyehi catutthapañcamāni atthato abhinnānīti āha ‘‘saddhiṃ aparāparaṃ cutipaṭisandhīhī’’ti. Puna taṃ ettāvatāti vuttamatthanti yo ‘‘ettāvatā’’ti padena pubbe vutto, tameva yathāvuttamatthaṃ ‘‘yadida’’ntiādinā niyyātento nidassento puna vatvā. Anulomapaccayākāravasenāti paccayadhammadassanapubbakaṃ paccayuppannadhammadassanavasena. Paccayadhammānañhi attano paccayuppannassa paccayabhāvo idappaccayatā paccayākāro, so ca ‘‘avijjāpaccayā saṅkhārā’’tiādinā vutto. Saṃsārappavattiyā anulomanato anulomapaccayākāro. Jātiādikaṃ sabbaṃ vaṭṭadukkhaṃ cittena samihitena kataṃ samūhavasena gahetvā pāḷiyaṃ ‘‘dukkhakkhandhassā’’ti vuttanti āha ‘‘jāti…pe… dukkharāsissā’’ti.

59. Dukkhakkhandhassa anekavāraṃ samudayadassanavasena viññāṇassa pavattattā ‘‘samudayo samudayo’’ti āmeḍitavacanaṃ avoca. Atha vā ‘‘evaṃ samudayo hotī’’ti idaṃ na kevalaṃ nibbattinidassanapadaṃ, atha kho paṭiccasamuppāda-saddo viya samuppādamukhena idha samudaya-saddo nibbattimukhena paccayattaṃ vadati. Viññāṇādayo bhavantā idha paccayadhammā niddiṭṭhā, te sāmaññarūpena byāpanicchāvasena gaṇhanto ‘‘samudayo samudayo’’ti āha, evañca katvā yaṃ vakkhati ‘‘imasmiṃ sati idaṃ hotīti paccayasañjānanamattaṃ kathita’’nti, (dī. ni. aṭṭha. 2.59) taṃ samatthitaṃ hoti. Yadi evaṃ ‘‘udayadassanapaññā vesā’’ti idaṃ kathanti? Nāyaṃ doso paccayato udayadassanamukhena nibbattilakkhaṇadassanassa sambhavato. Dassanaṭṭhena cakkhūti samudayassa paccakkhato dassanabhāvena cakkhu viyāti cakkhu. Ñātakaraṇaṭṭhenāti yathā samudayo sammadeva ñāto hoti avabuddho, evaṃ karaṇaṭṭhena. Pajānanaṭṭhenāti ‘‘viññāṇāditaṃtaṃpaccayuppattiyā etassa dukkhakkhandhassa samudayo hotī’’ti pakārato jānanaṭṭhena. Nibbijjhitvā paṭivijjhitvā uppannaṭṭhenāti anibbijjhitvā pubbe udayadassanapaññāya paṭipakkhadhamme nibbijjhitvā ‘‘ayaṃ samudayo’’ti paccayato, khaṇato ca, sarūpato paṭivijjhitvā uppannabhāvena, nibbijjhanaṭṭhena paṭivijjhanaṭṭhena vijjāti vuttaṃ hoti. Obhāsaṭṭhenāti samudayasabhāvapaṭicchādanakassa mohandhakārassa ca kilesandhakārassa ca vidhamanavasena avabhāsakabhāvena.

Idāni yathāvuttamatthaṃ paṭipāṭiyā vibhāvetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tattha cakkhuṃ udapādīti pāḷiyaṃ paduddhāro. Kathaṃ udapādīti ceti āha ‘‘dassanaṭṭhenā’’ti. ‘‘Samudayassa paccakkhato dassanabhāvenāti vutto vāyamattho. Iminā nayena sesapadesupi attho veditabbo. Cakkhudhammoti cakkhūti pāḷidhammo. Dassanaṭṭho atthoti dassanasabhāvo tena pakāsetabbo attho. Sesesupi eseva nayo. Ettakehi padehīti imehi pañcahi padehi. ‘‘Kiṃ kathita’’nti piṇḍatthaṃ pucchati. Paccayasañjānanamattanti viññāṇādīnaṃ paccayadhammānaṃ nāmarūpādipaccayuppannassa paccayasabhāvasañjānanamattaṃ kathitaṃ avisesato paccayasabhāvasallakkhaṇassa jotitattā. Saṅkhārānaṃ sammadeva udayadassanassa jotitattā ‘‘vīthipaṭipannā taruṇavipassanā kathitā’’ti ca vuttaṃ.

61. Attanā adhigatattā āsannapaccakkhatāya ‘‘aya’’nti vuttaṃ, ariyamaggādīnaṃ magganaṭṭhena maggoti. Pubbabhāgavipassanā hesā. Tenāha ‘‘bodhāyā’’ti. Bodhapadassa bhāvasādhanataṃ sandhāyāha ‘‘catusaccabujjhanatthāyā’’ti. Pariññāpahānabhāvanābhisamayā yāvadeva sacchikiriyābhisamayatthā nibbānādhigamatthattā brahmacariyavāsassāti vuttaṃ ‘‘nibbānabujjhanatthāya eva vā’’ti. ‘‘Nibbānaṃ paramaṃ sukha’’nti (ma. ni. 2.215, 217; dha. pa. 204) hi vuttaṃ. Bujjhatīti cattāri ariyasaccāni ekapaṭivedhena paṭivijjhati, tena bodha-saddassa kattusādhanattamāha. Paccattapadehīti paṭhamāvibhattidīpakehi padehi. Nibbānameva kathitaṃ viññāṇādi nirujjhati etthāti katvā. Anibbattinirodhanti sabbaso paccayanirodhena anuppādanirodhaṃ accantanirodhaṃ.

62. Sabbeheva etehi padehīti ‘‘cakkhū’’tiādīhi pañcahi padehi. Nirodhasañjānanamattamevāti ‘‘nirodho nirodhoti kho’’tiādinā nirodhassa sañjānanamattameva kathitaṃ pubbārambhabhāvato, na tassa paṭivijjhanavasena paccakkhato dassanaṃ ariyamaggassa anadhigatattā. Saṅkhārānaṃ sammadeva nirodhadassanaṃ nāma sikhāppattāya vipassanāya vasena icchitabbanti ‘‘vuṭṭhānagāminī balavavipassanā kathitā’’ti ca vuttaṃ.

63. Viditvāti pubbabhāgiyena ñāṇena jānitvā. Tato aparabhāgeti vuttanayena paccayanirodhajānanato pacchābhāge. Upādānassa paccayabhūtesūti catubbidhassapi upādānassa ārammaṇapaccayādinā paccayabhūtesu, upādāniyesūti attho. Vahantoti pavattento. Idanti ‘‘aparena samayenā’’tiādi vacanaṃ. Kasmā vuttanti ‘‘yāya paṭipattiyā sabbepi mahābodhisattā carimabhave bodhāya paṭipajjanti, vipassanāya mahābodhisattena tatheva paṭipanna’’nti kathetukamyatāvasena pucchāvacanaṃ. Tenāha ‘‘sabbeyeva hī’’tiādi. Tattha puttassa jātadivase mahābhinikkhamanaṃ, padhānānuyogo ca dhammatāvasena veditabbo, itaraṃ itikattabbatāvasena. Tatthāpi cirakālaparibhāvanāya laddhāsevanāya mahākaruṇāya sañcoditamānasattā ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) saṃsāradukkhato mocetuṃ icchitassa sattalokassa kicchāpattidassanamukhena jarāmaraṇato paṭṭhāya paccayākārasammasanampi dhammatāva. Tathā attādhīnatāya, kenaci anupakhatattā, asecanakasukhavihāratāya, catutthajjhānikatāya ca ānāpānakammaṭṭhānānuyogo. Pañcasu khandhesu abhinivisitvāti viññāṇanāmarūpādipariyāyena gahitesu pañcasu upādānakkhandhesu vipassanābhinivesavasena abhinivisitvā paṭipattiṃ ārabhitvā. Anukkamanti anu anu gāmitabbato paṭipajjitabbato ‘‘anukkama’’nti laddhanāmaṃ anupubbapaṭipattiṃ. Katvāti paṭipajjitvā.

Iti rūpanti ettha dutiyo iti-saddo nidassanattho, tena paṭhamo iti-saddo sarūpassa, parimāṇassa ca bodhako anekatthattā nipātānaṃ,āvuttiādivasena vāyamattho veditabbo. Antogadhāvadhāraṇañca vākyaṃ dassento ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthī’’tiādimāha. Tattha ‘‘ruppanasabhāva’’nti iminā sāmaññato rūpassa sabhāvo dassito, ‘‘bhūtupādāyabheda’’ntiādinā visesato, tadubhayenapi ‘‘idaṃ rūpa’’nti padassa attho niddiṭṭho. Tattha lakkhaṇaṃ nāma tassa tassa rūpavisesassa anaññasādhāraṇo sabhāvo. Raso tasseva attano phalaṃ pati paccayabhāvo. Paccupaṭṭhānaṃ tassa paramatthato vijjamānattā yāthāvato ñāṇassa gocarabhāvo. Padaṭṭhānaṃ āsannakāraṇaṃ, tenassa paccayāyattavuttitā dassitā. ‘‘Anavasesarūpapariggaho’’ti iminā pana ‘‘ettakaṃ rūpaṃ, ito uddhaṃ’’ rūpaṃ natthīti padadvayassāpi attho niddiṭṭho rūpassa sabbaso pariyādānavasena niyāmanato. ‘‘Iti rūpassa samudayo’’ti ettha pana iti-saddo ‘‘iti kho bhikkhave sappaṭibhayo bālo’’tiādīsu (ma. ni. 3.124; a. ni. 3.1) viya pakāratthoti āha ‘‘itīti eva’’nti.

Avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhanirodhī hi uppādo atthibhāvavācakopi hoti, tasmā purimabhavasiddhāya avijjāya sati imasmiṃ bhave rūpasamudayo, rūpassa uppādo hotīti attho. ‘‘Taṇhāsamudayā’’tiādīsupi eseva nayo. Āhārasamudayāti ettha pana pavattipaccayesu kabaḷīkārāhārassa balavatāya so eva gahito. Tasmiṃ pana gahite pavattipaccayatāsāmaññena utucittāni gahitāneva hontīti catusamuṭṭhānikarūpassa paccayato udayadassanaṃ vibhāvitamevāti daṭṭhabbaṃ. ‘‘Nibbattilakkhaṇa’’ntiādinā kālavasena udayadassanamāha. Tattha nibbattilakkhaṇanti rūpassa uppādasaṅkhātaṃ saṅkhatalakkhaṇaṃ. Passantopīti na kevalaṃ paccayasamudayameva, atha kho khaṇato udayaṃ passantopi. Addhāvasena hi paṭhamaṃ udayaṃ passitvā ṭhito puna santativasena disvā anukkamena khaṇavasena passati. Avijjānirodhā rūpanirodhoti aggamaggena avijjāya anuppādanirodhato anāgatassa rūpassa anuppādanirodho hoti paccayābhāve abhāvato. Taṇhānirodhā kammanirodhoti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāvena. Rūpanirodhoti taṃsamuṭṭhānarūpassa abhāvo hoti. Sesaṃ vuttanayameva. ‘‘Vipariṇāmalakkhaṇa’’nti bhaṅgakālavasena hetaṃ vayadassanaṃ, tasmā taṃ addhāvasena paṭhamaṃ passitvā puna santativasena disvā anukkamena khaṇavasena passati. Ayañca nayo pākatikavipassakavasena vutto, bodhisattānaṃ panetaṃ natthi. Esa nayo udayadassanepi.

‘‘Iti vedanā’’tiādīsupi heṭṭhā rūpe vuttanayānusārena attho veditabbo. Tenāha ‘‘ayaṃ vedanā, ettakā vedanā’’tiādi. Tattha vedayita…pe… sabhāvanti ettha ‘‘vedayitasabhāvaṃ…pe… vijānanasabhāva’’nti paccekaṃ sabhāva- saddo yojetabbo. Vedayitasabhāvanti anubhavanasabhāvaṃ. Sañjānanasabhāvanti ‘‘nīlaṃ pīta’’ntiādinā ārammaṇassa sallakkhaṇasabhāvaṃ. Abhisaṅkharaṇasabhāvanti āyūhanasabhāvaṃ. Vijānanasabhāvanti ārammaṇassa upaladdhisabhāvaṃ. Sukhādīti ādi-saddena dukkhasomanassadomanassupekkhāvedanānaṃ saṅgaho rūpasaññādīti ādi-saddena saddasaññādīnaṃ, phassādīti ādi-saddena cetanā vitakkādīnaṃ cakkhuviññāṇādīnanti ādi-saddena sabbesaṃ lokiyaviññāṇānaṃ saṅgaho. Yathā ca viññāṇe, esa nayo vedanādīsupi. Tesanti ‘‘samudayo’’ti vuttadhammānaṃ. Tīsu khandhesūti vedanāsaññāsaṅkhārakkhandhesu. ‘‘Phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vacanato ‘‘phassasamudayā’’ti vattabbaṃ. ‘‘Nāmarūpapaccayāpi viññāṇa’’nti (vibha. 246; dī. ni. 2.97) vacanato viññāṇakkhandhe ‘‘nāmarūpasamudayā’’ti vattabbaṃ. Tesaṃ yevāti tīsu khandhesu ‘‘phassassa viññāṇakkhandhe nāmarūpassā’’ti phassanāmarūpānaṃyeva vasena atthaṅgamapadampi yojetabbaṃ, avijjādayo pana rūpe vuttasadisā evāti adhippāyo.

Samapaññāsalakkhaṇavasenāti paccayato vīsati khaṇato pañcāti pañcavīsatiyā udayalakkhaṇānaṃ, paccayato vīsati khaṇato pañcāti pañcavīsatiyā eva vayalakkhaṇānaṃ cāti samapaññāsāya udayavayalakkhaṇānaṃ vasena. Tattha pañcannaṃ khandhānaṃ udayo lakkhīyati etehīti lakkhaṇānīti vuccanti avijjādisamudayoti, tathā tesaṃ anuppādanirodho lakkhīyati etehīti lakkhaṇānīti vuccanti avijjādīnaṃ accantanirodho. Nibbattivipariṇāmalakkhaṇāni pana saṅkhatalakkhaṇamevāti. Evaṃ etāni samapaññāsalakkhaṇāni sarūpato veditabbāni. Yathānukkamena vaḍḍhiteti yathāvuttaudayabbayañāṇe tikkhe sūre pasanne hutvā vahante tato paraṃ vattabbānaṃ bhaṅgañāṇādīnaṃ uppattipaṭipāṭiyā buddhippatte paramukkaṃsagate vipassanāñāṇe. Pageva hi chattiṃsakoṭisatasahassamukhena pavattena sabbaññutaññāṇānucchavikena mahāvajirañāṇasaṅkhātena sammasanañāṇena sambhatānubhāvaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ paṭipadāvisuddhiñāṇaṃ aparimitakāle sambhatāya paññāpāramiyā ānubhāvena ukkaṃsapāramippattaṃ anukkamena vuṭṭhānagāminibhāvaṃ upagantvā yadā ariyamaggena ghaṭeti, tadā ariyamaggacittaṃ sabbakilesehi maggapaṭipāṭiyā vimuccati, vimuccantañca tathā vimuccati, yathā sabbañeyyāvaraṇappahānaṃ hoti. Yaṃ kilesānaṃ ‘‘savāsanappahāna’’nti vuccati, tayidaṃ pahānaṃ atthato anuppattinirodhoti āha ‘‘anuppādanirodhenā’’ti. Āsavasaṅkhātehi kilesehīti bhavato ābhavaggaṃ, dhammato āgotrabhuṃ savanato pavattanato āsavasaññitehi rāgo, diṭṭhi, mohoti imehi kilesehi. Lakkhaṇavacanañcetaṃ, pāḷiyaṃ yadidaṃ ‘‘āsavehī’’ti, tadekaṭṭhatāya pana sabbehipi kilesehi sabbehipi pāpadhammehi cittaṃ vimuccati. Aggahetvāti tesaṃ kilesānaṃ lesamattampi aggahetvā.

Maggakkhaṇe vimuccati nāma taṃtaṃmaggavajjhakilesehi phalakkhaṇe vimuttaṃ nāma. Maggakkhaṇe vā vimuttañceva vimuccati cāti uparimaggakkhaṇe heṭṭhimamaggavajjhehi vimuttañceva yathāsakaṃ pahātabbehi vimuccati ca. Phalakkhaṇe vimuttamevāti sabbasmimpi phalakkhaṇe vimuttameva, na vimuccati nāma.

Sabbabandhanāti orambhāgiyuddhambhāgiyasaṅgahitā sabbasmāpi bhavasaññojanā, vippamutto visesato pakārehi mutto. Suvikasitacittasantānoti sātisayaṃ ñāṇarasmisamphassena suṭṭhu sammadeva samphullacittasantāno. ‘‘Cattāri maggañāṇānī’’tiādi yehi ñāṇehi suvikasitacittasantāno, tesaṃ ekadesena dassanaṃ. Nippadesato dassanaṃ pana parato āgamissati, tasmā tattheva tāni vibhajissāma. Sakale ca buddhaguṇeti atītaṃse appaṭihatañāṇādike sabbepi buddhaguṇe. Yadā hi lokanātho aggamaggaṃ adhigacchati, tadā sabbe guṇe hatthagate karoti nāma. Tato paraṃ ‘‘hatthagate katvā ṭhito’’ti vuccati.

‘‘Paripuṇṇasaṅkappo’’ti vatvā paripuṇṇasaṅkappatāparidīpanaṃ udānaṃ dassetuṃ ‘‘anekajātisaṃsāra’’ntiādi vuttaṃ. Tattha ādito dvinnaṃ gāthānamattho heṭṭhā brahmajālanidānavaṇṇanāyaṃ (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) vutto eva. Parato pana ayoghanahatassāti ayo haññati etenāti ayoghanaṃ, kammārānaṃ ayokūṭaṃ, ayomuṭṭhi ca, tena ayoghanena hatassa pahatassa. Eva-saddo cettha nipātamattaṃ. Jalato jātavedasoti jalayamānassa aggissa, anādare vā etaṃ sāmivacanaṃ. Anupubbūpasantassāti anukkamena upasantassa vikkhambhantassa niruddhassa. Yathā na ñāyate gatīti yathā tassa gati na ñāyati. Idaṃ vuttaṃ hoti – ayomuṭṭhikūṭādinā pahatattā ayoghanena hatassa pahatassa ayogatassa, kaṃsabhājanādigatassa vā jalamānassa aggissa anukkamena upasantassa dasasu disāsu na katthaci gati paññāyati paccayanirodhena appaṭisandhikaniruddhattāti. Evaṃ sammāvimuttānanti sammā hetunā ñāyena tadaṅgavikkhambhanavimuttipubbaṅgamāya samucchedavimuttiyā ariyamaggena catūhipi upādānehi, āsavehi ca muttattā sammā vimuttānaṃ, tato eva kāmabandhanasaṅkhātaṃ kāmoghabhavoghādibhedaṃ avasiṭṭhaoghañca taritvā ṭhitattā kāmabandhoghatārīnaṃ suṭṭhu paṭipassambhitasabbakilesavipphanditattā kilesābhisaṅkhāravātehi akampanīyatāya acalaṃ nibbānasaṅkhātaṃ saṅkhārūpasamaṃ sukhaṃ pattānaṃ adhigatānaṃ khīṇāsavānaṃ gati devamanussādibhedāsu gatīsu ‘‘ayaṃ nāmā’’ti paññāpetabbatāya abhāvato paññāpetuṃ natthi na upalabbhati, yathāvuttajātavedo viya apaññattikabhāvameva te gacchantīti attho. Evaṃ manasi karontoti ‘‘evaṃ anekajātisaṃsāra’’ntiādinā (dha. pa. 153) attano katakiccattaṃ manasi karonto bodhipallaṅke nisinnova virocitthāti yojanā.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Brahmayācanakathāvaṇṇanā

64. Yannūnāti parivitakkanatthe nipāto, ahanti bhagavā attānaṃ niddisatīti āha ‘‘yadi panāha’’nti. ‘‘Aṭṭhame sattāhe’’tiādi yathā amhākaṃ bhagavā abhisambuddho hutvā vimuttisukhapaṭisaṃvedanādivasena sattasu sattāhesu paṭipajji, tato parañca dhammagambhīratāpaccavekkhaṇādivasena, evameva sabbepi sammāsambuddhā abhisambuddhakāle paṭipajjiṃsu, te ca sattāhādayo tatheva vavatthapīyantīti ayaṃ sabbesampi buddhānaṃ dhammatā. Tasmā vipassī bhagavā abhisambuddhakāle tathā paṭipajjīti dassetuṃ āraddhaṃ. Tattha ‘‘aṭṭhame sattāhe’’ti idaṃ sattamasattāhato paraṃ, sattāhato orime ca pavattāya paṭipattiyā vasena vuttaṃ, na pallaṅkasattāhassa viya aṭṭhamassa nāma sattāhassa vavatthitassa labbhamānattā. Anantaroti ‘‘adhigato kho myāyaṃ dhammo’’tiādiko vitakko (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8).

Paṭividdhoti sayambhuñāṇena ‘‘idaṃ dukkha’’ntiādinā paṭimukhaṃ paṭivijjhanavasena pavatto, yathābhūtaṃ avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyappatiṭṭho. Tenāha ‘‘uttānabhāvapaṭikkhepavacanameta’’nti. Alabbhaneyyappatiṭṭho ogāhituṃ asakkuṇeyyatāya sarūpato visesato ca passituṃ na sakkāti āha ‘‘gambhīrattāva duddaso’’ti. Dukkhena daṭṭhabboti kicchena kenaci kadācideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhane kathā eva natthīti āha ‘‘duddasattāva duranubodho’’ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne ‘‘taṃ kiṃ maññatha bhikkhave dukkarataraṃ vā durabhisambhavataraṃ vā’’ti (saṃ. ni. 5.1115) suttapadaṃ vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Padhānabhāvaṃ nītoti vā paṇīto. Atittikaraṭṭhena atappako sādurasabhojanaṃ viya. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ, santārammaṇañcāti santārammaṇaṃ anupasantasabhāvānaṃ kilesānaṃ, saṅkhārānañca abhāvato santo nibbutasabbapariḷāhattā nibbuto, santapaṇītabhāveneva tadatthāya asecanakatāya atappakatā daṭṭhabbā. Tenāha ‘‘idaṃ dvayaṃ lokuttarameva sandhāya vutta’’nti. Uttamañāṇassa visayattā na takkena avacaritabbo, tato eva nipuṇañāṇagocaratāya, saṇhasukhumasabhāvattā ca nipuṇo. Bālānaṃ avisayattā paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ālayaratāti ālayaniratā. Suṭṭhu muditā ativiya muditā anukkaṇṭhanato. Ramatīti ratiṃ vindati kīḷati laḷati. Ime sattā yathā kāmaguṇe, evaṃ rāgampi assādenti abhinandanti yevāti vuttaṃ ‘‘duvidhampī’’tiādi.

Ṭhānaṃ sandhāyāti ṭhāna-saddaṃ sandhāya. Atthato pana ‘‘ṭhāna’’nti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā devo eva devatā, idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ paṭicca paccayabhāvo uppādanasamatthatā idappaccayatā, tena paramatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenāpi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha ‘‘saṅkhārādipaccayānaṃ avijjādīnametaṃ adhivacana’’nti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. 2.570) vuttanayena veditabbo.

Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādipadābhidheyyaṃ sabbaṃ, atthato nibbānameva. Idāni tassa nibbānabhāvaṃ dassetuṃ ‘‘yasmā hī’’tiādi vuttaṃ. Tanti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayahetu. Sammantīti appaṭisandhikūpasamavasena sammanti. Tathā santā ca savisesaṃ upasantā nāma hontīti āha ‘‘vūpasammantī’’ti, etena sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbānanti dasseti. Sabbasaṅkhāravisaṃyutte hi nibbāne sabbasaṅkhāravūpasamapariyāyo ñāyāgato yevāti. Sesepadesupi eseva nayo. Upadhīyati ettha dukkhanti upadhi, khandhādayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha kilesarāgāti veditabbā, na lobhavisesā eva cittassa viparītabhāvāpādanato. Yathāha ‘‘rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata’’nti (pārā. 271) virajjantīti attano sabhāvaṃ vijahanti. Sabbaṃ dukkhanti jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ. Bhavena bhavanti tena tena bhavena bhavantaraṃ. Bhavanikantibhāvena saṃsibbati, phalena vā saddhiṃ kammaṃ sataṇhasseva āyatiṃ punabbhavabhāvato. Tato vānato nikkhantaṃ tattha tassa sabbaso abhāvato. Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā. Sā ca kho desanāya atthaṃ ajānantānaṃ, appaṭipajjantānañca vasena, jānantānaṃ, pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamova. Tenāha bhagavā ‘‘na ca maṃ dhammādhikaraṇaṃ vihesesī’’ti (udā. 10). Tathā hi vuttaṃ ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti. Ubhayanti cittakilamatho, cittavihesā cāti ubhayaṃ petaṃ buddhānaṃ natthi, bodhimūleyeva samucchinnattā.

65. Anubrūhanaṃ sampiṇḍanaṃ. Soti ‘‘apissū’’ti nipāto. Vipassinti paṭi-saddayogena sāmiatthe upayogavacananti āha ‘‘vipassissā’’ti. Vuddhippattā acchariyā vā anacchariyā. Vuddhiatthopi hi akāro hoti yathā‘‘asekkhā dhammā’’ti (dha. sa. tikamātikāya 11). Kappānaṃ cattāri asaṅkhyeyyāni satasahassañca sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarājassa tattha appossukkatāpattidīpanatā, gāthātthassa acchariyatā, tassa vuddhippatti cāti veditabbā. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahiṃsu. Upaṭṭhānañca vitakketabbatāvāti āha ‘‘parivitakkayitabbataṃ pāpuṇiṃsū’’ti.

Yadi sukhāpaṭipadāva kathaṃ kicchatāti āha ‘‘pāramīpūraṇakāle’’tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā byattanti etasmiṃ atthe nipāto, ‘‘ekaṃsatthe’’ti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa dhammassa desetunti yojanā. Halanti ‘‘ala’’nti iminā samānatthaṃ padaṃ ‘‘halanti vadāmī’’tiādīsu (saṃ. ni. ṭī. 1.172) viya. Rāgadosaphuṭṭhehīti phuṭṭhavisena viya sappena rāgena, dosena ca samphuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgadosehi anubandhehi.

Niccādīnanti niccaggāhādīnaṃ. Evaṃ gatanti evaṃ pavattaṃ aniccādiākārena pavattaṃ. ‘‘Catusaccadhamma’’nti idaṃ aniccādīsu, saccesu ca yathālābhavasena gahetabbaṃ. Evaṃ gatanti vā evaṃ ‘‘anicca’’ntiādinā abhinivisitvā mayā, aññehi ca sammāsambuddhehi gataṃ, ñātaṃ paṭividdhanti attho. Kāmarāgena, bhavarāgena ca rattā nīvaraṇehi nivutacittatāya, diṭṭhirāgena rattā viparītābhinivesena na dakkhanti yāthāvato imaṃ dhammaṃ nappaṭivijjhissanti. Evaṃ gāhāpetunti ‘‘anicca’’ntiādinā sabhāvena yāthāvato dhamme jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti.

Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ ‘‘kasmā panā’’tiādinā sayameva codanaṃ samuṭṭhāpeti. Tattha yathāyaṃ idāni dhammadesanāya appossukkatāpatti sabbabuddhānaṃ āciṇṇasamāciṇṇadhammatāvasena, sabbabodhisattānaṃ ādito ‘‘kiṃ me aññātavesenā’’tiādinā (bu. vaṃ. 2.99) mahābhinīhāre attano cittassa samussāhanaṃ āciṇṇasamāciṇṇadhammatā vāti āha ‘‘kiṃ me’’tiādi. Tattha aññātavesenāti sadevakaṃ lokaṃ unnādento buddho ahutvā kevalaṃ buddhānaṃ sāvakabhāvūpagamanavasena aññātarūpena. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa paramagambhīratā, tattha ca bhagavato sātisayaṃ gāravanti taṃ dassetuṃ ‘‘tassa hī’’tiādi āraddhaṃ. Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalaṃ purisaṃ ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrappabheda ducchejjatāhi dubbisodhiyataṃ pana dassetuṃ ‘‘athassā’’tiādi vuttaṃ. Tattha ca anto āmaṭṭhatāya kañjikapuṇṇalābu ciraparivāsikatāya takkabharitacāṭi snehatintadubbalabhāvena vasātelapītapilotikā; telamissitatāya añjanamakkhitahatthā dubbisodhanīyā vuttā. Hīnūpamā cetā rūpappabandhabhāvato, acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā, anusayitattā ca. Tenāha ‘‘atisaṃkiliṭṭhā’’ti. Yathā ca dubbisodhanīyatāya evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva.

Gambhīropi dhammo paṭipakkhavidhamanena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammasavanādhīnā, taṃ satthari, dhamme ca pasādāyattaṃ. So visesato loke sambhāvanīyassa garukātabbassa abhipatthanāhetukoti panāḷikāya sattānaṃ dhammasampaṭipattiyā brahmayācanādinimittanti taṃ dassento ‘‘apicā’’tiādimāha.

66. ‘‘Aññataro’’ti appaññāto viya kiñcāpi vuttaṃ, atha kho pākaṭo paññātoti dassetuṃ ‘‘imasmiṃ cakkavāḷe jeṭṭhakamahābrahmā’’ti vuttaṃ. Mahābrahmabhavane jeṭṭhakamahābrahmā. So hi sakko viya kāmadevaloke, brahmaloke ca pākaṭo paññāto. Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti imamatthaṃ dassetuṃ ‘‘paññāmaye’’tiādimāha. Appaṃ rāgādirajaṃ yesaṃ te taṃsabhāvā apparajakkhajātikāti evamettha attho veditabbo. Assavanatāti ‘‘sayaṃ abhiññā’’tiādīsu (dī. ni. 1.28, 405; ma. ni. 1.154, 444) viya karaṇe paccattavacananti āha ‘‘assavanatāyā’’ti. Dasapuññakiriyavatthuvasenāti dānādidasavidhavimuttiparipācanīyapuññakiriyavatthūnaṃ vasena. Tenāha ‘‘katādhikārā’’tiādi. Papañcasūdaniyaṃ pana ‘‘dvādasapuññakiriyavasenā’’ti (ma. ni. aṭṭha. 2.282) vuttaṃ, taṃ dānādīsu saraṇagamanaparahitapariṇāmanadvaya pakkhipanavasena vuttaṃ.

69. Garuṭṭhāniyesu gāravavasena garukarapatthanā ajjhesanā, sāpi atthato patthanā evāti vuttaṃ ‘‘yācana’’nti. Padesavisayañāṇadassanaṃ hutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ ‘‘buddhacakkhū’’ti vuccatīti āha ‘‘imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāma’’nti. Tiṇṇaṃ maggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti nāmaṃ, catusaccadhammadassananti katvā dassanamattabhāvato. Yato tāni ñāṇāni vijjūpamābhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā dassanamattaṃ na hotīti ‘‘dhammacakkhū’’ti na vuccatīti. Yato taṃ vajirūpamābhāvena vuttaṃ. Vuttanayenevāti ‘‘apparajakkhajātikā’’ti ettha vuttanayeneva. Yasmā mandakilesā ‘‘apparajakkhā’’ti vuttā, tasmā bahalakilesā ‘‘mahārajakkhā’’ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ pana ‘‘yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā’’ti (vibha. aṭṭha. 814) vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandati sametīti daṭṭhabbaṃ. Yato saddhāsampadādivasena ajjhāsayassa sundaratāti, tabbipariyāyato asundaratāti. Kāraṇaṃ nāma paccayākāro, saccāni vā. Paralokanti samparāyaṃ. Taṃ dukkhāvahaṃ vajjaṃ viya bhayato passitabbanti vuttaṃ ‘‘paralokañceva vajjañca bhayato passantī’’ti. Sampattibhavato vā aññattā vipattibhavo ‘‘paraloko’’ti vuttaṃ ‘‘para…pe… passantī’’ti.

Ayaṃ panettha pāḷīti ettha ‘‘apparajakkhā’’dipadānaṃ atthavibhāvane ayaṃ tassa tathābhāvasādhakapāḷi. Saddhādīnañhi vimuttiparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāveneva hoti, tesañca balavabhāvo saddhādīnaṃ dubbalabhāvenāti vimuttiparipācakadhammānaṃ savisesaṃ atthitānatthitāvasena ‘‘apparajakkhā mahārajakkhā’’ti ādayo pāḷiyaṃ (paṭi. ma. 1.111) vibhajitvā dassitā. Iti saddhādīnaṃ vasena pañca apparajakkhā, asaddhiyādīnaṃ vasena pañca mahārajakkhā. Evaṃ tikkhindriyamudindriyādayoti vibhāvitā paññāsa puggalā. Saddhādīnaṃ pana antarabhedena anekabhedā veditabbā. Khandhādayo eva lujjanapalujjanaṭṭhena loko, sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo, sampatti sambhavati etenāti sampattisambhavaloko sugatisaṃvattaniyo kammabhavo. Duggatisaṅkhātaupapattibhavaduggatisaṃvattaniyakammabhavā vipattibhavalokavipattisambhavalokā.

Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ ‘‘eko loko’’tiādi vuttaṃ. Āhārādayo hi lujjanapalujjanaṭṭhena lokoti. Tattha ‘‘eko loko sabbe sattā āhāraṭṭhitikā’’ti (dī. ni. 3.303; a. ni. 10.27, 28; paṭi. ma. 1.2, 112, 208) yāyaṃ puggalādhiṭṭhānāya kathāya sabbasaṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko eko ekavidho pakārantarassābhāvato. ‘‘Dve lokā’’tiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā. Nanu ca ‘‘āhāraṭṭhitikā’’ti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati pariññeyyānaṃ dukkhasaccadhammānaṃ ‘‘idha loko’’ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito, tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Anurodhādivatthubhūtā lābhādayo aṭṭha lokadhammā. Dasāyatanānīti dasa rūpāyatanāni vivaṭṭajjhāsayassa adhippetattā. Tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ, vajjitabbañca hutvā upaṭṭhātīti vuttaṃ ‘‘sabbe abhisaṅkhārā vajjaṃ, sabbe bhavagāmikammā vajja’’nti. Yesaṃ puggalānaṃ saddhādayo mandā, te idha ‘‘assaddhā’’tiādinā vuttā. Na pana sabbena sabbaṃ saddhādīnaṃ abhāvatoti apparajakkhadukādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā ‘‘paññāsāya ākārehi imāni pañcindriyāni jānātī’’ti vuttaṃ. Atha vā anvayato, byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādivasena āvajjantassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.

Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippetoti āha ‘‘uppalavane’’ti. Yāni udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīnī. Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā ‘‘aññānipī’’tiādinā dīpitāni. Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇe ugghaṭitamatte eva jānātīti attho. Vipañcitaṃ vitthāramevamatthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Saha udāhaṭavelāyāti udāhāre dhammassa uddese udāhaṭamatte eva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṅkhittena mātikāya dīpiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho ‘‘puggalo ugghaṭitaññū’’ti vuccati. Ayaṃ vuccatīti ayaṃ saṅkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho ‘‘puggalo vipañcitaññū’’ti vuccati. Uddesatoti uddesahetu, uddisantassa, uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatto hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati puggalo padaparamoti ayaṃ puggalo byañjanapadameva paramaṃ assāti ‘‘padaparamo’’ti vuccati.

Yeti ye duvidhe puggale sandhāya vuttaṃ vibhaṅge kammāvaraṇenāti pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukapaṭisandhipi ‘‘vipākāvaraṇamevā’’ti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhā rahitā. Acchandikāti kattukamyatākusalacchandarahitā, uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā, bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ adhigantuṃ abhabbā. ‘‘Na kammāvaraṇenā’’tiādīni vuttavipariyāyena veditabbāni.

‘‘Rāgacaritā’’tiādīsu yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ [paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyanti bhavitabbaṃ –

‘‘Sā esā paramatthānaṃ, tattha tattha yathārahaṃ;

Nidhānato paramattha-mañjūsā nāma nāmato’’ti. (visuddhimaggamahāṭīkāya nigamane sayameva vuttattā)] visuddhimaggasaṃvaṇṇanāyaṃ vuttanayena veditabbaṃ;

70. Ārabbhāti attano adhippetassa atthassa bhagavato jānāpanaṃ uddissāti attho. Selo pabbato ucco hoti thiro ca, na paṃsupabbato, missakapabbato vāti āha ‘‘sele yathā pabbatamuddhanī’’ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi pabbatasadiso ca hoti sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca, paññāpariyāyo vā idha dhamma-saddo. Sā hi abbhuggataṭṭhena pāsādoti abhidhamme (dha. sa. aṭṭha. 16) niddiṭṭhā. Tathā cāha –

‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

‘‘Yathā hī’’tiādīsu yathā pabbate ṭhatvā rattandhakāre heṭṭhā olokentassa purisassa khette kedārapāḷikuṭiyo, tattha sayitamanussā ca na paññāyanti anujjalabhāvato. Kuṭikāsu pana aggijālā paññāyati ujjalabhāvato evaṃ dhammapāsādamāruyha sattalokaṃ olokayato bhagavato ñāṇassa āpāthaṃ nāgacchanti akatakalyāṇā sattā ñāṇagginā anujjalabhāvato, anuḷārabhāvato ca rattiṃ khittā sarā viya honti. Katakalyāṇā pana bhabbapuggalā dūre ṭhitāpi bhagavato ñāṇassa āpāthaṃ āgacchanti paripakkañāṇaggitāya samujjalabhāvato, uḷārasantānatāya himavantapabbato viya cāti evaṃ yojanā veditabbā.

Uṭṭhehīti tvaṃ dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha. Vīriyavantatāyāti sātisaya catubbidhasammappadhānavīriyavantatāya. Vīrassa hi bhāvo, kammaṃ vā vīriyaṃ. Kilesamārassa viya maccumārassapi āyatiṃ asambhavato ‘‘maccukilesamārāna’’nti vuttaṃ. Abhisaṅkhāramāravijayassa aggahaṇaṃ kilesamāravijayeneva tabbijayassa jotitabhāvato. Vāhanasamatthatāyāti saṃsāramahākantārato nibbānasaṅkhātaṃ khemappadesaṃ sampāpanasamatthatāya.

71. ‘‘Apārutaṃ tesaṃ amatassa dvāra’’nti keci paṭhanti. Nibbānassa dvāraṃ pavisanamaggo vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti saddhaṃ pavedentu, attano saddahanākāraṃ upaṭṭhāpentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesi.

Aggasāvakayugavaṇṇanā

73. Sallapitvāti ‘‘vippasannāni kho te āvuso indriyānī’’tiādinā (mahāva. 60) ālāpasallāpaṃ katvā. Tañhissa aparabhāge satthu santikaṃ upasaṅkamanassa paccayo ahosi.

75-6. Anupubbiṃ kathanti anupubbiyā anupubbaṃ kathetabbaṃ kathaṃ. Kā pana sāti? Dānādikathā. Tattha dānakathā tāva pacurajanesu pavattiyā sabbasādhāraṇattā, sukarattā, sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā, tañce dānasīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ, imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogabhavasampattiyo hontīti dassanatthaṃ tadanantaraṃ saggakathaṃ. Vatvā ayaṃ saggo rāgādīhi upakkiliṭṭho, sabbadā anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggakathā kathetabbā. Maggañca kathentena tadadhigamupāyadassanatthaṃ saggapariyāpannāpi, pageva itare sabbepi kāmā nāma bahvādīnavā, aniccā adhuvā, vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā, gammā, pothujjanikā, anariyā, anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbaso kilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho maggantīti ettha iti-saddena ādiatthajotakena bodhitoti veditabbaṃ.

Sukhānaṃ nidānanti diṭṭhadhammikānaṃ, samparāyikānaṃ, nibbānapaṭisaṃyuttānañcāti sabbesampi sukhānaṃ kāraṇaṃ. Yañhi kiñci loke bhogasukhaṃ nāma, taṃ sabbaṃ dānanidānanti pākaṭo yamattho. Yaṃ pana taṃ jhānavipassanāmaggaphalanibbānapaṭisaṃyuttaṃ sukhaṃ, tassāpi dānaṃ upanissayapaccayo hotiyeva. Sampattīnaṃ mūlanti yā imā loke padesarajjaṃ sirissariyaṃ sattaratanasamujjalacakkavattisampadāti evaṃpabhedā mānusikā sampattiyo, yā ca cātumahārājikacātumahārājādibhedā dibbasampattiyo, yā vā panaññāpi sampattiyo, tāsaṃ sabbāsaṃ idaṃ dānaṃ nāma mūlaṃ kāraṇaṃ. Bhogānanti bhuñjitabbaṭṭhena ‘‘bhogo’’ti laddhanāmānaṃ manāpiyarūpādīnaṃ, tannissayānañca upabhogasukhānaṃ. Avassayaṭṭhena patiṭṭhā. Visamagatassāti byasanappattassa. Tāṇanti rakkhā tato paripālanato. Leṇanti byasanehi paripāciyamānassa olīyanapadeso. Gatīti gantabbaṭṭhānaṃ. Parāyaṇanti paṭisaraṇaṃ. Avassayoti vinipatituṃ adento nissayo. Ārammaṇanti olubbhārammaṇaṃ.

Ratanamayasīhāsanasadisanti sabbaratanamayasattaṅgamahāsīhāsanasadisaṃ mahagghaṃ hutvā sabbaso vinipatituṃ appadānato. Mahāpathavisadisaṃ gatagataṭṭhāne patiṭṭhāya labhāpanato. Ālambanarajjusadisanti yathā dubbalassa purisassa ālambanarajju uttiṭṭhato, tiṭṭhato ca upatthambho, evaṃ dānaṃ sattānaṃ sampattibhave uppattiyā, ṭhitiyā ca paccayabhāvato. Dukkhanittharaṇaṭṭhenāti duggatidukkhanittharaṇaṭṭhena. Samassāsanaṭṭhenāti lobhamacchariyādipaṭisattupaddavato sammadeva assāsanaṭṭhena. Bhayaparittāṇaṭṭhenāti dāliddiyabhayato paripālanaṭṭhena. Maccheramalādīhīti maccheralobhadosaissāvicikicchādiṭṭhi ādicittamalehi. Anupalittaṭṭhenāti anupakkiliṭṭhatāya. Tesanti maccheramalādikacavarānaṃ. Etehi eva durāsadaṭṭhena. Asantāsanaṭṭhenāti anabhibhavanīyatāya santāsābhāvena. Yo hi dāyako dānapati, so sampatipi kutoci na bhāyati, pageva āyatiṃ. Dhammasīsena puggalo vutto. Balavantaṭṭhenāti mahābalavatāya. Dāyako hi dānapati sampati pakkhabalena balavā hoti, āyatiṃ pana kāyabalādīhipi. Abhimaṅgalasammataṭṭhenāti ‘‘vaḍḍhikāraṇa’’nti abhisammatabhāvena. Vipattibhavato sampattibhavūpanayanaṃ khemantabhūmisampāpanaṃ, bhavasaṅgāmato yogakkhemasampāpanañca khemantabhūmisampāpanaṭṭho.

Idāni dānaṃ vaṭṭagatā ukkaṃsappattā sampattiyo viya vivaṭṭagatāpi tā sampādetīti bodhicariyabhāvenapi dānaguṇe dassetuṃ ‘‘dānañhī’’tiādi vuttaṃ. Tattha sakkamārabrahmasampattiyo attahitāya eva, cakkavattisampatti pana attahitāya, parahitāya cāti dassetuṃ sā tāsaṃ parato vuttā, etā lokiyā, imā pana lokuttarāti dassetuṃ tato paraṃ ‘‘sāvakapāramīñāṇa’’ntiādi vuttaṃ. Tatthāpi ukkaṭṭhukkaṭṭhatarukkaṭṭhatamāti dassetuṃ kamena ñāṇattayaṃ vuttaṃ. Tesaṃ pana dānassa paccayabhāvo heṭṭhā vutto eva. Etenevassa brahmasampattiyāpi paccayabhāvo dīpitoti veditabbo.

Dānañca nāma dakkhiṇeyyesu hitajjhāsayena vā pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako sattesu ekantahitajjhāsayo purisapuggalo, so ‘‘paresaṃ hiṃsati, paresaṃ vā santakaṃ haratī’’ti aṭṭhānametanti āha ‘‘dānaṃ dadanto sīlaṃ samādātuṃ sakkotī’’ti. Sīlasadiso alaṅkāro natthīti akittimaṃ hutvā sabbakālaṃ sobhāvisesāvahattā. Sīlapupphasadisaṃ pupphaṃ natthīti etthāpi eseva nayo. Sīlagandhasadiso gandho natthīti ettha ‘‘candanaṃ tagaraṃ vāpī’’tiādikā (dha. pa. 55) gāthā, ‘‘gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā’’tiādikā (jā. 2.17.55) ca vattabbā. Sīlañhi sattānaṃ ābharaṇañceva alaṅkāro ca gandhavilepanañca parassa dassanīyabhāvāvahañca. Tenāha ‘‘sīlālaṅkārena hī’’tiādi.

‘‘Ayaṃ saggo labbhatī’’ti idaṃ majjhimehi chandādīhi āraddhaṃ sīlaṃ sandhāyāha. Tenāha sakko devarājā –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 2.22.429);

Iṭṭhoti sukho, kantoti kamanīyo, manāpoti manavaḍḍhanako, taṃ panassa iṭṭhādibhāvaṃ dassetuṃ ‘‘niccamettha kīḷā’’tiādi vuttaṃ. Niccanti sabbakālaṃ kīḷāti kāmūpasaṃhitā sukhavihārā. Sampattiyoti bhogasampattiyo. Dibbanti dibbabhavaṃ devalokapariyāpannaṃ. Sukhanti kāyikaṃ, cetasikañca sukhaṃ. Dibbasampattinti dibbabhavaṃ āyusampattiṃ, vaṇṇayasaissariyasampattiṃ, rūpādisampattiñca. Evamādīti ādi-saddena yāmādīhi anubhavitabbaṃ dibbasampattiṃ vadati.

Appassādāti nirassādā paṇḍitehi yathābhūtaṃ passantehi tattha assādetabbatābhāvato. Bahudukkhāti mahādukkhā sampati, āyatiñca vipuladukkhānubandhattā. Bahupāyāsāti anekavidhaparissayā. Etthāti kāmesu. Bhiyyoti bahuṃ. Dosoti aniccatādinā, appassādatādinā ca dūsitabhāvo, yato te viññūnaṃ cittaṃ nārādhenti. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā, tathā ca kāmā yathābhūtaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Lāmakabhāvoti nihīnabhāvo aseṭṭhehi sevitabbattā, seṭṭhehi na sevitabbattā ca. Saṃkilissananti vibādhetabbatā upatāpetabbatā. Nekkhamme ānisaṃsanti ettha yattakā kāmesu ādīnavā, tappaṭipakkhato tattakā nekkhamme ānisaṃsā. Api ca ‘‘nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpādato’’tiādinā (sārattha. ṭī. 3.26 mahāvagge) nayena nekkhamme ānisaṃse pakāsesi, pabbajjāya, jhānādīsu ca guṇe vibhāvesi vaṇṇesi.

Vuttanayanti ettha yaṃ avuttanayaṃ ‘‘kallacitte’’tiādi, tattha kallacitteti kammaniyacitte, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacitteti attho. Assaddhiyādayo hi yasmā cittassa rogabhūtā tadā te vigatā, tasmā arogacitteti attho. Diṭṭhimānādikilesavigamanena muducitte. Kāmacchandādivigamena vinīvaraṇacitte. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacitte. Tattha saddhāsampattiyā pasannacitte. Yadā ca bhagavā aññāsīti sambandho. Atha vā kallacitteti kāmacchandavigamena arogacitte. Muducitteti byāpādavigamena mettāvasena akathinacitte. Vinīvaraṇacitteti uddhaccakukkuccavigamena vikkhepassa vigatattā tena apihitacitte. Udaggacitteti thinamiddhavigamena sampaggahitavasena alīnacitte. Pasannacitteti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacitte, evampettha attho veditabbo.

‘‘Seyyathāpī’’tiādinā upamāvasena nesaṃ saṃkilesappahānaṃ, ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhu eva. Rajananti nīlapītādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tissameva nisajjāyaṃ, etena nesaṃ lahuvipassakatā, tikkhapaññatā, sukhapaṭipadākhippābhiññatā ca dassitā hoti. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Anavasesadiṭṭhivicikicchāmalāpagamanena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ. Pañcavidhadussīlyamalāpagamanena vītamalaṃ. Dhammacakkhunti brahmāyusutte (ma. ni. 2.383) heṭṭhimā tayo maggā vuttā, cūḷarāhulovāde (ma. ni. 3.416) āsavakkhayo, idha pana sotāpattimaggo adhippeto. ‘‘Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti tassa uppattiākāradassananti. Nanu ca maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti? Saccametaṃ. Yasmā taṃ nirodhaṃ ārammaṇaṃ katvā kiccavasena sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati, tasmā tathā vuttaṃ.

‘‘Suddhaṃ vattha’’nti nidassitaupamāyaṃ idaṃ upamāsaṃsandanaṃ vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilā viya anupubbikathā, udakaṃ viya saddhā, udake temetvā ūsagomayachārikābharehi kāḷakapadese samucchinditvā vatthassa dhovanapayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithilī katvā sutādividhinā cittassa sodhane vīriyārambho, tena payogena vatthe nānākāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti. ‘‘Diṭṭhadhammā’’ti vatvā dassanaṃ nāma ñāṇadassanato aññampi atthīti taṃ nivattanatthaṃ ‘‘pattadhammā’’ti vuttaṃ. Patti ca ñāṇasampattito aññampi vijjatīti tato visesadassanatthaṃ ‘‘viditadhammā’’ti vuttaṃ. Sā pana viditadhammatā dhammesu ekadesenāpi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammā’’ti vuttaṃ, tena nesaṃ saccābhisambodhiṃyeva vibhāveti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesatova catusaccadhammaṃ samantato ogāhantaṃ paṭivijjhatīti. Sesaṃ heṭṭhā vuttanayameva.

77. Cīvaradānādīnīti cīvarādiparikkhāradānaṃ sandhāyāha. Yo hi cīvarādike aṭṭha parikkhāre, pattacīvarameva vā sotāpannādiariyassa, puthujjanasseva vā sīlasampannassa datvā ‘‘idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū’’ti patthanaṃ paṭṭhapesi, tassa ca sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ. Vassasatikattherā viya ākappasampannāti adhippāyo.

Sandassesīti suṭṭhu paccakkhaṃ katvā dassesi. Idhalokatthanti idhalokabhūtaṃ khandhapañcakasaṅkhātamatthaṃ. Paralokatthanti etthāpi eseva nayo. Dassesīti sāmaññalakkhaṇato, salakkhaṇato ca dassesi. Tenāha ‘‘anicca’’ntiādi. Tattha hutvā abhāvato aniccanti dassesi. Udayabbayapaṭipīḷanato dukkhanti dassesi. Avasavattanato anattāti dassesi. Ime ruppanādilakkhaṇā pañcakkhandhāti rāsaṭṭhena khandhe dassesi. Ime cakkhādisabhāvā nissattanijjīvaṭṭhena aṭṭhārasa dhātuyoti dassesi. Imāni cakkhādisabhāvāneva dvārārammaṇabhūtāni dvādasa āyatanānīti dassesi. Ime avijjādayo jarāmaraṇapariyosānā dvādasa paccayadhammā paṭiccasamuppādoti dassesi. Rūpakkhandhassa heṭṭhā vuttanayena paccayato cattāri, khaṇato ekanti imāni pañca lakkhaṇāni dassesi. Tathāti iminā ‘‘pañca lakkhaṇānī’’ti padaṃ ākaḍḍhati. Dassentoti iti-saddo nidassanattho, evanti attho. Nirayanti aṭṭhamahānirayasoḷasaussadanirayappabhedaṃ sabbaso nirayaṃ dassesi. Tiracchānayoninti apadadvipadacatuppadabahuppadādibhedaṃ migapasupakkhisarīsapādivibhāgaṃ nānāvidhaṃ tiracchānalokaṃ. Pettivisayanti khuppipāsikavantāsikaparadattūpajīvinijjhāmataṇhikādibhedabhinnaṃ nānāvidhaṃ petasattalokaṃ. Asurakāyanti kālakañcikāsuranikāyaṃ. Evaṃ tāva duggatibhūtaṃ paralokatthaṃ vatvā idāni sugatibhūtaṃ vattuṃ ‘‘tiṇṇaṃ kusalānaṃ vipāka’’ntiādi vuttaṃ. Vehapphale subhakiṇṇeyeva saṅgahetvā asaññīsu, arūpīsu ca sampattiyā dassetabbāya abhāvato duviññeyyatāya ‘‘navannaṃ brahmalokāna’’ntveva vuttaṃ.

Gaṇhāpesīti te dhamme samādinne kārāpesi.

Samuttejanaṃ nāma samādinnadhammānaṃ yathā anupakārakā dhammā parihāyanti, pahīyanti ca, upakārakā dhammā parivaḍḍhanti, visujjhanti ca, tathā nesaṃ ussāhuppādananti āha ‘‘abbhussāhesī’’ti. Yathā pana taṃ ussāhuppādanaṃ hoti, taṃ dassetuṃ ‘‘idhalokatthañcevā’’tiādi vuttaṃ. Tāsetvā tāsetvāti paribyattabhāvāpādanena tejetvā tejetvā. Adhigataṃ viya katvāti yesaṃ katheti, tehi tamatthaṃ paccakkhato anubhuyyamānaṃ viya katvā. Veneyyānañhi buddhehi pakāsiyamāno attho paccakkhatopi pākaṭataro hutvā upaṭṭhāti. Tathā hi bhagavā evaṃ thomīyati –

‘‘Ādittopi ayaṃ loko, ekādasahi aggibhi;

Na tathā yāti saṃvegaṃ, sammohapaliguṇṭhito.

Sutvādīnavasaññuttaṃ, yathā vācaṃ mahesino;

Paccakkhatopi buddhānaṃ, vacanaṃ suṭṭhu pākaṭa’’nti.

Tenāha ‘‘dvattiṃsakammakāraṇapañcavīsatimahābhayappabhedañhī’’tiādi. Dvattiṃsakammakāraṇāni ‘‘hatthampi chindantī’’tiādinā (ma. ni. 1.178) dukkhakkhandhasutte āgatanayena veditabbāni. Pañcavīsatimahābhayāni ‘‘jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhaya’’ntiādinā (cūḷani. 123) tattha tattha sutte āgatanayena veditabbāni. Āghātanabhaṇḍikā adhikuṭṭanakaḷiṅgaraṃ, yaṃ ‘‘accādhāna’’ntipi vuccati.

Paṭiladdhaguṇena codesīti ‘‘taṃtaṃguṇādhigamena ayampi tumhehi paṭiladdho, ānisaṃso ayampī’’ti paccakkhato dassento ‘‘kiṃ ito pubbe evarūpaṃ atthī’’ti codento viya ahosi. Tenāha ‘‘mahānisaṃsaṃ katvā kathesī’’ti.

Tappaccayañca kilamathanti saṅkhārapavattihetukaṃ tasmiṃ tasmiṃ sattasantāne uppajjanakaparissamaṃ saṃvighātaṃ vihesaṃ. Idhāti heṭṭhā paṭhamamaggādhigamatthāya kathāya. Sabbasaṅkhārūpasamabhāvato santaṃ. Atittikaraparamasukhatāya paṇītaṃ. Sakalasaṃsārabyasanato tāyanatthena tāṇaṃ. Tato nibbindahadayānaṃ nilīyanaṭṭhānatāya leṇaṃ. Ādi-saddena gatipaṭisaraṇaṃ paramassāsoti evamādīnaṃ saṅgaho.

Mahājanakāyapabbajjāvaṇṇanā

80. Saṅghappahonakānaṃ bhikkhūnaṃ abhāvā ‘‘saṅghassa aparipuṇṇattā’’ti vuttaṃ. Dve aggasāvakā eva hi tadā ahesuṃ.

Cārikāanujānanavaṇṇanā

86. ‘‘Kadā udapādī’’ti pucchaṃ ‘‘sambodhito’’tiādinā saṅkhepato vissajjetvā puna taṃ vitthārato dassetuṃ ‘‘bhagavā kirā’’tiādi vuttaṃ. Pitu saṅgahaṃ karonto vihāsi sambodhito ‘‘satta saṃvaccharāni satta māse satta divase’’ti ānetvā sambandho, tañca kho veneyyānaṃ tadā abhāvato. Kilañjehi bahi chādāpetvā, vatthehi anto paṭicchādāpetvā, upari ca vatthehi chādāpetvā, tassa heṭṭhā suvaṇṇa…pe… vitānaṃ kārāpetvā. Mālāvacchaketi pupphamālāhi vacchākārena veṭhite. Gandhantareti cāṭibharitagandhassa antare. Pupphānīti cāṭiādibharitāni jalajapupphāni ceva caṅkotakādibharitāni thalajapupphāni ca.

Kāmañcāyaṃ rājā buddhapitā, tathāpi buddhā nāma lokagaruno, na te kenaci vase vattetabbā, atha kho te eva pare attano vase vattenti, tasmā rājā ‘‘nāhaṃ bhikkhusaṅghaṃ demī’’ti āha.

Dānamukhanti dānakaraṇūpāyaṃ, dānavattanti attho. Na dāni me anuññātāti idāni me dānaṃ na anuññātā, no na anujānantīti attho.

Paritassanajīvitanti dukkhajīvikā dāliddiyanti attho.

Sabbesaṃ bhikkhūnaṃ pahosīti bhagavato aṭṭhasaṭṭhi ca bhikkhusatasahassānaṃ bhāgato dātuṃ pahosi, na sabbesaṃ pariyattabhāvena. Tenāha ‘‘senāpatipi attano deyyadhammaṃ adāsī’’ti. Jeṭṭhikaṭṭhāneti jeṭṭhikadeviṭṭhāne.

Tatheva katvāti carapurise ṭhapetvā. Sucinti suddhaṃ. Paṇītanti uḷāraṃ, bhāvanapuṃsakañcetaṃ ‘‘ekamanta’’ntiādīsu (pārā. 2) viya. Bhañjitvāti madditvā, pīḷetvāti attho. Jātisappikhīrādīhiyevāti antojātasappikhīrādīhiyeva, amhākameva gāviādito gahitasappiādīhiyevāti attho.

90. Parāpavādaṃ, parāpakāraṃ, sītuṇhādibhedañca guṇāparādhaṃ khamati sahati adhivāsetīti khanti. Sā pana yasmā sīlādīnaṃ paṭipakkhadhamme savisesaṃ tapati santapati vidhamatīti paramaṃ uttamaṃ tapo. Tenāha ‘‘adhivāsanakhanti nāma paramaṃ tapo’’ti. ‘‘Adhivāsanakhantī’’ti iminā dhammanijjhānakkhantito viseseti. Titikkhanaṃ khamanaṃ titikkhā.Akkharacintakā hi khamāyaṃ titikkhā-saddaṃ vaṇṇenti. Tenevāha ‘‘khantiyā eva vevacana’’ntiādi. Sabbākārenāti santapaṇītanipuṇasivakhemādinā sabbappakārena. So pabbajito nāma na hoti pabbājitabbadhammassa apabbājanato. Tasseva tatiyapadassa vevacanaṃ anatthantarattā.

‘‘Na hī’’tiādinā taṃ evatthaṃ vivarati. Uttamatthena paramanti vuccati para-saddassa seṭṭhavācakattā, ‘‘puggalaparoparaññū’’tiādīsu (a. ni. 7.68; netti. 118) viya. Paranti aññaṃ. Idāni para-saddaṃ aññapariyāyameva gahetvā atthaṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Malassāti pāpamalassa. Apabbājitattāti anīhaṭattā anirākatattā. Samitattāti nirodhitattā tesaṃ pāpadhammānaṃ. ‘‘Samitattā hi pāpānaṃ samaṇoti pavuccatī’’ti hi vuttaṃ.

Apica bhagavā bhikkhūnaṃ pātimokkhaṃ uddisanto pātimokkhakathāya ca sīlapadhānattā sīlassa ca visesato doso paṭipakkhoti tassa niggaṇhanavidhiṃ dassetuṃ ādito ‘‘khantī paramaṃ tapo’’ti āha, tena aniṭṭhassa paṭihananūpāyo vutto, titikkhāgahaṇena pana iṭṭhassa, tadubhayenapi uppannaṃ ratiṃ abhibhuyya viharatīti ayamattho dassitoti. Taṇhāvānassa vūpasamanato nibbānaṃ paramaṃ vadanti buddhā. Tattha khantiggahaṇena payogavipattiyā abhāvo dassito, titikkhāgahaṇena āsayavipattiyā abhāvo. Tathā khantiggahaṇena parāparādhasahatā, titikkhāgahaṇena paresu anaparajjhanā dassitā. Evaṃ kāraṇamukhena anvayato pātimokkhaṃ dassetvā idāni byatirekato taṃ dassetuṃ ‘‘na hī’’tiādi vuttaṃ, tena yathā sattānaṃ jīvitā voropanaṃ, pāṇileḍḍudaṇḍādīhi vibādhanañca ‘‘parūpaghāto, paraviheṭhana’’nti vuccati, evaṃ tesaṃ mūlasāpateyyāvaharaṇaṃ, dāraparāmasanaṃ, visaṃvādanaṃ, aññamaññabhedanaṃ, pharusavacanena mammaghaṭṭanaṃ, niratthakavippalāpo, parasantakagijjhanaṃ, ucchedavindanaṃ, micchābhinivesanañcaupaghāto, viheṭhanañca hotīti yassa kassaci akusalassa kammapathassa, kammassa ca karaṇena pabbajito, samaṇo ca na hotīti dasseti.

Sabbākusalassāti sabbassāpi dvādasākusalacittuppādasaṅgahitassa sāvajjadhammassa. Karaṇaṃ nāma tassa attano santāne uppādananti tappaṭikkhepato akaraṇaṃ ‘‘anuppādana’’nti vuttaṃ. ‘‘Kusalassā’’ti idaṃ ‘‘etaṃ buddhāna sāsana’’nti vakkhamānattā ariyamaggadhamme, tesañca sambhārabhūte tebhūmakakusaladhamme sambodhetīti āha ‘‘catubhūmakakusalassā’’ti. Upasampadāti upasampādanaṃ, taṃ pana tassa samadhigamoti āha ‘‘paṭilābho’’ti. Cittajotananti cittassa pabhassarabhāvakaraṇaṃ sabbaso parisodhanaṃ. Yasmā aggamaggasamaṅgino cittaṃ sabbaso pariyodapīyati nāma, aggaphalakkhaṇe pana pariyodapitaṃ hoti puna pariyodapetabbatāya abhāvato, iti pariniṭṭhitapariyodapanataṃ sandhāyāha ‘‘taṃ pana arahattena hotī’’ti. Sabbapāpaṃ pahāya tadaṅgādivasenevāti adhippāyo. ‘‘Sīlasaṃvarenā’’ti hi iminā tebhūmakassāpi saṅgahe itarappahānānampi saṅgaho hotīti, evañca katvā sabbaggahaṇaṃ samatthitaṃ hoti. Samathavipassanāhīti lokiyalokuttarāhi samathavipassanāhi. Sampādetvāti nipphādetvā. Sampādanañcettha hetubhūtāhi phalabhūtassa sahajātāhipi, pageva purimasiddhāhīti daṭṭhabbaṃ.

Kassacīti hīnādīsu kassaci sattassa kassaci upavādassa, tena davakamyatāyapi upavadanaṃ paṭikkhipati. Upaghātassa akaraṇanti etthāpi ‘‘kassacī’’ti ānetvā sambandho. Kāyenāti ca nidassanamattametaṃ manasāpi paresaṃ anatthacintanādivasena upaghātakaraṇassa vajjetabbattā. Kāyenāti vā ettha arūpakāyassāpi saṅgaho daṭṭhabbo, na copanakāyakarajakāyānameva. Pa atimokkhanti pakārato ativiya sīlesu mukhyabhūtaṃ. ‘‘Atipamokkha’’nti tameva padaṃ upasaggabyattayena vadati. Evaṃ bhedato padavaṇṇanaṃ katvā tatvato vadati ‘‘uttamasīla’’nti. ‘‘Pāti vā’’tiādinā pālanato rakkhaṇato ativiya mokkhanato ativiya mocanato pātimokkhanti dasseti. ‘‘Pāpā ati mokkhetīti atimokkho’’ti nimittassa kattubhāvena upacaritabbato. Yo vā nanti yo vā puggalo naṃ pātimokkhasaṃvarasīlaṃ pāti samādiyitvā avikopento rakkhati, taṃ ‘‘pātī’’ti laddhanāmaṃ pātimokkhasaṃvarasīle ṭhitaṃ mokkhetīti pātimokkhanti ayamettha saṅkhepo, vitthārato pana pātimokkhapadassa attho visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.14) vuttanayena veditabbo.

Mattaññutāti bhojane mattaññutā, sā pana visesato paccayasannissitasīlavasena gahetabbāti āha ‘‘paṭiggahaṇaparibhogavasena pamāṇaññutā’’ti. Ājīvapārisuddhisīlavasenāpi gayhamāne ‘‘pariyesanavissajjanavasenā’’tipi vattabbaṃ. Saṅghaṭṭanavirahitanti janasaṅghaṭṭanavirahitaṃ, nirajanasambādhaṃ vivittanti attho. Catupaccayasantoso dīpito paccayasantosatāsāmaññena itaradvayassāpi lakkhaṇahāranayena jotitabhāvato. ‘‘Aṭṭhasamāpattivasibhāvāyā’’ti iminā payojanadassanavasena yadatthaṃ vivittasenāsanasevanaṃ icchitaṃ, so adhicittānuyogo vutto. Aṭṭha samāpattiyo cettha vipassanāya pādakabhūtā adhippetā, na yā kācīti sakalassāpi adhicittānuyogassa jotitabhāvo veditabbo.

Devatārocanavaṇṇanā

91. Ettāvatāti ettakena suttapadesena. Tatthāpi ca iminā…pe… kathanena suppaṭividdhabhāvaṃ pakāsetvāti yojanā. Ca-saddo byatirekattho, tena idāni vuccamānatthaṃ ullaṅgeti. Ekamidāhanti ekaṃ ahaṃ. Idaṃ-saddo nipātamattaṃ. Ādi-saddena ‘‘bhikkhave samaya’’nti evamādi pāṭho saṅgahito. Ahaṃ bhikkhave ekaṃ samayanti evaṃ pettha padayojanā.

Subhagavaneti subhagattā subhagaṃ, sundarasirikattā, sundarakāmattā vāti attho. Subhagañhi taṃ sirisampattiyā, sundare cettha kāme manussā patthenti. Bahujanakantatāyapi taṃ subhagaṃ. Vanayatīti vanaṃ, attasampattiyā attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, attasampattiyā eva ‘‘maṃ paribhuñjathā’’ti satte yācati viyāti attho. Subhagañca taṃ vanañcāti subhagavanaṃ, tasmiṃ subhagavane. Aṭṭhakathāyaṃpana kiṃ iminā papañcenāti ‘‘evaṃ nāmake vane’’ti vuttaṃ. Kāmaṃ sālarukkhopi ‘‘sālo’’ti vuccati, yo koci rukkhopi vanappati jeṭṭhakarukkhopi. Idha pana pacchimo eva adhippetoti āha ‘‘vanappatijeṭṭhakassa mūle’’ti. Mūlasamugghātavasenāti anusayasamucchindanavasena.

Na vihāyantīti akuppadhammatāya na vijahanti. ‘‘Na kañci sattaṃ tapantīti atappā’’ti idaṃ tesu tassā samaññāya niruḷhatāya vuttaṃ, aññathā sabbepi suddhāvāsā na kañci sattaṃ tapantīti atappā nāma siyuṃ. ‘‘Na vihāyantī’’tiādinibbacanesupi eseva nayo. Sundaradassanāti dassanīyāti ayamatthoti āha ‘‘abhirūpā’’tiādi. Sundarametesaṃ dassananti sobhanametesaṃ cakkhunā dassanaṃ, viññāṇena dassanaṃ pīti attho. Sabbe heva…pe… jeṭṭhā pañcavokārabhave tato visiṭṭhānaṃ abhāvato.

Sattannaṃ buddhānaṃ vasenāti sattannaṃ sammāsambuddhānaṃ apadānavasena. Avihehi ajjhiṭṭhena ekena avihābrahmunā kathitā tehi sabbehi kathitā nāma hontīti vuttaṃ ‘‘tathā avihehī’’ti. Eseva nayo sesesupi. Tenāha bhagavā ‘‘devatā maṃ etadavocu’’nti. Yaṃ pana pāḷiyaṃ ‘‘anekāni devatāsatānī’’ti vuttaṃ, taṃ sabbaṃ pacchā attano sāsane visesaṃ adhigantvā tattha uppannānaṃ vasena vuttaṃ. Anusandhidvayampīti dhammadhātupadānusandhi, devatārocanapadānusandhīti duvidhaṃ anusandhiṃ. Niyyātentoti nigamento. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyamevāti.

Mahāpadānasuttavaṇṇanāya līnatthappakāsanā.

2. Mahānidānasuttavaṇṇanā

Nidānavaṇṇanā

95. Janapadinoti janapadavanto, janapadassa vā issarasāmino rājakumārā gottavasena kurū nāma. Tesaṃ nivāso yadi eko janapado, kathaṃ bahuvacananti āha ‘‘ruḷhisaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni icchanti. Ayamettha ruḷhi yathā aññatthāpi ‘‘aṅgesu viharati, mallesu viharatī’’ti ca. Tabbisesanepi janapadasadde jātisadde ekavacanameva. Aṭṭhakathācariyā panāti pana-saddo visesatthajotano, tena ‘‘puthuatthavisayatāya evetaṃ puthuvacana’’nti ‘‘bahuke panā’’tiādinā vakkhamānaṃ visesaṃ joteti. Sutvāti mandhātumahārājassa ānubhāvadassanānusārena paramparānugataṃ kathaṃ sutvā. Anusaṃyāyantenāti anuvicarantena. Etesaṃ ṭhānanti candimasūriyamukhena cātumahārājikabhavanamāha. Tenāha ‘‘tattha agamāsī’’tiādi. Soti mandhātumahārājā. Tanti cātumahārājikarajjaṃ. Gahetvāti sampaṭicchitvā. Puna pucchi pariṇāyakaratanaṃ.

Dovārikabhūmiyaṃ tiṭṭhanti sudhammāya devasabhāya, devapurassa ca catūsu dvāresu ārakkhāya adhigatattā. ‘‘Dibbarukkhasahassapaṭimaṇḍita’’nti idaṃ ‘‘cittalatāvana’’ntiādīsupi yojetabbaṃ.

Pathaviyaṃ patiṭṭhāsīti bhassitvā pathaviyā āsannaṭṭhāne aṭṭhāsi. Na hi cakkaratanaṃ bhūmiyaṃ patati, tathāṭhitañca nacirasseva antaradhāyi tenattabhāvena cakkavattiissariyassa abhāvato. ‘‘Cirataraṃ kālaṃ ṭhatvā’’ti apare. Rājā ekakova agamāsi attano ānubhāvena. Manussabhāvoti manussagandhasarīranissandādimanussabhāvo. Pāturahosīti devaloke pavattivipākadāyino aparāpariyāya vedanīyassa kammassa katokāsattā sabbadā soḷasavassuddesikatā mālāmilāyanādi dibbabhāvo pāturahosi. Tadā manussānaṃ asaṅkheyyāyukatāya sakkarajjaṃ kāretvā. ‘‘Kiṃ me iminā upaddharajjenā’’ti atricchatāya atittova. Manussaloke utuno kakkhaḷatāya vātātapena phuṭṭhagatto kālamakāsi.

Avayavesu siddho viseso samudāyassa visesako hotīti ekampi raṭṭhaṃ bahuvacanena vohariyati.

Da-kārena atthaṃ vaṇṇayanti niruttinayena. Kammāsoti kammāsapādo vuccati uttarapadalopena yathā ‘‘rūpabhavo rūpa’’nti. Kathaṃ pana so ‘‘kammāsapādo’’ti vuccatīti āha ‘‘tassa kirā’’tiādi. Damitoti ettha kīdisaṃ damanaṃ adhippetanti āha ‘‘porisādabhāvato paṭisedhito’’ti. ‘‘Ime pana therāti majjhimabhāṇakā’’ti keci. Apare pana ‘‘aṭṭhakathācariyā’’ti, ‘‘dīghabhāṇakā’’ti vadanti. Ubhayathāpi cūḷakammāsadammaṃ sandhāya tathā vadanti. Yakkhiniputto hi kammāsapādo alīnasattukumārakāle (cariyā. 2.75) bodhisattena tattha damito. Sutasomakāle (jā. 2.21.371) pana bārāṇasirājā porisādabhāvapaṭisedhanena yattha damito, taṃ mahākammāsadammaṃ nāma. ‘‘Putto’’ti vatvā ‘‘atrajo’’ti vacanaṃ orasaputtabhāvadassanatthaṃ.

Yehi āvasitappadeso ‘‘kururaṭṭha’’nti nāmaṃ labhi, te uttarakuruto āgatamanussā tattha rakkhitaniyāmeneva pañca sīlāni rakkhiṃsu. Tesaṃ diṭṭhānugatiyā pacchimajanatāti so desadhammavasena avicchedato pavattamāno kuruvattadhammoti paññāyittha. Ayañca attho kurudhammajātakena dīpetabbo. So aparabhāge paṭhamaṃ yattha saṃkiliṭṭho jāto, taṃ dassetuṃ ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Yattha bhagavato vasanokāsabhūto koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati yathā taṃ sakkesu viharati devadahaṃ nāma sakyānaṃ nigamoti imamatthaṃ dassento ‘‘avasanokāsato’’tiādimāha.

‘‘Āyasmā’’ti vā ‘‘devānaṃ piyā’’ti vā ‘‘tatra bhava’’nti vā piyasamudāhāro esoti āha ‘‘āyasmāti piyavacanameta’’nti. Tayidaṃ piyavacanaṃ garugāravavasena vuccatīti āha ‘‘gāravavacanameta’’nti.

Atidūraaccāsannavajjanena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthānaṃ saṅghaṭṭanena veditabbaṃ. Cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti, tenāpi agāravameva kataṃ hoti. Gīvaṃ parivattetvāti parivattanavasena gīvaṃ pasāretvā.

Kulasaṅgahatthāyāti kulānuddayatāvasena kulānaṃ anuggaṇhanatthāya sahassabhaṇḍikaṃ nikkhipanto viya bhikkhapaṭiggaṇhanena tesaṃ mahato puññābhisandassa jananena. Paṭisammajjitvāti antevāsikehi sammajjanaṭṭhānaṃ sakkaccakāritāya puna sammajjitvā. Tikkhattunti ‘‘ādito paṭṭhāya anta’’ntiādinā vuttacaturākārūpasañhite tayo vāre, tenassa dvādasakkhattuṃ sammasitabhāvamāha.

Amhākaṃ bhagavato gambhīrabhāveneva kathitattā sesabuddhehipi evameva kathitoti dhammanvaye ṭhatvā vuttaṃ ‘‘sabbabuddhehi…pe… kathito’’ti. Sālindanti saparibhaṇḍaṃ. ‘‘Sineruṃ ukkhipanto viyā’’ti iminā tādisāya desanāya sudukkarabhāvamāha. Suttameva ‘‘suttantakatha’’nti āha dhammakkhandhabhāvato. Yathā vinayapaṇṇattibhūmantarasamayantarānaṃ vijānanaṃ anaññasādhāraṇaṃ sabbaññutañāṇasseva visayo, evaṃ antadvayavinimuttassa kārakavedakarahitassa paccayākārassa vibhajanaṃ pīti dassetuṃ ‘‘buddhānañhī’’tiādi āraddhaṃ. Tattha ṭhānānīti kāraṇāni. Gajjitaṃ mahantaṃ hotīti taṃ desetabbasseva anekavidhatāya, duviññeyyatāya ca nānānayehi pavattamānaṃ desanāgajjitaṃ mahantaṃ vipulaṃ, bahubhedañca hoti. Ñāṇaṃ anupavisatīti tato eva desanāñāṇaṃ desetabbadhamme vibhāgaso kurumānaṃ anu anu pavisati, tena anupavissa ṭhitaṃ viya hotīti attho. Buddhañāṇassa mahantabhāvo paññāyatīti evaṃvidhassa nāma dhammassa desakaṃ, paṭivedhakañcāti buddhānaṃ desanāñāṇassa, paṭivedhañāṇassa ca uḷārabhāvo pākaṭo hoti. Ettha ca kiñcāpi ‘‘sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇapubbaṅgamaṃ ñāṇānuparivatta’’nti (mahāni. 69, 169; cūḷani. 85; paṭi. ma. 3.5; netti. 14) vacanato sabbāpi bhagavato desanā ñāṇarahitā natthi, sīhasamānavuttitāya sabbattha samānappavatti. Desetabbavasena pana desanā visesato ñāṇena anupaviṭṭhā, gambhīratarā ca hotīti daṭṭhabbaṃ. Kathaṃ pana vinayapaññattiṃ patvā desanā tilakkhaṇabbhāhatā suññatapaṭisaṃyuttā hotīti? Tatthāpi sannisinnaparisāya ajjhāsayānurūpaṃ pavattamānā desanā saṅkhārānaṃ aniccatādivibhāvanaṃ, sabbadhammānaṃ attattaniyatābhāvappakāsanañca hoti. Tenevāha ‘‘anekapariyāyena dhammiṃ kathaṃ katvā’’tiādi.

Āpajjāti patvā yathā ñāṇakoñcanādaṃ vissajjeti, evaṃ pāpuṇitvā.

Pamāṇātikkameti aparimāṇatthe ‘‘yāvañcidaṃ tena bhagavatā’’tiādīsu (dī. ni. 1.4) viya. Aparimeyyabhāvajotano hi ayaṃ yāva-saddo. Tenāha ‘‘atigambhīro attho’’ti. Avabhāsatīti ñāyati upaṭṭhāti. Ñāṇassa tathā upaṭṭhānañhi sandhāya ‘‘dissatī’’ti vuttaṃ. Nanu esa paṭiccasamuppādo ekantagambhīrova, tattha kasmā gambhīrāvabhāsatā jotitāti? Saccametaṃ, ekantagambhīratādassanatthameva panassa gambhīrāvabhāsaggahaṇaṃ. Tasmā aññattha labbhamānaṃ catukoṭikaṃ byatirekamukhena nidassetvā taṃ evassa ekantagambhīrataṃ vibhāvetuṃ ‘‘ekañhī’’tiādi vuttaṃ. Etaṃ natthīti agambhīro, agambhīrāvabhāso cāti etaṃ dvayaṃ natthi, tena yathādassite catukoṭike pacchimā eka koṭi labbhatīti dasseti. Tenāha ‘‘ayañhī’’tiādi.

Yehi gambhīrabhāvehi paṭiccasamuppādo ‘‘gambhīro’’ti vuccati, te catūhi upamāhi ulliṅgento ‘‘bhavaggaggahaṇāyā’’tiādimāha. Yathā bhavaggaṃ hatthaṃ pasāretvā gahetuṃ na sakkā dūrabhāvato, evaṃ saṅkhārādīnaṃ avijjādipaccayasambhūtasamudāgataṭṭho pākatikañāṇena gahetuṃ na sakkā. Yathā sineruṃ bhinditvā miñjaṃ pabbatarasaṃ pākatikapurisena nīharituṃ na sakkā, evaṃ paṭiccasamuppādagate dhammatthādike pākatikañāṇena bhinditvā vibhajja paṭivijjhanavasena jānituṃ na sakkā. Yathā mahāsamuddaṃ pākatikapurisassa bāhudvayena padhārituṃ na sakkā, evaṃ vepullaṭṭhena mahāsamuddasadisaṃ paṭiccasamuppādaṃ pākatikañāṇena desanāvasena padhārituṃ na sakkā. Yathā mahāpathaviṃ parivattetvā pākatikapurisassa pathavojaṃ gahetuṃ na sakkā, evaṃ ‘‘itthaṃ avijjādayo saṅkhārādīnaṃ paccayā hontī’’ti tesaṃ paccayabhāvo pākatikañāṇena nīharitvā gahetuṃ na sakkāti. Evaṃ catubbidhagambhīratāvasena catasso upamā yojetabbā. Pākatikañāṇavasena cāyamatthayojanā katā diṭṭhasaccānaṃ tattha paṭivedhasabhāvato, tathāpi yasmā sāvakānaṃ, paccekabuddhānañca tattha sappadesameva ñāṇaṃ, buddhānaṃyeva nippadesaṃ, tasmā vuttaṃ ‘‘buddhavisayaṃ pañha’’ntiādi.

Ussādentoti paññāya ukkaṃsento, uggaṇhantoti attho. Apasādentoti nibbhacchanto, niggaṇhantoti attho.

Ussādanāvaṇṇanā

Tenāti mahāpaññābhāvena. Tatthāti therassa satipi uttānabhāve, paṭiccasamuppādassaaññesaṃ gambhīrabhāve. Subhojanarasapuṭṭhassāti sundarena bhojanarasena positassa. Katayogassāti nibaddhapayogena kataparicayassa. Mallapāsāṇanti mallehi mahabbaleheva ukkhipitabbapāsāṇaṃ. Kuhiṃ imassa bhāriyaṭṭhānanti kasmiṃ passe imassa pāsāṇassa garutarappadesoti tassa sallahukabhāvaṃ dīpento vadati.

Timirapiṅgaleneva dīpenti tassa mahāvipphārabhāvato. Tenāha ‘‘tassa kirā’’tiādi. Pakkuthatīti pakkuthantaṃ viya parivattati parito vivattati. Lakkhaṇavacanañhetaṃ. Piṭṭhiyaṃ sakalinapadakāpiṭṭhaṃ. Kāyūpapannassāti mahatā kāyena upetassa, mahākāyassāti attho.

Piñchavaṭṭīti piñchakalāpo. Supaṇṇavātanti nāgaggahaṇādīsu pakkhapapphoṭanavasena uppajjanakavātaṃ.

Pubbūpanissayasampattikathāvaṇṇanā

‘‘Pubbūpanissayasampattiyā’’tiādinā uddiṭṭhakāraṇāni vitthārato vivarituṃ ‘‘ito kirā’’tiādi vuttaṃ. Tattha itoti ito kappato. Satasahassimeti satasahassame. Haṃsāvatī nāma nagaraṃ ahosi jātanagaraṃ. Dhurapattānīti bāhirapattāni, yāni dīghatamāni.

Kaniṭṭhabhātāti vemātikabhātā kaniṭṭho yathā amhākaṃ bhagavato nandatthero. Buddhānañhi sahodarā bhātaro nāma na honti. Kathaṃ jeṭṭhā tāva na uppajjanti, kaniṭṭhānaṃ pana asambhavo eva. Bhoganti vibhavaṃ. Upasantoti corajanitasaṅkhobhavūpasamena upasanto janapado.

Dve sāṭake nivāsetvāti sāṭakadvayameva attano kāyaparihārikaṃ katvā itaraṃ sabbasambhāraṃ attato mocetvā.

Pattaggahaṇatthanti antopakkhittauṇhabhojanattā aparāparaṃ hatthe parivattentassa pattaggahaṇatthaṃ. Uttarisāṭakanti attano uttarisāṭakaṃ. Etāni pākaṭaṭṭhānānīti etāni yathāvuttāni bhagavato desanāya pākaṭāni therassa puññakaraṇaṭṭhānāni.

Paṭisandhiṃ gahetvāti amhākaṃ mahābodhisattassa paṭisandhiggahaṇadivase eva paṭisandhiṃ gahetvā.

Titthavāsādivaṇṇanā

Uggahaṇaṃ pāḷiyā uggaṇhanaṃ. Savanaṃ atthasavanaṃ. Paripucchanaṃ gaṇṭhiṭṭhānesu atthaparipucchanaṃ. Dhāraṇaṃ pāḷiyāpi pāḷiatthassapi citte ṭhapanaṃ. Sabbañcetaṃ idha paṭiccasamuppādavasena veditabbaṃ.

Sotāpannānañca…pe... upaṭṭhātitattha sammohaviddhaṃsanena ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (dī. ni. 1.298; saṃ. ni. 5.1081; mahāva. 16; cūḷani. 4, 7, 8) attapaccakkhavasena upaṭṭhānato. Nāmarūpaparicchedoti saha paccayena nāmarūpassa paricchijja avabodho.

Paṭiccasamuppādagambhīratāvaṇṇanā

‘‘Atthagambhīratāyā’’tiādinā saṅkhepato vuttamatthaṃ vivarituṃ ‘‘tatthā’’tiādi āraddhaṃ. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayato sambhūtaṃ hutvā sahitassa attano paccayānurūpassa jarāmaraṇassa uddhaṃ uddhaṃ āgatabhāvo, anupavattatthoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho. ‘‘Na jātito jarāmaraṇaṃ na hoti,’’ na ca jātiṃ vinā ‘‘aññato hotī’’ti hi jātipaccayasambhūtaṭṭho vutto, itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpapātubhāvoti attho. So anupacitakusalasambhārānaṃ ñāṇassa tattha appatiṭṭhatāya agādhaṭṭhena gambhīro. Sesapadesupi eseva nayo.

Avijjāya saṅkhārānaṃ paccayaṭṭhoti yenākārena yadavatthā avijjā saṅkhārānaṃ paccayo hoti. Yena hi pavattiākārena, yāya ca avatthāya avatthitā avijjā tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti, tadubhayassapi duravabodhanīyato avijjā saṅkhārānaṃ navahi ākārehi paccayaṭṭho anupacitakusalasambhārānaṃ ñāṇassa tattha appatiṭṭhatāya agādhaṭṭhena gambhīro. Esa nayo sesapadesupi.

Katthaci anulomato desīyati, katthaci paṭilomatoti idha pana paccayuppādā paccayuppannuppādasaṅkhāto anulomo, paccayanirodhā paccayuppannanirodhasaṅkhāto ca paṭilomo adhippeto. Ādito pana paṭṭhāya antagamanaṃ anulomo, antato ca ādigamanaṃ paṭilomoti adhippeto. Ādito paṭṭhāya anulomadesanāya, antato paṭṭhāya paṭilomadesanāya ca tisandhi catusaṅkhepo. ‘‘Ime bhikkhave cattāro āhārā kiṃ nidānā’’tiādikāya (saṃ. ni. 2.11) ca vemajjhato paṭṭhāya paṭilomadesanāya, ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādikāya (saṃ. ni. 2.43, 45) anulomadesanāya ca dvisandhi tisaṅkhepo. ‘‘Saṃyojaniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna’’ntiādīsu (saṃ. ni. 2.53, 57) ekasandhi dvisaṅkhepo. Ekaṅgo hi paṭiccasamuppādo desito. Labbhateva hi so ‘‘tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti ‘iti imasmiṃ sati idaṃ hoti…pe… nirujjhatī’ti. Sukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati sukhavedanā’’ti (saṃ. ni. 2.62) imassa suttassa vasena veditabbo. Iti tena tena kāraṇena tathā tathā pavattetabbattā paṭiccasamuppādo desanāya gambhīro. Tenāha ‘‘ayaṃ desanāgambhīratā’’ti. Na hi tattha sabbaññutañāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati.

‘‘Avijjāya panā’’tiādīsu jānanalakkhaṇassa ñāṇassa paṭipakkhabhūto avijjāya aññāṇaṭṭho. Ārammaṇassa paccakkhakaraṇena dassanabhūtassa paṭipakkhabhūto adassanaṭṭho. Yenesā attano sabhāvena dukkhādīnaṃ yāthāvasarasaṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, so tassā saccāsampaṭivedhaṭṭho. Abhisaṅkharaṇaṃ saṃvidhānaṃ, pakappananti attho. Āyūhanaṃ sampiṇḍanaṃ, sampayuttadhammānaṃ attano kiccānurūpatāya rāsīkaraṇanti attho. Apuññābhisaṅkhārekadeso sarāgo. Añño virāgo. Rāgassa vā appaṭipakkhabhāvato rāgappavaḍḍhako, rāguppattipaccayo ca sabbopi apuññābhisaṅkhāro sarāgo. Itaro tabbidūrabhāvato virāgo. ‘‘Dīgharattaṃ hetaṃ bhikkhave assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti’’ (saṃ. ni. 2.61) attaparāmāsassa viññāṇaṃ visesato vatthu vuttanti viññāṇassa suññataṭṭho gambhīro. Attā vijānāti saṃsaratīti sabyāpāratāsaṅkantiabhinivesabalavatāya abyāpāraasaṅkantipaṭisandhipātubhāvaṭṭhā ca gambhīrā. Nāmarūpassa paṭisandhikkhaṇe ekatova uppādo ekuppādo, pavattiyaṃ visuṃ visuṃ yathārahaṃ ekuppādo. Nāmassa rūpena, rūpassa ca nāmena asampayogato vinibbhogo nāmassa nāmena, rūpassa ca rūpena ekaccassa ekaccena avinibbhogo (nāmassa nāmena avinibbhogo vibha. mūlaṭī. 242) yojetabbo. Ekuppādekanirodhehi avinibbhoge adhippete so rūpassa ca ekakalāpapavattino rūpena labbhatīti. Atha vā ekacatuvokārabhavesu nāmarūpānaṃ asahavattanato aññamaññaṃ vinibbhogo, pañcavokārabhave sahavattanato avinibbhogo ca veditabbo.

Nāmassa ārammaṇābhimukhaṃ namanaṃ namanaṭṭho. Rūpassa virodhipaccayasamavāye visadisuppatti ruppanaṭṭho. Indriyapaccayabhāvo adhipatiyaṭṭho. ‘‘Lokopeso, dvārāpesā, khettaṃ peta’’nti vuttalokādiattho cakkhādīsu pañcasu yojetabbo. Manāyatanassa pana lujjanato, manosamphassādīnaṃ dvārakhettabhāvato ca ete atthā veditabbā. Āpāthagatānaṃ rūpādīnaṃ pakāsanayogyatālakkhaṇaṃ obhāsanaṃ cakkhādīnaṃ visayibhāvo, manāyatanassa vijānanaṃ. Saṅghaṭṭanaṭṭho visesato cakkhusamphassādīnaṃ pañcannaṃ, itare channampi yojetabbā. Phusanañca phassassa sabhāvo. Saṅghaṭṭanaṃ raso, itare upaṭṭhānākārā. Ārammaṇarasānubhavanaṭṭho rasavasena vutto, vedayitaṭṭho lakkhaṇavasena. Sukhadukkhama ajjhattabhāvo yathākkamaṃ tissannaṃ vedanānaṃ sabhāvavasena vutto. ‘‘Attā vedayatī’’ti abhinivesassa balavabhāvato nijjīvaṭṭho vedanāya gambhīro. Nijjīvāya vā vedanāya vedayitaṃ nijjīvavedayitaṃ, so eva atthoti nijjīvavedayitaṭṭho.

Sappītikataṇhāya abhinanditaṭṭho. Balavatarataṇhāya gilitvā pariniṭṭhāpanaṃ ajjhosānaṭṭho. Itare pana jeṭṭhabhāvaosāraṇasamuddaduratikkamaapāripūrivasena veditabbā. Ādānaggahaṇābhinivesaṭṭhā catunnampi upādānānaṃ samānā, parāmāsaṭṭho diṭṭhupādānādīnameva, tathā duratikkamaṭṭho. ‘‘Diṭṭhikantāro’’ti (dha. sa. 392) hi vacanato diṭṭhīnaṃ duratikkamatā. Daḷhaggahaṇattā vā catunnampi duratikkamaṭṭho yojetabbo. Yonigatiṭhitinivāsesukhipananti samāse bhummavacanassa alopo daṭṭhabbo. Evañhi tena āyūhanābhisaṅkharaṇapadānaṃ samāso hoti. Yathā tathā jāyanaṃ jātiattho. Tassā pana sannipātato jāyanaṃ sañjātiattho. Mātukucchiṃ okkamitvā viya jāyanaṃ okkantiattho. So jātito nibbattanaṃ nibbattiattho. Kevalaṃ pātubhavanaṃ pātubhāvaṭṭho.

Jarāmaraṇaṅgaṃ maraṇappadhānanti tassa maraṇaṭṭhā eva khayādayo gambhīrāti dassitā. Uppannauppannānañhi navanavānaṃ khayena kamena khaṇḍiccādiparipakkapavattiyaṃ loke jarāvohāroti. Khayaṭṭho vā jarāya vuttoti daṭṭhabbo. Navabhāvāpagamo hi ‘‘khayo’’ti vattuṃ yuttoti vipariṇāmaṭṭho dvinnampi vasena yojetabbo, santativasena vā jarāya khayavayabhāvā, sammutikhaṇikavasena maraṇassa bhedavipariṇāmaṭṭhā yojetabbā. Avijjādīnaṃ sabhāvo paṭivijjhīyatīti paṭivedho. Vuttañhetaṃ nidānakathāyaṃ ‘‘tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo paṭivedho’’ti. (Dī. ni. aṭṭha. paṭhamamahāsaṅgītikathā; abhi. aṭṭha. nidānakathā) so hi avijjādīnaṃ sabhāvo maggañāṇeneva asammohapaṭivedhavasena paṭivijjhitabbato aññāṇassa alabbhaneyyapatiṭṭhatāya agādhaṭṭhena gambhīro. Sā sabbāpīti sā yathāvuttā saṅkhepato catubbidhā vitthārato anekappabhedā sabbāpi paṭiccasamuppādassa gambhīratā therassa uttānakā viya upaṭṭhāsi catūhi aṅgehi samannāgatattā. Udāhu aññesampīti ‘‘mayhaṃ tāva esa paṭiccasamuppādo uttānako hutvā upaṭṭhāti, kiṃ nu kho aññesampi evaṃ uttānako hutvā upaṭṭhātī’’ti mā evaṃ avaca mayāva dinnanaye catusaccakammaṭṭhānavidhimhi ṭhatvā.

Apasādanāvaṇṇanā

Oḷārikanti vatthuvītikkamasamatthatāvasena thūlaṃ. Kāmaṃ kāmarāgapaṭighāyeva atthato kāmarāgapaṭighasaṃyojanāni, kāmarāgapaṭighānusayā ca, tathāpi aññoyeva saṃyojanaṭṭho bandhanabhāvato, añño anusayanaṭṭho appahīnabhāvena santāne thāmagamananti katvā, iti kiccavisesavisiṭṭhabhede gahetvā ‘‘cattāro kilese’’ti ca vuttaṃ. Eseva nayo itaresupi. Aṇusahagateti aṇusabhāvaṃ upagate. Tabbhāvattho hi ayaṃ sahagata-saddo ‘‘nandirāgasahagatā’’tiādīsu (dī. ni. 2.400; ma. ni. 1.91, 133, 460; 3.374; saṃ. ni. 5.1081; mahāva. 14; vibha. 203; paṭi. ma. 1.34; 2.30) viya.

Yathā uparimaggādhigamanavasena saccasampaṭivedho paccayākārapaṭivedhavasena, evaṃ sāvakabodhipaccekabodhisammāsambodhiadhigamanavasenapi saccasampaṭivedho paccayākārapaṭivedhavasenevāti dassetuṃ ‘‘kasmā cā’’tiādi vuttaṃ. Sabbathāvāti sabbappakāreneva kiñcipi pakāraṃ asesetvāti attho. Ye katābhinīhārānaṃ mahābodhisattānaṃ vīriyassa ukkaṭṭhamajjhimamudutāvasena bodhisambhārasambharaṇe kālabhedā icchitā, te dassento ‘‘cattāri, aṭṭha, soḷasa vā asaṅkhyeyyānī’’ti āha, svāyamattho cariyāpiṭakavaṇṇanāya gahetabbo. Sāvako padesañāṇe ṭhitoti sāvako hutvā sekkhabhāvato tatthāpi padesañāṇe ṭhito. Buddhānaṃ kathāya ‘‘taṃ tathāgato abhisametī’’tiādikāya paccanīkaṃ hoti. Anaññasādhāraṇassa hi vasena buddhānaṃ sīhanādo, na aññasādhāraṇassa.

‘‘Vāyamantassevā’’ti iminā visesato ñāṇasambhārasambharaṇaṃ paññāpāramitāpūraṇaṃ vadati. Tassa ca sabbampi puññaṃ upanissayo.

‘‘Esa devamanussānaṃ, sabbakāmadado nidhi;

Yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti. (khu. pā. 8.10) –

Hi vuttaṃ. Tasmā mahābodhisattānaṃ sabbesampi puññasambhāro yāvadeva ñāṇasambhārattho sammāsambodhisamadhigamasamatthattāti āha ‘‘paccayākāraṃ …pe… natthī’’ti. Idāni paccayākārapaṭivedhasseva vā mahānubhāvatādassanamukhena paṭiccasamuppādasseva paramagambhīrataṃ dassetuṃ ‘‘avijjā’’tiādi vuttaṃ. Navahi ākārehīti uppādādīhi navahi ākārehi. Avijjā hi saṅkhārānaṃ uppādo hutvā paccayo hoti, pavattaṃ hutvā nimittaṃ, āyūhanaṃ, saṃyogo, palibodho, samudayo, hetu, paccayo hutvā paccayo hoti. Evaṃ saṅkhārādayo viññāṇādīnaṃ. Vuttañhetaṃ paṭisambhidāmagge ‘‘kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca imehi navahākārehi avijjāpaccayā saṅkhārā paccayasamuppannā’’tiādi (paṭi. ma. 1.45).

Tattha navahākārehīti navahi paccayabhāvūpagamanākārehi. Uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati, tasmā avijjā saṅkhārānaṃ uppādo hutvā paccayo hoti. Tathā avijjāya sati saṅkhārā pavattanti, nīyanti ca. Yathā ca bhavādīsu khipanti, evaṃ tesaṃ avijjā paccayo hoti. Tathā āyūhanti phaluppattiyā ghaṭenti, saṃyujjanti attano phalena. Yasmiṃ santāne sayaṃ uppannā, taṃ palibundhanti. Paccayantarasamavāye udayanti uppajjanti. Hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ gacchati. Paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbā. Tattha tathā saṅkhārādīnaṃ viññāṇādīsu uppādaṭṭhitiādīsupi. Tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭṭhiti. Eseva nayo sesesupi. ‘‘Paccayo hotī’’ti idaṃ idha lokanāthena tadā paccayapariggahassa āraddhabhāvadassanaṃ. So ca ārambho ñāyāruḷho ‘‘yathā ca purimehi mahābodhisattehi bodhimūle pavattito, tatheva ca pavattito’’ti. Acchariyavegābhihatā dasasahassilokadhātu saṅkampi sampakampīti dassento ‘‘diṭṭhamattevā’’tiādimāha.

