Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Pāthikavaggaṭṭhakathā

1. Pāthikasuttavaṇṇanā

Sunakkhattavatthuvaṇṇanā

1. Evaṃ me sutaṃ…pe… mallesu viharatīti pāthikasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Mallesu viharatīti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘mallā’’ti vuccati, tasmiṃ mallesu janapade. ‘‘Anupiyaṃ nāma mallānaṃ nigamo’’ti anupiyanti evaṃnāmako mallānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā ekasmiṃ chāyūdakasampanne vanasaṇḍe viharatīti attho. Anopiyantipi pāṭho. Pāvisīti paviṭṭho. Bhagavā pana na tāva paviṭṭho, pavisissāmīti nikkhantattā pana pāvisīti vutto. Yathā kiṃ, yathā ‘‘gāmaṃ gamissāmī’’ti nikkhanto puriso taṃ gāmaṃ apattopi ‘‘kuhiṃ itthannāmo’’ti vutte ‘‘gāmaṃ gato’’ti vuccati, evaṃ. Etadahosīti gāmasamīpe ṭhatvā sūriyaṃ olokentassa etadahosi. Atippago khoti ativiya pago kho, na tāva kulesu yāgubhattaṃ niṭṭhitanti. Kiṃ pana bhagavā kālaṃ ajānitvā nikkhantoti? Na ajānitvā. Paccūsakāleyeva hi bhagavā ñāṇajālaṃ pattharitvā lokaṃ volokento ñāṇajālassa anto paviṭṭhaṃ bhaggavagottaṃ channaparibbājakaṃ disvā ‘‘ajjāhaṃ imassa paribbājakassa mayā pubbe katakāraṇaṃ samāharitvā dhammaṃ kathessāmi, sā dhammakathā assa mayi pasādappaṭilābhavasena saphalā bhavissatī’’ti ñatvāva paribbājakārāmaṃ pavisitukāmo atippagova nikkhami. Tasmā tattha pavisitukāmatāya evaṃ cittaṃ uppādesi.

2. Etadavocāti bhagavantaṃ disvā mānathaddhataṃ akatvā satthāraṃ paccuggantvā etaṃ etu kho, bhantetiādikaṃ vacanaṃ avoca. Imaṃ pariyāyanti imaṃ vāraṃ, ajja imaṃ āgamanavāranti attho. Kiṃ pana bhagavā pubbepi tattha gatapubboti? Na gatapubbo, lokasamudācāravasena pana evamāha. Lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātikaṃ āgataṃ disvā ‘‘kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamūḷhosī’’tiādīni vadanti. Tasmā ayampi lokasamudācāravasena evamāhāti veditabbo. Idamāsananti attano nisinnāsanaṃ papphoṭetvā sampādetvā dadamāno evamāha. Sunakkhatto licchaviputtoti sunakkhatto nāma licchavirājaputto. So kira tassa gihisahāyo hoti, kālena kālaṃ tassa santikaṃ gacchati. Paccakkhātoti ‘‘paccakkhāmi dānāhaṃ, bhante, bhagavantaṃ na dānāhaṃ, bhante, bhagavantaṃ uddissa viharissāmī’’ti evaṃ paṭiakkhāto nissaṭṭho pariccatto.

3. Bhagavantaṃ uddissāti bhagavā me satthā ‘‘bhagavato ahaṃ ovādaṃ paṭikaromī’’ti evaṃ apadisitvā. Ko santo kaṃ paccācikkhasīti yācako vā yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ. Tvaṃ pana neva yācako na yācitako, evaṃ sante, moghapurisa, ko santo ko samāno kaṃ paccācikkhasīti dasseti. Passa moghapurisāti passa tucchapurisa. Yāvañca te idaṃ aparaddhanti yattakaṃ idaṃ tava aparaddhaṃ, yattako te aparādho tattako dosoti evāhaṃ bhaggava tassa dosaṃ āropesinti dasseti.

4. Uttarimanussadhammāti pañcasīladasasīlasaṅkhātā manussadhammāuttari. Iddhipāṭihāriyanti iddhibhūtaṃ pāṭihāriyaṃ. Kate vāti katamhi vā. Yassatthāyāti yassa dukkhakkhayassa atthāya. So niyyāti takkarassāti so dhammo takkarassa yathā mayā dhammo desito, tathā kārakassa sammā paṭipannassa puggalassa sabbavaṭṭadukkhakkhayāya amatanibbānasacchikiriyāya gacchati, na gacchati, saṃvattati, na saṃvattatīti pucchati. Tatra sunakkhattāti tasmiṃ sunakkhatta mayā desite dhamme takkarassa sammā dukkhakkhayāya saṃvattamāne kiṃ uttarimanussadhammā iddhipāṭihāriyaṃ kataṃ karissati, ko tena katena attho. Tasmiñhi katepi akatepi mama sāsanassa parihāni natthi, devamanussānañhi amatanibbānasampāpanatthāya ahaṃ pāramiyo pūresiṃ, na pāṭihāriyakaraṇatthāyāti pāṭihāriyassa niratthakataṃ dassetvā ‘‘passa, moghapurisā’’ti dutiyaṃ dosaṃ āropesi.

5. Aggaññanti lokapaññattiṃ. ‘‘Idaṃ nāma lokassa agga’’nti evaṃ jānitabbampi aggaṃ mariyādaṃ na taṃ paññapetīti vadati. Sesamettha anantaravādānusāreneva veditabbaṃ.

6. Anekapariyāyena khoti idaṃ kasmā āraddhaṃ. Sunakkhatto kira ‘‘bhagavato guṇaṃ makkhessāmi, ‘‘dosaṃ paññapessāmī’’ti ettakaṃ vippalapitvā bhagavato kathaṃ suṇanto appatiṭṭho niravo aṭṭhāsi.

Atha bhagavā – ‘‘sunakkhatta, evaṃ tvaṃ makkhibhāve ṭhito sayameva garahaṃ pāpuṇissasī’’ti makkhibhāve ādīnavadassanatthaṃ anekapariyāyenātiādimāha. Tattha anekapariyāyenāti anekakāraṇena. Vajjigāmeti vajjirājānaṃ gāme, vesālīnagare no visahīti nāsakkhi. So avisahantoti so sunakkhatto yassa pubbe tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentassa mukhaṃ nappahoti, so dāni teneva mukhena avaṇṇaṃ katheti, addhā avisahanto asakkonto brahmacariyaṃ carituṃ attano bālatāya avaṇṇaṃ kathetvā hīnāyāvatto. Buddho pana subuddhova, dhammo svākkhātova, saṅgho suppaṭipannova. Evaṃ tīṇi ratanāni thomentā manussā tuyheva dosaṃ dassessantīti. Iti kho teti evaṃ kho te, sunakkhatta, vattāro bhavissanti. Tato evaṃ dose uppanne satthā atītānāgate appaṭihatañāṇo, mayhaṃ evaṃ doso uppajjissatīti jānantopi puretaraṃ na kathesīti vattuṃ na lacchasīti dasseti. Apakkamevāti apakkamiyeva, apakkanto vā cutoti attho. Yathā taṃ āpāyikoti yathā apāye nibbattanāraho satto apakkameyya, evameva apakkamīti attho.

Korakkhattiyavatthuvaṇṇanā

7. Ekamidāhanti iminā kiṃ dasseti? Idaṃ suttaṃ dvīhi padehi ābaddhaṃ iddhipāṭihāriyaṃ na karotīti ca aggaññaṃ na paññapetīti ca. Tattha ‘‘aggaññaṃ na paññapetī’’ti idaṃ padaṃ suttapariyosāne dassessati. ‘‘Pāṭihāriyaṃ na karotī’’ti imassa pana padassa anusandhidassanavasena ayaṃ desanā āraddhā.

Tattha ekamidāhanti ekasmiṃ ahaṃ. Samayanti samaye, ekasmiṃ kāle ahanti attho. Thūlūsūti thūlū nāma janapado, tattha viharāmi. Uttarakā nāmāti itthiliṅgavasena uttarakāti evaṃnāmako thūlūnaṃ janapadassa nigamo, taṃ nigamaṃ gocaragāmaṃ katvāti attho. Aceloti naggo. Korakkhattiyoti antovaṅkapādo khattiyo. Kukkuravatikoti samādinnakukkuravato sunakho viya ghāyitvā khādati, uddhanantare nipajjati, aññampi sunakhakiriyameva karoti. Catukkuṇḍikoti catusaṅghaṭṭito dve jāṇūni dve ca kappare bhūmiyaṃ ṭhapetvā vicarati. Chamānikiṇṇanti bhūmiyaṃ nikiṇṇaṃ pakkhittaṃ ṭhapitaṃ. Bhakkhasanti bhakkhaṃ yaṃkiñci khādanīyaṃ bhojanīyaṃ. Mukhenevāti hatthena aparāmasitvā khādanīyaṃ mukheneva khādati, bhojanīyampi mukheneva bhuñjati. Sādhurūpoti sundararūpo. Ayaṃ samaṇoti ayaṃ arahataṃ samaṇo ekoti. Tattha vatāti patthanatthe nipāto. Evaṃ kirassa patthanā ahosi ‘‘iminā samaṇena sadiso añño samaṇo nāma natthi, ayañhi appicchatāya vatthaṃ na nivāseti, ‘esa papañco’ti maññamāno bhikkhābhājanampi na pariharati, chamānikiṇṇameva khādati, ayaṃ samaṇo nāma. Mayaṃ pana kiṃ samaṇā’’ti? Evaṃ sabbaññubuddhassa pacchato carantova imaṃ pāpakaṃ vitakkaṃ vitakkesi.