Etassa dhammassāti etassa paṭiccasamuppādasaññitassa dhammassa. So pana yasmā atthato hetupabhavānaṃ hetu. Tenāha ‘‘etassa paccayadhammassā’’ti, jātiādīnaṃ jarāmaraṇādipaccayatāyāti attho. Nāmarūpaparicchedo, tassa ca paccayapariggaho na paṭhamābhinivesamattena hoti, atha kho tattha aparāparaṃ ñāṇuppattisaññitena anu anu bujjhanena, tadubhayābhāvaṃ pana dassento ‘‘ñātapariññāvasena ananubujjhanā’’ti āha. Niccasaññādīnaṃ pajahanavasena vattamānā vipassanā dhamme ca paṭivijjhantī eva nāma hoti paṭipakkhavikkhambhanena tikkhavisadabhāvāpattito, tadadhiṭṭhānabhūtā ca tīraṇapariññā, ariyamaggo ca pariññāpahānābhisamayavasena pavattiyā tīraṇapahānapariññāsaṅgaho cāti tadubhayapaṭivedhābhāvaṃ dassento ‘‘tīraṇa…pe… appaṭivijjhanā’’ti āha. Tantaṃ vuccati vatthavīnanatthaṃ tantavāyehi daṇḍake āsañjitvā pasāritasuttapaṭṭī tanīyatīti katvā. Taṃ pana suttasantānākulatāya nidassanabhāvena ākulameva gahitanti āha ‘‘tantaṃ viya ākulakajātā’’ti. Saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Samānetunti pubbena paraṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jātā bhūtāti tantākulajātā. Majjhimaṃ paṭipadaṃ anupagantvā antadvayapatanena paccayākāre khalitā ākulā byākulā honti. Teneva antadvayapatanena taṃtaṃdiṭṭhigāhavasena paribbhamantā ujukaṃ dhammaṭṭhiti kathaṃ paṭipajjituṃ na jānanti. Tenāha ‘‘na sakkonti taṃ paccayākāraṃ ujuṃ kātu’’nti. Dve bodhisatteti paccekabodhisattamahābodhisatte. Attano dhammatāyāti attano sabhāvena, paropadesena vināti attho. Tattha tattha guḷakajātanti tasmiṃ tasmiṃ ṭhāne jātaguḷakampi gaṇṭhīti suttagaṇṭhi. Tato eva gaṇṭhibaddhaṃ baddhagaṇṭhikaṃ. Paccayesu pakkhalitvāti aniccadukkhānattādisabhāvesu paccayadhammesu niccādiggāhavasena pakkhalitvā. Paccaye ujuṃ kātuṃ asakkontāti tasseva niccādiggāhassa avissajjanato paccayadhammanimittaṃ attano dassanaṃ ujuṃ kātuṃ asakkontā idaṃsaccābhinivesakāyaganthavasena gaṇṭhikajātā hontīti āha ‘‘dvāsaṭṭhi…pe… gaṇṭhibaddhā’’ti. Ye hi keci samaṇā vā brāhmaṇā vā sassatadiṭṭhiādidiṭṭhiyo nissitā allīnā.

Vinanato ‘‘kulā’’ti itthiliṅgavasena laddhanāmassa tantavāyassa gaṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyāyeva khalitatantasuttanti āha ‘‘kulāgaṇṭhikaṃ vuccati pesakārakañjiyasutta’’nti. Sakuṇikāti kulāvakasakuṇikā. Sā hi rukkhasākhāsu olambanakulāvakā hoti. Tañhi sā kulāvakaṃ tato tato tiṇahīrādike ānetvā tathā vinandhati, yathā tesaṃ pesakārakañjiyasuttaṃ viya aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha ‘‘yathā hī’’tiādi. Tadubhayampīti ‘‘kulāgaṇṭhika’’nti vuttaṃ kañjiyasuttaṃ, kulāvakañca. Purimanayenevāti ‘‘evameva sattā’’tiādinā pubbe vuttanayeneva.

Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulabyākulāni hutvā tiṭṭhanti, tāni pana na tathā dubbiveciyāni, yathā rajjubhūtānīti dassetuṃ ‘‘yathā tānī’’tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.

Apāyāti avaḍḍhitā, sukhena, sukhahetunā vā virahitāti attho. Dukkhassa gatibhāvatoti āpāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti abbhudayato. Vinipatitattāti virūpaṃ nipatitattā yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro. Nanu ‘‘apāya’’ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ. Gobalībaddañāyenāyamattho veditabbo. Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparaṃ pavatti. Abbocchinnaṃ vattamānāti avicchedena pavattamānā. Taṃ sabbampīti taṃ ‘‘apāya’’ntiādinā vuttaṃ sabbaṃ apāyadukkhañceva vaṭṭadukkhañca. ‘‘Mahāsamudde vātukkhittanāvā viyā’’ti idaṃ paribbhamaṭṭhānassa mahantadassanatthañceva paribbhamanassa anavaṭṭhitatādassanatthañca ‘‘upamāya. Yantesu yuttagoṇo viyā’’ti idaṃ pana avasabhāvadassanatthañceva duppamokkhabhāvadassanatthañcāti veditabbaṃ.

Paṭiccasamuppādavaṇṇanā

Iminā tāvāti ettha tāva-saddo kamattho, tena ‘‘tantākulakajātā’’ti padassa anusandhi parato āvibhavissatīti dīpeti. Atthi idappaccayāti ettha ayaṃ paccayoti idappaccayo, tasmā idappaccayā, imasmā paccayāti attho. Idaṃ vuttaṃ hoti – ‘‘imasmā nāma paccayā jarāmaraṇa’’nti evaṃ vattabbo atthi nu kho jarāmaraṇassa paccayoti. Tenāha ‘‘atthi nu kho…pe… bhaveyyā’’ti. Ettha hi ‘‘kiṃ paccayā jarāmaraṇaṃ? Jātipaccayā jarāmaraṇa’’nti upari jātisaddapaccayasaddasamānādhikaraṇena kiṃ-saddena idaṃ-saddassa samānādhikaraṇatādassanato kammadhārayasamāsatā idappaccayasaddassa yujjati. Na hettha ‘‘imassa paccayā idappaccayā’’ti jarāmaraṇassa, aññassa vā paccayato jarāmaraṇasambhavapucchā sambhavati viññātabhāvato, asambhavato ca, jarāmaraṇassa pana paccayapucchā sambhavati. Paccayasaddasamānādhikaraṇatāyañca idaṃ-saddassa ‘‘imasmā paccayā’’ti paccayapucchā yujjati.

Sā pana samānādhikaraṇatā yadipi aññapadatthasamāsepi labbhati, aññapadatthavacanicchābhāvato panettha kammadhārayasamāso veditabbo. Sāmivacanasamāsapakkhe pana nattheva samānādhikaraṇatāsambhavoti. Nanu ca ‘‘idappaccayatā paṭiccasamuppādo’’ti ettha idappaccaya-saddo sāmivacanasamāso icchitoti? Saccaṃ icchito ujukameva tattha paṭiccasamuppādavacanicchāti katvā, idha pana kevalaṃ jarāmaraṇassa paccayaparipucchā adhippetā, tasmā yathā tattha idaṃ-saddassa paṭiccasamuppādavisesanatā, idha ca ‘‘pucchitabbapaccayatthatā sambhavati, tathā tattha, idha ca samāsakappanā veditabbā. Kasmā pana tattha kammadhārayasamāso na icchitoti? Hetuppabhavānaṃ hetu paṭiccasamuppādoti imassa atthassa kammadhārayasamāse asambhavatoti imassa, attano paccayānurūpassa anurūpo paccayo idappaccayoti etassa ca atthassa icchitattā. Yo panettha idaṃ-saddena gahito attho, so ‘‘atthi idappaccayā jarāmaraṇa’’nti jarāmaraṇaggahaṇeneva gahitoti idaṃ-saddo paṭiccasamuppādato pariccajanato aññassa asambhavato paccaye avatiṭṭhati, tenettha kammadhārayasamāso. Tattha pana idaṃ-saddassa tato pariccajanakāraṇaṃ natthīti sāmivacanasamāso eva icchito. Aṭṭhakathāyaṃpana yasmā jarāmaraṇādīnaṃ paccayapucchāmukhenāyaṃ paṭiccasamuppādadesanā āraddhā, paṭiccasamuppādo ca nāma atthato hetuppabhavānaṃ hetūti vutto vāyamattho, tasmā ‘‘imassa jarāmaraṇassa paccayo’’ti evamatthavaṇṇanā katā.

Paṇḍitenāti ekaṃsabyākaraṇīyādipañhāvisesajānanasamatthāya paññāya samannāgatena. Tameva hissa paṇḍiccaṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Yādisassa jīvassa diṭṭhigatiko sarīrato anaññattaṃ pucchati ‘‘taṃ jīvaṃ taṃ sarīra’’nti, so evaṃ paramatthato nupalabbhati, kathaṃ tassa vañjhātanayassa viya dīgharassatā sarīrato aññatā vā anaññatā vā byākātabbā siyā, tasmāssa pañhassa ṭhapanīyatā veditabbā. Tuṇhībhāvo nāmesa pucchato anādaro vihesā viya hotīti ‘‘abyākatameta’’nti pakārantaramāha. Evaṃ abyākaraṇakāraṇaṃ ñātukāmassa kathetabbaṃ hoti, kathite ca jānantassa pamādopi evaṃ siyā, kathanavidhi pana ‘‘yādisassā’’tiādinā dassito eva. Evaṃ appaṭipajjitvāti evaṃ ṭhapanīyapañhe viya tuṇhībhāvādiṃ anāpajjitvā eva. ‘‘Appaṭipajjitvā’’ti vacanaṃ nidassanamattametaṃ. ‘‘Kiṃ sabbaṃ anicca’’nti vutte ‘‘kiṃ saṅkhataṃ sandhāya pucchasi, udāhu asaṅkhata’’nti paṭipucchitvā byākātabbaṃ hoti ‘‘kiṃ khandhapañcakaṃ pariññeyya’’nti puṭṭhe ‘‘atthi tattha pariññeyyaṃ, atthi na pariññeyya’’nti vibhajja byākātabbaṃ hoti, evaṃ appaṭipajjitvāti ca ayamettha attho icchitoti. Pubbe yassa paccayassa atthitāmattaṃ coditanti atthitāmattaṃ vissajjitaṃ. Pucchāsabhāgena hi vissajjananti. Idāni tasseva sarūpapucchā karīyatīti ‘‘puna ki’’nti vuttaṃ. Idhāpi ‘‘yathā’’tiādi sabbaṃ ānetvā vattabbaṃ.

‘‘Esa nayo sabbapadesū’’ti atidesavasena ussukkaṃ katvā ‘‘nāmarūpapaccayā’’tiādinā tattha apavādo āraddho. Yasmā dassetukāmo, tasmā idaṃ vuttanti yojanā. Channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti viññāṇādi vedanāpariyosānā vipākavidhīti katvā anekesu suttapadesu, (ma. ni. 3.126; udā. 1) abhidhamme (vibha. 225) ca yebhuyyena tesaṃyeva gahaṇassa niruḷhattā. Idhāti imasmiṃ sutte. Ca-saddo byatirekattho, tenettha ‘‘gahitampī’’tiādinā vuccamānaṃyeva visesaṃ joteti. Paccayabhāvo nāma paccayuppannāpekkho tena vinā tassa asambhavato. Tasmā saḷāyatanappaccayāti ‘‘saḷāyatanapaccayā phasso’’ti iminā padenāti yojanā. Avayavena vā samudāyopalakkhaṇametaṃ ‘‘saḷāyatanapaccayā’’ti, tasmā ‘‘saḷāyatanapaccayā phasso’’ti iminā padenāti vuttaṃ hoti. Gahitampīti chabbidhaṃ vipākaphassampi. Aggahitampīti avipākaphassampi kusalākusalakiriyāphassampi. Paccayuppannavisesaṃ dassetukāmoti yojanā. Na cettha paccayuppannova upādinno icchito, atha kho paccayopi upādinno icchitoti ajjhattikāyatanasseva saḷāyatanaggahaṇena gahaṇanti katvā vuttaṃ ‘‘saḷāyatanato…pe… dassetukāmo’’ti. Na hi phassassa cakkhādisaḷāyatanameva paccayo, atha kho ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādi (ma. ni. 3.421, 425, 426; saṃ. ni. 2.44, 45; 2.4.60; kathā. 465, 467) vacanato rūpāyatanādirūpañca cakkhuviññāṇādināmañca paccayo, tasmā imaṃ cakkhādisaḷāyatanato atirittaṃ āvajjanādi viya sādhāraṇaṃ ahutvā, tassa tassa phassassa sādhāraṇatāya aññaṃ visesapaccayaṃ pi-saddena avisiṭṭhaṃ sādhāraṇapaccayaṃ pidassetukāmo bhagavā, ‘‘nāmarūpapaccayā phasso’’ti idaṃ vuttanti yojanā. Abhidhammabhājanīyepi imameva paccayaṃ sandhāya ‘‘nāmarūpapaccayā phasso’’ti vuttanti tadaṭṭhakathāyaṃ (vibha. aṭṭha. 243) ‘‘paccayavisesadassanatthañceva mahānidānadesanāsaṅgahatthañcā’’ti atthavaṇṇanā katā. Paccayānanti jātiādīnaṃ paccayadhammānaṃ. Nidānaṃ kathitanti jarāmaraṇādikassa nidānattaṃ kathitaṃ ekaṃsiko paccayabhāvo kathito. Tañhi tesaṃ paccayabhāve abyabhicārīti dassetuṃ ‘‘iti kho paneta’’ntiādinā upari desanā pavattā. Nijjaṭeti nijjālake. Niggumbeti nikkhepe. Padadvayenāpi ākulābhāvameva dasseti, tasmā anākulaṃ abyākulaṃ mahantaṃ paccayanidānamettha kathitanti mahānidānaṃ suttaṃ aññathābhāvassa abhāvato.

98. Tesaṃ tesaṃ paccayānanti tesaṃ tesaṃ jātiādīnaṃ paccayānaṃ. Yasmā paccayabhāvo nāma tehi tehi paccayehi anūnādhikeheva tassa tassa phalassa sambhavato tatho taccho, tappakāro vā sāmaggiupagatesu paccayesu muhuttampi tatho nibbattanadhammānaṃ asambhavābhāvato. Avitatho avisaṃvādanako visaṃvādanākāravirahito aññadhammapaccayehi aññadhammānuppattito. ‘‘Anaññathā’’ti vuccati aññathābhāvassa abhāvato. Tasmā ‘‘tathaṃ avitathaṃ anaññathaṃ paccayabhāvaṃ dassetu’’nti vuttaṃ. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, hetūti āha ‘‘pariyāyenāti kāraṇenā’’ti. Sabbena sabbanti devattādinā sabbabhāvena sabbā jāti. Sabbathā sabbanti tatthāpi cātumahārājikādisabbākārena sabbā, nipātadvayametaṃ, nipātañca abyayaṃ, tañca sabbaliṅgavibhattivacanesu ekākārameva hotīti pāḷiyaṃ ‘‘sabbena sabbaṃ sabbathā sabba’’nti vuttaṃ. Atthavacane pana tassa tassa jātisaddāpekkhāya itthiatthavuttitaṃ dassetuṃ ‘‘sabbākārena sabbā’’tiādi vuttaṃ. Imināva nayenāti iminā jātivāre vutteneva nayena. Devādīsūti ādi-saddena gandhabbayakkhādike pāḷiyaṃ (dī. ni. 2.98) āgate, tadantarabhede ca saṅgaṇhāti.

Idha nikkhittaatthavibhajanattheti imasmiṃ ‘‘kassaci kimhicī’’ti aniyamato uddesavasena vuttatthassa niddisanatthe jotetabbe nipāto, tadatthajotanaṃ nipātapadanti attho. Tassāti tassa padassa. Teti dhammadesanāya sampadānabhūtaṃ theraṃ vadati. Seyyathidanti vā te katameti ceti attho. Ye hi ‘‘kassacī’’ti, ‘‘kimhicī’’ti ca aniyamato vutto attho, te katameti. Kathetukamyatāpucchā hesā. Devabhāvāyāti devabhāvatthaṃ. Khandhajātīti khandhapātubhāvo, yathā khandhesu uppannesu ‘‘devā’’ti samaññā hoti, tathā tesaṃ uppādoti attho. Tenāha ‘‘yāyā’’ti āha. Sabbapadesūti ‘‘gandhabbānaṃ gandhabbatthāyā’’tiādīsu sabbesu jātiniddesapadesu, bhavādipadesu ca. Yena hi nayena sace hi jātīti ayamatthayojanā katā, jātiniddesapadesova ‘‘bhavo’’tiādinā bhavādipadesupi so kātabboti. Devāti upapattidevā cātumahārājikato paṭṭhāya yāva bhavaggā dibbanti kāmaguṇādīhi kīḷanti laḷanti viharanti jotantīti katvā. Gandhaṃ abbanti paribhuñjantīti gandhabbā, dhataraṭṭhassa mahārājassa parivārabhūtā. Yajanti vessavaṇasakkādike pūjentīti yakkhā, tena tena vā paṇidhikammādinā yajitabbā pūjetabbāti yakkhā, vessavaṇassa mahārājassa parivārabhūtā. Aṭṭhakathāyaṃ pana ‘‘amanussā’’ti avisesena vuttaṃ. Bhūtāti kumbhaṇḍā, virūḷhakassa mahārājassa parivārabhūtā. Aṭṭhakathāyaṃ pana ‘‘ye keci nibbattasattā’’ti avisesena vuttaṃ. Aṭṭhipakkhā bhamaratuppaḷādayo. Cammapakkhā jatusiṅgālādayo. Lomapakkhā haṃsamorādayo. Sarīsapā ahivicchikasatapadiādayo.

‘‘Tesaṃ tesa’’nti idaṃ na yevāpanakaniddeso viya avuttasaṅgahatthaṃ vacanaṃ, atha kho ayevāpanakaniddeso viya vuttasaṅgahatthanti. Ādi-saddeneva ca āmeḍitattho saṅgayhatīti āha ‘‘tesaṃ tesaṃ devagandhabbādīna’’nti. Tadattāyāti taṃbhāvāya, yathārūpesu khandhesu pavattamānesu ‘‘devā gandhabbā’’ti lokasamaññā hoti, tathārūpatāyāti attho. Tenāha ‘‘devagandhabbādibhāvāyā’’ti. ‘‘Nirodho, vigamo’’ti ca paṭiladdhattālābhassa bhāvo vuccati, idha pana accantābhāvo adhippeto ‘‘sabbaso jātiyā asatī’’ti avatvā ‘‘jātinirodhā’’ti vuttattāti āha ‘‘abhāvāti attho’’ti.

Phalatthāya hinotīti yathā phalaṃ tato nibbattati, evaṃ hinoti pavattati, tassa hetubhāvaṃ upagacchatīti attho. Idaṃ gaṇhatha nanti ‘‘idaṃ me phalaṃ, gaṇhatha na’’nti evaṃ appeti viya niyyāteti viya. ‘‘Esa nayo’’ti avisesaṃ atidisitvā visesamattassa atthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Nanu cāyaṃ jāti parinipphannā, saṅkhatabhāvā ca na hoti vikārabhāvato, tathā jarāmaraṇaṃ, tassa kathaṃ sā hetu hotīti codanaṃ sandhāyāha ‘‘jarāmaraṇassa hī’’tiādi. Tabbhāve bhāvo, tadabhāve ca abhāvo jarāmaraṇassa jātiyā upanissayatā.

99. Okāsapariggahoti pavattiṭṭhānapariggaho. Upapattibhave yujjati upapattikkhandhānaṃ yathāvuttaṭṭhānato aññattha anuppajjanato. Idha panāti imasmiṃ sutte ‘‘kāmabhavo’’tiādinā āgate imasmiṃ ṭhāne. Kammabhave yujjati kāmabhavādijotanā visesato tassa jātiyā paccayabhāvatoti. Tenāha ‘‘so hi jātiyā upanissayakoṭiyāva paccayo’’ti. Nanu ca upapattibhavopi jātiyā upanissayavasena paccayo hotīti? Saccaṃ hoti, so pana na tathā padhānabhūto, kammabhavo pana padhānabhūto paccayo janakabhāvatoti. ‘‘So hi jātiyā’’tiādi vuttaṃ kāmabhavūpagaṃ kammaṃ kāmabhavo. Esa nayo rūpārūpabhavesupi. Okāsapariggahova kato‘‘kimhicī’’ti iminā sattapariggahassa katattā.

100. Tiṇṇampi kammabhavānanti kāmakammabhavādīnaṃ tiṇṇampi kammabhavānaṃ. Tiṇṇañca upapattibhavānanti kāmupapattibhavādīnaṃ tiṇṇañca upapattibhavānaṃ. Tathā sesānipīti diṭṭhupādānādīni sesupādānānipi tiṇṇampi kammabhavānaṃ, tiṇṇañca upapattibhavānaṃ paccayoti attho. Itīti evaṃ vuttanayena. Dvādasa kammabhavā dvādasa upapattibhavāti catuvīsatibhavā veditabbā. Yasmā kammabhavassa paccayabhāvamukheneva upādānaṃ upapattibhavassa paccayo nāma hoti, na aññathā, tasmā upādānaṃ kammabhavassa ujukameva paccayabhāvoti āha ‘‘nippariyāyenettha dvādasa kammabhavā labbhantī’’ti. Tesanti kammabhavānaṃ. Sahajātakoṭiyāti akusalassa kammabhavassa sahajātaṃ upādānaṃ sahajātakoṭiyā, itaraṃ anantarūpanissayādivasena upanissayakoṭiyā, kusalassa kammabhavassa pana upanissayakoṭiyāva paccayo. Ettha ca yathā aññamaññanissayasampayuttaatthiavigatādipaccayānaṃ sahajātapaccayena ekasaṅgahataṃ dassetuṃ ‘‘sahajātakoṭiyā’’ti vuttaṃ, evaṃ ārammaṇūpanissayaanantarūpanissayapakatūpanissayānaṃ ekajjhaṃ gahaṇavasena ‘‘upanissayakoṭiyā’’ti vuttanti daṭṭhabbaṃ.

101. Upādānassāti ettha kāmupādānassa taṇhā upanissayakoṭiyāva paccayo, sesupādānānaṃ sahajātakoṭiyāpi upanissayakoṭiyāpi viññāṇādi ca vedanāpariyosānā vipākavidhīti katvā.

102. Yadidaṃ vedanāti ettha vipākavedanāti tameva tāva upanissayakoṭiyā paccayo itarakoṭiyā asambhavato. Aññāti kusalākusalakiriyavedanā. Aññathāpīti sahajātakoṭiyāpi.

103. Ettāvatāti jarāmaraṇādīnaṃ paccayaparamparādassanavasena pavattāya ettakāya desanāya. Purimataṇhanti purimabhavasiddhaṃ taṇhaṃ. ‘‘Esa paccayo taṇhāya, yadidaṃ vedanā’’ti vatvā tadanantaraṃ ‘‘phassapaccayā vedanāti iti kho panetaṃ vutta’’ntiādinā vedanāya paccayabhūtassa phassassa uddharaṇaṃ aññesu suttesu āgatanayena paṭiccasamuppādassa desanāmaggo, taṃ pana anotaritvā samudācārataṇhādassanamukheneva taṇhāmūlakadhamme desento āciṇṇadesanāmaggato okkamanto viya, tañca desanaṃ passato appavattanti pasayha balakkārena desento viya ca hotīti āha ‘‘idānī’’tiādi. Dve taṇhāti idhādhippetataṇhā eva dvidhā bhindanto āha. Esanataṇhāti bhogānaṃ pariyesanavasena pavattataṇhā. Esitataṇhāti pariyiṭṭhesu bhogesu uppajjamānataṇhā. Samudācārataṇhāyāti pariyuṭṭhānavasena pavattataṇhāya. Duvidhāpesā vedanaṃ paṭicca taṇhā nāma vedanāpaccayā ca appaṭiladdhānaṃ bhogānaṃ paṭilābhāya pariyesanā, laddhesu ca tesupātabyatāpattiādi hotīti.

Paritassanavasena pariyesati etāyāti pariyesanā. Āsayato, payogato ca pariyesanā tathāpavatto cittuppādo. Tenāha ‘‘taṇhāya sati hotī’’ti. Rūpādiārammaṇapaṭilābhoti savatthukānaṃ rūpādiārammaṇānaṃ gavesanavasena, pavattiyaṃ pana apariyiṭṭhaṃyeva labbhati, tampi atthato pariyesanāya laddhameva nāma tathārūpassa kammassa pubbekatattā eva labbhanato. Tenāha ‘‘so hi pariyesanāya sati hotī’’ti. Sukhavinicchayanti sukhaṃ visesato nicchinotīti sukhavinicchayo, sukhaṃ sabhāvato, samudayato, atthaṅgamanato, nissaraṇato ca yāthāvato jānitvā pavattañāṇaṃ, taṃ sukhavinicchayaṃ. Jaññāti jāneyya. ‘‘Subhasukha’’ntiādikaṃ ārammaṇe abhūtākāraṃ vividhaṃ ninnabhāvena nicchinoti āropetīti vinicchayo. Assādānupassanataṇhādiṭṭhiyāpi evameva vinicchayabhāvo veditabbo. Imasmiṃ pana sutte vitakkoyeva āgatoti yojanā. Imasmiṃ pana sutteti sakkapañhasutte. (Dī. ni. 2.358) tattha hi ‘‘chando kho, devānaṃ inda, vitakkanidāno’’ti āgataṃ. Idhāti imasmiṃ mahānidānasutte. ‘‘Vitakkeneva vinicchinātī’’ti etena ‘‘vinicchīyati etenāti vinicchayo’’ti vinicchaya-saddassa karaṇasādhanamāha. ‘‘Ettaka’’ntiādi vinicchayanākāradassanaṃ.

Chandanaṭṭhena chando, evaṃ rañjanaṭṭhena rāgo, svāyaṃ anāsevanatāya mando hutvā pavatto idhādhippetoti āha ‘‘dubbalarāgassādhivacana’’nti. Ajjhosānanti taṇhādiṭṭhivasena abhinivisanaṃ. ‘‘Mayhaṃ ida’’nti hi taṇhāgāho yebhuyyena attaggāhasannissayova hoti. Tenāha ‘‘ahaṃ mama’’nti, ‘‘balavasanniṭṭhāna’’nti ca tesaṃ gāhānaṃ thirabhāvappattimāha. Taṇhādiṭṭhivasena pariggahakaraṇanti ‘‘ahaṃ mama’’nti balavasanniṭṭhānavasena abhiniviṭṭhassa attattaniyaggāhavatthuno aññāsādhāraṇaṃ viya katvā pariggahetvā ṭhānaṃ, tathāpavatto lobhasahagatacittuppādo. Attanā pariggahitassa vatthuno yassa vasena parehi sādhāraṇabhāvassa asahamāno hoti puggalo, so dhammo asahanatā. Evaṃ vacanatthaṃ vadanti niruttinayena. Saddalakkhaṇe pana yassa dhammassa vasena macchariyayogato puggalo maccharo, tassa bhāvo, kammaṃ vā macchariyaṃ, macchero dhammo. Macchariyassa balavabhāvato ādarena rakkhaṇaṃ ārakkhoti āha ‘‘dvāra…pe… suṭṭhu rakkhaṇa’’nti. Attano phalaṃ karotīti karaṇaṃ, yaṃ kiñci kāraṇaṃ, adhikaṃ karaṇanti adhikaraṇaṃ, visesakāraṇaṃ. Visesakāraṇañca bhogānaṃ ārakkhadaṇḍādānādianatthasambhavassāti vuttaṃ ‘‘ārakkhādhikaraṇa’’ntiādi. Paranisedhanatthanti māraṇādinā paresaṃ vibādhanatthaṃ. Ādīyati etenāti ādānaṃ, daṇḍassa ādānaṃ daṇḍādānaṃ, abhibhavitvā paraviheṭhanacittuppādo. Satthādānepi eseva nayo. Hatthaparāmāsādivasena kāyena kātabbakalaho kāyakalaho. Mammaghaṭṭanādivasena vācāya kātabbakalaho vācākalaho. Virujjhanavasena virūpaṃ gaṇhāti etenāti viggaho. Viruddhaṃ vadati etenāti vivādo. Tuvaṃ tuvanti agāravavacanasahacaraṇato tuvaṃ tuvaṃ, sabbete tathāpavattā dosasahagatacittuppādā veditabbā. Tenāha bhagavā ‘‘aneke pāpakā akusalā dhammā sambhavantī’’ti (dī. ni. 2.104).

112. Desanaṃ nivattesīti ‘‘taṇhaṃ paṭicca pariyesanā’’tiādinā anulomanayena pavattitaṃ desanaṃ paṭilomanayena puna ‘‘ārakkhādhikaraṇa’’nti ārabhanto nivattesi. Pañcakāmaguṇikarāgavasenāti ārammaṇabhūtā pañca kāmaguṇā etassa atthīti pañcakāmaguṇiko, tattha rañjanavasena abhiramaṇavasena pavattarāgo, tassa vasena uppannā rañjanavasena taṇhāyanavasena pavattā rūpāditaṇhāva kāmesu taṇhāti kāmataṇhā. Bhavati atthi sabbakālaṃ tiṭṭhatīti pavattā bhavadiṭṭhi uttarapadalopena bhavo, taṃsahagatā taṇhā bhavataṇhā. Vibhavati vinassati ucchijjatīti pavattā vibhavadiṭṭhi vibhavo uttarapadalopena, taṃsahagatā taṇhā vibhavataṇhāti āha ‘‘sassatadiṭṭhī’’tiādi. Ime dve dhammāti ‘‘esa paccayo upādānassa, yadidaṃ taṇhā’’ti (dī. ni. 2.101) evaṃ vuttā vaṭṭamūlataṇhā ca ‘‘taṇhaṃ paṭicca pariyesanā’’ti (dī. ni. 2.103) evaṃ vuttā samudācārataṇhā cāti ime dve dhammā. Vaṭṭamūlasamudācāravasenāti vaṭṭamūlavasena ceva samudācāravasena ca. Dvīhi koṭṭhāsehīti dvīhi bhāgehi. Dvīhi avayavehi samosaranti nibbattanavasena samaṃ vattanti itoti samosaraṇaṃ, paccayo, ekaṃ samosaraṇaṃ etāsanti ekasamosaraṇā. Kena pana ekasamosaraṇāti āha ‘‘vedanāyā’’ti. Dvepi hi taṇhā vedanāpaccayā evāti. Tenāha ‘‘vedanāpaccayena ekapaccayā’’ti. Tato tato osaritvā āgantvā samavasanaṭṭhānaṃ osaraṇa samosaraṇaṃ. Vedanāya samaṃ saha ekasmiṃ ārammaṇe osaraṇakapavattanakā vedanā samosaraṇāti āha ‘‘idaṃ sahajātasamosaraṇaṃ nāmā’’ti.

113. Sabbeti uppattidvāravasena bhinditvā vuttā savipākaphassā eva viññāṇādi vedanāpariyosānā vipākavithīti katvā. Paṭiccasamuppādakathā nāma vaṭṭakathāti āha ‘‘ṭhapetvā cattāro lokuttaravipākaphasse’’ti. Bahudhāti bahuppakārena. Ayañhi pañcadvāre cakkhupasādādivatthukānaṃ pañcannaṃ vedanānaṃ cakkhusamphassādiko phasso sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Sesānaṃ pana ekekasmiṃ dvāre sampaṭicchanasantīraṇatadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ cakkhusamphassādiko phasso upanissayavasena ekadhāva paccayo hoti. Manodvārepi tadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ sahajātamanosamphasso tatheva aṭṭhadhā paccayo hoti, tathā paṭisandhibhavaṅgacutivasena pavattānaṃ tebhūmakavipākavedanānaṃ. Yā pana tā manodvāre tadārammaṇavasena pavattā kāmāvacaravedanā, tāsaṃ manodvārāvajjanasampayutto manosamphasso upanissayavasena ekadhāva paccayo hotīti evaṃ phasso bahudhā vedanāya paccayo hotīti veditabbaṃ.

114. Vedanādīnanti vedanāsaññāsaṅkhāraviññāṇānaṃ. Asadisabhāvāti anubhavanasañjānanābhisaṅkharaṇavijānanabhāvā. Te hi aññamaññavidhurena vedayitādirūpena ākiriyanti paññāyantīti ākārāti vuccanti. Teyevāti vedanādīnaṃ te eva vedayitādiākārā. Sādhukaṃ dassiyamānāti sakkaccaṃ paccakkhato viya pakāsiyamānā. Taṃ taṃ līnamatthaṃ gamentīti ‘‘arūpaṭṭho ārammaṇābhimukhanamanaṭṭho’’ti evamādikaṃ taṃ taṃ līnaṃ apākaṭamatthaṃ gamenti ñāpentīti liṅgāni. Tassa tassa sañjānanahetutoti tassa tassa arūpaṭṭhādikassa sallakkhaṇassa kāraṇattā. Nimīyanti anumīyanti etehīti nimittāni. Tathā tathā arūpabhāvādippakārena, vedayitādippakārena ca uddisitabbato kathetabbato uddesā. Tasmāti ‘‘asadisabhāvā’’tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Yasmā vedanādīnaṃ aññamaññaasadisabhāvā yathāvuttenatthena ākārādayo, tasmā ayaṃ idāni vuccamāno ettha pāḷipade attho.

Nāmasamūhassāti ārammaṇābhimukhaṃ namanaṭṭhena ‘‘nāma’’nti laddhasamaññassa vedanādicatukkhandhasaṅkhātassa arūpadhammapuñjassa. Paññattīti ‘‘nāmakāyo arūpakalāpo arūpino khandhā’’tiādikā paññāpanā hoti. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ ‘‘saṅkhārānaṃ cetanākāre’’tiādi vuttaṃ. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhajane ‘‘yā cetanā sañcetanā sañcetayitatta’’nti (vibha. 249 abhidhammabhājanīye) cetanāva niddiṭṭhā. Asatīti asantesu. Vacanavipallāsena hi evaṃ vuttaṃ. Cattāro khandhe vatthuṃ katvāti vedanā saññā cittaṃ cetanādayoti ime catukkhandhasaññite nissayapaccayabhūte dhamme vatthuṃ katvā. Ayañca nayo pañcadvārepi sambhavatīti ‘‘manodvāre’’ti visesitaṃ. Adhivacanasamphassavevacanoti adhivacanamukhena paññattimukhena gahetabbattā ‘‘adhivacanasamphasso’’ti laddhanāmo. Soti manosamphasso. Pañcavokāre ca hadayavatthuṃ nissāya labbhanato rūpakāye paññāyateva, ayaṃ pana nayo idha na icchito vedanādipaṭikkhepavasena asambhavapariyāyassa jotitattāti ‘‘pañcapasāde vatthuṃ katvā uppajjeyyā’’ti attho vutto. Na hi vedanāsannissayena vinā pañcapasāde vatthuṃ katvā manosamphassassa sambhavo atthi. Uppattiṭṭhāne asati anuppattiṭṭhānato phalassa uppatti nāma kadācipi natthīti imamatthaṃ yathādhigatassa atthassa nidassanavasena dassento ‘‘ambarukkhe’’tiādimāha. Rūpakāyatoti kevalaṃ rūpakāyato. Tassāti manosamphassassa.

Virodhipaccayasannipāte vibhūtatarā visadisuppatti, tasmiṃ vā sati attano santāne vijjamānasseva visadisuppattihetubhāvo ruppanākāro. So eva ruppanākāro vatthusappaṭighādikaṃ taṃ taṃ līnamatthaṃ gametīti liṅgaṃ. Tassa tassa sañjānanahetuto nimittaṃ. Tathā tathā uddisitabbato uddesoti evamettha ākārādayo atthato veditabbā. Vatthārammaṇānaṃ aññamaññapaṭihananaṃ paṭigho, tato paṭighato jāto paṭighasamphasso. Tenāha ‘‘sappaṭigha’’ntiādi. Nāmakāyatoti kevalaṃ nāmakāyato. Tassāti paṭighasamphassassa. Sesaṃ paṭhamapañhe vuttanayameva.

Ubhayavasenāti nāmakāyo rūpakāyoti ubhayasannissayassa adhivacanasamphasso paṭighasamphassoti ubhayasamphassassa vasena.

Visuṃ visuṃ paccayaṃ dassetvāti byatirekamukhena paccekaṃ nāmakāyarūpakāyasaññitaṃ paccayaṃ dassetvā. Tesanti phassānaṃ. Avisesatoti visesaṃ akatvā sāmaññato. Dassetunti byatirekamukheneva dassetuṃ. Eseva hetūti esa chasupi dvāresu pavatto nāmarūpasaṅkhāto hetu yathārahaṃ dvinnampi phassānaṃ. Idāni taṃ yathārahaṃ pavattiṃ vibhajitvā dassetuṃ ‘‘cakkhudvārādīsu hī’’tiādi vuttaṃ.

Sampayuttakā khandhāti phassena sampayuttā vedanādayo khandhā. Āvajjanassāpi sampayuttakkhandhaggahaṇenevettha gahaṇaṃ daṭṭhabbaṃ tadavinābhāvato. Parato manosamphassepi eseva nayo. Pañcavidhopīti cakkhusamphassādivasena pañcavidhopi. So phassoti paṭighasamphasso. Bahudhāti bahuppakārena. Tathā hi vipākanāmaṃ vipākassa anekabhedassa manosamphassassa sahajātaaññamaññanissayavipākasampayuttaatthiavigatavasena sattadhā paccayo hoti. Yaṃ panettha āhārakiccaṃ, taṃ āhārapaccayavasena. Yaṃ indriyakiccaṃ, taṃ indriyapaccayavasena paccayo hoti. Avipākaṃ pana nāmaṃ avipākassa manosamphassassa ṭhapetvā vipākapaccayaṃ itaresaṃ vasena paccayo hoti. Rūpaṃ pana cakkhāyatanādibhedaṃ cakkhusamphassādikassa pañcavidhassa phassassa nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā paccayo hoti. Rūpāyatanādibhedaṃ tassa pañcavidhassa ārammaṇapurejātaatthiavigatavasena catudhā paccayo hoti. Manosamphassassa pana tāni rūpāyatanādīni, dhammārammaṇañca tathā ca ārammaṇapaccayamatteneva paccayo hoti. Vatthurūpaṃ pana manosamphassassa nissayapurejātavippayuttaatthiavigatavasena pañcadhā paccayo hoti. Evaṃ nāmarūpaṃ assa phassassa bahudhā paccayo hotīti veditabbaṃ.

115. Paṭhamuppattiyaṃ viññāṇaṃ nāmarūpassa visesapaccayoti imamatthaṃ byatirekamukhena dassetuṃ pāḷiyaṃ ‘‘mātukucchimhi na okkamissathā’’tiādi vuttaṃ. Gabbhaseyyakapaṭisandhi hi bāhirato mātukucchiṃ okkamantassa viya hontīpi atthato yathāpaccayaṃ khandhānaṃ tattha paṭhamuppattiyeva. Tenāha ‘‘pavisitvā…pe… na vattissathā’’ti. Suddhanti kevalaṃ viññāṇena amissitaṃ virahitaṃ. ‘‘Avasesa’’nti idaṃ nāmāpekkhaṃ, tasmā avasesaṃ nāmarūpanti imaṃ viññāṇaṃ ṭhapetvā avasesaṃ nāmarūpaṃ vāti attho. Paṭisandhivasena okkantanti paṭisandhiggahaṇavasena, mātukucchiṃ okkamantassa vā paṭhamāvayavabhāvena otiṇṇaṃ. Vokkamissathāti santativicchedaṃ vināsaṃ upagamissatha, taṃ pana maraṇaṃ nāma hotīti āha ‘‘cutivasenā’’ti. Assāti viññāṇassa, tañca kho viññāṇasāmaññavasena vuttaṃ. Tenāha ‘‘tasseva cittassa nirodhenā’’ti, paṭisandhicittasseva nirodhenāti attho. Tatoti paṭisandhicittato. Paṭisandhicittassa, tato dutiyatatiyacittānaṃ vā nirodhena cuti na hotīti vuttamatthaṃ yuttito vibhāvetuṃ ‘‘paṭisandhicittena hī’’tiādi vuttaṃ. Etasmiṃ antareti etasmiṃ soḷasacittakkhaṇe kāle. Antarāyo natthīti ettha dārakassa tāva maraṇantarāyo mā hotu tadā cuticittassa asambhavato, mātu pana kathaṃ tadā maraṇantarāyābhāvoti? Taṃ taṃ kālaṃ anatikkamitvā tadantareyeva cavanadhammāya gabbhaggahaṇasseva asambhavato. Tenāha ‘‘ayañhi anokāso nāmā’’ti, cutiyāti adhippāyo.

Paṭisandhicittena saddhiṃ samuṭṭhitarūpānīti okkantikkhaṇe uppannakammajarūpāni vadati. Tāni hi nippariyāyato paṭisandhicittena saddhiṃ samuṭṭhitarūpāni nāma, na utusamuṭṭhānāni paṭisandhicittassa uppādato pacchā samuṭṭhitattā. Cittajāhārajānaṃ pana tadā asambhavo eva. Yāni paṭisandhicittena saddhiṃ samuṭṭhitarūpāni, tāni tividhāni tassa uppādakkhaṇe samuṭṭhitāni, ṭhitikkhaṇe samuṭṭhitāni, bhaṅgakkhaṇe samuṭṭhitānīti. Tesu uppādakkhaṇe samuṭṭhitāni sattarasamassa bhavaṅgassa uppādakkhaṇe nirujjhanti, ṭhitikkhaṇe samuṭṭhitāni ṭhitikkhaṇe nirujjhanti, bhaṅgakkhaṇe samuṭṭhitāni bhaṅgakkhaṇe nirujjhanti. Tattha ‘‘bhañjamāno dhammo bhañjamānassa dhammassa paccayo hotī’’ti na sakkā vattuṃ, uppāde, pana ṭhitiyañca na na sakkāti ‘‘sattarasamassa bhavaṅgassa uppādakkhaṇe, ṭhitikkhaṇe ca dharantānaṃ vasena tassa paccayampi dātuṃ na sakkontī’’ti vuttaṃ. Rūpakāyūpatthambhitasseva hi nāmakāyassa pañcavokāre pavattīti. Tehi rūpadhammehi tassa cittassa balavataraṃ sandhāyāha ‘‘sattarasamassa…pe… pavatti pavattatī’’ti. Paveṇī ghaṭiyatīti aṭṭhacattālīsakammajassa rūpapaveṇī sambandhā hutvā pavattati. Paṭhamañhi paṭisandhicittaṃ, tato yāva soḷasamaṃ bhavaṅgacittaṃ, tesu ekekassa uppādaṭhitibhaṅgavasena tayo tayo khaṇā. Tattha ekekassa cittassa tīsu tīsu khaṇesu samatiṃsa samatiṃsa kammajarūpāni uppajjanti. Iti soḷasatikā aṭṭhacattālīsaṃ honti. Esa nayo tato paresupi. Taṃ sandhāya vuttaṃ ‘‘aṭṭhacattālīsakammajassa rūpapaveṇī sambandhā hutvā pavattatī’’ti. Sace pana na sakkontīti paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa paccayaṃ dātuṃ sace na sakkonti. Yadi hi paṭisandhicittato sattarasamaṃ cuticittaṃ siyā, paṭisandhicittassa ṭhitibhaṅgakkhaṇesupi kammajarūpaṃ na uppajjeyya, pageva bhavaṅgacittakkhaṇesu. Tathā sati nattheva tassa cittassa paccayalābhoti pavatti nappavattati, paveṇī na ghaṭiyateva, aññadatthu vicchijjati. Tenāha ‘‘vokkamatiti nāma hotī’’tiādi.

Itthattāyāti itthaṃpakāratāya. Yādiso gabbhaseyyakassa attabhāvo, taṃ sandhāyetaṃ vuttaṃ. Tassa ca pañcakkhandhā anūnā eva hontīti āha ‘‘evaṃ paripuṇṇapañcakkhandhabhāvāyā’’ti. Upacchijjissathāti santānavicchedena vicchindeyya. Suddhaṃ nāmarūpamevāti viññāṇavirahitaṃ kevalaṃ nāmarūpameva. Avayavānaṃ pāripūri vuḍḍhi. Thirabhāvappatti virūḷhi. Mahallakabhāvappatti vepullaṃ. Tāni ca yathākkamaṃ paṭhamādivayavasena hontīti vuttaṃ ‘‘paṭhamavayavasenā’’tiādi. -saddo aniyamattho, tena vassasahassadvayādīnaṃ saṅgaho daṭṭhabbo.

Viññāṇamevāti niyamavacanaṃ, ito bāhirakappitassa attano, issarādīnañca paṭikkhepapadaṃ, na avijjādiphassādipaṭikkhepapadaṃ paṭiyogīnivattanapadattā avadhāraṇassa. Tenāha ‘‘eseva hetū’’tiādi. Ayañca nayo heṭṭhāpi sabbapadesu yathārahaṃ vattabbo. Idāni viññāṇameva nāmarūpassa padhānakāraṇanti imamatthaṃ opammavasena vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Paccekaṃ viya samuditassāpi nāmarūpassa viññāṇena vinā attakiccāsamatthataṃ dassetuṃ ‘‘tvaṃ nāmarūpaṃ nāmā’’ti ekajjhaṃ gahaṇaṃ. Purecāriketi pubbaṅgameva. Viññāṇañhi sahajātadhammānaṃ pubbaṅgamaṃ. Tenāha bhagavā ‘‘manopubbaṅgamā dhammā’’ti. (Dha. pa. 1; netti. 90, 92; peṭako. 13, 83) bahudhāti anekappakārena paccayo hoti.

Kathaṃ? Vipākanāmassa hi paṭisandhiyaṃ aññaṃ vā viññāṇaṃ sahajātaaññamaññanissayavipākaāhāraindriyasampayuttaatthiavigatapaccayehi navadhā paccayo hoti. Vatthurūpassa paṭisandhiyaṃ sahajātaaññamaññanissayavipākaāhāraindriyavippayuttaatthiavigatapaccayehi navadhā paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa imesu navasu aññamaññapaccayaṃ apanetvā sesehi aṭṭhahi paccayehi paccayo hoti. Abhisaṅkhāraviññāṇaṃ pana asaññasattarūpassa, pañcavokāre vā kammajassa suttantikapariyāyato upanissayavasena ekadhāva paccayo hoti. Avasesañhi paṭhamabhavaṅgato pabhuti sabbampi viññāṇaṃ tassa nāmarūpassa yathārahaṃ paccayo hotīti veditabbaṃ. Ayamettha saṅkhepo, vitthārato pana paccayanaye dassiyamāne sabbāpi mahāpakaraṇakathā ānetabbā hotīti na vitthāritā. Kathaṃ panetaṃ paccetabbaṃ ‘‘paṭisandhināmarūpaṃ viññāṇapaccayā hotī’’ti? Suttato, yuttito ca. Pāḷiyañhi ‘‘cittānuparivattino dhammā’’tiādinā (dha. sa. mātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā āgatā. Yuttito pana idha cittajena rūpena diṭṭhena adiṭṭhassāpi rūpassa viññāṇaṃ paccayo hotīti viññāyati. Cittehi pasanne, appasanne vā tadanurūpāni rūpāni uppajjamānāni diṭṭhāni, diṭṭhena ca adiṭṭhassa anumānaṃ hotīti. Iminā idha ‘‘diṭṭhena cittajarūpena adiṭṭhassāpi paṭisandhirūpassa viññāṇaṃ paccayo hotī’’ti paccetabbametaṃ. Kammasamuṭṭhānassāpi hi rūpassa cittasamuṭṭhānassa viya viññāṇapaccayatā paṭṭhāne āgatāti.

116. Idha samudaya-saddo samudāya-saddo viya samūhapariyāyoti āha ‘‘dukkharāsisambhavo’’ti. Ekakoti asahāyo rājaparisārahito. Passeyyāma te rājabhāvaṃ amhehi vināti adhippāyo. Yathārahaṃ parisaṃ rañjetīti hi rājā. Atthatoti atthasiddhito avadantampi vadati viya. ‘‘Hadayavatthu’’nti imināva tannissayopi gahito vāti daṭṭhabbaṃ. Ānantariyabhāvato nissayanissayopi ‘‘nissayo’’ tveva vuccatīti. Paṭisandhiviññāṇaṃ nāma bhaveyyāsi, netaṃ ṭhānaṃ vijjatīti attho. Tenāha ‘‘passeyyāmā’’tiādi. Bahudhāti anekadhā paccayo hoti. Kathaṃ? Nāmaṃ tāva paṭisandhiyaṃ sahajātaaññamaññanissayavipākasampayuttaatthiavigatapaccayehi sattadhā viññāṇassa paccayo hotīti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Avipākaṃ pana nāmaṃ yathāvuttesu paccayesu ṭhapetvā vipākapaccayaṃ itarehi chahi paccayehi paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti aññathāpi paccayo hoti, tañca kho pavattiyaṃyeva, na paṭisandhiyaṃ. Rūpato pana hadayavatthu paṭisandhiyaṃ viññāṇassa sahajātaaññamaññanissayavippayuttaatthi avigatapaccayehi chadhāva paccayo hoti. Pavattiyaṃ pana sahajātaaññamaññapaccayavajjitehi pañcahi purejātapaccayena saha teheva paccayehi paccayo hoti. Cakkhāyatanādibhedaṃ pana pañcavidhampi rūpaṃ yathākkamaṃ cakkhuviññāṇādibhedassa viññāṇassa nissayapurejātaindriyavippayuttaatthiavigatapaccayehi paccayo hotīti evaṃ nāmarūpaṃ viññāṇassa bahudhā paccayo hotīti veditabbaṃ.

Yvāyamanukkamena viññāṇassa nāmarūpaṃ, paṭisandhināmarūpassa, ca viññāṇaṃ pati paccayabhāvo, so kadāci viññāṇassa sātisayo, kadāci nāmarūpassa, kadāci ubhinnaṃ sadisoti tividhopi so ‘‘ettāvatā’’ti padena ekajjhaṃ gahitoti dassento ‘‘viññāṇe…pe… pavattesū’’ti vatvā puna yamidampi viññāṇaṃ nāmarūpasaññitānaṃ pañcannaṃ khandhānaṃ aññamaññanissayena pavattānaṃ ettakena sabbā saṃsāravaṭṭappavattīti imamatthaṃ dassento ‘‘ettakena…pe… paṭisandhiyo’’ti āha. Tattha ettakenāti ettakeneva, na ito aññena kenaci kārakavedakasabhāvena attanā, issarādinā vāti attho. Antogadhāvadhāraṇañhetaṃ padaṃ.

Vacanamattameva adhikiccāti dāsādīsu sirivaḍḍhakādi-saddā viya atathattā vacanamattameva adhikāraṃ katvā pavattassa. Tenāha ‘‘atthaṃ adisvā’’ti. Vohārassāti voharaṇamattassa. Pathoti pavattimaggo pavattiyā visayo. Yasmā saraṇakiriyāvasena puggalo ‘‘sato’’ti vuccati, sampajānanakiriyāvasena ‘‘sampajāno’’ti, tasmā vuttaṃ ‘‘kāraṇāpadesavasenā’’ti. Kāraṇaṃ niddhāretvā utti niruttīti. Ekameva atthaṃ ‘‘paṇḍito’’tiādinā pakārato ñāpanato ‘‘paññattī’’ti vadanti. So eva hi ‘‘paṇḍito’’ti ca ‘‘byatto’’ti ca ‘‘medhāvī’’ti ca paññāpīyatīti. Paṇḍiccappakārato pana paṇḍito, veyyattiyappakārato byattoti paññāpīyatīti evaṃ pakārato paññāpanato paññatti. Yasmā idha adhivacananiruttipaññattipadāni samānatthāni. Sabbañca vacanaṃ adhivacanādibhāvaṃ bhajati, tasmā kesuci vacanavisesesu visesena pavattehi adhivacanādisaddehi sabbāni vacanāni paññattiatthappakāsanasāmaññena vuttānīti iminā adhippāyena ayamatthayojanā katāti veditabbā.

Atha vā adhi-saddo uparibhāve, upari vacanaṃ adhivacanaṃ. Kassa upari? Pakāsetabbassa atthassāti pākaṭo yamattho. Adhīnaṃ vā vacanaṃ adhivacanaṃ. Kena adhīnaṃ? Atthena. Tathā taṃtaṃatthappakāsena nicchitaṃ, niyataṃ vā vacanaṃ nirutti. Pathavīdhātupurisāditaṃtaṃpakārena ñāpanato paññattīti evaṃ adhivacanādipadānaṃ sabbavacanesu pavatti veditabbā, aññathā sirivaḍḍhakadhanavaḍḍhakappakārānameva niruttitā, ‘‘paṇḍito viyatto’’ti evaṃ pakārānameva ekameva atthaṃ tena tena pakārena ñāpentānaṃ paññattitā ca āpajjeyyāti. Evaṃ tīhipi nāmehi vuttassa vohārassa pavattimaggopi saha viññāṇena nāmarūpanti ettāvatāva icchitabbo. Tenāha ‘‘itī’’tiādi. Paññāya avacaritabbanti paññāya pavattitabbaṃ, ñeyyanti attho. Tenāha ‘‘jānitabba’’nti. Vaṭṭanti kilesavaṭṭaṃ, kammavaṭṭaṃ, vipākavaṭṭanti tividhampi vaṭṭaṃ. Vattatīti pavattati. Tayidaṃ ‘‘jāyethā’’tiādinā pañcahi padehi vuttassa atthassa nigamanavasena vuttaṃ. Ādi-saddena itthītipurisātiādīnampi saṅgaho daṭṭhabbo. Nāmapaññattatthāyāti khandhādiphassādisattādiitthādināmassa paññāpanatthāya. Vatthupi ettāvatāva. Tenāha ‘‘khandhapañcakampi ettāvatāva paññāyatī’’ti. Ettāvatā ettakena, saha viññāṇena nāmarūpappavattiyāti attho.

Attapaññattivaṇṇanā

117. Anusandhiyati etenāti anusandhi, heṭṭhā āgatadesanāya anusandhānavasena pavattā uparidesanā, sā paṭhamapadassa dassitā, idāni dutiyapadassa dassetabbāti tamatthaṃ dassento ‘‘iti bhagavā’’tiādimāha. Rūpinti rūpavantaṃ. Parittanti na vipulaṃ, appakanti attho. Yasmā attā nāma koci paramatthato natthi. Kevalaṃ pana diṭṭhigatikānaṃ parikappitamattaṃ, tasmā yattha nesaṃ attasaññā, yathā cassa rūpibhāvādiparikappanā hoti, taṃ dassento ‘‘yo’’tiādimāha. Rūpiṃ parittanti attano upaṭṭhitakasiṇarūpavasena rūpiṃ, tassa avaḍḍhitabhāvena parittaṃ. Paññapeti nīlakasiṇādivasena nānākasiṇalābhī. Tanti attānaṃ. Anantanti kasiṇanimittassa appamāṇatāya paricchedassa anupaṭṭhānato antarahitaṃ. Ugghāṭetvāti bhāvanāya apanetvā. Nimittaphuṭṭhokāsanti tena kasiṇanimittena phuṭṭhappadesaṃ. Tesūti catūsu arūpakkhandhesu. Viññāṇamattamevāti ‘‘viññāṇamayo attā’’ti evaṃvādī.

118. ‘‘Etarahī’’ti sāvadhāraṇamidaṃ padanti tadatthaṃ dassento ‘‘idānevā’’ti vatvā avadhāraṇena nivattitamatthaṃ āha ‘‘na ito para’’nti. Tattha tattheva sattā ucchijjantīti ucchedavādī, tenāha ‘‘ucchedavasenetaṃ vutta’’nti. Bhāvinti sabbaṃ sadā bhāviṃ avinassanakaṃ. Tenāha ‘‘sassatavasenetaṃ vutta’’nti. Atathāsabhāvanti yathā paravādī vadanti, na tathā sabhāvaṃ. Tathabhāvāyāti ucchedabhāvāya vā sassatabhāvāya vā. Aniyamavacanañhetaṃ vuttaṃ sāmaññajotanāvasena. Sampādessāmīti tathabhāvaṃ assa sampannaṃ katvā dassayissāmi, patiṭṭhāpessāmīti attho. Tathā hi vakkhati ‘‘sassatavādañca jānāpetvā’’tiādi. (Dī. ni. aṭṭha. 2.118) imināti ‘‘atathaṃ vā panā’’tiādi vacanena, anucchedasabhāvampi samānaṃ sassatavādino mativasenāti adhippāyo. Upakappessāmīti upecca samatthayissāmi.

Evaṃ samānanti evaṃ bhūtaṃ samānaṃ. Rūpakasiṇajjhānaṃ rūpaṃ uttarapadalopena, adhigamanavasena taṃ etassa atthīti rūpīti āha ‘‘rūpinti rūpakasiṇalābhi’’nti. Parittattānudiṭṭhīti ettha rūpī-saddopiāvuttiādinayena ānetvā vattabbo, rūpībhāvampi hi so diṭṭhigatiko parittabhāvaṃ viya attano abhinivissa ṭhitoti. Arūpinti etthāpi eseva nayo. ‘‘Pattapalāsabahulagacchasaṅkhepena ghanagahanajaṭāvitānā nātidīghasantānā valli, tabbiparītā latā’’ti vadanti. Appahīnaṭṭhenāti maggena asamucchinnabhāvena. Kāraṇalābhe sati uppajjanārahatā anusayanaṭṭho.

Arūpakasiṇaṃ nāma kasiṇugghāṭiṃ ākāsaṃ, na paricchinnākāsakasiṇaṃ. ‘‘Ubhayampi arūpakasiṇamevā’’ti keci. Arūpakkhandhagocaraṃ vāti vedanādayo arūpakkhandhā ‘‘attā’’ti abhinivesassa gocaro etassāti arūpakkhandhagocaro, diṭṭhigatiko, taṃ arūpakkhandhagocaraṃ. -saddo vuttavikappattho. Saddayojanā pana arūpaṃ arūpakkhandhā gocarabhūtā etassa atthīti arūpī, taṃ arūpiṃ. Lābhino cattāroti rūpakasiṇādilābhavasena taṃ taṃ diṭṭhivādaṃ sayameva parikappetvā taṃ ādāya paggayha paññāpanakā cattāro diṭṭhigatikā. Tesaṃ antevāsikāti tesaṃ lābhīnaṃ vādaṃ paccakkhato, paramparāya ca uggahetvā tatheva naṃ khamitvā rocetvā paññāpanakā cattāro. Takkikā cattāroti kasiṇajjhānassa alābhino kevalaṃ takkanavaseneva yathāvutte cattāro diṭṭhivāde sayameva abhinivissa paggayha ṭhitā cattāro. Tesaṃ antevāsikā pubbe vuttanayena veditabbā.

Naattapaññattivaṇṇanā

119. Āraddhavipassakopīti samparāyikavipassakopi, tena balavavipassanāya ṭhitaṃ puggalaṃ dasseti. Na paññapeti eva abahussuto pīti adhippāyo. Tādiso hi vipassanāya ānubhāvo. Sāsanikopi jhānābhiññālābhī ‘‘na paññapetī’’ti na vattabboti so idha na uddhaṭo. Idāni nesaṃ apaññāpane kāraṇaṃ dasseti ‘‘etesañhī’’tiādinā. Icceva ñāṇaṃ hoti, na viparītaggāho tassa kāraṇassa dūrasamussāritattā. Arūpakkhandhā icceva ñāṇaṃ hotīti yojanā.

Attasamanupassanāvaṇṇanā

121. Diṭṭhivasena samanupassitvā, na ñāṇavasena. Sā ca samanupassanā atthato diṭṭhidassanavasena.

‘‘Vedanaṃ attato samanupassatī’’ti evaṃ āgatā vedanākkhandhavatthukā sakkāyadiṭṭhi. Iṭṭhādibhedaṃ ārammaṇaṃ na paṭisaṃvedetīti appaṭisaṃvedanoti vedakabhāvapaṭikkhepamukhena sañjānanādibhāvopi paṭikkhitto hoti tadavinābhāvatoti āha ‘‘iminā rūpakkhandhavatthukā sakkāyadiṭṭhi kathitā’’ti. ‘‘Attā me vediyatī’’ti iminā appaṭisaṃvedanattaṃ paṭikkhipati. Tenāha ‘‘nopi appaṭisaṃvedano’’ti. ‘‘Vedanādhammo’’ti pana iminā ‘‘vedanā me attā’’ti imaṃ vādaṃ paṭikkhipati. Vedanāsaṅkhāto dhammo etassa atthīti hi vedanādhammoti vedanāya samannāgatabhāvaṃ tassa paṭijānāti. Tenāha ‘‘etassa ca vedanādhammo avippayuttasabhāvo’’ti. Saññāsaṅkhāraviññāṇakkhandhavatthukā sakkāyadiṭṭhi kathitāti ānetvā sambandho. ‘‘Vedanāsampayuttattā vediyatī’’ti taṃsampayogato taṃkiccakatamāha yathā cetanāyogato cetano purisoti. Sabbesampi taṃ sārammaṇadhammānaṃ ārammaṇānubhavanaṃ labbhateva, tañca kho ekadesato phuṭṭhatāmattato, vedanāya pana vissavitāya sāmibhāvena ārammaṇarasānubhavananti. Tassā vasena saññādayopi taṃsampayuttattā ‘‘vediyatī’’ti vuccanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ ‘‘ārammaṇarasānubhavanaṭṭhānaṃ patvā sesasampayuttadhammā ekadesamattakameva anubhavantī’’ti, (dha. sa. aṭṭha. 1 dhammuddesakathā) rājasūdanidassanena vāyamattho tattha vibhāvito eva. Etassāti saññādikkhandhattayassa. ‘‘Avippayuttasabhāvo’’ti iminā avisaṃyogajanitaṃ kañci visesaṃ ṭhānaṃ dīpeti.

122. Tatthāti tesu vāresu. Tīsu diṭṭhigatikesūti ‘‘vedanā me attā’’ti, ‘‘appaṭisaṃvedano me attā’’ti, ‘‘vedanādhammo me attā’’ti ca evaṃvādesu tīsu diṭṭhigatikesu. Tissannaṃ vedanānaṃ bhinnasabhāvattā sukhaṃ vedanaṃ ‘‘attā’’ti samanupassato dukkhaṃ, adukkhamasukhaṃ vā vedanaṃ ‘‘attā’’ti samanupassanā na yuttā. Evaṃ sesadvaye pīti āha ‘‘yo yo yaṃ yaṃ vedanaṃ attāti samanupassatī’’ti.

123. ‘‘Hutvā abhāvato’’ti iminā udayabbayavantatāya aniccāti dasseti, ‘‘tehi tehī’’tiādinā anekakāraṇasaṅkhatattā saṅkhatāti. Taṃ taṃ paccayanti ‘‘indriyaṃ, ārammaṇaṃ, viññāṇaṃ, sukha, vedanīyo phasso’’ti evaṃ ādikaṃ taṃ taṃ attano kāraṇaṃ paṭicca nissāya sammā sassatādibhāvassa, ucchedādibhāvassa ca abhāvena ñāyena samakāraṇena sadisakāraṇena anurūpakāraṇena uppannā. Khayasabhāvāti khayadhammā, vayasabhāvāti vayadhammā virajjanasabhāvāti virāgadhammā, nirujjhanasabhāvāti nirodhadhammā, catūhipi padehi vedanāya bhaṅgabhāvameva dasseti. Tenāha ‘‘khayoti…pe… khayadhammātiādi vutta’’nti.

Vigatoti sabhāvavigamena vigato. Ekassevāti ekasseva diṭṭhigatikassa. Tīsupi kālesūti tissannaṃ vedanānaṃ pavattikālesu. Eso me attāti ‘‘eso sukhavedanāsabhāvo, dukkhaadukkhamasukhavedanāsabhāvo me attā’’ti kiṃ pana hotī, ekasseva bhinnasabhāvataṃ anummattako kathaṃ paccetīti adhippāyena pucchati. Itaro evampi tassa na hoti yevāti dassento ‘‘kiṃ pana na bhavissatī’’tiādimāha. Visesenāti sukhādivibhāgena. Sukhañca dukkhañcāti ettha ca-saddena adukkhamasukhaṃ saṅgaṇhāti, sukhasaṅgahameva vā tena kataṃ santasukhumabhāvato. Avisesenāti avibhāgena vedanāsāmaññena. Vokiṇṇanti sukhādibhedena vomissakaṃ. Taṃ tividhampi vedanaṃ esa diṭṭhigatiko ekajjhaṃ gahetvā attāti samanupassati. Ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo āpajjati avisesena vedanāsabhāvattā. Attano hi tasmiṃ sati sadā sabbavedanāpavattippasaṅgato diṭṭhigatiko agatiyā ekakkhaṇepi bahūnampi vedanānaṃ uppattiṃ paṭijāneyyāti tassa avasaraṃ adento ‘‘na ekakkhaṇe bahūnaṃ vedanānaṃ uppatti atthī’’ti āha, paccakkhaviruddhametanti adhippāyo. Etena petaṃ nakkhamatīti etena viruddhattasādhanenapi sabbena sabbaṃ attano abhāvenapi paṇḍitānaṃ na ruccati, etaṃ dassanaṃ dhīrā nakkhamantīti attho.

124. Indriyabaddhepi rūpappabandhe vāyodhātuvipphāravasena kāci kiriyā nāma labbhatīti suddharūpakkhandhepi yattha kadāci vāyodhātuvipphāro labbhati, tameva nidassanabhāvena gaṇhanto ‘‘tālavaṇṭe vā vātapāne vā’’ti āha. Vedanādhammesūti vedanādhammavantesu. ‘‘Ahamasmī’’ti iminā tayopi khandhe ekajjhaṃ gahetvā ahaṃkārassa uppajjanākāro vuttoti. ‘‘Ayamahamasmī’’ti pana iminā tattha ekaṃ ekaṃ gahetvā ahaṃkārassa uppajjanākāro vutto. Tenāha ‘‘ekadhammopī’’tiādi. Tanti ‘‘ahamasmī’’ti ahaṃkāruppattiṃ. Sā hi catukkhandhanirodhena anupalabbhamānasannissayā sasavisāṇatikhiṇatā viya na bhaveyyāvāti.

Ettāvatāti ‘‘kittāvatā ca ānandā’’tiādinā ‘‘tantākulakajātā’’ti padassa anusandhidassanavasena pavattena ettakena desanādhammena. Kāmaṃ heṭṭhāpi vaṭṭakathāva kathitā, idha pana diṭṭhigatikassa vaṭṭato sīsukkhipanāsamatthatāvibhāvanavasena micchādiṭṭhiyā mahāsāvajjabhāvadīpaniyakathā pakāsitāti taṃ dassento ‘‘vaṭṭakathā kathitā’’ti āha. Nanu vaṭṭamūlaṃ avijjā taṇhā, tā anāmasitvā tato aññathā kasmā idha vaṭṭakathā kathitāti āha ‘‘bhagavā hī’’tiādi. Avijjāsīsenāti avijjaṃ uttamaṅgaṃ katvā, avijjāmukhenāti attho. Koṭi na paññāyatīti ‘‘asukassa nāma sammāsambuddhassa, cakkavattino vā kāle avijjā uppannā, na tato pubbe atthī’’ti avijjāya ādi mariyādā appaṭihatassa mama sabbaññutaññāṇassāpi na paññāyati avijjamānattā evāti attho. Ayaṃ paccayo idappaccayo, tasmā idappaccayā, imasmā āsavādikāraṇāti attho. Bhavataṇhāyāti bhavasaṃyojanabhūtāya taṇhāya. Bhavadiṭṭhiyāti sassatadiṭṭhiyā. ‘‘Tattha tattha upapajjanto’’ti iminā ‘‘ito ettha etto idhā’’ti evaṃ apariyantaṃ aparāparuppattiṃ dasseti. Tenāha ‘‘mahāsamudde’’tiādi.

126. Paccayākāramūḷhassāti bhūtakathanametaṃ, na visesanaṃ. Sabbopi hi diṭṭhigatiko paccayākāramūḷho evāti. Vivaṭṭaṃ kathentoti vaṭṭato vinimuttattā vivaṭṭaṃ, vimokkho, taṃ kathento. Kārakassāti satthuovādakārakassa, sammāpaṭipajjantassāti attho. Tenāha ‘‘satipaṭṭhānavihārino’’ti. So hi vedanānupassanāya, dhammānupassanāya ca sammāpaṭipattiyā ‘‘neva vedanaṃ attānaṃ samanupassatī’’tiādinā vattabbataṃ arahati. Tenāha ‘‘evarūpo hī’’tiādi. Sabbadhammesūti sabbesu tebhūmakadhammesu. Te hi sammasanīyā. Na aññanti vedanāya aññaṃ saññādidhammaṃ attānaṃ na samanupassatīti. ‘‘Khandhalokādayo’’ti rūpādidhammā eva vuccanti, tesaṃ samūhoti dassetuṃ ‘‘rūpādīsu dhammesū’’ti vuttaṃ. Na upādiyati diṭṭhitaṇhāgāhavasena. ‘‘Seyyohamasmī’’tiādinā (saṃ. ni. 4.108; mahāni. 21, 178; dha. sa. 1121; vibha. 832, 866) pavattamānamaññanāpi taṇhādiṭṭhimaññanā viya paritassanarūpā evāti āha ‘‘taṇhādiṭṭhimānaparitassanāyapī’’ti.

Sā evaṃ diṭṭhīti sā arahato evaṃpakārā diṭṭhīti yo vadeyya, tadakallaṃ, taṃ na yuttanti attho. Evamassa diṭṭhīti etthāpi evaṃpakārā assa arahato diṭṭhītiādinā yojetabbaṃ. Evañhi satīti yo vadeyya ‘‘hoti tathāgato paraṃ maraṇā itissa diṭṭhī’’ti, tassa ce vacanaṃ tathevāti attho. ‘‘Arahā na kiñci jānātī’’ti vuttaṃ bhaveyya jānato tathā diṭṭhiyā abhāvato. Tenevāti tathā vattumayuttattā eva. Catunnampi nayānanti ‘‘hoti tathāgato’’tiādinā āgatānaṃ catunnaṃ vārānaṃ. Ādito tīsu vāresu saṅkhipitvā pariyosānavāre vitthāritattā ‘‘avasāne ‘taṃ kissa hetū’tiādimāhā’’ti vuttaṃ. ‘‘Ādito tīsu vāresu tatheva desanā pavattā, yathā pariyosānavāre, pāḷi pana saṅkhittā’’ti keci.

Vohāroti ‘‘satto itthī puriso’’tiādinā, ‘‘khandhāāyatanānī’’tiādinā, ‘‘phasso vedanā’’tiādinā ca vohāritabbavohāro. Tassa pana vohārassa pavattiṭṭhānaṃ nāma saṅkhepato ime evāti āha ‘‘khandhā āyatanāni dhātuyo’’ti. Yasmā nibbānaṃ pubbabhāge saṅkhārānaṃ nirodhabhāveneva paññāpiyati ca, tasmā tassāpi khandhamukhena avacaritabbatā labbhatīti ‘‘paññāya avacaritabbaṃ khandhapañcaka’’nti vuttaṃ. Tenāha bhagavā ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipada’’nti. (Saṃ. ni. 1.107; a. ni. 4.45) paññāvacaranti vā tebhūmakadhammānametaṃ gahaṇanti ‘‘khandhapañcaka’’ntveva vuttaṃ, tasmā ‘‘yāvatā paññā’’ti etthāpi lokiyapaññāya eva gahaṇaṃ daṭṭhabbaṃ. Vaṭṭakathā hesāti. Tathā hi ‘‘yāvatā vaṭṭaṃ vaṭṭati’’ icceva vuttaṃ. Tenevāha ‘‘tantākulakapadasseva anusandhi dassito’’ti. Yasmā bhagavā diṭṭhisīsenettha vaṭṭakathaṃ kathetvā yathānusandhināpi vaṭṭakathaṃ kathesi, tasmā ‘‘tantākulakapadasseva anusandhi dassito’’ti sāvadhāraṇaṃ katvā vuttaṃ. Paṭiccasamuppādakathā panettha yāvadeva tassa gambhīrabhāvavibhāvanatthāya vitthāritā, vivaṭṭakathāpi samānā idha paccāmaṭṭhāti daṭṭhabbaṃ.

Sattaviññāṇaṭṭhitivaṇṇanā

127. Gacchanto gacchantoti samathapaṭipattiyaṃ suppatiṭṭhito hutvā vipassanāgamanena, maggagamanena ca gacchanto gacchanto. Ubhohi bhāgehi muccanato ubhatobhāgavimutto nāma hoti. So ‘‘evaṃ asamanupassanto’’ti vutto vipassanāyānikoti katvā ‘‘yo ca na samanupassatīti vutto so yasmā gacchanto gacchanto paññāvimutto nāma hotī’’ti vuttaṃ. Heṭṭhā vuttānanti ‘‘kittāvatā ca, ānanda, attānaṃ na paññapento na paññāpetī’’tiādinā (dī. ni. 2.119), ‘‘yato kho, ānanda, bhikkhu neva vedanaṃ attānaṃ samanupassatī’’tiādinā (dī. ni. 2.125 ādayo) ca heṭṭhā pāḷiyaṃ āgatānaṃ dvinnaṃ puthujjanabhikkhūnaṃ. Nigamananti nissaraṇaṃ. Nāmanti paññāvimuttādināmaṃ.

Paṭisandhivasena vuttāti nānattakāyanānattasaññitāvisesavisiṭṭhapaṭisandhivasena vuttā satta viññāṇaṭṭhitiyo. Taṃtaṃsattanikāyaṃ pati nissayato hi nānattakāyāditā taṃpariyāpannapaṭisandhisamudāgatāti daṭṭhabbā tadabhinibbattakakammabhavassa tathā āyūhitattā. Catasso āgamissantīti rūpavedanāsaññāsaṅkhārakkhandhavasena catasso viññāṇaṭṭhitiyo āgamissanti ‘‘rūpupāyaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhatī’’tiādinā (dī. ni. 3.311). Viññāṇapatiṭṭhānassāti paṭisandhiviññāṇassa etarahi patiṭṭhānakāraṇassa. Atthato vuttavisesavisiṭṭhā pañcavokāre rūpavedanāsaññāsaṅkhārakkhandhā, catuvokāre vedanādayo tayo khandhā veditabbā. Sattāvāsabhāvaṃ upādāya ‘‘dve ca āyatanānīti dve nivāsaṭṭhānānī’’ti vuttaṃ. Nivāsaṭṭhānapariyāyopi āyatanasaddo hoti yathā ‘‘devāyatanadvaya’’nti. Sabbanti viññāṇaṭṭhiti āyatanadvayanti sakalaṃ. Tasmā gahitaṃ tattha ekameva aggahetvāti adhippāyo. Pariyādānaṃ anavasesaggahaṇaṃ na gacchati vaṭṭaṃ viññāṇaṭṭhitiāyatanadvayānaṃ aññamaññaantogadhattā.

Nidassanatthe nipāto, tasmā seyyathāpi manussāti yathā manussāti vuttaṃ hoti. Viseso hotiyeva satipi bāhirassa kārakassa abhede ajjhattikassa bhinnattā. Nānattaṃ kāye etesaṃ, nānatto vā kāyo etesanti nānattakāyā, iminā nayena sesapadesupi attho veditabbo. Nesanti manussānaṃ. Nānattā saññā etesaṃ atthīti nānattasaññino. Sukhasamussayato vinipāto etesaṃ atthīti vinipātikā satipi devabhāve dibbasampattiyā abhāvato, apāyesu vā gato natthi nipāto etesanti vinipātikā. Tenāha ‘‘catuapāyavinimuttā’’ti. Dhammapadanti satipaṭṭhānādidhammakoṭṭhāsaṃ. Vijāniyāti sutamayena tāva ñāṇena vijānitvā. Tadanusārena yonisomanasikāraṃ paribrūhanto sīlavisuddhiādikaṃ sammāpaṭipattiṃ api paṭipajjema. Sā ca paṭipatti hitāya diṭṭhadhammikādisakalahitāya amhākaṃ siyā. Idāni tattha sīlapaṭipattiṃ tāva vibhāgena dassento ‘‘pāṇesu cā’’ti gāthamāha.

Brahmakāye paṭhamajjhānanibbatte brahmasamūhe, brahmanikāye vā bhavāti brahmakāyikā. Mahābrahmuno parisāya bhavāti brahmapārisajjā tassa paricārakaṭṭhāne ṭhitattā. Mahābrahmuno purohitaṭṭhāne ṭhitāti brahmapurohitā. Āyuvaṇṇādīhi mahanto brahmānoti mahābrahmuno. Satipi tesaṃ tividhānampi paṭhamena jhānena abhinibbattabhāve jhānassa pana pavattibhedena ayaṃ visesoti dassetuṃ ‘‘brahmapārisajjā panā’’tiādi vuttaṃ. Parittenāti hīnena, sā cassa hīnatā chandādīnaṃ hīnatāya veditabbā, paṭiladdhamattaṃ vā hīnaṃ. Kappassāti asaṅkhyeyyakappassa. Hīnapaṇītānaṃ majjhe bhavattā majjhimena, sā cassa majjhimatā chandādīnaṃ majjhimatāya veditabbā, paṭilabhitvā nātisubhāvitaṃ vā majjhimaṃ. Upaḍḍhakappoti asaṅkhyeyyakappassa upaḍḍhakappo. Vipphārikataroti brahmapārisajjehi pamāṇato vipulataro, sabhāvato uḷārataro ca hoti. Sabhāvenapi hi uḷāratarova, taṃ panettha appamāṇaṃ. Tathā hi parittābhādīnaṃ, parittasubhādīnañca kāye satipi sabhāvavematte ekattavaseneva vavatthāpīyatīti ‘‘ekattakāyā’’ tveva vuccanti. Paṇītenāti ukkaṭṭhena, sā cassa ukkaṭṭhatā chandādīnaṃ ukkaṭṭhatāya veditabbā, subhāvitaṃ vā sammadeva vasibhāvaṃ pāpitaṃ paṇītaṃ padhānabhāvaṃ nītanti katvā, idhāpi kappo asaṅkhyeyyakappavaseneva veditabbo paripuṇṇassa mahākappassa asambhavato. Itīti evaṃ vuttappakārena. Teti ‘‘brahmakāyikā’’ti vuttā tividhāpi brahmāno. Saññāya ekattāti tihetukabhāvena saññāya ekattasabhāvattā. Na hi tassā sampayuttadhammavasena aññopi koci bhedo atthi.

Evanti iminā nānattakāyaekattasaññinoti dasseti.

Daṇḍaukkāyāti daṇḍadīpikāya. Saratīti dhāvati viya. Vissaratīti vippakiṇṇā viya dhāvati. Dve kappāti dve mahākappā. Ito paresupi eseva nayo. Idhāti imasmiṃ sutte. Ukkaṭṭhaparicchedavasena ābhassaraggahaṇeneva sabbepi te parittābhā, appamāṇābhāpi gahitā.

Sobhanā pabhā subhā, subhāya kiṇṇā subhākiṇṇāti vattabbe ā-kārassa rassattaṃ, antima-ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā, aṭṭhakathāyaṃpana niccalāya ekagghanāya pabhāya subhoti pariyāyavacananti ‘‘subhena okiṇṇā vikiṇṇā’’ti attho vutto, etthāpi antima-ṇa-kārassa ha-kārakaraṇaṃ icchitabbameva. Na chijjitvā chijjitvā pabhā gacchati ekagghanattā. Catutthaviññāṇaṭṭhitimeva bhajanti kāyassa, saññāya ca ekarūpattā. Vipulasantasukhāyuvaṇṇādiphalattā vehapphalā. Etthāti viññāṇaṭṭhitiyaṃ.

Vivaṭṭapakkhe ṭhitā napunarāvattanato. ‘‘Na sabbakālikā’’ti vatvā tameva asabbakālikattaṃ vibhāvetuṃ ‘‘kappasatasahassampī’’tiādi vuttaṃ. Soḷasakappasahassaccayena uppannānaṃ suddhāvāsabrahmānaṃ parinibbāyanato, aññesañca tattha anuppajjanato buddhasuññe loke suññaṃ taṃ ṭhānaṃ hoti, tasmā suddhāvāsā na sabbakālikā, khandhāvāraṭṭhānasadisā honti suddhāvāsabhūmiyo. Iminā suttena suddhāvāsānaṃ sattāvāsabhāvadīpaneneva viññāṇaṭṭhitibhāvo dīpito, tasmā suddhāvāsāpi sattasu viññāṇaṭṭhitīsu catutthaviññāṇaṭṭhitiṃ navasu sattāvāsesu catutthasattāvāsaṃyeva bhajanti.

Sukhumattāti saṅkhārāvasesasukhumabhāvappattattā. Paribyattaviññāṇakiccābhāvato neva viññāṇaṃ, sabbaso aviññāṇaṃ na hotīti nāviññāṇaṃ, tasmā paripphuṭaviññāṇakiccavantīsu viññāṇaṭṭhitīsu avatvā.

128. Tañca viññāṇaṭṭhitinti paṭhamaṃ viññāṇaṭṭhitiṃ. Heṭṭhā vuttanayena sarūpato, manussādivibhāgato, saṅkhepato, ‘‘nāmañca rūpañcā’’ti bhedato ca pajānāti. Tassā samudayañcāti tassā paṭhamāya viññāṇaṭṭhitiyā pañcavīsatividhaṃ samudayañca pajānāti. Atthaṅgamepi eseva nayo. Assādetabbato, assādato ca assādaṃ. Ayaṃ aniccādibhāvo ādīnavo. Chandarāgo vinīyati etena, ettha vāti chandarāgavinayo, saha maggena nibbānaṃ. Chandarāgappahānanti etthāpi eseva nayo. Mānadiṭṭhīnaṃ vasenāhanti vā, taṇhāvasena mamanti vā abhinandanāpi mānassa paritassanā viya daṭṭhabbā. Sabbatthāti sabbesu sesesu aṭṭhasupi vāresu. Tatthāti upari tīsu viññāṇaṭṭhitīsu dutiyāyatanesu. Tattha hi rūpaṃ natthi. Puna tatthāti paṭhamāyatane. Tattha hi eko rūpakkhandhova. Etthāti ca tameva sandhāya vuttaṃ. Tattha hi rūpassa kammasamuṭṭhānattā āhāravasena yojanā na sambhavati.

Yato khoti ettha to-saddo dā-saddo viya kālavacano ‘‘yato kho, sāriputta, bhikkhusaṅgho’’tiādīsu (pārā. 21) viyāti vuttaṃ ‘‘yadā kho’’ti. Aggahetvāti kañcipi saṅkhāraṃ ‘‘etaṃ mamā’’tiādinā aggahetvā. Paññāvimuttoti aṭṭhannaṃ vimokkhānaṃ anadhigatattā sātisayassa samādhibalassa abhāvato paññābaleneva vimutto. Tenāha ‘‘aṭṭha vimokkhe asacchikatvā paññābalenevā’’tiādi. Appavattinti āyatiṃ appavattiṃ katvā. Pajānanto vimuttoti vā paññāvimutto, paṭhamajjhānaphassena vinā parijānanādippakārehi cattāri saccāni jānanto paṭivijjhanto tesaṃ kiccānaṃ matthakappattiyā niṭṭhitakiccatāya visesena muttoti vimutto. So paññāvimutto. Sukkhavipassakoti samathabhāvanāsinehābhāvena sukkhā lūkhā, asiniddhā vā vipassanā etassāti sukkhavipassako. Ṭhatvāti pādakakaraṇavasena ṭhatvā. Aññatarasminti ca aññataraaññatarasmiṃ, ekekasminti attho. Evañhissa pañcavidhatā siyā. ‘‘Na heva kho aṭṭha vimokkhe kāyena phusitvā viharatī’’ti iminā sātisayassa samādhibalassa abhāvo dīpito. ‘‘Paññāya cassa disvā’’tiādinā sātisayassa paññābalassa bhāvo. Paññāya cassa disvā āsavā parikkhīṇā hontīti na āsavā paññāya passanti, dassanakāraṇā pana parikkhīṇā ‘‘disvā parikkhīṇā’’ti vuttā. Dassanāyattaparikkhayattā eva hi dassanaṃ āsavānaṃ khayassa purimakiriyā hoti.

Aṭṭhavimokkhavaṇṇanā

129. Ekassa bhikkhunoti sattasu ariyapuggalesu ekassa bhikkhuno. Viññāṇaṭṭhitiādinā parijānanādivasappa vattaniggamanañca paññāvimuttanāmañca. Itarassāti ubhatobhāgavimuttassa. Ime sandhāya hi pubbe ‘‘dvinnaṃ bhikkhūna’’nti vuttaṃ. Kenaṭṭhenāti kena sabhāvena. Sabhāvo hi ñāṇena yāthāvato araṇīyato ñātabbato ‘‘attho’’ti vuccati, so eva ttha-kārassa ṭṭha-kāraṃ katvā ‘‘aṭṭho’’ti vutto. Adhimuccanaṭṭhenāti adhikaṃ savisesaṃ muccanaṭṭhena, etena satipi sabbassāpi rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena pavattiākāraviseso, yathā taṃ saddhāvimuttatā diṭṭhippattassa. Tathā paccanīkadhammehi suṭṭhu vimuttatāya, evaṃ aniggahitabhāvena nirāsaṅkatāya abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha ‘‘ārammaṇe cā’’tiādi. Ayaṃ panatthoti ayaṃ adhimuccanaṭṭho pacchime vimokkhe nirodhe natthi, kevalo vimuttaṭṭho eva tattha labbhati, taṃ sayameva parato vakkhati.

Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti, yena visiṭṭhena rūpena ‘‘rūpī’’ti vucceyya rūpī-saddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpavasena paṭiladdhaṃ jhānaṃ idha paramatthato rūpībhāvasādhakanti daṭṭhabbaṃ. Tenāha ‘‘ajjhatta’’ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha purimapadalopo daṭṭhabbo. Tena vuttaṃ ‘‘nīlakasiṇādirūpānī’’ti. Rūpe kasiṇarūpe saññā rūpasaññā, sā etassa atthīti rūpasaññī, saññāsīsena jhānaṃ vadati. Tappaṭikkhepena arūpasaññī. Tenāha ‘‘ajjhattaṃ na rūpasaññī’’tiādi.

‘‘Anto appanāyaṃ subhanti ābhogo natthī’’ti iminā pubbābhogavasena tathā adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā samatthitā hoti. Yasmā suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena suṭṭhu adhimuccanaṭṭho sambhavati, tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho saṃvaṇṇito, yasmā pana mettāvasena pavattamānā bhāvanā satte appaṭikūlato dahanti tesu tato adhimuccitvāva pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 212) ‘‘brahmavihārabhāvanā subhavimokkho’’ti vuttā, tayidaṃ ubhayampi tena tena pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.

Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha avassissati. Visuddhattāti yathāparicchinnakāle nirodhitattā. Uttamo vimokkho nāma ariyeheva samāpajjitabbato, ariyaphalapariyosānattā diṭṭheva dhamme nibbānappattibhāvato ca.

130. Ādito paṭṭhāyāti paṭhamasamāpattito paṭṭhāya. Yāva pariyosānā samāpatti, tāva. Aṭṭhatvāti katthaci samāpattiyaṃ aṭṭhito eva, nirantarameva paṭipāṭiyā, uppaṭipāṭiyā ca samāpajjatevāti attho. Tenāha ‘‘ito cito ca sañcaraṇavasena vutta’’nti. Icchati samāpajjituṃ. Tattha ‘‘samāpajjati pavisatī’’ti samāpattisamaṅgīpuggalo taṃ taṃ paviṭṭho viya hotīti katvā vuttaṃ.

Dvīhi bhāgehi vimuttoti arūpajjhānena vikkhambhanavimokkhena, maggena samucchedavimokkhenāti dvīhi vimuccanabhāgehi, arūpasamāpattiyā rūpakāyato, maggena nāmakāyatoti dvīhi vimuccitabbabhāgehi ca vimutto. Tenāha ‘‘arūpasamāpattiyā’’tiādi. Vimuttoti hi kilesehi vimutto, vimuccanto ca kilesānaṃ vikkhambhanasamucchindanehi kāyadvayato vimuttoti ayamettha attho. Gāthāya ca ākiñcaññāyatanalābhino upasivabrāhmaṇassa bhagavatā ‘‘nāmakāyā vimutto’’ti ubhatobhāgavimutto muni akkhāto. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti ‘‘asukaṃ nāma disaṃ gato’’ti vohāraṃ na gacchati. Evaṃ muni nāmakāyā vimuttoti evaṃ arūpaṃ upapanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto, tattha ca catutthamaggaṃ nibbattetvā nāmakāyassa pariññātattā puna nāmakāyāpi vimutto. Ubhatobhāgavimutto khīṇāsavo hutvā anupādāya parinibbānasaṅkhātaṃ atthaṃ paleti na upeti saṅkhaṃ, ‘‘khattiyo brāhmaṇo’’ti evaṃ ādikaṃ samaññaṃ na gacchatīti attho.

‘‘Aññatarato vuṭṭhāyā’’ti idaṃ kiṃ ākāsānañcāyatanādīsu aññataralābhīvasena vuttaṃ, udāhu sabbāruppalābhīvasenāti yathicchasi, tathā hotu, yadi sabbāruppalābhīvasena vuttaṃ, na koci virodho. Atha tattha aññataralābhīvasena vuttaṃ, ‘‘yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjatī’’tiādivacanena virujjheyyāti? Yasmā arūpāvacarajjhānesu ekassāpi lābhī ‘‘aṭṭhavimokkhalābhī’’ tveva vuccati aṭṭhavimokkhe ekadesassāpi taṃnāmadānasamatthatāsambhavato. Ayañhi aṭṭhavimokkhasamaññā samudāye viya tadekadesepi niruḷhāpattisamaññā viyāti. Tena vuttaṃ ‘‘ākāsānañcāyatanādīsu aññatarato vuṭṭhāyā’’ti. ‘‘Pañcavidho hotī’’ti vatvā chabbidhataṃpissa keci parikappenti, taṃ tesaṃ matimattaṃ, nicchitovāyaṃ pañho pubbācariyehīti dassetuṃ ‘‘keci panā’’tiādi vuttaṃ. Tattha kecīti uttaravihāravāsino, sārasamāsācariyā ca. Te hi ‘‘ubhatobhāgavimuttoti ubhayabhāgavimutto samādhivipassanāto’’ti vatvā rūpāvacarasamādhināpi samādhiparipanthato vimuttiṃ maññanti. Evaṃ rūpajjhānabhāgena, arūpajjhānabhāgena ca ubhato vimuttoti pāyasamāno. ‘‘Tādisamevā’’ti iminā yādisaṃ arūpāvacarajjhānaṃ kilesavikkhambhane, tādisaṃ rūpāvacaracatutthajjhānaṃ pīti imamatthaṃ ullaṅgeti. Tenāha ‘‘tasmā’’tiādi.

Ubhatobhāgavimuttapañhoti ubhatobhāgavimuttassa chabbidhataṃ nissāya uppannapañho. Vaṇṇanaṃ nissāyāti tassa padassa atthavacanaṃ nissāya. Cirenāti therassa aparabhāge cirena kālena. Vinicchayanti saṃsayachedakaṃ sanniṭṭhānaṃ patto. Taṃ pañhanti tamatthaṃ. Ñātuṃ icchito hi attho pañho. Na kenaci sutapubbanti kenaci kiñci na sutapubbaṃ, idaṃ atthajātanti adhippāyo. Kiñcāpi upekkhāsahagataṃ, kiñcāpi kilese vikkhambhetīti paccekaṃ kiñcāpi-saddo yojetabbo. Samudācaratīti pavattati. Tattha kāraṇamāha ‘‘ime hī’’tiādinā, tena rūpāvacarabhāvanato āruppabhāvanā savisesaṃ kilese vikkhambheti rūpavirāgabhāvanābhāvato, uparibhāvanābhāvato cāti dassetīti. Evañca katvā aṭṭhakathāyaṃ āruppabhāvanāniddese yaṃ vuttaṃ ‘‘tassevaṃ tasmiṃ nimitte punappunaṃ cittaṃ cārentassa nīvaraṇāni vikkhambhanti sati santiṭṭhatī’’tiādi, (visuddhi. 1.281) taṃ samatthataṃ hotīti. Idaṃ suttanti puggalapaññattipāṭhamāha (pu. pa. niddesa 27). Sabbañhi buddhavacanaṃ atthasūcanādiatthena suttanti vutto vāyamattho. Yaṃ pana tattha vattabbaṃ, taṃ heṭṭhā vuttameva. Aṭṭhannaṃ vimokkhānaṃ anulomādito samāpajjanena sātisayaṃ santānassa abhisaṅkhatattā, aṭṭhamañca uttamaṃ vimokkhaṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā aggamaggādhigamena ubhatobhāgavimuccanato ca imāya ubhatobhāgavimuttiyā sabbaseṭṭhatā veditāti daṭṭhabbā.

Mahānidānasuttavaṇṇanāya līnatthappakāsanā.

3. Mahāparinibbānasuttavaṇṇanā

131. Pūjanīyabhāvato, buddhasampadañca pahāya pavattatā mahantañca taṃ parinibbānañcāti mahāparinibbānaṃ; savāsanappahānato mahantaṃ kilesakkhayaṃ nissāya pavattaṃ parinibbānantipi mahāparinibbānaṃ; mahatā kālena mahatā vā guṇarāsinā sādhitaṃ parinibbānantipi mahāparinibbānaṃ; mahantabhāvāya, dhātūnaṃ bahubhāvāya parinibbānantipi mahāparinibbānaṃ; mahato lokato nissaṭaṃ parinibbānantipi mahāparinibbānaṃ; sabbalokāsādhāraṇattā buddhānaṃ sīlādiguṇehi mahato buddhassa bhagavato parinibbānantipi mahāparinibbānaṃ; mahati sāsane patiṭṭhite parinibbānantipi mahāparinibbānanti buddhassa bhagavato parinibbānaṃ vuccati, tappaṭisaṃyuttaṃ suttaṃ mahāparinibbānasuttaṃ. Gijjhā ettha vasantīti gijjhaṃ, gijjhaṃ kūṭaṃ etassāti gijjhakūṭo, gijjhaṃ viya vā gijjhaṃ, kūṭaṃ, taṃ etassāti gijjhakūṭo, pabbato, tasmiṃ gijjhakūṭe. Tenāha ‘‘gijjhā’’tiādi. Abhiyātukāmoti ettha abhi-saddo abhibhavanattho, ‘‘abhivijānātū’’tiādīsu (dī. ni. 2.244; 3.85; ma. ni. 3.256) viyāti āha ‘‘abhibhavanatthāya yātukāmo’’ti. Vajjirājānoti ‘‘vajjetabbā ime’’tiādito pavattaṃ vacanaṃ upādāya ‘‘vajjī’’ti laddhanāmā rājāno, vajjīraṭṭhassa vā rājāno vajjirājāno. Vajjiraṭṭhassa pana vajjisamaññā tannivāsirājakumāravasena veditabbā. Rājiddhiyāti rājabhāvānugatena sabhāvena. So pana sabhāvo nesaṃ gaṇarājūnaṃ mitho sāmaggiyā loke pākaṭo, ciraṭṭhāyī ca ahosīti ‘‘samaggabhāvaṃ kathesī’’ti vuttaṃ. Anu anu taṃsamaṅgino bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, patāpo, so pana nesaṃ patāpo hatthiassādivāhanasampattiyā, tattha ca susikkhitabhāvena loke pākaṭo jātoti ‘‘etena…pe… kathesī’’ti vuttaṃ. Tāḷacchiggalenāti kuñcikāchiddena. Asananti saraṃ. Atipātayissantīti atikkāmenti. Poṅkhānupoṅkhanti poṅkhassa anupoṅkhaṃ, purimasarassa poṅkhapadānugatapoṅkhaṃ itaraṃ saraṃ katvāti attho. Avirādhitanti avirajjhitaṃ. Ucchindissāmīti ummūlanavasena kulasantatiṃ chindissāmi. Ayanaṃ vaḍḍhanaṃ ayo, tappaṭikkhepena anayoti āha ‘‘avaḍḍhiyā etaṃ nāma’’nti. Vikkhipatīti vidūrato khipati, apanetīti attho.

Gaṅgāyanti gaṅgāsamīpe. Paṭṭanagāmanti sakaṭapaṭṭanagāmaṃ. Āṇāti āṇā vattati. Aḍḍhayojananti ca tasmiṃ paṭṭane aḍḍhayojanaṭṭhānavāsino sandhāya vuttaṃ. Tatrāti tasmiṃ paṭṭane. Balavāghātajātoti uppannabalavakodho.

Meti mayhaṃ. Gatenāti gamanena.

Rājaaparihāniyadhammavaṇṇanā

134. Sītaṃ vā uṇhaṃ vā natthi, tāyaṃ velāyaṃ puññānubhāvena buddhānaṃ sabbakālaṃ samasītuṇhāva utu hoti, taṃ sandhāya tathā vuttaṃ. Abhiṇhaṃ sannipātāti niccasannipātā, taṃ pana niccasannipātataṃ dassetuṃ ‘‘divasassā’’tiādi vuttaṃ. Sannipātabahulāti pacurasannipātā. Vosānanti saṅkocaṃ. ‘‘Yāvakīva’’nti ekamevetaṃ padaṃ aniyamato parimāṇavācī, kālo cettha adhippetoti āha ‘‘yattakaṃ kāla’’nti. ‘‘Vuddhiyevā’’tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ ‘‘abhiṇhaṃ asannipatantā hī’’tiādi vuttaṃ. Ākulāti khubhitā, na pasannā. Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.

Sannipātabheriyāti sannipātārocanabheriyā. Aḍḍhabhuttā vāti sāmibhuttā ca. Osīdamāneti hāyamāne.

Pubbe akatanti pubbe anibbattaṃ. Suṅkanti bhaṇḍaṃ gahetvā gacchantehi pabbatakhaṇḍa nadītitthagāmadvārādīsu rājapurisānaṃ dātabbabhāgaṃ. Balinti nipphannasassādito chabhāgaṃ, sattabhāgantiādinā laddhakaraṃ. Daṇḍanti dasavīsatikahāpaṇādikaṃ aparādhānurūpaṃ gahetabbadhanadaṇḍaṃ. Vajjidhammanti vajjirājadhammaṃ. Idāni apaññattapaññāpanādīsu tappaṭikkhepa ādīnavānisaṃse vitthārato dassetuṃ ‘‘tesaṃ apaññatta’’ntiādi vuttaṃ. Pāricariyakkhamāti upaṭṭhānakkhamā.

Kulabhogaissariyādivasena mahatī mattā pamāṇaṃ etesanti mahāmattā, nītisatthavihite vinicchaye ṭhapitā mahāmattā vinicchayamahāmattā, tesaṃ. Dentīti niyyātenti. Sace coroti evaṃsaññino sace honti. Pāpabhīrutāya attanā kiñci avatvā. Daṇḍanītisaññite vohāre niyuttāti vohārikā, ye ‘‘dhammaṭṭhā’’ti vuccanti. Suttadharā nītisuttadharā, īdise vohāravinicchaye niyametvā ṭhapitā. Paramparābhatesu aṭṭhasu kulesu jātā agatigamanaviratā aṭṭhamahallakapurisā aṭṭhakulikā.

Sakkāranti upakāraṃ. Garubhāvaṃ paccupaṭṭhapetvāti ‘‘ime amhākaṃ garuno’’ti tattha garubhāvaṃ pati pati upaṭṭhapetvā. Mānentīti sammānenti, taṃ pana sammānanaṃ tesu nesaṃ attamanatāpubbakanti āha ‘‘manena piyāyantī’’ti. Nipaccakāranti paṇipātaṃ. Dassentīti ‘‘ime amhākaṃ pitāmahā, mātāmahā’’tiādinā nīcacittā hutvā garucittākāraṃ dassenti. Sandhāretunti sambandhaṃ avicchinnaṃ katvā ghaṭetuṃ.

Pasayhākārassāti balakkārassa. Kāmaṃ vuddhiyā pūjanīyatāya ‘‘vuddhihāniyo’’ti vuttaṃ, attho pana vuttānukkameneva yojetabbo, pāḷiyaṃ vā yasmā ‘‘vuddhiyeva pāṭikaṅkhā, no parihānī’’ti vuttaṃ, tasmā tadanukkamena ‘‘vuddhihāniyo’’ti vuttaṃ.

Vipaccituṃ aladdhokāse pāpakamme, tassa kammassa vipāke vā anavasarova devatopasaggo, tasmiṃ pana laddhokāse siyā devatopasaggassa avasaroti āha ‘‘anuppannaṃ…pe… vaḍḍhentī’’ti. Eteneva anuppannaṃ sukhanti etthāpi attho veditabbo. ‘‘Balakāyassa diguṇatiguṇatādassanaṃ, paṭibhayabhāvadassana’’nti evaṃ ādinā devatānaṃ saṅgāmasīse sahāyatā veditabbā.

Anicchitanti aniṭṭhaṃ. Āvaraṇatoti nisedhanato. Yassa dhammato anapetā dhammiyāti idha ‘‘dhammikā’’ti vuttā. Migasūkarādighātāya sunakhādīnaṃ kaḍḍhitvā vanacaraṇaṃ vājo, migavā, tattha niyuttā, te vā vājenti nentīti vājikā, migavadhacārino. Cittappavattiṃ pucchati. Kāyikavācasikapayogena hi sā loke pākaṭā pakāsabhūtāti.

135. Devāyatanabhāvena citattā, lokassa cittīkāraṭṭhānattā ca cetiyaṃ ahosi.

Kāmaṃkāravasena kiñcipi na karaṇīyāti akaraṇīyā. Kāmaṃkāro pana hatthagatakaraṇavasenāti āha ‘‘aggahetabbāti attho’’ti. Abhimukhayuddhenāti abhimukhaṃ ujukameva saṅgāmakaraṇena. Upalāpanaṃ sāmaṃ dānañcāti dassetuṃ ‘‘ala’’ntiādi vuttaṃ. Bhedopi idha upāyo evāti vuttaṃ ‘‘aññatra mithubhedāyā’’ti. Yuddhassa pana anupāyatā pageva pakāsitā. Idanti ‘‘aññatra upalāpanāya, aññatra mithubhedā’’ti ca idaṃ vacanaṃ. Kathāya nayaṃ labhitvāti ‘‘yāvakīvañca…pe… no parihānī’’ti imāya bhagavato kathāya nayaṃ upāyaṃ labhitvā.

Anukampāyāti vajjirājesu anuggahena. Assāti bhagavato.

Kathanti vajjīhi saddhiṃ kātabbayuddhakathaṃ. Ujuṃ karissāmīti paṭirājāno ānetvā pākāraparikhānaṃ aññathābhāvāpādanena ujubhāvaṃ karissāmi.

Patiṭṭhitaguṇoti patiṭṭhitācariyaguṇo. Issarā sannipatantu, mayaṃ anissarā, tattha gantvā kiṃ karissāmāti licchavino na sannipatiṃsūti yojanā. Sūrā sannipatantūti etthāpi eseva nayo.

Balabherinti yuddhāya balakāyassa uṭṭhānabheriṃ.

Bhikkhuaparihāniyadhammavaṇṇanā

136. Aparihānāya hitāti aparihāniyā, na parihāyanti etehīti vā aparihāniyā, te pana yasmā aparihāniyā kārakā nāma honti, tasmā vuttaṃ ‘‘aparihānikare’’ti. Yasmā pana te parihānikarānaṃ ujupaṭipakkhabhūtā, tasmā āha ‘‘vuddhihetubhūte’’ti. Yasmā bhagavato desanā uparūpari ñāṇālokaṃ pasādentī sattānaṃ hadayandhakāraṃ vidhamati, pakāsetabbe ca atthe hatthatale āmalakaṃ viya suṭṭhutaraṃ pākaṭe katvā dasseti, tasmā vuttaṃ ‘‘candasahassaṃ…pe… kathayissāmī’’ti.

Yasmā bhagavā ‘‘tassa brāhmaṇassa sammukhā vajjīnaṃ abhiṇhasannipātādipaṭipattiṃ kathentoyeva ayaṃ aparihāniyakathā aniyyānikā vaṭṭanissitā, mayhaṃ pana sāsane tathārūpī kathā kathetabbā, sā hoti niyyānikā vivaṭṭanissitā, yāya sāsanaṃ mayhaṃ parinibbānato parampi addhaniyaṃ assa ciraṭṭhitika’’nti cintesi, tasmā bhikkhū sannipātāpetvā tesaṃ aparihāniye dhamme desento teneva niyāmena desesi. Tena vuttaṃ ‘‘idaṃ vajjisattake vuttasadisamevā’’ti. Evaṃ saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘idhāpi cā’’tiādimāha. Tattha ‘‘tato’’tiādi disāsu āgatasāsane vuttaṃ taṃ kathanaṃ. Vihārasīmā ākulā yasmā, tasmā uposathapavāraṇā ṭhitā.

Olīyamānakoti pāḷito, atthato ca vinassamāno. Ukkhipāpentāti paguṇabhāvakaraṇena, atthasaṃvaṇṇanena ca paggaṇhantā.

Sāvatthiyaṃ bhikkhū viya pācittiyaṃ desāpetabboti (pārā. 565 vitthāravatthu). Vajjiputtakā viya dasavatthudīpanena (cūḷava. 446 vitthāravatthu). ‘‘Gihigatānīti gihipaṭisaṃyuttānī’’ti vadanti. Gihīsu gatāni, tehi ñātāni gihigatāni. Dhūmakālo etassāti dhūmakālikaṃ citakadhūmavūpasamato paraṃ appavattanato.

Thirabhāvappattāti sāsane thirabhāvaṃ anivattitabhāvaṃ upagatā. Therakārakehīti therabhāvasādhakehi sīlādiguṇehi asekkhadhammehi. Bahū rattiyoti pabbajitā hutvā bahū rattiyo jānanti. Sīlādiguṇesu patiṭṭhāpanameva sāsane pariṇāyakatāti āha ‘‘tīsu sikkhāsu pavattentī’’ti.

Ovādaṃ na denti abhājanabhāvato. Paveṇīkathanti ācariyaparamparābhataṃ sammāpaṭipattidīpanaṃ dhammakathaṃ. Sārabhūtaṃ dhammapariyāyanti samathavipassanāmaggaphalasampāpanena sārabhūtaṃ bojjhaṅgakosallaanuttarasītībhāvaadhicittasuttādidhammatantiṃ.

Punabbhavadānaṃ punabbhavo uttarapadalopena. Itareti ye na paccayavasikā na āmisacakkhukā, te na gacchanti taṇhāya vasaṃ.

Āraññakesūti araññabhāgesu araññapariyāpannesu. Nanu yattha katthacipi taṇhā sāvajjā evāti codanaṃ sandhāyāha ‘‘gāmantasenāsanesu hī’’tiādi, tena ‘‘anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato’’ti ettha vuttasinehādayo viya āraññakesu senāsanesu sālayatā sevitabbapakkhiyā evāti dasseti.

Attanāvāti sayameva, tena parehi anussāhitānaṃ saraseneva anāgatānaṃ pesalānaṃ bhikkhūnaṃ āgamanaṃ, āgatānañca phāsuvihāraṃ paccāsisantīti dasseti. Iminā nīhārenāti imāya paṭipattiyā. Aggahitadhammaggahaṇanti aggahitassa pariyattidhammassa uggahaṇaṃ. Gahitasajjhāyakaraṇanti uggahitassa suṭṭhu atthacintanaṃ. Cintanattho hi sajjhāyasaddo.

Entīti upagacchanti. Nisīdanti āsanapaññāpanādinā.

137. Āramitabbaṭṭhena kammaṃ ārāmo. Kamme ratā, na ganthadhure, vāsadhure vāti kammaratā, anuyuttāti tapparabhāvena punappunaṃ pasutā. Iti kātabbakammanti taṃ taṃ bhikkhūnaṃ kātabbaṃ uccāvacakammaṃ cīvaravicāraṇādi. Tenāha ‘‘seyyathida’’ntiādi. Upatthambhananti dupaṭṭatipaṭṭādikaraṇaṃ. Tañhi paṭhamapaṭalādīnaṃ upatthambhanakāraṇattā tathā vuttaṃ. Yadi evaṃ kathaṃ ayaṃ kammarāmatā paṭikkhittāti āha ‘‘ekacco hī’’tiādi.

Karonto yevāti yathāvuttatiracchānakathaṃ kathentoyeva. Atiracchānakathābhāvepi tassa tattha tapparabhāvadassanatthaṃ avadhāraṇavacanaṃ. Pariyantakārīti sapariyantaṃ katvā vattā. ‘‘Pariyantavatiṃ vācaṃ bhāsitā’’ti (dī. ni. 1.9, 194) hi vuttaṃ. Appabhasso vāti parimitakathoyeva ekantena kathetabbasseva kathanato. Samāpattisamāpajjanaṃ ariyo tuṇhībhāvo.

Niddāyatiyevāti niddokkamane anādīnavadassī niddāyatiyeva. Iriyāpathaparivattanādinā na naṃ vinodeti.

Evaṃ saṃsaṭṭho vāti vuttanayena gaṇasaṅgaṇikāya saṃsaṭṭho eva viharati.

Dussīlā pāpicchā nāmāti sayaṃ nissīlā asantaguṇasambhāvanicchāya samannāgatattā pāpā lāmakā icchā etesanti pāpicchā.

Pāpapuggalehi mettikaraṇato pāpamittā. Tehi sadā saha pavattanena pāpasahāyā. Tattha ninnatādinā tadadhimuttatāya pāpasampavaṅkā.

138. Saddhā etesaṃ atthīti saddhāti āha ‘‘saddhāsampannā’’ti. Āgamanīyapaṭipadāya āgatasaddhā āgamanīyasaddhā, sā sātisayā mahābodhisattānaṃ paropadesena vinā saddheyyavatthuṃ aviparītato ogāhetvā adhimuccanatoti āha ‘‘sabbaññubodhisattānaṃ hotī’’ti. Saccapaṭivedhato āgatasaddhā adhigamasaddhā surabandhādīnaṃ (dī. ni. aṭṭha. 3.118; dha. pa. aṭṭha. 1.suppabuddhakuṭṭhivatthu; udā. aṭṭha. 43) viya. ‘‘Sammāsambuddho bhagavā’’tiādinā buddhādīsu uppajjanakapasādo pasādasaddhā mahākappinarājādīnaṃ (a. ni. aṭṭha. 1.1.231; dha. pa. aṭṭha. 1.mahākappinattheravatthu; theragā. aṭṭha. 2.mahākappinattheragāthāvaṇṇanā, vitthāro) viya. ‘‘Evameta’’nti okkantitvā pakkhanditvā saddahanavasena kappanaṃ okappanaṃ. Duvidhāpīti pasādasaddhāpi okappanasaddhāpi. Tattha pasādasaddhā aparaneyyarūpā hoti savanamattena pasīdanato. Okappanasaddhā saddheyyavatthuṃ ogāhetvā anupavisitvā ‘‘evameta’’nti paccakkhaṃ karontī viya pavattati. Tenāha ‘‘saddhādhimutto vakkalittherasadiso hotī’’ti. Tassa hīti okappanasaddhāya samannāgatassa. Hirī etassa atthīti hiri, hiri mano etesanti hirimanāti āha ‘‘pāpa…pe… cittā’’ti. Pāpato ottappenti ubbijjanti bhāyantīti ottappī.

Bahu sutaṃ suttageyyādi etenāti bahussuto, sutaggahaṇaṃ cettha nidassanamattaṃ dhāraṇaparicayaparipucchānupekkhanadiṭṭhinijjhānānaṃ pettha icchitabbattā. Savanamūlakattā vā tesampi taggahaṇeneva gahaṇaṃ daṭṭhabbaṃ. Atthakāmena pariyāpuṇitabbato, diṭṭhadhammikādipurisatthasiddhiyā pariyattabhāvato ca pariyatti, tīṇi piṭakāni. Saccappaṭivedho saccānaṃ paṭivijjhanaṃ. Tadapi bāhusaccaṃ yathāvuttabāhusaccakiccanipphattito. Pariyatti adhippetā saccapaṭivedhāvahena bāhusaccena bahussutabhāvassa idha icchitattā. Soti pariyattibahussuto. Catubbidho hoti pañcamassa pakārassa abhāvato. Sabbatthakabahussutoti nissayamuccanakabahussutādayo viya padesiko ahutvā piṭakattaye sabbatthakameva bāhusaccasabbhāvato sabbassa atthassa kāyanato kathanato sabbatthakabahussuto. Te idha adhippetā paṭipattipaṭivedhasaddhammānaṃ mūlabhūte pariyattisaddhamme suppatiṭṭhitabhāvato.

Āraddhanti paggahitaṃ. Taṃ pana duvidhampi vīriyārambhavibhāgena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha ekakāti ekākino, vūpakaṭṭhavihārinoti attho.

Pucchitvāti parato pucchitvā. Sampaṭicchāpetunti ‘‘tvaṃ asukanāmo’’ti vatvā tehi ‘‘āmā’’ti paṭijānāpetunti attho. Evaṃ cirakatādianussaraṇasamatthasatinepakkānaṃ appakasireneva satisambojjhaṅgabhāvanāpāripūriṃ gacchatīti dassanatthaṃ ‘‘evarūpe bhikkhū sandhāyā’’ti vuttaṃ. Tenevāha ‘‘apicā’’tiādi.

139. Bujjhati etāyāti ‘‘bodhī’’ti laddhanāmāya sammādiṭṭhiādidhammasāmaggiyā aṅgoti bojjhaṅgo, pasattho, sundaro vā bojjhaṅgo sambojjhaṅgo. Upaṭṭhānalakkhaṇoti kāyavedanācittadhammānaṃ asubhadukkhāniccānattabhāvasallakkhaṇasaṅkhātaṃ ārammaṇe upaṭṭhānaṃ lakkhaṇaṃ etassāti upaṭṭhānalakkhaṇo. Catunnaṃ ariyasaccānaṃ pīḷanādippakārato vicayo upaparikkhā lakkhaṇaṃ etassāti pavicayalakkhaṇo. Anuppannā kusalānuppādanādivasena cittassa paggaho paggaṇhanaṃ lakkhaṇaṃ etassāti paggahalakkhaṇo. Pharaṇaṃ vipphārikatā lakkhaṇaṃ etassāti pharaṇalakkhaṇo. Upasamo kāyacittapariḷāhānaṃ vūpasamanaṃ lakkhaṇaṃ etassāti upasamalakkhaṇo. Avikkhepo vikkhepaviddhaṃsanaṃ lakkhaṇaṃ etassāti avikkhepalakkhaṇo. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭattā ajjhupekkhanaṃ paṭisaṅkhānaṃ lakkhaṇaṃ etassāti paṭisaṅkhānalakkhaṇo.

Catūhi kāraṇehīti satisampajaññaṃ, muṭṭhassatipuggalaparivajjanā, upaṭṭhitassatipuggalasevanā, tadadhimuttatāti imehi catūhi kāraṇehi. Chahi kāraṇehīti paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, tadadhimuttatāti imehi chahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ pana ‘‘sattahi kāraṇehī’’ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) vakkhati, taṃ gambhīrañāṇacariyāpaccavekkhaṇāti imaṃ kāraṇaṃ pakkhipitvā veditabbaṃ. Navahi kāraṇehīti apāyabhayapaccavekkhaṇā, gamanavīthipaccavekkhaṇā, piṇḍapātassa apacāyanatā, dāyajjamahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, sabrahmacārīmahattapaccavekkhaṇā, kusītapuggalaparivajjanā, āraddhavīriyapuggalasevanā, tadadhimuttatāti imehi navahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana ānisaṃsadassāvitā, jātimahattapaccavekkhaṇāti imehi saddhiṃ ‘‘ekādasā’’ti vakkhati. Dasahi kāraṇehīti buddhānussati, dhammānussati, saṅghasīlacāgadevatāupasamānussati, lūkhapuggalaparivajjanā, siniddhapuggalasevanā, tadadhimuttatāti imehi dasahi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana pasādaniyasuttantapaccavekkhaṇāya saddhiṃ ‘‘ekādasā’’ti vakkhati. Sattahi kāraṇehīti paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāyapuggalasevanatā, tadadhimuttatāti imehi sattahi. Dasahi kāraṇehīti vatthuvisadakiriyā, indriyasamattapaṭipādanā, nimittakusalatā, samaye cittassa paggahaṇaṃ, samaye cittassa niggahaṇaṃ, samaye cittassa sampahaṃsanaṃ, samaye cittassa ajjhupekkhanaṃ, asamāhitapuggalaparivajjanaṃ, samāhitapuggalasevanaṃ, tadadhimuttatāti imehi dasahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana ‘‘jhānavimokkhapaccavekkhaṇā’’ti iminā saddhiṃ ‘‘ekādasahī’’ti vakkhati. Pañcahi kāraṇehīti sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanā, sattasaṅkhāramajjhattapuggalasevanā, tadadhimuttatāti imehi pañcahi kāraṇehi. Yaṃ panettha vattabbaṃ, taṃ mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) āgamissati. Kāmaṃ bodhipakkhiyadhammā nāma nippariyāyato ariyamaggasampayuttā eva niyyānikabhāvato. Suttantadesanā nāma pariyāyakathāti ‘‘iminā vipassanā…pe… kathesī’’ti vuttaṃ.

140. Tebhūmake saṅkhāre ‘‘aniccā’’ti anupassati etāyāti aniccānupassanā, tathā pavattā vipassanā, sā pana yasmā attanā sahagatasaññāya bhāvitāya vibhāvitā eva hotīti vuttaṃ ‘‘aniccānupassanāya saddhiṃ uppannasaññā’’ti. Saññāsīsena vāyaṃ vipassanāya eva niddeso. Anattasaññādīsupi eseva nayo. Lokiyavipassanāpi honti, yasmā ‘‘anicca’’ntiādinā tā pavattantīti. Lokiyavipassanāpīti pi-saddena missakāpettha santīti atthato āpannanti atthāpattisiddhamatthaṃ niddhāretvā sarūpato dassetuṃ ‘‘virāgo’’tiādi vuttaṃ. Tattha āgatavasenāti tathā āgatapāḷivasena ‘‘virāgo nirodho’’ti hi tattha nibbānaṃ vuttanti idha ‘‘virāgasaññā, nirodhasaññā’’ti vuttasaññā nibbānārammaṇāpi siyuṃ. Tena vuttaṃ ‘‘dve lokuttarāpi hontī’’ti.

141. Mettā etassa atthīti mettaṃ, cittaṃ. Taṃsamuṭṭhānaṃ kāyakammaṃ mettaṃ kāyakammaṃ. Esa nayo sesadvayepi. Imānipi mettākāyakammādīni bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato. Yathā pana bhikkhūsupi labbhanti, evaṃ gihīsupi labbhanti catuparisasādhāraṇattāti taṃ dassento ‘‘bhikkhūnañhī’’tiādimāha. Kāmaṃ ādibrahmacariyakadhammassavanenapi mettākāyakammāni labbhanti, nippariyāyato pana cārittadhammassavanena ayamattho icchitoti dassento ‘‘ābhisamācārikadhammapūraṇa’’nti āha. Tepiṭakampi buddhavacanaṃ paripucchanaatthakathanavasena pavattiyamānaṃ hitajjhāsayena pavattitabbato.

Āvīti pakāsaṃ, pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti appakāsaṃ, appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa paccakkhābhāvatoti āha ‘‘parammukhā’’ti. Sahāyabhāvagamanaṃ tesaṃ purato. Ubhayehīti navakehi, therehi ca.

Paggayhāti paggaṇhitvā uccaṃ katvā.

Kāmaṃ mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā, pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā, mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti.

Lābhasaddo kammasādhano ‘‘lābhāvata, lābho laddho’’tiādīsu viya, so cettha ‘‘dhammaladdhā’’ti vacanato atītakālikoti āha ‘‘cīvarādayo laddhapaccayā’’ti. Dhammato āgatāti dhammikā. Tenāha ‘‘dhammaladdhā’’ti. Imameva hi atthaṃ dassetuṃ ‘‘kuhanādī’’tiādi vuttaṃ. Cittena vibhajanapubbakaṃ kāyena vibhajananti mūlameva dassetuṃ ‘‘evaṃ cittena vibhajana’’nti vuttaṃ, tena cittuppādamattenapi paṭivibhāgo na kātabboti dasseti. Appaṭivibhattanti bhāvanapuṃsakaniddeso, appaṭivibhattaṃ vā lābhaṃ bhuñjatīti kammaniddeso eva.

Taṃ taṃ neva gihīnaṃ deti attano ājīvasodhanatthaṃ. Na attanā bhuñjatīti attanāva na paribhuñjati ‘‘mayhaṃ asādhāraṇabhogitā mā hotū’’ti. ‘‘Paṭiggaṇhanto ca…pe… passatī’’ti iminā tassa lābhassa tīsupi kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. ‘‘Paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotū’’ti iminā paṭiggahaṇakālo dassito, ‘‘gahetvā…pe… passatī’’ti iminā paṭiggahitakālo, tadubhayaṃ pana tādisena pubbābhogena vinā na hotīti atthasiddho purimakālo. Tayidaṃ paṭiggahaṇato pubbe vassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahessāmī’’ti. Paṭiggaṇhantassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī’’ti. Paṭiggahetvā hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahitaṃ mayā’’ti evaṃ tilakkhaṇasampannaṃ katvā laddhalābhaṃ osānalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī, appaṭivibhattabhogī ca hoti.

Imaṃ pana sāraṇīyadhammanti imaṃ catutthaṃ saritabbayuttadhammaṃ. Na hi…pe… gaṇhanti, tasmā sādhāraṇabhogitā eva dussīlassa natthīti ārambhopi tāva na sambhavati, kuto pūraṇanti adhippāyo. ‘‘Parisuddhasīlo’’ti iminā lābhassa dhammikabhāvaṃ dasseti. ‘‘Vattaṃ akhaṇḍento’’ti iminā appaṭivibhattabhogitaṃ, sādhāraṇabhogitañca dasseti. Sati pana tadubhaye sāraṇīyadhammo pūrito eva hotīti āha ‘‘pūretī’’ti. ‘‘Odissakaṃ katvā’’ti etena anodissakaṃ katvā pituno, ācariyupajjhāyādīnaṃ vā therāsanato paṭṭhāya dentassa sāraṇīyadhammoyeva hotīti. Sāraṇīyadhammo panassa na hotīti paṭijagganaṭṭhāne odissakaṃ katvā dinnattā. Tenāha ‘‘palibodhajagganaṃ nāma hotī’’tiādi. Yadi evaṃ sabbena sabbaṃ sāraṇīyadhammapūrakassa odissakadānaṃ na vaṭṭatīti? No na vaṭṭati yuttaṭṭhāneti dassento ‘‘tena panā’’tiādimāha. Gilānādīnaṃ odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ ‘‘asukassa na dassāmī’’ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭivibhāgo. Tenāha ‘‘avasesa’’ntiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti, tañca kho karuṇāyanavasena, na vattapūraṇavasena.

Susikkhitāyāti sāraṇīyadhammapūraṇavidhimhi suṭṭhu sikkhitāya, sukusalāyāti attho. Idāni tassā kosallaṃ dassetuṃ ‘‘susikkhitāya hī’’tiādi vuttaṃ. ‘‘Dvādasahi vassehi pūrati, na tato ora’’nti iminā tassa duppūraṇaṃ dasseti. Tathā hi so mahapphalo mahānisaṃso, diṭṭhadhammikehipi tāva garutarehi phalānisaṃsehi ca anugato. Taṃsamaṅgī ca puggalo visesalābhī ariyapuggalo viya loke acchariyabbhutadhammasamannāgato hoti. Tathā hi so duppajahaṃ dānamayassa, sīlamayassa ca puññassa paṭipakkhadhammaṃ sudūre vikkhambhitaṃ katvā suvisuddhena cetasā loke pākaṭo paññāto hutvā viharati, tassimamatthaṃ byatirekato, anvayato ca vibhāvetuṃ ‘‘sace hī’’tiādi vuttaṃ, taṃ suviññeyyameva.

Idāni ye samparāyike, diṭṭhadhammike ca ānisaṃse dassetuṃ ‘‘eva’’ntiādi vuttaṃ. Neva issā, na macchariyaṃ hoti cirakālabhāvanāya vidhutabhāvato. Manussānaṃ piyo hoti pariccāgasīlatāya visuddhattā. Tenāha ‘‘dadaṃ piyo hoti bhajanti naṃ bahū’’tiādi (a. ni. 5.34). Sulabhapaccayo hoti dānavasena uḷārajjhāsayānaṃ paccayalābhassa idhānisaṃsabhāvato dānassa. Pattagataṃ assa diyyamānaṃ na khīyati pattagatavasena dvādasavassikassa mahāpattassa avicchedena pūritattā. Aggabhaṇḍaṃ labhati devasikaṃ dakkhiṇeyyānaṃ aggato paṭṭhāya dānassa dinnattā. Bhayevā…pe… āpajjanti deyyapaṭiggāhakavikappaṃ akatvā attani nirapekkhacittena cirakālaṃ dānapūratāya pasāditacittattā.

Tatrāti tesu ānisaṃsesu vibhāvetabbesu. Imāni taṃ dīpanāni vatthūni kāraṇāni. Alabhantāpīti amahāpuññatāya na lābhino samānāpi. Bhikkhācāramaggasabhāganti sabhāgaṃ tabbhāgiyaṃ bhikkhācāramaggaṃ jānanti.

Anuttarimanussadhammattā, therānaṃ saṃsayavinodanatthañca ‘‘sāraṇīyadhammo me bhante pūrito’’ti āha. Tathā hi dutiyavatthusmimpi therena attā pakāsito. Manussānaṃ piyatāya, sulabhapaccayatāyapi idaṃ vatthumeva. Pattagatākhīyanassa pana visesaṃ vibhāvanato ‘‘idaṃ tāva…pe… ettha vatthu’’nti vuttaṃ.

Giribhaṇḍamahāpūjāyāti cetiyagirimhi sakalalaṅkādīpe, yojanappamāṇe samudde ca nāvāsaṅghāṭādike ṭhapetvā dīpapupphagandhādīhi kariyamānamahāpūjāyaṃ. Pariyāyenapīti lesenapi. Anucchavikanti sāraṇīyadhammapūraṇatopi idaṃ yathābhūtappavedanaṃ tumhākaṃ anucchavikanti attho.

Anārocetvāva palāyiṃsu corabhayena. ‘‘Attano dujjīvikāyā’’ti ca vadanti.

Vaṭṭissatīti kappissati. Therī sāraṇīyadhammapūrikā ahosi, therassa pana sīlatejeneva devatā ussukkaṃ āpajji.

Natthi etesaṃ khaṇḍanti akhaṇḍāni. Taṃ pana nesaṃ khaṇḍaṃ dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādi antā veditabbā. Tenāha ‘‘sattasū’’tiādi. Anupasampannasīlānaṃ pana samādānakkamenapi ādi antā labbhanti. Pariyante chinnasāṭako viyāti vatthante, dasante vā chinnavatthaṃ viya, visadisūdāharaṇaṃ cetaṃ ‘‘akhaṇḍānī’’ti imassa adhigatattā. Evaṃ sesānipi udāharaṇāni. Khaṇḍitabhinnatā khaṇḍaṃ, taṃ etassa atthīti khaṇḍaṃ, sīlaṃ. ‘‘Chidda’’ntiādīsupi eseva nayo. Vemajjhe bhinnaṃ vinivijjhanavasena visabhāgavaṇṇena gāvī viyāti sambandho. Sabalarahitāni asabalāni. Tathā akammāsāni. Sīlassa taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ. Yasmā ca taṃsamaṅgīpuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Tenevāha ‘‘bhujissabhāvakāraṇato bhujissānī’’ti. Suparisuddhabhāvena pāsaṃsattā viññupasatthāni. Imināhaṃ sīlena devo vā bhaveyyaṃ, devaññataro vā, tattha ‘‘nicco dhuvo sassato’’ti, ‘‘sīlena suddhī’’ti ca evaṃ ādinā taṇhādiṭṭhīhi aparāmaṭṭhattā. ‘‘Ayaṃ te sīlesu doso’’ti catūsupi vipattīsu yāya kāyaci vipattiyā dassanena parāmaṭṭhuṃ anuddhaṃsetuṃ. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

Samānabhāvūpagatasīlāti sīlasampattiyā samānabhāvaṃ upagatasīlā sabhāgavuttikā. Kāmaṃ puthujjanānañca catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikaṃ, idaṃ ekantikaṃ niyatabhāvatoti āha ‘‘natthi maggasīle nānatta’’nti. Taṃ sandhāyetaṃ vuttanti maggasīlaṃ sandhāya etaṃ ‘‘yāni tāni sīlānī’’tiādi vuttaṃ.

Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti maggasammādiṭṭhi. Niddosāti nidhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati nigacchati. Sayaṃ niyyantasseva hi ‘‘taṃsamaṅgīpuggalaṃ vaṭṭadukkhato niyyāpetī’’ti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjanakassāti attho. Samānadiṭṭhibhāvanti sadisadiṭṭhibhāvaṃ saccasampaṭivedhena abhinnadiṭṭhibhāvaṃ. Vuddhiyevāti ariyavinaye guṇehi vuḍḍhiyeva, no parihānīti ayaṃ aparihāniyadhammadesanā attanopi sāsanassa addhaniyataṃ ākaṅkhantena bhagavatā idha desitā.

142. Āsannaparinibbānattāti katipayamāsādhikena saṃvaccharamattena parinibbānaṃ bhavissatīti katvā vuttaṃ. Etaṃyevāti ‘‘iti sīla’’ntiādikaṃyeva iti sīlanti ettha iti-saddo pakārattho, parimāṇattho ca ekajjhaṃ katvā gahitoti āha ‘‘evaṃ sīlaṃ ettakaṃ sīla’’nti. Evaṃ sīlanti evaṃ pabhedaṃ sīlaṃ. Ettakanti etaṃ paramaṃ, na ito bhiyyo. Catupārisuddhisīlanti maggassa sambhārabhūtaṃ lokiyacatupārisuddhisīlaṃ. Cittekaggatā samādhīti etthāpi eseva nayo. Yasmiṃ sīle ṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti (ma. ni. 3.431; kathā. 874) evaṃ vuttasīle patiṭṭhāya. Esoti maggaphalasamādhi. Paribhāvitoti tena sīlena sabbaso bhāvito sambhāvito. Mahapphalo hoti mahānisaṃsoti maggasamādhi tāva sāmaññaphalehi mahapphalo, vaṭṭadukkhavūpasamena mahānisaṃso. Itaro paṭippassaddhippahānena mahapphalo, nibbutisukhuppattiyā mahānisaṃso. Yamhi samādhimhi ṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte pādakajjhānasamādhimhi ceva vuṭṭhānagāminisamādhimhi ca ṭhatvā. ti maggaphalapaññā. Tena paribhāvitāti tena yathāvuttasamādhinā sabbaso bhāvitā paribhāvitā. Mahapphalamahānisaṃsatā samādhimhi vuttanayena veditabbā. Api ca te bojjhaṅgamaggaṅgajhānaṅgappabhedahetutāya mahapphalā sattadakkhiṇeyyapuggalavibhāgahetutāya mahānisaṃsāti veditabbā. Yāya paññāya ṭhatvāti yāyaṃ vipassanāpaññāyaṃ, samādhivipassanāpaññāyaṃ vā ṭhatvā. Samathayānikassa hi samādhisahagatāpi paññā maggādhigamāya visesapaccayo hotiyeva. Sammadevāti suṭṭhuyeva yathā āsavānaṃ lesopi nāvasissati, evaṃ sabbaso āsavehi vimuccati. Aggamaggakkhaṇañhi sandhāyetaṃ vuttaṃ.

143. Lokiyatthasaddānaṃ viya abhiranta-saddassa siddhi daṭṭhabbā. Abhirantaṃ abhirataṃ abhiratīti hi atthato ekaṃ. Abhiranta-saddo cāyaṃ abhirucipariyāyo, na assādapariyāyo. Assādavasena hi katthaci vasantassa assādavatthuvigamena siyā tassa tattha anabhirati, yadidaṃ khīṇāsavānaṃ natthi, pageva buddhānanti āha ‘‘buddhānaṃ…pe… natthī’’ti. Abhirativasena katthaci vasitvā tadabhāvato aññattha gamanaṃ nāma buddhānaṃ natthi. Veneyyavinayanatthaṃ pana katthaci vasitvā tasmiṃ siddhe veneyyavinayanatthameva tato aññattha gacchanti, ayamettha yathāruci. Āyāmāti ettha ā-saddo ‘‘āgacchā’’ti iminā samānatthoti āha ‘‘ehi yāmā’’ti. Ayāmāti pana pāṭhe a-kāro nipātamattaṃ. Santikāvacarattā theraṃ ālapati, na pana tadā satthu santike vasantānaṃ bhikkhūnaṃ abhāvato. Aparicchinnagaṇano hi tadā bhagavato santike bhikkhusaṅgho. Tenāha ‘‘mahatā bhikkhusaṅghena saddhi’’nti. Ambalaṭṭhikāgamananti ambalaṭṭhikāgamanapaṭisaṃyuttapāṭhamāha. Pāṭaligamaneti etthāpi eseva nayo. Uttānameva anantaraṃ, heṭṭhā ca saṃvaṇṇitarūpattā.

Sāriputtasīhanādavaṇṇanā

145. ‘‘Āyasmā sāriputto’’tiādi pāṭhajātaṃ. Sampasādanīyeti sampasādanīyasutte (dī. ni. 3.141) vitthāritaṃ porāṇaṭṭhakathāyaṃ, tasmā mayampi tattheva naṃ atthato vitthārayissāmāti adhippāyo.

Dussīlaādīnavavaṇṇanā

148. Āgantvā vasanti ettha āgantukāti āvasatho, tadeva agāranti āha ‘‘āvasathāgāranti āgantukānaṃ āvasathageha’’nti. Dvinnaṃ rājūnanti licchavirājamagadharājūnaṃ. Sahāyakāti sevakā. Kulānīti kuṭumbike. Santhatanti santhari, sabbaṃ santhari sabbasanthari, taṃ sabbasanthariṃ. Bhāvanapuṃsakaniddeso cāyaṃ. Tenāha ‘‘yathā sabbaṃ santhataṃ hoti, eva’’nti.

149. Dussīloti ettha du-saddo abhāvattho ‘‘duppañño’’tiādīsu (ma. ni. 1.449; a. ni. 5.10) viya, na garahatthoti āha ‘‘asīlo nissīlo’’ti. Bhinnasaṃvaroti ettha yo samādinnasīlo kenaci kāraṇena sīlabhedaṃ patto, so tāva bhinnasaṃvaro hoti. Yo pana sabbena sabbaṃ asamādinnasīlo ācārahīno, so kathaṃ bhinnasaṃvaro nāma hotīti? Sopi sādhusamācārassa parihāniyassa bheditattā bhinnasaṃvaro eva nāma. Vissaṭṭhasaṃvaro saṃvararahitoti hi vuttaṃ hoti.

Taṃ taṃ sippaṭṭhānaṃ. Māghātakāleti ‘‘mā ghātetha pāṇino’’ti evaṃ māghātāti ghosanaṃ ghositadivase.

Abbhuggacchati pāpako kittisaddo.

Ajjhāsayena maṅku hotiyeva vippaṭisāribhāvato.

Tassāti dussīlassa. Samādāya pavattiṭṭhānanti uṭṭhāya samuṭṭhāya katakāraṇaṃ. Āpāthaṃ āgacchatīti taṃ manaso upaṭṭhāti. Ummīletvā idhalokanti ummīlanakāle attano puttadārādidassanavasena idha lokaṃ passati. Nimīletvā paralokanti nimīlanakāle gatinimittupaṭṭhānavasena paralokaṃ passati. Tenāha ‘‘cattāro apāyā’’tiādi. Pañcamapadanti ‘‘kāyassa bhedā’’tiādinā vutto pañcamo ādīnavakoṭṭhāso.

Sīlavantaānisaṃsavaṇṇanā

150. Vuttavipariyāyenāti vuttāya ādīnavakathāya vipariyāyena. ‘‘Appamatto taṃ taṃ kasivāṇijjādiṃ yathākālaṃ sampādetuṃ sakkotī’’tiādinā ‘‘pāsaṃsaṃ sīlamassa atthīti sīlavā. Sīlasampannoti sīlena samannāgato. Sampannasīlo’’ti evamādikaṃ pana atthavacanaṃ sukaranti anāmaṭṭhaṃ.

151. Pāḷimuttakāyāti saṅgītianāruḷhāya dhammikathāya. Tatthevāti āvasathāgāre eva.

Pāṭaliputtanagaramāpanavaṇṇanā

152. Issariyamattāyāti issariyappamāṇena, issariyena ceva vittūpakaraṇena cāti evaṃ vā attho daṭṭhabbo. Upabhogūpakaraṇānipi hi loke ‘‘mattā’’ti vuccanti. Pāṭaligāmaṃ nagaraṃ katvāti pubbe ‘‘pāṭaligāmo’’ti laddhanāmaṃ ṭhānaṃ idāni nagaraṃ katvā. Māpentīti patiṭṭhāpenti. Āyamukhapacchindanatthanti āyadvārānaṃ upacchedanāya. ‘‘Sahassasevā’’ti vā pāṭho, sahassaso eva. Tenāha ‘‘ekekavaggavasena sahassaṃ sahassaṃ hutvā’’ti. Gharavatthūnīti gharapatiṭṭhāpanaṭṭhānāni. Cittāni namantīti taṃtaṃdevatānubhāvena tattha tattheva cittāni namanti vatthuvijjāpāṭhakānaṃ, yattha yattha tāhi vatthūni pariggahitāni. Sippānubhāvenāti sippānugatavijjānubhāvena. Nāgaggāhoti nāgānaṃ nivāsappariggaho. Sesadvayesupi eseva nayo. Pāsāṇoti appalakkhaṇapāsāṇo. Khāṇukoti yo koci khāṇuko. Sippaṃ jappitvā tādisaṃ sārambhaṭṭhānaṃ pariharitvā anārambhe ṭhāne tāhi vatthupariggāhikāhi devatāhi saddhiṃ mantayamānā viya taṃtaṃgehāni māpenti upadesadānavasena. Nesanti vatthuvijjāpāṭhakānaṃ, sabbāsaṃ devatānaṃ. Maṅgalaṃ vaḍḍhāpessantīti maṅgalaṃ brūhessanti. Paṇḍitadassanādīni hi uttamamaṅgalāni. Tenāha ‘‘atha maya’’ntiādi.

Saddo abbhuggacchati avayavadhammena samudāyassa apadisitabbato yathā ‘‘alaṅkato devadatto’’ti.

Ariyakamanussānanti ariyadesavāsimanussānaṃ. Rāsivasenevāti ‘‘sahassaṃ satasahassa’’ntiādinā rāsivaseneva, appakassa pana bhaṇḍassa kayavikkayo aññatthāpi labbhatevāti ‘‘rāsivasenevā’’ti vuttaṃ. Vāṇijāya patho pavattiṭṭhānanti vaṇippathoti purimavikappe attho dutiyavikappe pana vāṇijānaṃ patho pavattiṭṭhānanti, vaṇippathoti imamatthaṃ dassento ‘‘vāṇijānaṃ vasanaṭṭhāna’’nti āha. Bhaṇḍapuṭe bhindanti mocenti etthāti puṭabhedananti ayamettha atthoti āha ‘‘bhaṇḍapuṭe…pe… vuttaṃ hotī’’ti.

Ca-kārattho samuccayattho vā-saddo.

153. Kāḷakaṇṇī sattāti attanā kaṇhadhammabahulatāya paresañca kaṇhavipākānatthanibbattinimittatāya ‘‘kāḷakaṇṇī’’ti laddhanāmā parūpaddavakarā appesakkhasattā. Tanti bhagavantaṃ. Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ. Gāmappavisananīhārenāti gāmappavesana nivasanākārena. Kāyapaṭibaddhaṃ katvāti cīvaraṃ pārupitvā, pattaṃ hatthena gahetvāti attho.

Etthāti etasmiṃ vā sakappitappadese. Saññateti sammadeva saññate susaṃvutakāyavācācitte.

Pattiṃ dadeyyāti attanā pasutaṃ puññaṃ tāsaṃ devatānaṃ anuppadajjeyya. ‘‘Pūjitā’’tiādīsu tadeva pattidānaṃ pūjā, anāgate eva upaddave ārakkhasaṃvidhānaṃ paṭipūjā. ‘‘Yebhuyyena ñātimanussā ñātipetānaṃ pattidānādinā pūjanamānanādīni karonti ime pana aññātakāpi samānā tathā karonti, tasmā nesaṃ sakkaccaṃ ārakkhā saṃvidhātabbā’’ti aññamaññaṃ sampavāretvā devatā tattha ussukkaṃ āpajjantīti dassento ‘‘ime’’tiādimāha. Balikammakaraṇaṃ mānanaṃ, sampati uppannaparissayaharaṇaṃ paṭimānanti dassetuṃ ‘‘ete’’tiādi vuttaṃ.

Sundarāni passatīti sundarāni iṭṭhāni eva passati, na aniṭṭhāni.

154. Āṇiyo koṭṭetvāti lahuke dārudaṇḍe gahetvā kavāṭaphalake viya aññamaññaṃ sambandhe kātuṃ āṇiyo koṭṭetvā. Nāvāsaṅkhepena kataṃ uḷumpaṃ, veḷunaḷādike saṅgharitvā valliādīhi kalāpavasena bandhitvā kattabbaṃ kullaṃ.

Udakaṭṭhānassetaṃ adhivacananti yathāvuttassa yassa kassaci udakaṭṭhānassa etaṃ ‘‘aṇṇava’’nti adhivacanaṃ, samuddassevāti adhippāyo. Saranti idha nadī adhippetā sarati sandatīti katvā. Gambhīravitthatanti agādhaṭṭhena gambhīraṃ, sakalalokattayabyāpitāya vitthataṃ. Visajjāti anāsajja appatvā. Pallalāni tesaṃ ataraṇato. Vināyeva kullenāti īdisaṃ udakaṃ kullena īdisena vinā eva tiṇṇā medhāvino janā, taṇhāsaraṃ pana ariyamaggasaṅkhātaṃ setuṃ katvā nittiṇṇāti yojanā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Ariyasaccakathāvaṇṇanā

155. Mahāpanādassa rañño. Pāsādakoṭiyaṃ katagāmoti pāsādassa patitathupikāya patiṭṭhitaṭṭhāne niviṭṭhagāmo. Ariyabhāvakarānanti ye paṭivijjhanti, tesaṃ ariyabhāvakarānaṃ nimittassa kattubhāvūpacāravaseneva vuttaṃ. Tacchāvipallāsabhūtabhāvena saccānaṃ. Anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho maggañāṇena abhisamayo, tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na hoti, anubodhopi ekacco paṭivedhena sambandho, tadubhayābhāvahetukañca vaṭṭeva saṃsaraṇaṃ, tasmā vuttaṃ pāḷiyaṃ ‘‘ananubodhā…pe… tumhākañcā’’ti. Paṭisandhiggahaṇavasena bhavato bhavantarūpagamanaṃ sandhāvanaṃ, aparāparaṃ cavanupapajjanavasena sañcaraṇaṃ saṃsaraṇanti āha ‘‘bhavato’’tiādi. Sandhāvitasaṃsaritapadānaṃ kammasādhanataṃ sandhāyāha ‘‘mayā ca tumhehi cā’’ti paṭhamavikappe. Dutiyavikappe pana bhāvasādhanataṃ hadaye katvā ‘‘mamañceva tumhākañcā’’ti yathārutavaseneva vuttaṃ. Nayanasamatthāti pāpanasamatthā, dīgharajjunā baddhasakuṇaṃ viya rajjuhattho puriso desantaraṃ taṇhārajjunā baddhaṃ sattasantānaṃ abhisaṅkhāro bhavantaraṃ neti etāyāti bhavanetti, taṇhā, sā ariyamaggasatthena suṭṭhu hatā chinnāti bhavanettisamūhatā.

Anāvattidhammasambodhiparāyaṇavaṇṇanā

156. Dve gāmā ‘‘nātikā’’ti evaṃ laddhanāmo, ña-kārassa cāyaṃ na-kārādesena niddeso ‘‘animittā na nāyare’’tiādīsu (visuddhi. 1.174; jā. aṭṭha. 2.2.34) viya. Tenāha ‘‘ñātigāmake’’ti. Giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasathoti giñjakāvasatho. So kira āvāso yathā sudhāparikammena sampayojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tena vuttaṃ ‘‘iṭṭhakāmaye āvasathe’’ti. Tulādaṇḍakavāṭaphalakāni pana dārumayāneva.

157. Oraṃ vuccati kāmadhātu, paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni, orambhāgassa vā hitāni orambhāgiyāni. Tenāha ‘‘heṭṭhābhāgiyāna’’ntiādi. Tīhi maggehīti heṭṭhimehi tīhi maggehi. Tehi pahātabbatāya hi nesaṃ saṃyojanānaṃ orambhāgiyatā. Orambhañjiyāni vā orambhāgiyāni vuttāni niruttinayena. Idāni byatirekamukhena nesaṃ orambhāgiyabhāvaṃ vibhāvetuṃ ‘‘tatthā’’tiādi vuttaṃ. Vikkhambhitāni samatthatāvighātena puthujjanānaṃ, samucchinnāni sabbaso abhāvena ariyānaṃ rūpārūpabhavūpapattiyā vibandhāya na hontīti vuttaṃ ‘‘avikkhambhitāni asamucchinnānī’’ti. Nibbattavasenāti paṭisandhiggahaṇavasena. Gantuṃ na denti mahaggatagāmikammāyūhanassa vinibandhanato. Sakkāyadiṭṭhiādīni tīṇi saṃyojanāni kāmacchandabyāpādā viya mahaggatūpapattiyā avinibandhabhūtānipi kāmabhavūpapattiyā visesapaccayattā tattha mahaggatabhave nibbattampi tannibbattihetukammaparikkhaye kāmabhavūpapattipaccayatāya mahaggatabhavato ānetvā puna idheva kāmabhave eva nibbattāpenti, tasmā sabbānipi pañcapi saṃyojanāni orambhāgiyāni eva. Paṭisandhivasena anāgamanasabhāvāti paṭisandhiggahaṇavasena tasmā lokā idha na āgamanasabhāvā. Buddhadassanatheradassanadhammassavanānaṃ panatthāyassa āgamanaṃ anivāritaṃ.

Kadāci karahaci uppattiyā saviraḷākāratā pariyuṭṭhānamandatāya abahalatāti dvedhāpi tanubhāvo. Abhiṇhanti bahuso. Bahalabahalāti tibbatibbā. Yattha uppajjanti, taṃ santānaṃ maddantā, pharantā, sādhentā, andhakāraṃ karontā uppajjanti, dvīhi pana maggehi pahīnattā tanukatanukā mandamandā uppajjanti. ‘‘Puttadhītaro hontī’’ti idaṃ akāraṇaṃ. Tathā hi aṅgapaccaṅgaparāmasanamattenapi te honti. Idanti ‘‘rāgadosamohānaṃ tanuttā’’ti idaṃ vacanaṃ. Bhavatanukavasenāti appakabhavavasena. Tanti mahāsivattherassa vacanaṃ paṭikkhittanti sambandho. Ye bhavā ariyānaṃ labbhanti, te paripuṇṇalakkhaṇabhavā eva. Ye na labbhanti, tattha kīdisaṃ taṃ bhavatanukaṃ, tasmā ubhayathāpi bhavatanukassa asambhavo evāti dassetuṃ ‘‘sotāpannassā’’tiādi vuttaṃ. Aṭṭhame bhave bhavatanukaṃ natthi aṭṭhamasseva bhavassa sabbasseva abhāvato. Sesesupi eseva nayo.

Kāmāvacaralokaṃ sandhāya vuttaṃ itarassa lokassa vasena tathā vattuṃ asakkuṇeyyattā. Yo hi sakadāgāmī devamanussalokesu vomissakavasena nibbattati, sopi kāmabhavavaseneva paricchinditabbo. Bhagavatā ca kāmaloke ṭhatvā ‘‘sakideva imaṃ lokaṃ āgantvā’’ti vuttaṃ, ‘‘imaṃ lokaṃ āgantvā’’ti ca iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati, ime cattāro idha na labbhanti. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati, ayaṃ idha adhippeto. Aṭṭhakathāyaṃ pana imaṃ lokanti kāmabhavo adhippetoti imamatthaṃ vibhāvetuṃ ‘‘sace hī’’tiādinā aññaṃyeva catukkaṃ dassitaṃ.

Catūsu …pe… sabhāvoti attho apāyagamanīyānaṃ pāpadhammānaṃ sabbaso pahīnattā. Dhammaniyāmenāti maggadhammaniyāmena. Niyato uparimaggādhigamassa avassaṃbhāvibhāvato. Tenāha ‘‘sambodhiparāyaṇo’’ti.

Dhammādāsadhammapariyāyavaṇṇanā

158. Tesaṃ tesaṃ ñāṇagatinti tesaṃ tesaṃ sattānaṃ ‘‘asuko sotāpanno, asuko sakadāgāmī’’tiādinā taṃtaṃñāṇādhigamanaṃ. Ñāṇūpapattiṃ ñāṇābhisamparāyanti tato parampi ‘‘niyato sambodhiparāyaṇo, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’’tiādinā ca ñāṇasahitaṃ uppattipaccayabhāvaṃ. Olokentassa ñāṇacakkhunā pekkhantassa kāyakilamathova, na tena kāci veneyyānaṃ atthasiddhīti adhippāyo. Cittavihesāti cittakhedo, sā kilesūpasaṃhitattā buddhānaṃ natthi. Ādīyati ālokīyati attā etenāti ādāsaṃ, dhammabhūtaṃ ādāsaṃ dhammādāsaṃ, ariyamaggañāṇassetaṃ adhivacanaṃ, tena ariyasāvakā catūsu ariyasaccesu viddhastasammohattā attānampi yāthāvato ñatvā yāthāvato byākareyya, tappakāsanato pana dhammapariyāyassa suttassa dhammādāsatā veditabbā. Yena dhammādāsenāti idha pana maggadhammameva vadati.

Avecca yāthāvato jānitvā tannimittauppannapasādo aveccapasādo, maggādhigamena uppannapasādo, so pana yasmā pāsāṇapabbato viya niccalo, na ca kenaci kāraṇena vigacchati, tasmā vuttaṃ ‘‘acalena accutenā’’ti.

‘‘Pañcasīlānī’’ti gahaṭṭhavasenetaṃ vuttaṃ tehi ekantapariharaṇīyato. Ariyānaṃ pana sabbāni sīlāni kantāneva. Tenāha ‘‘sabbopi panettha saṃvaro labbhatiyevā’’ti.

Sabbesanti sabbesaṃ ariyānaṃ. Sikkhāpadāvirodhenāti yathā bhūtarocanāpatti na hoti, evaṃ. Yuttaṭṭhāneti kātuṃ yuttaṭṭhāne.

Ambapālīgaṇikāvatthuvaṇṇanā

161. Tadā kira vesālī iddhā phītā sabbaṅgasampannā ahosi vepullappattā, taṃ sandhāyāha ‘‘khandhake vuttanayena vesāliyā sampannabhāvo veditabbo’’ti. Tasmiṃ kira bhikkhusaṅghe pañcasatamattā bhikkhū navā acirapabbajitā ahesuṃ osannavīriyā ca. Tathā hi vakkhati ‘‘tattha kira ekacce bhikkhū osannavīriyā’’tiādi (dī. ni. aṭṭha. 2.165). Satipaccupaṭṭhānatthanti tesaṃ satipaccupaṭṭhāpanatthaṃ. Saratīti kāyādike yathāsabhāvato ñāṇasampayuttāya satiyā anussarati upadhāreti. Sampajānātīti samaṃ pakārehi jānāti avabujjhati. Ayamettha saṅkhepo, vitthāro pana parato satipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) āgamissati.

Sabbasaṅgāhakanti sarīragatassa ceva vatthālaṅkāragatassa cāti sabbassa nīlabhāvassa saṅgāhakaṃ vacanaṃ. Tassevāti nīlāti sabbasaṅgāhakavasena vuttaatthasseva. Vibhāgadassananti pabhedadassanaṃ. Yathā te licchavirājāno apītādivaṇṇā eva keci vilepanavasena pītādivaṇṇā khāyiṃsu, evaṃ anīlādivaṇṇā eva keci vilepanavasena nīlādivaṇṇā khāyiṃsūti vuttaṃ ‘‘na tesaṃ pakativaṇṇo nīlo’’tiādi. Nīlo maṇi etesūti nīlamaṇi, indanīlamahānīlādinīlaratanavinaddhā alaṅkārā. Te kira suvaṇṇaviracite hi maṇiobhāsehi ekanīlā viya khāyanti. Nīlamaṇikhacitāti nīlaratanaparikkhittā. Nīlavatthaparikkhittāti nīlavatthanīlakampalaparikkhepā. Nīlavammikehīti nīlakaghaṭaparikkhittehi. Sabbapadesūti ‘‘pītā hontī’’tiādisabbapadesu. Parivaṭṭesīti paṭighaṭṭesi. Āharanti imasmā rājapurisā balinti āhāro, tappattajanapadoti āha ‘‘sāhāranti sajanapada’’nti. Aṅguliphoṭopi aṅguliyā cālanavaseneva hotīti vuttaṃ ‘‘aṅguliṃ cālesu’’nti. Ambakāyāti mātugāmena. Upacāravacanaṃ hetaṃ itthīsu, yadidaṃ ‘‘ambakā mātugāmo jananikā’’ti.

Avalokethāti apavattitvā olokanaṃ oloketha. Taṃ pana apavattitvā olokanaṃ anu anu dassanaṃ hotīti āha ‘‘punappunaṃ passathā’’ti. Upanethāti ‘‘yathāyaṃ licchavirājaparisā sobhātisayena yuttā, evaṃ tāvatiṃsaparisā’’ti upanayaṃ karotha. Tenāha ‘‘tāvatiṃsehi samake katvā passathā’’ti.

‘‘Upasaṃharatha bhikkhave licchaviparisaṃ tāvatiṃsasadisa’’nti nayidaṃ nimittaggāhe niyojanaṃ, kevalaṃ pana dibbasampattisadisā etesaṃ rājūnaṃ issariyasampattīti anupubbikathāya saggasampattikathanaṃ viya daṭṭhabbaṃ. Tesu pana bhikkhūsu ekaccānaṃ tattha nimittaggāhopi siyā, taṃ sandhāya vuttaṃ ‘‘nimittaggāhe uyyojetī’’ti. Hitakāmatāya tesaṃ bhikkhūnaṃ yathā āyasmato nandassa hitakāmatāya saggasampattidassanaṃ. Tenāha ‘‘tatra kirā’’tiādi. Osannavīriyāti sammāpaṭipattiyaṃ avasannavīriyā, ossaṭṭhavīriyā vāti attho. Aniccalakkhaṇavibhāvanatthanti tesaṃ rājūnaṃ vasena bhikkhūnaṃ aniccalakkhaṇavibhūtabhāvatthaṃ.

Veḷuvagāmavassūpagamanavaṇṇanā

163. Samīpe veḷuvagāmoti pubbaṇhaṃ vā sāyanhaṃ vā gantvā nivattanayogye āsannaṭṭhāne niviṭṭhā parivāragāmo. Saṅgammāti sammā gantvā. Assāti bhagavato.

164. Pharusoti kakkhaḷo, garutaroti attho. Visabhāgarogoti dhātuvisabhāgatāya samuṭṭhito bahalatararogo, na ābādhamattaṃ. Ñāṇena paricchinditvāti vedanānaṃ khaṇikataṃ, dukkhataṃ, attasuññatañca yāthāvato ñāṇena paricchijja parituletvā. Adhivāsesīti tā abhibhavanto yathāparimadditākārasallakkhaṇena attani āropetvā vāsesi, na tāhi abhibhuyyamāno. Tenāha ‘‘avihaññamāno’’tiādi. Adukkhiyamānoti cetodukkhavasena adukkhiyamāno, kāyadukkhaṃ pana ‘‘natthī’’ti na sakkā vattuṃ. Asati hi tasmiṃ adhivāsanāya eva asambhavoti. Anāmantetvāti anālapitvā. Anapaloketvāti avissajjitvā. Tenāha ‘‘ovādānusāsaniṃ adatvāti vuttaṃ hotī’’ti. Pubbabhāgavīriyenāti phalasamāpattiyā parikammavīriyena. Phalasamāpattivīriyenāti phalasamāpattisampayuttavīriyena. Vikkhambhetvāti vinodetvā. Yathā nāma pupphanasamaye campakādirukkhe vekhe dinne yāva so vekho nāpanīyati, tāvassa pupphanasamatthatā vikkhambhitā vinoditā hoti, evameva yathāvuttavīriyavekhadānena tā vedanā satthu sarīre yathāparicchinnaṃ kālaṃ vikkhambhitā vinoditā ahesuṃ. Tena vuttaṃ ‘‘vikkhambhetvāti vinodetvā’’ti. Jīvitampi jīvitasaṅkhāro kammunā saṅkharīyatīti katvā. Chijjamānaṃ virodhipaccayasamāyogena payogasampattiyā ghaṭetvā ṭhapīyati. Adhiṭṭhāyāti adhiṭṭhānaṃ katvā. Tenāha ‘‘dasamāse mā uppajjitthāti samāpattiṃ samāpajjī’’ti. Taṃ pana ‘‘adhiṭṭhānaṃ, pavattana’’nti ca vattabbataṃ arahatīti vuttaṃ ‘‘adhiṭṭhahitvā pavattetvā’’ti.

Khaṇikasamāpattīti tādisaṃ pubbābhisaṅkhāraṃ akatvā ṭhānaso samāpajjitabbasamāpatti. Puna sarīraṃ vedanā ajjhottharati savisesapubbābhisaṅkhārassa akatattā. Rūpasattakaarūpasattakāni visuddhimaggasaṃvaṇṇanāsu (visuddhi. ṭī. 2.706, 717) vitthāritanayena veditabbāni. Suṭṭhu vikkhambheti pubbābhisaṅkhārassa sātisayattā. Idāni tamatthaṃ upamāya vibhāvetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Apabyūḷhoti apanīto. Cuddasahākārehi sannetvāti tesaṃyeva rūpasattakaarūpasattakānaṃ vasena cuddasahi pakārehi vipassanācittaṃ, sakalameva vā attabhāvaṃ visabhāgarogasañjanitalūkhabhāvanirogakaraṇāya sinehetvā na uppajjiyeva sammāsambuddhena sātisayasamāpattivegena suvikkhambhitattā.

Gilāno hutvā puna vuṭṭhitoti pubbe gilāno hutvā puna tato gilānabhāvato vuṭṭhito. Madhurakabhāvo nāma sarīrassa thambhitattaṃ, taṃ pana garubhāvapubbakanti āha ‘‘sañjātagarubhāvo sañjātathaddhabhāvo’’ti. ‘‘Nānākārato na upaṭṭhahantī’’ti iminā disāsammohopi me ahosi sokabalenāti dasseti. Satipaṭṭhānādidhammāti kāyānupassanādayo anupassanādhammā pubbe vibhūtā hutvā upaṭṭhahantāpi idāni mayhaṃ pākaṭā na honti.

165. Abbhantaraṃ karoti nāma attaniyeva ṭhapanato. Puggalaṃ abbhantaraṃ karoti nāma samānattatāvasena dhammena pubbe tassa saṅgaṇhato. Daharakāleti attano daharakāle. Kassaci akathetvāti kassaci attano antevāsikassa upanigūhabhūtaṃ ganthaṃ akathetvā. Muṭṭhiṃ katvāti muṭṭhigataṃ viya rahasibhūtaṃ katvā. Yasmiṃ vā naṭṭhe sabbo taṃmūlako dhammo vinassati, so ādito mūlabhūto dhammo, mussati vinassati dhammo etena naṭṭhenāti muṭṭhi, taṃ tathārūpaṃ muṭṭhiṃ katvā pariharitvā ṭhapitaṃ kiñci natthīti dasseti.

Ahamevāti avadhāraṇaṃ bhikkhusaṅghapariharaṇassa aññasādhāraṇicchādassanatthaṃ, avadhāraṇena pana vinā ‘‘ahaṃ bhikkhusaṅgha’’ntiādi bhikkhusaṅghapariharaṇe ahaṃkāramamaṃkārābhāvadassananti daṭṭhabbaṃ. Uddisitabbaṭṭhenāti ‘‘satthā’’ti uddisitabbaṭṭhena. Mā vā ahesuṃ bhikkhūti adhippāyo. ‘‘Mā vā ahosī’’ti vā pāṭho. Evaṃ na hotīti ‘‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’’tiādi ākārena cittappavatti na hoti. ‘‘Pacchimavayaanuppattabhāvadīpanatthaṃ vutta’’nti iminā vayo viya buddhakiccampi pariyositakammanti dīpeti. Sakaṭassa bāhappadese daḷhībhāvāya veṭhadānaṃ bāhabandho. Cakkanemisandhīnaṃ daḷhībhāvāya veṭhadānaṃ cakkabandho.

Tamatthanti veṭhamissakena maññeti vuttamatthaṃ. Rūpādayo eva dhammā saviggaho viya upaṭṭhānato rūpanimittādayo, tesaṃ rūpanimittādīnaṃ. Lokiyānaṃ vedanānanti yāsaṃ nirodhanena phalasamāpatti samāpajjitabbā, tāsaṃ nirodhā phāsu hoti, tathā bāḷhavedanābhitunnasarīrassāpi. Tadatthāyāti phalasamāpattivihāratthāya. Dvīhi bhāgehi āpo gato etthāti dīpo, oghena parigato hutvā anajjhotthaṭo bhūmibhāgo, idha pana catūhipi oghehi, saṃsāramahogheneva vā anajjhotthaṭo attā ‘‘dīpo’’ti adhippeto. Tenāha ‘‘mahāsamuddagatā’’tiādi. Attassaraṇāti attappaṭisaraṇā. Attagatikā vāti attaparāyaṇāva. Mā aññagatikāti aññaṃ kiñci gatiṃ paṭisaraṇaṃ parāyaṇaṃ mā cintayittha. Kasmā? Attā nāmettha paramatthato dhammo abbhantaraṭṭhena, so evaṃ sampādito tumhākaṃ dīpaṃ tāṇaṃ gati parāyaṇanti. Tena vuttaṃ ‘‘dhammadīpā’’tiādi. Tathā cāha ‘‘attā hi attano nātho, ko hi nātho paro siyā’’ti (dha. pa. 160, 380) upadesamattameva hi parasmiṃ paṭibaddhaṃ, aññā sabbā sampatti purisassa attādhīnā eva. Tenāha bhagavā ‘‘tumhehi kiccaṃ ātappaṃ, akkhātāro tathāgatā’’ti (dha. pa. 276). Tamaggeti tamayogassa agge tassa atikkantābhāvato. Tenevāha ‘‘ime aggatamā’’tiādi. Mamāti mama sāsane. Sabbepi te catusatipaṭṭhānagocarā vāti catubbidhaṃ satipaṭṭhānaṃ bhāvetvā brūhetvā tadeva gocaraṃ attano pavattiṭṭhānaṃ katvā ṭhitā eva bhikkhū agge bhavissanti.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Nimittobhāsakathāvaṇṇanā

166. Anekavāraṃ bhagavā vesāliyaṃ viharati, tasmā imaṃ vesālippavesanaṃ niyametvā dassetuṃ ‘‘kadā pāvisī’’ti pucchitvā āgamanato paṭṭhāya taṃ dassento ‘‘bhagavā kirā’’tiādimāha. Āgatamaggenevāti pubbe yāva veḷuvagāmakā āgatamaggeneva paṭinivattento. Yathāparicchedenāti yathāparicchinnakālena. Tatoti phalasamāpattito. Ayanti idāni vuccamānākāro. Divāṭṭhānolokanādi parinibbānassa ekantikabhāvadassanaṃ. Ossaṭṭhoti vissaṭṭho āyusaṅkhāro ‘‘sattāhameva mayā jīvitabba’’nti.

Jeṭṭhakaniṭṭhabhātikānanti sabbeva sabrahmacārino sandhāya vadati.

Paṭipādessāmīti maggapaṭipattiyā niyojessāmi. Maṇiphalaketi maṇikhacite pamukhe atthataphalake. Taṃ paṭhamaṃ dassananti yaṃ veḷuvane paribbājakarūpena āgatassa siddhaṃ dassanaṃ, taṃ paṭhamadassanaṃ. Yaṃ vā anomadassissa bhagavato vacanaṃ saddahantena tadā abhinīhārakāle paccakkhato viya tumhākaṃ dassanaṃ siddhaṃ, taṃ paṭhamadassanaṃ. Paccāgamanacārikanti paccāgamanatthaṃ cārikaṃ.

Sattāhanti accantasaṃyoge upayogavacanaṃ. Therassa jātovarakagehaṃ kira itaragehato vivekaṭṭhaṃ, vivaṭaṅgaṇañca, tasmā devabrahmānaṃ upasaṅkamanayogyanti ‘‘jātovarakaṃ paṭijaggathā’’ti vuttaṃ. Soti uparevato. Taṃ pavattinti tattha vasitukāmatāya vuttaṃ taṃ.

‘‘Jānantāpi tathāgatā pucchantī’’ti (pārā. 16, 165) iminā nīhārena thero ‘‘ke tumhe’’ti pucchi. ‘‘Tvaṃ catūhi mahārājehi mahantataro’’ti puṭṭho attano mahattaṃ satthu upari pakkhipanto ‘‘ārāmikasadisā ete upāsike amhākaṃ satthuno’’ti āha. Sāvakasampattikittanampi hi atthato satthu sampattiṃyeva vibhāveti.

Sotāpattiphale patiṭṭhāyāti therassa desanānubhāvena, attano ca upanissayasampattiyā ñāṇassa paripakkattā sotāpattiphale patiṭṭhahitvā.

Ayanti yathāvuttā. Etthāti ‘‘vesāliṃ piṇḍāya pāvisī’’ti etasmiṃ vesālīpavese. Anupubbīkathāti anupubbadīpanī kathā.

167. Udenayakkhassa cetiyaṭṭhāneti udenassa nāma yakkhassa āyatanabhāvena iṭṭhakāhi cite mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa katavihāro. Vuccatīti purimavohārena ‘‘udenacetiya’’nti vuccati. Gotamakādīsupīti ‘‘gotamakacetiya’’nti evaṃ ādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānaṃ viya katāti yathā yuttaṃ ājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathārucipavattirahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisayatāya pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha ‘‘suvaḍḍhitā’’ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhāppattiyā sammadeva saṃsevitā.

Aniyamenāti ‘‘yassa kassacī’’ti aniyamavacanena. Niyametvāti ‘‘tathāgatassā’’ti sarūpadassanena niyametvā. Āyuppamāṇanti paramāyuppamāṇaṃ vadati, tasseva gahaṇe kāraṇaṃ brahmajālasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.40; dī. ni. ṭī. 1.40) vuttanayeneva veditabbaṃ. Mahāsivatthero pana ‘‘mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkhyeyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānaṃ āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyā’’ti avoca. ‘‘Khaṇḍiccādīhi abhibhuyyatī’’ti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. ‘‘Kva saro khitto, kva ca nipatito’’ti aññathā vuṭṭhitenāpi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ. Tenāha ‘‘so na ruccati…pe… niyamita’’nti.

Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ ‘‘ajjhotthaṭacitto’’ti. Aññopīti therato, ariyehi vā aññopi yo koci puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā kataṃ nimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha ‘‘māro hī’’tiādi. Cattāro vipallāsāti asubhe ‘‘subha’’nti saññāvipallāso, cittavipallāso, dukkhe ‘‘sukha’’nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, tathāpi yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa. Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā. Kiṃ sakkhissati, na sakkhissatīti adhippāyo. Kasmā na sakkhissati, nanu esa aggasāvakassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano ānubhāvadassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha ‘‘kiṃ sakkhissatī’’ti vuttaṃ hadayamaddanassa adhigatattā. Nimittobhāsanti ettha ‘‘tiṭṭhatu bhagavā kappa’’nti sakalakappaṃ avaṭṭhānayācanāya ‘‘yassa kassaci ānanda cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ, tathā pana pariyāyaṃ muñcitvā ujukaṃyeva attano adhippāyavibhāvanaṃ obhāso. Jānantoyeva vāti mārena pariyuṭṭhitabhāvaṃ jānanto eva. Attano aparādhahetuto sattānaṃ soko tanuko hoti, na balavāti āha ‘‘dosāropanena sokatanukaraṇattha’’nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana anujānāti.

Mārayācanakathāvaṇṇanā

168. Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ jātaṃ mārento viya hotīti ‘‘māretīti māro’’ti vuttaṃ. Ativiya pāpatāya pāpimā. Kaṇhadhammehi samannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahapaṭipattiṃ na muccatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha ‘‘aṭṭhame sattāhe’’ti na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle mahābrahmuno, sakkassa ca devarañño paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā ‘‘idāni satte dhammadesanāya mama visayaṃ atikkamāpessatī’’ti sañjātadomanasso hutvā ṭhito cintesi ‘‘handa dānāhaṃ naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama ca manoratho ijjhissatī’’ti. Evaṃ pana cintetvā bhagavantaṃ upasaṅkamitvā ekaṃ antaṃ ṭhito ‘‘parinibbātu dāni bhante bhagavā’’tiādinā parinibbānaṃ yāci, taṃ sandhāya vuttaṃ ‘‘aṭṭhame sattāhe’’tiādi. Tattha ajjāti āyusaṅkhārossajjanadivasaṃ sandhāyāha. Bhagavā cassa abhisandhiṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha ‘‘na tāvāha’’ntiādi.

Maggavasena viyattāti saccasampaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavasena kilesānaṃ samucchedavinayanena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā, sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena ‘‘suta’’nti adhippetanti āha ‘‘tepiṭakavasenā’’ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tamevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena ‘‘suta’’nti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhadhammavasenapi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassāpi vā lokuttaradhammassa. Anudhammabhūtanti adhigamāya anurūpadhammabhūtaṃ. Anucchavikapaṭipadanti ca tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti tassā yathāvuttapaṭipadāya anurūpaṃ abhisallekhitaṃ appicchatādidhammaṃ. Caraṇasīlāti samādāya pavattanasīlā. Anu maggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminivipassanā, tassā caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā. Tassa vādo, catusaccadesanā.

Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññāpessantīti pajānāpessanti, saṅkāpessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttāniṃ karissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Saha dhammenāti ettha dhamma-saddo kāraṇapariyāyo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 270) viyāti āha ‘‘sahetukena sakāraṇena vacanenā’’ti. Sappāṭihāriyanti sanissaraṇaṃ, yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha ‘‘niyyānikaṃ katvā dhammaṃ desessantī’’ti, navavidhaṃ lokuttaradhammaṃ pabodhessantīti attho. Ettha ca ‘‘paññāpessantī’’tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ ‘‘dvādasapadāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā’’ti (netti. saṅkhāre).

Sikkhattayasaṅgahitanti adhisīlasikkhādisikkhattayasaṅgahaṇaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajhānasukhavasena. Vuddhippattanti uḷārapaṇītabhāvagamanena sabbaso parivuddhiṃ upagataṃ. Sabbapāliphullaṃ viya abhiññāsampattivasena abhiññāsampadāhi sāsanābhivuddhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitanti bāhujaññaṃ. Tenāha ‘‘bahujanābhisamayavasenā’’ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthu vā puthuttaṃ bhūtaṃ pattanti puthubhūtaṃ. Tenāha ‘‘sabbākāra…pe… patta’’nti. Suṭṭhu pakāsitanti suṭṭhu sammadeva ādikalyāṇādibhāvena paveditaṃ.

Āyusaṅkhāraossajjanavaṇṇanā

169. Satiṃ sūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthaṃ cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho, yato ime kāyādayo asubhādito sammadeva pariññātā, catubbidhampi sammāsatiṃ yathātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti yasmā imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ tāva mahābodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayanaṃ parisamāpitabbaṃ, taṃ idāni māsattayeneva parisamāpanaṃ pāpuṇissati, tasmā abhāsi ‘‘visākhapuṇṇamāyaṃ parinibbāyissāmī’’ti, evaṃ buddhañāṇena paricchinditvā sabbabhāgena nicchayaṃ katvā. Āyusaṅkhāraṃ vissajjīti āyuno jīvitassa abhisaṅkhārakaṃ phalasamāpattidhammaṃ ‘‘na samāpajjissāmī’’ti vissajji taṃvissajjaneneva tena abhisaṅkhariyamānaṃ jīvitasaṅkhāraṃ ‘‘nappavattessāmī’’ti vissajji. Tenāha ‘‘tatthā’’tiādi. Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahattaṃ dassetuṃ ‘‘tadā kira…pe… kampitthā’’ti vuttaṃ. Sā pana jātikkhettabhūtā dasasahassī lokadhātu eva, na yā kāci, yā mahābhinīhāramahājātiādīsupi kampittha. Tadāpi tattikāya eva kampane kiṃ kāraṇaṃ? Jātikkhettabhāvena tasseva ādito pariggahassa katattā. Pariggahakaraṇaṃ cassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tāvatakameva jātikkhettaṃ ahosi. Tathā hi vuttaṃ ‘‘dasasahassī lokadhātū, nissaddā honti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī’’ti ca ādi (bu. vaṃ. 84-91). Udakapariyantaṃ katvā chappakārapavedhanena avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha ‘‘bhayajanako’’ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ. Na cettha kāci bherī ‘‘devadundubhī’’ti adhippetā, atha kho uppātabhāvena labbhamāno ākāsagato nigghosasaddo. Tenāha ‘‘devo’’tiādi. Devoti megho. Tassa hi acchabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha ‘‘devo sukkhagajjitaṃ gajjī’’ti.

Pītivegavissaṭṭhanti ‘‘evaṃ cirataraṃ kālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, idāni na cirasseva nikkhipissatī’’ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udānesi. Evaṃ pana udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ ‘‘kasmā’’tiādi vuttaṃ.

Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ ‘‘tulita’’nti vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ parito khaṇḍitabhāvena ‘‘paritta’’nti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya, vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato mahaggataṃ ‘‘atula’’nti vuttaṃ, tāni kāraṇāni rūpāvacarato āruppassa sātisayāni vijjantīti ‘‘arūpāvacaraṃ atula’’nti vuttaṃ, itarañca ‘‘tula’’nti, appavipākaṃ tīsupi kammesu yaṃ tanuvipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ, ukkaṭṭhanti dvidhā bhinditvā dvīsu bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ vuttanayeneva appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha ‘‘sambhavassa hetubhūta’’nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena, gocarāsevanāya ca nirato. Savipākaṃ samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ. Na ca taṃ kāmādibhavābhisaṅkhārakanti tato visesanatthaṃ ‘‘sambhava’’nti vatvā ‘‘bhavasaṅkhāra’’nti vuttaṃ. Ossajjīti ariyamaggena avassajji. Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃ kilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇaṃ avoca ‘‘ajjhattarato samāhito’’ti.

Tīrentoti ‘‘uppādo bhayaṃ, anuppādo khema’’ntiādinā vīmaṃsanto. ‘‘Tulento tīrento’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘pañcakkhandhā’’ti ādiṃ vatvā bhavasaṅkhārassa avassajjanākāraṃ sarūpato dassesi. ‘‘Eva’’ntiādinā pana udānavaṇṇanāyaṃ ādito vuttamatthaṃ nigamanavasena dassesi.

Mahābhūmicālavaṇṇanā

171. Yanti karaṇe vā adhikaraṇe vā paccattavacananti adhippāyena āha ‘‘yena samayena, yasmiṃ vā samaye’’ti. Ukkhepakavātāti udakasandhārakavātaṃ upacchinditvā ṭhitaṭṭhānato khepakavātā. ‘‘Saṭṭhi…pe… bahala’’nti idaṃ tassa vātassa ubbedhappamāṇameva gahetvā vuttaṃ, āyāmavitthārato pana dasasahassacakkavāḷappamāṇampi udakasandhārakavātaṃ upacchindatiyeva. Ākāseti pubbe vātena patiṭṭhitokāse. Puna vātoti ukkhepakavāte tathākatvā vigate udakasandhārakavāto puna ābandhitvā gaṇhāti yathā taṃ udakaṃ na bhassati, evaṃ utthambhentaṃ ābandhanavitānavasena bandhitvā gaṇhāti. Tato udakaṃ uggacchatīti tato ābandhitvā gahaṇato tena vātena utthambhitaṃ udakaṃ uggacchati upari gacchati. Hotiyevāti antarantarā hotiyeva. Bahalabhāvenāti mahāpathaviyā mahantabhāvena. Sakalā hi mahāpathavī tadā oggacchati, uggacchati ca, tasmā kampanaṃ na paññāyati.

Ijjhanassāti icchitatthasijjhanassa. Anubhavitabbassaissariyasampattiādikassa. Parittāti paṭiladdhamattā nātisubhāvitā. Tathā ca bhāvanā balavatī na hotīti āha ‘‘dubbalā’’ti. Saññāsīsena hi bhāvanā vuttā. Appamāṇāti paguṇā subhāvitā. Sā hi thirā daḷhatarā hotīti āha ‘‘balavā’’ti. ‘‘Parittā pathavīsaññā, appamāṇā āposaññā’’ti desanāmattameva, āposaññāya pana subhāvitāya pathavīkampo sukheneva ijjhatīti ayamettha adhippāyo veditabbo. Saṃvejento dibbasampattiyā pamattaṃ sakkaṃ devarājānaṃ. Vīmaṃsanto vā tāvadeva samadhigataṃ attano iddhibalaṃ. Mahāmoggallānattherassa pāsādakampanaṃ pākaṭanti taṃ anāmasitvā saṅgharakkhitasāmaṇerassa pāsādakampanaṃ dassetuṃ ‘‘so kirāyasmā’’tiādi vuttaṃ. Pūtimisso gandho etassāti pūtigandho, tena pūtigandheneva adhigatamātukucchisambhavaṃ viya gandheneva sīsena, ativiya dārako evāti attho.

Ācariyanti ācariyūpadesaṃ. Iddhābhisaṅkhāro nāma iddhividhappaṭipakkhādībhāvena icchitabbo, so ca upāye kosallassa attanā na sammā uggahitattā na tāva sikkhitoti āha ‘‘asikkhitvāva yuddhaṃ paviṭṭhosī’’ti. ‘‘Pilavanta’’nti iminā sakalameva pāsādavatthuṃ udakaṃ katvā adhiṭṭhātabbapāsādova tattha pilavatīti dasseti. Adhiṭṭhānakkamaṃ pana upamāya dassento ‘‘tāta…pe… jānāhī’’ti āha. Tattha kapallakapūvanti āsittakapūvaṃ, taṃ pacantā kapāle paṭhamaṃ kiñci piṭṭhaṃ ṭhapetvā anukkamena vaḍḍhetvā antantena paricchindanti pūvaṃ samantato paricchinnaṃ katvā ṭhapenti, evaṃ ‘‘āpokasiṇavasena ‘pāsādena patiṭṭhitaṭṭhānaṃ udakaṃ hotū’ti adhiṭṭhahanto samantato pāsādassa yāva pariyantā yathā udakaṃ hoti, tathā adhiṭṭhātabba’’nti upamāya upadisati.

Mahāpadāne vuttamevāti ‘‘dhammatā esā, bhikkhave, yadā bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamatī’’ti (dī. ni. 2.18) vatvā ‘‘ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī’’ti (dī. ni. 2.18), tathā ‘‘dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamatī’’ti (dī. ni. 2.30) vatvā ‘‘ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī’’ti (dī. ni. 2.32) ca mahābodhisattassa gabbhokkantiyaṃ, abhijātiyañca dhammatāvasena mahāpadānepathavīkampassa vuttattā itaresupi catūsu ṭhānesu pathavīkampo dhammatāvasenevāti mahāpadāneatthato vuttaṃ evāti adhippāyo.

Idāni nesaṃ pathavīkampanaṃ kāraṇato, pavattiākārato ca vibhāgaṃ dassetuṃ ‘‘iti imesū’’tiādi vuttaṃ. Dhātukopenāti ukkhepakadhātusaṅkhātāya vāyodhātuyā pakopena. Iddhānubhāvenāti ñāṇiddhiyā vā kammavipākajiddhiyā vā pabhāvena, tejenāti attho. Puññatejenāti puññānubhāvena, mahābodhisattassa puññabalenāti attho. Ñāṇatejenāti paṭivedhañāṇānubhāvena. Sādhukāradānavasenāti yathā anaññasādhāraṇena paṭivedhañāṇānubhāvena abhihatā mahāpathavī abhisambodhiyaṃ akampittha, evaṃ anaññasādhāraṇena desanāñāṇānubhāvena abhihatā mahāpathavī akampittha, taṃ panassā sādhukāradānaṃ viya hotīti ‘‘sādhukāradānavasenā’’ti vuttaṃ.

Yena pana bhagavā asītianubyañjanapaṭimaṇḍitadvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.33; 3.198; ma. ni. 2.385) vicitrarūpakāyo sabbākāraparisuddhasīlakkhandhādiguṇaratanasamiddhidhammakāyo puññamahattathāmamahattayasamahaāiddhimahattapaññāmahattānaṃ paramukkaṃsagato asamo asamasamo appaṭipuggalo arahaṃ sammāsambuddho attano attabhāvasaññitaṃ khandhapañcakaṃ kappaṃ vā kappāvasesaṃ vā ṭhapetuṃ samatthopi saṅkhatadhammaṃ paṭijigucchanākārappavattena ñāṇavisesena tiṇāyapi amaññamāno āyusaṅkhārossajjanavidhinā nirapekkho ossajji. Tadanubhāvābhihatā mahāpathavī āyusaṅkhārossajjane akampittha, taṃ panassā kāruññasabhāvasaṇṭhitā viya hotīti vuttaṃ ‘‘kāruññasabhāvenā’’ti. Yasmā bhagavā parinibbānasamaye catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajji antarantarā phalasamāpattisamāpajjanena, tassa pubbabhāge sātisayaṃ tikkhaṃ sūraṃ vipassanāñāṇañca pavattesi, ‘‘yadatthañca mayā evaṃ sucirakālaṃ anaññasādhāraṇo paramukkaṃsagato ñāṇasambhāro sambhato, anuttaro ca vimokkho samadhigato, tassa vata me sikhāppattaphalabhūtā accantaniṭṭhā anupādisesanibbānadhātu ajja samijjhatī’’ti bhiyyo ativiya somanassappattassa bhagavato pītivipphārādiguṇavipulatarānubhāvo parehi asādhāraṇañāṇātisayo udapādi, yassa samāpattibalasamupabrūhitassa ñāṇātisayassa ānubhāvaṃ sandhāya idaṃ vuttaṃ ‘‘dveme piṇḍapātā samasamaphalā samasamavipākā’’tiādi (udā. 75), tasmā tassa ānubhāvena samabhihatā mahāpathavī akampittha. Taṃ panassā tassaṃ velāyaṃ ārodanākārappatti viya hotīti ‘‘aṭṭhamo ārodanenā’’ti vuttaṃ.

Idāni saṅkhepato vuttamatthaṃ vivaranto ‘‘mātukucchiṃ okkamante’’tiādimāha. Ayaṃ panatthoti ‘‘sādhukāradānavasenā’’tiādinā vutto attho. Pathavīdevatāya vasenāti ettha samuddadevatā viya mahāpathaviyā adhidevatā kira nāma atthi. Tādise kāraṇe sati tassā cittavasena ayaṃ mahāpathavī saṅkampati sampakampati sampavedhati, yathā vātavalāhakadevatānaṃ cittavasena vātā vāyanti, sītuṇhaabbhavassavalāhakadevatānaṃ cittavasena sītādayo bhavanti. Tathā hi visākhapuṇṇamāyaṃ abhisambodhiatthaṃ bodhirukkhamūle nisinnassa lokanāthassa antarāyakaraṇatthaṃ upaṭṭhitaṃ mārabalaṃ vidhamituṃ –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Vacanasamanantaraṃ mahāpathavī bhijjitvā saparisaṃ māraṃ parivattesi. Etanti sādhukāradānādi. Yadipi natthi acetanattā, dhammatāvasena pana vuttanayena siyāti sakkā vattuṃ. Dhammatā pana atthato dhammasabhāvo, so puññadhammassa vā ñāṇadhammassa vā ānubhāvasabhāvoti. Tayidaṃ sabbaṃ vicāritameva, evañca katvā –

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampathā’’ti. (bu. vaṃ. 1.166);

Ādi vacanañca samatthitaṃ hoti.

Niddiṭṭhanidassananti niddiṭṭhassa atthassa niyyātanaṃ, nigamananti attho. Ettāvatāti pathavīkampādiuppādajananena ceva pathavīkampassa bhagavato hetunidassanena ca. ‘‘Addhā ajja bhagavatā āyusaṅkhāro ossaṭṭho’’ti sallakkhesi pārisesañāyena. Evañhi tadā thero tamatthaṃ vīmaṃseyya nāyaṃ bhūmikampo dhātuppakopahetuko tassa apaññāyamānarūpattā, bāhirakopi isi evaṃ mahānubhāvo buddhakāle natthi, sāsanikopi satthu anārocetvā evaṃ karonto nāma natthi, sesānaṃ pañcannaṃ idāni asambhavo, evaṃ bhūmikampo cāyaṃ mahābhiṃsanako salomahaṃso ahosi, tasmā pārisesato āha ‘‘ajja bhagavatā āyusaṅkhāro ossaṭṭhoti sallakkhesī’’ti.

Aṭṭhaparisavaṇṇanā

172. Okāsaṃ adatvāti ‘‘tiṭṭhatu bhante bhagavā kappa’’ntiādi (dī. ni. 2.178) nayappavattāya therassa āyācanāya avasaraṃ adatvā. Aññānipi aṭṭhakāni sampiṇḍento hetuaṭṭhakato aññāni parisābhibhāyatanavimokkhavasena tīṇi aṭṭhakāni saṅgahetvā dassento ‘‘aṭṭha kho imā’’tiādimāha. ‘‘Āyasmato ānandassa sokuppattiṃ pariharanto vikkhepaṃ karonto’’ti keci sahasā bhaṇite balavasoko uppajjeyyāti.

Samāgantabbato, samāgacchatīti vā samāgamo, parisā. Bimbisārapamukho samāgamo bimbisārasamāgamo. Sesadvayepi eseva nayo. Bimbisāra…pe… samāgamādisadisaṃ khattiyaparisanti yojanā. Aññesu cakkavāḷesupi labbhateyeva satthu khattiyaparisādiupasaṅkamanaṃ. Ādito tehi saddhiṃ satthu bhāsanaṃ ālāpo. Kathanapaṭikathanaṃ sallāpo. Dhammupasañhitā pucchā paṭipucchā dhammasākacchā. Saṇṭhānaṃ paṭicca kathanaṃ saṇṭhānapariyāyattā vaṇṇa-saddassa ‘‘mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.138) viya. ‘‘Tesa’’nti padaṃ ubhayapadāpekkhaṃ ‘‘tesampi lakkhaṇasaṇṭhānaṃ viya satthu sarīrasaṇṭhānaṃ, tesaṃ kevalaṃ paññāyati evā’’ti. Nāpi āmukkamaṇikuṇḍalo bhagavā hotīti yojanā. Chinnassarāti dvidhābhūtassarā. Gaggarassarāti jajjaritassarā. Bhāsantaranti tesaṃ sattānaṃ bhāsato aññaṃ bhāsaṃ. Vīmaṃsāti cintanā. ‘‘Kimatthaṃ…pe… desetī’’ti idaṃ nanu attānaṃ jānāpetvā dhamme kathite tesaṃ sātisayo pasādo hotīti iminā adhippāyena vuttaṃ? Yesaṃ attānaṃ ajānāpetvāva dhamme kathite pasādo hoti, na jānāpetvā, tādise sandhāya satthā tathā karoti. Tattha payojanamāha ‘‘vāsanatthāyā’’ti. Evaṃ sutopīti evaṃ aviññātadesako aviññātāgamanopi suto dhammo attano dhammasudhammatāyeva anāgate paccayo hoti suṇantassa.

‘‘Ānandā’’tiādiko saṅgītianāruḷho pāḷidhammo eva tathā dassito. Esa nayo ito paresupi evarūpesu ṭhānesu.

Aṭṭhaabhibhāyatanavaṇṇanā

173. Abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ. Ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato, manāyatanadhammāyatanabhāvato vātipi sasampayuttaṃ jhānaṃ abhibhāyatanaṃ. Tenāha ‘‘abhibhavanakāraṇānī’’tiādi. Tāni hīti abhibhāyatanasaññitāni jhānāni. ‘‘Puggalassa ñāṇuttariyatāyā’’ti idaṃ ubhayatthāpi yojetabbaṃ. Kathaṃ? Paṭipakkhabhāvena paccanīkadhamme abhibhavanti puggalassa ñāṇuttariyatāya ārammaṇāni abhibhavanti. Ñāṇabaleneva hi ārammaṇābhibhavanaṃ viya paṭipakkhābhibhavo pīti.

Parikammavasena ajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati, taṃ pana ajjhattaparikammavasena laddhaṃ kasiṇanimittaṃ avisuddhameva hoti, na bahiddhāparikammavasena laddhaṃ viya visuddhaṃ.

Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha ‘‘avaḍḍhitānī’’ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idaṃ abhibhāyatanaṃ vuttaṃ. Parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti āha ‘‘ñāṇuttariko puggalo’’ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ, samāpajjanañca upacārajjhānādhigamasamanantarameva appanājhānuppādananti āha ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇaṃ vacanametaṃ. Yo ‘‘khippābhiñño’’ti vuccati, tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanaṃ appanaṃ neti.

Ettha ca keci ‘‘uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhānapakkhikā eva, tadanantarañca bhavaṅgaparivāsena, upacārāsevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī’’ti vadanti, taṃ tesaṃ matimattaṃ. Na hi parivāsitaparikammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā, tasmā upacārajjhānādhigamanato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti vutto. Saha nimittuppādenevāti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ, adhippāyo vuttanayeneva veditabbo, na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato. Samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāyavasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ pana ‘‘iminā tassa pubbābhogo kathito’’ti (dha. sa. aṭṭha. 204) vuttaṃ. Antosamāpattiyaṃ tathā ābhogābhāve kasmā ‘‘jhānasaññāyapī’’ti vuttanti āha ‘‘abhibhavana…pe… atthī’’ti.

Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivasena vaḍḍhiṃ pāpitānīti tathā vaḍḍhanassevettha asambhavato. Tenāha ‘‘mahantānī’’ti. Bhattavaḍḍhitakanti bhuñjanabhājanaṃ vaḍḍhetvā dinnabhattaṃ, ekāsane purisena bhuñjitabbabhattato upaḍḍhabhattanti attho.

Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī, saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanaṃ evettha alābhitā.

Bahiddhāva uppannanti bahiddhā vatthusmiṃyeva uppannaṃ. Abhidhamme pana ‘‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni…pe… appamāṇāni suvaṇṇadubbaṇṇānī’’ti (dha. sa. 220) evaṃ catunnaṃ abhibhāyatanānaṃ āgatattā abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) ‘‘kasmā pana ‘yathā suttante ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānītiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā’ti codanaṃ katvā ‘ajjhattarūpānaṃ anabhibhavanīyato’ti kāraṇaṃ vatvā, tattha vā hi idha vā bahiddhā rūpāneva abhibhavitabbāni, tasmā tāni niyamato vattabbānīti tatrāpi idhāpi vuttāni. ‘Ajjhattaṃ rūpasaññī’ti idaṃ pana satthu desanāvilāsamattamevā’’ti vuttaṃ. Ettha ca vaṇṇābhogarahitāni, sahitāni ca sabbāni parittāni ‘‘parittāni suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā appamāṇāni ‘‘appamāṇāni suvaṇṇadubbaṇṇānī’’ti. Atthi hi so pariyāyo parittāni abhibhuyya tāni ce kadāci vaṇṇavasena ābhujitāni honti, suvaṇṇadubbaṇṇāni abhibhuyyāti. Pariyāyakathā hi suttantadesanāti. Abhidhamme (dha. sa. 222) pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanavisesoti. Tathā idha pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti ‘‘ajjhattaṃ rūpasaññī’’tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthaabhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito. Abhidhamme pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni; sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati. ‘‘Ajjhattarūpānaṃ anabhibhavanīyato’’ti idaṃ katthacipi ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhā rūpāni passatī’’ti, tassa kāraṇavacanaṃ, tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme (dha. sa. 223) vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhā rūpānaṃ viya abhūtattā. Desanāvilāso ca yathāvuttavavatthānavasena veditabbo veneyyajjhāsayavasena vijjamānapariyāyakathābhāvato. ‘‘Suvaṇṇadubbaṇṇānī’’ti eteneva siddhattā na nīlādi abhibhāyatanāni vattabbānīti ce? Taṃ na, nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā, appamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃ yaṃ caritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ.

Sabbasaṅgāhakavasenāti sakalanīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena cakkhuviññāṇādiviññāṇavīthiyā gahetabbatāvasena. Obhāsavasenāti sappabhāsatāya avabhāsanavasena. Umāpupphanti atasipupphaṃ. Nīlameva hoti vaṇṇasaṅkarābhāvato. Bārāṇasisambhavanti bārāṇasiyaṃ samuṭṭhitaṃ.

Ekaccassa ito bāhirakassa appamāṇaṃ ativitthāritaṃ kasiṇanimittaṃ olokentassa bhayaṃ uppajjeyya ‘‘kiṃ nu kho idaṃ sakalaṃ lokaṃ abhibhavitvā ajjhottharitvā gaṇhātī’’ti, tathāgatassa pana tādisaṃ bhayaṃ vā sārajjaṃ vā natthīti abhītabhāvadassanatthameva ānītāni.

Aṭṭhavimokkhavaṇṇanā

174. Uttānatthāyeva heṭṭhā atthato vibhattattā. Ekaccassa vimokkhoti ghosopi bhayāvaho vaṭṭābhiratabhāvato, tathāgatassa pana vimokkhe upasampajja viharatopi taṃ natthīti abhītabhāvadassanatthameva ānītāni.

Ānandayācanakathāvaṇṇanā

178. Bodhīti sabbaññutaññāṇaṃ. Tañhi ‘‘catumaggañāṇapaṭivedha’’ntveva vuttaṃ sabbaññutaññāṇappaṭivedhassa taṃmūlakattā. Evaṃ vuttabhāvanti ‘‘ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyyā’’ti (dī. ni. 2.166) evaṃ vuttabhāvaṃ.

179. Tampi oḷārikanimittaṃ kataṃ tassa mārena pariyuṭṭhitacetaso na paṭividdhaṃ na sallakkhitaṃ.

183. Ādikehīti evamādīhi mittāmaccasuhajjāhi. Piyāyitabbato piyehi. Manavaḍḍhanato manāpehi. Jātiyāti jātianurūpagamanena. Nānābhāvo visuṃbhāvo asambaddhabhāvo. Maraṇena vinābhāvoti cutiyā tenattabhāvena apunarāvattanato vippayogo. Bhavena aññathābhāvoti bhavantaraggahaṇena purimākārato aññākāratā ‘‘kāmāvacarasatto rūpāvacaro hotī’’tiādinā, tatthāpi ‘‘manusso devo hotī’’tiādināpi yojetabbo. Kutettha labbhāti kuto kuhiṃ kismiṃ nāma ṭhāne ettha etasmiṃ khandhappavatte ‘‘yaṃ taṃ jātaṃ…pe… mā palujjī’’ti laddhuṃ sakkā. Na sakkā eva tādisassa kāraṇassa abhāvatoti āha ‘‘netaṃ ṭhānaṃ vijjatī’’ti. Evaṃ acchariyabbhutadhammaṃ tathāgatassāpi sarīraṃ, kimaṅgaṃ pana aññesanti adhippāyo. ‘‘Paccāvamissatī’’ti netaṃ ṭhānaṃ vijjati satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhārānaṃ ossaṭṭhattā, buddhakiccassa ca pariyosāpitattā. Na hettha māsattayato paraṃ buddhaveneyyā labbhantīti.

184. Sāsanassa ciraṭṭhiti nāma sasambhārehi ariyamaggadhammehi kevalehīti āha ‘‘sabbaṃ lokiyalokuttaravaseneva kathita’’nti lokiyāhi sīlasamādhipaññāhi vinā lokuttaradhammasamadhigamassa asambhavato.

Tatiyabhāṇavāravaṇṇanā niṭṭhitā.

Nāgāpalokitavaṇṇanā

186. Nāgāpalokitanti nāgassa viya apalokitaṃ, hatthināgassa apalokanasadisaṃ apalokananti attho. Āhaccāti phusitvā. Aṅkusakalaggāni viyāti aṅkusakāni viya aññamaññasmiṃ laggāni āsattāni hutvā ṭhitāni. Ekābaddhānīti aññamaññaṃ ekato ābaddhāni. Tasmāti gīvaṭṭhīnaṃ ekagghanānaṃ viya ekābaddhabhāvena, na kevalaṃ gīvaṭṭhīnaṃyeva, atha kho sabbānipi tāni buddhānaṃ ṭhapetvā bāhusandhiādikā dvādasa mahāsandhiyo, aṅgulisandhiyo ca itarasandhīsu ekābaddhāni hutvā ṭhitāni, yato nesaṃ pakatihatthīnaṃ koṭisahassabalappamāṇaṃ kāyabalaṃ hoti. Vesālinagarābhimukhaṃ akāsi kaṇṭakaparivattane viya kapilanagarābhimukhaṃ. Yadi evaṃ kathaṃ taṃ nāgāpalokitaṃ nāma jātaṃ? Tadajjhāsayaṃ upādāya. Bhagavā hi nāgāpalokitavaseneva apaloketukāmo jāto, puññānubhāvena panassa patiṭṭhitaṭṭhānaṃ parivatti, tena taṃ ‘‘nāgāpalokitaṃ’’ tveva vuccati.

‘‘Idaṃ pacchimakaṃ ānanda tathāgatassa vesāliyā dassana’’nti nayidaṃ vesāliyā apalokanassa kāraṇavacanaṃ anekantikattā, bhūtakathanamattaṃ panetaṃ. Maggasodhanavasena taṃ dassetvā aññadevettha apalokanakāraṇaṃ dassetukāmo ‘‘nanu cā’’tiādimāha. Taṃ taṃ sabbaṃ pacchimadassanameva anukkamena kusināraṃ gantvā parinibbātukāmatāya tato tato nikkhantattā. ‘‘Anacchariyattā’’ti iminā yathāvuttaṃ anekantikattaṃ pariharati, tayidaṃ sodhanamattaṃ. Idaṃ panettha aviparītaṃ kāraṇanti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Na hi bhagavā sāpekkho vesāliṃ apalokesi, ‘‘idaṃ pana me gamanaṃ apunarāgamana’’nti dassanamukhena bahujanahitāya bahujanasukhāya lokānukampāya apalokesi. Tenāha ‘‘apica vesālirājāno’’tiādi.

Antakaroti sakalavaṭṭadukkhassa sakasantāne, parasantāne ca vināsakaro abhāvakaro. Buddhacakkhudhammacakkhudibbacakkhumaṃsacakkhusamantacakkhusaṅkhātehi pañcahi cakkhūhi cakkhumā. Savāsanānaṃ kilesānaṃ samucchinnattā sātisayaṃ kilesaparinibbānena parinibbuto.

Catumahāpadesavaṇṇanā

187. Mahāokāseti mahante okāse. Mahantāni dhammassa patiṭṭhāpanaṭṭhānāni. Yesu patiṭṭhāpito dhammo nicchīyati asandehato, kāni pana tāni? Āgamanavisiṭṭhāni suttotaraṇādīni. Dutiyavikappe apadisantīti apadesā, ‘‘sammukhā metaṃ āvuso bhagavato suta’’ntiādinā kenaci ābhatassa ‘‘dhammo’’ti vinicchinane kāraṇaṃ. Kiṃ pana tanti? Tassa yathābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Yasmā dhammassa dve samparāyā satthā, sāvakā ca, tesu ca sāvakā saṅghagaṇapuggalavasena tividhā, evaṃ ‘‘tumhākaṃ mayā yaṃ dhammo paṭiggahito’’ti apadisitabbānaṃ bhedena cattāro. Tenāha ‘‘sammukhā me taṃ āvuso bhagavato suta’’ntiādi. Tathā ca vuttaṃ nettiyaṃ ‘‘cattāro mahāpadesā buddhāpadeso saṅghāpadeso sambahulattherāpadeso ekattherāpadeso. Ime cattāro mahāpadesā’’ti (netti. 18) buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. Tenāha ‘‘buddhādayo…pe… mahākāraṇānī’’ti.