Etadavocāti bhagavā kira cintesi ‘‘ayaṃ sunakkhatto pāpajjhāsayo, kiṃ nu imaṃ disvā cintesī’’ti? Athevaṃ cintento tassa ajjhāsayaṃ viditvā ‘‘ayaṃ moghapuriso mādisassa sabbaññuno pacchato āgacchanto acelaṃ arahāti maññati, idheva dānāyaṃ bālo niggahaṃ arahatī’’ti anivattitvāva etaṃ tvampi nāmātiādivacanamavoca. Tattha tvampi nāmāti garahatthe pikāro. Garahanto hi naṃ bhagavā ‘‘tvampi nāmā’’ti āha. ‘‘Tvampi nāma evaṃ hīnajjhāsayo, ahaṃ samaṇo sakyaputtiyoti evaṃ paṭijānissasī’’ti ayañhettha adhippāyo. Kiṃ pana maṃ, bhanteti mayhaṃ, bhante, kiṃ gārayhaṃ disvā bhagavā ‘‘evamāhā’’ti pucchati. Athassa bhagavā ācikkhanto ‘‘nanu te’’tiādimāha. Maccharāyatīti ‘‘mā aññassa arahattaṃ hotū’’ti kiṃ bhagavā evaṃ arahattassa maccharāyatīti pucchati. Na kho ahanti ahaṃ, moghapurisa, sadevakassa lokassa arahattappaṭilābhameva paccāsīsāmi, etadatthameva me bahūni dukkarāni karontena pāramiyo pūritā, na kho ahaṃ, moghapurisa, arahattassa maccharāyāmi. Pāpakaṃ diṭṭhigatanti na arahantaṃ arahāti, arahante ca anarahantoti evaṃ tassa diṭṭhi uppannā. Taṃ sandhāya ‘‘pāpakaṃ diṭṭhigata’’nti āha. Yaṃ kho panāti yaṃ etaṃ acelaṃ evaṃ maññasi. Sattamaṃ divasanti sattame divase. Alasakenāti alasakabyādhinā. Kālaṅkarissatīti uddhumātaudaro marissati.

Kālakañcikāti tesaṃ asurānaṃ nāmaṃ. Tesaṃ kira tigāvuto attabhāvo appamaṃsalohito purāṇapaṇṇasadiso kakkaṭakānaṃ viya akkhīni nikkhamitvā matthake tiṭṭhanti, mukhaṃ sūcipāsakasadisaṃ matthakasmiṃyeva hoti, tena oṇamitvā gocaraṃ gaṇhanti. Bīraṇatthambaketi bīraṇatiṇatthambo tasmiṃ susāne atthi, tasmā taṃ bīraṇatthambakanti vuccati.

Tenupasaṅkamīti bhagavati ettakaṃ vatvā tasmiṃ gāme piṇḍāya caritvā vihāraṃ gate vihārā nikkhamitvā upasaṅkami. Yena tvanti yena kāraṇena tvaṃ. Yasmāpi bhagavatā byākato, tasmāti attho. Mattaṃ mattanti pamāṇayuttaṃ pamāṇayuttaṃ. ‘‘Mantā mantā’’tipi pāṭho, paññāya upaparikkhitvā upaparikkhitvāti attho. Yathā samaṇassa gotamassāti yathā samaṇassa gotamassa micchā vacanaṃ assa, tathā kareyyāsīti āha. Evaṃ vutte acelo sunakho viya uddhanaṭṭhāne nipanno sīsaṃ ukkhipitvā akkhīni ummīletvā olokento kiṃ kathesi ‘‘samaṇo nāma gotamo amhākaṃ verī visabhāgo, samaṇassa gotamassa uppannakālato paṭṭhāya mayaṃ sūriye uggate khajjopanakā viya jātā. Samaṇo gotamo amhe, evaṃ vācaṃ vadeyya aññathā vā. Verino pana kathā nāma tacchā na hoti, gaccha tvaṃ ahamettha kattabbaṃ jānissāmī’’ti vatvā punadeva nipajji.

8. Ekadvīhikāyāti ekaṃ dveti vatvā gaṇesi. Yathā tanti yathā asaddahamāno koci gaṇeyya, evaṃ gaṇesi. Ekadivasañca tikkhattuṃ upasaṅkamitvā eko divaso atīto, dve divasā atītāti ārocesi. Sattamaṃ divasanti so kira sunakkhattassa vacanaṃ sutvā sattāhaṃ nirāhārova ahosi. Athassa sattame divase eko upaṭṭhāko ‘‘amhākaṃ kulūpakasamaṇassa ajja sattamo divaso gehaṃ anāgacchantassa aphāsu nu kho jāta’’nti sūkaramaṃsaṃ pacāpetvā bhattamādāya gantvā purato bhūmiyaṃ nikkhipi. Acelo disvā cintesi ‘‘samaṇassa gotamassa kathā tacchā vā atacchā vā hotu, āhāraṃ pana khāditvā suhitassa me maraṇampi sumaraṇa’’nti dve hatthe jaṇṇukāni ca bhūmiyaṃ ṭhapetvā kucchipūraṃ bhuñji. So rattibhāge jīrāpetuṃ asakkonto alasakena kālamakāsi. Sacepi hi so ‘‘na bhuñjeyya’’nti cinteyya, tathāpi taṃ divasaṃ bhuñjitvā alasakena kālaṃ kareyya. Advejjhavacanā hi tathāgatāti.

Bīraṇatthambaketi titthiyā kira ‘‘kālaṅkato korakkhattiyo’’ti sutvā divasāni gaṇetvā idaṃ tāva saccaṃ jātaṃ, idāni naṃ aññattha chaḍḍetvā ‘‘musāvādena samaṇaṃ gotamaṃ niggaṇhissāmā’’ti gantvā tassa sarīraṃ valliyā bandhitvā ākaḍḍhantā ‘‘ettha chaḍḍessāma, ettha chaḍḍessāmā’’ti gacchanti. Gatagataṭṭhānaṃ aṅgaṇameva hoti. Te kaḍḍhamānā bīraṇatthambakasusānaṃyeva gantvā susānabhāvaṃ ñatvā ‘‘aññattha chaḍḍessāmā’’ti ākaḍḍhiṃsu. Atha nesaṃ valli chijjittha, pacchā cāletuṃ nāsakkhiṃsu. Te tatova pakkantā. Tena vuttaṃ – ‘‘bīraṇatthambake susāne chaḍḍesu’’nti.

9. Tenupasaṅkamīti kasmā upasaṅkami? So kira cintesi ‘‘avasesaṃ tāva samaṇassa gotamassa vacanaṃ sameti, matassa pana uṭṭhāya aññena saddhiṃ kathanaṃ nāma natthi, handāhaṃ gantvā pucchāmi. Sace katheti, sundaraṃ. No ce katheti, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī’’ti iminā kāraṇena upasaṅkami. Ākoṭesīti pahari. Jānāmi āvusoti matasarīraṃ uṭṭhahitvā kathetuṃ samatthaṃ nāma natthi, idaṃ kathaṃ kathesīti? Buddhānubhāvena. Bhagavā kira korakkhattiyaṃ asurayonito ānetvā sarīre adhimocetvā kathāpesi. Tameva vā sarīraṃ kathāpesi, acinteyyo hi buddhavisayo.

10. Tatheva taṃ vipākanti tassa vacanassa vipākaṃ tatheva, udāhu noti liṅgavipallāso kato, tatheva so vipākoti attho. Keci pana ‘‘vipakka’’ntipi paṭhanti, nibbattanti attho.