188. Neva abhinanditabbanti na sampaṭicchitabbaṃ. Ganthassa sampaṭicchanaṃ nāma savananti āha ‘‘na sotabba’’nti. Padabyañjanānīti padāni ca byañjanāni ca, atthapadāni, byañjanapadāni cāti attho. Pajjati attho etehīti padāni, akkharādīni byañjanapadāni. Pajjitabbato padāni, saṅkāsanādīni atthapadāni. Aṭṭhakathāyaṃpana ‘‘‘padasaṅkhātāni byañjanānī’ti byañjanapadāneva vuttānī’’ti keci, taṃ na, atthaṃ byañjentīti byañjanāni, byañjanapadāni, tehi byañjitabbato byañjanāni, atthapadānīti ubhayasaṅgahato. Imasmiṃ ṭhāneti tenābhatasuttassa imasmiṃ padese. Pāḷi vuttāti kevalo pāḷidhammo pavatto. Attho vuttoti pāḷiyā attho pavatto niddiṭṭho. Anusandhi kathitoti yathāraddhadesanāya, upari desanāya ca anusandhānaṃ kathitaṃ sambandho kathito. Pubbāparaṃ kathitanti pubbenāparaṃ avirujjhanañceva visesādhānañca kathitaṃ pakāsitaṃ. Evaṃ pāḷidhammādīni sammadeva sallakkhetvā gahaṇaṃ sādhukaṃ uggahaṇanti āha ‘‘suṭṭhu gahetvā’’ti. Sutte otāretabbānīti ñāṇena sutte ogāhetvā tāretabbāni, taṃ pana ogāhetvā taraṇaṃ tattha otaraṇaṃ anuppavesanaṃ hotīti vuttaṃ ‘‘sutte otāretabbānī’’ti. Saṃsandetvā dassanaṃ sandassananti āha ‘‘vinaye saṃsandetabbānī’’ti.

Kiṃ pana taṃ suttaṃ, ko vā vinayoti vicāraṇāya ācariyānaṃ matibhedamukhena tamatthaṃ dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Vinayoti vibhaṅgapāṭhamāha. So hi mātikāsaññitassa suttassa atthasūcanato ‘‘sutta’’nti vattabbataṃ arahati. Vividhanayattā, visiṭṭhanayattā ca vinayo, khandhakapāṭho. Evanti evaṃ suttavinayesu pariggayhamānesu vinayapiṭakampi na pariyādīyati parivārapāḷiyā asaṅgahitattā. Suttantābhidhammapiṭakāni vā suttaṃ atthasūcanādiatthasambhavato. Evampīti ‘‘suttantābhidhammapiṭakāni suttaṃ, vinayapiṭakaṃ vinayo’’ti evaṃ suttavinayavibhāge vuccamānepi. Na tāva pariyādīyantīti na tāva anavasesato pariggayhanti, kasmāti āha ‘‘asuttanāmakañhī’’tiādi. Yasmā ‘‘sutta’’nti imaṃ nāmaṃ anāropetvā saṅgītampi jātakādibuddhavacanaṃ atthi, tasmā vuttanayena tīṇi piṭakāni na pariyādiṇṇānīti. Suttanipātaudānaitivuttakādīni dīghanikāyādayo viya suttanāmaṃ āropetvā asaṅgītānīti adhippāye panettha jātakādīhi saddhiṃ tānipi gahitāni. Buddhavaṃsacariyāpiṭakānaṃ panettha aggahaṇe kāraṇaṃ maggitabbaṃ, kiṃ vā tena magganena? Sabbopāyaṃ vaṇṇanānayo theravādaṃ dassanamukhena paṭikkhitto evāti.

Atthīti kiṃ atthi, asuttanāmakaṃ buddhavacanaṃ natthi evāti dasseti. Tathā hi nidānavaṇṇanāyaṃ (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) amhehi vuttaṃ ‘‘suttanti sāmaññavidhi, visesavidhayo pare’’ti. Taṃ sabbaṃ paṭikkhipitvā ‘‘suttanti vinayo’’tiādinā vuttaṃ saṃvaṇṇanānayaṃ ‘‘nāyamattho idhādhippeto’’ti paṭisodhetvā. Vineti etena kileseti vinayo, kilesavinayanūpāyo, so eva ca naṃ karotīti kāraṇanti āha ‘‘vinayo pana kāraṇa’’nti.

Dhammeti pariyattidhamme. Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saññogāyāti bhavasaṃyojanāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhibhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇagaṇasaṅgaṇavihārāya. Kosajjāyāti kusītabhāvāya. Dubbharatāyāti dupposatāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaññogāyāti kāmabhavādīhi visaṃyujjanatthāya. Apacayāyāti sabbassāpi vaṭṭassa apacayanāya, nibbānāyāti attho. Appicchatāyāti paccayappicchatādivasena sabbaso icchāpagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhibhāvāya. Pavivekāyāti pavivittabhāvāya, kāyavivekāditadaṅgavivekādivivekasiddhiyā. Vīriyārambhāyāti kāyikassa ceva, cetasikassa ca vīriyassa paggahaṇatthāya. Subharatāyāti sukhaposanatthāya. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo. Eso vinayo, sammadeva apāyādīsu apatanavasena dhāraṇato, kilesānaṃ vinayanato, satthu sammāsambuddhassa ovādānusiṭṭhibhāvato etaṃ satthusāsananti dhāreyyāsi jāneyyāsi, avabujjheyyāsīti attho. Catusaccassa sūcanaṃ suttanti āha ‘‘sutteti tepiṭake buddhavacane’’ti. Tepiṭakañhi buddhavacanaṃ saccavinimuttaṃ natthi. Rāgādivinayanakāraṇaṃ tathāgatena suttapadena pakāsitanti āha ‘‘vinayeti etasmiṃ rāgādivinayakāraṇe’’ti.

Sutte osaraṇañcettha tepiṭake buddhavacane pariyāpannatāvaseneva veditabbaṃ, na aññathāti āha ‘‘suttapaṭipāṭiyā katthaci anāgantvā’’ti. Challiṃ uṭṭhapetvāti arogassa mahato rukkhassa tiṭṭhato upakkamena challiyā sakalikāya, papaṭikāya vā uṭṭhapanaṃ viya arogassa sāsanadhammassa tiṭṭhato byañjanamattena tappariyāpannaṃ viya hutvā challisadisaṃ pubbāparaviruddhatādidosaṃ uṭṭhapetvā paridīpetvā, tādisāni pana ekaṃsato guḷhavessantarādipariyāpannāni hontīti āha ‘‘guḷhavessantara…pe…paññāyantīti attho’’ti. Rāgādivinayeti rāgādīnaṃ vinayanatthe. Tadākāratāya na paññāyamānāni na dissamānāni chaḍḍetabbāni vajjitabbāni na gahetabbāni. Sabbatthāti sabbavāresu.

Imasmiṃ pana ṭhāneti imasmiṃ mahāpadesaniddesaṭṭhāne. ‘‘Sutte cattāro mahāpadesā’’tiādinā vuttampi avuttena saddhiṃ gahetvā pakiṇṇakakathāya mātikaṃ uddisati. Ñātuṃ icchito attho pañho, tassa vissajjanāni pañhābyākaraṇāni, atthasūcanādiatthena suttaṃ, pāḷi, taṃ suttaṃ anulometi anukūletīti suttānulomaṃ, mahāpadeso. Ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti ācariyavādo aṭṭhakathā. Tassa tassa therassa attano eva mati adhippāyoti attanomati. Dhammavinicchaye patteti dhamme vinicchinitabbe upaṭṭhite. Imeti anantaraṃ vuttā cattāro mahāpadesā. Pamīyati dhammo paricchijjati vinicchīyati etenāti pamāṇaṃ. Tenāha ‘‘yaṃ ettha sametī’’tiādi. Itaranti mahāpadesesu asamentaṃ. Puna itaranti akappiyaṃ anulomentaṃ kappiyaṃ paṭibāhantaṃ sandhāyāha.

Ekaṃseneva byākātabbo vissajjetabboti ekaṃsabyākaraṇīyo. Vibhajjāti pucchitamatthaṃ avadhāraṇādibhedena vibhajitvā. Paṭipucchāti pucchantaṃ puggalaṃ paṭipucchitvā. Ṭhapanīyoti tidhāpi avissajjanīyattā ṭhapanīyo byākaraṇaṃ akatvā ṭhapetabbo. ‘‘Cakkhuṃ anicca’’nti pañhe uttarapadāvadhāraṇaṃ sandhāya ‘‘ekaṃseneva byākātabba’’nti vuttaṃ niccatāya lesassāpi tattha abhāvato. Purimapadāvadhāraṇe pana vibhajjabyākaraṇīyatā cakkhusotesu visesatthasāmaññatthānaṃ asādhāraṇabhāvato. Dvinnaṃ tesaṃ sadisatācodanā paṭipucchanamukheneva byākaraṇīyā paṭikkhepavasena, anuññātavasena ca vissajjitabbatoti āha ‘‘yathā cakkhu, tathā sotaṃ…pe… ayaṃ paṭipucchābyākaraṇīyo pañho’’ti. Taṃ jīvaṃ taṃ sarīranti jīvasarīrānaṃ anaññatāpañho. Yassa yena anaññatācoditā, so eva paramatthato nupalabbhatīti vañjhātanayassa matteyyatākittanasadisoti abyākātabbatāya ṭhapanīyo vuttoti. Imāni cattāri pañhabyākaraṇāni pamāṇaṃ teneva nayena tesaṃ pañhānaṃ byākātabbato.

Vinayamahāpadeso kappiyānulomavidhānato nippariyāyato anulomakappiyaṃ nāma, mahāpadesabhāvena pana taṃsadisatāya suttantamahāpadesesupi ‘‘anulomakappiya’’nti ayaṃ aṭṭhakathāvohāro. Yadipi tattha tattha bhagavatā pavattitapakiṇṇakadesanāva aṭṭhakathā, sā pana dhammasaṅgāhakehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā ‘‘ācariyavādo’’ti vuccati ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti. Tenāha ‘‘ācariyavādo nāma aṭṭhakathā’’ti. Tisso saṅgītiyo āruḷho eva ca buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo mahindattherena tambapaṇṇidīpaṃ ābhato pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito nikāyantaraladdhisaṅkarapariharaṇatthaṃ. Attanomati nāma theravādo. Nayaggāhenāti suttādito labbhamānanayaggahaṇena. Anubuddhiyāti suttādīniyeva anugatabuddhiyā. Attano paṭibhānanti attano eva tassa atthassa vuttanayena upaṭṭhānaṃ, yathāupaṭṭhitā atthā eva tathā vuttā. Samentameva gahetabbanti yathā suttena saṃsandati, evaṃ mahāpadesato atthā uddharitabbāti dasseti. Pamādapāṭhavasena ācariyavādassa kadāci pāḷiyā asaṃsandanāpi siyā, so na gahetabboti dassento āha ‘‘ācariyavādopi suttena samentoyeva gahetabbo’’ti. Sabbadubbalā puggalassa sayaṃ paṭibhānabhāvato. Tathā ca sāpi gahetabbā, kīdisī? Suttena samentā yevāti yojanā. Tāsūti tīsu saṅgītīsu. ‘‘Āgatameva pamāṇa’’nti iminā mahākassapādīhi saṅgītameva ‘‘sutta’’nti idhādhippetanti tadaññassa suttabhāvameva paṭikkhipati. Tadatthā eva hi tisso saṅgītiyo. Tatthāti gārayhasutte. Na ceva sutte osaranti, na ca vinaye sandissantīti veditabbāni tassa asuttabhāvato tena ‘‘anulomakappiyaṃ suttena samentameva gahetabba’’nti vuttaṃ evatthaṃ nigamanavasena nidasseti. Sabbattha ‘‘na itara’’nti vacanaṃ tattha tattha gahitāvadhāraṇaphaladassanaṃ daṭṭhabbaṃ.

Kammāraputtacundavatthuvaṇṇanā

189. Sūkaramaddavanti vanavarāhassa mudumaṃsaṃ. Yasmā cundo ariyasāvako sotāpanno, aññe ca bhagavato, bhikkhusaṅghassa ca āhāraṃ paṭiyādentā anavajjameva paṭiyādenti, tasmā vuttaṃ ‘‘pavattamaṃsa’’nti. Taṃ kirāti ‘‘nātitaruṇassā’’tiādinā vuttavisesaṃ. Tathā hi taṃ ‘‘mudu ceva siniddhañcā’’ti vuttaṃ. Mudumaṃsabhāvato hi abhisaṅkharaṇavisesena ca ‘‘maddava’’nti vuttaṃ. Ojaṃ pakkhipiṃsu ‘‘ayaṃ bhagavato pacchimako āhāro’’ti puññavisesāpekkhāya, taṃ pana tathāpakkhittadibbojatāya garutaraṃ jātaṃ.

Aññe yaṃ dujjīraṃ, taṃ ajānantā ‘‘kassaci adatvā vināsita’’nti upavadeyyunti parūpavādamocanatthaṃ bhagavā ‘‘nāhaṃ ta’’ntiādinā sīhanādaṃ nadati.

190. Kathaṃ panāyaṃ sīhanādo nanu taṃ bhagavatopi sammāpariṇāmaṃ na gatanti? Nayidaṃ evaṃ daṭṭhabbaṃ, yasmā ‘‘sammadeva taṃ bhagavato pariṇāmaṃ gata’’nti vattuṃ arahati tappaccayā uppannassa vikārassa abhāvato, aññapaccayassa ca vikārassa mudubhāvaṃ āpāditattā. Tenāha ‘‘na pana bhuttappaccayā’’tiādi. Na hi bhagavā, aññe vā pana khīṇāsavā navavedanuppādanavasena āhāraṃ paribhuñjanti aṭṭhaṅgasamannāgatameva katvā āhārassa upabhuñjanato. Yadi evaṃ kasmā pāḷiyaṃ ‘‘bhattaṃ bhuttāvissa kharo ābādho uppajjī’’tiādi vuttaṃ? Taṃ bhojanuttarakālaṃ uppannattā vuttaṃ. ‘‘Na pana bhuttapaccayā’’ti vutto vāyamattho aṭṭhakathāyaṃ. Katupacitassa laddhokāsassa kammassa vasena balavatipi roge uppanne garusiniddhabhojanappaccayā vedanāniggaho jāto, tenāha ‘‘yadi hī’’tiādi. Patthitaṭṭhāneti icchitaṭṭhāne, icchā cassa tattha gantvā vinetabbaveneyyāpekkhā daṭṭhabbā. Gāthāyampi ‘‘suta’’nti iminā sutamattaṃ, paresaṃ vacanamattametaṃ, na pana bhojanappaccayā ābādhaṃ phusi dhīroti dasseti.

Pānīyāharaṇavaṇṇanā

191. Pasannabhāvena udakassa acchabhāvo veditabboti āha ‘‘acchodakāti pasannodakā’’ti. Sādurasattā sātatāti āha ‘‘madhurodakā’’ti. Tanukameva salilaṃ visesato sītalaṃ, na bahalanti āha ‘‘tanusītalasalilā’’ti. Nikkaddamāti setabhāvassa kāraṇamāha. Paṅkacikkhallādivasena hi udakassa vivaṇṇatā, sabhāvato pana taṃ setavaṇṇaṃ evāti.

Pukkusamallaputtavatthuvaṇṇanā

192. Dhuravāteti paṭimukhavāte. Dīghapiṅgaloti dīgho hutvā piṅgalacakkhuko. Piṅgalakkhiko hi so ‘‘āḷāro’’ti paññāyittha. Evarūpanti dakkhati karissati bhavissatīti īdisaṃ. Īdisesūti yatra yaṃcāti evarūpanipātasaddayuttaṭṭhānesu.

193. Vicarantiyo meghagabbhato niccharantiyo viya hontīti vuttaṃ ‘‘niccharantīsūti vicarantīsū’’ti. Navavidhāyāti navappakārāya. Navasu hi pakāresu ekavidhāpi asani tappariyāpannatāya ‘‘navavidhā’’ tveva vuccati. Īdisī hi esā ruḷhi aṭṭhavimokkhapattipi samaññā viya. Asaññaṃ karoti, yo tassā saddena, tejasā ca ajjhotthaṭo. Ekaṃ cakkanti ekaṃ maṇḍalaṃ. Saṅkāraṃ tīrentī paricchijjantī viya dassetīti saterā. Gaggarāyamānāti gaggarātisaddaṃ karontī, anuravadassanañhetaṃ. Kapisīsāti kapisīsākāravatī. Macchavilolikāti udake paripphandamānamaccho viya viluḷitākārā. Kukkuṭasadisāti pasāritapakkhakukkuṭākārā. Naṅgalassa kassanakāle kassakānaṃ hatthena gahetabbaṭṭhāne maṇikā hoti, taṃ upādāya naṅgalaṃ ‘‘daṇḍamaṇikā’’ti vuccati, tasmā daṇḍamaṇikākārā daṇḍamaṇikā. Tenāha ‘‘naṅgalasadisā’’ti. Deve vassantepi sajotibhūtatāya udakena atemetabbato mahāsani ‘‘sukkhāsanī’’ti vuttā. Tenāha ‘‘patitaṭṭhānaṃ samugghāṭetī’’ti.

Bhusāgāraketi bhusamaye agārake. Tattha kira mahantaṃ palālapuñjaṃ abbhantarato palālaṃ nikkaḍḍhitvā sālāsadisaṃ pabbajitānaṃ vasanayoggaṭṭhānaṃ kataṃ, tadā bhagavā tattha vasi, taṃ pana khalamaṇḍalaṃ sālāsadisanti āha ‘‘khalasālāya’’nti. Etthāti hetumhi bhummavacananti āha ‘‘etasmiṃ kāraṇe’’ti, asanipātena channaṃ janānaṃ hatakāraṇeti attho. So tvaṃ bhanteti ayameva vā pāṭho.

194. Siṅgī nāma kira uttamaṃ ativiya pabhassaraṃ buddhānaṃ chavivaṇṇobhāsaṃ devalokato āgatasuvaṇṇaṃ. Tenevāha ‘‘siṅgīsuvaṇṇavaṇṇa’’nti. ‘‘Kiṃ pana thero taṃ gaṇhī’’ti sayameva pucchaṃ samuṭṭhāpetvā tattha kāraṇaṃ dassento ‘‘kiñcāpī’’tiādimāha. Teneva kāraṇenāti upaṭṭhākaṭṭhānassa matthakappatti, paresaṃ vacanokāsapacchedanaṃ, tena vatthena satthu pūjanaṃ, satthu ajjhāsayānuvattananti iminā teneva yathāvuttena catubbidhena kāraṇena.

195. Thero ca tāvadeva taṃ siṅgīvaṇṇaṃ maṭṭhadussaṃ bhagavato upanāmesi ‘‘paṭiggaṇhatu me bhante bhagavā imaṃ maṭṭhadussaṃ, taṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti. Paṭiggahesi bhagavā, paṭiggahetvāva naṃ paribhuñji. Tena vuttaṃ ‘‘bhagavāpi tato ekaṃ nivāsesi, ekaṃ pārupī’’ti. Tāvadeva kira taṃ bhikkhū ovaṭṭikaraṇamattena tunnakammaṃ niṭṭhāpetvā therassa upanesuṃ, thero bhagavato upanāmesi. Hataccikaṃ viyāti paṭihatappabhaṃ, viya-saddo nipātamattaṃ. Bhagavato hi sarīrappabhāhi abhibhuyyamānā tassa vatthayugassa pabhassaratā nāhosi. Antantenevāti anto anto eva, abbhantarato evāti attho. Tenāha ‘‘bahipanassa pabhā natthī’’ti.

‘‘Pasannarūpaṃ samuṭṭhāpetī’’ti etenetassa āhārassa bhuttappaccayā na so rogoti ayamattho dīpito. Dvīsu kālesu evaṃ hoti dvinnaṃ nibbānadhātūnaṃ samadhigamasamayabhāvato. Upavattane antarena yamakasālānanti ettha vattabbaṃ parato āgamissati.

196. Sabbaṃ suvaṇṇavaṇṇameva ahosi ativiya parisuddhāya pabhassarāya ekagghanāya bhagavato sarīrappabhāya nirantaraṃ abhibhūtattā.

Dhammeti pariyattidhamme. Pavattāti pāvacanabhāvena desetā. Puratova nisīdi ovādappaṭikaraṇabhāvato.

197. Dānānisaṃsasaṅkhātā lābhāti vaṇṇadānabaladānādibhedā dānassa ānisaṃsasaññitā diṭṭhadhammikā, samparāyikā ca lābhā icchitabbā. Te alābhāti te sabbe tuyhaṃ alābhā, lābhā eva na honti. Diṭṭheva dhamme paccakkhabhūte imasmiṃyeva attabhāve bhavā diṭṭhadhammikā. Samparetabbato pecca gantabbato ‘‘samparāyo’’ti laddhanāme paraloke bhavā samparāyikā. Diṭṭhadhammikā ca samparāyikā ca diṭṭhadhammikasamparāyikā. Dānānisaṃsasaṅkhātā lābhāti dānānisaṃsabhūtā lābhā. Sabbathā samameva hutvā samaṃ phalaṃ etesaṃ na ekadesenāti samasamaphalā. Piṇḍapātāti tabbisayaṃ dānamayaṃ puññamāha.

Yadi khettavasena nesaṃ samaphalatā adhippetā, satipi ekasantānabhāve puthujjanaarahantabhāvasiddhaṃ nanu tesaṃ khettaṃ visiṭṭhanti dassetuṃ ‘‘nanu cā’’tiādimāha. Parinibbānasamatāyāti kilesaparinibbānakhandhaparinibbānabhāvena parinibbānasamatāya. ‘‘Paribhuñjitvā parinibbuto’’ti etena yathā paṇītapiṇḍapātaparibhogūpatthambhitarūpakāyasannissayo dhammakāyo sukheneva kilese pariccaji, bhojanasappāyasaṃsiddhiyā evaṃ sukheneva khandhe pariccajīti evaṃ kilesapariccāgassa, khandhapariccāgassa ca sukhasiddhinimittatāya ubhinnaṃ piṇḍapātānaṃ samaphalatā jotitā. ‘‘Piṇḍapātasīsena ca piṇḍapātadānaṃ jotita’’nti vutto vāyamattho. Yathā hi sujātāya ‘‘imaṃ āhāraṃ nissāya mayhaṃ devatāya vaṇṇasukhabalādiguṇā sammadeva sampajjeyyu’’nti uḷāro ajjhāsayo tadā ahosi, evaṃ cundassapi kammāraputtassa ‘‘imaṃ āhāraṃ nissāya bhagavato vaṇṇasukhabalādiguṇā sammadeva sampajjeyyu’’nti uḷāro ajjhāsayoti evampi nesaṃ ubhinnaṃ samaphalatā veditabbā. Satipi catuvīsatikoṭisatasahassasamāpattīnaṃ devasikaṃ vaḷañjanasamāpattibhāve yathā pana abhisambujjhanadivase abhinavavipassanaṃ paṭṭhapento rūpasattakādi (visuddhi. ṭī. 2.707 vitthāro) vasena cuddasahākārehi sannetvā mahāvipassanāmukhena tā samāpattiyo samāpajji, evaṃ parinibbānadivasepi sabbā tā samāpajjīti evaṃ samāpattisamatāyapi tesaṃ samaphalatā. Cundassa tāva anussaraṇaṃ uḷārataraṃ hotu bhagavato dinnabhāvena aññathattābhāvato, sujātāya pana kathaṃ devatāya dinnanti? Evaṃsaññibhāvatoti āha ‘‘sujātā cā’’tiādi. Aparabhāgeti abhisambodhito aparabhāge. Puna aparabhāgeti parinibbānato parato. Dhammasīsanti dhammānaṃ matthakabhūtaṃ nibbānaṃ. Me gahitanti mama vasena gahitaṃ. Tenāha ‘‘mayhaṃ kirā’’tiādi.

Adhipatibhāvo ādhipateyyanti āha ‘‘jeṭṭhabhāvasaṃvattaniyaka’’nti.

Saṃvareti sīlasaṃvare. Veranti pāṇātipātādipañcavidhaṃ veraṃ. Tañhi veridhammabhāvato, verahetutāya ca ‘‘vera’’nti vuccati. Kosallaṃ vuccati ñāṇaṃ, tena yutto kusaloti āha ‘‘kusalo pana ñāṇasampanno’’ti. Ñāṇasampadā nāma ñāṇapāripūrī, sā ca aggamaggavasena veditabbā, aggamaggo ca niravasesato kilese pajahatīti āha ‘‘ariyamaggena…pe… jahātī’’ti. Imaṃ pāpakaṃ jahitvāti dānena tāva lobhamacchariyādipāpakaṃ, sīlena pāṇātipātādipāpakaṃ jahitvā tadaṅgavasena pahāya tato samathavipassanādhammehi vikkhambhanavasena, tato maggapaṭipāṭiyā samucchedavasena anavasesaṃ pāpakaṃ pahāya. Tathā pahīnattā eva rāgādīnaṃ khayā kilesanibbānena sabbaso kilesavūpasamena nibbuto parinibbutoti saupādisesāya nibbānadhātuyā desanāya kūṭaṃ gaṇhanto ‘‘iti cundassa…pe… sampassamāno udānaṃ udānesī’’ti.

Catutthabhāṇavāravaṇṇanā niṭṭhitā.

Yamakasālavaṇṇanā

198. Evaṃ taṃ kusinārāyaṃ hotīti yathā anurādhapurassa thūpārāmo dakkhiṇapacchimadisāyaṃ, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāyaṃ hoti. Tasmāti yasmā nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti ‘‘upavattana’’nti vuccati, taṃ sālapantibhāvena ṭhitaṃ sālavanaṃ. Antarenāti vemajjhe. Tassa kira mañcakassāti tattha paññapiyamānassa tassa mañcakassa. Tatrāpi…pe… eko pādabhāgassa, tasmā ‘‘antarena yamakasālāna’’nti vuttaṃ. Saṃsibbitvāti aññamaññaāsattaviṭapasākhatāya saṃsibbitvā viya. ‘‘Ṭhitasākhā’’tipi vuttaṃ aṭṭhakathāyaṃ. Yaṃ pana pāḷiyaṃ ‘‘uttarasīsakaṃ mañcakaṃ paññapehī’’ti vuttaṃ, taṃ pacchimadassanaṃ daṭṭhuṃ āgatānaṃ devatānaṃ daṭṭhuṃ yogyatāvasena vuttaṃ. Keci pana ‘‘uttaradisāvilokanamukhaṃ pubbadisāsīsakaṃ katvā mañcakaṃ paññapehīti attho’’ti vadanti, taṃ tesaṃ matimattaṃ.

Ete nāgānamuttamāti ete gottato gocariādināmakā hatthināgesu balena seṭṭhatamā. Majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.148) pana keci hatthino ito aññathā āgatā, so pana nesaṃ nāmamattakato bhedo daṭṭhabbo.

Paribhuttakālato paṭṭhāya…pe… parikkhayaṃ gataṃ, ‘‘na pana paribhuttappaccayā’’ti heṭṭhā vuttanayeneva attho daṭṭhabbo. Caṅgavāreti ūmiyaṃ. Katokāsassa kammassa vasena yathāsamuṭṭhito rogo ārogyaṃ abhimaddatīti katvā etamatthaṃ dassento ‘‘viyā’’ti vuttaṃ. Yasmā bhagavā heṭṭhā vuttanayena kappaṃ, kappāvasesaṃ vā ṭhātuṃ samattho eva, tattakaṃ kālaṃ ṭhāne payojanābhāvato āyusaṅkhāre ossajjitvā tādisassa kammassa okāsaṃ adāsi, tasmā etamatthaṃ dassento ‘‘viyā’’tipi vattuṃ yujjatiyeva.

Kusalaṃ kātabbaṃ maññissanti ‘‘evaṃ mahapphalaṃ, evaṃ mahānisaṃsaṃ, mahānubhāvañca taṃ kusala’’nti.

Ekassāpi sattassa vaṭṭadukkhavūpasamo buddhānaṃ garutaro hutvā upaṭṭhāti atidullabhabhāvato, tasmā ‘‘aparampi passatī’’tiādi vuttaṃ, svāyamattho māgaṇḍiyasuttena (su. ni. 841) dīpetabbo.

Tatiyaṃ pana kāraṇaṃ sattānaṃ uppajjanakaanatthapariharaṇanti taṃ dassento puna ‘‘aparampi passatī’’tiādimāha.

Sīhaseyyanti. Ettha sayanaṃ seyyā, sīhassa viya seyyā sīhaseyyā, taṃ sīhaseyyaṃ. Atha vā sīhaseyyanti seṭṭhaseyyaṃ, yadidaṃ atthadvayaṃ parato āgamissati.

‘‘Vāmena passena sentī’’ti evaṃ vuttā kāmabhogiseyyā, dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādiyogakkhamato, purisavasena cetaṃ vuttaṃ.

Ekena passena sayituṃ na sakkonti dukkhuppattito.

Ayaṃ sīhaseyyāti ayaṃ evaṃ vuttā sīhaseyyā. ‘‘Tejussadattā’’ti iminā sīhassa abhīrubhāvaṃ dasseti. Bhīrukā hi sesamigā attano āsayaṃ pavisitvā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhīrubhāvato satokārī bhikkhu viya satiṃ upaṭṭhāpetvāva sayati. Tenāha ‘‘purimapāde’’tiādi. Dakkhiṇe purimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapādeti dve pacchimapāde. Vuttanayeneva idhāpi ekasmiṃ ṭhāne pādaṭṭhapanaṃ veditabbaṃ, ṭhitokāsasallakkhaṇaṃ abhīrubhāveneva. ‘‘Sīsaṃ pana ukkhipitvā’’tiādinā vuttā sīhakiriyā anutrāsapabujjhanaṃ viya abhīrubhāvasiddhā dhammatāvasenevāti veditabbā. Sīhavijambhitavijambhanaṃ ativelaṃ ekākārena ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yogyabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigajātapariharaṇatthaṃ.

Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ pana taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ, tato hi vuṭṭhahitvā vipassanaṃ vaḍḍhetvā bhagavā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. ‘‘Tayidaṃ padaṭṭhānaṃ nāma, na seyyā, tathāpi yasmā ‘catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyī’ti (dī. ni. 2.219) vakkhati, tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyā’’ti keci, evaṃ sati parinibbānakālikāva tathāgataseyyāti āpajjati, na ca bhagavā lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddupagamanalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā ca nesaṃ paṭhamajātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ ‘‘tathāgataseyyā’’ti veditabbaṃ. Sīhaseyyā nāma seṭṭhaseyyāti āha ‘‘uttamaseyyā’’ti.

Natthi etissā uṭṭhānanti anuṭṭhānā, seyyā, taṃ anuṭṭhānaseyyaṃ. ‘‘Ito uṭṭhahissāmī’’ti manasikārassa abhāvato ‘‘uṭṭhānasaññaṃ manasi karitvā’’ti na vuttaṃ. Etthāti etasmiṃ anuṭṭhānaseyyupagamane. Kāyavasena anuṭṭhānaṃ, na cittavasena, cittavasena ca anuṭṭhānaṃ nāma niddupagamananti tadabhāvaṃ dassetuṃ ‘‘niddāvasenā’’tiādi vuttaṃ. Bhavaṅgassāti niddupagamanalakkhaṇassa bhavaṅgassa.

Sabbapāliphullāti sabbatthakameva vikasanavasena phullā, na ekadesavikasanavasena. Tenāha ‘‘sabbe samantato pupphitā’’ti. Ekacchannāti samphullapupphehi ekākārena sabbattheva chāditā. Ullokapadumānīti heṭṭhā olokentāni viya tiṭṭhanapadumāni. Morapiñchakalāpo viya pañcavaṇṇapupphasañchāditattā.

Nandapokkharaṇīsambhavānīti nandapokkharaṇītīrasambhavāni. Mahātumbamattanti āḷhakamattaṃ. Paviṭṭhānīti khittāni. Sarīrameva okirantīti sarīrameva ajjhokiranti.

Devatānaṃ upakappanacandanacuṇṇānīti saṭṭhipi paññāsampi yojanāni vāyanakasetavaṇṇacandanacuṇṇāni. Dibbagandhajālacuṇṇānīti dibbagandhadibbacuṇṇāni. Haritālaañjanacuṇṇādīnipi dibbāni paramasugandhāni evāti veditabbāni. Tenevāha ‘‘sabbadibbagandhavāsavikatiyo’’ti.

Ekacakkavāḷe sannipatitvā antalikkhe vajjanti mahābhinikkhamanakāle viya.

ti devatā. Ganthamānā vāti mālaṃ racantiyo eva. Apariniṭṭhitā vāti yathādhippāyaṃ pariyositā eva. Hatthena hatthanti attano hatthena parassa hatthaṃ. Gīvāya gīvanti kaṇṭhagāhavasena attano gīvāya parassa gīvaṃ. Gahetvāti āmasitvā. Mahāyaso mahāyasoti āmeḍitavasena aññamaññaṃ ālāpavacanaṃ.

199. Mahantaṃ ussāhanti tathāgatassa pūjāsakkāravasena pavattiyamānaṃ mahantaṃ ussāhaṃ disvā.

Sāyeva pana paṭipadāti pubbabhāgapaṭipadā eva. Anucchavikattāti adhigantabbassa navavidhalokuttaradhammassa anurūpattā.

Sīlanti cārittasīlamāha. Ācārapaññattīti cārittasīlaṃ. Yāva gotrabhutoti yāva gotrabhuñāṇaṃ, tāva pavattetabbā samathavipassanā sammāpaṭipadā. Idāni taṃ sammāpaṭipadaṃ byatirekato, anvayato ca vibhāvetuṃ ‘‘tasmā’’tiādi vuttaṃ. Jinakāḷasuttanti jinamahāvaḍḍhakinā ṭhapitaṃ vajjetabbagahetabbadhammasandassanakāḷasuttaṃ sikkhāpadamariyādaṃ, upāsakopāsikāvāresu ‘‘gandhapūjaṃ mālāpūjaṃ karotī’’ti vacanaṃ cārittasīlapakkhe ṭhapetvā karaṇaṃ sandhāya vuttaṃ, tena bhikkhubhikkhunīnampi tathākaraṇaṃ anuññātamevāti daṭṭhabbaṃ.

Ayañhīti dhammānudhammapaṭipadaṃ sandhāya vadati.

Upavāṇattheravaṇṇanā

200. Apanesīti ṭhitappadesato yathā apagacchati, evamakāsi, na pana nibbhacchi. Tenāha ‘‘ānando’’tiādi. Vuttasadisā vāti samacittapariyāyadesanāyaṃ (a. ni. 2.37) vuttasadisā eva. Āvārentoti chādento.

Yasmā kassapassabuddhassa cetiye ārakkhadevatā ahosi, tasmā therova tejussado, na aññe arahantoti ānetvā yojanā.

Idāni āgamanato paṭṭhāya tamatthaṃ vitthārato dassetuṃ ‘‘vipassimhi kira sammāsambuddhe’’tiādi āraddhaṃ. ‘‘Cātumahārājikā devatā’’ti idaṃ gobalībaddañāyena gahetabbaṃ bhummadevatādīnampi tappariyāpannattā. Tesaṃ manussānaṃ.

Tatthāti kassapassa bhagavato cetiye.

201. Adhivāsentīti rocenti.

Chinnapāto viya chinnapāto, taṃ chinnapātaṃ, bhāvanapuṃsakaniddeso yaṃ. Āvaṭṭantīti abhimukhabhāvena vaṭṭanti. Yattha patitā, tato katipayaratanaṭṭhānaṃ vaṭṭanavaseneva gantvā puna yathāpatitameva ṭhānaṃ vaṭṭanavasena āgacchanti. Tenāha ‘‘āvaṭṭantiyo patitaṭṭhānameva āgacchantī’’ti. Vivaṭṭantīti yattha patitā, tato vinivaṭṭanti. Tenāha ‘‘patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchantī’’ti. Purato vaṭṭanaṃ āvaṭṭanaṃ, itaraṃ tividhampi vivaṭṭananti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Devatā dhāretuṃ na sakkoti udakaṃ viya osīdanato. Tenāha ‘‘tatthā’’tiādi. Tatthāti pakatipathaviyaṃ. Devatā osīdanti dhātūnaṃ saṇhasukhumālabhāvato. Pathaviyaṃ pathaviṃ māpesunti pakatipathaviyaṃ attano sarīraṃ dhāretuṃ samatthaṃ iddhānubhāvena pathaviṃ māpesuṃ.

Kāmaṃ domanasse asatipi ekacco rāgo hotiyeva, rāge pana asati domanassassa asambhavo evāti tadekaṭṭhabhāvatoti āha ‘‘vītarāgāti pahīnadomanassā’’ti. Silāthambhasadisā iṭṭhāniṭṭhesu nibbikāratāya.

Catusaṃvejanīyaṭṭhānavaṇṇanā

202. Apāragaṅgāyāti gaṅgāya orambhāge. ‘‘Saṅkārachaḍḍakasammajjaniyo gahetvā’’tiādi attano attano vasanaṭṭhāne vattakaraṇākāradassanaṃ. ‘‘Evaṃ dvīsu kālesū’’tiādi nidassanatthaṃ paccāmasanaṃ, taṃ heṭṭhā adhigataṃ.

Kammasādhano sambhāvanattho bhāvanīya-saddoti āha ‘‘manasā bhāvite sambhāvite’’ti. Dutiyavikappe pana bhāvanaṃ, vaḍḍhanañca paṭipakkhapahānatoti āha ‘‘ye vā’’tiādi.

Buddhādīsu tīsu vatthūsu pasannacittassa, na kammaphalasaddhāmattena. Sā cassa saddhāsampadā evaṃ veditabbāti phalena hetuṃ dassento ‘‘vattasampannassā’’ti āha. Saṃvego nāma sahottappañāṇaṃ, abhijātiṭṭhānādīnipi tassa uppattihetūni bhavantīti āha ‘‘saṃvegajanakānī’’ti.

Cetiyapūjanatthaṃ cārikā cetiyacārikā. Sagge patiṭṭhahissantiyeva buddhaguṇārammaṇāya kusalacetanāya saggasaṃvattaniyabhāvato.

Ānandapucchākathāvaṇṇanā

203. Etthāti mātugāme. Ayaṃ uttamā paṭipatti, yadidaṃ adassanaṃ, dassanamūlakattā tappaccayānaṃ sabbānatthānaṃ. Lobhoti kāmarāgo. Cittacalanā paṭipattiantarāyakaro cittakkhobho. Murumurāpetvāti saaṭṭhikaṃ katvā khādane anuravadassanaṃ. Aparimitaṃ kālaṃ dukkhānubhavanaṃ aparicchinnadukkhānubhavanaṃ. Vissāsoti visaṅgo ghaṭṭanābhāvo. Otāroti tattha cittassa anuppaveso. Asihatthena verīpurisena, pisācenāpi khāditukāmena. Āsīdeti akkamanādivasena bādheyya. Assāti mātugāmassa. Pabbajitehi kattabbakammanti āmisapaṭiggahaṇādi pabbajitehi kātabbaṃ kammaṃ. Satīti vā kāyagatāsati upaṭṭhāpetabbā.

204. Atantibaddhāti abhāravahā. Pesitacittāti nibbānaṃ pati pesitacittā.

205. Vihatenāti kappāsavihananadhanunā pabbajaṭānaṃ vijaṭanavasena hatena. Tenāha ‘‘supothitenā’’ti, asaṅkaraṇavasena suṭṭhu pothitenāti attho, dassanīyasaṃvejanīyaṭṭhānakittanena ca vasanaṭṭhānaṃ kathitaṃ.

Ānandaacchariyadhammavaṇṇanā

207. Theraṃ adisvā āmantesīti tattha adisvā āvajjanto therassa ṭhitaṭṭhānaṃ, pavattiñca ñatvā āmantesi.

Kāyakammassa hitabhāvo hitajjhāsayena pavattitattāti āha ‘‘hitavuddhiyā katenā’’ti. Sukhabhāvo kāyikadukkhābhāvo, cetasikasukhabhāvo cetasikasukhasamuṭṭhitattā cāti vuttaṃ ‘‘sukhasomanasseneva katenā’’ti. Āvirahovibhāgato advayabhāvato advayenāti imamatthaṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Satthu khettabhāvasampattiyā, therassa ajjhāsayasampattiyā ca ‘‘ettakamida’’nti pamāṇaṃ gahetuṃ asakkuṇeyyatāya pamāṇavirahitattā tassa kammassāti āha ‘‘cakkavāḷampī’’tiādi.

Evaṃ pavattitenāti evaṃ odissakamettābhāvanāya vasena pavattitena. Vivaṭṭūpanissayabhūtaṃ kataṃ upacitaṃ puññaṃ etenāti katapuñño, arahattādhigamāya katādhikāroti attho. Tenāha ‘‘abhinīhārasampannosīti dassetī’’ti.

208. Katthaci saṅkucitaṃ hutvā ṭhitaṃ mahāpathaviṃ pattharanto viya, paṭisaṃhaṭaṃ hutvā ṭhitaṃ ākāsaṃ vitthārento viya, catusaṭṭhādhikayojanasatasahassubbedhaṃ cakkavāḷagiriṃ adho osārento viya, aṭṭhasaṭṭhādhikasahassayojanasatasahassubbedhaṃ sineruṃ ukkhipento viya, satayojanāyāmavitthāraṃ mahājambuṃ khandhe gahetvā cālento viyāti pañca hi upamā hi therassa guṇakathā mahantabhāvadassanatthañceva aññesaṃ dukkaṭabhāvadassanatthañca āgatāva. Eteneva cāti ca-saddena ‘‘ahaṃ etarahi arahaṃ sammāsambuddho’’ (dī. ni. 2.4), ‘‘sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo’’ti (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 5.11) ca evaṃ ādīnaṃ saṅgaho daṭṭhabbo. Byattoti khandhakosallādisaṅkhātena veyyattiyena samannāgato. Medhāvīti medhāsaṅkhātāya sammābhāvitāya paññāya samannāgato.

209. Paṭisanthāradhammanti pakaticārittavasena vuttaṃ, upagatānaṃ pana bhikkhūnaṃ bhikkhunīnañca pucchāvissajjanavasena ceva cittarucivasena ca yathākālaṃ dhammaṃ desetiyeva, upāsakopāsikānaṃ pana upanisinnakathāvasena.

Mahāsudassanasuttadesanāvaṇṇanā

210. Khuddaka-saddo patirūpavācī, ka-saddo appatthoti āha ‘‘khuddakanagaraketi nagarapatirūpake sambādhe khuddakanagarake’’ti. Dhuparavisālasaṇṭhānatāya taṃ ‘‘ujjaṅgalanagaraka’’nti vuttanti āha ‘‘visamanagarake’’ti. Aññesaṃ mahānagarānaṃ ekadesappamāṇatāya sākhāsadise. Ettha ca ‘‘khuddakanagarake’’ti iminā tassa nagarassa appakabhāvo vutto, ‘‘ujjaṅgalanagarake’’ti iminā bhūmivipattiyā nihīnabhāvo, ‘‘sākhānagarake’’ti iminā appadhānabhāvo. Sārappattāti vibhavasārādinā sāramahattaṃ pattā.

Kahāpaṇasakaṭanti ettha ‘‘dvikumbhaṃ sakaṭaṃ. Kumbho pana dasambaṇo’’ti vadanti. Dve pavisantīti dve kahāpaṇasakaṭāni dve āyavasena pavisanti.

Subhikkhāti sulabhāhārā, sundarāhārā ca. Tenāha ‘‘khajjabhojjasampannā’’ti. Saddaṃ karonteti ravasārinā tuṭṭhabhāvena koñcanādaṃ karonte. Avivittāti asuññā, kadāci ratho paṭhamaṃ gacchati, taṃ añño anubandhanto gacchati, kadāci dutiyaṃ vuttaratho paṭhamaṃ gacchati, itaro taṃ anubandhati evaṃ aññamaññaṃ anubandhamānā. Etthāti kusāvatīnagare. Tassa mahantabhāvato ceva iddhādibhāvato ca niccaṃ payojitāneva bheriādīni tūriyāni, samma sammāti vā aññamaññaṃ piyālāpasaddo samma-saddo. Kaṃsatāḷādisabbatāḷāvacarasaddo tāḷa-saddo, kūṭabheri-saddo kumbhathūṇasaddo.

Evarūpā saddā honti kacavarākiṇṇavīthitāya, araññe kandamūlapaṇṇādiggahaṇāya, tattha dukkhajīvikatāya cāti yathākkamaṃ yojetabbaṃ. Idha na evaṃ ahosi devaloke viya sabbaso paripuṇṇasampattikatāya.

Mahantaṃ kolāhalanti saddhāsampannānaṃ devatānaṃ, upāsakānañca vasena purato purato mahatī ugghosanā hoti. Tattha bhagavantaṃ uddissa katassa vihārassa abhāvato, bhikkhusaṅghassa ca mahantabhāvato te āgantvā…pe… pesesi. Pesento ca ‘‘kathañhi nāma bhagavā pacchime kāle attano pavattiṃ amhākaṃ nārocesi, nesaṃ domanassaṃ mā ahosī’’ti ‘‘ajja kho vāseṭṭhā’’tiādinā sāsanaṃ pesesi.

Mallānaṃ vandanāvaṇṇanā

211. Aghaṃ dukkhaṃ āventi pakāsentīti aghāvino, pākaṭībhūtadukkhāti āha ‘‘uppannadukkhā’’ti. Ñātisālohitabhāvena kulaṃ parivattati etthāti kulaparivattaṃ. Taṃ taṃkulīnabhāgena ṭhito sattanikāyo ‘‘kulaparivattaso’’ti vuttanti āha ‘‘kulaparivatta’’nti. Te pana taṃtaṃkulaparivattaparicchinnā mallarājāno tasmiṃ nagare vīthiādisabhāgena vasantīti vuttaṃ ‘‘vīthisabhāgena ceva racchāsabhāgena cā’’ti.

Subhaddaparibbājakavatthuvaṇṇanā

212. Kaṅkhā eva kaṅkhādhammo. Ekato vāti bhūmiṃ avibhajitvā sādhāraṇatova. Bījato ca aggaṃ gahetvā āhāraṃ sampādetvā dānaṃ bījaggaṃ. Gabbhakāleti gabbhadhāraṇato paraṃ khīraggahaṇakāle. Tenāha ‘‘gabbhaṃ phāletvā khīraṃ niharitvā’’tiādi. Puthukakāleti sassānaṃ nātipakke puthukayogyaphalakāle. Lāyanagganti pakkassa sassassa lavane lavanārambhe dānaṃ adāsi. Lunassa sassassa veṇivasena bandhitvā ṭhapanaṃ veṇikaraṇaṃ. Tassa ārambhe dānaṃ veṇaggaṃ. Veṇiyo pana ekato katvā rāsikaraṇaṃ kalāpo. Tattha aggadānaṃ kalāpaggaṃ. Kalāpato nīharitvā maddane aggadānaṃ khalaggaṃ. Madditaṃ ophuṇitvā dhaññassa rāsikaraṇe aggadānaṃ khalabhaṇḍaggaṃ. Dhaññassa khalato koṭṭhe pakkhipane aggadānaṃ koṭṭhaggaṃ. Uddharitvāti koṭṭhato uddharitvā.

‘‘Nava aggadānāni adāsī’’ti iminā ‘‘kathaṃ nu kho ahaṃ satthu santike aggatova mucceyya’’nti aggaggadānavasena vivaṭṭūpanissayassa kusalassa katūpacitattā, ñāṇassa ca tathā paripākaṃ gatattā aggadhammadesanāya tassa bhājanabhāvaṃ dasseti. Tenāha ‘‘imaṃ aggadhammaṃ tassa desessāmī’’tiādi. Ohīyitvā saṅkocaṃ āpajjitvā.

213. Aññātukāmova na sandiṭṭhiṃ parāmāsī. Abbhaññiṃsūti sandehajātassa pucchāvacananti katvā jāniṃsūti atthamāha. Tenāha pāḷiyaṃ ‘‘sabbeva na abbhaññiṃsū’’ti. Nesanti pūraṇādīnaṃ. Sā paṭiññāti ‘‘karoto kho mahārāja kārayato’’tiādinā (dī. ni. 1.166) paṭiññātā, sabbaññupaṭiññā eva vā. Niyyānikāti sappāṭihāriyā, tesaṃ vā siddhantasaṅkhātā paṭiññā vaṭṭato nissaraṇaṭṭhena niyyānikāti. Sāsanassa sampattiyā tesaṃ sabbaññutaṃ, tabbipariyāyato ca asabbaññutaṃ gacchatīti daṭṭhabbaṃ. Tenāha ‘‘tasmā’’tiādi. Atthābhāvatoti subhaddassa sādhetabbaatthābhāvato. Okāsābhāvatoti tathā vitthāritaṃ katvā dhammaṃ desetuṃ avasarābhāvato. Idāni tameva okāsābhāvaṃ dassetuṃ ‘‘paṭhamayāmasmi’’ntiādi vuttaṃ.

214. Yesaṃ samaṇabhāvakarānaṃ dhammānaṃ sampādanena samaṇo, te pana ukkaṭṭhaniddesena ariyamaggadhammāti catumaggasaṃsiddhiyā pāḷiyaṃ cattāro samaṇā vuttāti te bāhirasamaye sabbena sabbaṃ natthīti dassento ‘‘paṭhamo sotāpannasamaṇo’’tiādimāha. Purimadesanāyāti ‘‘yasmiñca kho, subhadda, dhammavinaye’’tiādinā vuttāya desanāya. Byatirekato, anvayato ca adhippeto attho vibhāvīyatīti paṭhamanayopettha ‘‘purimadesanāyā’’ti padena saṅgahito vāti daṭṭhabbo. Attano sāsanaṃ niyamento āha ‘‘imasmiṃ kho’’ti yojanā. Āraddhavipassakehīti samādhikammikavipassakehi, sikhāppattavipassake sandhāya vuttaṃ, na paṭṭhapitavipassane. Apare pana ‘‘bāhirakasamaye vipassanārambhassa ganthopi natthevāti avisesavacanameta’’nti vadanti. Adhigataṭṭhānanti adhigatassa kāraṇaṃ, tadatthaṃ pubbabhāgapaṭipadanti attho, yena sotāpattimaggo adhigato, na uparimaggo, so sotāpattimagge ṭhito akuppadhammatāya tassa, tattha vā siddhito ṭhitapubbo bhūtapubbagatiyāti sotāpattimaggaṭṭho sotāpanno, na sesaariyā bhūmantaruppattito. Sotāpanno hi attanā adhigataṭṭhānaṃ sotāpattimaggaṃ aññassa kathetvā sotāpattimaggaṭṭhaṃ kareyya, na aṭṭhamako asambhavato. Esa nayo sesamaggaṭṭhesūti etthāpi imināva nayena attho veditabbo. Paguṇaṃ kammaṭṭhānanti attano paguṇaṃ vipassanākammaṭṭhānaṃ, eteneva ‘‘avisesavacana’’nti vādo paṭikkhittoti daṭṭhabbo.

Sabbaññutaññāṇaṃ adhippetaṃ. Tañhi sabbañeyyadhammāvabodhane ‘‘kusalaṃ chekaṃ nipuṇa’’nti vuccati tattha asaṅgaappaṭihataṃ pavattatīti katvā. Samadhikāni ekena vassena. Ñāyanti etena catusaccadhammaṃ yāthāvato paṭivijjhantīti ñāyo, lokuttaramaggoti āha ‘‘ariyamaggadhammassā’’ti. Padissati etena ariyamaggo paccakkhato dissatīti padeso, vipassanāti vuttaṃ ‘‘padese vipassanāmagge’’ti. Samaṇopīti ettha pi-saddo ‘‘padesavattī’’ti etthāpi ānetvā sambandhitabboti āha ‘‘padesavatti…pe… natthīti vuttaṃ hotī’’ti.

215. Soti tathāvutto antevāsī. Tenāti ācariyena. Attano ṭhāne ṭhapito hoti parapabbājanādīsu niyuttattā.

Sakkhisāvakoti paccakkhasāvako, sammukhasāvakoti attho. Bhagavati dharamāneti dharamānassa bhagavato santike. Sesadvayepi eseva nayo. Sabbopi soti sabbo so tividhopi. Ayaṃ pana arahattaṃ patto, tasmā paripuṇṇagatāya matthakappatto pacchimo sakkhisāvakoti.

Pañcamabhāṇavāravaṇṇanā niṭṭhitā.

Tathāgatapacchimavācāvaṇṇanā

216. Tanti bhikkhusaṅghassa ovādakaṅgaṃ dassetuṃ…pe… vuttaṃ dhammasaṅgāhakehīti adhippāyo. Suttābhidhammasaṅgahitassa dhammassa atisajjanaṃ sambodhanaṃ desanā, tasseva pakārato ñāpanaṃ veneyyasantāne ṭhapanaṃ paññāpananti ‘‘dhammopi desito ceva paññatto cā’’ti vuttaṃ. Tathā vinayatantisaṅgahitassa kāyavācānaṃ vinayanato ‘‘vinayo’’ti laddhādhivacanassa atthassa atisajjanaṃ sambodhanaṃ desanā, tasseva pakārato ñāpanaṃ asaṅkarato ṭhapanaṃ paññāpananti ‘‘vinayopi desito ceva paññatto cā’’ti vuttaṃ. Adhisīlasikkhāniddesabhāvena sāsanassa mūlabhūtattā vinayo paṭhamaṃ sikkhitabboti taṃ tāva ayamuddesaṃ sarūpato dassento ‘‘mayā hi vo’’tiādimāha. Tattha sattāpattikkhandhavasenāti sattannaṃ āpattikkhandhānaṃ avītikkamanīyatāvasena. Satthukiccaṃ sādhessati ‘‘idaṃ vo kattabbaṃ, idaṃ vo na kattabba’’nti kattabbākattabbassa vibhāgena anusāsanato.

Tena tenākārenāti tena tena veneyyānaṃ ajjhāsayānurūpena pakārena. Ime dhammeti ime sattatiṃsabodhipakkhiyadhamme. Tappadhānattā suttantadesanāya ‘‘suttantapiṭakaṃ desita’’nti vuttaṃ. Satthukiccaṃ sādhessati taṃtaṃcariyānurūpaṃ sammāpaṭipattiyā anusāsanato. Kusalākusalābyākatavasena nava hetū. ‘‘Satta phassā’’tiādi sattaviññāṇadhātusampayogavasena vuttaṃ. Dhammānulome tikapaṭṭhānādayo cha, tathā dhammapaccanīye, dhammānulomapaccanīye, dhammapaccanīyānulometi catuvīsati samantapaṭṭhānāni etassāti catuvīsatisamantapaṭṭhānaṃ, taṃ pana paccayānulomādivasena vibhajiyamānaṃ aparimāṇanayaṃ evāti āha ‘‘anantanayamahāpaṭṭhānapaṭimaṇḍita’’nti. Satthukiccaṃ sādhessatīti khandhādivibhāgena ñāyamānaṃ catusaccasambodhāvahattā satthārā sammāsambuddhena kātabbakiccaṃ nipphādessati.

Ovadissanti anusāsissanti ovādānusāsanīkiccanipphādanato.

Cārittanti samudācārā, navesu piyālāpaṃ vuḍḍhesu gāravālāpanti attho. Tenāha ‘‘bhanteti vā āyasmāti vā’’ti. Gāravavacanaṃ hetaṃ yadidaṃ bhanteti vā āyasmāti vā, loke pana ‘‘tatra bhava’’nti, ‘‘devānaṃ piyā’’ti ca gāravavacanameva.

‘‘Ākaṅkhamāno samūhanatū’’ti vutte ‘‘na ākaṅkhamāno na samūhanatū’’tipi vuttameva hotīti āha ‘‘vikappavacaneneva ṭhapesī’’ti. Balanti ñāṇabalaṃ. Yadi asamūhananaṃ diṭṭhaṃ, tadeva ca icchitaṃ, atha kasmā bhagavā ‘‘ākaṅkhamāno samūhanatū’’ti avocāti? Tathārūpapuggalajjhāsayavasena. Santi hi keci khuddānukhuddakāni sikkhāpadāni samādāya saṃvattituṃ anicchantā, tesaṃ tathā avuccamāne bhagavati vighāto uppajjeyya, taṃ tesaṃ bhavissati dīgharattaṃ ahitāya dukkhāya, tathā pana vutte tesaṃ vighāto na uppajjeyya ‘‘amhākaṃ evāyaṃ doso, yato amhesu eva keci samūhananaṃ na icchantī’’ti. Keci ‘‘sakalassa pana sāsanassa saṅghāyattabhāvakaraṇatthaṃ tathā vutta’’nti vadanti. Yañca kiñci satthārā sikkhāpadaṃ paññattaṃ, taṃ samaṇā sakyaputtiyā sirasā sampaṭicchitvā jīvitaṃ viya rakkhanti. Tathā hi te ‘‘khuddānukhuddakāni sikkhāpadāni ākaṅkhamāno saṅgho samūhanatū’’ti vuttepi na samūhaniṃsu, aññadatthu ‘‘purato viya tassa accayepi rakkhiṃsu evā’’ti satthusāsanassa, saṅghassa ca mahantabhāvadassanatthampi tathā vuttanti daṭṭhabbaṃ. Tathā hi āyasmā ānando, aññepi vā bhikkhū ‘‘katamaṃ pana bhante khuddakaṃ, katamaṃ anukhuddaka’’nti na pucchiṃsu samūhanajjhāsayasseva abhāvato.

Na taṃ evaṃ gahetabbanti ‘‘nāgasenatthero khuddānukhuddakaṃ jānātī’’tiādinā vuttaṃ taṃ nesaṃ vacanaṃ iminā vuttākārena na gahetabbaṃ adhippāyassa aviditattā. Idāni taṃ adhippāyaṃ vibhāvetuṃ ‘‘nāgasenatthero hī’’tiādi vuttaṃ. Yasmā nāgasenatthero (milindapañhe abhejjavagge vitthāro) paresaṃ vādapathopacchedanatthaṃ saṅgītikāle dhammasaṅgāhakamahātherehi gahitakoṭṭhāsesu ca antimakoṭṭhāsameva gahetvā milindarājānaṃ paññāpesi. Mahākassapatthero pana ekasikkhāpadampi asamūhanitukāmatāya tathā kammavācaṃ sāveti, tasmā taṃ tesaṃ vacanaṃ tathā na gahetabbaṃ.

217. Dveḷhakanti dvidhāgāho, anekaṃsaggāhoti attho. Vimatīti saṃsayāpatti. Tenāha ‘‘vinicchituṃ asamatthatā’’ti. Taṃ vo vadāmīti taṃ saṃsayavantaṃ bhikkhuṃ sandhāya vo tumhe vadāmi.

Nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃ yevāti buddhādīsu tesaṃ bhikkhūnaṃ nikkaṅkhabhāvassa paccakkhakāriyābhāvato tamatthaṃ paṭivijjhitvā ṭhitaṃ sabbaññutaññāṇameva. Ettha etasmiṃ atthe.

218. Appamajjanaṃ appamādo, so pana atthato ñāṇūpasañhitā sati. Yasmā tattha satiyā byāpāro sātisayo, tasmā ‘‘satiavippavāsenā’’ti vuttaṃ. Appamādapadeyeva pakkhipitvā adāsi taṃ atthato, tassa sakalassa buddhavacanassa saṅgaṇhanato ca.

Parinibbutakathāvaṇṇanā

219. Jhānādīsu, citte ca paramukkaṃsagatavasībhāvatāya ‘‘ettake kāle ettakā samāpattiyo samāpajjitvā parinibbāyissāmī’’ti kālaparicchedaṃ katvā samāpatti samāpajjanaṃ ‘‘parinibbānaparikamma’’nti adhippetaṃ. Theroti anuruddhatthero.

Ayampi ti yathāvuttapañcasaṭṭhiyā jhānānaṃ samāpannabhāvakathāpi saṅkhepakathā eva, kasmā? Yasmā bhagavā tadāpi devasikaṃ vaḷañjanasamāpattiyo sabbāpi aparihāpetvā samāpajji evāti dassento ‘‘nibbānapuraṃ pavisanto’’tiādimāha.

Imāni dvepi samanantarāneva paccavekkhaṇāyapi yebhuyyenānantariyakatāya jhānapakkhikabhāvato, yasmā bhavaṅgacittaṃ sabbapacchimaṃ, tato bhavato cavanato ‘‘cutī’’ti vuccati, tasmā na kevalaṃ ayameva bhagavā, atha kho sabbepi sattā bhavaṅgacitteneva cavantīti dassetuṃ ‘‘ye hi kecī’’tiādi vuttaṃ.

220. Paṭibhāgapuggalavirahitoti sīlādiguṇehi asadisatāya sadisapuggalarahito.

221. Saṅkhārā vūpasamanti etthāti vūpasamoti evaṃsaṅkhātaṃ ñātaṃ kathitaṃ nibbānaṃ.

222. Yanti paccatte upayogavacananti āha ‘‘yo kālaṃ akarī’’ti.

Suvikasitenevāti pītisomanassayogato suṭṭhu vikasitena muditena. Vedanaṃ adhivāsesi abhāvasamudayo kato suṭṭhu pariññātattā. Anāvaraṇavimokkho sabbaso nibbutabhāvato.

223. Ākaronti attano phalāni samānākāre karontīti ākārā, kāraṇāni. Sabbākāravarūpeteti sabbehi ākāravarehi uttamakāraṇehi sīlādiguṇehi samannāgateti attho.

225. Kathaṃbhūtāti kīdisābhūtā.

Cullakaddhānanti parittaṃ kālaṃ dvattināḍikāmattaṃ velaṃ.

Buddhasarīrapūjāvaṇṇanā

227. Kaṃsatāḷādi tāḷaṃ avacarati etthāti ‘‘tāḷāvacara’’nti vuccati ātatāditūriyabhaṇḍaṃ. Tenāha ‘‘sabbaṃ tūriyabhaṇḍa’’nti.

Dakkhiṇadisābhāgenevāti aññena disābhāgena anāharitvā yamakasālānaṃ ṭhānato dakkhiṇadisābhāgeneva, tatopi dakkhiṇadisābhāgaṃ haritvā netvā.

Jetavanasadiseti sāvatthiyā jetavanasadise ṭhāne, ‘‘jetavanasadise ṭhāne’’tipi pāṭho.

228. Pasādhanamaṅgalasālāyāti abhisekakāle alaṅkaraṇamaṅgalasālāya.

229. Devadāniyoti tassa corassa nāmaṃ.

Mahākassapattheravatthuvaṇṇanā

231. Pāvāyāti pāvā nagarato. Āvajjanapaṭibaddhattā jānanassa anāvajjitattā satthu parinibbānaṃ ajānanto ‘‘dasabalaṃ passissāmī’’ti thero cintesi, satthu sarīre vā satthusaññaṃ uppādento tathā cintesi. Tenevāha ‘‘atha bhagavantaṃ ukkhipitvā’’ti. ‘‘Dhuvaṃ parinibbuto bhavissatī’’ti cintesi pārisesañāyena. Jānantopi thero ājīvakaṃ pucchiyeva, pucchane pana kāraṇaṃ sayameva pakāsetuṃ ‘‘kiṃ panā’’tiādi āraddhaṃ.

Ajja sattāhaparinibbutoti ajja divasato paṭilomato sattame ahani parinibbuto.

232. Nāḷiyā vāpakenāti nāḷiyā ceva thavikāya ca.

Mañjuketi mañjubhāṇine madhurassare. Paṭibhāneyyaketi paṭibhānavante. Bhuñjitvā pātabbayāgūti paṭhamaṃ bhuñjitvā pivitabbayāgu.

Tassāti subhaddassa vuḍḍhapabbajitassa.

Ārādhitasāsaneti samāhitasāsane. Alanti samattho. Pāpoti pāpapuggalo. Osakkāpetunti hāpetuṃ antaradhāpetuṃ.

Pañhavārāti pañhā viya vissajjanāni ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’tiādinā, (dha. sa. 1.1) ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāvetī’’tiādinā (dha. sa. 1.251) ca pavattāni ekaṃ dve bhūmantarāni. Mūle naṭṭhe pisācasadisā bhavissāmāti yathā rukkhe adhivattho pisāco tassa sākhāparivāre naṭṭhe khandhaṃ nissāya vasati, khandhe naṭṭhe mūlaṃ nissāya vasati, mūle pana naṭṭhe anissayova hoti, tathā bhavissāmāti attho. Atha vā mūle naṭṭheti pisācena kira rukkhagacchādīnaṃ kañcideva mūlaṃ chinditvā attano puttassa dinnaṃ, yāva taṃ tassa hatthato na vigacchati, tāva so taṃ padesaṃ adissamānarūpo vicarati. Yadā pana tasmiṃ kenaci acchinnabhāvena vā sativippavāsavasena vā naṭṭhe manussānampi dissamānarūpo vicarati, taṃ sandhāyāha ‘‘mūle naṭṭhe pisācasadisā bhavissāmā’’ti.

Maṃ kāyasakkhiṃ katvāti taṃ paṭipadaṃ kāyena sacchikatavantaṃ tasmā tassā desanāya sakkhibhūtaṃ maṃ katvā. Paṭicchāpesi taṃ paṭicchāpanaṃ kassapasuttena dīpetabbaṃ.

233. Candanaghaṭikābāhullato candanacitakā.

Taṃ sutvāti taṃ āyasmatā anuruddhattherena vuttaṃ devatānaṃ adhippāyaṃ sutvā.

234. Dasikatantaṃ vāti paliveṭhitaahatakāsikavatthānaṃ dasaṭhānena tantumattampi vā. Dārukkhandhaṃ vāti candanādicitakadārukkhandhaṃ vā.

235. Samudāyesu pavattavohārānaṃ avayavesu dissanato sarīrassa avayavabhūtāni aṭṭhīni ‘‘sarīrānī’’ti vuttāni.

Na vippakiriṃsūti sarūpeneva ṭhitāti attho. ‘‘Sesā vippakiriṃsū’’ti vatvā yathā pana tā vippakiṇṇā ahesuṃ, taṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ.

Udakadhārā nikkhamitvā nibbāpesunti devatānubhāvena. Evaṃ mahatiyo bahū udakadhārā kimatthāyāti āha ‘‘bhagavato citako mahanto’’ti. Mahā hi so vīsaratanasatiko. Aṭṭhadantakehīti naṅgalehi aṭṭheva hi nesaṃ dantasadisāni potthāni honti, tasmā ‘‘aṭṭhadantakānī’’ti vuccati.

Dhammakathāva pamāṇanti ativiya acchariyabbhutabhāvato passantānaṃ, suṇantānañca sātisayaṃ pasādāvahabhāvato, savisesaṃ buddhānubhāvadīpanato. Parinibbutassa hi buddhassa bhagavato evarūpo ānubhāvoti taṃ pavattiṃ kathentānaṃ dhammakathikānaṃ attano ñāṇabalānurūpaṃ pavattiyamānā dhammakathā evettha pamāṇaṃ vaṇṇetabbassa atthassa mahāvisayattā, tasmā vaṇṇanābhūmi nāmesāti adhippāyo. Catujjātiyagandhaparibhaṇḍaṃ kāretvāti tagarakuṅkumayavanapupphatamālapattāni pisitvā katagandhena paribhaṇḍaṃ kāretvā. Khacitvāti tattha tattha olambanavasena racetvā, gandhavatthūni gahetvā ganthitamālā gandhadāmāni ratanāvaḷiyo ratanadāmāni. Bahikilañjaparikkhepassa, antosāṇiparikkhepassa karaṇena sāṇikilañjaparikkhepaṃ kāretvā. Vātaggāhiniyo paṭākā vātapaṭākā. Sarabharūpapādako pallaṅko sarabhamayapallaṅko, tasmiṃ sarabhamayapallaṅke.

Sattihatthā purisā sattiyo taṃsahacaraṇato yathā ‘‘kuntā pacarantī’’ti, tehi samantato rakkhāpanaṃ pañcakaraṇanti āha ‘‘sattihatthehi purisehi parikkhipāpetvā’’ti. Dhanūhīti etthāpi eseva nayo. Sannāhagavacchikaṃ viya katvā nirantarāvaṭṭhitaārakkhasannāhena gavacchijālaṃ viya katvā.

Sādhukīḷitanti saparahitaṃ sādhanaṭṭhena sādhū, tesaṃ kīḷitaṃ uḷārapuññapasavanato, samparāyikatthāvirodhikaṃ kīḷāvihāranti attho.

Sarīradhātuvibhajanavaṇṇanā

236. Imināva niyāmenāti yena nīhārena mahātale nisinno kañci parihāraṃ akatvā kevalaṃ iminā niyāmeneva. Supinakoti dussupinako. Dukūladupaṭṭaṃ nivāsetvāti dve dukūlavatthāni ekajjhaṃ katvā nivāsetvā. Evañhi tāni sokasamappitassāpi abhassitvā tiṭṭhanti.

Abhisekasiñcakoti rajjābhiseke abhisekamaṅgalasiñcako uttamamaṅgalabhāvato. Visaññī jāto yathā taṃ bhagavato guṇavisesāmatarasaññutāya avaṭṭhitapemo pothujjanikasaddhāya patiṭṭhitapasādo katūpakāratāya sañjanitacittamaddavo.

Suvaṇṇabimbisakavaṇṇanti suviracita apassenasadisaṃ.

Kasmā panettha pāveyyakā pāḷiyaṃ sabbapacchato gahitā, kiṃ te kusinārāya āsannatarāpi sabbapacchato uṭṭhitā? Āma, sabbapacchato uṭṭhitāti dassetuṃ ‘‘tattha pāveyyakā’’tiādi vuttaṃ.

Dhātupāsanatthanti satthu dhātūnaṃ payirupāsanāya. Nesaṃ pakkhā ahesuṃ ‘‘ñāyena tesaṃ santakā dhātuyo’’ti.

237. Doṇagajjitaṃ nāma avoca satthu avatthattayūpasaṃhitaṃ. Etadatthameva hi bhagavā maggaṃ gacchanto ‘‘pacchato āgacchanto doṇo brāhmaṇo yāva me padavaḷañjaṃ passati, tāva mā vigacchatū’’ti adhiṭṭhāya aññatarasmiṃ rukkhamūle nisīdi. Doṇopi kho brāhmaṇo ‘‘imāni sadevake loke aggapuggalassa padānī’’ti sallakkhento padānusārena satthu santikaṃ upagacchi, satthāpissa dhammaṃ desesi, tenapi so bhagavati niviṭṭhasaddho ahosi. Etadavoca, kiṃ avocāti āha ‘‘suṇantu…pe… avocā’’ti.

Kāyena ekasannipātā vācāya ekavacanā abhinnavacanā evaṃ samaggā hotha. Tassa panidaṃ kāraṇanti āha ‘‘sammodamānā’’ti. Tenāha ‘‘cittenāpi aññamaññaṃ sammodamānā hothā’’ti.

238. Tato tato samāgatasaṅghānanti tato tato attano vasanaṭṭhānato samāgantvā sannipatitabhāvena samāgatasaṅghānaṃ. Tathā samāpatitasamūhabhāvena samāgatagaṇānaṃ. Vacanasampaṭicchanena paṭissuṇitvā.

Dhātuthūpapūjāvaṇṇanā

239. Yakkhaggāho devatāveso. Khipitakaṃ dhātukkhobhaṃ uppādetvā khipitakarogo. Arocako āhārassa aruccanarogo.

Sattamadivaseti sattavassasattamāsato parato sattame divase. Balānurūpenāti vibhavabalānurūpena.

Pacchā saṅgītikārakāti dutiyaṃ tatiyaṃ saṅgītikārakā. Dhātūnaṃ antarāyaṃ disvāti tattha tattha cetiye yathāpatiṭṭhāpitabhāveneva ṭhitānaṃ dhātūnaṃ micchādiṭṭhikānaṃ vasena antarāyaṃ disvā, mahādhātunidhānena sammadeva rakkhitānaṃ anāgate asokena dhammaraññā tato uddharitvā vitthāritabhāve kate sadevakassa lokassa hitasukhāvahabhāvañca disvāti adhippāyo. Paricaraṇamattamevāti gahetvā paricaritabbadhātumattameva. Rājūnaṃ hatthe ṭhapetvā, na cetiyesu. Tathā hi pacchā asokamahārājā cetiyesu dhātūnaṃ na labhati.

Purimaṃ purimaṃ katassa gaṇhanayogyaṃ pacchimaṃ pacchimaṃ kārento aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kāresi. Lohitacandanamayādīsupi eseva nayo. Maṇikaraṇḍesūti lohitaṅkamasāragallaphalikamaye ṭhapetvā avasesamaṇivicittakesu karaṇḍesu.

Thūpārāmacetiyappamāṇanti devānaṃpiyatissamahārājena kāritacetiyappamāṇaṃ.

Mālā mā milāyantūti ‘‘yāva asoko dhammarājā bahi cetiyāni kāretuṃ ito dhātuyo uddharissati, tāva mālā mā milāyantū’’ti adhiṭṭhahitvā. Āviñchanarajjuyanti aggaḷāviñchanarajjuyaṃ. Kuñcikamuddikanti dvāravivaraṇatthaṃ kuñcikañceva muddikañca.

Vāḷasaṅghātayantanti kukkulaṃ paṭibhayadassanaṃ aññamaññapaṭibaddhagamanāditāya saṅghāṭitarūpakayantaṃ yojesi. Tenāha ‘‘kaṭṭharūpakānī’’tiādi. Āṇiyā bandhitvāti anekakaṭṭharūpavicittayantaṃ attano devānubhāvena ekāya eva āṇiyā bandhitvā vissakammo devalokameva gato. ‘‘Samantato’’tiādi pana tasmiṃ dhātunidāne ajātasattuno kiccavisesānuṭṭhānadassanaṃ.

‘‘Asukaṭṭhāne nāma dhātunidhāna’’nti raññā pucchite ‘‘tasmiṃ sannipāte visesalābhino nāhesu’’nti keci. ‘‘Attānaṃ nigūhitvā tassa vuḍḍhatarassa vacanaṃ nissāya vīmaṃsanto jānissatīti na kathesu’’nti apare. Yakkhadāsaketi upahārādividhinā devatāvesanake bhūtāviggāhake.

Imaṃ padanti ‘‘evametaṃ bhūtapubba’’nti dutiyasaṅgītikārehi ṭhapitaṃ imaṃ padaṃ. Mahādhātunidhānampi tassa atthaṃ katvā tatiyasaṅgītikārāpi ṭhapayiṃsu.

Mahāparinibbānasuttavaṇṇanāya līnatthappakāsanā.

4. Mahāsudassanasuttavaṇṇanā

Kusāvatīrājadhānīvaṇṇanā

242. Sovaṇṇamayāti suvaṇṇamayā. Ayaṃ pākāroti sabbaratanamayo pākāro. Tayo tayoti anto ca tayo, bahi ca tayoti tayo tayo.

Esikatthambho indakhīlo nagarasobhano alaṅkāratthambho. Aṅgīyati ñāyati puthulabhāvo etenāti aṅgaṃ, parikkhepo. Tiporisaṃ aṅgaṃ etissāti tiporisaṅgā. Tenāha ‘‘tenā’’tiādi. Tena pañcahatthappamāṇena tiporisena. Paṇṇaphalesupīti sabbaratanamayānaṃ tālānaṃ paṇṇaphalesupi. Eseva nayoti ‘‘paṇṇesu ekaṃ pattakaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ. Phalesupi eko lekhābhāvo sovaṇṇamayo, eko rūpiyamayo’’tiādiko ayamattho atidiṭṭho. Pākārantareti dvinnaṃ dvinnaṃ pākārānaṃ antare. Ekekā hutvā ṭhitā tālapanti.

Chekoti paṭu suvisado, so cassa paṭubhāvo manosāroti āha ‘‘sundaro’’ti. Rañjetunti rāgaṃ uppādetuṃ. Khamatevāti rocateva. Na bībhacchetīti na tajjeti, sotasukhabhāvato piyāyitabbo ca hoti. Kumbhathuṇadaddarikādi ekatalaṃ tūriyaṃ. Ubhayatalaṃ pākaṭameva. Sabbato pariyonaddhaṃ caturassaambaṇakaṃ, paṇavādi ca. Vaṃsādīti ādi-saddena saṅkhādikaṃ saṅgaṇhāti. Sumucchitassāti suṭṭhu pariyattassa. Pamāṇeti nātidaḷhanātisithilatāsaṅkhāte majjhime mucchanappamāṇe. Hatthaṃ vā pādaṃ vā cāletvāti hatthalayapādalaye sajjetvā. Naccantāti sākhānaccaṃ naccantā.

Cakkaratanavaṇṇanā

243. Uposathaṃ vuccati aṭṭhaṅgasamannāgataṃ sabbadivasesu gahaṭṭhehi rakkhitabbasīlaṃ, samādānavasena taṃ tassa atthīti uposathiko, tassa uposathikassa. Tenāha ‘‘samādinnauposathaṅgassā’’ti. Tadāti tasmiṃ kāle. Kasmiṃ pana kāleti? Yasmiṃ kāle cakkavattibhāvasaṃvattaniyadānasīlādipuññasambhārasamudāgamasampanno pūritacakkavattivatto kāladīpadesavisesapaccājātiyā ceva kularūpabhogādhipateyyādiguṇavisesasampattiyā ca tadanurūpe attabhāve ṭhito hoti, tasmiṃ kāle. Tādise hi kāle cakkavattibhāvī purisaviseso yathāvuttaguṇasamannāgato rājā khattiyo muddhāvasitto visuddhasīlo anuposathaṃ satasahassavissajjanādinā sammāpaṭipattiṃ paṭipajjati, na yadā cakkaratanaṃ uppajjati, tadā eva. Ime ca visesā sabbacakkavattīnaṃ sādhāraṇavasena vuttā. Tenāha ‘‘pātova…pe… dhammatā’’ti. Bodhisattānaṃ pana cakkavattibhāvāvahaguṇāpi cakkavattiguṇāpi sātisayāva honti.

Vuttappakārapuññakammapaccayanti cakkavattibhāvāvahadānadamasaṃyamādipuññakammahetukaṃ. Nīlamaṇisaṅghātasadisanti indanīlamaṇisañcayasamānaṃ. Dibbānubhāvayuttattāti dassaneyyatā, manuññaghosatā, ākāsagāmitā, obhāsavissajjanā, appaṭighātatā, rañño icchitatthanipphattikāraṇatāti evamādīhi dibbasadisehi ānubhāvehi samannāgatattā, etena dibbaṃ viyāti dibbanti dasseti. Na hi taṃ devalokapariyāpannaṃ. Sahassaṃ arā etassāti vā sahassāraṃ. Sabbehi ākārehīti sabbehi sundarehi paripuṇṇāvayave lakkhaṇasampanne cakke icchitabbehi ākārehi. Paripūranti paripuṇṇaṃ, sā cassā pāripūriṃ idāneva vitthāressati.

Panāḷīti chiddaṃ. Suddhasiniddhadantapantiyā nibbivarāyāti adhippāyo. Tassā pana panāḷiyā samantato passassa rajatamayattā sārarajatamayā vuttā. Yasmā cassa cakkassa rathacakkassa viya antobhāvo nāma natthi, tasmā vuttaṃ ‘‘ubhosupi bāhirantesū’’ti. Kataparikkhepā hoti panāḷīti yojanā. Nābhipanāḷiparikkhepapaṭṭesūti nābhiparikkhepapaṭṭe ceva nābhiyā panāḷiparikkhepapaṭṭe ca.

Tesanti arānaṃ. Ghaṭakā nāma alaṅkārabhūtā khuddakapuṇṇaghaṭā. Tathā maṇikā nāma muttāvaḷikā. Paricchedalekhā tassa tassa paricchedadassanavasena ṭhitā paricchinnalekhā. Ādi-saddena mālākammādiṃ saṅgaṇhāti. Suvibhattānevāti aññamaññaṃ asaṃkiṇṇattā suṭṭhu vibhattāni.

‘‘Surattā’’tiādīsu surattaggahaṇena mahānāmavaṇṇataṃ paṭikkhipati, suddhaggahaṇena saṃṅkiliṭṭhataṃ, siniddhaggahaṇena lūkhataṃ. Kāmaṃ tassa cakkaratanassa nemimaṇḍalaṃ asandhikameva nibbattaṃ, sabbatthakameva pana kevalaṃ pavāḷavaṇṇena ca sobhatīti pakaticakkassa sandhiyuttaṭṭhāne surattasuvaṇṇapaṭṭādimayāhi vaṭṭaparicchedalekhāhi paññāyamānāhi sasandhikā viya dissantīti āha ‘‘sandhīsu panassā’’tiādi.

Nemimaṇḍalapiṭṭhiyanti nemimaṇḍalassa piṭṭhipadese. Ākāsacāribhāvato hissa tattha vātaggāhī pavāḷadaṇḍo hoti. Dasannaṃ dasannaṃ arānaṃ antareti dasannaṃ dasannaṃ arānaṃ antare samīpe padese. Chiddamaṇḍalakhacitoti maṇḍalasaṇṭhānachiddavicitto. Sukusalasamannāhatassāti suṭṭhu kusalena sippinā pahatassa, vāditassāti attho. Vaggūti manoramo. Rajanīyoti suṇantānaṃ rāguppādako. Kamanīyoti kanto. Samosaritakusumadāmāti olambitasugandhakusumadāmā. Nemiparikkhepassāti nemipariyantaparikkhepassa. Nābhipanāḷiyā dvinnaṃ passānaṃ vasena ‘‘dvinnampi nābhipanāḷīna’’nti vuttaṃ. Ekā eva hi sā panāḷi. Yehīti yehi dvīhi mukhehi. Puna yehīti yehi muttakalāpehi.

Odhāpayamānanti sotuṃ avahitāni kurumānaṃ.

Cando purato cakkaratanaṃ pacchāti evaṃ pubbāpariyena pubbāparabhāvena.

Antepurassāti anurādhapure rañño antepurassa. Uttarasīhapañjarasadiseti tadā rañño pāsāde tādisassa uttaradisāya sīhapañjarassa labbhamānattā vuttaṃ. Sukhena sakkāti kiñci anāruhitvā, sarīrañca anullaṅghitvā yathāṭhiteneva hatthena pupphamuṭṭhiyo khipitvā sukhena sakkā hoti pūjetuṃ.

Nānāvirāgaratanappabhāsamujjalanti nānāvidhavicittavaṇṇaratanobhāsapabhassaraṃ. Ākāsaṃ abbhuggantvā pavatteti āgantvā ṭhitaṭṭhānato upari ākāsaṃ abbhuggantvā pavatte.

244. Rājāyuttāti rañño kicce āyuttakapurisā.

Sineruṃ vāmapassena katvā tassa dhurataraṃ gacchanto ‘‘vāmapassena sineruṃ pahāyā’’ti vuttaṃ.

Vinibbedhenāti tiriyaṃ vinivijjhanavasena. Sannivesakkhamoti khandhāvārasannivesayogyo. Sulabhāhārupakaraṇoti sukheneva laddhabbadhaññagorasadārutiṇādibhojanasādhano.

Paracakkanti parassa rañño senā, āṇā vā.

Āgamananandanoti āgamanena nandijanano. Gamanena socetīti gamanasocano. Upakappethāti uparūpari kappetha, saṃvidahatha upanethāti attho. Upaparikkhitvāti hetutopi sabhāvatopi phalatopi diṭṭhadhammikasamparāyikādiādīnavatopi vīmaṃsitvā. Vibhāventi paññāya atthaṃ vibhūtaṃ karontīti vibhāvino, paññavanto. Anuyantāti anuvattakā, anuvattakabhāveneva, pana rañño ca mahānubhāvena te jigucchanavasena pāpato anoramantāpi ekacce ottappavasena oramantīti veditabbaṃ.

Ogacchamānanti osīdantaṃ. Yojanamattanti vitthārato yojanamattaṃ padesaṃ. Gambhīrabhāvena pana yathā bhūmi dissati, evaṃ ogacchati. Tenāha ‘‘mahāsamuddatala’’ntiādi. Ante cakkaratanaṃ udakena senāya anajjhottharaṇatthaṃ. Puratthimo mahāsamuddo pariyanto etassāti puratthimamahāsamuddapariyanto, taṃ puratthimamahāsamuddapariyantaṃ, puratthimamahāsamuddaṃ pariyantaṃ katvāti attho.

Cāturantāyāti catusamuddantāya, puratthimadisādicatukoṭṭhāsantāya vā. Sobhayamānaṃ viyāti viya-saddo nipātamattaṃ. Attano acchariyaguṇehi sobhantameva hi taṃ tiṭṭhati. Pāḷiyampi hi ‘‘upasobhayamānaṃ’’ tveva vuttaṃ.

Hatthiratanavaṇṇanā

246. Haricandanādīhīti ādi-saddena catujjātiyagandhādiṃ saṅgaṇhāti. Āgamanaṃ cintethāti vadanti cakkavattivattassa pūritatāya paricitattā. Kāḷatilakādīnaṃ abhāvena visuddhasetasarīro. Sattapatiṭṭhoti bhūmiphusanakehi vāladhi, varaṅgaṃ, hatthoti imehi ca tīhi, catūhi pādehi cāti sattahi avayavehi patiṭṭhitattā sattapatiṭṭho. Sabbakaniṭṭhoti sabbehi chaddantakulahatthīhi hīno. Uposathakulā sabbajeṭṭhoti uposathakulato āgacchanto tattha sabbappadhāno āgacchatīti yojanā. Vuttanayenāti ‘‘mahādānaṃ datvā’’tiādinā vuttena nayena. Cakkavattīnaṃ, cakkavattiputtānañca cakkavattiṃ uddissa cintayantānaṃ āgacchati. Apanetvāti attano ānubhāvena apanetvā. Gandhameva hi tassa itare hatthī na sahanti.

Gharadhenuvacchako viyāti ghare paricitadhenuyā tattheva jātasaṃvaddhavacchako viya. Sakalapathavinti sakalaṃ jambudīpasaññitaṃ pathaviṃ.

Assaratanavaṇṇanā

247. Sindhavakulatoti sindhavassājānīyakulato.

Maṇiratanavaṇṇanā

248. Sakaṭanābhisamapariṇāhanti pariṇāhato mahāsakaṭassa nābhiyā samappamāṇaṃ. Ubhosu antesūti heṭṭhā, upari cāti dvīsu antesu. Kaṇṇikapariyantatoti dvinnaṃ kañcanapadumānaṃ kaṇṇikāya pariyantato. Muttājālake ṭhapetvāti suvisuddhe muttamaye jālake patiṭṭhāpetvā. Aruṇuggamanavelā viyāti aruṇuggamanasīsena sūriyaudayakkhaṇaṃ upalakkheti.

Itthiratanavaṇṇanā

249. ‘‘Itthiratanaṃ pātubhavatī’’ti vatvā kutassā pātubhāvoti dassetuṃ ‘‘maddarājakulato’’tiādi vuttaṃ. Maddaraṭṭhaṃ kira jambudīpe abhirūpānaṃ itthīnaṃ uppattiṭṭhānaṃ. Tathā hi ‘‘siñcayamahārājassa devī, vessantaramahārājassa devī, bhaddakāpilānī’’ti evamādi itthiratanaṃ maddaraṭṭhe eva uppannaṃ. Puññānubhāvenāti cakkavattirañño puññatejena.

Saṇṭhānapāripūriyāti hatthapādādisarīrāvayavānaṃ susaṇṭhitāya. Avayavapāripūriyā hi samudāyapāripūrisiddhi. Rūpanti sarīraṃ ‘‘rūpaṃ tveva saṅkhaṃ gacchatī’’tiādīsu (ma. ni. 1.306) viya. Dassanīyāti surūpabhāvena passitabbayuttā. Tenāha ‘‘dissamānāvā’’tiādi. Somanassavasena cittaṃ pasādeti yoniso cintentānaṃ kammaphalasaddhāya vasena. Pasādāvahattāti kāraṇavacanena yathā pāsādikatāya vaṇṇapokkharatāsiddhi vuttā, evaṃ dassanīyatāya pāsādikatāsiddhi, abhirūpatāya ca dassanīyatāsiddhi vattabbāti nayaṃ dasseti. Paṭilomato vā vaṇṇapokkharatāya pāsādikatāsiddhi, pāsādikatāya dassanīyatāsiddhi, dassanīyatāya abhirūpatāsiddhi yojetabbā. Evaṃ sarīrasampattivasena abhirūpatādike dassetvā idāni sarīre dosābhāvavasenapi te dassetuṃ ‘‘abhirūpā vā’’tiādi vuttaṃ. Tattha yathā pamāṇayuttā, evaṃ ārohapariṇāhayogato ca pāsādikā nātidīghatādayo, evaṃ manussānaṃ dibbarūpatāsampattipīti ‘‘appattā dibbavaṇṇa’’nti vuttaṃ.

Ārohasampatti vuttā ubbedhena pāsādikabhāvato. Pariṇāhasampatti vuttā kisathūladosābhāvato. Vaṇṇasampatti vuttā vivaṇṇatābhāvato. Kāyavipattiyāti sarīradosassa. Satavāravihatassāti sattakkhattuṃ vihatassa, ‘‘satavāravihatassā’’ti ca idaṃ kappāsapicuvasena vuttaṃ, tūlapicuno pana vihananameva natthi. Kuṅkumatagaraturukkhayavanapupphāni catujjāti. ‘‘Tamālatagaraturukkhayavanapupphānī’’ti apare.

Aggidaḍḍhā viyāti āsanagatena agginā daḍḍhā viya. Paṭhamamevāti rājānaṃ disvāpi kiccantarappasutā ahutvā kiccantarato paṭhamameva, dassanasamakālaṃ evāti attho. Rañño nisajjāya pacchā nipātanaṃ nisīdanaṃ sīlaṃ etissāti pacchānipātinī. Taṃ taṃ attanā rañño kātabbakiccaṃ ‘‘kiṃ karomī’’ti pucchitabbatāya kiṃ karaṇaṃ paṭisāvetīti kiṃkārapaṭissāvinī.

Mātugāmo nāma yebhuyyena saṭhajātiko, itthiratanassa pana taṃ natthīti dassetuṃ ‘‘svāssā’’tiādi vuttaṃ.

Guṇāti rūpaguṇā ceva ācāraguṇā ca. Purimakammānubhāvenāti katassa purimakammassānubhāvena itthiratanassa tabbhāvasaṃvattaniyassa purimakammassa ānubhāvena. Cakkavattinopi parivārasampattisaṃvattaniyaṃ puññakammaṃ tādisassa phalavisesassa upanissayo hotiyeva. Tenāha ‘‘cakkavattino puññaṃ upanissāyā’’ti, etena sesesupi saviññāṇakaratanesu attano kammavasena nibbattesupi tesaṃ tesaṃ visesānaṃ tadupanissayatā vibhāvitā evāti daṭṭhabbā. Pubbe ekadesavasena labbhamānā pāripūrī rañño cakkavattibhāvūpagamanato paṭṭhāya sabbākāraparipūrā jātā.

Gahapatiratanavaṇṇanā

250. Pakatiyā vāti sabhāveneva cakkaratanapātubhāvato pubbepi. Yādisaṃ rañño cakkavattissa puññabalaṃ nissāya yathāvuttā cakkaratanānubhāvanibbatti, tādisaṃ etassa puññabalaṃ nissāya gahapatiratanassa kammavipākajaṃ dibbacakkhuṃ nibbattetīti āha ‘‘cakkaratanānubhāvasahita’’nti. Kāraṇassa hi ekasantatipatitatāya, phalassa ca samānakālikatāya tathāvacanaṃ.

Pariṇāyakaratanavaṇṇanā

251. ‘‘Ayaṃ dhammo, ayaṃ adhammo’’tiādinā kammassakatāvabodhanasaṅkhātassa paṇḍitabhāvassa atthitāya paṇḍito. Bāhusaccabyattiyā byatto. Sabhāvasiddhāya medhāsaṅkhātāya pakatipaññāya atthitāya medhāvī. Attano yāthāvabuddhamatthaṃ paresaṃ vibhāvetuṃ pakāsetuṃ samatthatāya vibhāvī. Vavatthapetunti nicchituṃ.

Catuiddhisamannāgatavaṇṇanā

252. Vipaccanaṃ vipāko, vipāko eva vepāko yathā ‘‘vikatameva vekata’’nti. Samaṃ nātisītanāccuṇhatāya avisamaṃ bhuttassa vepāko etissā atthīti samavepākinī, tāya samavepākiniyā.

Dhammapāsādapokkharaṇivaṇṇanā

253. Janarāsiṃ kāretvā tena janarāsinā khaṇitvā na māpesi. Kiñcarahīti āha ‘‘rañño panā’’tiādi. Tattha kāraṇaṃ parato āgamissati. Ekāya vedikāya parikkhittā pokkharaṇiyo. Pariveṇaparicchedapariyanteti ettha pariveṇaṃ nāma samantato vivaṭaṅgaṇabhūtaṃ pokkharaṇiyā tīraṃ, tassa paricchedabhūte pariyante ekāya vedikāya parikkhittā pokkharaṇiyo. Etadahosīti etaṃ ‘‘yaṃnūnāhaṃ imāsu pokkharaṇīsū’’tiādikaṃ ahosīti. Sabbotukanti sabbesu utūsu pupphanakaṃ. Nānāvaṇṇauppalabījādīnīti rattanīlādinānāvaṇṇapupphena pupphanakauppalabījādīni. Jalajathalajamālanti jalajathalajapupphamālaṃ.

254. Paricāravasenāti taṅkhaṇikaparicāravasena, idañca paṭhamaṃ paṭṭhapitaniyāmeneva vuttaṃ, pacchā pana yānasayanādīni viya itthiyopi atthikānaṃ pariccattā eva. Tenāha ‘‘itthīhipī’’tiādi. Pariccāgavasenāti nirapekkhapariccāgavasena. Dīyatīti dānaṃ, deyyavatthu. Taṃ aggīyati nissajjīyati etthāti dānaggaṃ, parivesanaṭṭhānaṃ. Tādisāni atthīti yādisāni rañño dānagge khomasukhumādīni vatthāni, tādisāni yesaṃ attano santakāni santi. Ohāyāti pahāya tattheva ṭhapetvā. Attho atthi yesaṃ teti atthikā. Evaṃ anatthikāpi daṭṭhabbā.

255. Kalahasaddopīti pi-saddena dānādhippāyena gehato nīhataṃ puna gehaṃ pavesetuṃ na yuttanti imamatthaṃ samucceti. Tenāha ‘‘na kho etaṃ amhākaṃ patirūpa’’ntiādi (dī. ni. 2.255).

257. Uṇhīsamatthaketi sikhāpariyantamatthake. Paricchedamatthaketi pāsādaṅgaṇaparicchedassa matthake.

258. Haratīti ativiya pabhassarabhāvena cakkhūni paṭiharantaṃ duddikkhatāya diṭṭhiyo harati apanentaṃ viya hoti. Taṃ pana haraṇaṃ nesaṃ paripphandanenāti āha ‘‘phandāpetī’’ti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Jhānasampattivaṇṇanā

260. Mahatiyā iddhiyāti mahantena icchitatthasamijjhanena. Tesaṃyeva icchiticchitatthānaṃ. ‘‘Anubhavitabbāna’’nti iminā ānubhāva-saddassa kammasādhanataṃ dasseti. Pubbe sampannaṃ katvā deyyadhammapariccāgassa katabhāvaṃ dassento ‘‘sampattipariccāgassā’’ti āha. Attānaṃ dameti etenāti damo.

Bodhisattapubbayogavaṇṇanā

Assāti mahāsudassanarañño. Eko theroti appaññāto nāmagottato aññataro puthujjano thero. Theraṃ disvāti aññatarasmiṃ rukkhamūle nisinnaṃ disvā. Kaṭṭhattharaṇanti kaṭṭhamayaṃ attharaṇaṃ, dāruphalakanti attho.

Paribhogabhājananti pānīyaparibhojanīyādiparibhogayogyaṃ bhājanaṃ. Ārakaṇṭakanti sūcivijjhanakakaṇṭakaṃ. Pipphalikanti khuddakasatthakaṃ. Udakatumbakanti kuṇḍikaṃ.

Kūṭāgāradvāreyeva nivattesīti kūṭāgāraṃ paviṭṭhakālato paṭṭhāya tesaṃ micchāvitakkānaṃ pavattiyā okāsaṃ nādāsi.

261. Kasiṇameva paññāyati mahāpurisassa tattha tattha katādhikārattā, tesañca padesānaṃ suparikammakatakasiṇasadisattā.

262. Cattāri jhānānīti cattāri kasiṇajjhānāni. Kasiṇajjhānappamaññānaṃyeva vacanaṃ tāsaṃ tadā ādaragāravavasena nibbattitattā. Mahābodhisattānañhi arūpajjhānesu ādaro natthi, abhiññāpadaṭṭhānataṃ pana sandhāya tānipi nibbattenti, tasmā mahāsatto tāpasaparibbājakakāle yattake lokiyaguṇe nibbatteti, te sabbepi tadā nibbattesiyeva. Tenāha ‘‘mahāpuriso panā’’tiādi.

Caturāsītinagarasahassādivaṇṇanā

263. Abhiharitabbabhattanti upanetabbabhattaṃ.

264. Nibaddhavattanti pubbe upanibaddhaṃ pākavattaṃ.

Subhaddādeviupasaṅkamanavaṇṇanā

265. Āvaṭṭetvāti ativisitvā. Yaṃ yaṃ rañño icchitaṃ dānūpakaraṇañceva bhogūpakaraṇañca, tassa tassa tatheva samiddhabhāvaṃ vitthavati.

266. Sace pana rājā jīvite chandaṃ janeyya, ito parampi ciraṃ kālaṃ tiṭṭheyya mahiddhiko mahānubhāvoti evaṃ mahajjhāsayā devī bhogesu, jīvite ca rājānaṃ sāpekkhaṃ kātuṃ vāyami. Tena vuttaṃ ‘‘mā heva kho rājā’’tiādi. Tenevāha ‘‘tassa kālaṅkiriyaṃ anicchamānā’’tiādi. Chandaṃ janehīti ettha chanda-saddo taṇhāpariyāyoti āha ‘‘pemaṃ uppādehī’’ti. Apekkhati ārammaṇaṃ etāya na vissajjetīti apekkhā, taṇhā.

267. Garahitāti ettha kehi garahitā, kasmā ca garahitāti antolīnaṃ codanaṃ vissajjento ‘‘buddhehī’’tiādimāha, tena viññugarahitattā, duggatisaṃvattaniyato ca sāpekkhakālakiriyā parivajjetabbāti dasseti.

268. Ekamantaṃ gantvāti rañño cakkhupathaṃ vijahitvā.

Brahmalokūpagamanavaṇṇanā

269. Soṇassāti koḷivīsassa soṇassa. Ekā bhattapātīti ekaṃ bhattavaḍḍhitakaṃ. Tādisaṃ bhattanti tathārūpaṃ garuṃ madhuraṃ siniddhaṃ bhattaṃ. Bhuttānanti bhuttavantānaṃ.

271. Dāsamanussāti dāsā ceva āyuttakamanussā ca.

Idāni yathāvuttāya rañño mahāsudassanassa bhogasampattiyā kammasarikkhataṃ uddharanto ‘‘etāni panā’’tiādimāha, taṃ suviññeyyameva.

272. Ādito paṭṭhāyāti samudāgamanato paṭṭhāya. Yattha taṃ puññaṃ āyūhitaṃ, yato sā sampatti nibbattā, tato tatiyattabhāvato pabhuti. Mahāsudassanassa jātakadesanā hi tadā samudāgamanato paṭṭhāya bhagavatā desitāti. Paṃsvāgārakīḷaṃ viyāti yathā nāma dārakā paṃsūhi vāpigehabhojanādīni dassentā yathāruci kīḷitvā gamanakāle sabbaṃ taṃ vidhaṃsentā gacchanti, evameva bhagavā mahāsudassanakāle attanā anubhūtaṃ dibbasampattisadisaṃ acinteyyānubhāvasampattiṃ vitthārato dassetvā puna attano desanaṃ ādīnavanissaraṇadassanavasena vivaṭṭābhimukhaṃ viparivattento ‘‘sabbā sā sampatti aniccatāya vipariṇatā vidhaṃsitā’’ti dassento ‘‘passānandā’’tiādimāha. Vipariṇatāti vipariṇāmaṃ sabhāvavigamaṃ gatā. Tenāha ‘‘pakativijahanenā’’tiādi. Pakatīti sabhāvadhammānaṃ udayavayaparicchinno kakkhaḷaphusanādisabhāvo, so bhaṅgakkhaṇato paṭṭhāya jahito, pariccajanto sabbaso nattheva. Tenāha ‘‘nibbutapadīpo viya apaññattikabhāvaṃ gatā’’ti.