Ettha ṭhatvā pāṭihāriyāni samānetabbāni. Sabbāneva hetāni pañca pāṭihāriyāni honti. ‘‘Sattame divase marissatī’’ti vuttaṃ, so tatheva mato, idaṃ paṭhamaṃ pāṭihāriyaṃ. ‘‘Alasakenā’’ti vuttaṃ, alasakeneva mato, idaṃ dutiyaṃ. ‘‘Kālakañcikesu nibbattissatī’’ti vuttaṃ, tattheva nibbatto, idaṃ tatiyaṃ. ‘‘Bīraṇatthambake susāne chaḍḍessantī’’ti vuttaṃ, tattheva chaḍḍito, idaṃ catutthaṃ. ‘‘Nibbattaṭṭhānato āgantvā sunakkhattena saddhiṃ kathessatī’’ti vutto, so kathesiyeva, idaṃ pañcamaṃ pāṭihāriyaṃ.

Acelakaḷāramaṭṭakavatthuvaṇṇanā

11. Kaḷāramaṭṭakoti nikkhantadantamattako. Nāmameva vā tassetaṃ. Lābhaggappattoti lābhaggaṃ patto, aggalābhaṃ pattoti vuttaṃ hoti. Yasaggappattoti yasaggaṃ aggaparivāraṃ patto. Vatapadānīti vatāniyeva, vatakoṭṭhāsā vā. Samattānīti gahitāni. Samādinnānīti tasseva vevacanaṃ. Puratthimena vesālinti vesālito avidūre puratthimāya disāya. Cetiyanti yakkhacetiyaṭṭhānaṃ. Esa nayo sabbattha.

12. Yena acelakoti bhagavato vattaṃ katvā yena acelo kaḷāramaṭṭako tenupasaṅkami. Pañhaṃ apucchīti gambhīraṃ tilakkhaṇāhataṃ pañhaṃ pucchi. Na sampāyāsīti na sammā ñāṇagatiyā pāyāsi, andho viya visamaṭṭhāne tattha tattheva pakkhali. Neva ādiṃ, na pariyosānamaddasa. Atha vā ‘‘na sampāyāsī’’ti na sampādesi, sampādetvā kathetuṃ nāsakkhi. Asampāyantoti kabarakkhīni parivattetvā olokento ‘‘asikkhitakassa santike vuṭṭhosi, anokāsepi pabbajito pañhaṃ pucchanto vicarasi, apehi mā etasmiṃ ṭhāne aṭṭhāsī’’ti vadanto. Kopañca dosañca appaccayañca pātvākāsīti kuppanākāraṃ kopaṃ, dussanākāraṃ dosaṃ, atuṭṭhākārabhūtaṃ domanassasaṅkhātaṃ appaccayañca pākaṭamakāsi. Āsādimhaseti āsādiyimha ghaṭṭayimha. Mā vata no ahosīti aho vata me na bhaveyya. Maṃ vata no ahosītipi pāṭho. Tattha manti sāmivacanatthe upayogavacanaṃ, ahosi vata nu mamāti attho. Evañca pana cintetvā ukkuṭikaṃ nisīditvā ‘‘khamatha me, bhante’’ti taṃ khamāpesi. Sopi ito paṭṭhāya aññaṃ kiñci pañhaṃ nāma na pucchissasīti. Āma na pucchissāmīti. Yadi evaṃ gaccha, khamāmi teti taṃ uyyojesi.

14. Parihitoti paridahito nivatthavattho. Sānucārikoti anucārikā vuccati bhariyā, saha anucārikāya sānucāriko, taṃ taṃ brahmacariyaṃ pahāya sabhariyoti attho. Odanakummāsanti surāmaṃsato atirekaṃ odanampi kummāsampi bhuñjamāno. Yasā nihīnoti yaṃ lābhaggayasaggaṃ patto, tato parihīno hutvā. ‘‘Kataṃ hoti uttarimanussadhammā iddhipāṭihāriya’’nti idha sattavatapadātikkamavasena satta pāṭihāriyāni veditabbāni.

Acelapāthikaputtavatthuvaṇṇanā

15. Pāthikaputtoti pāthikassa putto. Ñāṇavādenāti ñāṇavādena saddhiṃ. Upaḍḍhapathanti yojanaṃ ce, no antare bhaveyya, gotamo aḍḍhayojanaṃ, ahaṃ aḍḍhayojanaṃ. Esa nayo aḍḍhayojanādīsu. Ekapadavārampi atikkamma gacchato jayo bhavissati, anāgacchato parājayoti. Te tatthāti te mayaṃ tattha samāgataṭṭhāne. Taddiguṇaṃ taddiguṇāhanti tato tato diguṇaṃ diguṇaṃ ahaṃ karissāmi, bhagavatā saddhiṃ pāṭihāriyaṃ kātuṃ asamatthabhāvaṃ jānantopi ‘‘uttamapurisena saddhiṃ paṭṭhapetvā asakkuṇantassāpi pāsaṃso hotī’’ti ñatvā evamāha. Nagaravāsinopi taṃ sutvā ‘‘asamattho nāma evaṃ na gajjati, addhā ayampi arahā bhavissatī’’ti tassa mahantaṃ sakkāramakaṃsu.

16. Yenāhaṃ tenupasaṅkamīti ‘‘sunakkhatto kira pāthikaputto evaṃ vadatī’’ti assosi. Athassa hīnajjhāsayattā hīnadassanāya cittaṃ udapādi.

So bhagavato vattaṃ katvā bhagavati gandhakuṭiṃ paviṭṭhe pāthikaputtassa santikaṃ gantvā pucchi ‘‘tumhe kira evarūpiṃ kathaṃ kathethā’’ti? ‘‘Āma, kathemā’’ti. Yadi evaṃ ‘‘mā bhāyittha vissatthā punappunaṃ evaṃ vadatha, ahaṃ samaṇassa gotamassa upaṭṭhāko, tassa visayaṃ vijānāmi, tumhehi saddhiṃ pāṭihāriyaṃ kātuṃ na sakkhissati, ahaṃ samaṇassa gotamassa kathetvā bhayaṃ uppādetvā taṃ aññato gahetvā gamissāmi, tumhe mā bhāyitthā’’ti taṃ assāsetvā bhagavato santikaṃ gato. Tena vuttaṃ ‘‘yenāhaṃ tenupasaṅkamī’’ti. Taṃ vācantiādīsu ‘‘ahaṃ abuddhova samāno buddhomhīti vicariṃ, abhūtaṃ me kathitaṃ nāhaṃ buddho’’ti vadanto taṃ vācaṃ pajahati nāma. Raho nisīditvā cintayamāno ‘‘ahaṃ ‘ettakaṃ kālaṃ abuddhova samāno buddhomhī’ti vicariṃ, ito dāni paṭṭhāya nāhaṃ buddho’’ti cintayanto taṃ cittaṃ pajahati nāma. ‘‘Ahaṃ ‘ettakaṃ kālaṃ abuddhova samāno buddhomhī’ti pāpakaṃ diṭṭhiṃ gahetvā vicariṃ, ito dāni paṭṭhāya imaṃ diṭṭhiṃ pajahāmī’’ti pajahanto taṃ diṭṭhiṃ paṭinissajjati nāma. Evaṃ akaronto pana taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvāti vuccati. Vipateyyāti bandhanā muttatālapakkaṃ viya gīvato pateyya, sattadhā vā pana phaleyya.

17. Rakkhatetanti rakkhatu etaṃ. Ekaṃsenāti nippariyāyena. Odhāritāti bhāsitā. Acelo ca, bhante, pāthikaputtoti evaṃ ekaṃsena bhagavato vācāya odhāritāya sace acelo pāthikaputto. Virūparūpenāti vigatarūpena vigacchitasabhāvena rūpena attano rūpaṃ pahāya adissamānena kāyena. Sīhabyagghādivasena vā vividharūpena sammukhībhāvaṃ āgaccheyya. Tadassa bhagavato musāti evaṃ sante bhagavato taṃ vacanaṃ musā bhaveyyāti musāvādena niggaṇhāti. Ṭhapetvā kira etaṃ na aññena bhagavā musāvādena niggahitapubboti.

18. Dvayagāminīti sarūpena atthibhāvaṃ, atthena natthibhāvanti evaṃ dvayagāminī. Alikatucchanipphalavācāya etaṃ adhivacanaṃ.

19. Ajitopi nāma licchavīnaṃ senāpatīti so kira bhagavato upaṭṭhāko ahosi, so kālamakāsi. Athassa sarīrakiccaṃ katvā manussā pāthikaputtaṃ pucchiṃsu ‘‘kuhiṃ nibbatto senāpatī’’ti? So āha – ‘‘mahāniraye nibbatto’’ti. Idañca pana vatvā puna āha ‘‘tumhākaṃ senāpati mama santikaṃ āgamma ahaṃ tumhākaṃ vacanamakatvā samaṇassa gotamassa vādaṃ patiṭṭhapetvā niraye nibbattomhī’’ti paroditthāti. Tenupasaṅkami divāvihārāyāti ettha ‘‘pāṭihāriyakaraṇatthāyā’’ti kasmā na vadati? Abhāvā. Sammukhībhāvopi hissa tena saddhiṃ natthi, kuto pāṭihāriyakaraṇaṃ, tasmā tathā avatvā ‘‘divāvihārāyā’’ti āha.