Ettāvatāti ādito paṭṭhāya pavattena ettakena desanāmaggena. Anekāni vassakoṭisatasahassāniyeva ubbedho etissāti anekavassakoṭisatasahassubbedhā. Aniccalakkhaṇaṃ ādāyāti taṃ sampattigataṃ aniccalakkhaṇaṃ desanāya gahetvā vibhāvetvā. Yathā nisseṇimuccane tādisaṃ satahatthubbedhaṃ rukkhaṃ pakatipurisena ārohituṃ na sakkā, evaṃ aniccatāvibhāvanena tassā sampattiyā apekkhānisseṇimuccane kenaci ārohituṃ na sakkāti āha ‘‘aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viyā’’ti. Tenevāti yathāvuttakāraṇeneva, ādito sātisayaṃ kāmesu assādaṃ dassetvāpi upari nesaṃ ‘‘passānandā’’tiādinā ādīnavaṃ, okāraṃ, saṃkilesaṃ, nekkhamme ānisaṃsañca vibhāvetvā desanāya niṭṭhāpitattā. Pubbeti atītakāle. Vasabharājāti vasabhanāmako sīhaḷamahārājā.

Udakapupphuḷādayoti ādi-saddena tiṇagge ussāvabinduādike saṅgaṇhāti.

Mahāsudassanassa panāti pana-saddo visesatthajotano, tena mahāsudassanamahārājā jhānābhiññāsamāpattiyo nibbattesi, tadaggena parisuddhe ca samaṇabhāve patiṭṭhito, yato vidhuya eva kāmavitakkādisamaṇabhāvasaṃkilesaṃ suññāgāraṃ pāvisi, evaṃbhūtassāpi tassa kālaṃ kiriyato sattame divase sabbā cakkavattisampatti antarahitā, na tato paraṃ, aho acchariyamanusso anaññasādhāraṇaguṇavisesoti imaṃ visesaṃ dasseti.

Anāruḷhanti ‘‘rājā kira pubbe gahapatikule nibbattī’’tiādinā, (dī. ni. aṭṭha. 2.260) ‘‘puna theraṃ āmantesī’’tiādinā (dī. ni. aṭṭha. 2.272) ca vuttamatthaṃ sandhāyāha. So hi imasmiṃ sutte saṅgītiṃ anāruḷho, aññattha pana āgato imissā desanāya piṭṭhivattakabhāvena. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyaṃ evāti.

Mahāsudassanasuttavaṇṇanāya līnatthappakāsanā.

5. Janavasabhasuttavaṇṇanā

Nātikiyādibyākaraṇavaṇṇanā

273-275. ‘‘Parito’’ti padaṃ yathā samantatthavācako, evaṃ samīpatthavācakopi hotīti samantā sāmantāti attho vutto. Āmeḍitena pana samantattho jotito. Yassa pana sāmantā janapadesu ‘‘nātike viharatī’’ti vuttattā nātikassāti viññāto yamattho. Yassa parito janapadesu byākaroti, tattha paricārakārakānaṃ byākaraṇaṃ avuttasiddhaṃ, nidassanavasena vā tassa vakkhamānattā ‘‘parito parito janapadesu’’ icceva vuttaṃ. Paricāraketi upāsake. Tenāha ‘‘buddhadhammasaṅghānaṃ paricārake’’ti. Upapattīsūti nibbattīsu. Ñāṇagatipuññānaṃ upapattīsūti ettha ñāṇagatūpapatti nāma tassa tassa maggañāṇagamanassa nibbatti. Yaṃ sandhāya vuttaṃ ‘‘pañcannaṃ orambhāgiyānaṃ parikkhayā’’tiādi. Puññūpapatti nāma taṃtaṃdevanikāyūpapatti. Sabbatthāti ‘‘vajjimallesū’’tiādike sabbattha catūsupi padesu. Purimesūti pāḷiyaṃ vutte sandhāyāha. Dasasuyevāti tesu eva dasasu janapadesu. Paricārake byākaroti byakātabbānaṃ bahūnaṃ tattha labbhanato. Nātike bhavā nātikiyā.

Niṭṭhaṅgatāti niṭṭhaṃ nicchayaṃ upagatā.

Ānandaparikathāvaṇṇanā

276. Yasmā saṅghasuppaṭipatti nāma dhammasudhammatāya, dhammasudhammatā ca buddhasubuddhatāya, tasmā ‘‘aho dhammo, aho saṅgho’’ti dhammasaṅghaguṇakittanāpi atthato buddhaguṇakittanā eva hotīti ‘‘bhagavantaṃ kittayamānarūpā’’ti padassa ‘‘aho dhammo’’tiādināpi attho vutto.

278. Ñāṇagatīti ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’tiādinā āgataṃ pahātabbapahānavasena pavattaṃ maggañāṇagamanaṃ. Yasmā tassā eva ñāṇagatiyā vasena tassa tassa ariyapuggalassa opapātikatādiviseso, tasmā taṃ tādisaṃ tassa abhisamparāyaṃ sandhāyāha ‘‘ñāṇābhisamparāyamevā’’ti.

279. Upasantaṃ pati sammati ālokīyatīti upasantapatiso. Upasantadassano upasantaussanno. Bhātirivāti ettha ra-kāro padasandhikaro, iva-saddo bhusatthoti āha ‘‘ativiya bhātī’’ti.

Janavasabhayakkhavaṇṇanā

280. Jeṭṭhakabhāvena jane vasabhasadisoti janavasabhoti assa devaputtassa nāmaṃ ahosi.

Ito devalokā cavitvā sattakkhattuṃ manussaloke rājabhūtassa. Manussalokā cavitvā sattakkhattuṃ devabhūtassa. Etthevāti etasmiṃyeva cātumahārājikabhave, etthāpi vessavaṇassa sahabyatāvasena.

281. Āsisanaṃ āsā, patthanā. Āsāsīsena cettha kattukamyatākusalacchandaṃ vadati. Tenevāha ‘‘sakadāgāmimaggatthāyā’’tiādi. Yadaggeti ettha agga-saddo ādipariyāyoti āha ‘‘taṃ divasaṃ ādiṃ katvā’’ti. ‘‘Purimaṃ…pe… avinipāto’’ti idaṃ yathā tattakaṃ kālaṃ sugatito sugatūpapattiyeva ahosi, tathā katūpacitakusalakammattā. Phussassa sammāsambuddhassa kālato pabhuti hi sambhatavivaṭṭūpanissayakusalasambhāro esa devaputto. Anacchariyanti anu anu acchariyaṃ. Tenāha ‘‘punappunaṃ acchariyamevā’’ti. Sayaṃparisāyāti sakāya parisāya. Bhagavato diṭṭhasadisamevāti āvajjanasamanantaraṃ yathā te bhagavato catuvīsatisatasahassamattā sattā ñāṇagatito diṭṭhā, evaṃ tumhehi diṭṭhasadisameva. Vessavaṇassa sammukhā sutaṃ mayāti vadati.

Devasabhāvaṇṇanā

282. Vassūpanāyikasaṅgahatthanti vassūpanāyikāya ārakkhāsaṃvidhānavasena bhikkhūnaṃ saṅgahaṇatthaṃ ‘‘vassūpagatā bhikkhū evaṃ sukhena samaṇadhammaṃ karontī’’ti, pavāraṇasaṅgaho panassa pavāretvā satthu santikaṃ gacchantānaṃ bhikkhūnaṃ antarāmagge parissayapariharaṇatthaṃ. Dhammassavanatthaṃ dūraṭṭhānaṃ gacchantesupi eseva nayo. Attanāpi āgantvā dhammassavanatthaṃ sannipatiyeva. Etthetthāti ettha ettha ayyānaṃ vasanaṭṭhāne.

Tadāpīti ‘‘purimāni bhante divasānī’’ti vuttakālepi. Eteneva kāraṇenāti vassūpanāyikanimittameva. Tenāha pāḷiyaṃ ‘‘tadahuposathe pannarase vassūpanāyikāyā’’tiādi. Āsanepi nisajjāya sudhammāya devasabhāya paṭhamaṃ devesu tāvatiṃsesu nisinnesu tassā catūsu dvāresu cattāro mahārājāno nisīdanti, idaṃ nesaṃ āsane nisajjāya cārittaṃ hoti.

Yenatthenāti yena kiccena yena payojanena. Ārakkhatthanti ārakkhabhūtamatthaṃ. Vuttaṃ vacanaṃ etesanti vuttavacanā, mahārājāno.

283. Atikkamitvāti abhibhavitvā.

Sanaṅkumārakathāvaṇṇanā

284. Abhisambhavituṃ adhigantuṃ asakkuṇeyyo anabhisambhavanīyo. Tenāha ‘‘appattabbo’’tiādi. Cakkhuyeva patho rūpadassanassa maggo upāyoti cakkhupatho, tasmiṃ cakkhupathasminti āha ‘‘cakkhupasāde’’ti, cakkhussa gocarayoggo vā cakkhupathoti āha ‘‘āpāthe vā’’ti. Nābhibhavatīti na abhibhavati, gocarabhāvaṃ na gacchatīti attho. Heṭṭhā heṭṭhāti tāvatiṃsato paṭṭhāya heṭṭhā heṭṭhā, na cātumahārājikato paṭṭhāya, nāpi brahmapārisajjato paṭṭhāya. ‘‘Cātumahārājikā hi tāvatiṃsānaṃ yathā jātirūpāni passituṃ sakkonti, tathā brahmāno heṭṭhimā uparimāna’’nti keci, taṃ na yuttaṃ. Na hi heṭṭhimā brahmāno uparimānaṃ mūlapaṭisandhirūpaṃ passituṃ sakkonti, māpitameva passituṃ sakkontīti daṭṭhabbaṃ.

Suṇantova niddaṃ okkamīti gatiyo upadhārento bahi visaṭavitakkavicchedena saṅkocaṃ āpannacittatāya. Mayhaṃ ayyakassāti bhagavantaṃ sandhāya vadati.

Pañca sikhā etassāti pañcasikho, pañcasikho viya pañcasikhoti āha ‘‘pañcasikhagandhabbasadiso’’ti. Mamāyantīti piyāyanti.

285. Sumuttoti saradosehi suṭṭhu mutto. Yehi pittasemhādīhi palibuddhattā saro avissaṭṭho siyā, tadabhāvato vissaṭṭhoti dassento āha ‘‘apalibuddho’’ti. Viññāpetīti viññeyyo, antogadhahetuattho kattusādhano esa viññeyyasaddoti āha ‘‘atthaviññāpano’’ti. Sarassa madhuratā nāma maddavanti āha ‘‘madhuro mudū’’ti. Savanaṃ arahatīti savanīyo. Savanārahatāya ca āpāthasukhatāyāti āha ‘‘kaṇṇasukho’’ti. Bindūti piṇḍito. Ākoṭitabhinnakaṃsasaddo viya anekāvayavo ahutvā niravayavo, ekabhāvoti attho. Tenāha ‘‘ekagghano’’ti, etenevassa avisāritā saṃvaṇṇitā daṭṭhabbā. Gambhīruppattiṭṭhānatāya cassa gambhīratāti āha ‘‘nābhimūlato’’tiādi. Evaṃ samuṭṭhitoti jīvhādippahāramattasamuṭṭhito. Amadhuro ca hoti uppattiṭṭhānānaṃ parilahubhāvato. Na ca dūraṃ sāveti vīrabhāvābhāvato. Ninnādī suvipulabhāvato savisesaṃ ninnādo, pāsaṃsaninnādo vā. Tenāha ‘‘mahāmegha…pe… yutto’’ti.

Pacchimaṃ pacchimanti dutiyaṃ, catutthaṃ, chaṭṭhaṃ, aṭṭhamañca padaṃ. Purimassa purimassāti yathākkamaṃ paṭhamassa, tatiyassa, pañcamassa, sattamassa ca. Atthoyevāti atthaniddeso eva. Vissaṭṭhatā hissa viññeyyatāya veditabbā, mañjubhāvo savanīyatāya, bindubhāvo avisāritāya, gambhīrabhāvo ninnāditāyāti. Yathāparisanti ettha yathā-saddo parimāṇavācī, na pakārādivācīti āha ‘‘yattakā parisā’’ti, tena parisappamāṇaṃ evassa saro niccharati, ayamassa dhammatāti dasseti. Tenāha ‘‘tattakamevā’’tiādi.

‘‘Ye hi kecī’’tiādi ‘‘yāvañca so bhagavā’’tiādinā vuttassa atthassa hetukittanavasena samatthanaṃ saraṇesu nesaṃ niccasevanena, sīlesu ca patiṭṭhāpanena chakāmasaggasampattianuppādanato. Tenāha ‘‘ye hi keci…pe… vadatī’’ti. Nibbematikagahitasaraṇeti maggenāgatasaraṇagamane. Te hi sabbaso samugghātitavicikicchatāya ratanattaye aveccappasādena samannāgatāyeva, pothujjanikasaddhāya vasena buddhādīnaṃ guṇe ogāhetvā jānanti, aparaneyyabuddhino te pariyāyato nibbematikagahitasaraṇā veditabbā. Gandhabbadevagaṇanti gandhabbadevasamūhaṃ. Tukā vuccati khīriṇī yā tukātipi vuccati. Tassā cuṇṇaṃ tukāpiṭṭhaṃ. Taṃ koṭṭetvā pakkhittaṃ ghanaṃ nirantaracitaṃ hutvā tiṭṭhati.

Bhāvitaiddhipādavaṇṇanā

287. Supaññattāti suṭṭhu pakārehi ñāpitā bodhitā, asaṅkarato vā ṭhapitā, taṃ pana bodhanaṃ, asaṅkarato ṭhapanañca atthato desanā evāti āha ‘‘sukathitā’’ti. Ijjhanaṭṭhenāti samijjhanaṭṭhena, nippajjanassa kāraṇabhāvenāti attho. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Iddhiyā pādoti iddhipādo, iddhiyā adhigamupāyoti attho. Tena hi yasmā uparūpari visesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā ‘‘pādo’’ti vuccati. Ijjhatīti iddhi, samijjhati nippajjatīti attho. Iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Evaṃ tāva ‘‘cattāro iddhipādā’’ti ettha attho veditabbo. Iddhipahonakatāyāti iddhiyā nipphādane samatthabhāvāya. Iddhivisavitāyāti iddhiyā nipphādane yogyabhāvāya. Anekatthattā hi dhātūnaṃ yogyattho vi-pubbo su-saddo, visavanaṃ vā pajjanaṃ visavitā, tattha kāmakāritā visavitā. Tenāha ‘‘punappuna’’ntiādi. Iddhivikubbanatāyāti vikubbaniddhiyā vividharūpakaraṇāya. Tenāha ‘‘nānappakārato katvā dassanatthāyā’’ti.

‘‘Chandañca bhikkhu adhipatiṃ karitvā labhati samādhiṃ, labhati cittassekaggataṃ, ayaṃ vuccati chandasamādhī’’ti (vibha. 432) imāya pāḷiyā chandādhipati samādhi chandasamādhīti adhipatisaddalopaṃ katvā samāso vuttoti viññāyati, adhipatisaddatthadassanavasena pana ‘‘chandahetuko, chandādhiko vā samādhi chandasasamādhī’’ti aṭṭhakathāyaṃvuttanti veditabbaṃ. ‘‘Padhānabhūtāti vīriyabhūtā’’ti keci vadanti. Saṅkhatasaṅkhārādinivattanatthañhi padhānaggahaṇanti. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato aññassa nivattanatthaṃ padhānaggahaṇanti padhānabhūtā seṭṭhabhūtāti attho. Catubbidhassa pana vīriyassa adhippetattā bahuvacananiddeso kato. Visuṃ samāsayojanavasena yo pubbe iddhipādattho pādassa upāyatthataṃ, koṭṭhāsatthatañca gahetvā yathāyogavasena idha vutto, so vakkhamānānaṃ paṭilābhapubbabhāgānaṃ kattukaraṇiddhibhāvaṃ, uttaracūḷabhājanīye vā vuttehi chandādīhi iddhipādehi sādhetabbāya iddhiyā kattiddhibhāvaṃ, chandādīnañca karaṇiddhibhāvaṃ sandhāya vuttoti veditabbo, tasmā ‘‘ijjhanaṭṭhena iddhī’’ti ettha kattuattho, karaṇattho ca ekajjhaṃ gahetvā vuttoti kattuatthaṃ tāva dassetuṃ ‘‘nipphattipariyāyena ijjhanaṭṭhena vā’’ti vatvā itaraṃ dassento ‘‘ijjhanti etāyā’’tiādimāha. Vuttanti kattha vuttaṃ? Iddhipādavibhaṅgapāṭhe. (Vibha. 434) tathābhūtassāti tenākārena bhūtassa, te chandādidhamme paṭilabhitvā ṭhitassāti attho. ‘‘Vedanākkhandho’’tiādīhi chandādayo antokatvā cattāropi khandhā kathitā. Sesesūti sesiddhipādesu.

Vīriyiddhipādaniddese ‘‘vīriyasamādhipadhānasaṅkhārasamannāgata’’nti dvikkhattuṃ vīriyaṃ āgataṃ. Tattha purimaṃ samādhivisesanaṃ ‘‘vīriyādhipati samādhi vīriyasamādhī’’ti, dutiyaṃ samannāgamaṅgadassanaṃ. Dveyeva hi sabbattha samannāgamaṅgāni, samādhi, padhānasaṅkhāro ca. Chandādayo hi samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva, samannāgamaṅgavasena pana padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hoti. Yasmā pana chandādīhi visiṭṭho samādhi, tathāvisiṭṭheneva ca tena sampayutto padhānasaṅkhāro, sesadhammā ca, tasmā samādhivisesanānaṃ vasena cattāro iddhipādā vuttā, visesanabhāvo ca chandādīnaṃ taṃtaṃavassayadassanavasena hotīti ‘‘chandasamādhi…pe… iddhipāda’’nti ettha nissayatthepi pāda-sadde upāyatthena chandādīnaṃ iddhipādatā vuttā hoti. Teneva hi abhidhamme uttaracūḷabhājanīye (vibha. 456) ‘‘cattāro iddhipādā chandiddhipādo’’tiādinā chandādīnameva iddhipādatā vuttā. Pañhapucchake (vibha. 457 ādayo) ‘‘cattāro iddhipādā idha bhikkhu chandasamādhī’’tiādinā ca uddesaṃ katvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā na siyāti. Ayamettha pāḷivasena atthavinicchayo veditabbo. Idāni paṭilābhapubbabhāgānaṃ vasena iddhipāde vibhajitvā dassetuṃ ‘‘apicā’’tiādi vuttaṃ, taṃ suviññeyyameva. Idha iddhipādakathā saṅkhepeneva vuttāti āha ‘‘vitthārena pana…pe… vuttā’’ti.

Kecīti abhayagirivāsino. Tesu hi ekacce ‘‘iddhi nāma anipphannā’’ti vadanti, ekacce ‘‘iddhipādo pana anipphanno’’ti vadanti, anipphannoti ca paramatthato asiddho, natthīti attho. Ābhatoti abhidhammapāṭhato (vibha. 458) dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.287) ānīto purimanayato aññenākārena desanāya pavattattā. Chando eva iddhipādo chandiddhipādo. Eseva nayo sesesupi. Ime panāti imasmiṃ sutte āgatā iddhipādā. Raṭṭhapālatthero (ma. ni. 2.293; a. ni. aṭṭha. 1.1.210; apa. aṭṭha. 2.raṭṭhapālattheraapadānavaṇṇanāya vitthāro) ‘‘chande sati kathaṃ nānujānissantī’’ti sattāhaṃ bhattāni abhuñjitvā mātāpitaro anujānāpetvā pabbajitvā chandameva avassāya lokuttaraṃ dhammaṃ nibbattesīti āha ‘‘raṭṭhapālatthero…pe… nibbattesī’’ti. Soṇatthero (mahāva. 243; a. ni. 6.55; theragā. aṭṭha. terasanipāta; apa. aṭṭha. 2.soṇakoṭivīsattheraapadānavaṇṇanāya vitthāro) bhāvanamanuyutto āraddhavīriyo paramasukhumālo pādesu phoṭesu jātesupi vīriyaṃ nappaṭipassambhesīti āha ‘‘soṇatthero vīriyaṃ dhuraṃ katvā’’ti. Sambhūtatthero (theragā. aṭṭha. 2.sammūtattheragāthāvaṇṇanāya vitthāro) ‘‘cittavato kiṃ nāma na sijjhatī’’ti cittaṃ pubbaṅgamaṃ katvā bhāvanaṃ ārādhesīti āha ‘‘sambhūtatthero cittaṃ dhuraṃ katvā’’ti. Moghatthero vīmaṃsaṃ avassayi, tasmā tassa bhagavā ‘‘suññato lokaṃ avekkhassū’’ti (su. ni. 1125; bu. vaṃ. 54.353; mahā. ni. 186; cūḷani. mogharājamāṇavapucchā 144; mogharājamāṇavapucchāniddese 88; netti. 5; peṭako. 22, 31) suññatākathaṃ kathesi, paññānissitamānaniggahatthaṃ, paññāya pariggahatthañca dvikkhattuṃ pucchito samāno pañhaṃ kathesi. Tenāha ‘‘āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvā’’ti.

Punappunaṃ chanduppādanaṃ pesanaṃ viya hotīti chandassa upaṭṭhānasadisatā vuttā.

Parakkamenāti parakkamasīsena sūrabhāvaṃ vadati. Thāmabhāvato ca vīriyassa sūrabhāvasadisatā daṭṭhabbā.

Cintanappadhānattā cittassa mantasaṃvidhānasadisatā vuttā.

Jātisampatti nāma visiṭṭhajātitā. ‘‘Sabbadhammesu ca paññā seṭṭhā’’ti vīmaṃsāya jātisampattisadisatā vuttā. Sammohavinodaniyaṃ (vibha. aṭṭha. 433) pana cittiddhipādassa jātisampattisadisatā, vīmaṃsiddhipādassa mantabalasadisatā ca yojitā.

Anekaṃ vihitaṃ vidhaṃ etassāti anekavihitanti āha ‘‘anekavidha’’nti. Vidha-saddo koṭṭhāsapariyāyo ‘‘ekavidhena ñāṇavatthū’’tiādīsu (vibha. 751) viyāti āha ‘‘iddhividhanti iddhikoṭṭhāsa’’nti.

Tividhaokāsādhigamavaṇṇanā

288. ‘‘Sukhassā’’ti idaṃ tiṇṇampi sukhānaṃ sādhāraṇavacananti āha ‘‘jhānasukhassa maggasukhassa phalasukhassā’’ti. Nānappanāpattatāya pana appadhānattā upacārajjhānasukhassa, vipassanāsukhassa cettha aggahaṇaṃ. Purimesu tāva dvīsu okāsādhigamesu tīṇipi sukhāni labbhanti, tatiye pana kathanti? Tattha kāmaṃ tīṇi na labbhanti, dve pana labbhantiyeva. Yathālābhavasena hetaṃ vuttaṃ. ‘‘Sakkharakathalampi macchagumbampi carantampi tiṭṭhantampī’’tiādīsu (dī. ni. 1.249; ma. ni. 1.433; 2.259; a. ni. 1.45, 46) viya. Saṃsaṭṭhoti saṃsaggaṃ upagato samaṅgībhūto, so pana tehi samannāgatacittopi hotīti vuttaṃ ‘‘sampayuttacitto’’ti. Ariyadhammanti ariyabhāvakaraṃ dhammaṃ. Upāyatoti vidhito. Pathatoti maggato. Kāraṇatoti hetuto. Yena hi vidhinā dhammānudhammapaṭipatti hoti, so upeti etenāti upāyo, so tadadhigamassa maggabhāvato patho, tassa karaṇato kāraṇanti ca vuccati.

‘‘Aniccantiādivasena manasi karotī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘yoniso manasikāro nāmā’’tiādi vuttaṃ. Tattha upāyamanasikāroti kusaladhammappavattiyā kāraṇabhūto manasikāro. Pathamanasikāroti tassa eva maggabhūto manasikāro. Anicceti ādiantavantatāya, anaccantikatāya ca anicce tebhūmake saṅkhāre ‘‘anicca’’nti manasikāroti yojanā. Eseva nayo sesesupi. Ayaṃ pana viseso tasmiṃyeva udayabbayapaṭipīḷanatāya dukkhanato, dukkhamato ca dukkhe, avasavattanatthena, anattasabhāvatāya ca anattani, asucisabhāvatāya asubhe. Sabbampi hi tebhūmakaṃ saṅkhataṃ kilesāsucipaggharaṇato ‘‘asubha’’ntveva vattuṃ arahati. Saccānulomikena vāti saccābhisamayassa anulomanavasena. ‘‘Cittassa āvaṭṭanā’’tiādinā āvajjanāya paccayabhūtā tato purimuppannā manodvārikā kusalajavanappavatti phalavohāreneva tathā vuttā. Tassā hi vasena sā kusaluppattiyā upanissayo hotīti. Āvajjanā hi bhavaṅgacittaṃ āvaṭṭetīti cittassa āvaṭṭanā, anu anu āvaṭṭetīti anvāvaṭṭanā. Bhavaṅgārammaṇato aññaṃ ābhujatīti ābhogo. Samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā anubandhitvā uppajjamāne manasi karoti ṭhapetīti manasikāro. Ayaṃ vuccatīti ayaṃ upāyamanasikāralakkhaṇo yonisomanasikāro nāma vuccati, yassa vasena puggalo dukkhādīni saccāni āvajjituṃ sakkoti.

Asaṃsaṭṭhoti na saṃsaṭṭho kāmādīhi vivitto vinābhūto. Kāmādivisaṃsaggahetu uppajjanakasukhaṃ nāma vivekajaṃ pītisukhanti āha ‘‘paṭhamajjhānasukha’’nti. Kāmaṃ paṭhamajjhānasukhampi somanassameva, suttesu pana taṃ kāyikasukhassāpi paccayabhāvato visesato ‘‘sukha’’ntveva vuccatīti idhāpi jhānabhūtaṃ somanassaṃ sukhanti, itaraṃ somanassaṃ. Tena vuttaṃ ‘‘sukhā’’ti. Hetumhi nissakkavacananti āha ‘‘jhānasukhapaccayā’’ti. Aparāparaṃ somanassanti jhānādhigamahetu paccavekkhaṇādivasena punappunaṃ uppajjanakasomanassaṃ.

Pamodanaṃ pamudo, taruṇapīti, tato pamudā. ‘‘Pāmojjaṃ pītatthāyā’’tiādīsu taruṇapīti ‘‘pāmojja’’nti vuccati, idha pana pakaṭṭho mudo pamudo pāmojjanti adhippetaṃ, tañca somanassarahitaṃ natthīti avinābhāvitāya ‘‘balavataraṃ pītisomanassa’’nti vuttaṃ. Jhānassa ujuvipaccanīkataṃ sandhāya ‘‘pañca nīvaraṇāni vikkhambhetvā’’ti vuttaṃ. Jhānaṃ pana tadekaṭṭhe sabbepi kilese, sabbepi akusale dhamme vikkhambhetiyeva, attano okāsaṃ gahetvā tiṭṭhati paṭipakkhadhammehi anabhibhavanīyato. Tasmāti okāsaggahaṇato, laddhokāsatāyāti attho. Maggaphalasukhādhigamāya okāsabhāvato vā okāso, assa adhigamo okāsādhigamo. Purimapakkhe pana okāsaṃ avasaraṃ adhigacchati etenāti okāsādhigamo.

Rūpasabhāvatāya, ekantarūpādhīnavuttitāya, savipphārikatāya ca ānāpānavitakkavicārānaṃ thūlabhāvaṃ anujānanto ‘‘kāyavacīsaṅkhārā tāva oḷārikā hontū’’ti āha. Tabbidhuratāya pana ekaccānaṃ vedanāsaññānaṃ thūlataṃ ananujānanto ‘‘cittasaṅkhārā kathaṃ oḷārikā’’ti āha. Itaro ‘‘appahīnattā’’ti kāraṇaṃ vatvā ‘‘kāyasaṅkhārā hī’’tiādinā tamatthaṃ vivarati. Teti cittasaṅkhārā. Appahīnā saṅkhārā labbhamānasaṅkhāranimittatāya ‘‘oḷārikā’’ti vattuṃ arahanti, pahīnā pana tadabhāvato ‘‘sukhumā’’ti āha ‘‘pahīne upādāya appahīnattā oḷārikā nāma jātā’’ti. Pāḷiyaṃ ‘‘kāyasaṅkhārānaṃ paṭippassaddhiyā’’ti vuttattā ‘‘sukhanti catutthajjhānikaphalasamāpattisukha’’nti vuttaṃ. ‘‘Cittasaṅkhārānaṃ paṭippassaddhiyā’’ti pana vuttattā ‘‘nirodhā vuṭṭhahantassā’’ti vuttaṃ. Vacīsaṅkhārapaṭippassaddhi kāyasaṅkhārapaṭippassaddhiyāva siddhāti veditabbā. Tenevāha ‘‘dutiya…pe… visuṃ na vuttānī’’ti. Pāḷiyaṃ pana atthato siddhāpi supākaṭabhāvena vibhāvetuṃ sarūpato gaṇhāti. Na hi ariyavinaye atthāpattivibhāvanā abhidhammadesanāya pakatīti. Yathā nīvaraṇavikkhambhanañca paṭhamassa jhānassa adhigamāya upāyo, evaṃ sukhadukkhavikkhambhanaṃ catutthassa jhānassa adhigamāya upāyoti ‘‘catutthajjhānaṃ sukhaṃ dukkhaṃ vikkhambhetvā’’ti vuttaṃ. Sesaṃ heṭṭhā vuttanayameva.

Avijjārāgādīhi saha vajjehīti sāvajjaṃ, akusalaṃ, tadabhāvato anavajjaṃ kusalaṃ. Attano hitasukhaṃ ākaṅkhantena sevanīyato sevitabbaṃ, kusalaṃ, tabbipariyāyato na sevitabbaṃ, akusalaṃ. Lāmakabhāvena hīnaṃ, akusalaṃ, seṭṭhabhāvena paṇītaṃ, kusalanti sāvajjadukādayo tayopi dukā yathārahaṃ etesaṃ kusalākusalakammapathānaṃ vaseneva veditabbā. Sabbanti yathāvuttaṃ sabbaṃ catūhi dukehi saṅgahitaṃ dhammajātaṃ. Yathārahaṃ kaṇhañca sukkañca paṭidvandibhāvato, sappaṭibhāgañca appaṭibhāgañca advayabhāvato. Vaṭṭapaṭicchādikā avijjā pahīyati catunnaṃ ariyasaccānaṃ sammadeva paṭivijjhanato. Tato eva arahattamaggavijjā uppajjati. Sukhanti evaṃ kammapathamukhena tebhūmakadhamme sammasitvā vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahatte patiṭṭhahantassa yaṃ arahattamaggasukhañceva arahattaphalasukhañca, taṃ idha ‘‘sukha’’nti adhippetaṃ. Antogadhā eva nānantariyabhāvato.

Aṭṭhatiṃsārammaṇavasenāti pāḷiyaṃ āgatānaṃ aṭṭhatiṃsāya kammaṭṭhānānaṃ vasena. Vitthāretvā kathetabbā paṭhamajjhānādivasena āgatattāti adhippāyo. ‘‘Katha’’ntiādinā tameva vitthāretvā kathanaṃ nayato dasseti. ‘‘Catuvīsatiyā ṭhānesū’’tiādīsu yaṃ vattabbaṃ, taṃ mahāparinibbānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.219) vuttameva. ‘‘Nirodhasamāpattiṃ pāpetvā’’ti iminā arūpajjhānānipi gahitāni honti tehi vinā nirodhasamāpattisamāpajjanassa asambhavato, catutthajjhānasabhāvattā ca tesaṃ. Dasa upacārajjhānānīti ṭhapetvā kāyagatāsatiṃ ānāpānañca aṭṭha anussatiyo, saññāvavatthānañcāti dasa upacārajjhānāni. Adhisīlaṃ nāma samādhisaṃvattaniyanti tassa heṭṭhimantena paṭhamajjhānaṃ pariyosānanti vuttaṃ ‘‘adhisīlasikkhā paṭhamaṃ okāsādhigamaṃ bhajatī’’ti. Adhicittaṃ nāma catutthajjhānaniṭṭhaṃ tadantogadhattā arūpajjhānānaṃ, tappariyosānattā phalajjhānānanti vuttaṃ ‘‘adhicittasikkhā dutiya’’nti. Matthakappattā adhipaññāsikkhā nāma aggamaggavijjāti āha ‘‘adhipaññāsikkhā tatiya’’nti. Sikkhattayavasena tayo okāsādhigame nīharantena yathārahaṃ taṃtaṃsuttavasenapi nīharitabbanti dassento ‘‘sāmaññaphalepī’’tiādimāha.

Yadaggena ca tisso sikkhā yathākkamaṃ tayo okāsādhigame bhajanti, tadaggena tappadhānattā yathākkamaṃ tīṇi piṭakāni te bhajantīti dassetuṃ ‘‘tīsu panā’’tiādi vuttaṃ. Tīṇi piṭakāni vibhajitvāti tiṇṇaṃ okāsādhigamānaṃ vasena yathānupubbaṃ tīṇi piṭakāni vitthāretvā kathetuṃ labhissāmāti. Samodhānetvāti samāyojetvā tattha vuttamatthaṃ imassa suttassa atthabhāvena samānetvā. Dukkathitanti asambandhakathanena, atipapañcakathanena vā duṭṭhu kathitanti na sakkā vattuṃ tathākathanasseva sukathanabhāvatoti āha ‘‘tepiṭakaṃ…pe… sukathitaṃ hotī’’ti.

Catusatipaṭṭhānavaṇṇanā

289. Na kevalaṃ abhidhammapariyāyeneva kusalaṭṭho gahetabbo, atha kho bāhitikapariyāyena pīti āha ‘‘phalakusalassa cā’’ti. Khemaṭṭhenāti catūhipi yogehi anupaddavabhāvena. Sammā samāhitoti samathavasena ceva vipassanāvasena ca suṭṭhu samāhito. Ekaggacittoti vikkhepassa dūrasamussāritattā ekaggataṃ avikkhepaṃ pattacitto. Attano kāyatoti ajjhattaṃ kāye kāyānupassanāvasena sammā samāhitacitto samāno ‘‘samāhito yathābhūtaṃ pajānāti passatī’’ti (saṃ. ni. 3.5; 5.1071, 1072; netti. 40; mi. pa. 1.14) vacanato. Tattha ñāṇadassanaṃ nibbattento tato bahiddhā parassa kāyepi ñāṇadassanaṃ nibbatteti. Tenāha ‘‘parassa kāyābhimukhaṃ ñāṇaṃ pesetī’’ti. Sammā vippasīdatīti sammā samādhānapaccayena abhippasādena ñāṇūpasañhitena ajjhattaṃ kāyaṃ okappeti. Sabbatthāti sabbaṭṭhānesu. Sati kathitāti yojanā. Lokiyalokuttaramissakā kathitā anupassanāñāṇadassanānaṃ tadubhayasādhāraṇabhāvato.

Sattasamādhiparikkhāravaṇṇanā

290. Etthāti imissā kathāya. Jhānakkhassa vīriyacakkassa ariyamaggarathassa sīlaṃ vibhūsanabhāvena vuttanti āha ‘‘alaṅkāro parikkhāro nāmā’’ti. Sattahi nagaraparikkhārehīti nagaraṃ parivāretvā rakkhaṇakehi kataparikkhepo, parikhā, uddāpo, pākāro, esikā, palighā, pākārapakkhaṇḍilanti imehi sattahi nagaraparikkhārehi. Sambharīyati phalaṃ etenāti sambhāro, kāraṇaṃ. Bhesajjañhi byādhivūpasamanena jīvitassa kāraṇaṃ. Parivāraparikkhāravasenāti parivārasaṅkhātaparikkhāravasena. Parikkhāro hi sammādiṭṭhiyādayo maggadhammā sammāsamādhissa sahajātādipaccayabhāvena parikaraṇato abhisaṅkharaṇato. Upecca nissīyatīti upanisā, saha upanisāyāti saupanisoti āha ‘‘saupanissayo’’ti, sahakārīkāraṇabhūto dhammasamūho idha ‘‘upanissayo’’ti adhippeto. Sammā pasatthā sundarā diṭṭhi etassāti sammādiṭṭhi, puggalo, tassa sammādiṭṭhissa. So pana yasmā patiṭṭhitasammādiṭṭhiko, tasmā vuttaṃ ‘‘sammādiṭṭhiyaṃ ṭhitassā’’ti. Sammāsaṅkappo pahotīti maggasammādiṭṭhiyā dukkhādīsu parijānanādikiccaṃ sādhentiyā kāmavitakkādike samugghāṭento sammāsaṅkappo yathā attano kiccasādhane pahoti, tathā pavattiṃ panassa dassento āha ‘‘sammāsaṅkappo pavattatī’’ti. Esa nayo sabbapadesūti ‘‘sammāsaṅkappassa sammāvācā pahotī’’tiādīsu sesapadesu yathāvuttamatthaṃ atidisati.

Ettha ca yasmā nibbānādhigamāya paṭipannassa yogino bahūpakārā sammādiṭṭhi. Tathā hi sā ‘‘paññāpajjoto, paññāsattha’’nti ca vuttā. Tāya hi so avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena nibbānaṃ pāpuṇāti, tasmā ariyamaggakathāyaṃ sammādiṭṭhi ādito gayhati, idha pana puggalādhiṭṭhānadesanāya ‘‘sammādiṭṭhissā’’ti vuttaṃ. Yasmā pana sammādiṭṭhipuggalo nekkhammasaṅkappādivasena sammadeva saṅkappeti, na micchākāmasaṅkappādivasena, tasmā sammādiṭṭhissa sammāsaṅkappo pahoti. Yasmā ca sammāsaṅkappo sammāvācāya upakārako. Yathāha ‘‘pubbe kho gahapati vitakketvā vicāretvā pacchā vācaṃ bhindatī’’ti, (saṃ. ni. 2.348) tasmā sammāsaṅkappassa sammāvācā pahoti. Yasmā pana ‘‘idañcidañca karissāmā’’ti hi paṭhamaṃ vācāya saṃvidahitvā yebhuyyena te te kammantā sammā payojīyanti, tasmā vācā kāyakammassa upakārikāti sammāvācassa sammākammanto pahoti. Yasmā pana catubbidhaṃ vacīduccaritaṃ, tividhañca kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva ājīvaṭṭhamakasīlaṃ pūrati, na itarassa, tasmā sammāvācassa sammākammantassa ca sammāājīvo pahoti. Visuddhidiṭṭhisamudāgatasammāājīvassa yoniso padhānassa sambhavato sammāājīvassa sammāvāyāmo pahoti. Yoniso padahantassa kāyādīsu catūsu vatthūsu sati sūpaṭṭhitā hotīti sammāvāyāmassa sammāsati pahoti. Yasmā evaṃ sūpaṭṭhitā sati samādhissa upakārānupakārānaṃ dhammānaṃ gatiyo samannesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatissa sammāsamādhi pahotīti. Ayañca nayo pubbabhāge nānākkhaṇikānaṃ sammādiṭṭhiādīnaṃ vasena vutto, maggakkhaṇe pana sammādiṭṭhiādīnaṃ tassa tassa sahajātādivasena vutto ‘‘sammādiṭṭhissa sammāsaṅkappo pahotī’’tiādīnaṃ padānamattho yutto, ayameva ca idhādhippeto. Tenāha ‘‘ayaṃ panattho’’tiādi.

Maggañāṇeti maggapariyāpannañāṇe ṭhitassa taṃsamaṅgino. Maggapaññā hi catunnaṃ saccānaṃ sammādassanaṭṭhena ‘‘maggasammādiṭṭhī’’ti vuttā, sā eva nesaṃ yāthāvato jānanato paṭivijjhanato idha ‘‘maggañāṇa’’ntipi vuttā. Maggavimuttīti maggena kilesānaṃ vimuccanaṃ samucchedappahānameva. Phalasammādiṭṭhi eva ‘‘phalasammāñāṇa’’nti pariyāyena vuttaṃ, pariyāyavacanañca vuttanayānusārena veditabbaṃ. Phalavimutti pana paṭippassaddhippahānaṃ daṭṭhabbaṃ.

Amatassa dvārāti ariyamaggamāha. So pana vinā ca ācariyamuṭṭhinā anantaraṃ abāhiraṃ karitvā yāvadeva manussehi suppakāsitattā vivaṭo. Dhammavinītāti ariyadhamme vinītā. So panettha kilesānaṃ samucchedavinayavasena veditabboti āha ‘‘sammāniyyānena niyyātā’’ti.

Atthīti puthutthavisayaṃ nipātapadaṃ ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (dī. ni. 2.377; ma. ni. 1.110; 3.154; saṃ. ni. 4.127; a. ni. 6.29; 10.60; vibha. 356; khu. pā. 2.1.dvattiṃsaākāra; netti. 47) viyāti āha ‘‘anāgāmino ca atthī’’ti. Tenevāha ‘‘atthi cevettha sakadāgāmino’’ti. Bahiddhā saṃyojanapaccayo nibbattihetubhūto puññabhāgo etissā atthīti puññabhāgā, atisayavisiṭṭho cettha atthiattho veditabbo. Ottappamānoti uttasanto bhāyanto. Na pana natthi, atthi evāti dīpeti.

291. Assāti vessavaṇassa. Laddhi pana na atthi paṭividdhasaccattā. ‘‘Abhisamaye viseso natthī’’ti etena sabbepi sabbaññuguṇā sabbabuddhānaṃ sadisā evāti dasseti.

292. Kāraṇassa ekarūpattā imāni pana padānīti na kevalaṃ ‘‘tayidaṃ brahmacariya’’ntiādīni padāni, atha kho ‘‘imamatthaṃ janavasabho yakkho’’tiādīni padāni pīti.

Janavasabhasuttavaṇṇanāya līnatthappakāsanā.

6. Mahāgovindasuttavaṇṇanā

293. Pañcakuṇḍalikoti vissaṭṭhapañcaveṇiko. Catumaggaṭṭhānesūti catunnaṃ maggānaṃ vinivijjhitvā gataṭṭhānesu. Tattha hi katā sālādayo catūhi disāhi āgatamanussānaṃ upabhogakkhamā honti. ‘‘Evarūpānī’’ti iminā rukkhamūlasodhanādīni ceva yathāsatti annadānādīni ca puññāni saṅgaṇhāti. ‘‘Suvaṇṇakkhandhasadiso attabhāvo iṭṭho kanto manāpo ahosī’’ti pāṭho. Sakaṭasahassamattanti vāhasahassamattaṃ, vāho pana vīsati khārī, khārī soḷasadoṇamattā, doṇaṃ soḷasa nāḷiyo veditabbā. Kumbhaṃ dasambaṇāni. ‘‘Sahassanāḷiyo’’ti keci. Rattasuvaṇṇakaṇṇikanti rattasuvaṇṇamayaṃ vaṭaṃsakaṃ.

Yasmā majjhimayāme eva devatā satthāraṃ upasaṅkamituṃ avasaraṃ labhanti, tasmā ‘‘ekakoṭṭhāsaṃ atītāyā’’ti vuttaṃ. Atikkantavaṇṇoti ativiya kamanīyarūpo, kevalakappanti vā manaṃ ūnaṃ avasesaṃ, īsakaṃ asamattanti attho bhagavato hi samīpaṭṭhānaṃ muñcitvā sabbo gijjhakūṭavihāro tena obhāsito. Tenāha ‘‘candimā viyā’’tiādi.

Devasabhāvaṇṇanā

294. Ratanamattakaṇṇikarukkhanissandenāti ratanappamāṇarukkhamayakūṭadānapuññanissandena, tassa vā puññassa nissandaphalabhāvena. Nibbattasabhāyanti samuṭṭhitaupaṭṭhānasālāyaṃ. Maṇimayāti padumarāgādimaṇimayā. Āṇiyoti thambhatulāsaṅghāṭakādīsu vāḷarūpādisaṅghāṭanakaāṇiyo.

Gandhabbarājāti gandhabbakāyikānaṃ devatānaṃ rājā. Ye tāvatiṃsānaṃ āsannavāsino cātumahārājikā devā, te purato karonto ‘‘dvīsu devalokesu devatā purato katvā nisinno’’ti vutto. Sesesupi tīsu ṭhānesu eseva nayo.

Nāgarājāti nāgānaṃ adhipati, na pana sayaṃ nāgajātiko.

Āsati nisīdati etthāti āsanaṃ, nisajjaṭṭhānanti āha ‘‘nisīdituṃ okāso’’ti. ‘‘Etthā’’ti padaṃ nipātamattaṃ, etthāti vā etasmiṃ pāṭhe. Atthuddhāranayena vattabbaṃ pubbe vuttaṃ catubbidhameva. Tāvatiṃsā, ekacce ca cātumahārājikā yathāladdhāya sampattiyā thāvarabhāvāya, āyatiṃ sodhanāya ca pañca sīlāni rakkhanti, te tassa visodhanatthaṃ pavāraṇāsaṅgahaṃ karonti. Tena vuttaṃ ‘‘mahāpavāraṇāyā’’tiādi.

Vassasahassanti manussagaṇanāya vassasahassaṃ.

Pannapalāsoti patitapatto. Khārakajātoti jātakhuddakamakuḷo. Ye hi nīlapattakā ativiya khuddakā makuḷā, te ‘‘khārakā’’ti vuccanti. Jālakajātoti tehiyeva khuddakamakuḷehi jātajālako sabbaso jālo viya jāto. Keci pana ‘‘jālakajātoti ekajālo viya jāto’’ti atthaṃ vadanti. Pārichattako kira khārakaggahaṇakāle sabbatthakameva pallaviko hoti, te cassa pallavā pabhassarapavāḷavaṇṇasamujjalā honti, tena so sabbaso samujjalanto tiṭṭhati. Kuṭumalakajātoti sañjātamahāmakuḷo. Korakajātoti sañjātasūcibhedo sampati vikasamānāvattho. Sabbapāliphulloti sabbaso phullitavikasito.

Kantanakavātoti devānaṃ puññakammapaccayā pupphānaṃ chindanakavāto. Kantatīti chindati. Sampaṭicchanakavātoti chinnānaṃ chinnānaṃ pupphānaṃ sampaṭiggaṇhanakavāto. Naccantoti nānāvidhabhattiṃ sannivesavasena naccanaṃ karonto. Aññataradevatānanti nāmagottavasena appaññātadevatānaṃ.

Reṇuvaṭṭīti reṇusaṅghāto. Kaṇṇikaṃ āhaccāti sudhammāya kūṭaṃ āhantvā.

Aṭṭha divaseti pañcamiyā saddhiṃ pakkhe cattāro divase sandhāya vuttaṃ. Yathāvuttesu aṭṭhasu divasesu dhammassavanaṃ nibaddhaṃ tadā pavattatīti tato aññadā kāritaṃ sandhāyāha ‘‘akāladhammassavanaṃ kārita’’nti. Cetiye chattassa heṭṭhā kātabbavedikā chattavedikā. Cetiyaṃ parikkhipitvā padakkhiṇakaraṇaṭṭhānaṃ antokatvā kātabbavedikā puṭavedikā. Cetiyassa kucchiṃ parikkhipitvā taṃ sambandhameva katvā kātabbavedikā kucchivedikā. Sīharūpapādakaṃ āsanaṃ sīhāsanaṃ. Ubhosu passesu sīharūpayuttaṃ sopānaṃ sīhasopānaṃ.

Attamanā honti aniyāmanakabhāvato. Tenevāha ‘‘mahāpuññe purakkhatvā’’tiādi. Pavāraṇāsaṅgahatthāya sannipatitāti veditabbā ‘‘tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā’’ti (dī. ni. 2.294) vacanato.

295. Navahi kāraṇehīti ‘‘itipi so bhagavā araha’’ntiādinā (dī. ni. 1.157, 255) vuttehi arahattādīhi navahi buddhānubhāvadīpanehi kāraṇehi. Dhammassa cāti ettha ca-saddo avuttasamuccayatthoti tena sampiṇḍitamatthaṃ dassento ‘‘ujuppaṭipannatādibhedaṃ saṅghassa ca suppaṭipatti’’nti āha.

Aṭṭhayathābhuccavaṇṇanā

296. Yathā anantameva ānañcaṃ, bhisakkameva bhesajjaṃ, evaṃ yathābhūtā eva yathābhuccāti pāḷiyaṃ vuttanti āha ‘‘yathābhucceti yathābhūte’’ti. Vaṇṇetabbato kittetabbato vaṇṇā, guṇā. Kathaṃ paṭipannoti hetuavatthāyaṃ, phalaavatthāyaṃ, sattānaṃ upakārā vatthāyanti tīsupi avatthāsu lokanāthassa bahujanahitāya paṭipattiyā kathetukamyatāpucchā. Tathā hi naṃ ādito paṭṭhāya yāva pariyosānā saṅkhepeneva dassento ‘‘dīpaṅkarapādamūle’’tiādimāha. Tattha abhinīharamānoti abhinīhāraṃ karonto. Yaṃ panettha mahābhinīhāre, pāramīsu ca vattabbaṃ, taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.7) vuttaṃ evāti tattha vuttanayeneva veditabbaṃ.

‘‘Khantivāditāpasakāle’’tiādi (jā. 1.khantīvādījātaka) hetuavatthāyameva anaññasādhāraṇāya sudukkarāya bahujanahitāya paṭipattiyā vibhāvanaṃ. Yathādhippetaṃ hitasukhaṃ yāya kiriyāya vinā na ijjhati, sāpi tadatthā evāti dassetuṃ ‘‘tusitapure yāvatāyukaṃ tiṭṭhantopī’’tiādi vuttaṃ.

Dhammacakkappavattanādi (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 3.30) pana nibbattitā bahujanahitāya paṭipatti. Āyusaṅkhārossajjanampi ‘‘ettakaṃ kālaṃ tiṭṭhāmī’’ti pavattiyā bahujanahitāya paṭipatti. Anupādisesāya nibbānadhātuyā parinibbānavasena bahujanahitāya paṭipatti. Tenāha ‘‘yāvassā’’tiādi. Sesapadānīti ‘‘bahujanasukhāyā’’tiādīni padāni. Pacchimanti ‘‘atthāya hitāya sukhāyā’’ti padattayaṃ. Purimassāti tato purimassa padattayassa. Atthoti atthaniddeso.

Yadipi atītenaṅgena samannāgatā satthāro ahesuṃ, tepi pana buddhā evāti atthato amhākaṃ satthā anaññoti āha ‘‘atītepi buddhato aññaṃ na samanupassāmā’’ti. Yathā ca atīte, evaṃ anāgate cāti ayamattho nayato labbhatīti katvā vuttaṃ ‘‘anāgatepi na samanupassāmā’’ti. Sakko pana devarājā tamatthaṃ atthāpannameva katvā ‘‘na panetarahi’’ iccevāha. Kiṃ sakko kathetīti vicāretvāti ‘‘neva atītaṃse samanupassamā’ti vadanto sakko kiṃ kathetī’’ti vicāraṇaṃ samuṭṭhapetvā. Yasmā atīte buddhā ahesuṃ, anāgate bhavissantīti nāyamattho sakkena devarājena pariññāto, te pana buddhasāmaññena amhākaṃ bhagavatā saddhiṃ gahetvā etarahi aññassa sabbena sabbaṃ abhāvato tathā vuttanti dassetuṃ ‘‘etarahī’’tiādi vuttaṃ. Svākkhātādīnīti svākkhātapadādīni. Kusalādīnīti ‘‘idaṃ kusala’’ntiādīni padāni.

Gaṅgāyamunānaṃ asamāgamaṭṭhāne udakaṃ bhinnavaṇṇaṃ hontampi samāgamaṭṭhāne abhinnavaṇṇaṃ evāti āha ‘‘vaṇṇenapi saṃsandati sametī’’ti. Tattha kira gaṅgodakasadisameva yamunodakaṃ. Yathā nibbānaṃ kenaci kilesena anupakkiliṭṭhatāya parisuddhaṃ, evaṃ nibbānagāminipaṭipadāpi kenaci kilesena anupakkiliṭṭhatāya parisuddhāva icchitabbā. Tenāha ‘‘na hī’’tiādi. Yena parisuddhatthena nibbānassa, nibbānagāminiyā paṭipadāya ca ākāsūpamatā, so kenaci anupalepo, anupakkileso cāti āha ‘‘ākāsampi alaggaṃ parisuddha’’nti. Idāni tamatthaṃ nidassanena vibhūtaṃ katvā dassetuṃ ‘‘candimasūriyāna’’ntiādi vuttaṃ. Saṃsandati yujjati paṭipajjitabbatāpaṭipajjanehi aññamaññānucchavikatāya.

Paṭipadāya ṭhitānanti paṭipadaṃ maggapaṭipattiṃ paṭipajjamānānaṃ. Vusitavatanti brahmacariyavāsaṃ vusitavantānaṃ etesaṃ. Laddhasahāyoti etāsaṃ paṭipadānaṃ vasena laddhasahāyo. Tattha tattha sāvakehi satthu kātabbakicce. Idaṃ pana ‘‘adutiyo’’tiādi suttantare āgatavacanaṃ aññehi asadisaṭṭhena vuttaṃ, na yathāvuttasahāyābhāvato. Apanujjāti apanīya vivajjetvā. ‘‘Apanujjā’’ti ca antogadhāvadhāraṇaṃ idaṃ vacanaṃ ekantikattā tassa apanodassāti vuttaṃ ‘‘apanujjevā’’ti.

Labbhatīti lābho, so pana ukkaṃsagativijānanena sātisayo, vipulo eva ca idhādhippetoti āha ‘‘mahālābho uppanno’’ti. Ussannapuññanissandasamuppannoti yathāvuttakālaṃ sambhatasuvipulauḷāratarapuññābhisandato nibbatto.‘‘Ime nibbattā, ito paraṃ mayhaṃ okāso natthī’’ti ussāhajāto viya uparūpari vaḍḍhamāno udapādi. Sabbadisāsu hi yamakamahāmegho uṭṭhahitvā mahāmeghaṃ viya sabbapāramiyo ‘‘ekasmiṃ attabhāve vipākaṃ dassāmā’’ti sampiṇḍitā viya bhagavato idaṃ lābhasakkārasilokaṃ nibbattayiṃsu, tato annapānavatthayānamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo upagantvā ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho, kahaṃ purisasīho’’ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake, tesu tesu ca suttesu āgatanayena veditabbaṃ. Tenāha ‘‘lābhasakkāro mahogho viyā’’tiādi.

Paṭipāṭibhattanti bahūsu ‘‘dānaṃ dassāmā’’ti āhaṭapaṭipāṭikāya uṭṭhitesu anupaṭipāṭiyā dātabba bhattaṃ.

Matthakaṃ patto anaññasādhāraṇattā tassa dānassa. Upāyaṃ ācikkhi nāgarānaṃ asakkuṇeyyarūpena dānaṃ dāpetuṃ. Sālakalyāṇirukkhā rājapariggahā aññehi asādhāraṇā, tasmā tesaṃ padarehi maṇḍapo kārito, hatthino ca rājabhaṇḍabhūtā nāgarehi na sakkā laddhunti tehi chattaṃ dhārāpitaṃ, tathā khattiyadhītāhi veyyāvaccaṃ kāritaṃ. ‘‘Pañca āsanasatānī’’ti idaṃ sālakalyāṇimaṇḍape paññatte sandhāya vuttaṃ, tato bahi pana bahūni paññattāni ahesuṃ. Catujjātiyagandhaṃ pisati buddhappamukhassa saṅghassa pūjanatthañceva pattassa ubbaṭanatthañca. Udakanti pattadhovanaudakaṃ. Anagghāni ahesuṃ anaggharatanābhisaṅkhatattā.

Sattadhā muddhā phalissati anādarakāraṇādinā. Kāḷaṃ olokessāmīti kāḷaṃ evaṃ anupekkhissāmi, tassa uppajjanakaṃ anatthaṃ pariharissāmīti attho.

Kadariyāti thaddhamaccharino puññakammavimukhā. Devalokaṃ na vajanti puññassa akatattā, maccharibhāvena ca pāpassa pasutattā. Bālāti duccintitacintanādinā bālalakkhaṇayuttā. Nappasaṃsanti dānaṃ pasaṃsitumpi na visahanti. Dhīroti dhītisampanno uḷārapañño parehi kataṃ dānaṃ anumodamānopi, teneva dānānumodaneneva. Sukhī paratthāti paraloke kāyikacetasikasukhasamaṅgī hoti.

Vararojo nāma tasmiṃ kāle eko khattiyo, tassa vararojassa. Anavajja…pe… phaleyya abhūtavādibhāvatoti adhippāyo. Atirekapadasahassena tiṃsādhikena aḍḍhateyyagāthāsatena vaṇṇameva kathesi rūpappasannatāya ca.

Yāva maññe khattiyāti ettha yāvāti avadhiparicchedavacanaṃ, aññeti nipātamattaṃ, yāva khattiyā khattiye avadhiṃ katvā sabbe devamanussāti adhippāyo. Tenāha ‘‘khattiyā brāhmaṇā’’tiādi. Madapamattoti lābhasakkārasilokamadena pamatto ceva tadanvayena pamādena pamatto ca hutvā.

Tadanvayamevāti tadanugatameva. Vācā…pe… sametīti vacīkammakāyakammāni aññamaññaṃ aviruddhāni, aññadatthu saṃsandanti. Ajā eva migāti ajāmigā, te ajāmige.

Tiṇṇavicikiccho sabbaso atikkantavicikicchākantāro. Nanu ca sabbepi sotāpannā tiṇṇavicikicchā, vigatakathaṃkathā ca? Saccametaṃ, idaṃ pana na tādisaṃ tiṇṇavicikicchataṃ sandhāya vuttaṃ, atha kho sabbasmiṃ ñeyyadhamme sabbākārāvabodhasaṅkhātasanniṭṭhānavasena sabbaso nirākataṃ sandhāyāti dassento ‘‘yathā hī’’ti ādimāha. Ussannussannattāti paroparabhāvato, ayañca attho bhagavato anekadhātunānādhātuñāṇabalenapi ijjhati. Sabbattha vigatakathaṃkatho sabbadassāvibhāvato. Sabbesaṃ paramatthadhammānaṃ saccābhisamayavasena paṭividdhattā vuttaṃ ‘‘vohāravasenā’’ti vā nāmagottādivasenāti attho.

Pariyositasaṅkappoti sabbaso niṭṭhitamanoratho. Nanu ca ariyamaggena pariyositasaṅkappatā nāma soḷasakiccasiddhiyā katakaraṇīyabhāvena, na sabbañeyyadhammāvabodhenāti codanaṃ sandhāyāha ‘‘pubbe ananussutesū’’tiādi. Sāvakānaṃ sāvakapāramiñāṇaṃ viya, hi paccekabuddhānaṃ paccekabodhiñāṇaṃ viya ca sammāsambuddhānaṃ sabbaññutaññāṇaṃ catusaccābhisambodhapubbakamevāti. Ananussutesūti na anussutesu. Sāmanti sayameva. Padadvayenāpi parato ghosena vināti dasseti. Tatthāti nimittatthe bhummaṃ, saccābhisambodhanimittanti attho. Saccābhisambodho ca aggamaggavasenāti daṭṭhabbaṃ. Balesu ca vasībhāvanti dasannaṃ balañāṇānaṃ yathāruci pavatti. Jātattā jātāti sammāsambuddhe vadati.

297. Tattha tattha rājadhāniādike nibaddhavāsaṃ vasanto. Tīsu maṇḍalesu yathākālaṃ cārikaṃ caranto.

298. Assāti phalassa. Tanti kāraṇaṃ. Dvinnampi ekato uppattiyā kāraṇaṃ natthi, pageva tiṇṇaṃ, catunnaṃ vāti. ‘‘Ettha cā’’tiādi ‘‘ekissā lokadhātuyā’’ti vuttalokadhātuyā pamāṇaparicchedadassanatthaṃ āraddhaṃ.

Yāvatāti yattakena ṭhānena. Pariharantīti sineruṃ parikkhipantā parivattanti. Disāti disāsu, bhummatthe etaṃ paccattavacanaṃ. Bhanti dibbanti. Virocanāti obhāsantā, virocanā vā sobhamānā candimasūriyā bhanti, tato eva disā ca bhanti. Tāva sahassadhāti tattako sahassaloko.

Ettakanti imaṃ cakkavāḷaṃ majjhe katvā imināva saddhiṃ cakkavāḷaṃ dasasahassaṃ. Yaṃ panettha vattabbaṃ, taṃ mahāpadānavaṇṇanāyaṃ vuttameva. Na paññāyatīti tīsu piṭakesu anāgatattā.

Sanaṅkumārakathāvaṇṇanā

300. Vaṇṇenāti rūpasampattiyā. Suviññeyyattā taṃ anāmasitvā yasasaddasseva atthamāha. Alaṅkāraparivārenāti alaṅkārena ca parivārena ca. Puññasiriyāti puññiddhiyā.

301. Sampasādaneti sampasādajanane. Saṃpubbo khā-saddo jānanattho ‘‘saṅkhāyetaṃ paṭisevatī’’tiādīsu (ma. ni. 2.168) viyāti āha ‘‘jānitvā modāmā’’ti.

Govindabrāhmaṇavatthuvaṇṇanā

304. Yāva dīgharattanti yāva parimāṇato, aparimitakālaparidīpanametanti āha ‘‘ettakanti…pe… aticiraratta’’nti. Mahāpaññova so bhagavāti tena brahmunā anumatipucchāvasena devānaṃ vuttanti dassento ‘‘mahāpaññova so bhagavā. Noti kathaṃ tumhe maññathā’’ti āha. Sayamevetaṃ pañhaṃ byākātukāmo ‘‘bhūtapubbaṃ bho’’ti ādiṃ āhāti sambandho. Evaṃ pana byākarontena atthato ayampi attho vutto nāma hotīti dassento ‘‘anacchariyameta’’nti ādimāha. Tiṇṇaṃ mārānanti kilesābhisaṅkhāradevaputtamārānaṃ. ‘‘Anacchariyameta’’nti vuttamevatthaṃ nigamanavasena ‘‘kimettha acchariya’’nti punapi vuttaṃ.

Rañño diṭṭhadhammikasamparāyikaatthānaṃ puro dhānato pure pure saṃvidhānato purohitoti āha ‘‘sabbakiccāni anusāsanapurohito’’ti. Govindiyābhisekenāti govindassa ṭhāne ṭhapanābhisekena. Taṃ kira tassa brāhmaṇassa kulaparamparāgataṃ ṭhānantaraṃ. Jotitattāti āvudhānaṃ jotitattā. Pālanasamatthatāyāti rañño, aparimitassa ca sattakāyassa anatthato paripālanasamatthatāya.

Sammā vossajjitvāti suṭṭhu tassevāgāravabhāvena vissajjitvā niyyātetvā. Taṃ tamatthaṃ kiccaṃ passatīti atthadaso.

305. Bhavanaṃ vaḍḍhanaṃ bhavo, bhavati etenāti vā bhavo, vaḍḍhikāraṇaṃ sandhivasena ma-kārāgamo, o-kārassa ca a-kārādesaṃ katvā ‘‘bhavamatthū’’ti vuttaṃ. Bhavantaṃ jotipālanti pana sāmiatthe upayogavacananti āha ‘‘bhoto’’ti. Mā paccabyāhāsīti mā paṭikkhipīti attho. So pana paṭikkhepo paṭivacanaṃ hotīti āha ‘‘mā paṭibyāhāsī’’ti. Abhisambhosīti kammantānaṃ saṃvidhāne samattho hotīti āha ‘‘saṃvidahitvā’’ti. Bhavābhavaṃ, paññañca vindi paṭilabhīti govindo, mahanto govindo mahāgovindo. ‘‘Go’’ti hi paññāyetaṃ adhivacanaṃ gacchati atthe bujjhatīti.

Rajjasaṃvibhajanavaṇṇanā

306. Ekapitikā vemātukā kaniṭṭhabhātaro. Ayaṃ abhisittoti ayaṃ reṇu rājakumāro pitu accayena rajje abhisitto. Rājakārakāti rājaputtaṃ rajje patiṭṭhāpetāro.

307. Madentīti madanīyāti kattusādhanataṃ dassento ‘‘madakarā’’ti āha. Madakaraṇaṃ pana pamādassa visesakāraṇanti vuttaṃ ‘‘pamādakarā’’ti.

308. Reṇussa rajjasamīpe dasagāvutamattavitthatāni hutvā aparabhāge tiyojanasataṃ vitthatattā sabbāni cha rajjāni sakaṭamukhāni paṭṭhapesi. Vitānasadisaṃ caturassabhāvato.

310. Sahāti gāthāya padaparipūraṇatthaṃ vuttaṃ. Tassa atthaṃ dassento ‘‘teneva sahā’’ti āha. Sahāti vā avinābhāvatthe nipāto, so saha āsuṃ satta bhāradhāti yojetabbo, tena te desantare vasantā vicittena sahabhāvino avinābhāvinoti dīpeti. Rajjabhāraṃ dhārenti attani āropenti vahantīti bhāradhā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Kittisaddaabbhuggamanavaṇṇanā

311. Anupurohite ṭhapesīti anupurohite katvā ṭhapesi, anupurohite vā ṭhāne ṭhapesi. Tisavanaṃ karonte sandhāya ‘‘divasassa tikkhattu’’nti vuttaṃ. Dvīsu sandhīsu savanaṃ karonte sandhāya ‘‘sāyaṃ, pāto vā’’ti vuttaṃ. Tato paṭṭhāyāti vatacariyaṃ matthakaṃ pāpetvā nhātakālato pabhuti.

312. Abhiuggacchīti uṭṭhahi udapādi. Acintetvāti ‘‘kathaṃ kho ahaṃ brahmunā saddhiṃ manteyya’’nti acintetvā evaṃ cittampi anuppādetvā. Tena samāgamanasseva abhāvato amantetvā. Taṃ disvāti taṃ karuṇābrahmavihārabhāvanaṃ brahmadassanūpāyaṃ disvā ñāṇacakkhunā.

313. Evanti evaṃ rañño ārocetvā paṭisallānaṃ upagate. Sabbatthāti sabbesu channaṃ khattiyānaṃ, sattannaṃ brāhmaṇamahāsālānaṃ, sattannaṃ nāṭakasatānaṃ, cattārīsāya ca bhariyānaṃ āpucchanavāresu.

316. Sādisiyoti jātiyā sādisiyoti āha ‘‘samavaṇṇā samajātikā’’ti.

317. Santhāgāranti jhānamanasikārena bahi visaṭavitakkavūpasamanena cittassa santhambhanaṃ agāraṃ, jhānasālanti attho. Gahitāvāti bhāvanānuyogena mahāsattena attano cittasantāne uppādanavasena gahitā eva. Natthi jhāneneva vikkhambhitattā. Visesato hissa karuṇāya bhāvitattā anabhirati ukkaṇṭhanā natthi, mettāya bhāvitattā bhayaparitassanā natthi. Ukkaṇṭhanāti pana brahmadassane ussukkaṃ, paritassanāti tadabhipatthanāti āha ‘‘brahmuno panā’’tiādi.

Brahmunāsākacchāvaṇṇanā

318. Cittutrāsoti cittassa utrāsanamattaṃ. Kathanti sattanikāyanivāsaṭṭhānanāmagottādīnaṃ vasena kena pakārena. Tenāha ‘‘ki’’ntiādi.

Soti ye te panakanasanantabandhasatanasanaṅkumārakālanāmakā loke pākaṭā paññātā brahmāno, tesu sanaṅkumāro nāmāhanti dasseti.

Agghanti garuṭṭhāniyānaṃ dātabbaṃāhāraṃ. Madhusākanti madhurāhāraṃ, yaṃ kiñci atithino dātabbaṃ āhāraṃ upacāravasena evaṃ vadati. Tenāha ‘‘madhusākaṃ panā’’tiādi. Pucchāmāti nimantanavasena pucchāma.

319. Mahāsatto cattāro brahmavihāre bhāvetvā ṭhitopi tesu ‘‘brahmasahabyatāya maggo’’ti anibbematikatāya ‘‘kaṅkhī’’ti avoca. Keci pana ‘‘tapokammena parikkhīṇasarīratāya, brahmasamāgamena bhayādisamuppattiyā ca paṭiladdhamattehi brahmavihārehi parihīno ahosi, tasmā avikkhambhitavicikicchatāya ‘kaṅkhī’ti avocā’’ti vadanti. Parassa vediyā viditā paravediyā, te pana tassa pākaṭā vibhūtāti āha ‘‘parassa pākaṭesu paravediyesū’’ti. Tattha kāraṇamāha ‘‘parena sayaṃ abhisaṅkhatattā’’ti. Mamāti kammaṃ mamaṃkāro, mamattanti āha ‘‘idaṃ mama…pe… taṇha’’nti. ‘‘Mama’’nti karoti etenāti hi mamaṃkāro, tathāpavattā taṇhā. Manujesūti niddhāraṇe bhummaṃ, na visayeti āha ‘‘manujesu yo kocī’’ti. ‘‘Ekodibhūto’’ti padassa bhāvatthaṃ tāva dassento ‘‘ekībhūto’’ti vatvā puna taṃ vivaranto ‘‘eko tiṭṭhanto eko nisīdanto’’ti āha. Tādisoti eko hutvā pavattanako. Bhūtoti jāto. Jhāne adhimutti nāma tasmiṃ nibbattite, anibbattite kuto adhimuttīti āha ‘‘jhānaṃ nibbattetvāti attho’’ti. Vissagandho nāma kodhādikilesaparibhāvanāti tesaṃ vikkhambhanena vissagandhavirahito. Etesu dhammesūti pabbajjānaṃ vivekavāsakaruṇābrahmavihārādidhammesu.

320. Avidvāti na viditavā. Āvaritāti kusalānaṃ uttarimanussadhammānaṃ uppattinivāraṇena āvaritā. Pūtikāti byāpannacittatādinā pūtibhūtā. Kilesavasena duggandhaṃ vissagandhaṃ vāyati. Nirayādiapāyesu nibbattanasīlatāya āpāyikāti āha ‘‘apāyūpagā’’ti. Corādīhi upaddutassa pavisitukāmassa pākārakavāṭaparikhādīhi viya nagaraṃ kodhādīhi nivuto pihito brahmaloko assāti nivutabrahmaloko. Pucchati ‘‘kenāvaṭā’’ti vadanto.

Musāvādova mosavajjaṃ yathā bhisakkameva bhesajjaṃ. Kujjhanaṃ dussanaṃ. Diṭṭhādīsu adiṭṭhādivāditāvasena paresaṃ visaṃvādanaṃ paravisaṃvādanaṃ. Sadisaṃ patirūpaṃ dassetvā palobhanaṃ sadisaṃ dassetvā vañcanaṃ. Mittānaṃ vihiṃsanaṃ mettibhedo mittadubbhanaṃ. Daḷhamaccharitā thaddhamacchariyaṃ. Attani vijjamānaṃ nihīnataṃ, sadisataṃ vā atikkamitvā maññanaṃ. Paresaṃ sampattiyā asahanaṃ khīyanaṃ. Attasampattiyā nigūhanavasena, parehi sādhāraṇabhāvāsahanavasena ca vividhā icchā ruci etassāti vivicchā. Kadariyatāya mudukaṃ macchariyaṃ. Yattha katthacīti sakasantake, parasantake, hīnātike cāti yattha katthaci ārammaṇe. Lubbhanaṃ ārammaṇassa gahaṇaṃ abhigijjhanaṃ. Majjanaṃ seyyādivasena madanaṃ sampaggaho. Muyhanaṃ ārammaṇassa anavabodho. Etesūti etesu yathāvuttesu kodhādīsu sattasantānassa kilissanato vibādhanato, upatāpanato ca kilesasaññitesu pāpadhammesu. Yuttā payuttā sampayuttā avirahitā.

Ettha cāyaṃ brahmā mahāsattena āmagandhe supuṭṭho attano yathāupaṭṭhite pāpadhamme cuddasahi padehi vibhajitvā kathesi, te pana tādisaṃ pavattivisesaṃ upādāya vuttāpi keci puna vuttā, āmagandhasutte (su. ni. 242) pana vuttāpi keci idha sabbaso na vuttā, evaṃ santepi lakkhaṇahāranayena, tadekaṭṭhatāya vā tesaṃ pettha saṅgaho daṭṭhabbo. Tenāha ‘‘idaṃ pana sutta’’ntiādi. Tattha āmagandhasuttena dīpetvāti idha sarūpato avutte āmagandhepi vuttehi ekalakkhaṇatādinā āmagandhasuttena pakāsetvā kathetabbaṃ tattha nesaṃ sarūpato kathitattā. Āmagandhasuttampi iminā dīpetabbaṃ idha vuttānampi kesañci āmagandhānaṃ tattha avuttabhāvato. Yasmā āmagandhasutte vuttāpi āmagandhā atthato idha saṅgahaṃ samosaraṇaṃ gacchanti, tasmā idha vutte pariharaṇavasena dassentena yasmā cettha keci abhidhammanayena akilesasabhāvāpi sattasantānassa vibādhanaṭṭhena ‘‘kilesā’’ti vattabbataṃ arahanti, tasmā ‘‘cuddasasu kilesesū’’ti vuttaṃ.

Nimmādaṃ milāpanaṃ khepananti āha ‘‘nimmādetabbā pahātabbā’’ti. Buddhatantīti buddhabhāvīnaṃ paveṇī, buddhabhāvinopi ‘‘buddhā’’ti vuccanti yathā ‘‘agamā rājagahaṃ buddho’’ti. Mahāpurisassa daḷhīkammaṃ katvāti mahāpurisassa ‘‘pabbajissāmaha’’nti pavattacittuppādassa daḷhīkammaṃ katvā.

Reṇurājaāmantanāvaṇṇanā

321. Mama manaṃ haritvāti mama cittaṃ apanetvā tassa vasena avattitvā.

Ekībhāvaṃ upagantvā vutthassāti kāyavivekaparibrūhanena ekībhāvaṃ upagantvā tapokammavasena vutthassa. Kusapattehi paritthatoti barihisehi vediyā samantato santharito. Akācoti vaṇo vaṇasadisakhaṇḍiccavirahito. Tenāha ‘‘akakkaso’’ti.

Chakhattiyaāmantanāvaṇṇanā

322. Sikkheyyāmāti sikkhāpeyyāma, sikkhāpanañcettha atthibhāvāpādananti āha ‘‘upalāpeyyāmā’’ti.

323. Yassa vīriyārambhassa, khantibalassa ca abhāvena pabbajitānaṃ samaṇadhammo paripuṇṇo, parisuddho ca na hoti, tesu vīriyārambhakhantibalesu te te niyojetuṃ ‘‘ārambhavho’’tiādi vuttaṃ.

Karuṇājhānamaggoti karuṇājhānasaṅkhāto maggo. Ujumaggoti brahmalokagamane ujubhūto maggo. Anuttaroti seṭṭho brahmavihārasabhāvato. Tenāha ‘‘uttamamaggo nāmā’’ti. Sabbhi rakkhito sādhūhi yathā parihāni na hoti, evaṃ paṭipakkhadūrīkaraṇena rakkhito gopito. ‘‘Saddhammo sabbhi vakkhito’’ti keci paṭhanti, tesaṃ saparahitasādhanena sādhūhi buddhādīhi kathito paveditoti attho.

Taṅkhaṇaviddhaṃsanadhammanti yasmiṃ khaṇe virodhidhammasamāyogo, tasmiṃyeva khaṇe vinassanasabhāvaṃ, yo vā so gamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi, pāde ca baddhakhuradhārāsamāgamanatopi sīghataratāya atiittaro pavattikkhaṇo, teneva vinassanasabhāvaṃ. Tassa jīvitassa. Gatinti niṭṭhaṃ. Mantāyanti manteyyanti vuttaṃ hotīti āha ‘‘mantetabba’’nti. Karaṇatthe vā bhummanti ‘‘mantāya’’nti idaṃ bhummaṃ karaṇatthe daṭṭhabbaṃ yathā ‘‘ñātāya’’nti. Sabbapalibodheti sabbepi kusalakiriyāya vibandhe uparodhe.

Brāhmaṇamahāsālādīnaṃ āmantanāvaṇṇanā

324. Appesakkhāti appānubhāvāti āha ‘‘pabbajitakālato paṭṭhāyā’’tiādi.

Cakkavatti rājā viya sambhāvito.

Mahāgovindapabbajjāvaṇṇanā

328. Samāpattīnaṃ ājānanaṃ nāma attapaccakkhatā, sacchikiriyāti āha ‘‘na sakkhiṃsu nibbattetu’’nti.

329. Imināti ‘‘sarāmaha’’nti iminā padena. ‘‘Sarāmaha’’nti hi vadantena bhagavato mahābrahmunā kathitaṃ ‘‘tatheva ta’’nti bhagavatā paṭiññātameva jātanti. Na vaṭṭe nibbindanatthāya catusaccakammaṭṭhānakathāya abhāvato. Asati pana vaṭṭe nibbidāya virāgānaṃ asambhavo evāti āha ‘‘na virāgāyā’’tiādi. Ekantameva vaṭṭe nibbindanatthāya anekākāravokāravaṭṭe ādīnavavibhāvanato.

‘‘Nibbidāyā’’ti iminā padena vipassanā vuttā. Esa nayo sesesupi. Vavatthānakathāti vipassanāmagganibbānānaṃ taṃtaṃpadehi vavatthapetvā kathā. Ayamettha nippariyāyakathāti āha ‘‘pariyāyena panā’’tiādi.

330. Paripūretunti bhāvanāpāripūrivasena paripuṇṇe kātuṃ, nibbattetunti attho. Brahmacariyaciṇṇakulaputtānanti ciṇṇamaggabrahmacariyānaṃ kulaputtānanti ukkaṭṭhaniddesena arahattanikūṭena desanaṃ niṭṭhapesi.

Abhinandanaṃ nāma sampaṭicchanaṃ ‘‘abhinandanti āgata’’ntiādīsu viya, tañcettha atthato cittassa attamanatāti āha ‘‘cittena sampaṭicchanto abhinanditvā’’ti. ‘‘Sādhu sādhū’’ti vācāya sampahaṃsanā anumodanāti āha ‘‘vācāya sampahaṃsamāno anumoditvā’’ti.

Mahāgovindasuttavaṇṇanāya līnatthappakāsanā.

7. Mahāsamayasuttavaṇṇanā

Nidānavaṇṇanā

331. Udānanti raññā okkākena jātisambhedaparihāranimittaṃ pavattitaṃ udānaṃ paṭicca. Ekopi janapado ruḷhisaddena ‘‘sakkā’’ti vuccatīti ettha yaṃ vattabbaṃ, taṃ mahānidānavaṇṇanāyaṃ vuttanayena veditabbaṃ. Aropiteti kenaci aropite.

Āvaraṇenāti setunā. Bandhāpetvāti paṃsupalāsapāsāṇamattikākhaṇḍādīhi āḷiṃ thiraṃ kārāpetvā.

‘‘Jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsū’’ti saṅkhepena vuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘koliyakammakarā vadantī’’tiādi vuttaṃ.

Tīṇi jātakānīti phandanajātakapathavīundriyajātakalaṭukikajātakāni dve jātakānīti rukkhadhamma vaṭṭakajātakāni.

Tenāti bhagavatā. Kalahakāraṇabhāvoti kalahakāraṇassa atthibhāvo.

Aṭṭhāneti akāraṇe. Veraṃ katvāti virodhaṃ uppādetvā. ‘‘Kuṭhārihattho puriso’’tiādinā phandanajātakaṃ kathesi. ‘‘Duddubhāyati bhaddante’’tiādinā pathavīundriyajātakaṃ kathesi. ‘‘Vandāmi taṃ kuñjarā’’tiādinā laṭukikajātakaṃ kathesi.

‘‘Sādhū sambahulā ñātī; api rukkhā araññajā;

Vāto vahati ekaṭṭhaṃ, brahantampi vanappati’’nti. –

Ādinā rukkhadhammajātakaṃ kathesi.

‘‘Sammodamānā gacchanti, jālaṃ ādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasa’’nti. –

Ādinā vaṭṭakajātakaṃ kathesi.

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā’’ti. (su. ni. 1.941);

Ādinā attadaṇḍasuttaṃ kathesi.

Taṃtaṃpalobhanakiriyā kāyavācāhi parakkamantiyo ‘‘ukkaṇṭhantū’’ti sāsanaṃ pesenti.

Kuṇāladaheti kuṇāladahatīre patiṭṭhāya. Pucchitapucchitaṃ kathesi (jā. 2.kuṇālajātaka) ‘‘anukkamena kuṇālasakuṇarājassa pucchanappasaṅgena kuṇālajātakaṃ kathessāmī’’ti. Anabhiratiṃ vinodesi itthīnaṃ dosadassanamukhena kāmānaṃ ādīnavokārasaṃkilesavibhāvanena.

Kosajjaṃ vidhamitvā purisathāmaparibrūhanena ‘‘uttamapurisasadisehi no bhavituṃ vaṭṭatī’’ti uppannacittā.

Avissaṭṭhakammantāti arativinodanato paṭṭhāya avissaṭṭhasamaṇakammantā, aparicattakammaṭṭhānāti attho. Nisīdituṃ vaṭṭatīti bhagavā cintesīti yojanā.

Paduminiyanti padumassare. Vikasiṃsu guṇagaṇavibodhena. ‘‘Ayaṃ imassa…pe… na kathesī’’ti iminā sabbepi te bhikkhū tāvadeva paṭipāṭiyā āgatattā aññamaññassa lajjamānā attanā paṭividdhavisesaṃ bhagavato nārocesunti dasseti. ‘‘Khīṇāsavāna’’ntiādinā tattha kāraṇamāha.

Osīdamatteti bhagavato santikaṃ upagatamatte. Ariyamaṇḍaleti ariyasamūhe. Pācīnayugandharaparikkhepatoti yugandharapabbatassa pācīnaparikkhepato, na bāhirakehi uccamānaudayapabbatato. Rāmaṇeyyakadassanatthanti buddhuppādapaṭimaṇḍitattā visesato ramaṇīyassa lokassa ramaṇīyabhāvadassanatthaṃ. Ullaṅghitvāti uṭṭhahitvā. Evarūpe khaṇe laye muhutteti yathāvutte candamaṇḍalassa uṭṭhitakkhaṇe uṭṭhitavelāyaṃ uṭṭhitamuhutteti uparūpari kālassa vaḍḍhitabhāvadassanatthaṃ vuttaṃ.

Tathā tesaṃ bhikkhūnaṃ jātiādivasena bhagavato anurūpaparivāritaṃ dassento ‘‘tatthā’’ti ādimāha.

Samāpannadevatāti āsannaṭṭhāne jhānasamāpatti samāpannadevatā. Caliṃsūti uṭṭhahiṃsu. Kosamattaṃ ṭhānaṃ saddantaraṃ. Jambudīpe kira ādito tesaṭṭhimattāni nagarasahassāni uppannāni, tathā dutiyaṃ, tathā tatiyaṃ, taṃ sandhāyāha ‘‘tikkhattuṃ tesaṭṭhiyā nagarasahassesū’’ti. Te pana sampiṇḍetvā satasahassato paraṃ asītisahassāni, navasahassāni ca honti. Navanavutiyā doṇamukhasatasahassesūti navasatasahassādhikesu navutisatasahassesu doṇamukhesu. Doṇamukhanti ca mahānagarassa āyuppattiṭṭhānabhūtaṃ pādanagaraṃ vuccati. Channavutiyā paṭṭanakoṭisatasahassesūti chakoṭiadhikanavutikoṭisatasahassapaṭṭanesu. Tambapaṇṇidīpādīsu chapaṇṇāsāya ratanākaresu. Evaṃ pana nagaradoṇimukhapaṭṭanaratanākarādivibhāgena kathanaṃ taṃtaṃadhivatthāya vasantīnaṃ devatānaṃ bahubhāvadassanatthaṃ. Yadi dasasahassacakkavāḷesu devatā sannipatitā, atha kasmā pāḷiyaṃ ‘‘dasahi ca lokadhātūhī’’ti vuttanti āha ‘‘dasasahassa…pe… adhippetā’’ti, tena sahassilokadhātu idha ‘‘ekā lokadhātū’’ti vuttāti veditabbaṃ.

Lohapāsādeti ādito kate lohapāsāde. Brahmaloketi heṭṭhime brahmaloke. Yadi tā devatā evaṃ nirantarā, pacchā āgatānaṃ okāso eva na bhaveyyāti codanaṃ sandhāyāha ‘‘yathā kho panā’’tiādi. Suddhāvāsakāyaṃ upapannā suddhāvāsakāyikā, tāsaṃ pana yasmā suddhāvāsabhūmi nivāsaṭṭhānaṃ, tasmā vuttaṃ ‘‘suddhāvāsavāsīna’’nti. Āvāsāti āvāsanaṭṭhānabhūtā, devatā pana orambhāgiyānaṃ, itaresañca saṃyojanānaṃ samucchindanena suddho āvāso etesanti suddhāvāsā.

332. Puratthimacakkavāḷamukhavaṭṭiyaṃ otari aññattha okāsaṃ alabhamāno. Evaṃ sesāpi. Buddhānaṃ abhimukhamaggo buddhavīthi. Yāva cakkavāḷā ottharituṃ ovarituṃ na sakkā. Pahaṭabuddhavīthiyāvāti buddhānaṃ santikaṃ upasaṅkamantehi tehi devabrahmehi vaḷañjitavīthiyāva. Samiti saṅgati sannipāto samayo, mahanto samayo mahāsamayoti āha ‘‘mahāsamūho’’ti. Pavaddhaṃ vanaṃ pavananti āha ‘‘vanasaṇḍo’’ti. Devaghaṭāti devasamūhā.

Samādahaṃsūti samādahitaṃ lokuttarasamādhinā suṭṭhu appitaṃ akaṃsu, yathāsamāhitaṃ pana samādhinā yojitaṃ nāma hotīti vuttaṃ ‘‘samādhinā yojesu’’nti. Sabbesaṃ gomuttavaṅkādīnaṃ dūrasamūhanitattā sabbe…pe… akariṃsu. Nayati asse etehīti nettāni, yottāni. Avīthipaṭipannānaṃ assānaṃ vīthipaṭipādanaṃ rasmiggahaṇena pahotīti ‘‘sabbayottāni gahetvā acodento’’ti vatvā taṃ pana acodanaṃ avāraṇaṃ evāti āha ‘‘acodento avārento’’ti.

Yathā khīlaṃ bhittiyaṃ vā bhūmiyaṃ vā ākoṭitaṃ dunnīharaṇaṃ, yathā ca palighaṃ nagarappavesanivāraṇaṃ, yathā ca indakhīlaṃ gambhīranemi sunikhātaṃ dunnīharaṇaṃ, evaṃ rāgādayo sattasantānato dunnīharaṇā, nibbānanagarappavesanivāraṇā cāti te ‘‘khīlaṃ, palighaṃ, indakhīla’’nti ca vuttā. Taṇhāejāya abhāvena anejā paramasantuṭṭhabhāvena cātuddisattā appaṭihatacārikaṃ caranti.

Gatāseti gatā eva, na pana gamissanti pariniṭṭhitasaraṇagamanattāti. Lokuttarasaraṇagamanaṃ adhippetanti āha ‘‘nibbematikasaraṇagamanena gatā’’ti. Te hi niyamena apāyabhūmiṃ na gamissanti, devakāyañca paripūressanti. Ye pana lokiyena saraṇagamanena buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ, sati ca paccayantarasamavāye pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantīti ayamettha attho.

Devatāsannipātavaṇṇanā

333. Etesanti devatāsannipātānaṃ. Idānīti imasmiṃ kāle. Buddhānanti aññesaṃ buddhānaṃ abhāvā. Cittakallatā cittamaddavaṃ.

Kiṃ pana bhagavatāva mahante devatāsamāgame tesaṃ nāmagottaṃ kathetuṃ sakkāti? Āma sakkāti dassetuṃ ‘‘buddhā nāma mahantā’’tiādi vuttaṃ. Tattha diṭṭhanti rūpāyatanamāha, sutanti saddāyatanaṃ, mutanti sampattaggāhiindriyavisayaṃ gandharasaphoṭṭhabbāyatanaṃ, viññātanti vuttāvasesaṃ sabbaṃ ñeyyaṃ, pattanti pariyesitvā, apariyesitvā vā sampattaṃ, pariyesitanti pattaṃ, appattaṃ vā pariyiṭṭhaṃ. Anuvicaritaṃ manasāti kevalaṃ manasā ālocitaṃ. Katthaci nīlādivasena vibhattarūpārammaṇeti abhidhamme (dha. sa. 615) ‘‘nīlaṃ pītaka’’ntiādinā vibhatte yattha katthaci rūpārammaṇe kiñci rūpārammaṇaṃ vā na atthīti yojanā. Bherisaddādivasenāti etthāpi eseva nayo. Yanti yaṃ ārammaṇaṃ. Etesanti buddhānaṃ.

Idāni yathāvuttamatthaṃ pāḷiyā samatthetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tadā jānanakiriyāya apariyositabhāvadassanatthaṃ ‘‘jānāmī’’ti vatvā yasmā yaṃ kiñci neyyaṃ nāma, sabbaṃ taṃ bhagavatā aññātaṃ nāma natthi, tasmā vuttaṃ ‘‘tamahaṃ abbhaññāsi’’nti.

Na olokenti payojanābhāvato. Viparītā ‘‘na kammāvaraṇena samannāgatā’’tiādinā nayena vuttā. ‘‘Yassa maṅgalā samūhatā’’ti (su. ni. 362) ārabhitvā ‘‘rāgaṃ vinayetha mānusesu dibbesu kāmesu cā’’tiādinā (su. ni. 363) ca rāganiggahakathābāhullato sammāparibbājanīyasuttaṃ rāgacaritānaṃ sappāyaṃ, ‘‘piyamappiyabhūtā kalaha vivādā paridevasokā sahamaccharā cā’’tiādinā (su. ni. 869; mahāni. 98) kalahādayo yato dosato samuṭṭhahanti, so ca doso yato piyabhāvato, so ca piyabhāvo yato chandato samuṭṭhahanti, iti phalato, kāraṇaparamparato ca dose ādīnavavibhāvanabāhullato kalahavivādasuttaṃ (su. ni. 869; mahāni. 98) dosacaritānaṃ sappāyaṃ –

‘‘Appañhi etaṃ na alaṃ samāya,

Duve vivādassa phalāni brūmi;

Etampi disvā na vivādayetha,

Khemābhipassaṃ avivādabhūmi’’nti. (su. ni. 902; mahāni. 131) –

Ādinā nayena sammohavidhamanato, paññāparibrūhanato ca mahābyūhasuttaṃ mohacaritānaṃ sappāyaṃ –

‘‘Parassa ce dhammaṃ anānujānaṃ,

Bālo, mago hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā,

Sabbevime diṭṭhiparibbasānā’’ti. (su. ni. 886; mahāni. 115) –

Ādinā nayena sandiṭṭhiparāmāsitāpanayanamukhena savisayesu diṭṭhiggahaṇesu visaṭavitakkavicchindanavasena pavattattā cūḷabyūhasuttaṃ vitakkacaritānaṃ sappāyaṃ –

‘‘Mūlaṃ papañcasaṅkhāya (iti bhagavā),

Mantā asmīti sabbaṃ uparundhe;

Yā kāci taṇhā ajjhattaṃ,

Tāsaṃ vinayā sadā sato sikkhe’’ti. (su. ni. 922; mahāni. 151) –

Papañcasaṅkhāya mūlaṃ avijjādikilesajātaṃ asmīti pavattamānañcāti sabbaṃ mantā paññāya uparundheyya. Yā kāci ajjhattaṃ rūpataṇhādibhedā taṇhā uppajjeyya, tāsaṃ vinayā vūpasamāya sadā sato upaṭṭhitassati hutvā sikkheyyāti evamādi upadesassa saddhova bhājanaṃ. Tassa hi so atthāvahoti tuvaṭṭakasuttaṃ saddhācaritānaṃ sappāyaṃ –

‘‘Vītataṇho purā bhedā (iti bhagavā),

Pubbamantamanissito;

Vemajjhe nupasaṅkheyyo,

Tassa natthi purakkhata’’nti. (su. ni. 855; mahāni. 84) –

Yo sarīrabhedato pubbeva pahīnataṇho, tato eva atītaddhasaññitaṃ purimakoṭṭhāsaṃ taṇhānissayena anissito, vemajjhe paccuppannepi addhani ‘‘ratto’’tiādinā upasaṅkhātabbo, tassa arahato taṇhādiṭṭhipurakkhārānaṃ abhāvā anāgate addhani kiñci purakkhataṃ natthīti ādinā evaṃ gambhīrakathābāhullato pūrābhedasuttaṃ (su. ni. 855; mahāni. 84) buddhicaritānaṃ sappāyanti katvā vuttaṃ ‘‘atha nesaṃ sappāyaṃ …pe… vavatthapetvā’’ti. Manasākāsīti evaṃ cariyāya vasena manasi katvā puna taṃ sadisaṃ attano desanānikkhepayogyatāvasena manasi akāsi. Attajjhāsayena nu kho jāneyyāti parajjhāsayādiṃ anapekkhitvā mayhaṃyeva ajjhāsayena āraddha desanaṃ jāneyya nu kho. Parajjhāsayenāti sannipatitāya parisāya kassaci ajjhāsayena. Aṭṭhuppattikenāti idha samuṭṭhitaaṭṭhuppattiyā. Pucchāvasenāti kassaci pucchantassa pucchāvasena. Āraddhadesanaṃ jāneyyāti. ‘‘Sace paccekabuddho bhaveyyā’’ti idaṃ imesaṃ suttānaṃ desanāya pucchā paccekabuddhānaṃ bhāriyā, avisayā cāti dassanatthaṃ vuttaṃ. Tenāha ‘‘sopi na sakkuṇeyyā’’ti.

Ettha ca yasmā na anumatipucchā, kathetukamyatāpucchā vā yuttā, atha kho diṭṭhasaṃsandanapucchāsadisī vā vimaticchedanapucchāsadisī vā pucchā yuttā, tāva puggalajjhāsayavasena pavattitā nāma honti, na yathādhammavasena, tattha yadi bhagavā tathā sayameva pucchitvā sayameva vissajjeyya, suṇantīnaṃ devatānaṃ sammoho bhaveyya ‘‘kiṃ nāmetaṃ bhagavā paṭhamaṃ evamāha, punapi evamāhā’’ti, andhakāraṃ paviṭṭhā viya honti, tasmā vuttaṃ ‘‘evaṃ petā devatā na sakkhissanti paṭivijjhitu’’nti. Yathādhammadesanāyaṃ pana kathetukamyatāvasena pucchanena sammoho hotīti. Sūriyo uggatoti āha devasaṅgho āsannatarabhāvena obhāsassa vipulauḷārabhāvato. Ekissā lokadhātuyāti sutte (dī. ni. 3.161; ma. ni. 3.129; a. ni. 1.277; vibha. 809; netti. 57; mi. pa. 5.1.1) āgatanayena sabbattheva pana apubbaṃ acarimaṃ dve buddhā na honteva. Tenevāha – ‘‘anantāsu…pe… addasā’’ti.

Gāthāyaṃ pucchāmīti nimmitabuddho bhagavantaṃ pucchituṃ okāsaṃ kārāpesi. Muninti buddhamuniṃ. Pahūtapaññanti mahāpaññaṃ. Tiṇṇanti caturoghatiṇṇaṃ. Pāraṅgatanti nibbānappattaṃ, sabbassa vā ñeyyassa pāraṃ pariyantaṃ gataṃ. Parinibbutaṃ saupādisesanibbānavasena. Ṭhitattanti avaṭṭhitacittaṃ lokadhammehi akampaneyyatāya. Nikkhamma gharā panujja kāmeti vatthukāme panūditvā gharāvāsā nikkhamma. Kathaṃ bhikkhu sammā so loke paribbajeyyāti so bhikkhu kathaṃ sammā paribbajeyya gaccheyya vihareyya, anupalitto hutvā lokaṃ atikkameyyāti attho.

334. Silokaṃ anukassāmīti ettha siloko nāma pādasamudayo, isīhi vuccamānā gāthātipi vuccati. Pādova niyatavaṇṇānupubbikānaṃ padānaṃ samūho, taṃ silokaṃ anukassāmi pavattayissāmīti atthoti āha ‘‘akkhara…pe… pavattayissāmī’’ti. Yatthāti adhikaraṇe bhummaṃ. Āmeḍitalopenāyaṃ niddesoti āha ‘‘yesu yesu ṭhānesū’’ti. Bhummāti bhūmipaṭibaddhanivāsā. Taṃ taṃ nissitā taṃ taṃ ṭhānaṃ nissitavanto nissāya vasamānā, tehi saddhiṃ silokaṃ anukassāmīti adhippāyo. ‘‘Ye sitā girigabbhara’’nti iminā tesaṃ vivekavāsaṃ dasseti, ‘‘pahitattā samāhitā’’ti iminā bhāvanābhiyogaṃ.

Bahujanā pañcasatasaṅkhyattā. Paṭipakkhābhibhavanato, tejussadatāya ca sīhā viya pavivittatāya nilīnā. Ekattanti ekībhāvaṃ. Odātacittā hutvā suddhāti arahattamaggādhigamena pariyodātacittā hutvā suddhā, na kevalaṃ sarīrasuddhiyāva. Vippasannāti ariyamaggappasādena visesato pasannā. Cittassa āvilabhāvakarānaṃ kilesānaṃ abhāvena anāvilā.

Bhikkhū jānitvāti bhinnakilese bhikkhū ‘‘ime dibbacakkhunā ete devakāye passantīti jānitvā. Savanante jātattāti dhammassavanapariyosāne ariyajātiyā jātattā. Idaṃ sabbanti idaṃ ‘‘bhiyyo pañcasate’’tiādikaṃ sabbaṃ.

Tadatthāya vīriyaṃ kariṃsūti dibbacakkhuñāṇābhinīhāravasena vīriyaṃ ussāhaṃ akaṃsu. Tenāha ‘‘na taṃ tehī’’tiādi. Sattarinti ta-kārassa ra-kārādesaṃ katvā vuttaṃ, sattatinti attho. ‘‘Sahassa’’nti pana anuvattati, sattatiyogena bahuvacanaṃ. Tenāha ‘‘eke sahassaṃ. Eke sattatisahassānī’’ti.

Anantanti antarahitaṃ, taṃ pana ativiya mahantaṃ nāma hotīti āha ‘‘vipula’’nti.

Avekkhitvāti ñāṇacakkhunā visuṃ visuṃ avekkhitvā ‘‘vavatthitvānā’’tipi paṭhanti, so evattho. Taṃ avekkhanaṃ nicchayakaraṇaṃ hotīti āha ‘‘vavatthapetvā’’ti. Pubbe vuttagāthāsu tatiyagāthāya pacchimaddhaṃ, catutthagāthāya purimaddhañca sandhāyāha ‘‘pubbe vuttagāthamevā’’ti.

Vijānanampi dassanaṃ evāti āha ‘‘passatha olokethā’’ti. Vācāyatapavattitabhāvato ‘‘anupaṭipāṭiyāva kittayissāmī’’ti vadati.

335. Satta sahassāni saṅkhāyāti satta sahassā. Yakkhāyevāti yakkhajātikā eva. Ānubhāvasampannāti mahesakkhā. Iddhimantoti vā mahānubhāvā. Jutimantoti mahappabhā. Vaṇṇavantoti atikkantavaṇṇā. Yasassinoti mahāparivārā ceva patthaṭakittisaddā ca. Samiti-saddo samīpatthoti adhippāyenāha ‘‘bhikkhūnaṃ santika’’nti.