Iddhipāṭihāriyakathāvaṇṇanā

20. Gahapatinecayikāti gahapati mahāsālā. Tesañhi mahādhanadhaññanicayo, tasmā ‘‘necayikā’’ti vuccanti. Anekasahassāti sahassehipi aparimāṇagaṇanā. Evaṃ mahatiṃ kira parisaṃ ṭhapetvā sunakkhattaṃ añño sannipātetuṃ samattho natthi. Teneva bhagavā ettakaṃ kālaṃ sunakkhattaṃ gahetvā vicari.

21. Bhayanti cittutrāsabhayaṃ. Chambhitattanti sakalasarīracalanaṃ. Lomahaṃsoti lomānaṃ uddhaggabhāvo. So kira cintesi – ‘‘ahaṃ atimahantaṃ kathaṃ kathetvā sadevake loke aggapuggalena saddhiṃ paṭiviruddho, mayhaṃ kho panabbhantare arahattaṃ vā pāṭihāriyakaraṇahetu vā natthi, samaṇo pana gotamo pāṭihāriyaṃ karissati, athassa pāṭihāriyaṃ disvā mahājano ‘tvaṃ dāni pāṭihāriyaṃ kātuṃ asakkonto kasmā attano pamāṇamajānitvā loke aggapuggalena saddhiṃ paṭimallo hutvā gajjasī’ti kaṭṭhaleḍḍudaṇḍādīhi viheṭhessatī’’ti. Tenassa mahājanasannipātañceva tena bhagavato ca āgamanaṃ sutvā bhayaṃ vā chambhitattaṃ vā lomahaṃso vā udapādi. So tato dukkhā muccitukāmo tindukakhāṇukaparibbājakārāmaṃ agamāsi. Tamatthaṃ dassetuṃ atha kho bhagavātiādimāha. Tattha upasaṅkamīti na kevalaṃ upasaṅkami, upasaṅkamitvā pana dūraṃ aḍḍhayojanantaraṃ paribbājakārāmaṃ paviṭṭho. Tatthapi cittassādaṃ alabhamāno antantena āvijjhitvā ārāmapaccante ekaṃ gahanaṭṭhānaṃ upadhāretvā pāsāṇaphalake nisīdi. Atha bhagavā cintesi – ‘‘sace ayaṃ bālo kassacideva kathaṃ gahetvā idhāgaccheyya, mā nassatu bālo’’ti ‘‘nisinnapāsāṇaphalakaṃ tassa sarīre allīnaṃ hotū’’ti adhiṭṭhāsi. Saha adhiṭṭhānacittena taṃ tassa sarīre allīyi. So mahāaddubandhanabaddho viya chinnapādo viya ca ahosi.

Assosīti ito cito ca pāthikaputtaṃ pariyesamānā parisā tassa anupadaṃ gantvā nisinnaṭṭhānaṃ ñatvā āgatena aññatarena purisena ‘‘tumhe kaṃ pariyesathā’’ti vutte pāthikaputtanti. So ‘‘tindukakhāṇukaparibbājakārāme nisinno’’ti vuttavacanena assosi.

22. Saṃsappatīti osīdati. Tattheva sañcarati. Pāvaḷā vuccati ānisadaṭṭhikā.

23. Parābhūtarūpoti parājitarūpo, vinaṭṭharūpo vā.

25. Goyugehīti goyuttehi satamattehi vā sahassamattehi vā yugehi. Āviñcheyyāmāti ākaḍḍheyyāma. Chijjeyyunti chindeyyuṃ. Pāthikaputto vā bandhaṭṭhāne chijjeyya.

26. Dārupattikantevāsīti dārupattikassa antevāsī. Tassa kira etadahosi ‘‘tiṭṭhatu tāva pāṭihāriyaṃ, samaṇo gotamo ‘acelo pāthikaputto āsanāpi na vuṭṭhahissatī’ti āha. Handāhaṃ gantvā yena kenaci upāyena taṃ āsanā vuṭṭhāpemi. Ettāvatā ca samaṇassa gotamassa parājayo bhavissatī’’ti. Tasmā evamāha.

27. Sīhassāti cattāro sīhā tiṇasīho ca kāḷasīho ca paṇḍusīho ca kesarasīho ca. Tesaṃ catunnaṃ sīhānaṃ kesarasīho aggataṃ gato, so idhādhippeto. Migaraññoti sabbacatuppadānaṃ rañño. Āsayanti nivāsaṃ. Sīhanādanti abhītanādaṃ. Gocarāya pakkameyyanti āhāratthāya pakkameyyaṃ. Varaṃ varanti uttamuttamaṃ, thūlaṃ thūlanti attho. Mudumaṃsānīti mudūni maṃsāni. ‘‘Madhumaṃsānī’’tipi pāṭho, madhuramaṃsānīti attho. Ajjhupeyyanti upagaccheyyaṃ. Sīhanādaṃ naditvāti ye dubbalā pāṇā, te palāyantūti attano sūrabhāvasannissitena kāruññena naditvā.

28. Vighāsasaṃvaḍḍhoti vighāsena saṃvaḍḍho, vighāsaṃ bhakkhitā tirittamaṃsaṃ khāditvā vaḍḍhito. Dittoti dappito thūlasarīro. Balavāti balasampanno. Etadahosīti kasmā ahosi? Asmimānadosena.

Tatrāyaṃ anupubbikathā – ekadivasaṃ kira so sīho gocarato nivattamāno taṃ siṅgālaṃ bhayena palāyamānaṃ disvā kāruññajāto hutvā ‘‘vayasa, mā bhāyi, tiṭṭha ko nāma tva’’nti āha. Jambuko nāmāhaṃ sāmīti. Vayasa, jambuka, ito paṭṭhāya maṃ upaṭṭhātuṃ sakkhissasīti. Upaṭṭhahissāmīti. So tato paṭṭhāya upaṭṭhāti. Sīho gocarato āgacchanto mahantaṃ mahantaṃ maṃsakhaṇḍaṃ āharati. So taṃ khāditvā avidūre pāsāṇapiṭṭhe vasati. So katipāhaccayeneva thūlasarīro mahākhandho jāto. Atha naṃ sīho avoca – ‘‘vayasa, jambuka, mama vijambhanakāle avidūre ṭhatvā ‘viroca sāmī’ti vattuṃ sakkhissasī’’ti. Sakkomi sāmīti. So tassa vijambhanakāle tathā karoti. Tena sīhassa atireko asmimāno hoti.

Athekadivasaṃ jarasiṅgālo udakasoṇḍiyaṃ pānīyaṃ pivanto attano chāyaṃ olokento addasa attano thūlasarīratañceva mahākhandhatañca. Disvā ‘jarasiṅgālosmī’ti manaṃ akatvā ‘‘ahampi sīho jāto’’ti maññi. Tato attanāva attānaṃ etadavoca – ‘‘vayasa, jambuka, yuttaṃ nāma tava iminā attabhāvena parassa ucchiṭṭhamaṃsaṃ khādituṃ, kiṃ tvaṃ puriso na hosi, sīhassāpi cattāro pādā dve dāṭhā dve kaṇṇā ekaṃ naṅguṭṭhaṃ, tavapi sabbaṃ tatheva, kevalaṃ tava kesarabhāramattameva natthī’’ti. Tassevaṃ cintayato asmimāno vaḍḍhi. Athassa tena asmimānadosena etaṃ ‘‘ko cāha’’ntiādi maññitamahosi. Tattha ko cāhanti ahaṃ ko, sīho migarājā ko, na me ñāti, na sāmiko, kimahaṃ tassa nipaccakāraṃ karomīti adhippāyo. Siṅgālakaṃyevāti siṅgālaravameva. Bheraṇḍakaṃyevāti appiyaamanāpasaddameva. Ke ca chave siṅgāleti ko ca lāmako siṅgālo. Ke pana sīhanādeti ko pana sīhanādo siṅgālassa ca sīhanādassa ca ko sambandhoti adhippāyo. Sugatāpadānesūti sugatalakkhaṇesu. Sugatassa sāsanasambhūtāsu tīsu sikkhāsu. Kathaṃ panesa tattha jīvati? Etassa hi cattāro paccaye dadamānā sīlādiguṇasampannānaṃ sambuddhānaṃ demāti denti, tena esa abuddho samāno buddhānaṃ niyāmitapaccaye paribhuñjanto sugatāpadānesu jīvati nāma. Sugatātirittānīti tesaṃ kira bhojanāni dadamānā buddhānañca buddhasāvakānañca datvā pacchā avasesaṃ sāyanhasamaye denti. Evamesa sugatātirittāni bhuñjati nāma. Tathāgateti tathāgataṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ ghaṭṭayitabbaṃ. Atha vā ‘‘tathāgate’’tiādīni upayogabahuvacanāneva. Āsādetabbanti idampi bahuvacanameva ekavacanaṃ viya vuttaṃ. Āsādanāti ahaṃ buddhena saddhiṃ pāṭihāriyaṃ karissāmīti ghaṭṭanā.

29. Samekkhiyānāti samekkhitvā, maññitvāti attho. Amaññīti puna amaññittha kotthūti siṅgālo.

30. Attānaṃ vighāse samekkhiyāti soṇḍiyaṃ ucchiṭṭhodake thūlaṃ attabhāvaṃ disvā. Yāva attānaṃ na passatīti yāva ahaṃ sīhavighāsasaṃvaḍḍhitako jarasiṅgāloti evaṃ yathābhūtaṃ attānaṃ na passati. Byagghoti maññatīti sīhohamasmīti maññati, sīhena vā samānabalo byagghoyeva ahanti maññati.

31. Bhutvāna bheketi āvāṭamaṇḍūke khāditvā. Khalamūsikāyoti khalesu mūsikāyo ca khāditvā. Kaṭasīsu khittāni ca koṇapānīti susānesu chaḍḍitakuṇapāni ca khāditvā. Mahāvaneti mahante vanasmiṃ. Suññavaneti tucchavane. Vivaḍḍhoti vaḍḍhito. Tatheva so siṅgālakaṃ anadīti evaṃ saṃvaḍḍhopi migarājāhamasmīti maññitvāpi yathā pubbe dubbalasiṅgālakāle, tatheva so siṅgālaravaṃyeva aravīti. Imāyapi gāthāya bhekādīni bhutvā vaḍḍhitasiṅgālo viya lābhasakkāragiddho tvanti pāthikaputtameva ghaṭṭesi.

Nāgehīti hatthīhi. Mahābandhanāti mahatā kilesabandhanā mocetvā. Mahāviduggāti mahāviduggaṃ nāma cattāro oghā. Tato uddharitvā nibbānathale patiṭṭhapetvā.

Aggaññapaññattikathāvaṇṇanā

36. Iti ‘‘bhagavā ettakena kathāmaggena pāṭihāriyaṃ na karotī’’ti padassa anusandhiṃ dassetvā idāni ‘‘na aggaññaṃ paññāpetī’’ti imassa anusandhiṃ dassento aggaññañcāhanti desanaṃ ārabhi. Tattha aggaññañcāhanti ahaṃ, bhaggava, aggaññañca pajānāmi lokuppatticariyavaṃsañca. Tañca pajānāmīti na kevalaṃ aggaññameva, tañca aggaññaṃ pajānāmi. Tato ca uttaritaraṃ sīlasamādhito paṭṭhāya yāva sabbaññutaññāṇā pajānāmi. Tañca pajānaṃ na parāmasāmīti tañca pajānantopi ahaṃ idaṃ nāma pajānāmīti taṇhādiṭṭhimānavasena na parāmasāmi. Natthi tathāgatassa parāmāsoti dīpeti. Paccattaññeva nibbuti viditāti attanāyeva attani kilesanibbānaṃ viditaṃ. Yadabhijānaṃ tathāgatoti yaṃ kilesanibbānaṃ jānanto tathāgato. No anayaṃ āpajjatīti aviditanibbānā titthiyā viya anayaṃ dukkhaṃ byasanaṃ nāpajjati.

37. Idāni yaṃ taṃ titthiyā aggaññaṃ paññapenti, taṃ dassento santi bhaggavātiādimāha. Tattha issarakuttaṃ brahmakuttanti issarakataṃ brahmakataṃ, issaranimmitaṃ brahmanimmitanti attho. Brahmā eva hi ettha ādhipaccabhāvena issaroti veditabbo. Ācariyakanti ācariyabhāvaṃ ācariyavādaṃ. Tattha ācariyavādo aggaññaṃ. Aggaññaṃ pana ettha desitanti katvā so aggaññaṃ tveva vutto. Kathaṃ vihitakanti kena vihitaṃ kinti vihitaṃ. Sesaṃ brahmajāle vitthāritanayeneva veditabbaṃ.

41. Khiḍḍāpadosikanti khiḍḍāpadosikamūlaṃ.

47. Asatāti avijjamānena, asaṃvijjamānaṭṭhenāti attho. Tucchāti tucchena antosāravirahitena. Musāti musāvādena. Abhūtenāti bhūtatthavirahitena. Abbhācikkhantīti abhiācikkhanti. Viparītoti viparītasañño viparītacitto. Bhikkhavo cāti na kevalaṃ samaṇo gotamoyeva, ye ca assa anusiṭṭhiṃ karonti, te bhikkhū ca viparītā. Atha yaṃ sandhāya viparītoti vadanti, taṃ dassetuṃ samaṇo gotamotiādi vuttaṃ. Subhaṃ vimokkhanti vaṇṇakasiṇaṃ. Asubhantvevāti subhañca asubhañca sabbaṃ asubhanti evaṃ pajānāti. Subhantveva tasmiṃ samayeti subhanti eva ca tasmiṃ samaye pajānāti, na asubhaṃ. Bhikkhavo cāti ye te evaṃ vadanti, tesaṃ bhikkhavo ca antevāsikasamaṇā viparītā. Pahotīti samattho paṭibalo.

48. Dukkaraṃ khoti ayaṃ paribbājako yadidaṃ ‘‘evaṃpasanno ahaṃ, bhante’’tiādimāha, taṃ sāṭheyyena kohaññena āha. Evaṃ kirassa ahosi – ‘‘samaṇo gotamo mayhaṃ ettakaṃ dhammakathaṃ kathesi, tamahaṃ sutvāpi pabbajituṃ na sakkomi, mayā etassa sāsanaṃ paṭipannasadisena bhavituṃ vaṭṭatī’’ti. Tato so sāṭheyyena kohaññena evamāha. Tenassa bhagavā mammaṃ ghaṭṭento viya ‘‘dukkaraṃ kho etaṃ, bhaggava tayā aññadiṭṭhikenā’’tiādimāha. Taṃ poṭṭhapādasutte vuttatthameva. Sādhukamanurakkhāti suṭṭhu anurakkha.

Iti bhagavā pasādamattānurakkhaṇe paribbājakaṃ niyojesi. Sopi evaṃ mahantaṃ suttantaṃ sutvāpi nāsakkhi kilesakkhayaṃ kātuṃ. Desanā panassa āyatiṃ vāsanāya paccayo ahosi. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Pāthikasuttavaṇṇanā niṭṭhitā.

2. Udumbarikasuttavaṇṇanā

Nigrodhaparibbājakavatthuvaṇṇanā

49. Evaṃ me sutanti udumbarikasuttaṃ. Tatrāyamapubbapadavaṇṇanā – paribbājakoti channaparibbājako. Udumbarikāya paribbājakārāmeti udumbarikāya deviyā santake paribbājakārāme. Sandhānoti tassa nāmaṃ. Ayaṃ pana mahānubhāvo parivāretvā vicarantānaṃ pañcannaṃ upāsakasatānaṃ aggapuriso anāgāmī bhagavatā mahāparisamajjhe evaṃ saṃvaṇṇito –

‘‘Chahi, bhikkhave, aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyati. Katamehi chahi? Buddhe aveccappasādena dhamme aveccappasādena saṅghe aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyatī’’ti (a. ni. 6.120-139).

So pātoyeva uposathaṅgāni adhiṭṭhāya pubbaṇhasamaye buddhappamukhassa saṅghassa dānaṃ datvā bhikkhūsu vihāraṃ gatesu ghare khuddakamahallakānaṃ dārakānaṃ saddena ubbāḷho satthu santike ‘‘dhammaṃ sossāmī’’ti nikkhanto. Tena vuttaṃ divā divassa rājagahā nikkhamīti. Tattha divā divassāti divasassa divā nāma majjhanhātikkamo, tasmiṃ divasassāpi divābhūte atikkantamatte majjhanhike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā nilīno jhānaratisevanāvasena ekībhāvaṃ gato. Manobhāvanīyānanti manavaḍḍhakānaṃ. Ye ca āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati.

50. Unnādiniyātiādīni poṭṭhapādasutte vitthāritanayeneva veditabbāni.

51. Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ abbhantaro eko sāvako, bhagavato kira sāvakā gihianāgāminoyeva pañcasatā rājagahe paṭivasanti. Yesaṃ ekekassa pañca pañca upāsakasatāni parivārā, te sandhāya ‘‘ayaṃ tesaṃ aññataro’’ti āha. Appeva nāmāti tassa upasaṅkamanaṃ patthayamāno āha. Patthanākāraṇaṃ pana poṭṭhapādasutte vuttameva.