Hemavatapabbateti himavato samīpe ṭhitapabbate.

Ete sabbepīti ete sattasahassā kāpilavatthavā, chasahassā hemavatā, tisahassā sātāgirāti yathāvuttā sabbepi soḷasasahassā.

Rājagahanagareti rājagahanagarassa samīpe. Tanti kumbhīraṃ.

336. Kāmaṃ pācīnadisaṃ pasāsati, tathāpi catūsupi disāsu saparivāradīpesu catūsupi mahādīpesu gandhabbānaṃ jeṭṭhako, kathaṃ? Sabbe te tassa vase vattanti. Kumbhaṇḍānaṃ adhipatītiādīsupi eseva nayo.

Tassāpi viruḷhassa. Tādisāyevāti dhataraṭṭhassa puttasadisā eva puthutthato, nāmato, balato, iddhiādivisesato ca.

Sabbasaṅgāhikavasenāti dasasahassilokadhātuyā paccekaṃ cattāro cattāro mahārājānoti tesaṃ sabbesaṃ saṅgaṇhanavasena. Tenāha ‘‘ayañcetthā’’tiādi.

Caturo disāti catūsu disāsu. Caturo disā jalamānā samujjalantā obhāsentā. Yadi evaṃ mahatiyā parisāya āgatānaṃ kathaṃ kāpilavatthave vane ṭhitāti āha ‘‘te panā’’tiādi.

337. Tesaṃ mahārājānaṃ dāsāti yojanā. Māyāya yuttā, tasmā māyāvino. Vañcanaṃ etesu atthi, vañcane vā niyuttāti vañcanikā. Kerāṭiyasāṭheyyenāti nihīnasaṭhena kammena. Māyā etesaṃ atthīti māyā, te ca paresaṃ vañcanatthaṃ yena māyākaraṇena ‘‘māyā’’ti vuttā, taṃ dassento ‘‘māyākārakā’’ti āha.

Ettakā dāsāti ettakā kuṭeṇḍuādikā nighaṇḍupariyosānā aṭṭhamahārājānaṃ dāsā.

Devarājānoti devā hutvā taṃtaṃdevakāyassa rājāno. Citto ca seno ca cittaseno cāti tayo ete devaputtā pāḷiyaṃ ekasesanayena vuttāti āha ‘‘citto cā’’tiādi.

Bhikkhusaṅgho samito sannipatito etthāti bhikkhusaṅghasamiti, imaṃ vanaṃ.

338. Nāgasadahavāsikāti nāgasadahanivāsino. Tattheko kira nāgarājā, cirakālaṃ vasato tassa parisā mahatī paramparāgatā atthi, taṃ sandhāyāha ‘‘tacchakanāgaparisāyā’’ti.

Yamunavāsinoti yamunāyaṃ vasanakanāgā. Nāgavohārenāti hatthināgavohārena.

Vuttappakāreti kambalassatare ṭhapetvā itare vuttappakāranāgā. Lobhābhibhūtāti āhāralobhena abhibhūtā. Dibbānubhāvatāti dibbānubhāvato, dibbānubhāvahetu vā dibbā. ‘‘Citrasupaṇṇā’’ti nāmaṃ vicitrasundarapattavantatāya.

Upavhayantāti upecca kathentā. Kākolūkaahinakulādayo viya aññamaññaṃ jātisamudāgataverāpi samānā mittā viya…pe… haṭṭhatuṭṭhacittā aññamaññasminti adhippāyo. Buddhaṃyeva te saraṇaṃ gatā ‘‘buddhānubhāveneva mayaṃ aññamaññasmiṃ mettiṃ paṭilabhimhā’’ti.

339. Bhātaroti methunabhātaro. Tenāha ‘‘sujāya asurakaññāya kāraṇā’’ti.

Tesūti asuresu. Kālakañcāti evaṃ nāmā. Mahābhismāti bhiṃsanakamahāsarīrā. Abhabbāti sammattaniyāmaṃ okkamituṃ na bhabbā acchandikattā tādisassa chandasseva abhāvato.

Balino mahāasurassa abbhatītattā tassa putte eva kittento bhagavā ‘‘satañca baliputtāna’’nti ādimāha. So kira sukhumaṃ attabhāvaṃ māpetvā upagacchi.

340. Kammaṃ katvāti parikammaṃ katvā. Nibbattāti upacārajjhānena nibbattā. Appanājhānena pana nibbattā brahmāno honti, te parato vakkhati ‘‘subrahmā’’tiādinā (dī. ni. 2.341), ayañca kāmāvacaradevatā vuccati. Tenevāha – ‘‘mettākaruṇākāyikāti mettājhāne ca karuṇājhāne ca parikammaṃ katvā nibbattadevā’’ti. Mettājhāne karuṇājhāneti mettājhānanimittaṃ karuṇājhānanimittaṃ, tadatthanti attho.

Te āpodevādayo yathāsakaṃ vaggavasena ṭhitattā dasadhā ṭhitā. Yāva karuṇākāyikā dasa devakāyā. Nānattavaṇṇāti nānāsabhāvavaṇṇavanto.

Veṇḍudevatāti veṇḍu nāma devatā, evaṃ sahali devatā. Asamadevatā, yamakadevatāti ‘‘dve ayaniyo’’ti vadanti, tappamukhā dve devanikāyāti. Candassūpanisā devā candassa upanissayato vattamānā tassa purato ca pacchato ca passato ca dhāvanakadevā. Tenāha ‘‘candanissitakā devā’’ti. Sūriyassūpanisā, nakkhattanissitāti etthāpi eseva nayo. Kevalaṃ vātavāyanahetavo devatā vātavalāhakā. Tathā kevalaṃ abbhapaṭalasañcaraṇahetavo abbhavalāhakā. Uṇhappavattihetavo uṇhavalāhakā. Vassavalāhakā pana pajjunnasadisāti. Te idha na vuttā. Vasudevatā nāma eko devanikāyo, tesaṃ pubbaṅgamattā vāsavo, sakko.

Daseteti ete veṇḍudevatādayo vāsavapariyosānā dasa devakāyā.

Imānīti ‘‘jalamaggī’’ti ca ‘‘sikhārivā’’ti ca imāni tesaṃ nāmāni. Keci pana ma-kāro padasandhikaro ‘‘jalā’’ti ca ‘‘aggī’’ti ca ‘‘sikhārivā’’ti ca imāni tesaṃ nāmānīti vadanti. Eteti tesu eva ‘‘ariṭṭhakā, rojā’’ti ca vuttadevesu ekacce,umāpupphanibhāsino vaṇṇato umāpupphasadisāti evamattho gahetabbo, aññathā ekādasa devakāyā siyuṃ.

Daseteti ete dasa sahabhūdevādayo vāsavanesipariyosānā dasa devakāyā. Teneva nikāyabhedavasena dasadhāva āgatā.

‘‘Samānā’’tiādi tesaṃ devānaṃ nikāyasamudāyagataṃ nāmaṃ. Evaṃ sesānampi.

Daseteti ete samānādikā mahāpāragapariyosānā dasa devakāyā. Teneva nikāyabhedena dasadhā āgatā.

Sukkādayo tayo devakāyā. Pāmokkhadevāti pamukhā padhānabhūtā devā.

Disāti disāsu. Devoti megho. Daseteti ete sukkādayo pajjunnapariyosānā dasa devakāyā, te devanikāyabhedena dasadhā āgatā.

Daseteti ete khemiyādayo paranimmitapariyosānā dasa devakāyā, te devanikāyabhedena dasadhāva āgatā. Tattha ‘‘khemiyā, kaṭṭhakādayo ca pañcāpi sadevakāyā tāvatiṃsakāyikā’’ti vadanti. Nāmanvayenāti nāmānugamena ‘‘āpodevatā’’tiādināmasabhāgena. Tenevāha ‘‘nāmabhāgena nāmakoṭṭhāsenā’’ti. Sabbā devatāti dasasahassilokadhātūsu sabbāpi devatā. Niddisati taṃtaṃnāmasabhāgena ekajjhaṃ katvā.

Pavutthāti pavāsaṃ gatā viya apetāti āha ‘‘vigatā’’ti. Pavutthā vā pakārato vutthā vusitā, tena jāti vusitabbā assāti pavuṭṭhajāti. Kāḷakabhāvā saṃkilesadhammā, sabbaso tadabhāvato kāḷakabhāvātītaṃ dasabalaṃ. Lañcanābhāvena vā asitātigo kāḷakabhāvātītāya siriyā cando, tādisaṃ candaṃ viya siriyā virocamānaṃ.

341. Eko brahmāti sagāthakavagge (saṃ. ni. 1.98) āgato subrahmadevaputto. Brahmaloke nibbattitvā heṭṭhimesu patiṭṭhitā ariyabrahmāno, na suddhāvāsabrahmāno. Tissamahābrahmā puthujjano, yo aparabhāge manussesu nibbattitvā moggaliputtatissatthero jāto.

Sahassaṃ brahmalokānanti brahmaloko etesanti brahmalokā, brahmāno, tesaṃ brahmalokānaṃ sahassaṃ sattalokapariyāyo cāyaṃ lokasaddoti āha ‘‘mahābrahmānaṃ sahassaṃ āgata’’nti. Anantaragāthāyaṃ ‘‘āgatā’’ti vuttapadameva atthavasena vadati. Yatthāti yasmiṃ brahmasahasse. Aññe brahmeti tadaññe brahmāno. Abhibhavitvā tiṭṭhati vaṇṇena, yasasā āyunā ca.

Issarāti teneva vasapavattanena sesabrahmānaṃ adhipatino.

342. Kāḷakadhammasamannāgato kāḷakassa pāpimassa mārassa bālabhāvaṃ passatha, yo attano avisaye niratthakaṃ parakkamituṃ vāyamati.

Vītarāgabhāvāvahassa dhammassavanassa antarāyakaraṇena avītarāgā rāgena baddhā eva nāma hontīti vuttaṃ ‘‘rāgena baddhaṃ hotū’’ti.

Bhayānakaṃ sarañca katvāti bheravaṃ mahantaṃ saddaṃ samuṭṭhapetvā.

Idāni taṃ saddaṃ upamāya dassento ‘‘yathā’’ti ādimāha. Kañcīti tasmiṃ samāgame kañci devataṃ, mānusakaṃ vā attano vase vattetuṃ asakkonto asayaṃvase sayañca na attano vase ṭhito. Tenāha ‘‘asayaṃvasī’’tiādi.

343. ‘‘Vītarāgehī’’ti desanāsīsametaṃ. Sabbāyapi hi tattha samāgataparisāya mārasenā apakkantāva. Nesaṃ lomampi iñjayuṃ tesaṃ lomamattampi na cālesuṃ, kuto antarāyakaraṇaṃ. Iti yattakā tattha visesaṃ adhigacchiṃsu, tesaṃ sabbesampi antarāyākaraṇavasena attho vibhāvetabbo, vītarāgaggahaṇena vā sarāgavītarāgavibhāvino ca tattha saṅgahitāti veditabbaṃ. Māro imaṃ gāthaṃ abhāsi acchariyabbhutacittajāto. Kathañhi nāma tāva ghorataraṃ mahatiṃ vibhiṃsakaṃ mayi karontepi sabbe pime nibbikārā samāhitā eva. Kasmā? Vijitāvino ime uttamapurisāti. Tenāha ‘‘sabbe’’tiādi. Yādiso ariyānaṃ dhammanissito pamodo, na kadāci tādiso anariyānaṃ hotīti ‘‘sāsane bhūtehi ariyehi’’ iccetaṃ vuttaṃ. Vi-saddena vinā kevalopi suta-saddo vikhyātatthavacano hoti ‘‘sutadhammassā’’tiādīsu (mahāva. 5; udā. 11) viyāti āha ‘‘jane vissutā’’ti.

Dūreti dūre padese. Daharassa antarāyaṃ pariharantī ‘‘na sakkā bhante sakalaṃ kāyaṃ dassetu’’nti avocāti.

Mahāsamayasuttavaṇṇanāya līnatthappakāsanā.

8. Sakkapañhasuttavaṇṇanā

Nidānavaṇṇanā

344. Ambasaṇḍānaṃ adūrabhavattā ekopi so brāhmaṇagāmo ‘‘ambasaṇḍā’’tveva bahuvacanavasena vuccati, yathā ‘‘varaṇā nagara’’nti. Vedi eva vediko, vediko eva vediyo ka-kārassa ya-kāraṃ katvā, tasmiṃ vediyake. Tenāha ‘‘maṇivedikāsadisenā’’tiādi, indanīlādimaṇimayavedikāsadisenāti attho. Pubbepīti leṇakaraṇato pubbe, guhārūpena ṭhitā, dvāre indasālarukkhavatī ca, tasmā ‘‘indasālaguhā’’ti vuttā purimavohārena.

Ussukkaṃ vuccati abhiruci, taṃ pana buddhadassanakāmatāvasena, tathā ussāhanavasena ca pavattiyā ‘‘dhammiko ussāho’’ti vuttaṃ. Sakkena sadiso…pe… natthīti. Yathāha ‘‘appamādena maghavā, devānaṃ seṭṭhataṃ gato’’ti (dha. pa. 30). Parittakenāti aparāparaṃ bahuṃ puññakammaṃ akatvā appamattakeneva puññakammena.

Sakkopi kāmaṃ mahāpuññakatabhīruttāno hoti, sātisayāya pana dibbasampattiyā viyogahetukena sokena diguṇitena maraṇabhayena saṃtajjito jāto. Tenāha ‘‘sakko pana maraṇabhayābhibhūto ahosī’’ti.

Dibbacakkhunā devatānaṃ dassanaṃ nāma paṭivijjhanasadisanti āha ‘‘paṭivijjhī’’ti. Pāṭiyekko vohāroti āveṇiko piyasamudāhāro. Marisaniyasampattikāti mārisā. Tesañhi sampattiyo mahānubhāvatāya sahanti upaṭṭhahanti, aññe ayonisomanasikāratāya ceva appahukāya ca na sahantiyeva, sā pana nesaṃ marisaniyasampattikatā dukkhavirahitāyāti vuttaṃ ‘‘niddukkhātipi vuttaṃ hotī’’ti. Ekako vāti devaparisāya vinā āgatattā vuttaṃ, mātaliādayo pana tādisā sahāyā tadāpi ahesuṃyeva. Tathā hi vakkhati ‘‘api cāyaṃ āyasmato cakkanemisaddena tamhā samādhimhā vuṭṭhito’’ti (dī. ni. aṭṭha. 2.352). Okāsaṃ nākāsi sakkassa ñāṇaparipākaṃ āgamento, aññesañca bahūnaṃ devānaṃ dhammābhisamayaṃ upaparikkhamāno. Soti sakko.

Evanti vacanasampaṭicchane nipātoti āha ‘‘evaṃ hotū’’tiādi. Bhaddaṃtavāti pana sakkaṃ uddissa nesaṃ āsi vādo.

345. Vallabho…pe… dhammaṃ suṇātīti ayamattho govindasuttādīhi (dī. ni. 2.294) dīpetabbo. Iminā katokāseti iminā pañcasikhena katokāse bhagavati.

Anucariyanti anucaraṇabhāvaṃ, taṃ panassa anucaraṇaṃ nāma saddhiṃ gamanamevāti āha ‘‘sahacaraṇaṃ ekato gamana’’nti.

Sovaṇṇamayanti suvaṇṇamayaṃ. Pokkharanti vīṇāya doṇimāha. Daṇḍoti vīṇadaṇḍo. Veṭhakāti tantīnaṃ bandhanāya ceva uppīḷanāya ca dhametabbā veṭhakā. Pattakanti pokkharaṃ. Samapaññāsamucchanā mucchetvāti yathā samapaññāsamucchanā kamato tattha saṃmucchanaṃ kātuṃ sakkā, evaṃ taṃ sajjetvāti attho. ‘‘Samapaññāsamucchanā saṃmucchetvā’’ti ca idaṃ devaloke niyataṃ vīṇāvādanavidhiṃ sandhāya vuttaṃ. Manussaloke pana ekavīsati mucchanā. Tenevāha vīṇopamasuttavaṇṇanāyaṃ –

‘‘Satta sarā tayo gāmā, mucchanā ekavīsati;

Tānā cekūnapaññāsa, iccete saramaṇḍalā’’ti. (a. ni. aṭṭha. 3.55; sārattha. ṭī. 3.243);

Tattha chajjo, usabho, gandhāro, majjhimo, pañcamo, dhevato, nisādoti ete satta sarā. Chajjagāmo, majjhimagāmo, sādhāraṇagāmoti tayo gāmā, sarasamūhāti attho. Manussaloke vādanavidhinā ekekasseva ca sarassa vasena tayo tayo mucchanā katvā ekavīsati mucchanā. Ekekasseva ca sarassa satta satta tānabhedā, yato sarassa mandataravavatthānaṃ hoti, te ekūnapaññāsa tānavisesāti, tisso duve catasso, catasso tisso duve catassoti dvāvīsati sutibhedā icchitā, ayaṃ pana ekekassa sarassa vasena satta satta mucchanā, antarasarassa ca ekāti samapaññāsāya mucchanānaṃ yogyabhāvena vīṇaṃ vajjesi. Tena vuttaṃ ‘‘samapaññāsa mucchanā saṃmucchetvā’’ti. Sesadeve jānāpento sakkassa gamanakālanti yojanā.

346. Atirivāti ra-kāro padasandhikaro, atīva ativiyāti vuttaṃ hoti. Pakati …pe… agamāsi maraṇabhayasaṃtajjitattā taramānarūpo. Tenevāha ‘‘nanu cā’’tiādi.

347. Buddhā nāma mahākāruṇikā, sadevakassa lokassa hitasukhatthāya eva uppannā, te kathaṃ atthikehi durupasaṅkamāti āha ‘‘ahaṃ sarāgo’’tiādi. Tadantaraṃ paṭisallīnāti yena antarena yena khaṇena upasaṅkameyya, tadantaraṃ paṭisallīnā jhānaṃ samāpannā. Tadantara-saddo vā ‘‘etarahī’’ti iminā samānatthoti āha ‘‘sampati paṭisallīnā vā’’ti.

Pañcasikhagītagāthāvaṇṇanā

348. Sāvesīti yathādhippetamucchanaṃ paṭṭhapetvā vīṇaṃ vādento taṃtaṃṭhānuppattiyā pākaṭībhūtamandatāvavatthaṃ dassento sumadhurakomalamadhupānamattamadhukāravirutāpahāsinilakkhaṇo pasannabhānī samaravaṃ tantissaraṃ sāvesi.

‘‘Sakyaputtova jhānena, ekodi nipako sato;

Amataṃ muni jigīsāno….

Yathāpi muni nandeyya, patvā sambodhiṃ uttama’’nti. (dī. ni. 2.348);

Ca evaṃ buddhūpasañhitā. Buddhūpasañhitā pana buddhānaṃ dhammasarīraṃ ārabbha nissayaṃ katvā pavattitāti āha ‘‘dhammo arahatāṃ ivā’’ti. Dhammūpasañhitā, arahattūpasañhitā ca veditabbā.

Sūriyasamānasarīrāti sūriyasamānappabhāsarīrā. Tenāha ‘‘tassā kirā’’tiādi. Yasmā timbaruno gandhabbadevarājassa sūriyavaccha sā aṅke jātā, tasmā āha ‘‘yaṃ timbaruṃ devarājānaṃ nissāya tvaṃ jātā’’ti. Kalyāṇaṅgatāya ‘‘kalyāṇī’’ti vuttāti āha ‘‘sabbaṅgasobhanā’’ti.

Rāgāvesavasena pubbe vuttā gāthā idānipi tameva ārabbha purato ṭhitaṃ viya ālapanto vadati.

Thanudaranti payodharañca udarañca adhippetanti āha ‘‘thanavemajjhaṃ udarañcā’’ti.

Kiñci kāraṇanti kiñci pīḷaṃ.

Pakatiṃ jahitvā ṭhitaṃ abhirattabhāvena.

Vāmūrūti ruciraūrū. Tenāha ‘‘vāmākārenā’’tiādi. Vāmavikasitarucirasundarābhirūpacārusaddā hi ekatthā daṭṭhabbā. Na tikhiṇanti na tikkhaṃ na lūkhaṃ na kakkhaḷaṃ. Mandanti mudu siniddhaṃ.

Anekabhāvoti anekasabhāvo, so pana bahuvidho nāma hotīti āha ‘‘anekavidho jāto’’ti. Anekabhāgoti anekakoṭṭhāso.

Tayā saddhiṃ vipaccatanti tayā sahitaṃyeva me taṃ kammaṃ vipaccatu, tayā saheva tassa kammassa phalaṃ anubhaveyyanti adhippāyo. Tayā saddhimevāti yathā cakkavattisaṃvattaniyakammaṃ tassa nissandaphalabhūtena itthiratanena saddhiṃyeva vipākaṃ deti, evaṃ taṃ me kammaṃ tayā saddhiṃyeva mayhaṃ vipākaṃ detu.

Ekodīti ekodibhāvaṃ gato, samāhitoti attho. Jigīsānoti jigīsamāno hoti. Tathābhūtova jigīsati nāmāti tathā paṭhamavikappo vutto. Dutiyavikappe pana ‘‘vicaratī’’ti kiriyāpadaṃ āharitvā attho vutto.

Nandeyyanti samāgamaṃ patthento vadati atisassirikarūpasobhāya.

349. Saṃsandatīti sameti, yāya mucchanāya, yena ca ākārena tantissaro pavatto, taṃ mucchanaṃ anativattento, teneva ca ākārena gītassaropi pavattoti attho. Yena ajjhāsayena bhagavā pañcasikhassa gandhabbe vaṇṇaṃ kathesi, yadatthañca kathesi, taṃ sabbaṃ vibhāvetuṃ ‘‘kasmā’’tiādimāha. Natthi bodhimūle eva samucchinnattā. Upekkhako bhagavā anupalittabhāvato. Suvimuttacitto bhagavā chandarāgato, sabbasmā ca kilesā. Yadi evaṃ kasmā pañcasikhassa gandhabbe vaṇṇaṃ kathesīti āha ‘‘sace panā’’tiādi.

Ganthitāti sandahitā, tā pana nirantaraṃ kathiyamānā rāsikatā viya hontīti āha ‘‘piṇḍitā’’ti. Vohāravacananti bhagavato, bhikkhūnañca purato vattabbaṃ upacāravacanaṃ.

Upanaccantiyāti upagantvā naccantiyā.

Sakkūpasaṅkamanavaṇṇanā

350. ‘‘Kadā saṃyūḷhā’’tiādīni vadanto paṭisammodati. Vippakārampi dasseyyāti aḍḍhakatābhinayavasena naccampi dasseyya.

351. ‘‘Abhivadito sakko devānamindo’’tiādīnaṃ ‘‘tena kho pana samayenā’’tiādīnaṃ (pārā. 16, 24) viya saṅgītikāravacanabhāve saṃsayo natthi, ‘‘evañca pana tathāgatā’’ti idha pana siyā saṃsayoti ‘‘dhammasaṅgāhakattherehi ṭhapitavacana’’nti vatvā itarassāpi tathābhāvaṃ dassetuṃ ‘‘sabbameta’’ntiādi vuttaṃ. Vuḍḍhivacanena vuttoti ‘‘sukhī hotu pañcasikha sakko devānaṃ indo’’ti āsīsavādaṃ vutto. ‘‘Bhagavato pāde sirasā vandatī’’ti vadanto abhivādeti nāma ‘‘sukhī hotū’’ti āsīsavādassa vadāpanato. Tathā pana āsīsavādaṃ vadanto abhivadati nāma sabbakālaṃ tatheva tiṭṭhanato.

Uruṃ vepullaṃ dassati dakkhatīti urundā vibhattialopena. Vivaṭā aṅgaṇaṭṭhānaṃ. Yo pakatiyā guhāyaṃ andhakāro, so antarahitoti yo tassaṃ guhāyaṃ satthu samantato asītihatthato ayaṃ pākatiko andhakāro, so devānaṃ vatthābharaṇasarīrobhāsehi antarahito, āloko sampajji. Asītihatthe pana buddhālokeneva andhakāro antarahito, na ca samattho devānaṃ obhāso buddhānaṃ abhibhavituṃ.

352. Cirappaṭikāhanti cirappabhutiko ahaṃ. Aḍḍakaraṇaṃ nāma natthi avivādādhikaraṇaṭṭhāne nibbattattā. Kīḷādīnipīti ādi-saddena dhammassavanādiṃ saṅgaṇhāti.

Salaḷamayagandhakuṭiyanti salaḷarukkhehi raññā pasenadinā kāritagandhakuṭiyaṃ. Tenassāti tena phaladvayādhigamena pahīnaoḷārikakāmarāgatāya assā bhūjatiyā devaloke abhiratiyeva natthi. Cakkanemisaddena tamhā samādhimhā vuṭṭhitoti ettha adhippāyaṃ ajānantā ‘‘ārammaṇassa adhimattatāya samāpattito vuṭṭhānaṃ jāta’’nti maññeyyunti taṃ paṭikkhipanto ‘‘samāpanno saddaṃ suṇātīti no vata re vattabbe’’ti āha. Sati ca ārammaṇasaṅghaṭṭanāyaṃ gahaṇenapi bhavitabbanti adhippāyena ‘‘suṇātī’’ti vuttaṃ, itaro ‘‘paṭhamaṃ jhānaṃ samāpannassa saddo kaṇṭako’’ti vacanamattaṃ nissāya sabbassāpi jhānassa saddo kaṇṭakoti adhippāyena paṭikkhepaṃ asahanto ‘‘nanu bhagavā…pe… bhaṇatī’’ti imameva suttapadaṃ uddhari. Tattha yathā dosadassanapaṭipakkhabhāvanāvasena paṭighasaññānaṃ suppahīnattā mahatāpi saddena arūpasamāpattito na vuṭṭhānaṃ, evaṃ ‘‘uppādo bhayaṃ, anuppādo khema’’ntiādinā sammadeva dosadassanapaṭipakkhabhāvanāvasena sabbāsampi lokiyasaññānaṃ aggamaggena samatikkantattā ārammaṇādhigamatāya na kadāci phalasamāpattito vuṭṭhānaṃ hotīti. Tathā pana na suppahīnattā paṭighasaññānaṃ sabbarūpasamāpattito vuṭṭhānaṃ hoti, paṭhamajjhānaṃ pana appakampi saddaṃ na sahatīti taṃsamāpannassa ‘‘saddo kaṇṭako’’ti vuttaṃ. Yadi pana paṭighasaññānaṃ vikkhambhitattā mahatāpi saddena arūpasamāpattito na vuṭṭhānaṃ hoti, pageva maggaphalasamāpattito. Tenāha ‘‘cakkanemisaddenā’’tiādi. Cakkanemisaddenāti ca nayidaṃ karaṇavacanaṃ hetumhi, karaṇe vā atha kho sahayoge. Imameva hi atthaṃ dassetuṃ ‘‘bhagavā panā’’tiādi vuttaṃ.

Gopakavatthuvaṇṇanā

353. Paripūrakārinīti paripuṇṇāni, parisuddhāni ca katvā rakkhitavatī. ‘‘Itthitta’’ntiādi tattha virajjanākāradassanaṃ. Dhitthibhāvaṃitthibhāvassa dhikkāro hetūti attho. Alanti paṭikkhepavacanaṃ, payojanaṃ natthīti attho. Virājetīti jigucchati. Etā sampattiyoti cakkavattisiriādikā etā yathāvuttasampattiyo. Tasmā pubbaparicayena upaṭṭhitanikantivasena. Upaṭṭhānasālanti sudhammadevasabhaṃ.

Soti gopakadevaputto. Vaṭṭetvā vaṭṭetvāti tomarādiṃ vattentena viya codanavacanaṃ parivaṭṭetvā parivaṭṭetvā. Gāḷhaṃ vijjhitabbāti gāḷhataraṃ ghaṭṭetabbā.

Kuto mukhāti kuto pavattañāṇamukhā. Tenāha ‘‘aññavihitakā’’ti. Katapuññeti sammā katapuññe dhamme.

Dāyoti lābho. So hi dīyati tehi dātabbattā dāyo, yesaṃ dīyati, tehi laddhattā lābhoti ca vuccati. Saṅkhāre…pe… patiṭṭhahiṃsu katādhikārattā. Tattha tāvatiṃsabhavane ṭhitānaṃyeva nibbatto yathā sakkassa indasālaguhāyaṃ ṭhitasseva sakkattabhāvo.

Nikantiṃ tasmiṃ gandhabbakāye ālayaṃ samucchindituṃ na sakkonto.

354. Attanāva veditabboti attanāva adhigantvā veditabbo, na parappaccayikena. Tumhehi vuccamānānīti kevalaṃ tumhehi vuccamānāni.

Viyāyāmāti vissaṭṭhaṃ vīriyaṃ santāne pavattema. Pakatiyāti rūpāvacarabhāvena, ‘‘anussara’’nti vā pāṭho.

Kāmarāgo eva ‘‘chando rāgo chandarāgo’’tiādi pavattibhedena saṃyojanaṭṭhena ‘‘kāmarāgasaṃyojanānī’’ti, yogaganthādipavattiākārabhedena ‘‘kāmabandhanānī’’ti ca vutto. Pāpimayogānīti ettha pana sesayogaganthānampi vasena attho veditabbo.

Duvidhānanti vatthukāmakilesakāmavasena duvidhānaṃ.

‘‘Ettha kiṃ, tattha ki’’nti ca padadvaye kinti nipātamattaṃ. Cātuddisabhāveti tesaṃ buddhādīnaṃ tiṇṇaṃ ratanānaṃ catuddisayogyabhāve appaṭihaṭabhāve. Buddharatanañhi mahākāruṇikatāya, anāvaraṇañāṇatāya, paramasantuṭṭhatāya ca cātuddisaṃ, dhammaratanaṃ svākkhātatāya, saṅgharatanaṃ suppaṭipannatāya. Tenāha ‘‘sabbadisāsu asajjamāno’’ti.

Majjhimassa paṭhamajjhānassa adhigatattā tāvadeva kāyaṃ brahmapurohitaṃ adhigantvā tāvadeva purimaṃ jhānasatiṃ paṭilabhitvā taṃ jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā orambhāgiyasaṃyojanasamucchindanena maggaphalavisesaṃ anāgāmiphalasaṅkhātaṃ visesaṃ ajjhagaṃsu adhigacchiṃsu. Keci pana ‘‘kāmāvacarattabhāvena maggaphalāni adhigacchiṃsūti adhippāyena pañcamassa jhānassa anadhigatattā suddhāvāsesu na uppajjiṃsu, paṭhamajjhānalābhitāya pana brahmapurohitesu nibbattiṃsū’’ti vadanti.

Maghamāṇavavatthuvaṇṇanā

355. Visuddhoti visuddhaajjhāsayo, upanissayasampannoti adhippāyo. Gāmakammakaraṇaṭṭhānanti gāmikānaṃ upaṭṭhānaṭṭhānaṃ vadati. Tāvatakenevāti attanā sodhitaṭṭhāneva aññassa āgantvā avaṭṭhāneneva. Satiṃ paṭilabhitvāti ‘‘aho mayā katakammaṃ saphalaṃ jāta’’nti yoniso cittaṃ uppādetvā.

Pāsāṇeti maggamajjhe uccatarabhāvena ṭhitapāsāṇe. Uccāletvāti uddharitvā. Etassa saggassa gamanamagganti etassa candādīnaṃ uppattiṭṭhānabhūtassa saggassa gamanamaggaṃ puññakammaṃ.

Sugativasena laddhabbaṃ, kahāpaṇañcāti kahāpaṇaṃ, daṇḍavasena laddhabbaṃ bali daṇḍabali. Gahapatikā kiṃ karissantīti gahapatikā nāma aṭavikā viya visamanissitā, te na kañci anatthaṃ karissanti, evaṃ tayā jānamānena kasmā mayhaṃ na kathitanti yadipi pubbe na kathitaṃ, etarahi pana bhayena kathitaṃ, mā mayhaṃ dosaṃ kareyyātha, ārocitakālato paṭṭhāya na mayhaṃ dosoti vadati.

Nibaddhanti ekantikaṃ.

Pisuṇesīti pisuṇakammamakāsi, tumhākaṃ antare mayhaṃ pesuññaṃ upasaṃharatīti attho. Puna aharaṇīyaṃ brahmadeyyaṃ katvā. Mayhampīti mayhampi atthāya maṃ uddissa puññakammaṃ karotha. Nīluppalaṃ nāma vikasamānaṃ udakato uggantvāva vikasati, evaṃ ahutvā antoudake pupphitaṃ nīluppalaṃ viya. Amhākaṃ panidaṃ puññakammaṃ bhavantarūpapattiyā vinā imasmiṃyeva attabhāve vipākaṃ detīti yojanā. Cintāmattakampīti domanassavasena cintāmattakampi.

Pagevāti kālasseva, ativiya pātoti attho. Kaṇṇikūpaganti kaṇṇikayogyaṃ. Tacchetvā maṭṭhaṃ katvā kaṇṇikāya kattabbaṃ sabbaṃ niṭṭhapetvā. Tathā hi sā vatthena veṭhetvā ṭhapitā.

Cayabandhanaṃ sālāya adhiṭṭhānasajjanaṃ. Kaṇṇikamañcabandhanaṃ kaṇṇikārohanakāle āruhitvā avaṭṭhānaaṭṭakaraṇaṃ.

Yassa atthate phalake yassa phalake atthateti yojanā.

Avidūreti sālāya, koviḷārarukkhassa ca avidūre. Sabbajeṭṭhikāti sabbāsaṃ tassa bhariyānaṃ jeṭṭhikā sujātā.

Tassevāti sakkasseva. Santiketi samīpe santikāvacarā hutvā nibbattā. Dhajena saddhiṃ sahassayojaniko pāsādo.

Kakkaṭakavijjhanasūlasadisanti kakkaṭake gaṇhituṃ tassa bilapariyantassa vijjhanasūcisadisaṃ.

Maccharūpenāti matamaccharūpena. Osaratīti pilavanto gacchati. Tassāpi bakasakuṇikāya pañca vassasatāni āyu ahosi devanerayikānaṃ viya manussapetatiracchānānaṃ āyuno aparicchinnattā.

Ukkuṭṭhimakāsīti uccāsaddamakāsi.

Pubbasannivāsenāti purimajātīsu cirasannivāsena. Evañhi ekaccānaṃ diṭṭhamattenapi sineho uppajjati. Tenāha bhagavā –

‘‘Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake’’ti. (jā. 1.2.174);

Avasesesūti asure, sakkaṃ ṭhapetvā dvīsu devalokesu deveva sandhāya vadati.

Atthanissitanti attano, paresañca atthameva hitameva nissitaṃ, taṃ pana hitaṃ sukhassa nidānanti āha ‘‘kāraṇanissita’’nti.

Pañhaveyyākaraṇavaṇṇanā

357. Kiṃsaṃyojanāti kīdisasaṃyojanā. Satte anatthe saṃyojenti bandhantīti saṃyojanānīti āha ‘‘kiṃbandhanā, kena bandhanena baddhā’’ti. Puthukāyāti bahū sattakāyāti āha ‘‘bahū janā’’ti. Veraṃ vuccati dosoti āha ‘‘averāti appaṭighā’’ti. Āvudhena sarīre daṇḍo āvudhadaṇḍo, dhanassa dāpanatthena daṇḍo dhanadaṇḍo, tadubhayākaraṇena tato vinimutto adaṇḍo, sampattiharaṇato, saha anatthuppattito ca sapatto, paṭisattūti āha ‘‘asapattāti apaccatthikā’’ti. Byāpajjhaṃ vuccati cittadukkhaṃ, tabbirahitā abyāpajjhāti āha ‘‘vigatadomanassā’’ti. Pubbe ‘‘averā’’ti padena sambaddhāghātakābhāvo vutto. Tenāha ‘‘appaṭighā’’ti. ‘‘Averino’’ti pana imināpi kopamattassapi anuppādanaṃ. Tenāha ‘‘katthaci kopaṃ na uppādetvā’’ti. ‘‘Viharemū’’ti ca padaṃ purimapadehipi yojetabbaṃ ‘‘averā viharemū’’tiādinā. Ayañca averādibhāvo saṃvibhāgena pākaṭo hotīti dassetuṃ ‘‘accharāyā’’ti ādiṃ vatvā ‘‘iti ce nesaṃ hotī’’ti vuttaṃ. Cittuppatti daḷhatarāpi hutvā pavattatīti dassetuṃ ‘‘dānaṃ datvā, pūjaṃ katvā ca patthayantī’’ti vuttaṃ. Iti ceti ce-saddo anvayasaṃsaggena parikappetīti āha ‘‘evañca nesa’’nti.

Yāya kāyaci paresaṃ sampattiyā khīyanaṃ usūyanaṃ asahanaṃ lakkhaṇaṃ etissāti parasampattikhīyanalakkhaṇā, yadaggena attasampattiyā parehi sādhāraṇabhāvaṃ asahanalakkhaṇaṃ, tadaggenassa ‘‘nigūhanalakkhaṇa’’ntipi vattabbaṃ. Tathā hissa porāṇā ‘‘mā idaṃ acchariyaṃ aññesaṃ hotu, mayhameva hotūti macchariya’’nti nibbacanaṃ vadanti. Abhidhamme ‘‘yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā’’tiādinā (dha. sa. 1126) nikkhepakaṇḍe, ‘‘yā etesu paresaṃ lābhādīsu kiṃ iminā imesa’’ntiādinā taṃsaṃvaṇṇanāyañca vuttāneva, tasmā tattha vuttanayeneva veditabbānīti adhippāyo.

Yasmā pana issāmacchariyāni bahvādīnavāni, tesaṃ vibhāvanā lokassa bahukārā, tasmā abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 1125) vibhāvitānampi tesaṃ diṭṭhadhammikepi samparāyike piādīnave dassento ‘‘āvāsamacchariyena panā’’tiādimāha. Etthāti etesu issāmacchariyesu, etesu vā āvāsamacchariyādīsu pañcasu macchariyesu. Saṅkāraṃ sīsena ukkhipitvāva vicarati tattha laggacittatāya, nihīnajjhāsayatāya ca. Mamāti mayā, ayameva vā pāṭho. Lohitampi mukhato uggacchati cittavighātena saṃtattahadayatāya. Kucchivirecanampi hoti atijalaggino. Añño vibhavapaṭivedhadhammo ariyānaṃyeva hoti, te ca taṃ na maccharāyanti macchariyassa sabbaso pahīnattā. Paṭivedhadhamme macchariyassa asambhavo evāti āha ‘‘pariyattidhammamacchariyena cā’’ti. Vaṇṇamacchariyena dubbaṇṇo, dhammamacchariyena eḷamūgo duppañño hoti.

‘‘Apicā’’tiādi pañcannaṃ macchariyānaṃ vasena kammasarikkhakavipākadassanaṃ. Āvāsamacchariyena lohagehe paccati paresaṃ āvāsapaccayahitasukhanisedhanato. Kulamacchariyena appalābho hoti parehi kulesu laddhabbalābhanisedhanato, appalābhoti ca alābhoti attho. Lābhamacchariyena gūthaniraye nibbattati lābhahetu parehi laddhabbassa assādanisedhanato. Sabbathāpi nirassādo hi gūthanirayo. Vaṇṇo nāma na hotīti sarīravaṇṇo, guṇavaṇṇoti duvidhopi vaṇṇo nāmamattenapi na hoti, tattha tattha nibbattamāno virūpo eva hoti. Sampattinigūhanasabhāvena macchariyena virūpite santāne yebhuyyena guṇā patiṭṭhameva na labhanti, ye ca patiṭṭhaheyyuṃ, tesampi vasenassa vaṇṇo na bhaveyya. Te hi tassa loke rattiṃ khittā sarā viya na paññāyanti. Dhammamacchariyena kukkuḷaniraye. Sotāpattimaggena pahīyati apāyagamanīyabhāvato. Verādīhi na parimuccantiyeva tapparimuccanāya icchāya appattabbattā jātiādidhammānaṃ sattānaṃ jātiādīhi viya.

Tiṇṇā mettha kaṅkhāti ma-kāro padasandhikaro. Etasmiṃ pañheti etasmiṃ ‘‘kiṃsaṃyojanā nu kho’’ti evaṃ ñātuṃ icchite atthe. Tumhākaṃ vacanaṃ sutvāti ‘‘issāmacchariyasaṃyojanā’’ti evaṃ pavattaṃ tumhākaṃ vissajjanavacanaṃ sutvā. Kaṅkhā tiṇṇāti yathāpucchite atthe saṃsayo tarito vigato desanānussaraṇamattena, na samucchedavasenāti āha ‘‘na maggavasenā’’tiādi. Ayampi kathaṃkathā vigatāti kaṅkhāya vigatattā eva tassā pavattiākāravisesabhūtā ‘‘idaṃ katha idaṃ katha’’nti ayampi kathaṃkathā vigatā apagatā.

358. Nidānādīni mahānidānasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.95) vuttatthāneva. Piyānaṃ attano pariggahabhūtānaṃ sattasaṅkhārānaṃ parehi sādhāraṇabhāvāsahanavasena, nigūhanavasena ca pavattanato piyasattasaṅkhāranidānaṃ macchariyaṃ, appiyānaṃ pariggahabhūtānaṃ sattānaṃ, saṅkhārānañca asahanavasena pavattiyā appiyasattasaṅkhāranidānā issā. Yañhi kiñci appiyasambandhaṃ bhaddakampi taṃ kodhanassa appiyamevāti. Ubhayanti macchariyaṃ, issā cāti ubhayaṃ. Ubhayanidānanti piyanidānañceva appiyanidānañca. Piyāti iṭṭhā. Keḷāyitāti dhanāyitā. Mamāyitāti mamattaṃ katvā pariggahitā. Issaṃ karotīti ‘‘kiṃ imassa iminā’’ti tassa piyasattalābhāsahanavasena ussūyati, tameva piyasattaṃ yācito. Aho vatassāti sādhu vata assa. ‘‘Imassa puggalassa evarūpaṃ piyavatthu na bhaveyyā’’ti issaṃ karoti usūyaṃ uppādeti. Mamāyantāti keḷāyantā. Appiyeti appiye satte tesaṃ satāpato. Assāti puggalassa, yena te laddhā. Teti sattasaṅkhārā, sacepi amanāpā honti appiyehi samudāgatattā. Viparītavuttitāyāti ayāthāvagāhitāya. Ko añño evarūpassa lābhīti tena attānaṃ sambhāvento issaṃ vā karoti. Aññassa tādisaṃ uppajjamānampi ‘‘aho vatassa evarūpaṃ na bhaveyyā’’ti issaṃ vā karoti, ayañca nayo heṭṭhā vuttanayattā na gahito.

Vatthukāmānaṃ pariyesanavasena pavatto chando pariyesanachando. Paṭilābhapaccayo chando paṭilābhachando. Paribhuñjanavasena pavatto chando paribhogachando. Paṭiladdhānaṃ sannidhāpanavasena, saṅgopanavasena ca pavatto chando sannidhichando. Diṭṭhadhammikameva payojanaṃ cintetvā vissajjanavasena pavatto chando vissajjanachando. Tenāha ‘‘katamo’’tiādi.

Ayaṃ pañcavidhopi atthato taṇhāyanamevāti āha ‘‘taṇhāmattamevā’’ti.

Evaṃ vutto ‘‘lābhaṃ paṭicca vinicchayo’’ti evaṃ mahānidānasutte (dī. ni. 2.103) vutto vinicchayavitakko vitakko nāma, na yo koci vitakko. Idāni yathāvuttaṃ vinicchayavitakkaṃ atthuddhāranayena nīharitvā dassetuṃ ‘‘vinicchayo’’tiādi vuttaṃ. Aṭṭhasatanti aṭṭhādhikaṃ sataṃ, tañca kho taṇhāvicaritānaṃ sataṃ, na yassa kassacīti dassetuṃ ‘‘taṇhāvicarita’’nti vuttaṃ. Taṇhāvinicchayo nāma taṇhāya vasena vakkhamānanayena ārammaṇassa vinicchinanato. Diṭṭhidassanavasena ‘‘idameva saccaṃ, moghaṃ añña’’nti vinicchinanato diṭṭhivinicchayo nāma. Iṭṭhaṃ paṇītaṃ, aniṭṭhaṃ appaṇītaṃ, piyāyitabbaṃ piyaṃ, appiyāyitabbaṃ appiyaṃ, tesaṃ vavatthānaṃ taṇhāvasena na hoti. Taṇhāvasena hi ekacco kiñci vatthuṃ paṇītaṃ maññati, ekacco hīnaṃ, ekacco piyāyati, ekacco nappiyāyati. Tenāha ‘‘tadeva hī’’tiādi. ‘‘Dassāmī’’ti idaṃ vissajjanachande vuttanayena ceva vaṭṭūpanissayadānavasena ca veditabbaṃ. Tampi hi taṇhāchandahetukanti.

Yattha sayaṃ uppajjanti, taṃ santānaṃ saṃsāre papañcenti vitthārayantīti papañcā. Yassa ca uppannā, taṃ ‘‘ratto’’ti vā ‘‘satto’’ti vā ‘‘micchābhiniviṭṭho’’ti vā papañcenti byañjentīti papañcā. Yasmā taṇhādiṭṭhiyo adhimattā hutvā pavattamānā taṃsamaṅgīpuggalaṃ pamattākāraṃ pāpenti, māno pana jātimadādi vasena mattākārampi, tasmā ‘‘mattapamattākārapāpanaṭṭhenā’’ti vuttaṃ. Saṅkhā vuccati koṭṭhāso bhāgaso saṅkhāyati upaṭṭhātīti. Yasmā papañcasaññā taṃtaṃdvāravasena, ārammaṇavasena ca bhāgaso vitakkassa paccayā honti, na kevalā, tasmā papañcasaññāsaṅkhānidāno vitakko vutto, papañcasaññānaṃ vā anekabhedabhinnattā taṃsamudāyo ‘‘papañcasaññāsaṅkhā’’ti vutto. Papañcasaññāsaṅkhāggahaṇena ca anavaseso dukkhasamudayo vutto taṃtaṃ nimittattā vaṭṭadukkhassāti.

Yo nirodho vūpasamoti nirodhasaccamāha. Tassa sāruppanti tassa papañcasaññāsaṅkhāya nirodhassa vūpasamassa adhigamupāyatāya sāruppaṃ anucchavikaṃ, etena vipassanaṃ vadati. Tattha yathāvuttanirodhe ārammaṇakaraṇavasena gacchati pavattatīti tatthagāminī, etena maggaṃ. Tenāha ‘‘saha vipassanāya maggaṃ pucchatī’’ti.

Vedanākammaṭṭhānavaṇṇanā

359. Pucchitameva kathitaṃ. Yasmā sakkena devānaṃ indena papañcasaññāsaṅkhānirodhagāminipaṭipadā pucchitāva, bhagavā ca tadadhigamupāyaṃ arūpakammaṭṭhānaṃ tassa ajjhāsayavasena vedanāmukhena kathento tisso vedanā ārabhi, iti pucchitameva kathentena pucchānusandhivasena sānusandhimeva ca kathitaṃ. Na hi buddhānaṃ ananusandhikā kathā nāma atthi. Idānissa vedanāmukhena arūpakammaṭṭhānasseva kathane kāraṇaṃ dassetuṃ ‘‘devatānañhī’’tiādi vuttaṃ. Karajakāyassa sukhumatāvacaneneva accantamudusukhumālabhāvāpi vuttā evāti daṭṭhabbaṃ. Kammajanti kammajatejaṃ. Tassa balavabhāvo uḷārapuññakammanibbattattā, ativiya garumadhurasiniddhasuddhāhārajīraṇato ca. Ekāhārampīti ekāhāravārampi. ‘‘Vilīyantī’’ti etena karajakāyassa mandatāya kammajatejassa balavabhāvena āhāravelātikkamena nesaṃ balavatī dukkhavedanā uppajjamānā supākaṭā hotīti dasseti. Nidassanamattañcetaṃ, sukhavedanāpi pana nesaṃ uḷārapaṇītesu ārammaṇesu uparūpari aniggahaṇavasena pavattamānā supākaṭā hutvā upaṭṭhātiyeva. Upekkhāpi tesaṃ kadāci uppajjamānā santapaṇītarūpā eva iṭṭhamajjhatte eva ārammaṇe pavattanato. Tenevāha ‘‘tasmā’’tiādi.

Rūpakammaṭṭhānanti rūpapariggahaṃ, rūpamukhena vipassanābhinivesanti attho. Arūpakammaṭṭhānanti etthāpi eseva nayo. Tattha rūpakammaṭṭhānena samathābhinivesopi saṅgayhati, vipassanābhiniveso pana idhādhippetoti dassento ‘‘rūpapariggaho arūpapariggahotipi etadeva vuccatī’’ti āha. Catudhātuvavatthānanti ettha yebhuyyena catudhātuvavatthānaṃ vitthārento rūpakammaṭṭhānaṃ kathetīti adhippāyo. Rūpakammaṭṭhānaṃ dassetvāva katheti ‘‘evaṃ rūpakammaṭṭhānaṃ vuccamānaṃ suṭṭhu vibhūtaṃ pākaṭaṃ hutvā upaṭṭhātī’’ti. ‘‘Etena idhāpi rūpakammaṭṭhānaṃ ekadesena vibhāvitamevā’’ti vadanti.

Kāmañcettha vedanāvasena arūpakammaṭṭhānaṃ āgataṃ, tadaññadhammavasenapi arūpakammaṭṭhānaṃ labbhatīti taṃ vibhāgena dassetuṃ ‘‘tividho hī’’tiādi vuttaṃ. Tattha abhinivesoti anuppaveso, ārambhoti attho. Ārambhe eva hi ayaṃ vibhāgo, sammasanaṃ pana anavasesatova dhamme pariggahetvā pavattatīti. ‘‘Pariggahite rūpakammaṭṭhāne’’ti idaṃ rūpamukhena vipassanābhinivesaṃ sandhāya vuttaṃ, arūpamukhena pana vipassanābhiniveso yebhuyyena samathayānikassa icchitabbo, so ca paṭhamaṃ jhānaṅgāni pariggahetvā tato paraṃ sesadhamme pariggaṇhāti. Paṭhamābhinipātoti sabbe cetasikā cittāyattā cittakiriyābhāvena vuccantīti phasso cittassa paṭhamābhinipāto vutto. Taṃ ārammaṇanti yathāpariggahitaṃ rūpakammaṭṭhānasaññitaṃ ārammaṇaṃ. Uppannaphasso puggalo, cittacetasikarāsi vā ārammaṇena phuṭṭho phassasahajātāya vedanāya taṃsamakālameva vedeti, phasso pana obhāsassa viya padīpo vedanādīnaṃ paccayaviseso hotīti purimakālo viya vuccati, yā tassa ārammaṇābhiniropanalakkhaṇatā vuccati. Phusantoti ārammaṇassa phusanākārena. Ayañhi arūpadhammattā ekadesena anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ, cittaṃ, ārammaṇañca phusanto viya, saṅghaṭṭento viya ca pavattatīti. Tathā hesa ‘‘saṅghaṭṭanaraso’’ti vuccati.

Ārammaṇaṃ anubhavantīti issaravatāya visavitāya sāmibhāvena ārammaṇarasaṃ saṃvedentī. Phassādīnañhi sampayuttadhammānaṃ ārammaṇe ekadeseneva pavatti phusanādimattabhāvato, vedanāya pana iṭṭhākārasambhogādivasena pavattanato ārammaṇe nippadesato pavatti. Phusanādibhāvena hi ārammaṇaggahaṇaṃ ekadesānubhavanaṃ, vedayitabhāvena gahaṇaṃ yathākāmaṃ sabbānubhavanaṃ, evaṃsabhāvāneva tāni gahaṇānīti na vedanāya viya phassādīnampi yathā sakakiccakaraṇena sāmibhāvānubhavanaṃ codetabbaṃ. Vijānantanti paricchindanavasena visesato jānantaṃ. Viññāṇañhi minitabbavatthuṃ nāḷiyā minanto puriso viya ārammaṇaṃ paricchijja vibhāventaṃ pavattati, na saññā viya sañjānanamattaṃ hutvā. Tathā hi anena kadāci lakkhaṇattayavibhāvanāpi hoti, imesaṃ pana phassādīnaṃ tassa tassa pākaṭabhāvo paccayavisesasiddhassa pubbabhāgassa vasena veditabbo.

Evaṃ tassa tasseva pākaṭabhāvepi ‘‘sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46; paṭi. ma. 1.3), ‘‘sabbañca kho, bhikkhave, abhijāna’’nti (saṃ. ni. 4.27) ca evamādi vacanato sabbe sammasanupagā dhammā pariggahetabbāti dassento ‘‘tattha yassā’’tiādimāha. Tattha phassapañcamakeyevāti avadhāraṇaṃ tadantogadhattā taggahaṇeneva gahitattā catunnaṃ arūpakkhandhānaṃ. Phassapañcamakaggahaṇañhi tassa sabbassa sabbacittuppādasādhāraṇabhāvato. Tattha ca phassacetanāggahaṇena sabbasaṅkhārakkhandhadhammasaṅgaho cetanappadhānattā tesaṃ. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge ‘‘cakkhusamphassajā cetanā’’tiādinā (vibha. 21) cetanāva vibhattā, itare pana khandhā sarūpeneva gahitā.

Vatthunissitāti ettha vatthu-saddo karajakāyavisayo, na chabbatthuvisayoti. Kathamidaṃ viññāyatīti āha ‘‘yaṃ sandhāya vutta’’nti. Kattha pana vuttaṃ? Sāmaññaphalasutte. Soti karajakāyo. ‘‘Pañcakkhandhavinimuttaṃ nāmarūpaṃ natthī’’ti idaṃ adhikāravasena vuttaṃ. Aññathā hi khandhavinimuttampi nāmaṃ atthevāti. Avijjādihetukāti avijjātaṇhupādānādihetukā. ‘‘Vipassanāpaṭipāṭiyā aniccaṃ dukkhaṃ anattāti sammasanto vicaratī’’ti iminā balavavipassanaṃ vatvā puna tassa ussukkāpanaṃ, visesādhigamañca dassento ‘‘so’’tiādimāha.

Idhāti imasmiṃ sakkapañhasutte. Vedanāvasena cettha arūpakammaṭṭhānakathane kāraṇaṃ heṭṭhā vuttanayameva. Yathāvuttesu ca tīsu kammaṭṭhānābhinivesesu vedanāvasena kammaṭṭhānābhiniveso sukaro vedanānaṃ vibhūtabhāvatoti dassetuṃ ‘‘phassavasena hī’’tiādi vuttaṃ. ‘‘Na pākaṭaṃ hotī’’ti idaṃ sakkapamukhānaṃ tesaṃ devānaṃ yathā vedanā vibhūtā hutvā upaṭṭhāti, na evaṃ itaradvayanti katvā vuttaṃ. Vedanāya eva ca nesaṃ vibhūtabhāvo vedanāmukhenevettha bhagavatā desanāya āraddhattā. ‘‘Vedanānaṃ uppattiyā pākaṭatāyā’’ti idaṃ sukhadukkhavedanānaṃ vasena vuttaṃ. Tāsañhi pavatti oḷārikā, na itarāya. Tadubhayaggahaṇamukhena vā gahetabbattā itarāyapi pavatti viññūnaṃ pākaṭā evāti sukhadukkhavedanānañhī’’ti visesaggahaṇaṃ daṭṭhabbaṃ. ‘‘Yadā sukhaṃ uppajjatī’’tiādi sukhavedanāya pākaṭabhāvavibhāvanaṃ, tayidaṃ asamāhitabhūmivasena veditabbaṃ. Tattha ‘‘sakalaṃ sarīraṃ kho bhante’’ntiādinā kāmaṃ pavattioḷārikatāya avūpasantasabhāvametaṃ sukhaṃ, sātalakkhaṇatāya pana sampayuttadhamme, nissayañca anuggaṇhantameva pavattatīti dasseti. ‘‘Yadā dukkhaṃ uppajjatī’’tiādīsu vuttavipariyāyena attho veditabbo.

Duddīpanāti ñāṇena dīpetuṃ asakkuṇeyyā, dubbiññeyyāti attho. Tenāha ‘‘andhakārā abhibhūtā’’ti. Andhakārāti andhakāragatasadisī, jānitukāme ca andhakārinī. Pubbāparaṃ samaṃ sukare supalakkhitamaggavasena pāsāṇatale migagatamaggo viya iṭṭhāniṭṭhārammaṇesu sukhadukkhānubhavanehi majjhattārammaṇesu anuminitabbatāya vuttaṃ ‘‘sā sukhadukkhānaṃ…pe… pākaṭā hotī’’ti. Tenāha ‘‘yathā’’tiādi. Nayato gaṇhantassāti etthāyaṃ nayo – yasmā iṭṭhāniṭṭhavisayāya ārammaṇūpaladdhiyā anubhavanato niṭṭhāmajjhattavisayā ca upaladdhi, tasmā na tāya niranubhavanāya bhavitabbaṃ, yaṃ tatthānubhavanaṃ, sā adukkhamasukhā. Tathā anupalabbhamānaṃ rūpādianubhuyyamānaṃ diṭṭhaṃ upalabbhati, yo pana majjhattārammaṇaṃ tabbisayassa viññāṇappavattiyaṃ, tasmā ananubhuyyamānena tena na bhavitabbaṃ. Sakkā hi vattuṃ anubhavamānā majjhattavisayupaladdhi upaladdhibhāvato. Iṭṭhāniṭṭhavisayupaladdhivisayaṃ pana niranubhavanaṃ taṃ anupaladdhisabhāvameva diṭṭhaṃ, taṃ yathārūpanti. Nivattetvāti nīharitvā, ‘‘somanassaṃpāha’’ntiādinā samānajātiyampi bhindanto aññehi arūpadhammehi vivecetvā asaṃsaṭṭhaṃ katvāti attho.

Ayañca rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā desanā tathāvinetabbapuggalāpekkhāya suttantaresupi (dī. ni. 2.373; ma. ni. 1.106, 390, 413, 450, 465, 467; ma. ni. 2.306, 209; 3.67, 342; saṃ. ni. 4.248) āgatā evāti dassento ‘‘na kevala’’ntiādimāha. Tattha mahāsatipaṭṭhāne (dī. ni. 2.273) tathā desanāya āgatabhāvo anantarameva āvi bhavissati, majjhimanikāye satipaṭṭhānadesanāpi (ma. ni. 1.106) tādisī eva. Cūḷataṇhāsaṅkhaye ‘‘evaṃ cetaṃ, devānaṃ inda, bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī’’tiādinā (ma. ni. 1.390) āgataṃ. Tena vuttaṃ ‘‘arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesī’’ti. Mahātaṇhāsaṅkhaye pana ‘‘so evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhatī’’tiādinā (ma. ni. 1.414) āgataṃ. Cūḷavedalle ‘‘kati panāyyevedanā’’tiādinā (ma. ni. 1.465) āgataṃ. Mahāvedalle ‘‘vedanāti, āvuso, vuccati, kittāvatā nu kho, āvuso, ‘vedanā’ti vuccatī’’tiādinā (ma. ni. 1.450) āgataṃ. Evaṃ raṭṭhapālasuttādīsupi (ma. ni. 2.305) vedanākammaṭṭhānassa āgataṭṭhānaṃ uddharitvā vattabbaṃ.

‘‘Paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā’’ti vuttaṃ, kathaṃ tamettha kathitanti āha ‘‘rūpakammaṭṭhāna’’ntiādi. Saṅkhittaṃ, kathaṃ saṅkhittaṃ? Vedanāya ārammaṇamattakaṃyeva, yebhuyyena vedanā rūpadhammārammaṇā pañcadvāravasena pavattanato. Tena cassā purimasiddhā eva ārammaṇanti vedanaṃ vadantena tassārammaṇadhammā atthato paṭhamataraṃ gahitā eva nāma hontīti imāya atthāpattiyā rūpakammaṭṭhānassevettha paṭhamaṃ gahitatā jotitā, na sarūpeneva gahitattā. Tenāha ‘‘tasmā pāḷiyaṃ nāruḷhaṃ bhavissatī’’ti.

360. Dvīhi koṭṭhāsehīti sevitabbāsevitabbabhāgehi. Evarūpanti yaṃ akusalānaṃ abhibuddhiyā, kusalānañca parihānāya saṃvattati, evarūpaṃ, taṃ pana kāmūpasañhitatāya ‘‘gehanissita’’nti vuccatīti āha ‘‘gehasitasomanassa’’nti. Iṭṭhānanti piyānaṃ. Kantānanti kamanīyānaṃ. Manāpānanti manavaḍḍhanakānaṃ. Tato eva mano ramentīti manoramānaṃ. Lokāmisapaṭisaṃyuttānanti taṇhāsannissitānaṃ kāmūpasañhitānaṃ. Paṭilābhato samanupassatoti ‘‘aho mayā imāni laddhānī’’ti yathāladdhāni rūpārammaṇādīni assādayato. Atītanti atikkantaṃ. Niruddhanti nirodhappattaṃ. Vipariṇatanti sabhāvavigamena vigataṃ. Samanussaratoti assādanavasena anucintayato. Gehasitanti kāmaguṇanissitaṃ. Kāmaguṇā hi kāmarāgassa gehasadisattā idha ‘‘geha’’nti adhippetā.

Evarūpanti yaṃ akusalānaṃ parihānāya, kusalānañca abhibuddhiyā saṃvattati, evarūpaṃ, taṃ pana pabbajjādivasena pavattiyā nekkhammūpasañhitanti āha ‘‘nekkhammasitaṃ somanassa’’nti. Idāni taṃ pāḷivaseneva dassetuṃ ‘‘tattha katamānī’’tiādi vuttaṃ. Tattha vipassanālakkhaṇe nekkhamme dassite itarāni tassa kāraṇato, phalato, atthato ca dassitāneva hontīti vipassanālakkhaṇameva taṃ dassento ‘‘rūpānantvevā’’tiādimāha. Vipariṇāmavirāganirodhanti jarāya vipariṇāmetabbatañceva jarāmaraṇehi palujjanaṃ nirujjhanañca viditvāti yojanā. Uppajjati somanassanti vipassanāya vīthipaṭipattiyā kamena uppannānaṃ pāmojjapītipassaddhīnaṃ upari anappakaṃ somanassaṃ uppajjati. Yaṃ sandhāya vuttaṃ –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammā dhammaṃ vipassato.

Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374) ca –

Nekkhammavasenāti pabbajjādivasena. ‘‘Vaṭṭadukkhato nittharissāmī’’ti pabbajituṃ bhikkhūnaṃ santikaṃ gacchantassa, pabbajantassa, catupārisuddhisīlaṃ anutiṭṭhantassa, taṃ sodhentassa, dhutaguṇe samādāya vattantassa, kasiṇaparikammādīni karontassa ca yā paṭipatti, sabbā sā idha ‘‘nekkhamma’’nti adhippetā. Yebhuyyena anussatiyā upacārajjhānaṃ niṭṭhātīti katvā ‘‘anussativasenā’’ti vatvā ‘‘paṭhamajjhānādivasenā’’ti vuttaṃ. Ettha ca yathā pabbajjā gharabandhanato nikkhamanaṭṭhena nekkhammaṃ, evaṃ vipassanādayopi taṃpaṭipakkhato. Tenāha –

‘‘Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;

Sabbepi kusalā dhammā, nekkhammanti pavuccare’’ti. (itivu. aṭṭha. 109);

Yaṃ ceti ettha ceti nipātamattaṃ somanassassa adhippetattā. Catukkanayavaseneva ca suttantesu jhānakathāti vuttaṃ ‘‘dutiyatatiyajjhānavasenā’’ti. Dvīsūti ‘‘savitakkaṃ savicāraṃ avitakkaṃ avicāra’’nti vuttesu dvīsu somanassesu.

Savitakkasavicāre somanasseti parittabhūmike, paṭhamajjhāne vā somanasse. Abhiniviṭṭhasomanassesūti vipassanaṃ paṭṭhapitasomanassesu. Pi-saddena sammaṭṭhasomanassesu pīti imamatthaṃ dasseti. Somanassavipassanātopīti savitakkasavicārasomanassapavattivipassanātopi. Avitakkaavicāra vipassanā paṇītatarā sammasitadhammavasenapi vipassanāya visesasiddhito, yato maggepi tathārūpā visesā ijjhanti. Ayaṃ panattho ‘‘ariyamagga bojjhaṅgādivisesaṃ vipassanāya ārammaṇabhūtā khandhā niyamentī’’ti evaṃ pavattena moravāpīvāsimahādattattheravādena dīpetabbo.

361. Gehasitadomanassaṃ nāma kāmaguṇānaṃ appaṭilābhanimittaṃ, vigatanimittañca uppajjanakadomanassaṃ. Appaṭilābhato samanupassatoti appaṭilābhena ‘‘ahameva na labhāmī’’ti paritassanato. Samanussaratoti ‘‘ahu vata me taṃ vata natthī’’tiādinā anussaraṇavasena cintayato. Tenāha ‘‘evaṃ chasu dvāresū’’tiādi.

Anuttaresu vimokkhesūti suññataphalādiariyaphalavimokkhesu. Pihanti apekkhaṃ, āsanti attho. Kathaṃ pana lokuttaradhamme ārabbha āsā uppajjatīti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘yaṃ ārammaṇakaraṇavasena tattha pihā pavattatī’’ti avisayattā, puggalassa ca anadhigatabhāvato. Anussavūpaladdhe pana anuttaravimokkhe uddissa pihaṃ upaṭṭhapento ‘‘tattha pihaṃ upaṭṭhapetī’’ti vutto. Tenāha ‘‘kudāssu nāmāha’’ntiādi. Chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvāti yojanā. ‘‘Iṭṭhārammaṇe’’ti ca iminā nayidaṃ domanassaṃ sabhāvato aniṭṭhadhammeyeva ārabbha uppajjanakaṃ, atha kho icchitālābhahetukaṃ icchābhighātavasena yattha katthaci ārammaṇe uppajjanakanti dasseti. Evaṃ ‘‘kudāssu nāmāha’’nti vuttākārena pihaṃ upaṭṭhapetvā evaṃ imampi pakkhaṃ…pe… nāsakkhinti anusocatoti yojanā. ‘‘Imasmiṃ pakkhe, imasmiṃ māse, imasmiṃ saṃvacchare pabbajituṃ nāladdhaṃ, kasiṇaparikammaṃ kātuṃ nāladdha’’ntiādivasena pavattiṃ sandhāya ‘‘nekkhammavasenā’’ti vuttaṃ. ‘‘Vipassanāvasenā’’tiādīsupi iminā nayena yojanā veditabbā.

Yato eva-kāro, tato aññattha niyamoti katvā ‘‘tasmimpi…pe… gehasitadomanassamevā’’ti vuttaṃ. Na hettha gehasitadomanassatā savitakkasavicāre niyatā, atha kho gehasitadomanasse savitakkasavicāratā niyatā paṭiyoginivattanatthattā eva-kārassa. ‘‘Gehasitadomanassaṃ savitakkasavicārameva, na avitakkaavicāra’’nti. Nekkhammasitadomanassaṃ pana siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Savitakkasavicārasseva kāraṇabhūtaṃ domanassaṃ savitakkasavicāradomanassaṃ. Kiṃ taṃ? Gehasitadomanassaṃ, yaṃ pana nekkhammādivasena uppannaṃ, taṃ avitakkaavicārassa kāraṇabhūtaṃ avitakkaavicāradomanassanti. Ayañca nayo pariyāyavasena vuttoti āha ‘‘nippariyāyena panā’’tiādi. Yadi evaṃ kasmā ‘‘yaṃ ce avitakkaṃ avicāra’’nti pāḷiyaṃ vuttanti āha ‘‘etassa panā’’tiādi. Maññanavasenāti parikappanavasena. Vuttaṃ pāḷiyaṃ.

Tatrāti tasmiṃ maññane. Ayaṃ idāni vuccamāno nayo. Domanassapaccayabhūteti domanassassa paccayabhūte. Upacārajjhānañhi paṭhamajjhānādīni vā pādakāni katvā maggaphalāni nibbattetukāmassa tesaṃ alābhe domanassassa uppajjane tāni tassa paccayā nāma honti iti te dhammā phalūpacārena ‘‘domanassa’’nti vuttā. Yo pana tathā uppannadomanasso dhuranikkhepaṃ akatvā anukkamena vipassanaṃ ussukkāpetvā maggaphaladhamme nibbatteti, te kāraṇūpacārena ‘‘domanassa’’nti vuttāti imamatthaṃ dassento ‘‘idha bhikkhū’’tiādimāha. Nanu etassa tadā domanassameva uppannaṃ, na domanassahetukā vipassanāmaggaphaladhammā uppannā, tattha kathaṃ domanassasamaññaṃ āropetvā voharatīti āha ‘‘aññesaṃ paṭipattidassanavasena domanassanti gahetvā’’tiādi. Savitakkasavicāradomanasseti savitakkasavicāranimitte domanasse. Tīhi māsehi nibbattetabbā temāsikā, taṃ temāsikaṃ. Imā ca temāsikādayo paṭipadā tathāpavattaukkaṭṭhamajjhimamudindriyavasena veditabbā, adhikamajjhimamudussāhavasena vā. Jaggatīti jāgarikaṃ anuyuñjati.

Mahāsivattheravatthuvaṇṇanā

Sahassadvisahassasaṅkhyattā mahāgaṇe.

Aṭṭhakathātherāti aṭṭhakathāya atthapaṭipucchanakatherā. Antarāmaggeti bhikkhaṃ gahetvā gāmato vihāraṃ paṭigamanamagge. Tayo…pe… gāhāpetvāti tīṇi cattāri uṇhāpanāni.

Kenaci papañcenāti kenaci sarīrakiccabhūtena papañcena. Saññaṃ akāsi rattiyaṃ pacchato gacchantaṃ asallakkhento.

Kasmā pana thero antevāsikānaṃ anārocetvāva gatoti āha ‘‘thero kirā’’tiādi. Arahattaṃ nāma kinti tadadhigamassa adukkarabhāvaṃ sandhāya vadati. Catūhi iriyāpathehīti catūhipi iriyāpathehi pavattamānassa, tasmā yāva arahattādhigamā sayanaṃ paṭikkhipāmīti adhippāyo.

‘‘Anucchavikaṃ nu kho te eta’’nti saṃvegajāto vīriyaṃ samuttejento arahattaṃ aggahesi ettakaṃ kālaṃ vipassanāya suciṇṇabhāvato ñāṇassa paripākaṃ gatattā.

Parimajjīti parimasi. Keci pana ‘‘parimajjīti parivattetvā therena dhoviyamānaṃ pariggahetvā dhovī’’ti atthaṃ vadanti.

Vipassanāya ārammaṇaṃ nāma upacārajjhānapaṭhamajjhānādi.

‘‘Savitakkasavicāradomanasse’’tiādīsu vattabbaṃ somanassesu vuttanayānusārena veditabbaṃ.

362. Evarūpāti yā akusalānaṃ abhibuddhiyā, kusalānaṃ parihānāya ca saṃvattati, evarūpā, sā pana kāmūpasañhitatāya ‘‘gehasitā’’ti vuccatīti āha ‘‘gehasitaupekkhā’’ti. ‘‘Bālassā’’tiādīsu bālakaradhammayogato bālassa attahitaparahitabyāmūḷhatāya mūḷhassa puthūnaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjanassa kilesodhīnaṃ maggodhīhi ajitattā anodhijinassa, odhijino vāyapekkhā, odhiso ca kilesānaṃ jitattā, tenassa sekkhabhāvaṃ paṭikkhipati. Sattamabhavādito uddhaṃ pavattanavipākassa ajitattā avipākajinassa, vipākajinā vā arahanto appaṭisandhikattā, tenassa asekkhattaṃ paṭikkhipati. Anekādīnave sabbesampi pāpadhammānaṃ mūlabhūte sammohe ādīnavānaṃ adassanasīlatāya anādīnavadassāvino. Āgamādhigamābhāvā assutavato. Ediso ekaṃsena andhaputhujjano nāma hotīti tassa andhaputhujjanabhāvaṃ dassetuṃ punapi ‘‘puthujjanassā’’ti vuttaṃ. Evarūpāti vuttappakārā sammohapubbikā. Rūpaṃ sā nātivattatīti rūpānaṃ samatikkamanāya kāraṇaṃ na hoti, rūpārammaṇe kilese nātikkamatīti adhippāyo. Aññāṇāvibhūtatāya ārammaṇe ajjhupekkhanavasena pavattamānā lobhasampayuttaupekkhā idhādhippetāti tassa lobhassa anucchavikameva ārammaṇaṃ dassento ‘‘iṭṭhārammaṇe’’ti āha. Anativattamānā anādīnavadassitāya. Tato eva assādānupassanato tattheva laggā. Abhisaṅgassa lobhassa vasena, dummocanīyatāya ca tena laggitā viya hutvā uppannā.

Evarūpāti yā akusalānaṃ pahānāya, kusalānañca abhibuddhiyā saṃvattati, evarūpā, sā pana pabbajjādivasena pavattiyā nekkhammūpasañhitāti āha ‘‘nekkhammasitā’’ti. Idāni taṃ pāḷivasena dassetuṃ ‘‘tattha katamā’’tiādi vuttaṃ, tassattho heṭṭhā vuttanayānusārena veditabbo. Rūpaṃ sā ativattatīti rūpasmiṃ sammadeva ādīnavadassanato. Rūpaniyātāti kilesehi anabhibhavanīyato. Iṭṭheti sabhāvato, saṅkappato ca iṭṭhe ārammaṇe. Arajjantassāti na rajjantassa rāgaṃ anuppādentassa. Aniṭṭhe adussantassāti ettha vuttanayena attho veditabbo. Samaṃ sammā yoniso na pekkhanaṃ asamapekkhanaṃ, taṃ pana iṭṭhāniṭṭhamajjhatte viya iṭṭhāniṭṭhesupi bālassa hotīti ‘‘iṭṭhāniṭṭhamajjhatte’’ti avatvā ‘‘asamapekkhanena asammuyhantassā’’ti vuttaṃ, tividhepi ārammaṇe asamapekkhanavasena muyhantassāti attho. Vipassanāñāṇasampayuttā upekkhā. Nekkhammasitā upekkhā vedanāsabhāgāti udāsinākārena pavattiyā, upekkhā vedanāya ca sabhāgā. Ettha upekkhā vāti ettha etasmiṃ upekkhāniddese ‘‘upekkhā’’ti gahitā eva. Tasmāti tatramajjhattupekkhāyapi idha upekkhāggahaṇena gahitattā. Tañhi sandhāya ‘‘paṭhamadutiyatatiyacatutthajjhānavasena uppajjanakaupekkhā’’ti vuttaṃ.

Tāyapi nekkhammasitaupekkhāyāti niddhāraṇe bhummaṃ. ‘‘Yaṃ nekkhammavasenā’’tiādi heṭṭhā vuttanayattā uttā natthameva.

363. Yadi sakkassa tadā sotāpattiphalapattiyāva upanissayo, atha kasmā bhagavā yāva arahattaṃ desanaṃ vaḍḍhesīti āha ‘‘buddhānañhī’’tiādi. Taruṇasakkoti abhinavo adhunā pātubhūto sakko. Sampati pātubhāvañhi sandhāya ‘‘taruṇasakko’’ti vuttaṃ, na tassa kumāratā, vuddhatā vā atthi. Gatāgataṭṭhānanti gamanāgamanakāraṇaṃ. Na paññāyati na upalabbhati. Gabbhaseyyakānañhi cavantānaṃ kammajarūpaṃ vigacchati anudeva cittajaṃ, āhārajañca paccayābhāvato, utujaṃ pana sucirampi kālaṃ paveṇiṃ ghaṭṭentaṃ bhassantaṃ vā sosantaṃ vā kilesantaṃ vā viṭṭhataṃ vā hoti, na evaṃ devānaṃ. Tesañhi opapātikattā kammajarūpe antaradhāyante sesatisantatirūpampi tena saddhiṃ antaradhāyati. Tenāha ‘‘dīpasikhāgamanaṃ viya hotī’’ti. Sesadevatā na jāniṃsu punapi sakkattabhāvena tasmiṃyeva ṭhāne nibbattattā. Tīsu ṭhānesūti somanassadomanassaupekkhāvissajjanāvasānaṭṭhānesu. Nibbattitaphalamevāti sappimhā sappimaṇḍo viya āgamanīyapaṭipadāya nibbattitaphalabhūtaṃ lokuttaramaggaphalameva kathitaṃ. Sakuṇikāya viya kiñci gayhūpagaṃ uppatitvā uḍḍetvā ullaṅghitvā. Assāti maggaphalasaññitassa ariyassa dhammassa.

Pātimokkhasaṃvaravaṇṇanā

364. Pātimokkhasaṃvarāyāti pātimokkhabhūtasīlasaṃvarāyāti ayamettha atthoti āha ‘‘uttamajeṭṭhakasīlasaṃvarāyā’’ti. ‘‘Pātimokkhasīlañhi sabbasīlato jeṭṭhakasīla’’nti dīghavāpīvihāravāsi sumatthero vadati, antevāsiko panassa tepiṭakacūḷanāgatthero ‘‘pātimokkhasaṃvaro eva sīlaṃ, itarāni pana ‘sīlanti vuttaṭṭhānaṃ nāma atthī’ti ananujānanto indriyasaṃvaro nāma chadvārarakkhāmattakaṃ, ājīvapārisuddhi dhammena samena paccayuppādanamattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye ‘ida mattha’nti paccavekkhitvā paribhuñjanamattakaṃ, nippariyāyena pātimokkhasaṃvarova sīlaṃ. Tathā hi yassa so bhinno, so itarāni rakkhituṃ abhabbattā asīlo hoti. Yassa pana sabbaso arogo sesānaṃ rakkhituṃ bhabbattā sampannasīlo’’ti vadati, tasmā itaresaṃ tassa parivārabhāvato, sabbaso ekadesena ca tadantogadhabhāvato tadeva padhānasīlaṃ nāmāti āha ‘‘uttamajeṭṭhakasīlasaṃvarāyā’’ti. Tattha yathā heṭṭhā papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ pucchitena bhagavatā papañcasaññānaṃ, paṭipadāya ca mūlabhūtaṃ vedanaṃ vibhajitvā paṭipadā desitā sakkassa ajjhāsayavasena saṃkilesadhammappahānamukhena vodānadhammapāripūrīti, evaṃ tassā eva paṭipadāya mūlabhūtampi sīlasaṃvaraṃ pucchitena bhagavatā yato so visujjhati, yathā ca visujjhati, tadubhayaṃ sakkassa ajjhāsayavasena vibhajitvā dassetuṃ ‘‘kāyasamācārampī’’tiādi vuttaṃ saṃkilesadhammappahānamukhena vodānadhammapāripūrīti katvā. Sīlakathāyaṃ asevitabbakāyasamācārādikathane kāraṇaṃ vuttameva, tasmā kammapathavasenāti kusalākusalakammapathavasena.

Kammapathavasenāti ca kammapathavicāravasena. Kammapathabhāvaṃ apattānampi hi kāyaduccaritādīnaṃ asevitabbakādīnaṃ asevitabbakāyasamācārādibhāvo idha vuccatīti. Paṇṇattivasenāti sikkhāpadapaṇṇattivasena. Yato yato hi yā yā veramaṇī, tadubhayepi vibhāvento paṇṇattivasena katheti nāma. Tenāha ‘‘kāyadvāre’’tiādi. Sikkhāpadaṃ vītikkamati etenāti sikkhāpadavītikkamo, sikkhāpadassa vītikkamanākārena pavatto akusaladhammo yaṃ, tassa asevitabbakāyasamācārāditā. Vītikkamapaṭipakkho avītikkamo, na vītikkamati etenāti avītikkamo, sīlaṃ.

Micchā sammā ca pariyesati etāyāti pariyesanā, ājīvo, atthato paccayagavesanabyāpāro kāyavacīdvāriko. Yadi evaṃ kasmā visuṃ gahaṇanti āha ‘‘yasmā’’tiādi. Ariyā niddosā pariyesanā gavesanāti ariyapariyesanā, ariyehi sādhūhi pariyesitabbātipi ariyapariyesanāti. Vuttavipariyāyato anariyapariyesanā veditabbā.

Jātidhammoti jāyanasabhāvo jāyanapakatiko. Jarādhammoti jīraṇasabhāvo. Byādhidhammoti byādhisabhāvo. Maraṇadhammoti mīyanasabhāvo. Sokadhammoti socanakasabhāvo. Saṃkilesadhammoti saṃkilissanasabhāvo.

Puttabhariyanti puttā ca bhariyā ca. Esa nayo sabbattha. Dvandekattavasena tesaṃ niddeso. Jātarūparajatanti ettha pana yato vikāraṃ anāpajjitvā sabbaṃ jātarūpameva hotīti jātarūpaṃ nāma suvaṇṇaṃ. Dhavalasabhāvatāya rajatīti rajataṃ, rūpiyaṃ. Idha pana suvaṇṇaṃ ṭhapetvā yaṃ kiñci upabhogaparibhogārahaṃ ‘‘rajata’’ntveva gahitaṃ vohārūpagamāsakādi. Jātidhammā hete, bhikkhave, upadhayoti ete kāmaguṇūpadhayo nāma honti, te sabbepi jātidhammāti dasseti.

Byādhidhammavārādīsu jātarūparajataṃ na gahitaṃ. Na hetassa sīsarogādayo byādhayo nāma santi, na sattānaṃ viya cutisaṅkhātaṃ maraṇaṃ, na soke uppajjati, cutisaṅkhātaṃ maraṇanti ca ekabhavapariyāpannakhandhanirodho, so tassa natthi, khaṇikanirodho pana khaṇe khaṇe labbhateva. Rāgādīhi pana saṃkilesehi saṃkilissatīti saṃkilesadhammavāre gahitaṃ jātarūpaṃ, tathā utusamuṭṭhānattā jātidhammavāre, malaṃ gahetvā jīraṇato jarādhammavāre ca. Ariyehi na araṇīyā, pariyesanātipi anariyapariyesanā.

Idāni anesanāvasenāpi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Iminā nayena sukkapakkhepi attho veditabbo.

Sambhārapariyesanaṃ paharaṇavisādigavesanaṃ, payogavasena payogakaraṇaṃ tajjāvāyāmajananaṃ tādisaṃ upakkamanibbattanaṃ, pāṇātipātādiatthaṃ gamanaṃ, paccekaṃ kāla-saddo yojetabbo ‘‘sambhārapariyesanakālato paṭṭhāya, payogakaraṇakālato paṭṭhāya, gamanakālato paṭṭhāyā’’ti. Itaroti ‘‘sevitabbo’’ti vuttakāyasamācārādiko. Cittampi uppādetabbaṃ. Tathā uppāditacitto hi sati paccayasamavāye tādisaṃ payogaṃ parakkamaṃ karonto paṭipattiyā matthakaṃ gaṇhāti. Tenāha ‘‘cittuppādampi kho ahaṃ, bhikkhave, kusalesu dhammesu bahupakāraṃ vadāmī’’ti (ma. ni. 1.84).

Idāni taṃ matthakappattaṃ asevitabbaṃ, sevitabbañca dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Saṅghabhedādīnanti ādi-saddena lohituppādanādiṃ saṅgaṇhāti. Buddharatanasaṅgharatanupaṭṭhāneheva dhammaratanupaṭṭhānasiddhīti āha ‘‘divasassa dvattikkhattuṃ tiṇṇaṃ ratanānaṃ upaṭṭhānagamanādivasenā’’ti. Dhanuggahapesanaṃ dhanuggahapurisānaṃ uyyojanaṃ. Ādi-saddena pañcavarayācanādiṃ saṅgaṇhāti. ‘‘Ajātasattuṃ pasādetvā lābhuppādavasena parihīnalābhasakkārassa kulesu viññāpana’’nti evamādiṃ anariyapariyesanaṃ pariyesantānaṃ.

Pāripūriyāti pāripūriatthaṃ. Aggamaggaphalavaseneva hi sevitabbānaṃ pāripūrīti tadatthaṃ sabbā pubbabhāgapaṭipadā, pātimokkhasaṃvaropi aggamaggeneva paripuṇṇo hotīti tadatthaṃ pubbabhāgapaṭipadaṃ vatvā nigamento ‘‘pātimokkho…pe… hotī’’ti āha.

Indriyasaṃvaravaṇṇanā

365. Indriyānaṃ pidhānāyāti indriyānaṃ pidahanatthāya. Indriyāni ca cakkhādīni dvārāni, tesaṃ pidhānaṃ saṃvaraṇaṃ akusaluppattito gopanāti āha ‘‘guttadvāratāyā’’ti. Asevitabbarūpādivasena indriyesu aguttadvāratā asaṃvaro, saṃkilesadhammavippahānavasena vodānadhammapārisuddhīti. Kāmaṃ pāḷiyaṃ asevitabbampi rūpādi dassitaṃ, sakkena pana indriyasaṃvarāya paṭipatti pucchitāti tameva nivattetvā dassetuṃ aṭṭhakathāyaṃvuttaṃ ‘‘cakkhuviññeyyaṃ rūpampītiādi sevitabbarūpādivasena indriyasaṃvaradassanatthaṃ vutta’’nti. ‘‘Tuṇhī ahosī’’ti vatvā tuṇhībhāvassa kāraṇaṃ byatirekamukhena vibhāvetuṃ ‘‘kathetukāmopī’’tiādi vuttaṃ. Ayanti sakko devānaṃ indo.

Rūpanti rūpāyatanaṃ, tassa asevanaṃ nāma adassanaṃ evāti āha ‘‘na sevitabbaṃ na daṭṭhabba’’nti. Yaṃ pana sattasantānagataṃ rūpaṃ passato paṭikūlamanasikāravasena, asubhasaññā vā saṇṭhāti dassanānuttariyavasena. Atha vā kammaphalasaddahanavasena pasādo vā uppajjati. Hutvā abhāvākārasallakkhaṇena aniccasaññāpaṭilābho vā hoti.

Pariyāyakkharaṇato akkharaṃ, vaṇṇo, so eva nirantaruppattiyā samuddito padavākyasaññito, adhippetamatthaṃ byañjetīti byañjanaṃ, tayidaṃ kābyanāṭakādigatavevacanavasena, uccāraṇavasena ca vicittasannivesatāya tathāpavattavikappanavasena cittavicittabhāvena upatiṭṭhanakaṃ sandhāyāha ‘‘yaṃ cittakkharaṃ cittabyañjanampi saddaṃ suṇato rāgādayo uppajjantī’’ti. Atthanissitanti samparāyikatthanissitaṃ. Dhammanissitanti vivaṭṭadhammanissitaṃ, lokuttararatanattayadhammanissitaṃ vā. Pasādoti ratanattayasaddhā, kammaphalasaddhāpi. Nibbidā vāti aniccasaññādivasena vaṭṭato ukkaṇṭhā vā.

Gandharasāviparodhādivasena seviyamānaṃ ayoniso paṭipannattā asevitabbaṃ nāma. Yoniso paccavekkhitvā seviyamānaṃ sampajaññavasena gahaṇato sevitabbaṃ nāma. Tena vuttaṃ ‘‘yaṃ gandhaṃ ghāyato’’tiādi.

Yaṃ pana phusatoti yaṃ pana sevitabbaṃ phoṭṭhabbaṃ anipphannasseva phusato. Āsavakkhayo ceva hoti jāgariyānuyogassa matthakappattito. Vīriyañca supaggahitaṃ hoti catutthassa ariyavaṃsassa ukkaṃsanato. Pacchimā ca…pe… anuggahitā hoti sammāpaṭipattiyaṃ niyojanato.

Ye manoviññeyye dhamme iṭṭhādibhede samannāharantassa āvajjantassa āpāthaṃ āgacchanti. ‘‘Manoviññeyyā dhammā’’ti vibhatti vipariṇāmetabbā, mettādivasena samannāharantassa ye manoviññeyyā dhammā āpāthaṃ āgacchanti, evarūpā sevitabbāti yojanā. Ādi-saddena karuṇādīnañceva aniccādīnañca saṅgaho daṭṭhabbo. Tiṇṇaṃ therānaṃ dhammāti idāni vuccamānapaṭipattīnaṃ tiṇṇaṃ therānaṃ manoviññeyyā dhammā. Bahi dhāvituṃ na adāsinti antopariveṇaṃ āgatameva rūpādiṃ ārabbha imasmiṃ temāse kammaṭṭhānavinimuttaṃ cittaṃ kadāci uppannapubbaṃ, antopariveṇe ca visabhāgarūpādīnaṃ asambhavo eva, tasmā visaṭavitakkavasena cittaṃ bahi dhāvituṃ na adāsinti dasseti. Nivāsagehato nivāsanagabbhato. Niyakajjhattakhandhapañcakato vipassanāgocarato. Thero kira sabbampi attanā kātabbakiriyaṃ kammaṭṭhānasīseneva paṭipajjati.

366. Asammohasampajaññavasena advejjhābhāvato eko anto etassāti ekanto, ekanto vādo etesanti ekantavādā. Tenāha ‘‘ekaṃyeva vadantī’’ti, abhinnavādāti attho. Ekācārāti samānācārā. Ekaladdhikāti samānaladdhikā. Ekapariyosānāti samānaniṭṭhānā.

Iti sakko pubbe attanā sutaṃ puthusamaṇabrāhmaṇānaṃ nānāvādā cāraladdhiniṭṭhānaṃ idāni saccapaṭivedhena asārato ñatvā ṭhito, tassa kāraṇaṃ ñātukāmo tameva tāva byatirekamukhena pucchati ‘‘sabbeva dhammā nu kho’’tiādinā.

Dhātūti ajjhāsayadhātu uttarapadalopena vuttā, ajjhāsayadhātūti ca atthato ajjhāsayo evāti āha ‘‘anekajjhāsayo nānajjhāsayo’’ti. ‘‘Ekasmiṃ gantukāme eko ṭhātukāmo hotī’’ti idaṃ nidassanavasena vuttaṃ iriyāpathepi nāma sattā ekajjhāsayā dullabhā, pageva laddhīsūti dassanatthaṃ. Yaṃ yadeva ajjhāsayanti yaṃ yameva sassatādiajjhāsayaṃ. Abhinivisantīti taṃ taṃ laddhiṃ diṭṭhābhinivesavasena abhimukhā hutvā duppaṭinissaggibhāvena nivisanti, ādānaggāhaṃ gaṇhanti. Thāmena ca parāmāsena cāti diṭṭhithāmena ca diṭṭhiparāmāsena ca. Suṭṭhu gaṇhitvāti ativiya daḷhaggāhaṃ gaṇhitvā. Voharantīti yathābhiniviṭṭhaṃ diṭṭhivādaṃ paññāpenti pare hi gāhenti patiṭṭhapenti. Tenāha ‘‘kathenti dīpenti kittentī’’ti, ugghosentīti attho.

Antaṃ atītā accantā, accantā niṭṭhā etesanti accantaniṭṭhā. Sabbesanti sabbesaṃ samaṇabrāhmaṇānaṃ. Yogakkhemotipi nibbānaṃ catūhipi yogehi anuppaduṭṭhattā. ‘‘Accantayogakkhemā’’ti vattabbe i-kārena niddesena ‘‘accantayogakkhemī’’ti vuttaṃ, accantayogakkhemo vā etesaṃ atthīti accantayogakkhemīti. Caranti upagacchanti, adhigacchantīti attho. Pariyassati parikkhissati vaṭṭadukkhantaṃ āgammāti pariyosānantipi nibbānassa nāmaṃ.

Saṅkhiṇātīti samucchindanena khepeti. Vināsetīti tato eva sabbaso adassanaṃ pāpeti. Vimuttāti vaṭṭadukkhato accantaniggamena visesena muttā.

‘‘Issāmacchariyaṃ eko pañho’’ti kasmā vuttaṃ, nanu issāmacchariyaṃ vissajjananti? Saccametaṃ, yo pana ñātuṃ icchito attho, so pañho. So eva ca vissajjīyatīti nāyaṃ doso, aññathā ambaṃ puṭṭhassa labujaṃ byākaraṇaṃ viya siyā, evaṃ pañhasīsena pañhabyākaraṇaṃ vadati. Tathā hi ‘‘piyāppiya’’ntiādinā vissajjanapadāneva gahitāni, ‘‘piyāppiyaṃ eko’’tiādīsupi eseva nayo. Papañcasaññāti saññāsīsena papañcā eva vuttāti āha ‘‘papañco eko’’ti. Ettha ca yathā pātimokkhasaṃvarapucchā kāyasamācārādivibhāgena vissajjitattā tayo pañhā jātā, evaṃ indriyasaṃvarapucchā rūpādivibhāgena vissajjitattā cha pañhā siyuṃ. Tathā sati ekūnavīsati pucchā siyuṃ, atha indriyasaṃvaratāsāmaññena ekova pañho kato, evaṃ sati pātimokkhasaṃvarapucchābhāvasāmaññena tepi tayo ekova pañhoti sabbeva dvādaseva pañhā bhaveyyunti? Nayidamevaṃ. Yasmā kāyasamācārādīsu vibhajja vuccamānesu mahāvisayatāya aparimāṇo vibhāgo sambhavati vissajjetuṃ. Sakalampi vinayapiṭakaṃ tassa niddeso. Rūpādīsu pana vibhajja vuccamānesu appavisayatāya na tādiso vibhāgo sambhavati vissajjetuṃ. Iti mahāvisayatāya pātimokkhasaṃvarapucchā tayo pañhā katā, indriyasaṃvarapucchā pana appavisayatāya ekova pañho kato. Tena vuttaṃ ‘‘cuddasa mahāpañhā’’ti.

367. Calanaṭṭhenāti kampanaṭṭhena. Taṇhā hi kāmarāgarūparāgaarūparāgādivasena pavattiyā anavaṭṭhitatāya sayampi calati, yattha uppannā, tampi santānaṃ bhavādīsu parikaḍḍhanena cāleti, tasmā calanaṭṭhena taṇhā ejā nāma. Pīḷanaṭṭhenāti vibādhanaṭṭhena tassa tassa dukkhassa hetubhāvena. Padussanaṭṭhenāti adhammarāgādibhāvena, sammukhaparaṃmukhena, kilesāsucipaggharaṇena ca pakārato dussanaṭṭhena gaṇḍo. Anuppaviṭṭhaṭṭhenāti āsayassa dunnīharaṇīyabhāvena anuppavisanaṭṭhena. Kaḍḍhati attano ca ruciyā upaneti. Uccāvacanti paṇītabhāvaṃ, nihīnabhāvañca. Yesu samaṇabrāhmaṇesu. ‘‘Yesāha’’ntipi pāḷi, tassā keci ‘‘yesaṃ aha’’nti atthaṃ vadanti. Evanti sutānurūpaṃ, uggahānurūpañca. ‘‘Ahaṃ kho pana bhante aññesaṃ samaṇabrāhmaṇānaṃ dhammācariyo hontopi bhagavato sāvako…pe… sambodhiparāyaṇo’’ti evaṃ attano sotāpannabhāvaṃ jānāpeti.

Somanassapaṭilābhakathāvaṇṇanā

368. Samāpannoti samogāḷho pavattasampahāro viyātibyūḷho. Jiniṃsūti yathā asurā puna sīsaṃ ukkhipituṃ nāsakkhiṃsu, evaṃ devā vijiniṃsuyevāti dassento āha ‘‘devā puna apaccāgamanāya asure jiniṃsū’’ti. Tādiso hissa jayo sātisayaṃ vedapaṭilābhāya ahosi. Duvidhampi ojanti dibbaṃ, asuraṃ cāti dvippakārampi ojaṃ. Devāyeva paribhuñjissanti asurānaṃ pavesābhāvato. Daṇḍassa avacaraṇaṃ āvaraṇaṃ daṇḍāvacaro, saha daṇḍāvacarenāti sadaṇḍāvacaro, daṇḍena paharitvā vā āvaritvā vā sādhetabbanti attho.

369. Imasmiṃyeva okāseti imissameva indasālaguhāyaṃ. Devabhūtassa meti pubbepi devabhūtassa sakkasseva me bhūtassa. Satoti idānipi sakkasseva sato punarāyu ca me laddho.

Diviyā kāyāti dibbā, khandhapañcakasaṅkhātā kāyāti āha ‘‘dibbā attabhāvā’’ti. ‘‘Amūḷho gabbhaṃ essāmī’’ti iminā ariyasāvakānaṃ andhaputhujjanānaṃ viya sammohamaraṇaṃ, asampajānagabbhokkamanañca natthi, atha kho asammohamaraṇañceva sampajānagabbhokkamanañca hotīti dasseti. Ariyasāvakā niyatagatikattā sugatīsu eva uppajjanti, tatthāpi manussesu uppajjantā uḷāresu eva kulesu paṭisandhiṃ gaṇhissanti, sakkassāpi tādiso ajjhāsayo. Tena vuttaṃ pāḷiyaṃ ‘‘yattha me ramatī mano’’ti, taṃ sandhāyāha ‘‘yattha me’’tiādi. Sakko pana attano dibbānubhāvenāpi tādisaṃ jānituṃ sakkotiyeva.

Kāraṇenāti yuttena ariyasāvakabhāvassa anucchavikena. Tenāha ‘‘samenā’’ti.

Sakadāgāmimaggaṃ sandhāya vadati chaṭṭhe atthavase anāgāmimaggassa vakkhamānattā. Ājānitukāmoti appattaṃ visesaṃ paṭivijjhitukāmo. Manussaloke anto bhavissati puna mānussūpapattiyā abhāvato.

Punadevāti manussesu uppanno tato cavitvā punadeva. Imasmiṃ tāvatiṃsadevalokasmiṃ. Uttamo, kīdisoti āha ‘‘sakko’’tiādi.

Antime bhaveti mama sabbabhavesu antime sabbapariyosāne bhave. ‘‘Āyunā’’ti iminā ca taṃsahabhāvino sabbepi vaṇṇādike saṅgaṇhāti. ‘‘Paññāyā’’ti ca iminā sabbepi saddhāsativīriyādike. Tasmiṃ attabhāveti tasmiṃ sabbantime sakkattabhāve. Akaniṭṭhagāmī hutvāti antarāyaparinibbāyiādibhāvaṃ anupagantvā ekaṃsato uddhaṃsoto akaniṭṭhagāmī eva hutvā. Tato eva anukkamena avihādīsu nibbattanto. Evamāhāti ‘‘so nivāso bhavissatī’’ti evamāha. ‘‘Avihādīsu…pe… nibbattissatī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘esa kirā’’tiādi vuttaṃ. Ayañca nayo na kevalaṃ sakkasseva, atha kho mahāseṭṭhimahāupāsikānampi hotiyevāti dassento ‘‘sakko devarājā’’tiādimāha.

370. Bhavasampattinibbānasampattīnaṃ vasena aparipuṇṇajjhāsayatāya aniṭṭhitamanoratho taṃ taṃ pattukāmoyeva hutvā ṭhito. Ye ca samaṇeti ye ca pabbajite. Pavivittavihārinoti ‘‘anekavivekattayaṃ paribrūhetvā viharantī’’ti maññāmi.

Sampādanāti maggassa upasampādanaṃ tassa sampāpanaṃ sammadeva pāpanaṃ. Virādhanāti anārādhanā anupāyapaṭipatti. Na sambhontīti anabhisambhuṇanti. Yathāpucchite atthe anabhisambhuṇanaṃ nāma sammā kathetuṃ asamatthatā evāti āha ‘‘sampādetvā kathetuṃ na sakkontī’’ti.

Tasmāti yasmā ādiccena samānagottatāya. Tenevāha ‘‘ādicca nāma gottenā’’ti, tasmā. Ādicco bandhu etassāti ādiccabandhu, atha vā ādiccassa bandhūti ādiccabandhu, bhagavā, taṃ ādiccabandhunaṃ. Ādicco hi sotāpannatāya bhagavato orasaputto. Tenevāha –

‘‘Yo andhakāre tamasi pabhaṅkaro,

Verocano maṇḍalī uggatejo;

Mā rāhu gilī caraṃ antalikkhe,

Pajaṃ mamaṃ rāhu pamuñca sūriya’’nti. (saṃ. ni. 1.91);

Sāmanti sāmaṃpayogaṃ, satthu pana sāvakassa sāmaṃpayogo nāma sanipāto evāti āha ‘‘namakkāraṃ karomā’’ti.