52. Etadavocāti āgacchanto antarāmaggeyeva tesaṃ kathāya sutattā etaṃ aññathā kho imetiādivacanaṃ avoca. Tattha aññatitthiyāti dassanenapi ākappenapi kuttenapi ācārenapi vihārenapi iriyāpathenapi aññe titthiyāti aññatitthiyā. Saṅgamma samāgammāti saṅgantvā samāgantvā rāsi hutvā nisinnaṭṭhāne. Araññavanapatthānīti araññavanapatthāni gāmūpacārato muttāni dūrasenāsanāni. Pantānīti dūratarāni manussūpacāravirahitāni. Appasaddānīti vihārūpacārena gacchato addhikajanassapi saddena mandasaddāni. Appanigghosānīti avibhāvitatthena nigghosena mandanigghosāni. Vijanavātānīti antosañcārino janassa vātena vigatavātāni. Manussarāhasseyyakānīti manussānaṃ rahassakaraṇassa yuttāni anucchavikāni. Paṭisallānasāruppānīti ekībhāvassa anurūpāni. Iti sandhāno gahapati ‘‘aho mama satthā yo evarūpāni senāsanāni paṭisevatī’’ti añjaliṃ paggayha uttamaṅge sirasmiṃ patiṭṭhapetvā imaṃ udānaṃ udānento nisīdi.

53. Evaṃ vutteti evaṃ sandhānena gahapatinā udānaṃ udānentena vutte. Nigrodho paribbājako ayaṃ gahapati mama santike nisinnopi attano satthāraṃyeva thometi ukkaṃsati, amhe pana atthītipi na maññati, etasmiṃ uppannakopaṃ samaṇassa gotamassa upari pātessāmīti sandhānaṃ gahapatiṃ etadavoca.

Yaggheti codanatthe nipāto. Jāneyyāsīti bujjheyyāsi passeyyāsi. Kena samaṇo gotamo saddhiṃ sallapatīti kena kāraṇena kena puggalena saddhiṃ samaṇo gotamo sallapati vadati bhāsati. Kiṃ vuttaṃ hoti – ‘‘yadi kiñci sallāpakāraṇaṃ bhaveyya, yadi vā koci samaṇassa gotamassa santikaṃ sallāpatthiko gaccheyya, sallapeyya, na pana kāraṇaṃ atthi, na tassa santikaṃ koci gacchati, svāyaṃ kena samaṇo gotamo saddhiṃ sallapati, asallapanto kathaṃ unnādī bhavissatī’’ti.

Sākacchanti saṃsandanaṃ. Paññāveyyattiyanti uttarapaccuttaranayena ñāṇabyattabhāvaṃ. Suññāgārahatāti suññāgāresu naṭṭhā, samaṇena hi gotamena bodhimūle appamattikā paññā adhigatā, sāpissa suññāgāresu ekakassa nisīdato naṭṭhā. Yadi pana mayaṃ viya gaṇasaṅgaṇikaṃ katvā nisīdeyya, nāssa paññā nasseyyāti dasseti. Aparisāvacaroti avisāradattā parisaṃ otarituṃ na sakkoti. Nālaṃ sallāpāyāti na samattho sallāpaṃ kātuṃ. Antamantānevāti koci maṃ pañhaṃ puccheyyāti pañhābhīto antamantāneva pantasenāsanāni sevati. Gokāṇāti ekakkhihatā kāṇagāvī. Sā kira pariyantacārinī hoti, antamantāneva sevati. Sā kira kāṇakkhibhāvena vanantābhimukhīpi na sakkoti bhavituṃ. Kasmā? Yasmā pattena vā sākhāya vā kaṇṭakena vā pahārassa bhāyati. Gunnaṃ abhimukhīpi na sakkoti bhavituṃ. Kasmā? Yasmā siṅgena vā kaṇṇena vā vālena vā pahārassa bhāyati. Iṅghāti codanatthe nipāto. Saṃsādeyyāmāti ekapañhapucchaneneva saṃsādanaṃ visādamāpannaṃ kareyyāma. Tucchakumbhīva nanti rittaghaṭaṃ viya naṃ. Orodheyyāmāti vinandheyyāma. Pūritaghaṭo hi ito cito ca parivattetvā na suvinandhanīyo hoti. Rittako yathāruci parivattetvā sakkā hoti vinandhituṃ, evameva hatapaññatāya rittakumbhisadisaṃ samaṇaṃ gotamaṃ vādavinandhanena samantā vinandhissāmāti vadati.

Iti paribbājako satthu suvaṇṇavaṇṇaṃ nalāṭamaṇḍalaṃ apassanto dasabalassa parammukhā attano balaṃ dīpento asambhinnaṃ khattiyakumāraṃ jātiyā ghaṭṭayanto caṇḍālaputto viya asambhinnakesarasīhaṃ migarājānaṃ thāmena ghaṭṭento jarasiṅgālo viya ca nānappakāraṃ tucchagajjitaṃ gajji. Upāsakopi cintesi ‘‘ayaṃ paribbājako ati viya gajjati, avīciphusanatthāya pādaṃ, bhavaggaggahaṇatthāya hatthaṃ pasārayanto viya niratthakaṃ vāyamati. Sace me satthā imaṃ ṭhānamāgaccheyya, imassa paribbājakassa yāva bhavaggā ussitaṃ mānaddhajaṃ ṭhānasova opāteyyā’’ti.

54. Bhagavāpi tesaṃ taṃ kathāsallāpaṃ assosiyeva. Tena vuttaṃ ‘‘assosi kho imaṃ kathāsallāpa’’nti.

Sumāgadhāyāti sumāgadhā nāma pokkharaṇī, yassā tīre nisinno aññataro puriso padumanāḷantarehi asurabhavanaṃ pavisantaṃ asurasenaṃ addasa. Moranivāpoti nivāpo vuccati bhattaṃ, yattha morānaṃ abhayena saddhiṃ nivāpo dinno, taṃ ṭhānanti attho. Abbhokāseti aṅgaṇaṭṭhāne. Assāsapattāti tuṭṭhipattā somanassapattā. Ajjhāsayanti uttamanissayabhūtaṃ. Ādibrahmacariyanti purāṇabrahmacariyasaṅkhātaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti – ‘‘ko nāma so, bhante, dhammo yena bhagavatā sāvakā vinītā ajjhāsayādibrahmacariyabhūtaṃ ariyamaggaṃ pūretvā arahattādhigamavasena assāsapattā paṭijānantī’’ti.

Tapojigucchāvādavaṇṇanā

55. Vippakatāti mamāgamanapaccayā aniṭṭhitā, va hutvā ṭhitā, kathehi, ahametaṃ niṭṭhapetvā matthakaṃ pāpetvā dassemīti sabbaññupavāraṇaṃ pavāresi.

56. Dujjānaṃ khoti bhagavā paribbājakassa vacanaṃ sutvā ‘‘ayaṃ paribbājako mayā sāvakānaṃ desetabbaṃ dhammaṃ tehi pūretabbaṃ paṭipattiṃ pucchati, sacassāhaṃ āditova taṃ kathessāmi, kathitampi naṃ na jānissati, ayaṃ pana vīriyena pāpajigucchanavādo, handāhaṃ etasseva visaye pañhaṃ pucchāpetvā puthusamaṇabrāhmaṇānaṃ laddhiyā niratthakabhāvaṃ dassemi. Atha pacchā imaṃ pañhaṃ byākarissāmī’’ti cintetvā dujjānaṃ kho etantiādimāha. Tattha sake ācariyaketi attano ācariyavāde. Adhijeguccheti vīriyena pāpajigucchanabhāve. Kathaṃ santāti kathaṃ bhūtā. Tapojigucchāti vīriyena pāpajigucchā pāpavivajjanā. Paripuṇṇāti parisuddhā. Kathaṃ aparipuṇṇāti kathaṃ aparisuddhā hotīti evaṃ pucchāti. Yatra hi nāmāti yo nāma.

57. Appasadde katvāti nirave appasadde katvā. So kira cintesi – ‘‘samaṇo gotamo ekaṃ pañhampi na katheti, sallāpakathāpissa atibahukā natthi, ime pana ādito paṭṭhāya samaṇaṃ gotamaṃ anuvattanti ceva pasaṃsanti ca, handāhaṃ ime nissadde katvā sayaṃ kathemī’’ti. So tathā akāsi. Tena vuttaṃ ‘‘appasadde katvā’’ti. ‘‘Tapojigucchavādā’’tiādīsu tapojigucchaṃ vadāma, manasāpi tameva sārato gahetvā vicarāma, kāyenapimhā tameva allīnā, nānappakārakaṃ attakilamathānuyogamanuyuttā viharāmāti attho.

Upakkilesavaṇṇanā

58. Tapassīti tapanissitako. ‘‘Acelako’’tiādīni sīhanāde (dī. ni. aṭṭha. 1.393) vitthāritanayeneva veditabbāni. Tapaṃ samādiyatīti acelakabhāvādikaṃ tapaṃ sammā ādiyati, daḷhaṃ gaṇhāti. Attamano hotīti ko añño mayā sadiso imasmiṃ tape atthīti tuṭṭhamano hoti. Paripuṇṇasaṅkappoti alamettāvatāti evaṃ pariyositasaṅkappo, idañca titthiyānaṃ vasena āgataṃ. Sāsanāvacarenāpi pana dīpetabbaṃ. Ekacco hi dhutaṅgaṃ samādiyati, so teneva dhutaṅgena ko añño mayā sadiso dhutaṅgadharoti attamano hoti paripuṇṇasaṅkappo. Tapassino upakkileso hotīti duvidhassāpetassa tapassino ayaṃ upakkileso hoti. Ettāvatāyaṃ tapo upakkileso hotīti vadāmi.

Attānukkaṃsetīti ‘‘ko mayā sadiso atthī’’ti attānaṃ ukkaṃsati ukkhipati. Paraṃ vambhetīti ‘‘ayaṃ na mādiso’’ti paraṃ saṃhāreti avakkhipati.

Majjatīti mānamadakaraṇena majjati. Mucchatīti mucchito hoti gadhito ajjhāpanno. Pamādamāpajjatīti etadeva sāranti pamādamāpajjati. Sāsane pabbajitopi dhutaṅgasuddhiko hoti, na kammaṭṭhānasuddhiko. Dhutaṅgameva arahattaṃ viya sārato pacceti.

59. Lābhasakkārasilokanti ettha cattāro paccayā labbhantīti lābhā, teyeva suṭṭhu katvā paṭisaṅkharitvā laddhā sakkāro, vaṇṇabhaṇanaṃ siloko. Abhinibbattetīti acelakādibhāvaṃ terasadhutaṅgasamādānaṃ vā nissāya mahālābho uppajjati, tasmā ‘‘abhinibbattetī’’ti vutto. Sesamettha purimavāranayeneva duvidhassāpi tapassino vasena veditabbaṃ.

60. Vodāsaṃ āpajjatīti dvebhāgaṃ āpajjati, dve bhāge karoti. Khamatīti ruccati. Nakkhamatīti na ruccati. Sāpekkho pajahatīti sataṇho pajahati. Kathaṃ? Pātova khīrabhattaṃ bhutto hoti. Athassa maṃsabhojanaṃ upaneti. Tassa evaṃ hoti ‘‘idāni evarūpaṃ kadā labhissāma, sace jāneyyāma, pātova khīrabhattaṃ na bhuñjeyyāma, kiṃ mayā sakkā kātuṃ, gaccha bho, tvameva bhuñjā’’ti jīvitaṃ pariccajanto viya sāpekkho pajahati. Gadhitoti gedhajāto. Mucchitoti balavataṇhāya mucchito saṃmuṭṭhassatī hutvā. Ajjhāpannoti āmise atilaggo, ‘‘bhuñjissatha, āvuso’’ti dhammanimantanamattampi akatvā mahante mahante kabaḷe karoti. Anādīnavadassāvītiādīnavamattampi na passati. Anissaraṇapaññoti idha mattaññutānissaraṇapaccavekkhaṇaparibhogamattampi na karoti. Lābhasakkārasilokanikantihetūti lābhādīsu taṇhāhetu.

61. Saṃbhakkhetīti saṃkhādati. Asanivicakkanti vicakkasaṇṭhānā asaniyeva. Idaṃ vuttaṃ hoti ‘‘asanivicakkaṃ imassa dantakūṭaṃ mūlabījādīsu na kiñci na saṃbhuñjati. Atha ca pana naṃ samaṇappavādena samaṇoti sañjānantī’’ti. Evaṃ apasādeti avakkhipati. Idaṃ titthiyavasena āgataṃ. Bhikkhuvasena panettha ayaṃ yojanā, attanā dhutaṅgadharo hoti, so aññaṃ evaṃ apasādeti ‘‘kiṃ samaṇā nāma ime samaṇamhāti vadanti, dhutaṅgamattampi natthi, uddesabhattādīni pariyesantā paccayabāhullikā vicarantī’’ti. Lūkhājīvinti acelakādivasena vā dhutaṅgavasena vā lūkhājīviṃ. Issāmacchariyanti parassa sakkārādisampattikhīyanalakkhaṇaṃ issaṃ, sakkārādikaraṇaakkhamanalakkhaṇaṃ macchariyañca.

62. Āpāthakanisādī hotīti manussānaṃ āpāthe dassanaṭṭhāne nisīdati. Yattha te passanti, tattha ṭhito vaggulivataṃ carati, pañcātapaṃ tappati, ekapādena tiṭṭhati, sūriyaṃ namassati. Sāsane pabbajitopi samādinnadhutaṅgo sabbarattiṃ sayitvā manussānaṃ cakkhupathe tapaṃ karoti, mahāsāyanheyeva cīvarakuṭiṃ karoti, sūriye uggate paṭisaṃharati, manussānaṃ āgatabhāvaṃ ñatvā ghaṇḍiṃ paharitvā cīvaraṃ matthake ṭhapetvā caṅkamaṃ otarati, sammuñjaniṃ gahetvā vihāraṅgaṇaṃ sammajjati.

Attānanti attano guṇaṃ adassayamānoti ettha a-kāro nipātamattaṃ, dassayamānoti attho. Idampi me tapasminti idampi kammaṃ mameva tapasmiṃ, paccatte vā bhummaṃ, idampi mama tapoti attho. So hi asukasmiṃ ṭhāne acelako atthi muttācārotiādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikotiādīni bhaṇati. Asukasmiṃ vā pana ṭhāne paṃsukūliko bhikkhu atthītiādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikotiādīni bhaṇati.

Kiñcidevāti kiñci vajjaṃ diṭṭhigataṃ vā. Paṭicchannaṃ sevatīti yathā aññe na jānanti, evaṃ sevati. Akkhamamānaṃ āha khamatīti aruccamānaṃyeva ruccati meti vadati. Attanā kataṃ atimahantampi vajjaṃ appamattakaṃ katvā paññapeti, parena kataṃ dukkaṭamattaṃ vītikkamampi pārājikasadisaṃ katvā dasseti. Anuññeyyanti anujānitabbaṃ anumoditabbaṃ.

63. Kodhano hoti upanāhīti kujjhanalakkhaṇena kodhena, veraappaṭinissaggalakkhaṇena upanāhena ca samannāgato. Makkhī hoti paḷāsīti paraguṇamakkhanalakkhaṇena makkhena, yugaggāhalakkhaṇena paḷāsena ca samannāgato.

Issukī hoti maccharīti parasakkārādīsu usūyanalakkhaṇāya issāya, āvāsakulalābhavaṇṇadhammesu maccharāyanalakkhaṇena pañcavidhamaccherena ca samannāgato hoti. Saṭho hoti māyāvīti kerāṭikalakkhaṇena sāṭheyyena, katappaṭicchādanalakkhaṇāya māyāya ca samannāgato hoti. Thaddho hoti atimānīti nissinehanikkaruṇathaddhalakkhaṇena thambhena, atikkamitvā maññanalakkhaṇena atimānena ca samannāgato hoti. Pāpiccho hotīti asantasambhāvanapatthanalakkhaṇāya pāpicchatāya samannāgato hoti. Pāpikānanti tāsaṃyeva lāmakānaṃ icchānaṃ vasaṃ gato. Micchādiṭṭhikoti natthi dinnantiādinayappavattāya ayāthāvadiṭṭhiyā upeto. Antaggāhikāyāti sāyeva diṭṭhi ucchedantassa gahitattā ‘‘antaggāhikā’’ti vuccati, tāya samannāgatoti attho. Sandiṭṭhiparāmāsītiādīsu sayaṃ diṭṭhi sandiṭṭhi, sandiṭṭhimeva parāmasati gahetvā vadatīti sandiṭṭhiparāmāsī. Ādhānaṃ vuccati daḷhaṃ suṭṭhu ṭhapitaṃ, tathā katvā gaṇhātīti ādhānaggāhī. Ariṭṭho viya na sakkā hoti paṭinissajjāpetunti duppaṭinissaggī. Yadimeti yadi ime.