371. Parāmasitvāti ‘‘imāya nāma pathaviyaṃ nisinnena mayā ayaṃ acchariyadhammo adhigato’’ti somanassajāto, ‘‘imāya nāma pathaviyaṃ evaṃ acchariyabbhutaṃ buddharatanaṃ uppanna’’nti acchariyabbhutacittajāto ca pathaviṃ parāmasitvā. Patthitapañhāti dīgharattānusayitasaṃsayasamugghātatthaṃ ‘‘kadā nu kho bhagavantaṃ pucchituṃ labhāmī’’ti evaṃ abhipatthitapañhā. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyamevāti.

Sakkapañhasuttavaṇṇanāya līnatthappakāsanā.

9. Mahāsatipaṭṭhānasuttavaṇṇanā

Uddesavārakathāvaṇṇanā

373. ‘‘Kasmā bhagavā idaṃ suttamabhāsī’’ti asādhāraṇaṃ samuṭṭhānaṃ pucchati, sādhāraṇaṃ pana ‘‘pākaṭa’’nti anāmasitvā ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Samuṭṭhānanti hi desanānidānaṃ, taṃ sādhāraṇāsādhāraṇabhedato duvidhaṃ, sādhāraṇampi ajjhattikabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ ajjhattikaṃ samuṭṭhānaṃ nāma bhagavato mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi. Yathāha ‘‘sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi. (Dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.172; mahāva. 9) bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ nāma dasasahassamahābrahmaparivārassa sahampatimahābrahmuno ajjhesanaṃ. Tathā cāha ‘‘brahmuno ca ajjhesanaṃ viditvā’’ti. (Dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.179; mahāva. 9) tadajjhesanuttarakālañhi dhammapaccavekkhaṇājanitaṃ appossukkataṃ paṭipassambhetvā bhagavā dhammaṃ desetuṃ ussāhajāto ahosi. Yathā ca mahākaruṇā, evaṃ dasabalañāṇādayo ca desanāya ajjhattasamuṭṭhānabhāve vattabbā. Sabbañhi ñeyyadhammaṃ, tesaṃ desetabbappakāraṃ, sattānañca āsayānusayādiṃ yāthāvato jānitvā bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Asādhāraṇampi ajjhattikabāhirabhedato duvidhameva. Tattha ajjhattikaṃ yāya mahākaruṇāya, yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ, bāhiraṃ pana dassetuṃ ‘‘kururaṭṭhavāsīna’’ntiādimāha. Tena vuttaṃ ‘‘asādhāraṇaṃ samuṭṭhānaṃ pucchatī’’ti, tena ‘‘attajjhāsayādīsu catūsu suttanikkhepesu kataroya’’nti suttanikkhepo pucchito hotīti itaro ‘‘kururaṭṭhavāsīna’’ntiādinā ‘‘parajjhāsayoyaṃ suttanikkhepo’’ti dasseti.

Kururaṭṭhaṃ kira tadā taṃnivāsisattānaṃ yonisomanasikāravantatādinā yebhuyyena suppaṭipannatāya, pubbe ca katapuññatābalena tadā utuādisampattiyuttameva ahosi. Tena vuttaṃ ‘‘utupaccayādisampannattā’’ti. Ādi-saddena bhojanādisampattiṃ saṅgaṇhāti. Keci pana ‘‘pubbe pavattakuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hontaṃ bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ taṃ raṭṭhaṃ ahosī’’ti vadanti. Cittasarīrakallatāyāti cittassa, sarīrassa ca arogatāya. Anuggahitapaññābalāti laddhūpakārañāṇānubhāvā, anu anu vā āciṇṇapaññātejā. Ekavīsatiyā ṭhānesuti kāyānupassanāvasena cuddasasu ṭhānesu, vedanānupassanāvasena ekasmiṃ ṭhāne, tathā cittānupassanāvasena, dhammānupassanāvasena pañcasu ṭhānesūti evaṃ ekavīsatiyā ṭhānesu. Kammaṭṭhānaṃ arahatte pakkhipitvāti catusaccakammaṭṭhānaṃ yathā arahattaṃ pāpeti, evaṃ desanāvasena arahatte pakkhipitvā. Suvaṇṇacaṅkoṭakasuvaṇṇamañjūsāsu pakkhittāni sumanacampakādinānāpupphāni, maṇimuttādisattaratanāni ca yathā bhājanasampattiyā savisesaṃ sobhanti, kiccakarāni ca honti manuññabhāvato, evaṃ sīladassanādisampattiyā bhājanavisesabhūtāya kururaṭṭhavāsiparisāya desitā bhagavato ayaṃ desanā bhiyyoso mattāya sobhati, kiccakārī ca hotīti imamatthaṃ dasseti ‘‘yathā hi puriso’’tiādinā. Etthāti kururaṭṭhe.

Pakatiyāti sarasatopi, imissā satipaṭṭhānasuttadesanāya pubbepīti adhippāyo. Anuyuttā viharanti satthu desanānusārato bhāvanānuyogaṃ.

Vissaṭṭhaattabhāvenāti aniccādivasena kismiñci yonisomanasikāre cittaṃ aniyojetvā rūpādiārammaṇe abhirativasena vissaṭṭhacittena bhavituṃ na vaṭṭati, pamādavihāraṃ pahāya appamattena bhavitabbanti adhippāyo.

Ekāyanoti ettha ayana-saddo maggapariyāyo. Na kevalaṃ ayanameva, atha kho aññepi bahū maggapariyāyāti paduddhāraṃ karonto ‘‘maggassa hī’’ti ādiṃ vatvā yadi maggapariyāyo ayana-saddo, kasmā puna ‘‘maggo’’ti vuttanti codanaṃ sandhāyāha ‘‘tasmā’’tiādi. Tattha ekamaggoti eko eva maggo. Na hi nibbānagāmimaggo añño atthīti. Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññe ca bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā, uddese pana satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. ‘‘Na dvidhāpathabhūto’’ti iminā imassa maggassa anekamaggabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Ekenāti asahāyena. Asahāyatā ca duvidhā attadutiyatābhāvena vā, yā ‘‘vūpakaṭṭhakāyatā’’ti vuccati, taṇhādutiyatābhāvena vā, yā ‘‘pavivittacittatā’’ti vuccati. Tenāha ‘‘vūpakaṭṭhena pavivittacittenā’’ti. Seṭṭhopi loke ‘‘eko’’ti vuccati ‘‘yāva pare ekāhaṃ vo karomī’’tiādīsūti āha ‘‘ekassāti seṭṭhassā’’ti. Yadi saṃsārato nissaraṇaṭṭho ayanaṭṭho, aññesampi upanissayasampannānaṃ sādhāraṇato, kathaṃ bhagavatoti āha ‘‘kiñcāpī’’tiādi. Imasmiṃ khoti ettha kho-saddo avadhāraṇe, tasmā imasmiṃ yevāti attho. Desanābhedoyeva heso, yadidaṃ ‘‘maggo’’ti vā ‘‘ayano’’ti vā. Ayana-saddo vā kammakaraṇādivibhāgo. Tenāha ‘‘atthato pana eko vā’’ti.

Nānāmukhabhāvanānayappavattoti kāyānupassanādimukhena tatthāpi ānāpānādimukhena bhāvanānayena pavatto. Ekāyananti ekagāminaṃ, nibbānagāminanti attho. Nibbānañhi adutiyabhāvato, seṭṭhabhāvato ca ‘‘eka’’nti vuccati. Yathāha ‘‘ekañhi saccaṃ na dutīyamatthī’’ti (su. ni. 890). ‘‘Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggaṃ akkhāyatī’’ti. (A. ni. 4.34; itivu. 90) khayo eva antoti khayanto, jātiyā khayantaṃ diṭṭhavāti jātikhayantadassī. Avibhāgena sabbepi satte hitena anukampatīti hitānukampī. Atariṃsūti tariṃsu. Pubbeti purimakā buddhā, pubbe vā atītakāle.

Tanti tesaṃ vacanaṃ, taṃ vā kiriyāvuttivācakattaṃ na yujjati. Na hi saṅkheyyappadhānatāya sattavācino ekasaddassa kiriyāvuttivācakatā atthi. ‘‘Sakimpi uddhaṃ gaccheyyā’’tiādīsu (a. ni. 7.72) viya sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Evamatthaṃ yojetvāti ‘‘ekaṃ ayanaṃ assā’’ti evaṃ samāsapadatthaṃ yojetvā. Ubhayathāpīti purimanayena, pacchimanayena ca. Na yujjati idhādhippetamaggassa anekavāraṃ pavattisabbhāvato. Tenāha ‘‘kasmā’’tiādi. ‘‘Anekavārampi ayatī’’ti purimanayassa ayuttatādassanaṃ, ‘‘anekañcassa ayanaṃ hotī’’ti pacchimanayassa.

Imasmiṃ padeti ‘‘ekāyano ayaṃ bhikkhave maggo’’ti imasmiṃ vākye, imasmiṃ vā ‘‘pubbabhāgamaggo, lokuttaramaggo’’ti vidhānapade. Missakamaggoti lokiyena missako lokuttaramaggo. Visuddhiādīnaṃ nippariyāyahetukaṃ saṅgaṇhanto ācariyatthero ‘‘missakamaggo’’ti āha. Itaro pariyāyahetu idhādhippetoti ‘‘pubbabhāgamaggo’’ti avoca.

Saddaṃ sutvāti ‘‘kālo bhante dhammasavanāyā’’ti kālārocanasaddaṃ paccakkhato, paramparāya ca sutvā. Evaṃ ukkhipitvāti evaṃ ‘‘sundaraṃ manoharaṃ imaṃ kathaṃ chaḍḍemā’’ti achaḍḍentā ucchubhāraṃ viya paggahetvā na vicaranti. Āluḷetīti viluḷito ākulo hotīti attho. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggoti ettāvatā idhādhippetatthe siddhe tasseva alaṅkāratthaṃ so pana yassa pubbabhāgamaggo, taṃ dassetuṃ ‘‘maggānaṭṭhaṅgiko’’tiādikā gāthāpi paṭisambhidāmaggatova ānetvā ṭhapitā.

Nibbānagamanaṭṭhenāti nibbānaṃ gacchati adhigacchati etenāti nibbānagamanaṃ,soyeva aviparītasabhāvatāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamūpāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya. ‘‘Gamanīyaṭṭhenā’’ti vā pāṭho, upagantabbatāyāti attho. ‘‘Rāgādīhī’’ti iminā rāgadosamohānaṃyeva gahaṇaṃ ‘‘rāgo malaṃ, doso malaṃ, moho mala’’nti (vibha. 924) vacanato. ‘‘Abhijjhāvisamalobhādīhī’’ti pana iminā sabbesampi upakkilesānaṃ saṅgaṇhanatthaṃ te visuṃ uddhaṭā. ‘‘Sattānaṃ visuddhiyā’’ti vuttassa atthassa ekantikataṃ dassento ‘‘tathā hī’’tiādimāha. Kāmaṃ ‘‘visuddhiyā’’ti sāmaññajotanā, cittasseva pana visuddhi idhādhippetāti dassetuṃ ‘‘rūpamalavasena panā’’tiādi vuttaṃ. Na kevalaṃ aṭṭhakathāvacanameva, atha kho idaṃ ettha āhacca bhāsitanti dassento ‘‘tathā hī’’tiādimāha.

Sā panāyaṃ cittavisuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamāyā’’tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokāvatiṇṇato ‘‘kahaṃ ekaputtaka kahaṃ ekaputtakā’’tiādinā (ma. ni. 2.353, 354; saṃ. ni. 2.63) paridevanavasena vācāvippalāpo paridavanaṃ paridevo. Āyatiṃ anuppajjanaṃ idha samatikkamoti āha ‘‘pahānāyā’’ti. Taṃ panassa samatikkamāvahataṃ nidassanavasena dassento ‘‘ayañhī’’tiādimāha.

Tattha yaṃ pubbe, taṃ visodhehīti atītesu khandhesu taṇhāsaṃkilesavisodhanaṃ vuttaṃ. Pacchāti parato. Teti tuyhaṃ. Māhūti mā ahu. Kiñcananti rāgādikiñcanaṃ, etena anāgatesu khandhesu saṃkilesavisodhanaṃ vuttaṃ. Majjheti tadubhayavemajjhe. No ce gahessasīti na upādiyissasi ce, etena paccuppanne khandhappabandhe upādānappavatti vuttā. Upasanto carissasīti evaṃ addhattayagatasaṃkilesavisodhane sati nibbutasabbapariḷāhatāya upasanto hutvā viharissasīti arahattanikūṭena gāthaṃ niṭṭhapesi. Tenāha ‘‘imaṃ gātha’’ntiādi.

Puttāti orasā, aññepi vā dinnakakittimādayo ye keci. Pitāti janako, aññepi vā pituṭṭhāniyā. Bandhavāti ñātakā. Ayañhettha attho – puttā vā pitā vā bandhavā vā antakena maccunā adhipannassa abhibhūtassa maraṇato tāṇāya na honti. Kasmā? Natthi ñātīsu tāṇatāti. Na hi ñātīnaṃ vasena maraṇato ārakkhā atthi, tasmā paṭācāre ‘‘ubho puttā kālaṅkatā’’tiādinā (apa. therī 1.498) mā niratthakaṃ paridevi, dhammaṃyeva pana yāthāvato passāti adhippāyo. Sotāpattiphale patiṭṭhitāti yathānulomaṃ pavattitāya sāmukkaṃsikāya dhammadesanāya pariyosāne sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi. Kathaṃ panāyaṃ satipaṭṭhānamaggavasena sotāpattiphale patiṭṭhāsīti āha ‘‘yasmā panā’’tiādi. Na hi catusaccakammaṭṭhānakathāya vinā sāvakānaṃ ariyamaggādhigamo atthi. ‘‘Imaṃ gāthaṃ sutvā’’ti panidaṃ sokavinodanavasena pavattitāya gāthāya paṭhamaṃ sutattā vuttaṃ, sāpi hi saccadesanāya parivārabandhā eva aniccatākathāti katvā. Itaragāthāyaṃ pana vattabbameva natthi. Bhāvanāti paññābhāvanā. Sā hi idha adhippetā. Tasmāti yasmā rūpādīnaṃ aniccādito anupassanāpi satipaṭṭhānabhāvanāva, tasmā. Tepīti santatimahāmattapaṭācārāpi.

Pañcasate coreti satasatacoraparivāre pañcacore paṭipāṭiyā pesesi, te araññaṃ pavisitvā theraṃ pariyesantā anukkamena therassa samīpe samāgacchiṃsu. Tenāha ‘‘te gantvā theraṃ parivāretvā nisīdiṃsū’’ti. Vedanaṃ vikkhambhetvāti ūruṭṭhibhedapaccayaṃ dukkhavedanaṃ amanasikārena vinodetvā. Pītipāmojjaṃ uppajji vippaṭisāralesassapi asambhavato. Tenāha ‘‘parisuddhaṃ sīlaṃ nissāyā’’ti. Therassa hi sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya uḷāraṃ pītipāmojjaṃ uppajjamānaṃ ūruṭṭhibhedajanitaṃ dukkhavedanaṃ vikkhambhesi. Tiyāmarattinti accantasaṃyoge upayogavacanaṃ, tenassa vipassanāyaṃ appamādaṃ, paṭipattiussukkāpanañca dasseti. Pādānīti pāde. Saṃyamessāmīti saññapessāmi, saññattiṃ karissāmīti attho. Aṭṭiyāmīti jigucchāmi. Harāyāmīti lajjāmi. Vipassisanti sampassiṃ.

Pacalāyantānanti pacalāyikānaṃ niddaṃ upagatānaṃ. Agatinti agocaraṃ. Vatasampannoti dhutaguṇasampanno. Pamādanti pacalāyanaṃ sandhāyāha. Oruddhamānasoti uparuddhaadhicitto. Pañjarasminti sarīre. Sarīrañhi nhārusambandhaaṭṭhisaṅghāṭatāya idha ‘‘pañjara’’nti vuttaṃ.

Pītavaṇṇāya pana paṭākāya kāyaṃ pariharaṇato, mallayuddhacittakatāya ca ‘‘pītamallo’’ti paññāto pabbajitvā pītamallatthero nāma jāto. Tīsu rajjesūti paṇḍucoḷagoḷarajjesu. ‘‘Sabbamallā sīhaḷadīpe sakkārasammānaṃ labhantī’’ti tambapaṇṇidīpaṃ āgamma. Taṃyeva aṅkusaṃ katvāti ‘‘rūpādayo ‘mamā’ti na gahetabbā’’ti natumhākavaggena pakāsitamatthaṃ attano cittamattahatthino aṅkusaṃ katvā. Pādesu avahantesūti ativelaṃ caṅkamanena akkamituṃ asamatthesu. Jaṇṇukehi caṅkamati ‘‘nisinne niddāya avasaro hotī’’ti. Byākaritvāti attano vīriyārambhassa saphalatāpavedanamukhena sabrahmacārīnaṃ tattha ussāhaṃ janento aññaṃ byākaritvā. Bhāsitanti vacanaṃ, kassa pana tanti āha ‘‘buddhaseṭṭhassa sabbalokaggavādino’’ti. ‘‘Na tumhāka’’ntiādi tassa pavattiākāradassanaṃ. Tayidaṃ me saṅkhārānaṃ accantavūpasamakāraṇanti dassento ‘‘aniccā vatā’’ti gāthamāhari, tena idānāhaṃ saṅkhārānaṃ khaṇe khaṇe bhaṅgasaṅkhātassa rogassa abhāvena arogo parinibbutoti dasseti.

Assāti sakkassa. Upapattīti devūpapatti. Puna pākatikāva ahosi sakkabhāveneva upapannattā.

Subrahmāti evaṃnāmo. Accharānaṃ nirayūpapattiṃ disvā tato pabhuti satataṃ pavattamānaṃ attano cittutrāsaṃ sandhāyāha ‘‘niccaṃ utrastamidaṃ citta’’ntiādi. Tattha utrastanti santastaṃ bhītaṃ. Ubbigganti saṃviggaṃ. Utrastanti vā saṃviggaṃ. Ubbigganti bhayavasena saha nissayena sañcalitaṃ. Anuppannesūti anāgatesu. Kiccesūti tesu tesu itikattabbesu. ‘‘Kicchesū’’ti vā pāṭho, dukkhesūti attho, nimittatthe cetaṃ bhummaṃ, bhāvidukkhanimittanti attho. Uppatitesūti uppannesu kiccesūti yojanā. Tadā attano parivārassa uppannaṃ dukkhaṃ sandhāya vadati.

Bojjhāti bodhito, ariyamaggatoti attho. ‘‘Aññatrā’’ti ca padaṃ apekkhitvā nissakkavacanaṃ, bodhiṃ ṭhapetvāti attho. Sesesupi eseva nayo. Tapasāti tapokammato, tena maggādhigamassa upāyabhūtaṃ sallekhapaṭipadaṃ dasseti. Indriyasaṃvarāti manacchaṭṭhānaṃ indriyānaṃ saṃvaraṇato, etena satisaṃvarasīsena sabbampi saṃvarasīlaṃ, lakkhaṇahāranayena vā sabbampi catupārisuddhisīlaṃ dasseti. Sabbanissaggāti sabbassapi nissajjanato sabbakilesappahānato. Kilesesu hi nissaṭṭhesu kammavaṭṭaṃ, vipākavaṭṭañca nissaṭṭhameva hotīti. Sotthinti khemaṃ anupaddavataṃ.

Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, ariyamaggoti āha ‘‘ñāyo vuccati ariyo aṭṭhaṅgiko maggo’’ti. Taṇhāvānavirahitattāti taṇhāsaṅkhātavānavivittattā. Taṇhā hi khandhehi khandhaṃ, kammunā phalaṃ, sattehi ca dukkhaṃ vinati saṃsibbatīti ‘‘vāna’’nti vuccati, tayidaṃ natthi ettha vānaṃ, na vā etasmiṃ adhigate puggalassa vānanti nibbānaṃ, asaṅkhatā dhātu. Parappaccayena vinā paccakkhakaraṇaṃ sacchikiriyāti āha ‘‘attapaccakkhatāyā’’ti.

Nanu ‘‘visuddhiyā’’ti cittavisuddhiyā adhippetattā visuddhiggahaṇenevettha sokasamatikkamādayopi gahitā eva honti, te puna kasmā gahitāti anuyogaṃ sandhāya ‘‘tattha kiñcāpī’’tiādi vuttaṃ. Sāsanayuttikovideti saccapaṭiccasamuppādādilakkhaṇāyaṃ dhammanītiyaṃ cheke. Taṃ tamatthaṃ ñāpetīti ye ye bodhaneyyapuggalā saṅkhepavitthārādivasena yathā yathā bodhetabbā, attano desanāvilāsena bhagavā te te tathā tathā bodhento taṃ tamatthaṃ ñāpeti. Taṃ taṃ pākaṭaṃ katvā dassentoti atthāpattiṃ agaṇento taṃ tamatthaṃ pākaṭaṃ katvā dassento. Na hi sammāsambuddho atthāpattiñāpakādisādhanīyavacanāti. Saṃvattatīti jāyati, hotīti attho. Yasmā anatikkantasokaparidevassa na kadāci cittavisuddhi atthi sokaparidevasamatikkamanamukheneva cittavisuddhiyā ijjhanato, tasmā āha ‘‘sokaparidevānaṃ samatikkamena hotī’’ti. Yasmā pana domanassapaccayehi dukkhadhammehi phuṭṭhaṃ puthujjanaṃ sokādayo abhibhavanti, pariññātesu ca tesu te na honti, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamenā’’ti. Ñāyassāti aggamaggassa, tatiyamaggassa ca. Tadadhigamena hi yathākkamaṃ dukkhadomanassānaṃ atthaṅgamo. Sacchikiriyābhisamayasahabhāvīpi itarābhisamayo tadavinābhāvato sacchikiriyābhisamayahetuko viya vutto. Ñāyassādhigamo nibbānassa sacchikiriyāyāti phalañāṇena vā paccakkhakaraṇaṃ sandhāya vuttaṃ, ‘‘nibbānassa sacchikiriyāyā’’ti sampadānavacanañcetaṃ daṭṭhabbaṃ.

Vaṇṇabhaṇananti pasaṃsāvacanaṃ. Tayidaṃ na idheva, atha kho aññatthāpi satthu āciṇṇaṃ evāti dassento ‘‘yatheva hī’’tiādimāha. Tattha ādimhi kalyāṇamādi vā kalyāṇaṃ etassāti ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Sīlādipañcadhammakkhandhapāripūrito, upanetabbassa abhāvato ca kevalaparipuṇṇaṃ. Nirupakkilesato apanetabbassa ca abhāvato parisuddhaṃ. Seṭṭhacariyabhāvato sāsanabrahmacariyaṃ, maggabrahmacariyañca vo pakāsessāmīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.147) vuttanayeneva veditabbo. Ariyavaṃsāti ariyānaṃ buddhādīnaṃ vaṃsā paveṇiyo. Aggaññāti aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato. Rattaññāti cirarattāti jānitabbā. Vaṃsaññāti buddhādīnaṃ vaṃsāti jānitabbā. Porāṇāti purātanā anadhunātanattā. Asaṅkiṇṇāti avikiṇṇā anapanītā. Asaṅkiṇṇapubbāti ‘‘kiṃ imehī’’ti ariyehi na apanītapubbā. Na saṅkīyantīti idānipi tehi na apanīyanti. Na saṅkīyissantīti anāgatepi tehi na apanīyissanti. Appaṭikuṭṭhā…pe… viññūhīti ye loke viññū samaṇabrāhmaṇā, tehi appaccakkhatā aninditā, agarahitāti attho. ‘‘Visuddhiyā’’tiādīhīti visuddhiādidīpanehi. Padehīti vākyehi, visuddhiatthatādibhedabhinnehi vā dhammakoṭṭhāsehi. Upaddaveti anatthe. Visuddhinti visujjhanaṃ saṃkilesappahānaṃ. Vācuggatakaraṇaṃ uggaho. Pariyāpuṇanaṃ paricayo. Atthassa hadaye ṭhapanaṃ dhāraṇaṃ. Parivattanaṃ vācanaṃ.

Gandhārakoti gandhāradese uppanno. Pahontīti sakkonti. Aniyyānikamaggāti micchāmaggā, micchattaniyatāniyatamaggāpi vā. Suvaṇṇanti kūṭasuvaṇṇampi vuccati. Maṇīti kācamaṇipi, muttāti veḷujāpi, pavāḷanti pallavopi vuccatīti rattajambunadādipadehi te visesitā.

Na tato heṭṭhāti idhādhippetakāyādīnaṃ vedanādisabhāvattābhāvā, kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhā gahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ, pañcamassa pana vipallāsavatthuno abhāvā ‘‘na uddha’’nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhāna-saddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhāna-saddassa atthadassananti. Ādīsu hi satigocaroti ettha ādi-saddena ‘‘phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo’’ti (saṃ. ni. 5.408) ‘‘satipaṭṭhānā’’ti vuttānaṃ sabhigocarānaṃ pakāsake suttappadese saṅgaṇhāti. Evaṃ ‘‘paṭisambhidāpāḷiya’’mpi (paṭi. ma. 2.34) avasesapāḷippadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ. Dānādīni karontassa rūpādīni satiyā ṭhānaṃ hontīti taṃnivāraṇatthamāha ‘‘padhānaṃ ṭhāna’’nti. Pa-saddo hi idha ‘‘paṇītā dhammā’’tiādīsu (dha. saṃ. mātikā 14) viya padhānatthadīpakoti adhippāyo.

Ariyoti ariyaṃ sabbasattaseṭṭhaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte.(Ma. ni. 3.310) suttekadesena hi suttaṃ dasseti. Tattha hi –

‘‘Tayo satipaṭṭhānā yadariyo…pe… arahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti. Na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo sevati…pe… arahati.

Puna caparaṃ, bhikkhave, satthā…pe...idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti, anattamanatā ca attamanatā ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ.

Puna caparaṃ, bhikkhave…pe… sukhāyāti, tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiya’’nti (ma. ni. 3.311).

Evaṃ paṭighānunayehi anavassutatā, niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha ‘‘pavattayitabbatoti attho’’ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulaṃvacanena kammatthopi hotīti. Tathāssa kattuatthopi labbhatīti ‘‘paṭṭhātīti paṭṭhāna’’nti vuttaṃ. Paṭṭhātīti ettha pa-saddo bhusatthavisiṭṭhaṃ pakkhandanaṃ dīpetīti ‘‘okkanditvā pakkhanditvā pattharitvā pavattatīti attho’’ti āha. Puna bhāvatthaṃ sati, saddaṃ, paṭṭhānasaddañca vaṇṇento ‘‘atha vā’’tiādimāha, tena purimavikappe sati, saddo, paṭṭhāna-saddo ca kattuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa, cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ ‘‘satiyeva satipaṭṭhāna’’nti vuttaṃ, idaṃ. Idha imasmiṃ suttapadese adhippetaṃ.

Yadi evanti. Yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā ‘‘satipaṭṭhānā’’ti bahuvacananti āha ‘‘satibahuttā’’tiādi. Yadi bahukā tā satiyo, atha kasmā ‘‘maggo’’ti ekavacananti yojanā. Maggaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattūpagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti āha ‘‘vuttañheta’’nti, attanāva pubbe vuttaṃ paccāharati. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu subhasaññādividhamanavasena visuṃ visuṃ pavattitvā maggakkhaṇe satiyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchati. Catukiccasādhaneneva hettha bahuvacananiddeso. Evañca satīti evaṃ maggaṭṭhena ekattaṃ upādāya ‘‘maggo’’ti ekavacanena, ārammaṇabhedena catubbidhataṃ upādāya ‘‘cattāro’’ti ca vattabbatāya sati vijjamānattā. Vacanānusandhinā ‘‘ekāyano aya’’ntiādikā desanā sānusandhikāva, na ananusandhikāti adhippāyo. Vuttamevatthaṃ nidassanena paṭipādetuṃ ‘‘mārasenappamaddana’’nti (saṃ. ni. 5.224) suttapadaṃ ānetvā ‘‘yathā’’tiādinā nidassanaṃ saṃsandati. ‘‘Tasmā’’tiādi nigamanaṃ.

Visesato kāyo, vedanā ca assādassa kāraṇanti tappahānatthaṃ tesu taṇhāvatthūsu oḷārikasukhumesu asubhadukkhabhāvadassanāni mandatikkhapaññehi taṇhācaritehi sukarānīti tāni tesaṃ ‘‘visuddhimaggo’’ti vuttāni. Tathā ‘‘niccaṃ attā’’ti abhinivesavatthutāya diṭṭhiyā visesakāraṇesu cittadhammesu aniccānattatādassanāni sarāgādivasena, saññāphassādivasena, nīvaraṇādivasena ca nātippabhedātippabhedagatesu tesu tappahānatthaṃ mandatikkhapaññānaṃ diṭṭhicaritānaṃ sukarānīti tesaṃ tāni ‘‘visuddhimaggo’’ti vuttāni. Ettha ca yathā cittadhammānampi taṇhāya vatthubhāvo sambhavati, tathā kāyavedanānampi diṭṭhiyāti satipi nesaṃ catunnampi taṇhādiṭṭhivatthubhāve yo yassā sātisayapaccayo, taṃ dassanatthaṃ visesaggahaṇaṃ katanti daṭṭhabbaṃ. Tikkhapaññasamathayāniko oḷārikārammaṇaṃ pariggaṇhanto tattha aṭṭhatvā jhānaṃ samāpajjitvā uṭṭhāya vedanaṃ pariggaṇhātīti vuttaṃ ‘‘oḷārikārammaṇe asaṇṭhahanato’’ti. Vipassanāyānikassa pana sukhume citte, dhammesu ca cittaṃ pakkhandatīti cittadhammānupassanānaṃ mandatikkhapaññavipassanāyānikānaṃ visuddhimaggatā vuttā.

Tesaṃ tatthāti ettha tattha-saddassa ‘‘pahānattha’’nti etena yojanā. Parato tesaṃ tatthāti etthāpi eseva nayo. Pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmoghassa vatthu, bhavesu sukhaggahaṇavasena bhavassādo hotīti bhavoghassa vedanā vatthu, santatighanaggahaṇavasena visesato citte attābhiniveso hotīti diṭṭhoghassa cittaṃ vatthu, dhammesu vinibbhogassa dukkarattā, dhammānaṃ dhammamattatāya duppaṭivijjhattā ca sammoho hotīti avijjoghassa dhammā vatthu, tasmā tesu tesaṃ pahānatthaṃ cattārova vuttā.

Evaṃ kāyādīnaṃ kāmoghādivatthubhāvakathaneneva kāmayogakāmāsavādīnampi vatthubhāvo dīpito hoti oghehi tesaṃ atthato anaññattā. Yadaggena ca kāyo kāmoghādīnaṃ vatthu, tadaggena abhijjhākāyaganthassa vatthu. ‘‘Dukkhāya vedanāya paṭighānusayo anusetī’’ti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu. Citte niccaggahaṇavasena sassatassa attano sīlena suddhīti ādi parāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ vatthu. Nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā vatthu. Kāyassa kāmupādānavatthutā vuttanayāva. Yadaggena hi kāyo kāmoghassa vatthu, tadaggena kāmupādānassapi vatthu atthato abhinnattā. Sukhavedanassādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādikaṃ (dī. ni. 1.171; ma. ni. 1.445; 2.95, 225; 3.91, 116; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) parāmāsaṃ uppādetīti diṭṭhupādānassa vedanā vatthu. Cittadhammānaṃ itarupādānavatthutā tatiyacatutthaganthayojanāyaṃ vuttanayā eva. Kāyavedanānaṃ chandadosāgativatthutā kāmoghabyāpādakāyaganthayojanāyaṃ vuttanayā eva. Santatighanaggahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ vatthu. Dhammasabhāvānavabodhe bhayaṃ hotīti bhayāgatiyā dhammā vatthu.

Āhārasamudayā kāyassa samudayā, phassasamudayā vedanānaṃ samudayo, (saṃ. ni. 5.408) saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti (ma. ni. 3.126; udā. 1; vibha. 225) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkāraphassamanosañcetanāviññāṇāhārā kāyādiparijānanena pariññātā hontīti āha ‘‘catubbidhāhārapariññattha’’nti. Pakaraṇanayoti nettipakaraṇavasena suttantasaṃvaṇṇanānayo.

Saraṇavasenāti kāyādīnaṃ, kusalādidhammānañca upadhāraṇavasena. Saranti gacchanti nibbānaṃ etāyāti satīti imasmiṃ atthe ekatte ekasabhāve nibbāne samosaraṇaṃ samāgamo ekattasamosaraṇaṃ. Etadeva hi dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ.

Ekanibbānapavesahetubhūto vā samānatāya eko satipaṭṭhānasabhāvo ekattaṃ, tattha samosaraṇaṃ ekattasamosaraṇaṃ, taṃsabhāgatāva, ekanibbānapavesahetubhāvaṃ pana dassetuṃ ‘‘yathā’’tiādimāha. Etasmiṃ atthe saraṇekattasamosaraṇāni saheva satipaṭṭhānekabhāvassa kāraṇattena vuttānīti daṭṭhabbāni, purimasmiṃ visuṃ. Saraṇavasenāti vā gamanavasenāti atthe sati tadeva gamanaṃ samosaraṇanti, samosaraṇe vā sati-saddatthavasena avuccamāne dhāraṇatāva satīti sati-saddatthantarābhāvā purimaṃ satibhāvassa kāraṇaṃ, pacchimaṃ ekabhāvassāti nibbānasamosaraṇepi sahitāneva tāni satipaṭṭhānekabhāvassa kāraṇāni vuttāni honti.

‘‘Cuddasavidhena, navavidhena, soḷasavidhena, pañcavidhenā’’ti idaṃ upari pāḷiyaṃ (dī. ni. 2.374) āgatānaṃ ānāpānapabbādīnaṃ vasena vuttaṃ, tesaṃ pana anantarabhedavasena, tadanugatabhedavasena ca bhāvanāya anekavidhatā labbhatiyeva, catūsu disāsu uṭṭhānakabhaṇḍasadisatā kāyānupassanāditaṃtaṃsatipaṭṭhānabhāvanānubhāvassa daṭṭhabbā.

Kathetukamyatāpucchā itarāsaṃ pucchānaṃ idha asambhavato, niddesādivasena desetukamyatāya ca tathā vuttattā. ‘‘Idhā’’ti vuccamānapaṭipattisampādakassa bhikkhuno sannissayadassanaṃ, so cassa sannissayo sāsanato añño natthīti vuttaṃ ‘‘idhāti imasmiṃ sāsane’’ti. Dhamma…pe… lapanametaṃ tesaṃ attano sammukhābhimukhabhāvakaraṇatthaṃ, tañca dhammassa sakkaccasavanatthaṃ. ‘‘Gocare bhikkhave caratha sake pettike visaye’’tiādi (dī. ni. 3.80; saṃ. ni. 5.372) vacanato bhikkhugocarā ete dhammā, yadidaṃ kāyānupassanādayo. Tattha yasmā kāyānupassanādipaṭipattiyā bhikkhu hoti, tasmā ‘‘kāyānupassī viharatī’’tiādinā bhikkhuṃ dasseti bhikkhumhi taṃniyamatoti āha ‘‘paṭipattiyā bhikkhubhāvadassanato’’ti. Satthucariyānuvidhāyakattā, sakalasāsanasampaṭiggāhakattā ca sabbappakārāya anusāsaniyā bhājanabhāvo. Tasmiṃ gahiteti bhikkhumhi gahite. Bhikkhuparisāya jeṭṭhabhāvato rājagamanañāyena itarā parisāpi atthato gahitāva hontīti āha ‘‘sesā’’tiādi. Evaṃ paṭhamaṃ kāraṇaṃ vibhajitvā itarampi vibhajituṃ ‘‘yo ca ima’’ntiādi vuttaṃ.

Samaṃ careyyāti kāyādi visamacariyaṃ pahāya kāyādīhi samaṃ careyya. Rāgādivūpasamena santo, indriyadamena danto, catumagganiyāmena niyato, seṭṭhacaritāya brahmacārī, sabbattha kāyadaṇḍādioropanena nidhāya daṇḍaṃ. Ariyabhāve ṭhito so evarūpo bāhitapāpasamitapāpabhinnakilesatāhi ‘‘brāhmaṇo, samaṇo, bhikkhū’’ti ca veditabbo.

‘‘Ayañceva kāyo, bahiddhā ca nāmarūpa’’ntiādīsu khandhapañcakaṃ, tathā ‘‘sukhañca kāyena paṭisaṃvedetī’’tiādīsu (ma. ni. 1.271, 287; pārā. 11), ‘‘yā tasmiṃ samaye kāyassa passaddhi paṭippassaddhī’’tiādīsu ca vedanādayo cetasikā khandhā kāyoti vuccantīti tato visesanatthaṃ ‘‘kāyeti rūpakāye’’ti āha. Kesādīnañca dhammānanti kesādisaññitānaṃ bhūtupādādhammānaṃ. Evaṃ ‘‘cayaṭṭho sarīraṭṭho kāyaṭṭho’’ti saddanayena kāya-saddaṃ dassetvā idāni niruttinayenapi taṃ dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Āyantīti uppajjanti.

Asammissatoti vedanādayopi ettha sitā, ettha paṭibaddhāti kāye vedanādianupassanāpasaṅgepi āpanne tato asammissatoti attho. Samūhavisayatāya cassa kāya-saddassa, samudāyupādānatāya ca asubhākārassa ‘‘kāye’’ti ekavacanaṃ, tathā ārammaṇādivibhāgena anekabhedabhinnampi cittaṃ cittabhāvasāmaññena ekajjhaṃ gahetvā ‘‘citte’’ti ekavacanaṃ, vedanā pana sukhādibhedabhinnā visuṃ visuṃ anupassitabbāti dassentena ‘‘vedanāsū’’ti bahuvacanena vuttā, tatheva ca niddeso pavattito, dhammā ca paropaṇṇāsabhedā, anupassitabbākārena ca anekabhedā evāti tepi bahuvacanavaseneva vuttā.

Avayavīgāhasamaññātidhāvanasārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhuñjanto ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavīvādinopi avayavīgāhaṃ na karonti, ‘‘nagaraṃ nāma koci attho atthī’’ti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ. Aṅgapaccaṅgasamūho, kesalomādisamūho, bhūtupādāyasamūho ca yathāvuttasamūho, tabbinimutto kāyopi nāma koci natthi, pageva itthiādayoti āha ‘‘kāyo vā itthī vā puriso vā añño vā koci dhammo dissatī’’ti. ‘‘Koci dhammo’’ti iminā sattajīvādiṃ paṭikkhipati, avayavī pana kāyapaṭikkhepeneva paṭikkhittoti. Yadi evaṃ kathaṃ kāyādisamaññātidhāvanānīti āha ‘‘yathāvuttadhamma…pe… karontī’’ti. Tathā tathāti kāyādiākārena.

Yaṃ passatīti yaṃ itthiṃ, purisaṃ vā passati. Nanu cakkhunā itthipurisadassanaṃ natthīti? Saccametaṃ, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasaññāya vasena ‘‘yaṃ passatī’’ti vuttaṃ micchādassanena vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ taṃ rūpāyatanaṃ na hotīti attho viparītaggāhavasena micchāparikappitarūpattā. Atha vā taṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti, acakkhuviññāṇaviññeyyattā diṭṭhaṃ vā taṃ na hoti. Yaṃ diṭṭhaṃ, taṃ na passatīti yaṃ rūpāyatanaṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho. Apassaṃ bajjhateti imaṃ attabhāvaṃ yathābhūtaṃ paññācakkhunā apassanto ‘‘etaṃ mama, eso hamasmi, eso me attā’’ti kilesabandhanena bajjhati.

Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti attho. ‘‘Kiṃ vuttaṃ hotī’’tiādinā taṃ evatthaṃ pākaṭaṃ karoti. Pathavīkāyanti kesādikoṭṭhāsaṃ pathaviṃ dhammasamūhattā ‘‘kāyo’’ti vadati, lakkhaṇapathavimeva vā anekappabhedaṃ sakalasarīragataṃ, pubbāpariyabhāvena ca pavattamānaṃ samūhavasena gahetvā ‘‘kāyo’’ti vadati. ‘‘Āpokāya’’ntiādīsupi eseva nayo.

Evaṃ gahetabbassāti ‘‘ahaṃ mama’’nti evaṃ attattaniyabhāvena andhabālehi gahetabbassa.

Idāni sattannaṃ anupassanākārānampi vasena kāyānupassanaṃ dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tattha aniccato anupassatīti catusamuṭṭhānikaṃ kāyaṃ ‘‘anicca’’nti anupassati, evaṃ passanto evañcassa aniccākārampi ‘‘anupassatī’’ti vuccati. Tathābhūtassa cassa niccaggāhassa lesopi na hotīti vuttaṃ ‘‘no niccato’’ti. Tathā hesa ‘‘niccasaññaṃ pajahatī’’ti (paṭi. ma. 3.35) vutto. Ettha ca ‘‘aniccato eva anupassatī’’ti eva-kāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ ‘‘no niccato’’ti vuttaṃ. Na cettha dukkhato anupassanādinivattanaṃ āsaṅkitabbaṃ paṭiyogīnivattanaparattā eva-kārassa, upari desanāruḷhattā ca tāsaṃ. ‘‘Dukkhato anupassatī’’tiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva ca kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassati. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na tattha rañjitabbaṃ, tasmā vuttaṃ ‘‘nibbindati, no nandati. Virajjati, no rajjatī’’ti. So evaṃ arajjanto rāgaṃ nirodheti, no samudeti samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati, no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyaṃ tannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ‘‘pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā’’ti vuccati, tasmā tāya samannāgato bhikkhu vuttanayena kilese pariccajati, nibbāne ca pakkhandati, tathābhūto ca nibbattanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ, tena vuttaṃ ‘‘paṭinissajjati, no ādiyatī’’ti. Idānissa tāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ ‘‘aniccato anupassanto niccasaññaṃ pajahatī’’tiādi vuttaṃ. Tattha niccasaññanti ‘‘saṅkhārā niccā’’ti evaṃ pavattaṃ viparītasaññaṃ. Diṭṭhicittavipallāsappahānamukheneva saññāvipallāsappahānanti saññāggahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayameva.

‘‘Viharatī’’ti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha ‘‘iriyatī’’ti, iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato ‘‘tīsu bhavesū’’ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātappa-saddo viya pana ātāpasaddo vīriyeyeva niruḷhoti vuttaṃ ‘‘vīriyassetaṃ nāma’’nti. Atha vā paṭipakkhappahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā. Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā, samantato, sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sāmaṃ pajānantoti attho. Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha ‘‘na hī’’tiādi. Sabbatthikanti sabbattha bhavaṃ sabbattha līne, uddhate ca citte icchitabbattā. Sabbe vā līne, uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Satiyā laddhupakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu kāyānupassī viharati. Anto saṅkhepo antoolīyano, kosajjanti attho. Upāyapariggaheti ettha sīlavisodhanādi, gaṇanādi, uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassati yathāvuttaṃ upāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ ‘‘muṭṭhassatī …pe… asamattho hotī’’ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu, pariccāgāpariggahesu ca asamatthabhāvena. Assa yogino.

Yasmā satiyevettha satipaṭṭhānaṃ vuttaṃ, tasmāssa sampayuttadhammā vīriyādayo aṅganti āha ‘‘sampayogaṅgañcassa dassetvā’’ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo. Satiggahaṇeneva cettha samādhissāpi gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ sambhavati, nibbānādhigamo vā, nāpi kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti ‘‘vivicceva kāmehī’’tiādīsu (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha lokiyamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento ‘‘tadaṅgavinayena vā vikkhambhanavinayena vā’’ti āha. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā ‘‘atthuddhāranayenetaṃ vutta’’nti vuttaṃ. Tatthāti vibhaṅge. Etthāti ‘‘loke’’ti etasmiṃ pade.

Avisesena dvīhipi nīvaraṇappahānaṃ vuttanti katvā puna ekekena vuttaṃ pahānavisesaṃ dassetuṃ ‘‘visesenā’’ti āha. Atha vā ‘‘vineyya nīvaraṇānī’’ti avatvā abhijjhādomanassavinayavacanassa payojanaṃ dassento ‘‘visesenā’’tiādimāha. Kāyānupassanābhāvanāya hi ujuvipaccanīkānaṃ anurodhavirodhādīnaṃ pahānadassanaṃ etassa payojananti. Kāyasampattimūlakassāti rūpabalayobbanārogyādisarīrasampadānimittassa. Vuttavipariyāyato kāyavipattimūlako virodho veditabbo. Kāyabhāvanāyāti kāyānupassanābhāvanāya. Sā hi idha kāyabhāvanāti adhippetā. Subhasukhabhāvādīnanti ādi-saddena manuññaniccatādisaṅgaho daṭṭhabbo. Asubhāsukhabhāvādīnanti ettha pana ādi-saddena amanuññaaniccatādīnaṃ. Tenāti anurodhādippahānavacanena. ‘‘Yogānubhāvo hī’’tiādi vuttassevatthassa pākaṭakaraṇaṃ. Yogānubhāvo hi bhāvanānubhāvo. Yogasamatthoti yogamanuyuñjituṃ samattho. Purimena hi ‘‘anurodhavirodhavippamutto’’tiādivacanena bhāvanaṃ anuyuttassa ānisaṃso vutto, dutiyena bhāvanaṃ anuyuñjantassa paṭipatti. Na hi anurodhavirodhādīhi upaddutassa bhāvanā ijjhati.

Anupassīti etthāti ‘‘anupassī’’ti etasmiṃ pade labbhamānāya anupassanāya anupassanājotanāya kammaṭṭhānaṃ vuttanti evamattho daṭṭhabbo, aññathā ‘‘anupassanāyā’’ti karaṇavacanaṃ na yujjeyya. Anupassanā eva hi kammaṭṭhānaṃ, na ettha ārammaṇaṃ adhippetaṃ, yujjati vā. Kāyapariharaṇaṃ vuttanti sambandho. Kammaṭṭhānapariharaṇassa cettha atthasiddhattā ‘‘kāyapariharaṇa’’ntveva vuttaṃ. Kammaṭṭhānikassa hi kāyapariharaṇaṃ yāvadeva kammaṭṭhānaṃ pariharaṇatthanti. Kammaṭṭhānapariharaṇassa vā ‘‘ātāpī’’tiādinā (dī. ni. 2.373) vuccamānattā ‘‘kāyapariharaṇa’’ntveva vuttaṃ. Kāyaggahaṇena vā nāmakāyassāpi gahaṇaṃ, na rūpakāyasseva, teneva kammaṭṭhānapariharaṇampi saṅgahitaṃ hoti, evañca katvā ‘‘viharatīti ettha vuttavihārenā’’ti etthaggahaṇañca samatthitaṃ hoti ‘‘kāyānupassī viharatī’’ti vihārassa visesetvā vuttattā. ‘‘Ātāpī’’tiādi pana saṅkhepato vuttassa kammaṭṭhānapariharaṇassa saha sādhanena vitthāretvā dassanaṃ. Ātāpenāti ātāpaggahaṇena. ‘‘Satisampajaññenā’’tiādīsupi eseva nayo. Sabbatthakakammaṭṭhānanti buddhānussati, mettā, maraṇassati, asubhabhāvanā ca. Idañhi catukkaṃ yoginā parihariyamānaṃ ‘‘sabbatthakakammaṭṭhāna’’nti vuccati, sabbattha kammaṭṭhānānuyogassārakkhabhūtattā satisampajaññabalena avicchinnassa pariharitabbattā satisampajaññaggahaṇena tassa vuttatā vuttā. Satiyā vā samatho vutto tassā samādhikkhandhena saṅgahitattā.

Vibhaṅge(vibha. kāyānupassanāniddese) pana attho vuttoti yojanā. Tenāti saddatthaṃ anādiyitvā bhāvatthasseva vibhajanavasena pavattena vibhaṅgapāṭhena saha. Aṭṭhakathānayoti saddatthassāpi vivaraṇavasena yathārahaṃ vutto atthasaṃvaṇṇanānayo. Yathā saṃsandatīti yathā atthato, adhippāyato ca avilomento aññadatthu saṃsandati sameti, evaṃ veditabbo.

Vedanādīnaṃ puna vacaneti ettha nissayapaccayabhāvavasena cittadhammānaṃ vedanāsannissitattā, pañcavokārabhave arūpadhammānaṃ rūpapaṭibaddhavuttito ca vedanāya kāyādianupassanāppasaṅgepi āpanne tato asammissato vavatthānaṃ dassanatthaṃ, ghanavinibbhogādidassanatthañca dutiyaṃ vedanāggahaṇaṃ, tena na vedanāyaṃ kāyānupassī, cittadhammānupassī vā, atha kho vedanānupassī evāti vedanāsaṅkhāte vatthusmiṃ vedanānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā ‘‘yasmiṃ samaye sukhā vedanā, na tasmiṃ samaye dukkhā, adukkhamasukhā vā vedanā, yasmiṃ vā pana samaye dukkhā, adukkhamasukhā vā vedanā, na tasmiṃ samaye itarā vedanā’’ti vedanābhāvasāmaññe avatvā taṃ taṃ vedanaṃ vinibbhujjitvā dassanena ghanavinibbhogo dhuvabhāvaviveko dassito hoti, tena tāsaṃ khaṇamattāvaṭṭhānadassanena aniccatāya, tato eva dukkhatāya, anattatāya ca dassanaṃ vibhāvitaṃ hoti. Ghanavinibbhogādīti ādi-saddena ayampi attho veditabbo. Ayañhi vedanāyaṃ vedanānupassī eva, na aññadhammānupassī. Kiṃ vuttaṃ hoti – yathā nāma bālo amaṇisabhāvepi udakapubbuḷake maṇiākārānupassī hoti, na evaṃ ayaṃ ṭhitiramaṇīyepi vedayite, pageva itarasmiṃ manuññākārānupassī, atha kho khaṇapabhaṅguratāya, avasavattitāya kilesāsucipaggharaṇatāya ca aniccaanattaasubhākārānupassī, vipariṇāmadukkhatāya, saṅkhāradukkhatāya ca visesato dukkhānupassī yevāti. Evaṃ citta dhammesupi yathārahaṃ punavacane payojanaṃ vattabbaṃ. Lokiyā eva sammasanacārassa adhippetattā. ‘‘Kevalaṃ panidhā’’tiādinā ‘‘idha ettakaṃ veditabba’’nti veditabbaparicchedaṃ dasseti. ‘‘Esa nayo’’ti iminā yathā cittaṃ, dhammā ca anupassitabbā, tathā tāni anupassanto citte cittānupassī, dhammesu dhammānupassīti veditabboti imamatthaṃ atidisati. Dukkhatoti dukkhasabhāvato, dukkhanti anupassitabbāti attho. Sesapadadvayepi eseva nayo.

Yo sukhaṃ dukkhato addāti yo bhikkhu sukhaṃ vedanaṃ vipariṇāmadukkhatāya ‘‘dukkhā’’ti paññācakkhunā addakkhi. Dukkhaṃ addakkhi sallatoti dukkhaṃ vedanaṃ pīḷājananato, antotudanato, dunnīharaṇato ca sallato addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhāni viya anoḷārikatāya, paccayavasena vūpasantasabhāvatāya ca santaṃ. Aniccatoti hutvāabhāvato, udayavayavantato, tāvakālikato, niccapaṭipakkhato ca ‘‘anicca’’nti yo addakkhi. Sa ve sammaddaso bhikkhu ekaṃsena, paribyattaṃ vā vedanāya sammāpassanakoti attho.

Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Taṃ dukkhasminti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannaṃ vadāmi saṅkhāradukkhatānativattanato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya, vipariṇāmaṭhitiaññāṇadukkhatāya ca vuttattā tissopi ca sukhato, tissopi ca dukkhato anupassitabbāti attho. Satta anupassanā heṭṭhā pakāsitā eva. Sesanti yathāvuttaṃ sukhādivibhāgato sesaṃ sāmisanirāmisādibhedaṃ vedanānupassanāyaṃ vattabbaṃ.

Ārammaṇa…pe… bhedānanti rūpādiārammaṇanānattassa nīlāditabbhedassa, chandādiadhipatinānattassa hīnāditabbhedassa, ñāṇajhānādisahajātanānattassa sasaṅkhārikāsaṅkhārikasavitakkāditabbhedassa, kāmāvacarādibhūminānattassa ukkaṭṭhamajjhimāditabbhedassa, kusalādikammanānattassa devagatisaṃvattaniyatāditabbhedassa, kaṇhasukkavipākanānattassa diṭṭhadhammavedanīyatāditabbhedassa, parittabhūmakādikiriyānānattassa tihetukāditabbhedassa vasena anupassitabbanti yojanā. Ādi-saddena savatthukāvatthukādinānattassa puggalattayasādhāraṇāditabbhedassa ca saṅgaho daṭṭhabbo. Salakkhaṇasāmaññalakkhaṇānanti phusanāditaṃtaṃlakkhaṇānañceva aniccatādisāmaññalakkhaṇānañca vasenāti yojanā. Suññatadhammassāti anattatāsaṅkhātasuññatāsabhāvassa. Yaṃ vibhāvetuṃ abhidhamme‘‘tasmiṃ kho pana samaye dhammā honti, khandhā hontī’’tiādinā (dha. sa. 121) suññatāvāradesanā pavattā, taṃ pahīnameva pubbe pahīnattā, tasmā tassa tassa puna pahānaṃ na vattabbaṃ. Na hi kilesā pahīyamānā ārammaṇavibhāgena pahīyanti anāgatānaṃyeva uppajjanārahānaṃ pahātabbattā, tasmā abhijjhādīnaṃ ekattha pahānaṃ vatvā itarattha na vattabbaṃ evāti imamatthaṃ dasseti ‘‘kāmañcetthā’’tiādinā. Atha vā maggacittakkhaṇe ekattha pahīnaṃ sabbattha pahīnameva hotīti visuṃ visuṃ pahānaṃ na vattabbaṃ. Maggena hi pahīnāti vattabbataṃ arahanti. Tattha purimāya codanāya nānāpuggalaparihāro, na hi ekassa pahīnaṃ tato aññassa pahīnaṃ nāma hoti. Pacchimāya nānācittakkhaṇikaparihāro. Nānācittakkhaṇeti hi lokiyamaggacittakkhaṇeti adhippāyo. Pubbabhāgamaggo hi idhādhippeto. Lokiyabhāvanāya ca kāye pahīnaṃ na vedanādīsu vikkhambhitaṃ hoti. Yadipi nappavatteyya, paṭipakkhabhāvanāya suppahīnattā tattha sā ‘‘abhijjhādomanassassa appavattī’’ti na vattabbā, tasmā punapi tappahānaṃ vattabbameva. Ekattha pahīnaṃ sesesupi pahīnaṃ hotīti lokuttarasatipaṭṭhānabhāvanaṃ, lokiyabhāvanāya vā sabbattha appavattimattaṃ sandhāya vuttaṃ. ‘‘Pañcapi khandhā upādānakkhandhā loko’’ti (vibha. 362, 364, 366) hi vibhaṅgecatūsupi ṭhānesu vuttanti.

Uddesavāravaṇṇanāya līnatthappakāsanā.

Kāyānupassanā

Ānāpānapabbavaṇṇanā

374. Ārammaṇavasenāti anupassitabbakāyādiārammaṇavasena. Catudhā bhinditvāti uddesavasena catudhā bhinditvā. Tato catubbidhasatipaṭṭhānato ekekaṃ satipaṭṭhānaṃ gahetvā kāyaṃ vibhajantoti pāṭhaseso.

Kathañcāti ettha kathanti pakārapucchā, tena niddisiyamāne kāyānupassanāpakāre pucchati. Ca-saddo byatireko, tena uddesavārena apākaṭaṃ niddesavārena vibhāviyamānaṃ visesaṃ joteti. Bāhirakesupi ito ekadesassa sambhavato sabbappakāraggahaṇaṃ kataṃ ‘‘sabbappakārakāyānupassanānibbattakassā’’ti, tena ye ime ānāpānapabbādivasena āgatā cuddasappakārā, tadantogadhā ca ajjhattādianupassanāppakārā, tathā kāyagatāsatisutte (ma. ni. 3.153) vuttā kesādivaṇṇasaṇṭhānakasiṇārammaṇacatukkajjhānappakārā, lokiyādippakārā ca, te sabbepi anavasesato saṅgaṇhāti. Ime ca pakārā imasmiṃyeva sāsane, na ito bahiddhāti vuttaṃ ‘‘sabbappakāra…pe… paṭisedhano cā’’ti. Tattha tathābhāvapaṭisedhanoti sabbappakārakāyānupassanānibbattakassa puggalassa aññasāsanassa nissayabhāvapaṭisedhano, etena idha bhikkhaveti ettha idha-saddo antogadhaevasaddatthoti dasseti. Santi hi ekapadānipi avadhāraṇāni yathā ‘‘vāyubhakkho’’ti. Tenāha ‘‘idheva bhikkhave samaṇo’’tiādi. Paripuṇṇasamaṇappakaraṇadhammo hi so puggalo, yo sabbappakārakāyānupassanānibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakārā vādā titthāyatanāni.

Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ ‘‘imassahī’’tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Dohanakāle yathā thanehi anavasesato khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Rūpa-saddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajjato pubbe, anādimati vā saṃsāre paricitārammaṇaṃ. Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānassa sallakkhaṇavasena pavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ, ekaccānaṃ paccekabuddhānaṃ, buddhasāvakānañca visesādhigamassa aññena kammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa padaṭṭhānabhūtaṃ.

Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadisanato. Bhikkhu dīpisadiso araññe ekako viharitvā paṭipakkhanimmathanavasena icchitatthasādhanato phalamuttamanti sāmaññaphalaṃ sandhāya vadati. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

Addhānavasena pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto, ittaravasena pavattānaṃ assāsapassāsānaṃ vasena rassaṃ vā assasantoti yojanā. Evaṃ sikkhatoti assāsapassāsānaṃ dīgharassatāpajānanasabbakāyappaṭisaṃvedanaoḷārikoḷārikapaṭippassambhanavasena bhāvanaṃ sikkhato, tathābhūto vā hutvā tisso sikkhā pavattayato. Assāsapassāsanimitteti assāsapassāsasannissayena upaṭṭhitapaṭibhāganimitte. Assāsapassāse pariggaṇhāti rūpamukhena vipassanaṃ abhinivisanto, yo ‘‘assāsapassāsakammiko’’ti vutto. Jhānaṅgāni pariggaṇhāti arūpamukhena vipassanaṃ abhinivisanto. Vatthu nāma karajakāyo cittacetasikānaṃ pavattiṭṭhānabhāvato. Añño satto vā puggalo vā natthīti visuddhidiṭṭhi ‘‘tayidaṃ dhammamattaṃ, na ahetukaṃ, nāpi issarādivisamahetukaṃ, atha kho avijjādihetuka’’nti addhāttayepi kaṅkhāvitaraṇena vitiṇṇakaṅkho. ‘‘Yaṃ kiñci bhikkhu rūpa’’ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89; paṭi. ma. 1.54) nayena kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Udayavayānupassanādivasena vipassanaṃ vaḍḍhento. Anukkamena maggapaṭipāṭiyā.

‘‘Parassa vā assāsapassāsakāye’’ti idaṃ sammasanavāravasenāyaṃ pāḷi pavattāti katvā vuttaṃ, samathavasena pana parassa assāsapassāsakāye appanānimittuppatti eva natthi. Aṭṭhapetvāti antarantarā na ṭhapetvā. Aparāparaṃ sañcaraṇakāloti ajjhattabahiddhādhammesupi nirantaraṃ vā bhāvanāya pavattanakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhatīti ‘‘ajjhattaṃ, bahiddhā’’ti ca vuttaṃ idaṃ dhammadvayaṃ ghaṭitaṃ ekasmiṃ kāle ekato ārammaṇabhāvena na labbhati, ekajjhaṃ ālambituṃ na sakkāti attho.

Samudeti etasmāti samudayo, so eva kāraṇaṭṭhena dhammoti samudayadhammo. Assāsapassāsānaṃ uppattihetu karajakāyādi, tassa anupassanasīlo samudayadhammānupassī, taṃ pana samudayadhammaṃ upamāya dassento ‘‘yathā nāmā’’tiādimāha. Tattha bhastanti ruttiṃ. Gaggaranāḷinti ukkāpanāḷiṃ. Teti karajakāyādike. Yathā assāsapassāsakāyo karajakāyādisambandhī taṃnimittatāya, evaṃ karajakāyādayopi assāsapassāsakāyasambandhino taṃnimittabhāvenāti ‘‘samudayadhammā kāyasmi’’nti vattabbataṃ labhantīti vuttaṃ ‘‘samudaya…pe… vuccatī’’ti. Pakativācī vā dhamma-saddo ‘‘jātidhammāna’’ntiādīsu (ma. ni. 1.131; 3.310; paṭi. ma. 1.33) viyāti kāyassa paccayasamavāye uppajjanakapakatikāyānupassī vā ‘‘samudayadhammānupassī’’ti vutto. Tenāha ‘‘karajakāyañcā’’tiādi. Evañca katvā kāyasminti bhummavacanaṃ suṭṭhutaraṃ yujjati.

Vayadhammānupassīti ettha ahetukattepi vināsassa yesaṃ hetudhammānaṃ abhāve yaṃ na hoti, tadabhāvo tassa abhāvassa hetu viya voharīyatīti upacārato karajakāyādiabhāvo assāsapassāsakāyassa vayakāraṇaṃ vutto. Tenāha ‘‘yathā bhastāyā’’tiādi. Ayaṃ tāvettha paṭhamavikappavasena atthavibhāvanā. Dutiyavikappavasena upacārena vināyeva attho veditabbo.

Ajjhattabahiddhānupassanā viya bhinnavatthuvisayatāya samudayavayadhammānupassanāpi ekakāle na labbhatīti āha ‘‘kālena samudayaṃ kālena vayaṃ anupassanto’’ti. ‘‘Atthi kāyo’’ti eva-saddo luttaniddiṭṭhoti ‘‘kāyova atthī’’ti vatvā avadhāraṇena nivattitaṃ dassento ‘‘na satto’’tiādimāha. Tassattho – yo rūpādīsu sattavisattatāya, paresañca sajjāpanaṭṭhena, satvaguṇayogato vā ‘‘satto’’ti parehi parikappito, tassa sattanikāyassa pūraṇato ca cavanupapajjanadhammatāya galanato ca ‘‘puggalo’’ti, thīyati saṃhaññati ettha gabbhoti ‘‘itthī’’ti, puri pure bhāge seti pavattatīti ‘‘puriso’’ti, āhito ahaṃ māno etthāti ‘‘attā’’ti, attano santakabhāvena ‘‘attaniya’’nti, paro na hotīti katvā ‘‘aha’’nti, mama santakanti katvā ‘‘mamā’’ti, vuttappakāravinimutto aññoti katvā ‘‘kocī’’ti, tassa santakabhāvena ‘‘kassacī’’ti, vikappetabbo koci natthi, kevalaṃ ‘‘kāyo eva atthī’’ti. Dasahipi padehi attattaniyasuññatameva kāyassa vibhāveti. Evanti ‘‘kāyova atthī’’tiādinā vuttappakārena.

Ñāṇapamāṇatthāyāti kāyānupassanāñāṇaṃ paraṃ pamāṇaṃ pāpanatthāya. Satipamāṇatthāyāti kāyapariggāhikaṃ satiṃ pavattanasatiṃ paraṃ pamāṇaṃ pāpanatthāya. Imassa hi vuttanayena ‘‘atthi kāyo’’ti aparāparuppattivasena paccupaṭṭhitā sati bhiyyoso mattāya tattha ñāṇassa, satiyā ca paribrūhanāya hoti. Tenāha ‘‘satisampajaññānaṃ vuḍḍhatthāyā’’ti. Imissā bhāvanāya taṇhādiṭṭhiggāhānaṃ ujupaṭipakkhattā vuttaṃ ‘‘taṇhā…pe… viharatī’’ti. Tathābhūto ca loke kiñcipi ‘‘aha’’nti vā ‘‘mama’’nti vā gahetabbaṃ na passati, kuto gaṇheyyāti āha ‘‘na ca kiñcī’’tiādi. Evampīti ettha pi-saddo heṭṭhā niddiṭṭhassa tādisassa atthassa abhāvato avuttasamuccayatthoti dassento ‘‘upari atthaṃ upādāyā’’ti āha yathā ‘‘antamaso tiracchānagatāyapi, ayampi pārājiko hotī’’ti. (Pārā. 42) evanti pana niddiṭṭhākārassa paccāmasanaṃ nigamanavasena katanti āha ‘‘iminā pana…pe… dassetī’’ti.

Pubbabhāgasatipaṭṭhānassa idha adhippetattā vuttaṃ ‘‘sati dukkhasacca’’nti. Sā pana sati yasmiṃ attabhāve, tassa samuṭṭhāpikā taṇhā, tassāpi samuṭṭhāpikā eva nāma hoti tadabhāve abhāvatoti āha ‘‘tassā samuṭṭhāpikā purimataṇhā’’ti, yathā ‘‘saṅkhārapaccayā’’ti (ma. ni. 3.126; udā. 1; vibha. 484). Taṃviññāṇabījataṃsantatisambhūto sabbopi lokiyo viññāṇappabandho ‘‘saṅkhārapaccayā viññāṇaṃ’’ tveva vuccati suttantanayena. Appavattīti appavattinimittaṃ, ubhinnaṃ appavattiyā nimittabhūtoti attho. Na pavattati etthāti vā appavatti. ‘‘Dukkhaparijānano’’tiādi ekantato catukiccasādhanavaseneva ariyamaggassa pavattīti dassetuṃ vuttaṃ. Avuttasiddho hi tassa bhāvanāpaṭivedho. Catusaccavasenāti catusaccakammaṭṭhānavasena. Ussakkitvāti visuddhiparamparāya āruhitvā, bhāvanaṃ upari netvāti attho. Niyyānamukhanti vaṭṭadukkhato nissaraṇūpāyo.

Ānāpānapabbavaṇṇanā niṭṭhitā.

Iriyāpathapabbavaṇṇanā

375. Iriyāpathavasenāti iriyanaṃ iriyā, kiriyā, idha pana kāyikapayogo veditabbo. Iriyānaṃ patho pavattimaggoti iriyāpatho, gamanādivasena pavattā sarīrāvatthā. Gacchanto vā hi satto kāyena kātabbakiriyaṃ karoti ṭhito vā nisinno vā nipanno vāti, tesaṃ iriyāpathānaṃ vasena, iriyāpathavibhāgenāti attho. Puna caparanti puna ca aparaṃ, yathāvuttaānāpānakammaṭṭhānato bhiyyopi aññaṃ kāyānupassanākammaṭṭhānaṃ kathemi, suṇāthāti vā adhippāyo. ‘‘Gacchanto vā’’tiādi gamanādimattajānanassa, gamanādigatavisesajānanassa ca sādhāraṇavacanaṃ, tattha gamanādimattajānanaṃ na idha nādhippetaṃ, gamanādigatavisesajānanaṃ pana adhippetanti taṃ vibhajitvā dassetuṃ ‘‘tattha kāma’’ntiādi vuttaṃ. Sattūpaladdhinti ‘‘satto atthī’’ti upaladdhiṃ sattaggāhaṃ. Na pajahati na pariccajati ‘‘ahaṃ gacchāmi, mama gamana’’nti gāhasabbhāvato. Tato eva attasaññaṃ ‘‘atthi attā kārako vedako’’ti evaṃ pavattaṃ viparītasaññaṃ na ugghāṭeti nāpaneti appaṭipakkhabhāvato, ananubrūhanato vā. Evaṃ bhūtassa cassa kuto kammaṭṭhānādibhāvoti āha ‘‘kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hotī’’ti. ‘‘Imassa panā’’tiādi sukkapakkho, tassa vuttavipariyāyena attho veditabbo. Tameva hi atthaṃ vivarituṃ ‘‘idañhī’’tiādi vuttaṃ.

Tattha ko gacchatīti sādhanaṃ, kiriyañca avinibbhuttaṃ katvā gamanakiriyāya kattupucchā, sā kattubhāvavisiṭṭhaattapaṭikkhepatthā dhammamattasseva gamanasiddhidassanato. Kassa gamananti tamevatthaṃ pariyāyantarena vadati sādhanaṃ, kiriyañca vinibbhuttaṃ katvā gamanakiriyāya akattusambandhībhāvavibhāvanato. Paṭikkhepatthañhi antonītaṃ katvā ubhayatthaṃ kiṃ-saddo pavatto. Kiṃ kāraṇāti pana paṭikkhittakattukāya gamanakiriyāya aviparītakāraṇapucchā. Idañhi gamanaṃ nāma attā manasā saṃyujjati, mano indriyehi, indriyāni attehīti evamādi micchākāraṇavinimuttaanurūpapaccayahetuko dhammānaṃ pavattiākāraviseso. Tenāha ‘‘tatthā’’tiādi.

Na koci satto vā puggalo vā gacchati dhammamattasseva gamanasiddhito, tabbinimuttassa ca kassaci abhāvato. Idāni dhammamattasseva gamanasiddhiṃ dassetuṃ ‘‘cittakiriyāvāyodhātuvipphārenā’’tiādi vuttaṃ. Tattha cittakiriyā ca sā, vāyodhātuyā vipphāro vipphandanañcāti cittakiriyāvāyodhātuvipphāro, tena. Ettha ca cittakiriyaggahaṇena anindriyabaddhavāyodhātuvipphāraṃ nivatteti, vāyodhātuvipphāraggahaṇena cetanāvacīviññattibhedaṃ cittakiriyaṃ nivatteti, ubhayena pana kāyaviññattiṃ vibhāveti. ‘‘Gacchatī’’ti vatvā yathā pavattamāne kāye ‘‘gacchatī’’ti vohāro hoti, taṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tanti gantukāmatāvasena pavattacittaṃ. Vāyaṃ janetīti vāyodhātuadhikaṃ rūpakalāpaṃ uppādeti, adhikatā cettha sāmatthiyato, na pamāṇato. Gamanacittasamuṭṭhitaṃ sahajātarūpakāyassa thambhanasandhāraṇacalanānaṃ paccayabhūtena ākāravisesena pavattamānaṃ vāyodhātuṃ sandhāyāha ‘‘vāyo viññattiṃ janetī’’ti. Adhippāyasahabhāvī hi vikāro viññatti. Yathāvuttaadhikabhāveneva ca vāyogahaṇaṃ, na vāyodhātuyā eva janakabhāvato, aññathā viññattiyā upādāyarūpabhāvo durupapādo siyā. Purato abhinīhāro puratobhāgena kāyassa pavattanaṃ, yo ‘‘abhikkamo’’ti vuccati.

‘‘Eseva nayo’’ti atidesena saṅkhepato vatvā tamatthaṃ vivarituṃ ‘‘tatrāpi hī’’tiādi vuttaṃ. Koṭito paṭṭhāyāti heṭṭhimakoṭito paṭṭhāya pādatalato paṭṭhāya. Ussitabhāvoti ubbiddhabhāvo.

Evaṃ pajānatoti evaṃ cittakiriyavāyodhātuvipphāreneva gamanādi hotīti pajānato. Tassa evaṃ pajānanāya nicchayagamanatthaṃ ‘‘evaṃ hotī’’ti vicāraṇā vuccati loke yathābhūtaṃ ajānantehi micchābhinivesavasena, lokavohāravasena vā. Atthi panāti attano evaṃ vīmaṃsanavasena pucchāvacanaṃ. Natthīti nicchayavasena sattassa paṭikkhepavacanaṃ. ‘‘Yathā panā’’tiādi tasseva atthassa upamāya vibhāvanaṃ, taṃ suviññeyyameva.

Nāvā mālutavegenāti yathā acetanā nāvā vātavegena desantaraṃ yāti, yathā ca acetano tejanaṃ kaṇḍo jiyāvegena desantaraṃ yāti, tathā acetano kāyo vātāhato yathāvuttavāyunā nīto desantaraṃ yātīti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Sace pana koci vadeyya ‘‘yathā nāvātejanānaṃ pellakassa purisassa vasena desantaragamanaṃ, evaṃ kāyassāpī’’ti, hotu, evaṃ icchito vāyamattho yathā hi nāvātejanānaṃ saṃhatalakkhaṇasseva purisassa vasena gamanaṃ, na asaṃhatalakkhaṇassa, evaṃ kāyassāpīti. Kā no hāni, bhiyyopi dhammamattatāva patiṭṭhaṃ labhati, na purisavādo. Tenāha ‘‘yantasuttavasenā’’tiādi.

Tattha payuttanti heṭṭhā vuttanayena gamanādikiriyāvasena paccayehi payojitaṃ. Ṭhātīti tiṭṭhati. Etthāti imasmiṃ loke. Vinā hetupaccayeti gantukāmatācittataṃsamuṭṭhānavāyodhātuādihetupaccayehi vinā. Tiṭṭheti tiṭṭheyya. Vajeti vajeyya gaccheyya ko nāmāti sambandho. Paṭikkhepattho cettha kiṃ-saddoti hetupaccayavirahena ṭhānagamanapaṭikkhepamukhena sabbāyapi dhammappavattiyā paccayādhīnavuttitāvibhāvanena attasuññatā viya aniccadukkhatāpi vibhāvitāti daṭṭhabbā.

Paṇihitoti yathā yathā paccayehi pakārehi nihito ṭhapito. Sabbasaṅgāhikavacananti sabbesampi catunnaṃ iriyāpathānaṃ ekajjhaṃ saṅgaṇhanavacanaṃ, pubbe visuṃ visuṃ iriyāpathānaṃ vuttattā idaṃ nesaṃ ekajjhaṃ gahetvā vacananti attho. Purimanayo vā iriyāpathappadhāno vuttoti tattha kāyo appadhāno anunipphādīti idha kāyaṃ padhānaṃ, apadhānañca iriyāpathaṃ anunipphādiṃ katvā dassetuṃ dutiyanayo vuttoti evampettha dvinnaṃ nayānaṃ viseso veditabbo. Ṭhitoti pavatto.

Iriyāpathapariggaṇhanampi iriyāpathavato kāyasseva pariggaṇhanaṃ tassa avatthāvisesabhāvatoti vuttaṃ ‘‘iriyāpathapariggaṇhanena kāye kāyānupassī viharatī’’ti. Tenevettha rūpakkhandhavaseneva samudayādayo uddhaṭā. Esa nayo sesavāresupi. Ādināti ettha ādi-saddena yathā ‘‘taṇhāsamudayā kammasamudayā āhārasamudayā’’ti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatīti ime cattāro ākārā saṅgayhanti, evaṃ ‘‘avijjānirodhā’’ti ādayopi pañca ākārā saṅgahitāti daṭṭhabbā. Sesaṃ vuttanayameva.

Iriyāpathapabbavaṇṇanā niṭṭhitā.

Catusampajaññapabbavaṇṇanā

376. Catusampajaññavasenāti samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ, hatthavikārādibhedabhinnattā cattāri sampajaññāni samāhaṭāni catusampajaññaṃ, tassa vasena. ‘‘Abhikkante’’tiādīni sāmaññaphale (dī. ni. aṭṭha. 1.214; dī. ni. ṭī. 1.214 vākyakhandhepi) vaṇṇitāni, na puna vaṇṇetabbāni, tasmā taṃtaṃsaṃvaṇṇanāya līnatthappakāsanāpi tattha vihitanayeneva gahetabbā. ‘‘Abhikkante paṭikkante sampajānakārī hotī’’tiādi vacanato abhikkamādigatacatusampajaññapariggaṇhanena rūpakāyassevettha samudayadhammānupassitādi adhippetoti āha ‘‘rūpakkhandhasseva samudayo ca vayo ca nīharitabbo’’ti. Rūpadhammānaṃyeva hi pavattiākāravisesā abhikkamādayoti. Sesaṃ vuttanayameva.

Catusampajaññapabbavaṇṇanā niṭṭhitā.

Paṭikkūlamanasikārapabbavaṇṇanā

377. Paṭikkūlamanasikāravasenāti jigucchanīyatāya paṭikūlameva paṭikkūlaṃ, yo paṭikkūlasabhāvo paṭikkūlākāro, tassa manasi karaṇavasena. Antarenāpi hi bhāvavācinaṃ saddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti. Yasmā visuddhimagge (visuddhi. 1.182) vuttaṃ, tasmā tattha, taṃsaṃvaṇṇanāyañca (visuddhi. ṭī. 1.182 ādayo) vuttanayena ‘‘imameva kāya’’nti ādīnamattho veditabbo.

Vatthādīhi pasibbakākārena bandhitvā kataṃ āvāṭanaṃ putoḷi. Nānākārā ekasmiṃ ṭhāne sammissāti ettāvatā nānāvaṇṇānaṃ kesādīnañca upameyyatā. Vibhūtakāloti paṇṇattiṃ samatikkamitvā kesādīnaṃ asubhākārassa upaṭṭhitakālo. Iti-saddassa ākāratthataṃ dassento ‘‘eva’’nti vatvā taṃ ākāraṃ sarūpato dassento ‘‘kesādipariggaṇhanenā’’tiādimāha. Kesādisaññitānañhi asucibhāvānaṃ paramaduggandhajegucchapaṭikkūlākārassa samudayato anupassanā idha kāyānupassanāti. Sesaṃ vuttanayameva.

Paṭikkūlamanasikārapabbavaṇṇanā niṭṭhitā.

Dhātumanasikārapabbavaṇṇanā

378. Dhātumanasikāravasenāti pathavīdhātuādikā catasso dhātuyo ārabbha pavattabhāvanāmanasikāravasena, catudhātuvavatthānavasenāti attho. Dhātumanasikāro, dhātukammaṭṭhānaṃ, catudhātuvavatthānanti hi atthato ekaṃ. Goghātakoti jīvikatthāya gunnaṃ ghātako. Antevāsikoti kammakaraṇavasena tassa samīpavāsī taṃ nissāya jīvanako. Vinivijjhitvāti ekasmiṃ ṭhāne aññamaññaṃ vinivijjhitvā. Mahāpathānaṃ vemajjhaṭṭhānasaṅkhāteti catunnaṃ mahāpathānaṃ tāya eva vinivijjhanaṭṭhānatāya vemajjhasaṅkhāte. Yasmā te cattāro mahāpathā catūhi disāhi āgantvā tattha samohitā viya honti, tasmā taṃ ṭhānaṃ catumahāpathaṃ, tasmiṃ catumahāpathe. Ṭhita-saddo ‘‘ṭhito vā’’tiādīsu (dī. ni. 1.263; a. ni. 5.28) ṭhānasaṅkhātairiyāpathasamaṅgitāya, ṭhā-saddassa vā gatinivattiatthatāya aññattha ṭhapetvā gamanaṃ sesairiyāpathasamaṅgitāya bodhako, idha pana yathā tathā rūpakāyassa pavattiākārabodhako adhippetoti āha ‘‘catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathā ṭhita’’nti. Tattha ākārenāti ṭhānādinā rūpakāyassa pavattiākārena. Ṭhānādayo hi iriyāpathasaṅkhātāya kiriyāya patho pavattimaggoti ‘‘iriyāpatho’’ti vuccantīti vutto vāyamattho. Yathāṭhitanti yathāpavattaṃ, yathāvuttaṃ ṭhānamevettha paṇidhānanti adhippetanti āha ‘‘yathā ṭhitattā ca yathāpaṇihita’’nti. ‘‘Ṭhita’’nti vā kāyassa ṭhānasaṅkhātairiyāpathasamāyogaparidīpanaṃ, ‘‘paṇihita’’nti tadaññairiyāpathasamāyogaparidīpanaṃ. ‘‘Ṭhita’’nti vā kāyasaṅkhātānaṃ rūpadhammānaṃ tasmiṃ tasmiṃ khaṇe sakiccavasena avaṭṭhānaparidīpanaṃ, paṇihitanti paccayavasena tehi tehi paccayehi pakārato nihitaṃ paṇihitanti evampettha attho veditabbo. Paccavekkhatīti pati pati avekkhati, ñāṇacakkhunā vinibbhujjitvā visuṃ visuṃ passati.

Idāni vuttamevatthaṃ bhāvatthavibhāvanavasena dassetuṃ ‘‘yathā goghātakassā’’tiādi vuttaṃ. Tattha posentassāti maṃsūpacayaparibrūhanāya kuṇḍakabhattakappāsaṭṭhiādīhi saṃvaḍḍhentassa. Vadhitaṃ matanti hiṃsitaṃ hutvā mataṃ. Matanti ca matamattaṃ. Tenevāha ‘‘tāvadevā’’ti. Gāvīti saññā na antaradhāyatīti yāni aṅgapaccaṅgāni yathāsanniviṭṭhāni upādāya gāvīsamaññā matamattāyapi gāviyā tesaṃ taṃsannivesassa avinaṭṭhattā. Vilīyanti bhijjanti vibhujjantīti bīlā, bhāgā va-kārassa ba-kāraṃ, ikārassa ca īkāraṃ katvā. Bīlasoti bīlaṃ bīlaṃ katvā. Vibhajitvāti aṭṭhisaṅghātato maṃsaṃ vivecetvā, tato vā vivecitaṃ maṃsaṃ bhāgaso katvā. Tenevāha ‘‘maṃsasaññā pavattatī’’ti. Pabbajitassāpi apariggahitakammaṭṭhānassa. Ghanavinibbhoganti santatisamūhakiccaghanānaṃ vinibbhujjanaṃ vivecanaṃ. Dhātuso paccavekkhatoti ghanavinibbhogakaraṇena dhātuṃ dhātuṃ pathavīādidhātuṃ visuṃ visuṃ katvā paccavekkhantassa. Sattasaññāti attānudiṭṭhivasena pavattā sattasaññāti vadanti, vohāravasena pavattasattasaññāyapi tadā antaradhānaṃ yuttameva yāthāvato ghanavinibbhogassa sampādanato. Evañhi sati yathāvuttaopammatthena upameyyattho aññadatthu saṃsandati sameti. Tenevāha ‘‘dhātuvaseneva cittaṃ santiṭṭhatī’’ti. Dakkhoti cheko taṃtaṃsamaññāya kusalo ‘‘yathājāte sūnasmiṃ naṅguṭṭhakhuravisāṇādivante aṭṭhimaṃsādiavayavasamudāye avibhatte gāvīsamaññā, na vibhatte. Vibhatte pana aṭṭhimaṃsādiavayavasamaññā’’ti jānanato. Catumahāpatho viya catuiriyāpathoti gāviyā ṭhitacatumahāpatho viya kāyassa pavattimaggabhūto catubbidho iriyāpatho yasmā visuddhimagge (visuddhi. 1.305) vitthāritā, tasmā tattha, taṃsaṃvaṇṇanāyañca (visuddhi. ṭī. 1.306) vuttanayena veditabbo. Sesaṃ vuttanayameva.

Dhātumanasikārapabbavaṇṇanā niṭṭhitā.

Navasivathikapabbavaṇṇanā

379. Sivathikāya apaviddhauddhumātakādipaṭisaṃyuttānaṃ odhiso pavattānaṃ kathānaṃ, tadabhidheyyānañca uddhumātakādiasubhabhāgānaṃ sivathikapabbānīti saṅgītikārehi gahitasamaññā. Tenāha ‘‘sivathikapabbehi vibhajitu’’nti. Maritvā ekāhātikkantaṃ ekāhamataṃ. Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti samuṭṭhitena. Uddhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā. Setarattehi viparibhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ. Vinīlameva vinīlakanti ka-kārena padavaḍḍhanaṃ anatthantarato yathā ‘‘pītakaṃ lohitaka’’nti (dha. sa. 616). Paṭikkūlattāti jigucchanīyattā. Kucchitaṃ vinīlanti vinīlakanti kucchanattho vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā ‘‘pāpako kittisaddo abbhuggacchatī’’ti. (Dī. ni. 3.316; a. ni. 5.213; mahāva. 285) paribhinnaṭṭhānehi kākakaṅkādīhi. Vissandamānapubbanti vissavantapubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho. Tathābhāvanti vissandamānapubbabhāvaṃ.

So bhikkhūti yo ‘‘passeyya sarīraṃ sivathikāya chaḍḍita’’nti vutto, so bhikkhu. Upasaṃharati sadisataṃ. ‘‘Ayampi kho’’tiādi upasaṃharaṇākāradassanaṃ. Āyūti rūpajīvitindriyaṃ, arūpajīvitindriyaṃ panettha viññāṇagatikameva. Usmāti kammajatejo. Evaṃ pūtikasabhāvoyevāti evaṃ ativiya duggandhajegucchapaṭikkūlapūbhikasabhāvo eva, na āyuādīnaṃ avigame viya mattasoti adhippāyo. Ediso bhavissatīti evaṃbhāvīti āha ‘‘evaṃ uddhumātādibhedo bhavissatī’’ti.

Luñcitvā luñcitvāti uppāṭetvā uppāṭetvā. Sāvasesamaṃsalohitayuttanti sabbaso akhāditattā tahaṃ tahaṃ sesena appāvasesena maṃsalohitena yuttaṃ. ‘‘Aññena hatthaṭṭhika’’nti avisesena hatthaṭṭhikānaṃ vippakiṇṇatā jotitāti anavasesato tesaṃ vippakiṇṇataṃ dassento ‘‘catusaṭṭhibhedampī’’tiādimāha.

Terovassikānīti tirovassaṃ gatāni, tāni pana saṃvaccharaṃ vītivattāni hontīti āha ‘‘atikkantasaṃvaccharānī’’ti. Purāṇatāya ghanabhāvavigamena vicuṇṇatā idha pūtibhāvoti so yathā hoti, taṃ dassento ‘‘abbhokāse’’tiādimāha. Terovassikānevāti saṃvaccharamattātikkantāni eva. Khajjamānatādivasena dutiyasivathikapabbādīnaṃ vavatthāpitattā vuttaṃ ‘‘khajjamānatādīnaṃ vasena yojanā kātabbā’’ti.

Navasivathikapabbavaṇṇanā niṭṭhitā.

Imāneva dveti avadhāraṇena appanākammaṭṭhānaṃ tattha niyameti aññapabbesu tadabhāvato. Yato hi eva-kāro, tato aññattha niyameti, tena pabbadvayassa vipassanākammaṭṭhānatāpi appaṭisiddhā daṭṭhabbā aniccatādidassanato. Saṅkhāresu ādīnavavibhāvanāni sivathikapabbānīti āha ‘‘sivathikānaṃ ādīnavānupassanāvasena vuttattā’’ti. Iriyāpathapabbādīnaṃ appanāvahatā pākaṭā evāti ‘‘sesāni dvādasapī’’ti vuttaṃ. Yaṃ panettha atthato avibhattaṃ. Taṃ suviññeyyameva.

Kāyānupassanāvaṇṇanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

380. Sukhaṃ vedananti ettha sukhayatīti sukhā. Sampayuttadhamme, kāyañca laddhassāde karotīti attho. Suṭṭhu vā khādati, khanati vā kāyikaṃ, cetasikañcābādhanti sukhā. ‘‘Sukaraṃ okāsadānaṃ etissāti sukhā’’ti apare. Vedayati ārammaṇarasaṃ anubhavatīti vedanā. Vedayamānoti anubhavamāno. ‘‘Kāma’’ntiādīsu yaṃ vattabbaṃ, taṃ iriyāpathapabbe vuttanayameva. Sampajānassa vediyanaṃ sampajānavediyanaṃ.

Vatthuārammaṇāti rūpādiārammaṇā. Rūpādiārammaṇañhettha vedanāya pavattiṭṭhānatāya ‘‘vatthū’’ti adhippetaṃ. Assāti bhaveyya. Dhammavinimuttassa kattu abhāvato dhammasseva kattubhāvaṃ dassento ‘‘vedanāva vedayatī’’ti āha. ‘‘Vohāramattaṃ hotī’’ti etena ‘‘sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī’’ti idaṃ vohāramattanti dasseti.

Nitthunantoti balavato vedanāvegassa nirodhane ādīnavaṃ disvā tassa avasaradānavasena nitthunanto. Vegasandhāraṇe hi atimahantaṃ dukkhaṃ uppajjatīti aññampi vikāraṃ uppādeyya, tena thero aparāparaṃ parivattati. Vīriyasamathaṃ yojetvāti adhivāsanavīriyassa adhimattattā tassa hāpanavasena samādhinā samarasatāpādanena vīriyasamathaṃ yojetvā. Saha paṭisambhidāhīti lokuttarapaṭisambhidāhi saha. Ariyamaggakkhaṇe hi paṭisambhidānaṃ asammohavasena adhigamo, atthapaṭisambhidāya pana ārammaṇakaraṇavasenapi. Lokiyānampi vā sati uppattikāle tattha samatthataṃ sandhāyāha ‘‘saha paṭisambhidāhī’’ti. Samasīsīti vārasamasīsī hutvā, paccavekkhaṇavārassa anantaravāre parinibbāyīti attho.

Yathā ca sukhaṃ, evaṃ dukkhanti yathā ‘‘sukhaṃ ko vedayatī’’tiādinā sampajānavediyanaṃ sandhāya vuttaṃ, evaṃ dukkhampi. Tattha dukkhayatīti dukkhā, sampayuttadhamme, kāyañca pīḷeti vibādhatīti attho. Duṭṭhuṃ vā khādati, khanati kāyikaṃ, cetasikañca sātanti dukkhā. ‘‘Dukkaraṃ okāsadānaṃ etissāti dukkhā’’ti apare. Arūpakammaṭṭhānanti arūpapariggahaṃ, arūpadhammamukhena vipassanābhinivesananti attho. Na pākaṭaṃ hoti phassassa, cittassa ca avibhūtākārattā. Tenāha ‘‘andhakāraṃ viya khāyatī’’ti. ‘‘Na pākaṭaṃ hotī’’ti ca idaṃ tādise puggale sandhāya vuttaṃ, tesaṃ ādito vedanāva vibhūtatarā hutvā upaṭṭhāti. Evañhi yaṃ vuttaṃ sakkapañhavaṇṇanā dīsu ‘‘phasso pākaṭo hoti, viññāṇaṃ pākaṭaṃ hotī’’ti, (dī. ni. aṭṭha. 2.359) taṃ avirodhitaṃ hoti. Vedanāvasena kathiyamānaṃ kammaṭṭhānaṃ pākaṭaṃ hotīti yojanā. ‘‘Vedanānaṃ uppattipākaṭatāyā’’ti ca idaṃ sukhadukkhavedanānaṃ vasena vuttaṃ. Tāsañhi pavatti oḷārikā, na itarāya. Tadubhayaggahaṇamukhena vā gahetabbattā itarāyapi pavatti viññūnaṃ pākaṭā evāti ‘‘vedanāna’’nti avisesaggahaṇaṃ daṭṭhabbaṃ. Sakkapañhe vuttanayeneva veditabbo, tasmā tattha vattabbo atthaviseso tattha līnatthappakāsaniyaṃ vuttanayeneva gahetabbo.

Pubbe ‘‘vatthuṃ ārammaṇaṃ katvā vedanāva vedayatī’’ti vedanāya ārammaṇādhīnavuttitāya ca anattatāya ca pajānanaṃ vuttaṃ, idāni tassā aniccatādipajānanaṃ dassento ‘‘ayaṃ aparopi pajānanapariyāyo’’ti āha. Yathā ekasmiṃ khaṇe cittadvayassa asambhavo ekajjhaṃ anekantapaccayābhāvato, evaṃ vedanādvayassa visiṭṭhārammaṇavuttito cāti āha ‘‘sukhavedanākkhaṇe dukkhāya vedanāya abhāvato’’ti. Nidassanamattañcetaṃ tadā upekkhāvedanāyapi abhāvato, tena sukhavedanākkhaṇe bhūtapubbānaṃ itaravedanānaṃ hutvāabhāvapajānanena sukhavedanāyapi hutvā abhāvo ñāto eva hotīti tassā pākaṭabhāvameva dassento ‘‘imissā ca sukhāya vedanāya ito paṭhamaṃ abhāvato’’ti āha, eteneva ca tāsampi vedanānaṃ pākaṭabhāvo dassitoti daṭṭhabbaṃ. Tenāha ‘‘vedanā nāma aniccā adhuvā vipariṇāmadhammā’’ti. Aniccaggahaṇena hi vedanānaṃ viddhaṃsanabhāvo dassito viddhaste aniccatāya suviññeyyattā. Adhuvaggahaṇena pākaṭabhāvo tassa asadābhāvitādibhāvanato. Vipariṇāmaggahaṇena dukkhabhāvo tassa aññathattadīpanato, tena sukhāpi vedanā dukkhā, pageva itarāti tissannampi vedanānaṃ dukkhatā dassitā hoti. Iti ‘‘yadaniccaṃ dukkhaṃ, taṃ ekantato anattā’’ti tīsupi vedanāsu lakkhaṇattayapajānanā jotitāti daṭṭhabbaṃ. Tenāha ‘‘itiha tattha sampajāno hotī’’ti.

Idāni tamatthaṃ suttena (ma. ni. 2.205) sādhetuṃ ‘‘vuttampi ceta’’ntiādimāha. Tattha neva tasmiṃ samaye dukkhaṃ vedanaṃ vedetīti tasmiṃ sukhavedanāsamaṅgisamaye neva dukkhaṃ vedanaṃ vedeti niruddhattā, anuppannattā ca yathākkamaṃ atītānāgatānaṃ. Paccuppannāya pana asambhavo vutto eva. Sakiccakkhaṇamattāvaṭṭhānato aniccā. Samecca sambhuyya paccayehi katattā saṅkhatā. Vatthārammaṇādipaccayaṃ paṭicca uppannattā paṭiccasamuppannā. Khayavayapalujjananirujjhanapakatitāya khayadhammā vayadhammā virāgadhammā nirodhadhammāti daṭṭhabbā.

Kilesehi āmasitabbato āmisaṃ nāma, pañca kāmaguṇā, ārammaṇakaraṇavasena saha āmisehīti sāmisaṃ. Tenāha ‘‘pañcakāmaguṇāmisanissitā’’ti.

Ito paranti ‘‘atthi vedanā’’ti evamādi pāḷiṃ sandhāyāha ‘‘kāyānupassanāyaṃ vuttanayamevā’’ti.

Vedanānupassanāvaṇṇanā niṭṭhitā.

Cittānupassanāvaṇṇanā

381. Sampayogavasena pavattamānena saha rāgenāti sarāgaṃ. Tenāha ‘‘lobhasahagata’’nti. Vītarāganti ettha kāmaṃ sarāgapadapaṭiyoginā vītarāgapadena bhavitabbaṃ, sammasanacārassa pana adhippetattā tebhūmakasseva gahaṇanti ‘‘lokiyakusalābyākata’’nti vatvā ‘‘idaṃ panā’’tiādinā tameva adhippāyaṃ vivarati. Sesāni dve dosamūlāni, dve mohamūlānīti cattāri akusalacittāni. Tesañhi rāgena sampayogābhāvato nattheva sarāgatā, taṃnimittakatāya pana siyā taṃsahitakāle soti nattheva vītarāgatāpīti dukkhavinimuttatā evettha labbhatīti āha ‘‘neva purimapadaṃ na pacchimapadaṃ bhajantī’’ti. Yadi evaṃ padesikaṃ pajānanaṃ āpajjatīti? Nāpajjati, dukantarapariyāpannattā tesaṃ. Ye pana ‘‘paṭipakkhabhāve agayhamāne sampayogābhāvo evettha pamāṇaṃ ekaccaabyākatānaṃ viyā’’ti icchanti, tesaṃ matena sesākusalacittānampi dutiyapadasaṅgaho veditabbo. Dutiyadukepi vuttanayena attho veditabbo. Akusalamūlesu saha moheneva vattatīti samohanti āha ‘‘vicikicchāsahagatañceva uddhaccasahagatañcā’’ti. Yasmā cettha ‘‘saheva mohenāti samoha’’nti purimapadāvadhāraṇampi labbhatiyeva, tasmā vuttaṃ ‘‘yasmā panā’’tiādi. Yathā pana atimūḷhatāya pāṭipuggalikanayena savisesamohavantatāya ‘‘momūhacitta’’nti vattabbato vicikicchāuddhaccasahagatadvayaṃ visesato ‘‘samoha’’nti vuccati, na tathā sesākusalacittānīti ‘‘vaṭṭantiyevā’’ti sāsaṅkaṃ vadati. Sampayogavasena thinamiddhena anupatitaṃ anugatanti thinamiddhānupatitaṃ, pañcavidhaṃsasaṅkhārikākusalacittaṃ saṅkucitacittaṃ, saṅkucitacittaṃ nāma ārammaṇe saṅkocanavasena pavattanato. Paccayavisesavasena thāmajātena uddhaccena sahagataṃ saṃsaṭṭhanti uddhaccasahagataṃ, aññathā sabbampi akusalacittaṃ uddhaccasahagatamevāti. Pasaṭacittaṃ nāma ārammaṇe savisesaṃ vikkhepavasena visaṭabhāvena pavattanato.

Kilesavikkhambhanasamatthatāya vipulaphalatāya ca dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā uḷāracchandādīhi gataṃ paṭipannanti mahaggataṃ, taṃ pana rūpārūpabhūmigataṃ tato mahantassa loke abhāvato. Tenāha ‘‘rūpārūpāvacara’’nti. Tassa cettha paṭiyogī parittaṃ evāti āha ‘‘amahaggatanti kāmāvacara’’nti. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttaraṃ. Tappaṭipakkhena anuttaraṃ. Tadubhayaṃ upādāyupādāya veditabbanti āha ‘‘sauttaranti kāmāvacarantiādi. Paṭipakkhavikkhambhanasamatthena samādhinā sammadeva āhitaṃ samāhitaṃ. Tenāha ‘‘yassā’’tiādi. Yassāti yassa cittassa. Yathāvuttena samādhinā na samāhitanti asamāhitaṃ. Tenāha ‘‘ubhayasamādhirahita’’nti. Tadaṅgavimuttiyā vimuttaṃ, kāmāvacarakusalacittaṃ, vikkhambhanavimuttiyā vimuttaṃ, mahaggatacittanti tadubhayaṃ sandhāyāha ‘‘tadaṅgavikkhambhanavimuttīhi vimutta’’nti. Yattha tadubhayavimutti natthi, taṃ ubhayavimuttirahitanti gayhamāne lokuttaracittepi siyāsaṅkāti taṃ nivattanatthaṃ ‘‘samuccheda…pe… okāsova natthī’’ti āha. Okāsabhāvo ca sammasanacārassa adhippetattā veditabbo. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva.

Cittānupassanāvaṇṇanā niṭṭhitā.

Dhammānupassanā

Nīvaraṇapabbavaṇṇanā

382. Pahātabbādidhammavibhāgadassanavasena pañcadhā dhammānupassanā niddiṭṭhāti ayamattho pāḷito eva viññāyatīti tamatthaṃ ulliṅgento ‘‘pañcavidhena dhammānupassanaṃ kathetu’’nti āha. Yadi evaṃ kasmā nīvaraṇādivaseneva niddiṭṭhanti? Vineyyajjhāsayato. Yesañhi veneyyānaṃ pahātabbadhammesu paṭhamaṃ nīvaraṇāni vibhāgena vattabbāni, tesaṃ vasenettha bhagavatā paṭhamaṃ nīvaraṇesu dhammānupassanā kathitā. Tathā hi kāyānupassanāpi samathapubbaṅgamā desitā, tato pariññeyyesu khandhesu, āyatanesu ca bhāvetabbesu bojjhaṅgesu, pariññeyyādivibhāgesu saccesu ca uttarā desanā, tasmā cettha samathabhāvanāpi yāvadeva vipassanatthā icchitā. Vipassanāpadhānā, vipassanābahulā ca satipaṭṭhānadesanāti tassā vipassanābhinivesavibhāgena desitabhāvaṃ vibhāvento ‘‘apicā’’tiādimāha. Tattha khandhāyatanadukkhasaccavasena missakapariggahakathanaṃ daṭṭhabbaṃ. Saññāsaṅkhārakkhandhapariggahampīti pi-saddena sakalapañcupādānakkhandhapariggahaṃ sampiṇḍeti itaresaṃ tadantogadhattā.

‘‘Kaṇhasukkadhammānaṃ yuganandhatā natthī’’ti pajānanakāle abhāvā ‘‘abhiṇhasamudācāravasenā’’ti vuttaṃ. Saṃvijjamānanti attano santāne upalabbhamānaṃ. Yathāti yenākārena, so pana ‘‘kāmacchandassa uppādo hotī’’ti vuttattā kāmacchandassa kāraṇākārova, atthato kāraṇamevāti āha ‘‘yena kāraṇenā’’ti. Ca-saddo vakkhamānatthasamuccayattho.

Tatthāti ‘‘yathā cā’’tiādinā vuttapade. Subhampīti kāmacchandopi. So hi attano gahaṇākārena ‘‘subha’’nti vutto, tenākārena pavattanakassa aññassa kāmacchandassa nimittattā ‘‘nimitta’’nti ca. Iṭṭhaṃ, iṭṭhākārena vā gayhamānaṃ rūpādi subhārammaṇaṃ. Ākaṅkhitassa hitasukhassa pattiyā anupāyabhūto manasikāro anupāyamanasikāro. Tanti ayonisomanasikāraṃ. Tatthāti tasmiṃ sabhāgahetubhūte, ārammaṇabhūte ca duvidhe subhanimitte. Āhāroti paccayo attano phalaṃ āharatīti katvā.

Asubhanti asubhajjhānaṃ uttarapadalopena, taṃ pana dasasu aviññāṇakaasubhesu ca kesādīsu saviññāṇakaasubhesu ca pavattaṃ daṭṭhabbaṃ. Kesādīsu hi saññā ‘‘asubhasaññā’’ti girimānandasutte (a. ni. 10.60) vuttā. Ettha ca catubbidhassa ayonisomanasikārassa, yonisomanasikārassa ca gahaṇaṃ niravasesadassanatthaṃ katanti daṭṭhabbaṃ, tesu pana asubhesu ‘‘subha’’nti, ‘‘asubha’’nti ca manasikāro idhādhippeto, tadanukūlattā pana itare pīti.

Ekādasasu asubhesu paṭikkūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā paṭipatti asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanā asubhabhāvanānuyogo. ‘‘Bhojane mattaññuno mitāhārassa thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyatī’’ti vadanti, ayameva ca attho niddesepi vuccati. Yo pana bhojanassa paṭikkūlataṃ, tabbipariṇāmassa tadādhārassa tassa ca upanissayabhūtassa ativiya jegucchataṃ, kāyassa ca āhāraṭṭhitikattaṃ sammadeva jānāti, so sabbaso bhojane pamāṇassa jānanena bhojanemattaññū nāma. Tādisassa hi kāmacchando pahīyateva.

Asubhakammikatissatthero dantaṭṭhidassāvī. Pahīnassāti vikkhambhanavasena pahīnassa. Ito paresupi evarūpesu ṭhānesu eseva nayo. Abhidhammapariyāyena (dha. sa. 1159, 1503) sabbopi lobho kāmacchandanīvaraṇanti āha ‘‘arahattamaggenā’’ti.

Paṭighampi purimuppannaṃ paṭighanimittaṃ parato uppajjanakassa paṭighassa kāraṇanti katvā.

Mejjati siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā, tassā mettāya. Appanāpi upacāropi vaṭṭati sādhāraṇavacanabhāvato. ‘‘Cetovimuttī’’ti vutte appanāva vaṭṭati appanaṃ appattāya paṭipakkhato suṭṭhu muccanassa abhāvato. Tanti yonisomanasikāraṃ. Tatthāti mettāya. Bahulaṃ pavattayatoti bahulīkāravato.

Sattesu mettāyanassa hitūpasaṃhārassa uppādanaṃ pavattanaṃ mettānimittassa uggaho, paṭhamuppanno mettāmanasikāro parato uppajjanakassa kāraṇabhāvato mettāmanasikārova mettānimittaṃ. Kammameva sakaṃ etesanti kammassakā, sattā, tabbhāvo kammassakatā, kammadāyādatā. Dosamettāsu yāthāvato ādīnavānisaṃsānaṃ paṭisaṅkhānaṃ vīmaṃsā idha paṭisaṅkhānaṃ. Mettāvihārikalyāṇamittavantatā idha kalyāṇamittatā. Odissakaanodissakadisāpharaṇānanti (odhisakaanodhisakadisāpharaṇānaṃ ma. ni. aṭṭha. 1.115) attaatipiyasahāyamajjhattaverivasena odissakatā, sīmāsambhede kate anodissakatā. Ekādidisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchāgāmādivasena vā odissakadisāpharaṇaṃ. Vihārādiuddesarahitaṃ puratthimādidisāvasena anodissakadisāpharaṇanti evaṃ dvidhā uggahaṇaṃ sandhāya ‘‘odissakaanodissakadisāpharaṇāna’’nti vuttaṃ. Uggahoti ca yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā. Tattha sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā, ekekasmiṃ averā hontu, abyāpajjhā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattito vīsatividhā anodissakapharaṇā mettā. Sabbā itthiyo, purisā, ariyā, anariyā, devā, manussā, vinipātikāti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsati vidhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā, ekekāya vā disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhiso pharaṇā veditabbā.

Yena ayonisomanasikārena aratiādikāni uppajjanti, so aratiādīsu ayonisomanasikāro. Tena nipphādetabbe hi idaṃ bhummaṃ. Esa nayo ito paresupi. Ukkaṇṭhitā pantasenāsanesu, adhikusaladhammesu ca uppajjanabhāvariñcanā. Kāyavinamanāti karajakāyassa virūpenākārena namanā. Līnākāroti saṅkocāpatti.

Kusaladhammapaṭipattiyā paṭṭhapanasabhāvatāya, tappaṭipakkhānaṃ visosanasabhāvatāya ca ārambhadhātuādito pavattavīriyanti āha ‘‘paṭhamārambhavīriya’’nti. Yasmā paṭhamārambhamattassa kosajjavidhamanaṃ, thāmagamanañca natthi, tasmā vuttaṃ ‘‘kosajjato nikkhantatāya tato balavatara’’nti. Yasmā pana aparāparuppattiyā laddhāsevanaṃ uparūpari visesaṃ āvahantaṃ ativiya thāmagatameva hoti, tasmā vuttaṃ ‘‘paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara’’nti.

Atibhojane nimittaggāhoti atibhojane thinamiddhassa nimittaggāho, ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ hoti, ettake na hotīti thinamiddhassa kāraṇākāraṇagāho hotīti attho. Byatirekavasena cetaṃ vuttaṃ, tasmā ‘‘ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ na hotī’’ti bhojane mattaññutā ca atthato dassitāti daṭṭhabbaṃ. Tenāha ‘‘catupañca…pe… na hotī’’ti. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ rattiyaṃ manasi karontassāpīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti ‘‘avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato’’ti vuttaṃ.

Bahussutassa ganthato, atthato ca suttādīni vicārentassa tabbahulavihārino atthavedādipaṭilābhasabbhāvato vikkhepo na hotīti, yathāvidhipaṭipattiyā, yathānurūpapatikārappavattiyā ca katākatānusocanañca na hotīti ‘‘bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī’’ti āha. Yadaggena bāhusaccena uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetovūpasamakarattā uddhaccakukkuccappahānakārī vuttā. Vuddhattaṃ pana anapekkhitvā kukkuccavinodakā vinayadharā kalyāṇamittā vuttāti daṭṭhabbā. Vikkhepo ca pabbajitānaṃ yebhuyyena kukkuccahetuko hotīti ‘‘kappiyākappiyaparipucchābahulassā’’tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.

Tiṭṭhati pavattati etthāti ṭhānīyā vicikicchāya ṭhānīyā vicikicchāṭhānīyā, vicikicchāya kāraṇabhūtā dhammā, tiṭṭhatīti vā ṭhānīyā, vicikicchā ṭhānīyā etissāti vicikicchāṭhānīyā, atthato vicikicchā eva. Sā hi purimuppannā parato uppajjanakavicikicchāya sabhāgahetutāya asādhāraṇaṃ kāraṇaṃ.

Kusalākusalāti kosallasambhūtaṭṭhena kusalā, tappaṭipakkhato akusalā. Ye akusalā, te sāvajjā, asevitabbā, hīnā ca. Ye kusalā, te anavajjā, sevitabbā, paṇītā ca. Kusalā vā hīnehi chandādīhi āraddhā hīnā, paṇītehi paṇītā. Kaṇhāti kāḷakā cittassa apabhassarabhāvakaraṇā. Sukkāti odātā cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā. Sukkābhijātihetuto sukkā. Te eva sappaṭibhāgā. Kaṇhā hi ujuvipaccanīkatāya sukkasappaṭibhāgā, tathā sukkāpi itarehi. Atha vā kaṇhasukkā ca sappaṭibhāgā ca kaṇhasukkasappaṭibhāgā. Sukhā hi vedanā dukkhāya vedanāya sappaṭibhāgā, dukkhā ca vedanā sukhāya vedanāya sappaṭibhāgāti.

Kāmaṃ bāhusaccaparipucchakatāhi sabbāpi aṭṭhavatthukā vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā āha ‘‘tīṇi ratanāni ārabbhā’’ti. Ratanattayaguṇāvabodhe ‘‘satthari kaṅkhatī’’tiādi (dha. sa. 1008, 1123, 1167, 1241, 1263, 1270; vibha. 915) vicikicchāya asambhavoti. Vinaye pakataññutā ‘‘sikkhāya kaṅkhatī’’ti vuttāya vicikicchāya pahānaṃ karotīti āha ‘‘vinaye ciṇṇavasībhāvassāpī’’ti. Okappaniyasaddhāsaṅkhātaadhimokkhabahulassāti saddheyyavatthuno anupavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa, adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ, saddhāya vā ninnapoṇatāadhimutti adhimokkho.

Samudayavayāti samudayavayadhammā. Subhanimittaasubhanimittādīsūti ‘‘subhanimittādīsu asubhanimittādīsū’’ti ādi-saddo paccekaṃ yojetabbo. Tattha paṭhamena ādi-saddena paṭighanimittādīnaṃ saṅgaho, dutiyenamettācetovimuttiādīnaṃ. Sesamettha yaṃ vattabbaṃ, taṃ vuttanayameva.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Khandhapabbavaṇṇanā

383. Upādānehi ārammaṇakaraṇādivasena upādātabbā vā khandhā upādānakkhandhā.

Iti rūpanti ettha iti-saddo idaṃ-saddena samānatthoti adhippāyenāha ‘‘idaṃ rūpa’’nti. Tayidaṃ sarūpaggahaṇabhāvato anavasesapariyādānaṃ hotīti āha ‘‘ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī’’ti. Itīti vā pakāratthe nipāto, tasmā ‘‘iti rūpa’’nti iminā bhūtupādādivasena yattako rūpassa pabhedo, tena saddhiṃ rūpaṃ anavasesato pariyādiyitvā dasseti. Sabhāvatoti ruppanasabhāvato, cakkhādivaṇṇādisabhāvato ca. Vedanādīsupīti ettha ‘‘ayaṃ vedanā, ettakā vedanā, na ito paraṃ vedanā atthīti sabhāvato vedanaṃ pajānātī’’tiādinā, sabhāvatoti ca ‘‘anubhavanasabhāvato, sātādisabhāvato cā’’ti evamādinā yojetabbaṃ. Sesaṃ vuttanayattā suviññeyyameva.

Khandhapabbavaṇṇanā niṭṭhitā.

Āyatanapabbavaṇṇanā

384. Chasu ajjhattikabāhiresūti ‘‘chasu ajjhattikesu chasu bāhiresū’’ti ‘‘chasū’’ti padaṃ paccekaṃ yojetabbaṃ. Kasmā panetāni ubhayāni chaḷeva vuttāni? Chaviññāṇakāyuppattidvārārammaṇavavatthānato. Cakkhuviññāṇavīthiyā pariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva ca ārammaṇaṃ, tathā itarāni itaresaṃ, chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadeso uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇaṃ. Cakkhatīti cakkhu, rūpaṃ assādeti, vibhāveti cāti attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittatāya raso jīvitaṃ, taṃ jīvitaṃ avhāyatīti jivhā. Kucchitānaṃ sāsavadhammānaṃ āyo uppattidesoti kāyo. Munāti ārammaṇaṃ vijānātīti mano. Rūpayati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpaṃ. Sappati attano paccayehi harīyati sotaviññeyyabhāvaṃ gamīyatīti saddo. Gandhayati attano vatthuṃ sūcetīti gandho. Rasanti taṃ sattā assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Attano sabhāvaṃ dhārentīti dhammā. Sabbāni pana āyānaṃ tananādiatthena āyatanāni. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. 2.510, 511, 512; visuddhi. ṭī. 2.510) vuttanayeneva veditabbo.

Cakkhuñca pajānātīti (dī. ni. 2.384; ma. ni. 1.117) ettha cakkhu nāma pasādacakkhu, na sasambhāracakkhu, nāpi dibbacakkhuādikanti āha cakkhupasādanti. Yaṃ sandhāya vuttaṃ ‘‘yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’ti. (Dha. sa. 596) ca-saddo vakkhamānatthasamuccayattho. Yāthāvasarasalakkhaṇavasenāti aviparītassa attano rasassa ceva lakkhaṇassa ca vasena, rūpesu āviñchanakiccassa ceva rūpābhighātārahabhūtapasādalakkhaṇassa ca daṭṭhukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇassa ca vasenāti attho. Atha vā yāthāvasarasalakkhaṇavasenāti yāthāvasarasavasena ceva lakkhaṇavasena ca, yāthāvasarasoti ca aviparītasabhāvo veditabbo. So hi rasīyati aviraddhapaṭivedhavasena assādīyati ramīyatīti ‘‘raso’’ti vuccati, tasmā salakkhaṇavasenāti vuttaṃ hoti. Lakkhaṇavasenāti aniccādisāmaññalakkhaṇavasena.

‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādīsu (ma. ni. 1.204, 400; ma. ni. 3.421, 425, 426; saṃ. ni. 2.43, 45; 2.4.60) samuditāniyeva rūpāyatanāni cakkhuviññāṇuppattihetu, na visuṃ visunti imassa atthassa jotanatthaṃ ‘‘rūpe cā’’ti puthuvacanaggahaṇaṃ, tāya eva ca desanāgatiyā kāmaṃ idhāpi ‘‘rūpe ca pajānātī’’ti vuttaṃ, rūpabhāvasāmaññena pana sabbaṃ ekajjhaṃ gahetvā bahiddhā catusamuṭṭhānikarūpañcāti ekavacanavasena attho. Sarasalakkhaṇa vasenāti cakkhuviññāṇassa visayabhāvakiccassa vasena ceva cakkhupaṭihananalakkhaṇassa vasena cāti yojetabbaṃ.

Ubhayaṃ paṭiccāti cakkhuṃ upanissayapaccayavasena paccayabhūtaṃ, rūpe ārammaṇādhipatiārammaṇūpanissayavasena paccayabhūte ca paṭicca. Kāmaṃ ayaṃ suttantasaṃvaṇṇanā, nippariyāyakathā nāma abhidhammasannissitā evāti abhidhammanayeneva saṃyojanāni dassento ‘‘kāmarāga…pe… avijjāsaṃyojana’’nti āha. Tattha kāmesu rāgo, kāmo ca so rāgo cāti vā kāmarāgo. So eva bandhanaṭṭhena saṃyojanaṃ. Ayañhi yassa saṃvijjati, taṃ puggalaṃ vaṭṭasmiṃ saṃyojeti bandhati iti dukkhena sattaṃ, bhavādike vā bhavantarādīhi, kammunā vā vipākaṃ saṃyojeti bandhatīti saṃyojanaṃ. Evaṃ paṭighasaṃyojaṃādīnampi yathārahamattho vattabbo. Sarasalakkhaṇavasenāti ettha pana sattassa vaṭṭato anissajjanasaṅkhātassa attano kiccassa ceva yathāvuttabandhanasaṅkhātassa lakkhaṇassa ca vasenāti yojetabbaṃ.

Bhavassādadiṭṭhissādanivattanatthaṃ kāmassādaggahaṇaṃ. Assādayatoti abhiramantassa. Abhinandatoti sappītikataṇhāvasena nandantassa. Padadvayenāpi balavato kāmarāgassa paccayabhūtā kāmarāguppatti vuttā. Esa nayo sesesupi. Aniṭṭhārammaṇeti ettha ‘‘āpāthagate’’ti vibhattivipariṇāmanavasena ‘‘āpāthagata’’nti padaṃ ānetvā sambandhitabbaṃ. Etaṃ ārammaṇanti etaṃ evaṃsukhumaṃ evaṃdubbibhāgaṃ ārammaṇaṃ. ‘‘Niccaṃ dhuva’’nti idaṃ nidassanamattaṃ. ‘‘Ucchijjissati vinassissatīti gaṇhato’’ti evamādīnampi saṅgaho icchitabbo. Paṭhamāya sakkāyadiṭṭhiyā anurodhavasena ‘‘satto nu kho’’ti, itarāya anurodhavasena ‘‘sattassa nu kho’’ti vicikicchato. Attattaniyādigāhānugatā hi vicikicchā diṭṭhiyā asati abhāvato. Bhavaṃ patthentassāti ‘‘īdise sampattibhave yasmā amhākaṃ idaṃ iṭṭhaṃ rūpārammaṇaṃ sulabhaṃ jātaṃ, tasmā āyatimpi ediso, ito vā uttaritaro sampattibhavo bhaveyyā’’ti bhavaṃ nikāmentassa. Evarūpanti evarūpaṃ rūpaṃ. Taṃsadise hi tabbohāravasenevaṃ vuttaṃ. Bhavati hi taṃsadisesu tabbohāro yathā ‘‘sā eva tittirī, tāni eva osadhānī’’ti. Usūyatoti usūyaṃ issaṃ uppādayato. Aññassa maccharāyatoti aññena asādhāraṇabhāvakaraṇena macchariyaṃ karoto. Sabbeheva yathāvuttehi navahi saṃyojanehi.

Tañca kāraṇanti subhanimittapaṭighanimittādivibhāgaṃ iṭṭhāniṭṭhādirūpārammaṇañceva tajjāyonisomanasikārañcāti tassa tassa saṃyojanassa kāraṇaṃ. Avikkhambhitāsamūhatabhūmiladdhuppannaṃ taṃ sandhāya ‘‘appahīnaṭṭhena uppannassā’’ti vuttaṃ. Vattamānuppannatā samudācāraggahaṇeneva gahitā. Yena kāraṇenāti yena vipassanāsamathabhāvanāsaṅkhātena kāraṇena. Tañhi tassa tadaṅgavasena ceva vikkhambhanavasena ca pahānakāraṇaṃ. Issāmacchariyānaṃ apāyagamanīyatāya paṭhamamaggavajjhatā vuttā. Yadi evaṃ ‘‘tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti (a. ni. 4.241) suttapadaṃ kathanti? Taṃ suttantapariyāyena vuttaṃ. Yathānulomasāsanā hi suttantadesanā, ayaṃ pana abhidhammanayena saṃvaṇṇanāti nāyaṃ dosoti. Oḷārikassāti thūlassa, yato abhiṇhasamuppattipariyuṭṭhānatibbatāva hoti. Aṇusahagatassāti vuttappakārābhāvena aṇubhāvaṃ sukhumabhāvaṃ gatassa. Uddhaccasaṃyojanassapettha anuppādo vuttoyevāti daṭṭhabbo yathāvuttasaṃyojanehi avinābhāvato. Ekatthatāya sotādīnaṃ sabhāvasarasalakkhaṇavasena pajānanā, tappaccayānaṃ saṃyojanānaṃ uppādādipajānanā ca vuttanayeneva veditabbāti dassento ‘‘eseva nayo’’ti atidisati.

Attano vā dhammesūti attano ajjhattikāyatanadhammesu, attano ubhayadhammesu vā. Imasmiṃ pakkhe ajjhattikāyatanapariggaṇhanenāti ajjhattikāyatanapariggaṇhanamukhenāti attho. Evañca anavasesato saparasantānesu āyatanānaṃ pariggaho siddho hoti. Parassa vā dhammesūti etthāpi eseva nayo. Rūpāyatanassāti aḍḍhekādasappabhedassa rūpasabhāvassa āyatanassa rūpakkhandhe ‘‘vuttanayena nīharitabbo’’ti ānetvā sambandhitabbaṃ. Sesakkhandhesūti vedanāsaññāsaṅkhārakkhandhesu. Vuttanayenāti iminā atidesena rūpakkhandhe ‘‘āhārasamudayā’’ti viññāṇakkhandhe ‘‘nāmarūpasamudayā’’ti sesakhandhesu ‘‘phassasamudayā’’ti imaṃ visesaṃ vibhāveti, itaraṃ pana sabbattha samānanti khandhapabbe viya āyatanapabbepi lokuttaranivattanaṃ pāḷiyaṃ gahitaṃ natthīti vuttaṃ ‘‘lokuttaradhammā na gahetabbā’’ti. Sesaṃ vuttanayameva.

Āyatanapabbavaṇṇanā niṭṭhitā.

Bojjhaṅgapabbavaṇṇanā

385. Bujjhanakasattassāti kilesaniddāya paṭibujjhanakasattassa, ariyasaccānaṃ vā paṭivijjhanakasattassa. Aṅgesūti kāraṇesu, avayavesu vā. Udayavayañāṇuppattito paṭṭhāya sambodhipaṭipadāyaṃ ṭhito nāma hotīti āha ‘‘āraddhavipassakato paṭṭhāya yogāvacaroti sambodhī’’ti. Suttantadesanā nāma pariyāyakathā, ayañca satipaṭṭhānadesanā lokiyamaggavasena pavattāti vuttaṃ ‘‘yogāvacaroti sambodhī’’ti, aññathā ‘‘ariyasāvako’’ti vadeyya.

‘‘Satisambojjhaṅgaṭṭhānīyā’’ti padassa attho ‘‘vicikicchāṭṭhānīyā’’ti ettha vuttanayena veditabbo. Tanti yonisomanasikāraṃ. Tatthāti satiyaṃ, nipphādetabbe cetaṃ bhummaṃ.

Sati ca sampajaññañca satisampajaññaṃ. Atha vā satippadhānaṃ abhikkantādisātthakabhāvapariggaṇhanañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokārībhāvāvahattā satisambojjhaṅgassa uppādāya hoti. Yathā paccanīkadhammappahānaṃ, anurūpadhammasevanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavivajjanā, satokārīpuggalasevanā, tattha ca yuttappayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti ‘‘satisampajañña’’ntiādinā. Tissadattatthero nāma, yo bodhimaṇḍe suvaṇṇasalākaṃ gahetvā ‘‘aṭṭhārasasu bhāsāsu katarabhāsāya dhammaṃ kathemī’’ti parisaṃ pavāresi. Abhayattheroti dattābhayattheramāha.

Dhammānaṃ, dhammesu vā vicayo dhammavicayo, so eva sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. ‘‘Kusalākusalā dhammā’’tiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Tattha yonisomanasikārabahulīkāroti kusalādīnaṃ taṃtaṃsabhāvasarasalakkhaṇaādikassa yāthāvato avabujjhanavasena uppanno ñāṇasampayuttacittuppādo. So hi aviparītamanasikāratāya ‘‘yonisomanasikāro’’ti vutto, tadābhogatāya āvajjanāpi taggatikā eva, tassa abhiṇhaṃ pavattanaṃ bahulīkāro. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti paribrūhanāya.

Paripucchakatāti pariyogāhetvā pucchakabhāvo. Ācariye payirupāsitvā pañcapi nikāye saha aṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānabhūtaṃ, taṃ taṃ ‘‘idaṃ bhante kathaṃ, imassa ko attho’’ti khandhāyatanādiatthaṃ pucchantassa dhammavicayasambojjhaṅgo uppajjati. Tenāha ‘‘khandhadhātu…pe… bahulatā’’ti. Vatthūnaṃ visadabhāvakaraṇanti ettha cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ, tappaṭibaddhāni cīvarāni ca ‘‘vatthūnī’’ti adhippetāni, tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ ‘‘ajjhattikabāhirāna’’ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa, cittassa ca pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti -saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayo? Antarantarā pavattanakacittuppādavasenevaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍanattho, tena na kevalaṃ taṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā taṃnissitāparisuddhi viya visayassa aparisuddhatāya visayino aparisuddhiṃ dasseti.

Samabhāvakaraṇanti kiccato anūnādhikabhāvakaraṇaṃ. Saddheyyavatthusmiṃ paccayavasena adhimokkhakiccassa paṭutarabhāvena, paññāya avisadatāya, vīriyādīnañca sithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha ‘‘itarāni mandānī’’ti. Tatoti tasmā saddhindriyassa balavabhāvato, itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahova kiccaṃ paggahakiccaṃ, ‘‘kātuṃ na sakkotī’’ti ānetvā sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Vikkhepapaṭikkhepo, yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ. Kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ kārentānaṃ sahapavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ. Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyassa vatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti ‘‘ayaṃ imesaṃ dhammānaṃ sabhāvo’’ti parijānanavasena paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hotīti. Tena vuttaṃ ‘‘taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabba’’nti. Tathā amanasikārenāti yenākārena bhāvanaṃ anuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanāya ananuyuñjanatoti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato, vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito. Dutiyakappe pana yathā manasi karoto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena, vīriyādīnaṃ paṭukiccabhāvāvahena manasikārena saddhindriyaṃ tehi samarasaṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

Vakkalittheravatthūti. So hi āyasmā saddhādhimuttatāya katādhikāro satthu rūpakāyadassanappasuto eva hutvā viharanto satthārā ‘‘kiṃ te vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī’’tiādinā (saṃ. ni. 3.87; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; a. ni. aṭṭha. 1.1.208; dha. pa. aṭṭha. 2.380; paṭi. ma. aṭṭha. 2.2.130; dha. sa. aṭṭha. 1007; theragā. aṭṭha. 2.vakkalittheragāthāvaṇṇanā) ovaditvā kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi, atha naṃ satthā yathānisinnova obhāsaṃ vissajjanena attānaṃ dassetvā –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

Gāthaṃ vatvā ‘‘ehi vakkalī’’ti āha. So tena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi. Saddhāya balavabhāvato vipassanāvīthiṃ na otarati, taṃ ñatvā bhagavā tassa indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanaye ṭhatvā vipassanaṃ ussukkāpetvā maggappaṭipāṭiyā arahattaṃ pāpuṇi. Tenetaṃ vuttaṃ ‘‘vakkalittheravatthu cettha nidassana’’nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe.

Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiādibhāvanāya hāyati samādhipakkhiyattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ ‘‘passaddhaādibhāvanāya hāpetabba’’nti. Soṇattherassa vatthūti sukumārasoṇattherassa vatthu. (Mahāva. 242; a. ni. aṭṭha. 1.1.205) so hi āyasmā satthu santike kammaṭṭhānaṃ gahetvā sītavane viharanto ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kilametvāpi samaṇadhammo kātabbo’’ti taṃ ṭhānacaṅkamameva adhiṭṭhāya padhānaṃ anuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ nāsakkhi. Satthā tattha gantvā vīṇūpamovādena ovaditvā vīriyasamatāyojanavīthiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yojetvā bhāvento vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ ‘‘soṇattherassa vatthu dassetabba’’nti. Sesesupīti satisamādhipaññindriyesupi.

Samatanti saddhāpaññānaṃ aññamaññaṃ anūnānadhikabhāvaṃ, tathā samādhivīriyānaṃ. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññaṃ nātivattanaṃ visesato icchitabbaṃ, yato nesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samarasatāya sati aññamaññūpatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhati. ‘‘Balavasaddho’’tiādi byatirekamukhena vuttasseva atthassa samatthanaṃ. Tassattho yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi avatthusmiṃ pasīdati seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto ‘‘deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī’’tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca sukkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati saññattiṃ na gacchati. Tenāha ‘‘bhesajjasamuṭṭhito viya rogo atekiccho hotī’’ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ visamabhāvo na atthāvaho, anatthāvahova, evaṃ, samādhivīriyānaṃ aññamaññaṃ visamabhāvo na atthāvaho, anatthāvahova, tathā na avikkhepāvaho, vikkhepāvahovāti. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Uddhaccaṃ abhibhavatīti etthāpi eseva nayo. Tadubhayanti saddhāpaññādvayaṃ, samādhivīriyadvayañca. Samaṃ kātabbanti samarasaṃ kātabbaṃ.

Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti ‘‘pathavī pathavīti manasikaraṇamattena kathaṃ jhānuppattī’’ti acintetvā ‘‘addhā sammāsambuddhena vuttavidhi ijjhissatī’’ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhippadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha ‘‘samatāyapī’’ti, samabhāvenāpīti attho. Appanāti lokiyappanā. Tathā hi ‘‘hotiyevā’’ti sāsaṅkaṃ vadati. Lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha ‘‘samathavipassanaṃ yuganandhaṃ bhāvetī’’ti (a. ni. 4.170; paṭi. ma. 2.5).

Yadi visesato saddhāpaññānaṃ, samādhivīriyānañca samatāva icchitā, kathaṃ satīti āha ‘‘sati pana sabbattha balavatī vaṭṭatī’’ti. Sabbatthāti līnuddhaccapakkhikesu pañcasu indriyesu. Uddhaccapakkhikekadese gaṇhanto ‘‘saddhāvīriyapaññāna’’nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi ‘‘kosajjapakkhikena samādhinā’’ icceva vuttaṃ, na ‘‘passaddhisamādhiupekkhāhī’’ti. ti sati. Sabbesu rājakammesu niyutto sabbakammiko. Tenāti tena sabbattha icchitabbaṭṭhena kāraṇena. Āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā sabbattha līne, uddhate ca citte icchitabbattā, sabbe vā līne, uddhate ca citte bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Cittanti kusalaṃ cittaṃ. Tassa hi sati paṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha ‘‘ārakkhapaccupaṭṭhānā’’tiādi.

Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha ‘‘samapaññāsa lakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā’’ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvaggahaṇanti āha ‘‘gambhīresu khandhādīsu pavattāya gambhīrapaññāyā’’ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha ‘‘gambhīrapaññāya pabhedapaccavekkhaṇā’’ti. Yathā sativepullappatto nāma arahā eva, evaṃ paññāvepullappattotipi so evāti āha ‘‘arahattamaggena bhāvanāpāripūrī hotī’’ti. Vīriyādīsupi eseva nayo.

‘‘Tattaṃ ayokhilaṃ hatthe gamentī’’tiādinā (ma. ni. 3.250, 267; a. ni. 3.36) vuttapañcavidhabandhanakammakāraṇā niraye nibbattasattassa yebhuyyena sabbapaṭhamaṃ karontīti, devadūtasuttādīsu tassa ādito vuttattā ca āha ‘‘pañcavidhabandhanakammakāraṇato paṭṭhāyā’’ti. Sakaṭavahanādikāleti ādi-saddena tadaññamanussehi, tiracchānehi ca vibādhiyamānakālaṃ saṅgaṇhāti. ‘‘Ekaṃ buddhantara’’nti idaṃ aparāparaṃ petesu eva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ ekaccatiracchānānaṃ viya tathā dīghāyukatāpi siyāti tathā vuttaṃ. Tathā hi ‘‘kālo nāgarājā catunnaṃ buddhānaṃ sammukhībhāvaṃ labhitvā ṭhito metteyyassapi bhagavato sammukhībhāvaṃ labhissatī’’ti vadanti, yaṃ tassa kappāyukatā vuttā.

Ānisaṃsadassāvinoti ‘‘vīriyāyatto eva sabbo lokuttaro, lokiyo ca visesādhigamo’’ti evaṃ vīriye ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ paṭipadaṃ, saha vipassanāya ariyamaggapaṭipāṭi, sattavisuddhiparamparā vā. Sā hi bhikkhuno vaṭṭaniyyānāya gantabbā paṭipadāti katvā gamanavīthi nāma. Kāyadaḷhībahuloti yathā tathā kāyassa daḷhīkammappasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍassa bhikkhāya paṭipūjanā piṇḍāpacāyanaṃ.

Nīharantoti pattathavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ attano vasanapaṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvā. Manussasampatti, dibbasampatti, nibbānasampattīti imā tisso sampattiyo. Dātuṃ sakkhissasīti ‘‘tayi katena dānamayena, veyyāvaccamayena ca puññakammena khettavisesabhāvūpagamanena aparāparaṃ devamanussasampattiyo, ante nibbānasampattiñca dātuṃ sakkhissasī’’ti thero attānaṃ pucchati. Sitaṃ karonto vāti ‘‘akiccheneva mayā vaṭṭadukkhaṃ samatikkanta’’nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.

Vippaṭipannanti jātidhammakuladhammādilaṅghanena asammāpaṭipannaṃ. Evaṃ yathā asammāpaṭipanno putto tāya eva asammāpaṭipattiyā kulasantānato bāhiro hutvā pitu santikā dāyajjassa na bhāgī, evaṃ. Kusītopi tena kusītabhāvena asammāpaṭipanno satthu santikā laddhabbaariyadhanadāyajjassa na bhāgī. Āraddhavīriyova labhati sammāpaṭipajjanato. Uppajjati vīriyasambojjhaṅgoti yojanā, evaṃ sabbattha.

Mahāti sīlādīhi guṇehi mahanto vipulo anaññasādhāraṇo. Taṃ panassa guṇamahattaṃ dasasahassilokadhātukampanena loke pākaṭanti dassento ‘‘satthuno hī’’tiādimāha.

Yasmā satthusāsane pabbajitassa pabbajjūpagamena sakyaputtassabhāvo sampajāyati, tasmā buddhaputtabhāvaṃ dassento ‘‘asambhinnāyā’’tiādimāha.

Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyadaḷhībahulānaṃ yāvadatthaṃ bhuñjitvā seyyasukhādianuyuñjanakānaṃ tiracchānakathikānaṃ puggalānaṃ dūrato vajjanā kusītapuggalaparivajjanā. ‘‘Divasaṃ caṅkamena nisajjāyā’’tiādinā (ma. ni. 1.423; 3.65; saṃ. ni. 4.120; mahāni. 161) bhāvanāraddhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālena kālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha ‘‘kucchiṃ pūretvā’’tiādi. Visuddhimagge (visuddhi. 1.64) pana jātimahattapaccavekkhaṇā, sabrahmacārīmahattapaccavekkhaṇāti idaṃ dvayaṃ na gahitaṃ, thinamiddhavinodanatā, sammappadhānapaccavekkhaṇatāti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā hoti lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya eva gahitaṃ hoti, vīriyuppādane yuttappayuttassa thinamiddhavinodanaṃ atthasiddhameva. Tattha thinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggalasevana- tadadhimuttatāpaṭipakkhavidhamanapaccayūpasaṃhāravasena, apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakā daṭṭhabbā.

Purimuppannā pīti parato uppajjanakapītiyā visesakāraṇasabhāgahetubhāvato ‘‘pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā’’ti vuttā, tassā pana bahuso pavattiyā puthuttaṃ upādāya bahuvacananiddeso. Yathā sā uppajjati, evaṃ paṭipatti tassā uppādakamanasikāro.

‘‘Buddhānussatī’’tiādīsu vattabbaṃ visuddhimagge (visuddhi. 1.123) vuttanayeneva veditabbaṃ.

Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ ‘‘yāva upacārā’’ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammaguṇe anussarantassāpi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti yojanā, evaṃ sesaanussatīsu. Pasādanīyasuttantapaccavekkhaṇāyañca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Saṅkhārānaṃ sappadesavūpasamepi nippadesavūpasame viya tathā paññāya pavattito bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti āha ‘‘samāpattiyā…pe… paccavekkhantassāpī’’ti. Tattha ‘‘vikkhambhitā kilesā’’ti pāṭho. Te hi na samudācarantīti. Iti-saddo kāraṇattho, yasmā na samudācaranti, tasmā taṃ nesaṃ asamudācāraṃ paccavekkhantassāti yojanā. Na hi kilese paccavekkhantassa bojjhaṅguppatti yuttā. Pasādanīyesu ṭhānesu pasādasinehābhāvena thūsasamahadayatā lūkhatā, sā tattha ādaragāravākaraṇena viññāyatīti āha ‘‘asakkaccakiriyāya saṃsūcitalūkhabhāve’’ti.

Kāyacittadarathavūpasamalakkhaṇā passaddhi eva yathāvuttabodhiaṅgabhūto passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa evaṃ uppādo hotīti yojanā.

Paṇītabhojanasevanatāti paṇītasappāyabhojanaseva natā. Utuiriyāpathasukhaggahaṇena sappāyautuiriyāpathaggahaṇaṃ daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Ahetukaṃ sattesu labbhamānaṃ sukhadukkhanti ayameko anto, issarādivisamahetukanti pana ayaṃ dutiyo. Ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahāya sāraddhakāyataṃ passaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati, eteneva sāraddhakāyapuggalaparivajjanapassaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.

Yathāsamāhitākārasallakkhaṇavasena gayhamāno purimuppanno samatho eva samathanimittaṃ. Nānārammaṇe paribbhamanena vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso, bhantatāpaccupaṭṭhāno ca vutto, ekaggatābhāvato byaggapaṭipakkhoti abyaggo, samādhi. So eva nimittanti pubbe viya vattabbaṃ. Tenāha ‘‘avikkhepaṭṭhena ca abyagganimitta’’nti.

Vatthuvisadakiriyā, indriyasamattapaṭipādanā ca paññāvahā vuttā, samādhānāvahāpi tā honti samādhānāvahabhāveneva paññāvahabhāvatoti vuttaṃ ‘‘vatthuvisada…pe… veditabbā’’ti.

Karaṇabhāvanākosallānaṃ avinābhāvato, rakkhanakosallassa ca taṃmūlakattā ‘‘nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā’’ icceva vuttaṃ. Kasiṇanimittassāti ca nidassanamattaṃ daṭṭhabbaṃ. Asubhanimittassāpi hi yassa kassaci jhānuppattinimittassa uggahaṇakosallaṃ nimittakusalatā evāti. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ, pamodavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuddharaṇaṃ. Vuttañhetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjālitukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjālitunti. Evaṃ bhante’’ti (saṃ. ni. 5.234).

Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanāsamuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva. Āraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ, pamodubbilāvanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ bhante’’ti (saṃ. ni. 5.234).

Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanāsamuṭṭhāpanāti veditabbā, tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva. Samādhisambojjhaṅgassa anantaraṃ vakkhati. Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhapadhānaṃ, sīlaṃ adosapadhānaṃ, evaṃ bhāvanā amohapadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na janeti, tena taṃ nirassādaṃ hoti, tathā bhāvanāya sammadeva avīthipaṭipattiyā upasamasukhaṃ na vindati, tenāpi cittaṃ nirassādaṃ hoti. Tena vuttaṃ ‘‘paññāpayoga…pe… nirassādaṃ hotī’’ti. Tassa saṃveguppādanaṃ, pasāduppādanañca tikicchananti taṃ dassento ‘‘aṭṭha saṃvegavatthūnī’’tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ, duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādi aññamaññaṃ vibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ, tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāni. Ye pana sattā āhārūpajīvino, tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikādukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanāti ayaṃ bhāvanācittassa sampahaṃsitabbasamaye vuttanayena saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena tosanāti attho.

Sammāpaṭipattiṃ āgammāti līnuddhaccavirahena, samathavīthipaṭipattiyā ca sammā avisamaṃ sammadeva bhāvanāpaṭipattiṃ āgamma. ‘‘Alīna’’ntiādīsu kosajjapakkhikānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā, upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ. Tattha alīnatāya paggahe, anuddhatatāya niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhatatā hi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ, samappavattiyā vā alīnaṃ anuddhataṃ. Samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye bhāvanācittassa paggahaniggahasampahaṃsanesu abyāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya pekkhanā vuccati. Paṭipakkhavikkhambhanato, vipassanāya adhiṭṭhānabhāvūpagamanato ca upacārajjhānampi samādhāna kiccanipphattiyā puggalassa samāhitabhāvasādhanaṃ evāti tattha samadhurabhāvenāha ‘‘upacāraṃ vā appanaṃ vā’’ti.

Upekkhāsambojjhaṅgaṭṭhānīyā dhammāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayānusārena veditabbaṃ. Anurodhavirodhavippahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato. So ca majjhattabhāvo visayavasena duvidhoti āha ‘‘sattamajjhattatā saṅkhāramajjhattatā’’ti. Tadubhaye ca virujjhanaṃ passaddhisambojjhaṅgabhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassetuṃ ‘‘sattamajjhattatā’’tiādi vuttaṃ. Tenāha ‘‘sattasaṅkhārakelāyanapuggalaparivajjanatā’’ti. Upekkhāya hi visesato rāgo paṭipakkho. Tathā cāha ‘‘upekkhā rāgabahulassa visuddhimaggo’’ti (visuddhi. 1.267). Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ, attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhyāsamānatādassanatthaṃ. Saṅkhyā evettha samānā, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ, aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti na addhānakkhamaṃ na ciraṭṭhāyi, ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.

Mamāyatīti mamattaṃ karoti ‘‘mamā’’ti taṇhāya pariggayha tiṭṭhati.

Mamāyantāti mānaṃ dabbaṃ karontā.

Ayaṃ satipaṭṭhānadesanā pubbabhāgamaggavasena desitāti pubbabhāgiyabojjhaṅge sandhāyāha ‘‘bojjhaṅgapariggāhikā sati dukkhasacca’’nti. Sesaṃ vuttanayattā suviññeyyameva.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Catusaccapabbavaṇṇanā

386. Yathāsabhāvatoti aviparītasabhāvato. Bādhanakkhaṇato yo yo vā sabhāvo yathāsabhāvo, tato, ruppanādi kakkhaḷādisabhāvatoti attho. Janikaṃ samuṭṭhāpikanti pavattalakkhaṇassa dukkhassa janikaṃ nimittalakkhaṇassa samuṭṭhāpikaṃ. Purimataṇhanti yathāpariggahitassa dukkhassa nibbattito puretaraṃ siddhaṃ taṇhaṃ. Siddhe hi kāraṇe tassa phaluppatti. Ayaṃ dukkhasamudayoti pajānātīti yojanā. Ayaṃ dukkhanirodhoti etthāpi eseva nayo. Ubhinnaṃ appavattinti dukkhaṃ, samudayo cāti dvinnaṃ appavattinimittaṃ, tadubhayaṃ na pavatti etāyāti appavatti, asaṅkhatā dhātu. Dukkhaṃ dukkhasaccaṃ parijānāti pariññābhisamayavasena paricchindatīti dukkhaparijānano, ariyamaggo, taṃ dukkhaparijānanaṃ. Sesapadadvayepi iminā nayena attho veditabbo.

Dukkhasaccaniddesavaṇṇanā

388. Evaṃ vuttāti evaṃ uddesavasena vuttā. Sabbasattānaṃ pariyādānavacanaṃ byāpanicchāvasena āmeḍitaniddesabhāvato. Sattanikāyeti sattānaṃ nikāye, sattaghaṭe sattasamūheti attho. Devamanussādibhedāsu hi gatīsu bhummadevādikhattiyādihatthiādikhuppipāsikāditaṃtaṃjātivisiṭṭho sattasamūho sattanikāyo. Nippariyāyato khandhānaṃ paṭhamābhinibbatti jātīti katvā ‘‘jananaṃ jātī’’ti vatvā svāyaṃ uppādavikāro aparinipphanno yesu khandhesu icchitabbo, te teneva saddhiṃ dassetuṃ ‘‘savikārāna’’ntiādi vuttaṃ. Savikārānanti uppādasaṅkhātena vikārena savikārānaṃ. Jātiādīni hi tīṇi lakkhaṇāni dhammānaṃ vikāravisesāti. ‘‘Upasaggamaṇḍitavevacana’’nti iminā kevalaṃ upasaggena padavaḍḍhanaṃ katanti dasseti. Anupaviṭṭhākārenāti aṇḍakosaṃ, vatthikosañca ogāhanākārena. Nibbattisaṅkhātenāti āyatanānaṃ pāripūrisaṃsiddhisaṅkhātena.

Atha vā jananaṃ jātīti aparipuṇṇāyatanaṃ jātimāha. Sañjātīti sampuṇṇāyatanaṃ. Sampuṇṇā hi jāti sañjāti. Okkamanaṭṭhena okkantīti aṇḍajajalābujavasena jāti. Te hi aṇḍakosaṃ, vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbattīti saṃsedajaopapātikavasena. Te hi pākaṭā eva hutvā nibbattanti. Abhibyattā nibbatti abhinibbatti. ‘‘Jananaṃ jātī’’tiādi āyatanavasena, yonivasena ca dvīhi dvīhi padehi sabbasatte pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. ‘‘Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattī’’ti sattavasena vuttattā sammutikathā. Pātubhāvoti ettha iti-saddo ādiattho, pakārattho vā, tena ‘‘āyatanānaṃ paṭilābho’’ti imassa padassa saṅgaho daṭṭhabbo. Ayampi hi paramatthakathāti. Ekavokārabhavādīsūti ekacatupañcavokārabhavesu. Tasmiṃ khandhānaṃ pātubhāve sati. Āyatanānaṃ paṭilābhoti ekacatuvokārabhavesu dvinnaṃ dvinnaṃ āyatanānaṃ vasena, sesesu rūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ, navannaṃ, dasannaṃ, punadasannaṃ, ekādasannañca āyatanānaṃ vasena saṅgaho daṭṭhabbo. Pātubhavantāneva, na kutoci āgatāni. Paṭiladdhāni nāma honti sattasantānassa tassa saṃvijjamānattā. Āyatanānaṃ paṭilābhoti vā āyatanānaṃ attalābho veditabbo.

389. Sabhāvaniddesoti sarūpaniddeso. Sarūpañhetaṃ jiṇṇatāya, yadidaṃ ‘‘jarā’’ti, ‘‘vayohānīti vā. Jīraṇameva jīraṇatā, jīrantassa vā ākāro -saddena vuttoti āha ‘‘ākārabhāvaniddeso’’ti. Khaṇḍitadantā khaṇḍitā nāma uttarapadalopena. Yassa vikārassa vasena satto ‘‘khaṇḍito’’ti vuccati, taṃ khaṇḍiccaṃ. Tathā palitāni assa santīti ‘‘palito’’ti vuccati, taṃ pāliccaṃ. Valittacatāya vā vali taco assāti valittaco.

Phalūpacārenāti phalavohārena.

390. Cavanameva cavanatā, cavantassa vā ākāro -saddena vutto. Khandhā bhijjantīti ekabhavapariyāpannassa khandhasantānassa pariyosānabhūtā khandhā bhijjanti, teneva bhedena nirodhanaṃ adassanaṃ gacchanti, tasmā bhedo antaradhānaṃ maraṇaṃ. Maccumaraṇanti maccusaṅkhātaṃ ekabhavapariyāpannajīvitindriyupacchedabhūtaṃ maraṇaṃ. Tenāha ‘‘na khaṇikamaraṇa’’nti. ‘‘Maccu maraṇa’’nti samāsaṃ akatvā yo ‘‘maccū’’ti vuccati bhedo, yañca maraṇaṃ pāṇacāgo, idaṃ vuccati maraṇanti visuṃ sambandho na na yujjati. Kālakiriyāti maraṇakālo, anatikkamanīyattā visesena ‘‘kālo’’ti vuttoti tassa kiriyā, atthato cutikhandhānaṃ bhedappattiyeva, kālassa vā antakassa kiriyāti yā loke vuccati, sā cuti, maraṇanti attho. Ayaṃ sabbāpi sammutikathāva ‘‘yaṃ tesaṃ tesaṃ sattāna’’ntiādinā sattavasena vuttattā. Ayaṃ paramatthakathā paramatthato labbhamānānaṃ ruppanādisabhāvānaṃ dhammānaṃ vinassanajotanābhāvato.

Attāti bhavati ettha cittanti attabhāvo, khandhasamūho, tassa nikkhepo nikkhipanaṃ, pātanaṃ vināsoti attho. Aṭṭhakathāyaṃpana ‘‘maraṇaṃ pattassā’’tiādinā nikkhepahetutāya patanaṃ ‘‘nikkhepo’’ti phalūpacārena vuttanti dasseti. ‘‘Khandhānaṃ bhedo’’ti pabandhavasena pavattamānassa dhammasamūhassa vināsajotanāti ekadesato paramatthakathā, ‘‘jīvitindriyassa upacchedo’’ti panettha na koci vohāraleso pīti āha ‘‘jīvitindriyassa upacchedo pana sabbākārato paramatthato maraṇa’’nti. Evaṃ santepi yassa khandhabhedassa pavattattā ‘‘tisso mato, phusso mato’’ti vohāro hoti, so bhedo khandhappabandhassa anupacchinnatāya ‘‘sammutimaraṇa’’nti vattabbataṃ arahatīti āha ‘‘etadeva sammutimaraṇantipi vuccatī’’ti. Tenāha ‘‘jīvitindriyupacchedameva hī’’tiādi. Sabbaso pabandhasamucchedo hi samucchedamaraṇanti.

391. Byasanenāti anatthena. ‘‘Dhammapaṭisambhidā’’tiādīsu (vibha. 721) viya dhamma-saddo hetupariyāyoti āha ‘‘dukkhakāraṇenā’’ti. Socananti lakkhitabbatāya socanalakkhaṇo. Socitassa socanakassa puggalassa, cittassa vā bhāvo socitabhāvo. Abbhantareti attabhāvassa anto. Attano lūkhasabhāvatāya sosento. Thāmagamanena samantato sosanavasena parisosento.

392. ‘‘Ādissa ādissa devanti paridevanti etenāti ādevo’’ti ādevana-saddaṃ katvā assumocanādivikāraṃ āpajjantānaṃ tabbikārāpattiyā so saddo kāraṇabhāvena vutto. Taṃ taṃ vaṇṇanti taṃ taṃ guṇaṃ. Tassevāti ādevaparidevasseva. Bhāvaniddesāti ‘‘ādevitattaṃ paridevitatta’’nti bhāvaniddesā.

393. Nissayabhūto kāyo etassa atthīti kāyikaṃ. Tenāha ‘‘kāyapasādavatthuka’’nti. Dukkaraṃ khamanaṃ etassāti dukkhamanaṃ, so eva attho sabhāvoti dukkhamanaṭṭho, tena. Sātavidhuratāya asātaṃ.

394. Cetasi bhavanti cetasikaṃ, taṃ pana yasmā cittena samaṃ pakārehi yuttaṃ, tasmā āha ‘‘cittasampayutta’’nti.

395. Sabbavisayapaṭipattinivāraṇavasena samantato sīdanaṃ saṃsīdanaṃ. Uṭṭhātumpi asakkuṇeyyatākaraṇavasena atibalavaṃ, virūpaṃ vā sīdanaṃ visīdanaṃ. Cittakilamathoti visīdanākārena cittassa parikhedo. Upāyāso, sayaṃ na dukkho dosattā, saṅkhārakkhandhapariyāpannadhammantarattā vā. Ye pana domanassameva ‘‘upāyāso’’ti vadeyyuṃ, te ‘‘upāyāso tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto’’ti (dhātu. 249). Imāya pāḷiyā paṭikkhipitabbā. Upa-saddo bhusatthoti āha ‘‘balavataraṃ āyāso upāyāso’’ti. Dhammamattatādīpano bhāvaniddeso dhammato aññassa kattuabhāvajotano, asati ca kattari tena kattabbassa, pariggahetabbassa ca abhāvo evāti āha ‘‘attattaniyābhāvadīpakābhāvaniddesā’’ti.

398. Jātidhammānanti ettha dhamma-saddo pakatipariyāyoti āha ‘‘jātisabhāvāna’’nti, jāyanapakatikānanti vuttaṃ hoti. Maggabhāvanāya maggabhāvanicchāhetukatā icchitabbāti tādisaṃ icchaṃ nivattento ‘‘vinā maggabhāvana’’nti āha. Aparo nayo na kho panetanti yametaṃ ‘‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’’ti evaṃ pahīnasamudayesu ariyesu vijjamānaṃ ajātidhammattaṃ, parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ icchantassāpi maggabhāvanāya vinā appattabbato, anicchantassāpi bhāvanāya pattabbato na icchāya pattabbaṃ nāma hotīti evamettha attho daṭṭhabbo. Vakkhamānatthasampiṇḍanattho pi-saddoti āha ‘‘upari sesāni upādāya pi-kāro’’ti. Yanti hetuatthe karaṇe paccattavacananti āha ‘‘yenapi dhammenā’’ti. Hetuattho hi ayaṃ dhamma-saddo, alabbhaneyyabhāvo ettha hetu veditabbo. Tanti vā icchitassa vatthuno alabbhanaṃ, evamettha ‘‘yampīti yenapī’’ti vibhattivipallāsena attho vutto. Yadā pana yaṃ-saddo ‘‘iccha’’nti etaṃ apekkhati, tadā alābhavisiṭṭhā icchā vuttā hoti. Yadā pana ‘‘na labhatī’’ti etaṃ apekkhati, tadā icchāvisiṭṭho alābho vutto hoti, so pana atthato añño dhammo natthi, tathāpi alabbhaneyyavatthugatā icchāva vuttā hoti. Sabbatthāti ‘‘jarādhammāna’’ntiādinā āgatesu sabbavāresu.

Samudayasaccaniddesavaṇṇanā

400. Punabbhavakaraṇaṃ punobbhavo uttarapadalopaṃ katvā mano-saddassa viya purimapadassa o-kārantatā daṭṭhabbā. Atha vā sīlanaṭṭhena ika-saddena gamitatthattā kiriyāvācakassa saddassa adassanaṃ daṭṭhabbaṃ yathā ‘‘asūpabhakkhanasīlo asūpiko’’ti. Sammohavinodaniyaṃ pana ‘‘punabbhavaṃ deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobbhavikā’’ti (vibha. aṭṭha. 203) attho vutto so ‘‘taddhitā’’ iti bahuvacananiddesato, vicittattā vā taddhitavuttiyā, abhidhānalakkhaṇattā vā taddhitānaṃ tesupi atthesu ponobbhavikasaddasiddhi sambhaveyyāti katvā vutto. Tattha kammunā sahajātā punabbhavaṃ deti, asahajātā kammasahāyabhūtā punabbhavāya saṃvattati, duvidhāpi punappunaṃ bhave nibbattetīti daṭṭhabbā. Nandanaṭṭhena, rañjanaṭṭhena ca nandīrāgo, yo ca nandīrāgo, yā ca taṇhāyanaṭṭhena taṇhā, ubhayametaṃ ekatthaṃ, byañjanameva nānanti taṇhā ‘‘nandīrāgena saddhiṃ atthato ekattameva gatā’’ti vuttā. Tabbhāvattho hettha saha-saddo ‘‘sanidassanā dhammā’’tiādīsu (dha. sa. dukamātikā 9) viya. Tasmā nandīrāgasahagatāti nandīrāgabhāvaṃ gatā sabbāsupi avatthāsu nandīrāgabhāvassa apaccakkhāya vattanatoti attho. Rāgasambandhena uppannassāti vuttaṃ. Rūpārūpabhavarāgassa visuṃ vuccamānattā kāmabhave eva bhavapatthanuppatti vuttāti veditabbā.

Tasmiṃ tasmiṃ piyarūpe paṭhamuppattivasena ‘‘uppajjatī’’ti vuttaṃ, punappunaṃ pavattivasena ‘‘nivisatī’’ti. Pariyuṭṭhānānusayavasena vā uppattinivesā yojetabbā. Sampattiyanti manussasobhagge, devatte ca. Attano cakkhunti savatthukaṃ cakkhuṃ vadati, sapasādaṃ vā maṃsapiṇḍaṃ. Vippasannaṃ pañcapasādanti parisuddhasuppasannanīlapītalohitakaṇhaodātavaṇṇavantaṃ. Rajatapanāḷikaṃ viya chiddaṃ abbhantare odātattā. Pāmaṅgasuttaṃ viya ālambakaṇṇabaddhaṃ. Tuṅgā uccā dīghā nāsikā tuṅganāsā, evaṃ laddhavohāraṃ attano ghānaṃ. ‘‘Laddhavohārā’’ti vā pāṭho, tasmiṃ sati tuṅgā nāsā yesaṃ te tuṅganāsā, evaṃ laddhavohārā sattā attano ghānanti yojanā kātabbā. Jivhaṃ…pe… maññanti vaṇṇasaṇṭhānato, kiccato ca. Kāyaṃ…pe… maññanti ārohapariṇāhasampattiyā. Manaṃ…pe… maññanti atītādiatthacintanasamatthaṃ. Attanā paṭiladdhāni ajjhattañca sarīragandhādīni, bahiddhā ca vilepanagandhādīni. Uppajjamānā uppajjatīti yadā uppajjamānā hoti, tadā ettha uppajjatīti sāmaññena gahitā uppādakiriyā lakkhaṇabhāvena vuttā, visayavisiṭṭhā ca lakkhitabbabhāvena. Na hi sāmaññavisesehi nānattavohāro na hotīti. Uppajjamānāti vā anicchito uppādo hetubhāvena vutto, uppajjatīti nicchito phalabhāvena yadi uppajjamānā hoti, ettha uppajjatīti.

Nirodhasaccaniddesavaṇṇanā

401. ‘‘Sabbāni nibbānavevacanānevā’’ti vatvā tamatthaṃ pākaṭataraṃ kātuṃ ‘‘nibbānañhī’’tiādi āraddhaṃ. Tattha āgammāti nimittaṃ katvā. Nibbānahetuko hi taṇhāya asesavirāganirodho. Khayagamanavasena virajjati. Appavattigamanavasena nirujjhati. Anapekkhatāya cajanavasena, hānivasena vā cajīyati. Puna yathā nappavattati, tathā dūra khipanavasena paṭinissajjīyati. Bandhanabhūtāya mocanavasena muccati. Asaṃkilesavasena na allīyati. Kasmā panetaṃ nibbānaṃ ekameva samānaṃ nānānāmehi vuccatīti? Paṭipakkhanānatāyāti dassento ‘‘ekameva hī’’tiādimāha. Saṅkhatadhammavidhurasabhāvattā nibbānassa nāmānipi guṇanemittikattā saṅkhatadhammavidhurāneva hontīti vuttaṃ ‘‘sabbasaṅkhatānaṃ nāmapaṭipakkhavasenā’’ti. Asesaṃ virajjati taṇhā etthāti asesavirāgoti. Esa nayo sesesupi. Ayaṃ pana viseso – natthi etassa uppādo, na vā etasmiṃ adhigate puggalassa uppādoti anuppādo, asaṅkhatadhammo. ‘‘Appavatta’’ntiādīsupi iminā nayena attho veditabbo. Āyūhanaṃ samudayo, tappaṭipakkhavasena anāyūhanaṃ.

Taṇhā appahīne sati yattha uppajjati, pahāne pana sati tattha tatthevassā abhāvo sudassitoti āha ‘‘tattheva abhāvaṃ dassetu’’nti. Apaññattinti apaññāpanaṃ, ‘‘titta alābu atthī’’ti vohārābhāvaṃ vā. Tittaalābuvalliyā appavattiṃ icchanto puriso viya ariyamaggo, tassa tassā appavattininnacittassa mūlacchedanaṃ viya maggassa nibbānārammaṇassa taṇhāya pahānaṃ, tadappavatti viya taṇhāya appavattibhūtaṃ nibbānaṃ daṭṭhabbaṃ.

Dutiyaupamāyaṃ dakkhiṇadvāraṃ viya nibbānaṃ, coraghātakā viya maggo. Dakkhiṇadvāre ghātitāpi corā pacchā ‘‘aṭaviyaṃ corā ghātitā’’ti vuccanti, evaṃ nibbānaṃ āgamma niruddhāpi taṇhā ‘‘cakkhādīsu niruddhā’’ti vuccati tattha kiccakaraṇābhāvatoti daṭṭhabbaṃ. Purimā vā upamā maggena niruddhāya ‘‘piyarūpasātarūpesu niruddhā’’ti vattabbatādassanatthaṃ vuttā, pacchimā nibbānaṃ āgamma niruddhāya ‘‘piyarūpasātarūpesu niruddhā’’ti vattabbatādassanatthaṃ vuttāti ayaṃ etāsaṃ viseso.

Maggasaccaniddesavaṇṇanā

402. Aññamaggapaṭikkhepanatthanti titthiyehi parikappitassa maggassa dukkhanirodhagāminipaṭipadābhāvapaṭikkhepanatthaṃ, aññassa vā maggabhāvapaṭikkhepo aññamaggapaṭikkhepo, tadatthaṃ. ‘‘Aya’’nti pana attano, tesu ca bhikkhūsu ekaccānaṃ paccakkhabhāvato āsannapaccakkhavacanaṃ. Ārakattāti niruttinayena ariyasaddasiddhimāha. Ariyabhāvakarattāti ariyakaraṇo ariyoti uttarapadalopena, puggalassa ariyabhāvakarattā ariyaṃ karotīti vā ariyo, ariyaphalapaṭilābhakarattā vā ariyaṃ phalaṃ labhāpeti janetīti ariyo. Purimena cettha attano kiccavasena, pacchimena phalavasena ariyanāmalābho vuttoti daṭṭhabbo. Catusaccapaṭivedhāvahaṃ kammaṭṭhānaṃ catusaccakammaṭṭhānaṃ, catusaccaṃ vā uddissa pavattaṃ bhāvanākammaṃ yogino sukhavisesānaṃ ṭhānabhūtanti catusaccakammaṭṭhānaṃ. Purimāni dve saccāni vaṭṭaṃ pavattihetubhāvato. Pacchimāni vivaṭṭaṃ nivattitadadhigamupāyabhāvato. Vaṭṭe kammaṭṭhānābhiniveso sarūpato pariggahasabbhāvato. Vivaṭṭe natthi avisayattā, visayatte ca payojanābhāvato. Purimāni dve saccāni uggaṇhitvāti sambandho. Kammaṭṭhānapāḷiyā hi tadatthasallakkhaṇena vācuggatakaraṇaṃ uggaho. Tenāha ‘‘vācāya punappunaṃ parivattento’’ti. Iṭṭhaṃ kantanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvoyeva ca tattha kammakaraṇaṃ daṭṭhabbaṃ.

Ekapaṭivedhenevāti ekañāṇeneva paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā visayassa adhigamasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho, tena. Idañca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vuttaṃ, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādinā (ma. ni. 2.484; 3.104) pavattanato. Pahīnassa puna appahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho, tena. Ayampi yasmiṃ kilese appahīyamāne maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa kilesassa paṭighātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyaṃ paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ ‘‘idaṃ ta’’nti yathāsabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho, tena. Ayaṃ panassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāventameva pavattatīti evaṃ vutto. Bhāvanā uppādanā, vaḍḍhanā ca. Tattha paṭhamamagge uppādanaṭṭhena, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayathāpi veditabbaṃ. Paṭhamamaggepi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti vaḍḍhanaṭṭhena bhāvanā sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato, puggalantarabhāvasādhanato ca uppādanaṭṭhena bhāvanā sakkā viññātuṃ, sā eva vuttanayena paṭivedhoti bhāvanāpaṭivedho, tena. Ayampi hi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattimeva gahetvā vutto.

Tiṭṭhantu tāva yathādhigatā maggadhammā, yathāpavattesu phaladhammesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti. Tenevāha ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (mahāva. 18; dī. ni. 1.299; ma. ni. 2.69) yato sacassa dhammatāsañcoditā yathādhigatasaccadhammālambaniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti, dukkhasaccammopi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā ‘‘pariññābhisamayenā’’tiādīsupi vibhāvetabbā. Ekābhisamayena abhisametīti etthāha vitaṇḍavādī ‘‘ariyamaggañāṇaṃ catūsu saccesu nānābhisamayavasena kiccakara’’nti, so abhidhamme (kathā. 274) odhisokathāya saññāpetabbo. Idāni tameva ekābhisamayaṃ vitthāravasena vibhāvetuṃ ‘‘evamassā’’tiādi vuttaṃ. ‘‘Pubbabhāge…pe… paṭivedho hotī’’ti kasmā vuttaṃ, nanu paṭivedho pubbabhāgiyo na hotīti? Saccametaṃ nippariyāyato, idha pana uggahādivasena pavatto avabodho pariyāyato tathā vutto. Paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ ‘‘paṭivedho’’ti vuttaṃ, na paṭivijjhanasabhāvaṃ. Kiccatoti pubbabhāgehi dukkhādiñāṇehi kātabbakiccassa idha nipphattito, imasseva vā ñāṇassa dukkhādippakāsanakiccato, pariññāditoti attho. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. ti paccavekkhaṇā. Idhāti imasmiṃ ṭhāne. Uggahādīsu vuccamānesu na vuttā anavasarattā. Adhigame hi sati tassā siyā avasaro.

Taṃyeva hi anavasaraṃ dassetuṃ ‘‘imassa cā’’tiādi vuttaṃ. Pubbe pariggahatoti kammaṭṭhānapariggahato pubbe. Uggahādivasena saccānaṃ pariggaṇhanañhi pariggaho. Tathā tāni pariggaṇhanato manasikāradaḷhatāya pubbabhāgiyā dukkhapariññādayo honti yevāti āha ‘‘pariggahato paṭṭhāya hotī’’ti. Aparabhāgeti maggakkhaṇe. Duddasattāti attano pavattikkhaṇavasena pākaṭānipi pakatiñāṇena sabhāvarasato daṭṭhuṃ asakkuṇeyyattā. Gambhīreneva ca bhāvanāñāṇena, tathāpi matthakappattena ariyamaggañāṇeneva yāthāvato passitabbattā gambhīrāni. Tenāha ‘‘lakkhaṇapaṭivedhato pana ubhayampi gambhīra’’nti. Itarāni asaṃkiliṭṭhaasaṃkilesikatāya accantasukhappattāya anuppattibhavatāya, anuppannapubbatāya ca pavattivasena apākaṭattā ca paramagambhīrattā, tathā paramagambhīrañāṇeneva passitabbatāya pakatiñāṇena daṭṭhuṃ na sakkuṇeyyānīti duddasāni. Tenāha ‘‘itaresaṃ panā’’tiādi. Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ, dukkarataratañca upamāhi dasseti ‘‘bhavaggaggahaṇattha’’ntiādinā. Paṭivedhakkhaṇeti ariyassa maggassa catusaccasampaṭivedhakkhaṇe. Ekameva taṃ ñāṇanti dukkhādīsu pariññādikiccasādhanavasena ekameva taṃ maggañāṇaṃ hoti.

Imesu tīsu ṭhānesūti imesu viramitabbatāvasena jotitesu tīsu kāmabyāpādavihiṃsāvitakkavatthūsu. Visuṃ visuṃ uppannassa tividhaakusalasaṅkappassa. Padapacchedatoti ettha gatamaggo ‘‘pada’’nti vuccati, yena ca upāyena kāraṇena kāmavitakko uppajjati, so tassa gatamaggoti tassa pacchedo ghāto padapacchedo, tato padapacchedato. Anuppattidhammatāpādanaṃ anuppattisādhanaṃ, tassa vasena. Maggakiccasādhanena maggaṅgaṃ pūrayamāno ekova tividhakiccasādhano kusalasaṅkappo uppajjati. Tividhākusalasaṅkappasamucchedanameva hettha tividhakiccasādhanaṃ daṭṭhabbaṃ. Iminā nayena ‘‘imesu catūsu ṭhānesū’’tiādīsupi attho veditabbo.

Musāvādāveramaṇiādayoti ettha yasmā sikkhāpadavibhaṅge (vibha. 703) viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānīti āgatānīti tattha padhānānaṃ viraticetanānaṃ vasena ‘‘viratiyopi honti cetanāyopī’’ti (vibha. aṭṭha. 703) sammohavinodaniyaṃ vuttaṃ, tasmā keci ‘‘ādi-saddena na kevalaṃ pisuṇavācā veramaṇiādīnaṃyeva saṅgaho, atha kho tādisānaṃ cetanānampi saṅgaho’’ti vadanti, taṃ pubbabhāgavasena vuccamānattā yujjeyya, musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā, maggakkhaṇe pana viratiyova icchitabbā cetanānaṃ amaggaṅgattā. Ekassa ñāṇassa dukkhādiñāṇatā viya, ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyaṃ aṅgattayatāsiddhito ca.

Bhikkhussa ājīvahetukaṃ kāyavacīduccaritaṃ nāma ayoniso āhārapariyesanahetukameva siyāti āha ‘‘khādanīya…pe… duccarita’’nti. Kāyavacīduccaritaggahaṇañca kāyavacīdvāreyeva ājīvapakopo, na manodvāreti dassanatthaṃ. Tenāha ‘‘imesuyeva sattasu ṭhānesū’’ti.

Anuppannānanti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannānaṃ. Aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā dhammā nāma na santi. Tenāha ‘‘ekasmiṃ bhave’’tiādi. Yasmiṃ bhave ayaṃ imaṃ vīriyaṃ ārabhati, tasmiṃ ekasmiṃ bhave. Janetīti uppādeti. Tādisaṃ chandaṃ kurumāno evaṃ chandaṃ janeti nāma. Vāyāmaṃ karotīti payogaṃ parakkamaṃ karoti. Vīriyaṃ pavattetīti kāyikacetasikavīriyaṃ pakārato vatteti. Vīriyena cittaṃ paggahitaṃ karotīti teneva sahajātavīriyena cittaṃ ukkhipento kosajjapātato nisedhanena paggahitaṃ karoti. Padahanaṃ pavattetīti padhānaṃ vīriyaṃ karoti. Paṭipāṭiyā panetāni cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

Uppannapubbānanti sadisavohārena vuttaṃ. Bhavati hi taṃsadisesu tabbohāro yathā ‘‘sā eva tittiri, tāni eva osadhānī’’ti. Tenāha ‘‘idāni tādise’’ti. Uppannānanti ‘‘anuppannā’’ti avattabbataṃ āpannānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānanti ettha kusalāti uttarimanussadhammā adhippetā, tesañca uppādo nāma adhigamo paṭilābho, tappaṭikkhepena anuppādo appaṭilābhoti āha ‘‘appaṭiladdhānaṃ paṭhamajjhānādīna’’nti. ‘‘Ṭhitiyā vīriyaṃ ārabhatī’’ti vutte na khaṇaṭhiti adhippetā tadatthaṃ vīriyārabbhena payojanābhāvato, atha kho pabandhaṭhiti adhippetāti āha ‘‘punappunaṃ uppattipabandhavasena ṭhitattha’’nti. Sammussanaṃ paṭipakkhadhammavasena adassanamupagamananti tappaṭikkhepena asammussanaṃ asammosoti āha ‘‘asammosāyāti avināsanattha’’nti. Bhiyyobhāvo punappunaṃ bhavanaṃ, so pana uparūpari uppattīti āha ‘‘uparibhāvāyā’’ti. Vepullaṃ abhiṇhappavattiyā paguṇabalavabhāvāpattīti vuttaṃ ‘‘vepullāyāti vipulabhāvāyā’’ti, mahantabhāvāyāti attho. Bhāvanāya paripūraṇatthanti jhānādibhāvanāparibrūhanatthaṃ.

Catūsu ṭhānesūti anuppannākusalānuppādanādīsu catūsu ṭhānesu. Kiccasādhanavasenāti catubbidhassapi kiccassa ekajjhaṃ nipphādanavasena.

Jhānāni pubbabhāgepi maggakkhaṇepi nānāti yadipi samādhiupakārakehi abhiniropanānumajjanasampiyāyanabrūhanasantasukhasabhāvehi vitakkādīhi sampayogabhedato bhāvanātisayappavattānaṃ catunnaṃ jhānānaṃ vasena sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāppahānacatusatikiccaṃ, eko samādhi catujhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhi eva maggakkhaṇe pīti attho. Nānāmaggavasenāti paṭhamamaggādinānāmaggavasena jhānāni nānā. Dutiyādayopi maggā dutiyādīnaṃ jhānānaṃ. Ayaṃ panassāti ettha maggabhāvena catubbidhampi ekattena gahetvā ‘‘assā’’ti vuttaṃ, assa maggassāti attho. Ayanti pana ayaṃ jhānavasena sabbasadisasabbāsadisekaccasadisatā viseso.

Pādakajjhānaniyamena hotīti idha pādakajjhānaniyamaṃ dhuraṃ katvā vuttaṃ, yathā cettha, evaṃ sammohavinodaniyampi (vibha. aṭṭha. 205). Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) pana vipassanāniyamo vutto sabbavādāvirodhato, idha pana sammasitajjhānapuggalajjhāsayavādanivattanato pādakajjhānaniyamo vutto. Vipassanāniyamo pana sādhāraṇattā idhāpi na paṭikkhittoti daṭṭhabbo. Aññe ca ācariyavādā parato vakkhamānā vibhajitabbāti yathāvuttameva tāva pādakajjhānaniyamaṃ vibhajanto āha ‘‘pādakajjhānaniyamena tāvā’’ti. Paṭhamajjhāniko hoti, yasmā āsannapadese vuṭṭhitasamāpatti maggassa attano sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa. Paripuṇṇāneva hontīti aṭṭha satta ca hontīti attho. Satta honti sammāsaṅkappassa abhāvato. Cha honti pītisambojjhaṅgassa abhāvato. Maggaṅgabojjhaṅgānaṃ sattachabhāvaṃ atidisati ‘‘esa nayo’’ti. Arūpe catukkapañcakajjhānaṃ…pe… vuttaṃ aṭṭhasāliniyanti adhippāyo. Nanu tattha ‘‘arūpe tikacatukkajjhānaṃ uppajjatī’’ti (dha. sa. aṭṭha. 350) vuttaṃ, na ‘‘catukkapañcakajjhāna’’nti? Saccametaṃ, yesu pana saṃsayo atthi, tesaṃ uppattidassanena, tena atthato ‘‘catukkapañcakajjhānaṃ uppajjatī’’ti vuttameva hotīti evamāhāti veditabbaṃ. Samudāyañca apekkhitvā ‘‘tañca lokuttaraṃ, na lokiya’’nti āha ‘‘avayavekattaṃ liṅgasamudāyassa visesakaṃ hotī’’ti. Catutthajjhānameva hi tattha lokiyaṃ uppajjati, na catukkaṃ, pañcakaṃ vāti. Ettha kathanti pādakajjhānassa abhāvā kathaṃ daṭṭhabbanti attho. Taṃjhānikāvassa tattha tayo maggā uppajjanti, tajjhānikaṃpaṭhamaphalādiṃ pādakaṃ katvā uparimaggabhāvanāyāti adhippāyo. Tikacatukkajjhānikaṃ pana maggaṃ bhāvetvā tattha uppannassa arūpacatutthajjhānaṃ, tajjhānikaṃ phalañca pādakaṃ katvā uparimaggabhāvanāya aññajhānikāpi uppajjantīti, jhānaṅgādiniyāmikā pubbābhisaṅkhārasamāpattipādakaṃ, na sammasitabbāti phalassāpi pādakatā daṭṭhabbā.

Keci panāti moravāpīmahādattattheraṃ sandhāyāha. Puna kecīti tipiṭakacūḷābhayattheraṃ. Tatiyavāre kecīti ‘‘pādakajjhānameva niyametī’’ti evaṃ vādinaṃ tipiṭakacūḷanāgattherañceva anantaraṃ vutte dve ca there ṭhapetvā itare there sandhāya vadati.

403. Sasantatipariyāpannānaṃ dukkhasamudayānaṃ appavattibhāvena pariggayhamāno nirodhopi sasantatipariyāpanno viya hotīti katvā vuttaṃ ‘‘attano vā cattāri saccānī’’ti. Parassa vāti etthāpi eseva nayo. Tenāha bhagavā ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi, lokasamudayañca paññāpemi, lokanirodhañca paññāpemi, lokanirodhagāminipaṭipadañca paññāpemī’’ti (saṃ. ni. 1.107; a. ni. 4.45) kathaṃ pana ādikammiko nirodhamaggasaccāni pariggaṇhātīti? Anussavādisiddhamākāraṃ pariggaṇhāti. Evañca katvā lokuttarabojjhaṅge uddissāpi pariggaho na virujjhati. Yathāsambhavatoti sambhavānurūpaṃ, ṭhapetvā nirodhasaccaṃ sesasaccavasena samudayavayāti veditabbāti attho.

Catusaccapabbavaṇṇanā niṭṭhitā.

Dhammānupassanāvaṇṇanā niṭṭhitā.

404. ‘‘Aṭṭhikasaṅkhalikaṃ samaṃsa’’ntiādikā satta sivathikā aṭṭhikakammaṭṭhānatāya itarāsaṃ uddhumātakādīnaṃ sabhāvenevāti navannaṃ sivathikānaṃ appanākammaṭṭhānatā vuttā. Dveyevāti ānāpānaṃ, dvattiṃsākāroti imāni dveyeva. Abhinivesoti vipassanābhiniveso, so pana sammasaniyadhammapariggaho. Iriyāpathā, ālokitādayo ca rūpadhammānaṃ avatthāvisesamattatāya na sammasanupagā viññattiādayo viya. Nīvaraṇabojjhaṅgā ādito na pariggahetabbāti vuttaṃ ‘‘iriyāpatha…pe… na jāyatī’’ti. Kesādiapadesena tadupādānadhammā viya iriyāpathādiapadesena tadavatthā rūpadhammā pariggayhanti, nīvaraṇādimukhena ca taṃsampayuttā, taṃnissayadhammāti adhippāyena mahāsivatthero ca iriyāpathādīsupi ‘‘abhiniveso jāyatī’’ti avoca. ‘‘Atthi nu kho me’’tiādi pana sabhāvato iriyāpathādīnaṃ ādikammikassa anicchitabhāvadassanaṃ. Apariññāpubbikā hi pariññāti.

Kāmaṃ ‘‘idha bhikkhave bhikkhū’’tiādinā uddesaniddesesu tattha tattha bhikkhuggahaṇaṃ kataṃ taṃpaṭipattiyā bhikkhubhāvadassanatthaṃ, desanā pana sabbasādhāraṇāti dassetuṃ ‘‘yo hi koci bhikkhave’’ icceva vuttaṃ, na bhikkhu yevāti dassento ‘‘yo hi koci bhikkhu vā’’tiādimāha. Dassanamaggena ñātamariyādaṃ anatikkamitvā jānantī sikhāppattā aggamaggapaññā aññā nāma, tassa phalabhāvato aggaphalaṃ pīti āha ‘‘aññāti arahatta’’nti.

Appatarepi kāle sāsanassa niyyānikabhāvaṃ dassentoti yojanā. Niyyātentoti nigamento.

Mahāsatipaṭṭhānasuttavaṇṇanāya līnatthappakāsanā.

10. Pāyāsirājaññasuttavaṇṇanā

406. Bhagavatā evaṃ gahitanāmattāti yojanā. Yasmā rājaputtā loke ‘‘kumāro’’ti voharīyanti. Ayañca rañño kittimaputto, tasmā āha ‘‘rañño…pe… sañjāniṃsū’’ti.

Assāti therassa. Puññāni karonto kappasatasahassaṃ devesu ceva manussesu ca uppajjitvā visesaṃ nibbattetuṃ nāsakkhi indriyānaṃ aparipakkattā. Tatiyadivaseti pabbataṃ āruḷhadivasato tatiye divase.

Tesaṃ sāvakabodhiyā niyatatāya, puññasambhārassa ca sātisayattā vinipātaṃ agantvā ekaṃ buddhantaraṃ…pe… anubhavantānaṃ. Devatāyāti pubbe sahadhammacāriniyā suddhāvāsadevatāya.

‘‘Kuladārikāya kucchimhi uppanno’’ti vatvā taṃ evassa uppannabhāvaṃ mūlato paṭṭhāya dassetuṃ ‘‘sā cā’’tiādi vuttaṃ. Tattha ti kuladārikā. Ca-saddo byatirekattho, tena vuccamānaṃ visesaṃ joteti. Kulagharanti patikulagehaṃ. Gabbhanimittanti gabbhassa saṇṭhitabhāvanimittaṃ. Satipi visākhāya ca sāvatthivāsikulapariyāpannatte tassā tattha padhānabhāvadassanatthaṃ ‘‘visākhañcā’’ti vuttaṃ yathā ‘‘brāhmaṇā āgatā vāsiṭṭhopi āgato’’ti. Devatāti idhapi sā eva suddhāvāsadevatā. Pañheti ‘‘bhikkhu bhikkhu ayaṃ vammiko’’tiādinā (ma. ni. 1.249) āgate pannarasapañhe.

Setabyāti itthiliṅgavasena tassa nagarassa nāmaṃ. Uttarenāti ena-saddayogena ‘‘setabya’’nti upayogavacanaṃ pāḷiyaṃ vuttaṃ. Atthavacanena pana uttarasaddaṃ apekkhitvā setabyatoti nissakkappayogo kato. Anabhisittakarājāti khattiyajātiko abhisekaṃ appatto.

Pāyāsirājaññavatthuvaṇṇanā

407. Diṭṭhiyeva diṭṭhigatanti gata-saddena padavaḍḍhanamāha, diṭṭhiyā vā gatamattaṃ diṭṭhigataṃ, ayāthāvaggāhitāya gantabbābhāvato diṭṭhiyā gahaṇamattaṃ, kevalo micchābhinivesoti attho, taṃ pana diṭṭhigataṃ tassa ayonisomanasikārādivasena uppajjitvā paṭipakkhasammukhībhāvābhāvato, anurūpāhāralābhato ca samudācārappattaṃ jātanti pāḷiyaṃ ‘‘uppannaṃ hotī’’ti vuttaṃ. Taṃ taṃ kāraṇaṃ apadisitvāti tato idhāgacchanakassa, ito tattha gacchanakassa ca apadisanato ‘‘tattha tattheva sattānaṃ ucchijjanato’’ti evamādi taṃ taṃ kāraṇaṃ paṭirūpakaṃ apadisitvā.

408. Āpannānadhippetatthavisaye ayaṃ purā-saddapayogoti āha ‘‘purā…pe… saññāpetīti yāva na saññāpetī’’ti.

Candimasūriyaupamāvaṇṇanā

411. Yathā candimasūriyā uḷāravipulobhāsatāya aññena obhāsena anabhibhavanīyā, evamayampi paññāobhāsenāti dassento ‘‘candima…pe… aññenā’’tiādimāha. Ādīhīti ādi-saddena ‘‘kittake ṭhāne ete pavattenti, kittakañca ṭhānaṃ nesaṃ ābhā pharatī’’ti evamādimpi codanaṃ saṅgaṇhāti. Paliveṭhessatīti ābandhissati, anuyuñjissatīti attho. Nibbeṭhetuṃ taṃ vissajjetuṃ. Tasmāti yasmā yathāvuttaṃ codanaṃ nibbeṭhetuṃ na sakkoti, tasmā. Attano anicchitaṃ saṅghātanaṃ pakkhaṃ paṭijānanto ‘‘parasmiṃ loke, na imasmi’’ntiādimāha.

Kathaṃ panāyaṃ natthikadiṭṭhi ‘‘devo’’ti paṭijānātīti tattha kāraṇaṃ dassetuṃ ‘‘bhagavā panā’’tiādi vuttaṃ. ‘‘Devāpi devattabhāveneva ucchijjanti, manussāpi manussattabhāveneva ucchijjantī’’ti evaṃ vā assa diṭṭhi, evañca katvā ‘‘devā te, na manussā’’ti vacanañca na virujjhati. Evaṃ candeti candavimāne, na ca cande vā kathiyante.

412. Ābādho etesaṃ atthīti ābādhikā. Dukkhaṃ sañjātaṃ etesanti dukkhitā. Saddhāya ayitabbā saddhāyikā, saddhāya pavattiṭṭhānabhūtā. Tenāha ‘‘ahaṃ tumhe’’tiādi. Paccayo pattiyāyanaṃ etesu atthīti paccayikā.

Coraupamāvaṇṇanā

413. Uddisitvāti upecca dassetvā. Kammakāraṇikasattesūti nerayikānaṃ saṅghātanakasattesu. Kammamevāti tehi tehi nerayikehi katakammameva. Kammakāraṇaṃ karotīti āyūhanānurūpaṃ taṃ taṃ kāraṇaṃ karoti, tathā dukkhaṃ uppādetīti attho. Nirayapālāti ettha iti-saddo ādiattho, tena tattha sabbaṃ nirayakaṇḍapāḷiṃ (ma. ni. 3.259) saṅgaṇhāti. Evaṃ suttato (ma. ni. 3.259) nirayapālānaṃ atthibhāvaṃ dassetvā idāni yuttitopi dassetuṃ ‘‘manussaloke’’tiādi vuttaṃ. Tattha nerayike niraye pālenti tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Yaṃ panettha vattabbaṃ, taṃ papañcasūdanīṭīkāyaṃ gahetabbaṃ.

Gūthakūpapurisaupamāvaṇṇanā

415. Nimmajjathāti niravasesato majjatha sodhetha. Taṃ pana tassa tassa gūthassa tathā sodhanaṃ apanayanaṃ hotīti āha ‘‘apanethā’’ti.

Asucīti asuddho, so pana yasmā manavaḍḍhanako manoharo na hoti, tasmā āha ‘‘amanāpo’’ti. Asucisaṅkhātaṃ asucibhāgataṃ attano sabhāvataṃ gato pattoti asucisaṅkhātoti āha ‘‘asucikoṭṭhāsabhūto’’ti. Duggandhoti duṭṭhagandho aniṭṭhagandho, so pana na yo koci, atha kho pūtigandhoti āha ‘‘kuṇapagandho’’ti. Jigucchitabbayuttoti hīḷitabbayutto. Paṭikūlo ghānindriyassa paṭikūlarūpo. Ubbādhatīti uparūpari bādhati. Manussānaṃ gandho…pe… bādhati ativiya asucisabhāvattā, asucimhiyeva jātasaṃvaddhanabhāvato, devānañca ghānapasādassa tikkhavisadabhāvato.

416. Dūre nibbattā paranimmitavasavattiādayo.

419. Sundaradhammeti sobhanaguṇe. Sugatisukhanti sugati ceva tappariyāpannaṃ sukhañca.

Gabbhinīupamāvaṇṇanā

420. Puññakammato eti uppajjatīti ayo, sukhaṃ. Tappaṭipakkhato anayo, dukkhaṃ. Apakkanti na siddhaṃ na niṭṭhānappattaṃ. Na paripācenti na niṭṭhānaṃ pāpenti. Na upacchindanti attavinipātassa sāvajjabhāvato. Āgamentīti udikkhanti. Nibbisanti yassa pana taṃ kammaphalaṃ nibbisanto niyuñjanto, nibbisanti vā nibbesaṃ vetanaṃ paṭikaṅkhanto bhatapuriso yathā.

421. Ubbhinditvāti upasaggena padavaḍḍhanamattanti āha ‘‘bhinditvā’’ti.

Supinakaupamāvaṇṇanā

422. ‘‘Nikkhamantaṃ vā pavisantaṃ vā jīva’’nti idaṃ tassa ajjhāsayavasena vuttaṃ. So hi ‘‘sattānaṃ supinadassanakāle attabhāvato jīvo bahi nikkhamitvā taṃtaṃārāmarāmaṇeyyakadassanādivasena ito cito ca paribbhamitvā punadeva attabhāvaṃ anupavisatī’’ti evaṃ pavattamicchāgāhavipallattacitto. Athassa thero khuddakāya āṇiyā vipulaṃ āṇiṃ nīharanto viya jīvasamaññāmukhena ucchedadiṭṭhiṃ nīharitukāmo ‘‘api nu tā tuyhaṃ jīvaṃ passanti pavisantaṃ vā nikkhamantaṃ vā’’ti āha. Yattha pana tathārūpā jīvasamaññā, taṃ dassento ‘‘cittācāraṃ jīvanti gahetvā āhā’’ti vuttaṃ.

423. Veṭhetvāti vekhadānasaṅkhepena veṭhetvā. Cavanakāleti cavanassa cutiyā pattakāle, na cavamānakāle. Rūpakkhandhamattamevāti katipayarūpadhammasaṅghātamattameva. Utusamuṭṭhānarūpadhammasamūhamattameva hi tadā labbhati, matta-saddo vā visesanivattiattho, tena kammajāditisantatirūpavisesaṃ nivatteti. Appavattā hontīti appavattikā honti, na upalabbhatīti attho. Viññāṇe pana jīvasaññī, tasmā ‘‘viññāṇakkhandho gacchatī’’ti āha, tattha anupalabbhanatoti adhippāyo.

Santattaayoguḷaupamāvaṇṇanā

424. Vūpasantatejanti vigatusmaṃ.

425. Āmatoti ettha ā-saddo āmisa-saddo viya upaḍḍhapariyāyoti āha ‘‘addhamato’’ti, āmatoti vā īsaṃ darathena usmanā yuttamaraṇo marantoti attho. Mīyamāno hi avigatusmo hoti, na mato viya vigatusmo. Tenāha ‘‘marituṃ āraddho hotī’’ti. Tathā rūpassa odhunanaṃ nāmassa orato parivattanamevāti āha ‘‘orato karothā’’ti. Orato kātukāmassa pana saṃparivattanaṃ sandhunanaṃ, taṃ pana parato karaṇanti āha ‘‘parato karothā’’ti. Paramukhaṃ katassa ito cito parivattanaṃ niddhunananti āha ‘‘aparāparaṃ karothā’’ti. Indriyāni aparibhinnānīti adhippāyena ‘‘tañcāyatanaṃ na paṭisaṃvedetī’’ti vuttaṃ.

Saṅkhadhamaupamāvaṇṇanā

426. Saṅkhaṃ dhamati, dhamāpetīti vā saṅkhadhamo. Upalāpetvāti uparūpari saddayogavasena sallāpetvā, saddayuttaṃ katvāti attho. Taṃ pana atthato dhamanamevāti āha ‘‘dhamitvā’’ti.

Aggikajaṭilaupamāvaṇṇanā

428. Āhito aggi etassa atthīti aggiko, svāssa aggikabhāvo yasmā aggihutamālāvedisampādanehi ceva indhanadhūmabarihisasappitelūpaharaṇehi balipupphadhūmagandhādiupahārehi ca tassa payirupāsanāya icchito, tasmā vuttaṃ ‘‘aggiparicārako’’ti. Āyuṃ pāpuṇāpeyyanti yathā cirajīvī hoti, evaṃ āyuṃ pacchimavayaṃ pāpeyyaṃ. Vaḍḍhiṃ gameyyanti sarīrāvayave, guṇāvayave ca phātiṃ pāpeyyaṃ. Araṇī yugaḷanti uttarāraṇī, adharāraṇīti araṇīdvayaṃ.

429. Evanti ‘‘bālo pāyāsirājañño’’tiādippakārena. Tayāti theraṃ sandhāya vadati. Vuttayuttakāraṇamakkhalakkhaṇenāti vuttayuttakāraṇassa makkhanasabhāvena. Yugaggāhalakkhaṇenāti samadhuraggahaṇalakkhaṇena. Palāsenāti palāsetīti palāso, parassa guṇe uttaritare ḍaṃsitvā viya chaḍḍento attano guṇehi same karotīti attho. Samakaraṇaraso hi palāso, tena palāsena.

Dvesatthavāhaupamāvaṇṇanā

430. Haritakapattanti haritabbapattaṃ, appapattanti attho. Tenāha ‘‘antamaso’’tiādi. Sannaddhadhanukalāpanti ettha kalāpanti tūṇīramāha, tañca sannayhato dhanunā vinā na sannayhatīti āha ‘‘sannaddhadhanukalāpa’’nti. Āsittodakāni vaṭumānīti gamanamaggā ceva taṃtaṃudakamaggā ca sammadeva devena phuṭṭhattā tahaṃ tahaṃ paggharitaudaka sandamānaudakā. Tenāha ‘‘paripuṇṇasalilā maggā ca kandarā cā’’ti.

Yathābhatenāti sakaṭesu yathāṭhapitena, yathā ‘‘amma ito karohī’’ti vutte ṭhapesīti attho karaṇakiriyāya kiriyāsāmaññavācībhāvato. Tasmā yathāropitena, yathāgahitenāti attho vutto.

Akkhadhuttakaupamāvaṇṇanā

434. Parājayaguḷanti yena guḷena, yāya salākāya ṭhitāya ca parājayo hoti, taṃ adassanaṃ gamento gilati. Pajjohananti pakārehi juhanakammaṃ. Taṃ pana balidānavasena karīyatīti āha ‘‘balikamma’’nti.

Sāṇabhārikaupamāvaṇṇanā

436. Gāmapattanti gāmo eva hutvā āpajjitabbaṃ, suññabhāvena anāvasitabbaṃ. Tenāha ‘‘vuṭṭhitagāmapadeso’’ti. Gāmapadanti yathā purisassa pādanikkhittaṭṭhānaṃ adhigataparicchedaṃ ‘‘pada’’nti vuccati, evaṃ gāmavāsīhi āvasitaṭṭhānaṃ adhigatanivutthāgāraṃ ‘‘gāmapada’’nti vuttaṃ. Tenāha ‘‘ayamevattho’’ti. Susannaddhoti sukhena gahetvā gamanayogyatāvasena suṭṭhu sajjito. Taṃ pana susajjanaṃ suṭṭhu bandhanavasenevāti āha ‘‘subaddho’’ti.

Ayādīnampi lohabhāve satipi loha-saddo sāsane tambalohe niruḷhoti āha ‘‘lohanti tambaloha’’nti.

Saraṇagamanavaṇṇanā

437. Abhiraddhoti ārādhitacitto, sāsanassa ārādhitacittatā pasīdanavasenāti āha ‘‘abhippasanno’’ti. Pañhupaṭṭhānānīti pañhesu upaṭṭhānāni mayā pucchitatthesu tumhākaṃ vissajjanavasena ñāṇupaṭṭhānāni.

Yaññakathāvaṇṇanā

438. Saṅghātanti saṃ-saddo padavaḍḍhanamattanti āha ‘‘ghāta’’nti. Vipākaphalenāti sadisaphalena. Mahapphalo na hoti gavādipāṇaghātena upakkiliṭṭhabhāvato. Guṇānisaṃsenāti uddayaphalena. Ānubhāvajutiyāti paṭipakkhavigamanajanitena sabhāvasaṅkhātena tejena. Na mahājutiko hoti aparisuddhabhāvato. Vipākavipphāratāyāti vipākaphalassa vipulatāya, pāripūriyāti attho. Duṭṭhukhetteti usabhādidosehi dūsitakhette, taṃ pana vappābhāvato asāraṃ hotīti āha ‘‘nissārakhette’’ti. Dubbhūmeti kucchitabhūmibhāge, svāssa kucchitabhāvo asāratāya vā siyā ninnatādidosavasena vā. Tattha paṭhamo pakkho paṭhamapadena dassitoti itaraṃ dassento ‘‘visamabhūmibhāge’’ti āha. Daṇḍābhighātādinā chinnabhinnāni. Pūtīnīti gomayalepadānādisukhena asukkhāpitattā pūtibhāvaṃ gatāni. Tāni pana yasmā sāravantāni na honti, tasmā vuttaṃ ‘‘nissārānī’’ti. Vātātapahatānīti vātena ca ātapena ca vinaṭṭhabījasāmatthiyāni. Tenāha ‘‘pariyādinnatejānī’’ti. Yaṃ yathājātavīhiādigatena taṇḍulena aṅkuruppādanayogyabījasāmatthiyaṃ, taṃ taṇḍulasāro, tassa ādānaṃ gahaṇaṃ tathāuppajjanameva. Etāni pana bījāni na tādisāni khaṇḍādidosavantatāya. Dhārāya khette anuppavesanaṃ nāma vassanameva, taṃ paṭikkhepavasena dassento āha ‘‘na sammā vasseyyā’’ti. Aṅkuramūlapattādīhīti cettha aṅkurakandādīhi uddhaṃ vuddhiṃ, mūlajaṭādīhi heṭṭhā viruḷhiṃ, pattapupphādīhi samantato ca vepullanti yojanā.

Aparūpaghātenāti paresaṃ vibādhanena. Uppannapaccayatoti nibbattitaghāsacchādanādideyyadhammato. Gavādighātenapi hi tattha paṭiggāhakānaṃ ghāso saṅkīyati. ‘‘Aparūpaghātitāyā’’ti idaṃ sīlavantatāya kāraṇavacanaṃ. Guṇātirekanti guṇātirittaṃ, sīlādilokuttaraguṇehi visiṭṭhanti attho. Vipulāti saddhāsampadādivasena uḷārā.

Uttaramāṇavavatthuvaṇṇanā

439. Atha kho tehi sakuṇḍakehi taṇḍulehi siddhaṃbhattaṃ uttaṇḍulameva hotīti āha ‘‘uttaṇḍulabhatta’’nti. Bilaṅgaṃ vuccati āranālaṃ bilaṅgato nibbattanato, tadeva kañjiyato jātanti kañjiyaṃ, taṃ dutiyaṃ etassāti bilaṅgadutiyaṃ, taṃ ‘‘kañjikadutiya’’nti ca vuttaṃ. Dhorakānīti dhoviyāni. Yasmā thūlatarānipi ‘‘thūlānī’’ti vattabbataṃ arahanti, tasmā ‘‘thūlāni cā’’ti vuttaṃ. Guḷadasānīti suttānaṃ thūlatāya, kañjikassa bahalatāya ca piṇḍitadasāni. Tenāha ‘‘puñjapuñja…pe… dasānī’’ti. Anuddisatīti anu anu katheti.

440. Asakkaccanti na sakkaccaṃ anādarakāraṃ, taṃ pana kammaphalasaddhāya abhāvena hotīti āha ‘‘saddhāvirahita’’nti. Acittīkatanti cittīkārapaccupaṭṭhāpanavasena na cittīkataṃ. Tenāha ‘‘cittīkāravirahita’’ntiādi. Cittīkārarahitaṃ vā acittīkataṃ, yathā kataṃ paresaṃ vimhayāvahaṃ hoti, tathā akataṃ. Cittassa uḷārapaṇītabhāvo pana asakkaccadāneneva bādhito. Apaviddhanti chaḍḍanīyadhammaṃ viya apaviddhaṃ katvā, etena tasmiṃ dāne gāravākaraṇaṃ vadati. Serīsakaṃ nāmāti ‘‘serīsaka’’nti evaṃ nāmakaṃ. Tucchanti parijanaparicchedavirahato rittaṃ.

Pāyāsidevaputtavaṇṇanā

441. Tassānubhāvenāti tassa dānassa ānubhāvena. Sirīsarukkhoti pabhassarakhandhaviṭapasākhāpalāsasampanno manuññadassano dibbo sirīsarukkho. Aṭṭhāsīti phalassa kammasarikkhataṃ dassento vimānadvāre nibbattitvā aṭṭhāsi. Pubbāciṇṇavasenāti purimajātiyaṃ tattha nivāsaparicayanavasena. Na kevalaṃ pubbāciṇṇavaseneva, atha kho utusukhumavasena pīti dassento ‘‘tattha kirassa utusukhaṃ hotī’’ti āha.

Soti uttaro māṇavo. Yadi asakkaccaṃ dānaṃ datvā pāyāsi tattha nibbatto, pāyāsissa paricārikā sakkaccaṃ dānaṃ datvā kathaṃ tattha nibbattāti āha ‘‘pāyāsissa panā’’ti. Nikantivasenāti pāyāsimhi sāpekkhāvasena, pubbepi vā tattha nivutthapubbatāya. Disācārikavimānanti ākāsaṭṭhaṃ hutvā disāsu vicaraṇakavimānaṃ, na rukkhapabbatasikharādisambandhaṃ. Vaṭṭaniaṭaviyanti vimānavīthiyanti.

Pāyāsirājaññasuttavaṇṇanāya līnatthappakāsanā.

Niṭṭhitā ca mahāvaggaṭṭhakathāya līnatthappakāsanā.

Mahāvaggaṭīkā niṭṭhitā.