Parisuddhapapaṭikappattakathāvaṇṇanā

64. Idha, nigrodha, tapassīti evaṃ bhagavā aññatitthiyehi gahitaladdhiṃ tesaṃ rakkhitaṃ tapaṃ sabbameva saṃkiliṭṭhanti upakkilesapāḷiṃ dassetvā idāni parisuddhapāḷidassanatthaṃ desanamārabhanto idha, nigrodhātiādimāha. Tattha ‘‘na attamano’’tiādīni vuttavipakkhavaseneva veditabbāni. Sabbavāresu ca lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā veditabbā. Evaṃ so tasmiṃ ṭhāne parisuddho hotīti evaṃ so tena na attamanatā na paripuṇṇasaṅkappabhāvasaṅkhātena kāraṇena parisuddho nirupakkileso hoti, uttari vāyamamāno kammaṭṭhānasuddhiko hutvā arahattaṃ pāpuṇāti. Iminā nayena sabbavāresu attho veditabbo.

69. Addhā kho, bhanteti bhante evaṃ sante ekaṃseneva vīriyena pāpajigucchanavādo parisuddho hotīti anujānāti. Ito parañca aggabhāvaṃ vā sārabhāvaṃ vā ajānanto aggappattā sārappattā cāti āha. Athassa bhagavā sārappattabhāvaṃ paṭisedhento na kho nigrodhātiādimāha. Papaṭikappattā hotīti sāravato rukkhassa sāraṃ phegguṃ tacañca atikkamma bahipapaṭikasadisā hotīti dasseti.

Parisuddhatacappattādikathāvaṇṇanā

70. Aggaṃ pāpetūti desanāvasena aggaṃ pāpetvā desetu, sāraṃ pāpetvā desetūti dasabalaṃ yācati. Cātuyāmasaṃvarasaṃvutoti catubbidhena saṃvarena pihito. Na pāṇaṃ atipātetīti pāṇaṃ na hanati. Na bhāvitamāsīsatīti bhāvitaṃ nāma tesaṃ saññāya pañca kāmaguṇā, te na āsīsati na sevatīti attho.

Aduṃ cassa hotīti etañcassa idāni vuccamānaṃ ‘‘so abhiharatī’’tiādilakkhaṇaṃ. Tapassitāyāti tapassibhāvena hoti. Tattha so abhiharatīti so taṃ sīlaṃ abhiharati, uparūpari vaḍḍheti. Sīlaṃ me paripuṇṇaṃ, tapo āraddho, alamettāvatāti na vīriyaṃ vissajjeti. No hīnāyāvattatīti hīnāya gihibhāvatthāya na āvattati. Sīlato uttari visesādhigamatthāya vīriyaṃ karotiyeva, evaṃ karonto so vivittaṃ senāsanaṃ bhajati. ‘‘Arañña’’ntiādīni sāmaññaphale (dī. ni. aṭṭha. 1.216) vitthāritāneva. ‘‘Mettāsahagatenā’’tiādīni visuddhimagge vaṇṇitāni. Tacappattāti papaṭikato abbhantaraṃ tacaṃ pattā. Phegguppattāti tacato abbhantaraṃ phegguṃ pattā, pheggusadisā hotīti attho.

74. ‘‘Ettāvatā, kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā cā’’ti idaṃ bhagavā titthiyānaṃ vasenāha. Titthiyānañhi lābhasakkāro rukkhassa sākhāpalāsasadiso. Pañcasīlamattakaṃ papaṭikasadisaṃ. Aṭṭhasamāpattimattaṃ tacasadisaṃ. Pubbenivāsañāṇāvasānā abhiññā pheggusadisā. Dibbacakkhuṃ panete arahattanti gahetvā vicaranti. Tena nesaṃ taṃ rukkhassa sārasadisaṃ. Sāsane pana lābhasakkāro sākhāpalāsasadiso. Sīlasampadā papaṭikasadisā. Jhānasamāpattiyo tacasadisā. Lokiyābhiññā pheggusadisā. Maggaphalaṃ sāro. Iti bhagavatā attano sāsanaṃ onatavinataphalabhārabharitarukkhūpamāya upamitaṃ. So desanākusalatāya tato tacasārasampattito mama sāsanaṃ uttaritarañceva paṇītatarañca, taṃ tuvaṃ kadā jānissasīti attanodesanāya visesabhāvaṃ dassetuṃ ‘‘iti kho nigrodhā’’ti desanaṃ ārabhi. Te paribbājakāti te tassa parivārā tiṃsasatasaṅkhyā paribbājakā. Ettha mayaṃ anassāmāti ettha acelakapāḷiādīsu, idaṃ vuttaṃ hoti ‘‘amhākaṃ acelakapāḷimattampi natthi, kuto parisuddhapāḷi. Amhākaṃ parisuddhapāḷimattampi natthi, kuto cātuyāmasaṃvarādīni. Cātuyāmasaṃvaropi natthi, kuto araññavāsādīni. Araññavāsopi natthi, kuto nīvaraṇappahānādīni. Nīvaraṇappahānampi natthi, kuto brahmavihārādīni. Brahmavihāramattampi natthi, kuto pubbenivāsādīni. Pubbenivāsañāṇamattampi natthi, kuto amhākaṃ dibbacakkhu. Ettha mayaṃ saācariyakā naṭṭhā’’ti. Ito bhiyyo uttaritaranti ito dibbacakkhuñāṇādhigamato bhiyyo aññaṃ uttaritaraṃ visesādhigamaṃ mayaṃ sutivasenāpi na jānāmāti vadanti.

Nigrodhassapajjhāyanavaṇṇanā

75. Atha nigrodhaṃ paribbājakanti evaṃ kirassa ahosi ‘‘ime paribbājakā idāni bhagavato bhāsitaṃ sussūsanti, iminā ca nigrodhena bhagavato parammukhā kakkhaḷaṃ durāsadavacanaṃ vuttaṃ, idāni ayampi sotukāmo jāto, kālo dāni me imassa mānaddhajaṃ nipātetvā bhagavato sāsanaṃ ukkhipitu’’nti. Atha nigrodhaṃ paribbājakaṃ etadavoca. Aparampissa ahosi ‘‘ayaṃ mayi akathente satthāraṃ na khamāpessati, tadassa anāgate ahitāya dukkhāya saṃvattissati, mayā pana kathite khamāpessati, tadassa bhavissati dīgharattaṃ hitāya sukhāyā’’ti. Atha nigrodhaṃ paribbājakaṃ etadavoca. Aparisāvacaraṃ pana naṃ karothāti ettha panāti nipāto, atha naṃ aparisāvacaraṃ karothāti attho. ‘‘Aparisāvacareta’’ntipi pāṭho, aparisāvacaraṃ vā etaṃ karotha, gokāṇādīnaṃ vā aññataranti attho.

Gokāṇanti etthāpi gokāṇaṃ pariyantacāriniṃ viya karothāti attho. Tuṇhībhūtoti tuṇhībhāvaṃ upagato. Maṅkubhūtoti nittejataṃ āpanno. Pattakkhandhoti onatagīvo. Adhomukhoti heṭṭhāmukho.

76. Buddho so bhagavā bodhāyāti sayaṃ buddho sattānampi catusaccabodhatthāya dhammaṃ deseti. Dantoti cakkhutopi danto…pe… manatopi danto. Damathāyāti aññesampi damanatthāya eva, na vādatthāya. Santoti rāgasantatāya santo, dosamohasantatāya sabba akusalasabbābhisaṅkhārasantatāya santo. Samathāyāti mahājanassa rāgādisamanatthāya dhammaṃ deseti. Tiṇṇoti cattāro oghe tiṇṇo. Taraṇāyāti mahājanassa oghanittharaṇatthāya. Parinibbutoti kilesaparinibbānena parinibbuto. Parinibbānāyāti mahājanassāpi sabbakilesaparinibbānatthāya dhammaṃ deseti.

Brahmacariyapariyosānādivaṇṇanā

77. Accayotiādīni sāmaññaphale (dī. ni. aṭṭha. 1.250) vuttāni. Ujujātikoti kāyavaṅkādivirahito ujusabhāvo. Ahamanusāsāmīti ahaṃ tādisaṃ puggalaṃ anusāsāmi, dhammaṃ assa desemi. Sattāhanti sattadivasāni, idaṃ sabbampi bhagavā dandhapaññaṃ puggalaṃ sandhāyāha asaṭho pana amāyāvī ujujātiko taṃmuhutteneva arahattaṃ pattuṃ sakkhissati. Iti bhagavā ‘‘asaṭha’’ntiādivacanena saṭho hi vaṅkavaṅko, mayāpi na sakkā anusāsitunti dīpento paribbājakaṃ pādesu gahetvā mahāmerupādatale viya khipittha. Kasmā? Ayañhi atisaṭho, kuṭilacitto satthari evaṃ kathentepi buddhadhammasaṅghesu nādhimuccati, adhimuccanatthāya sotaṃ na odahati, kohaññe ṭhito satthāraṃ khamāpeti. Tasmā bhagavā tassajjhāsayaṃ viditvā ‘‘etu viññū puriso asaṭho’’tiādimāha. Saṭhaṃ panāhaṃ anusāsituṃ na sakkomīti.

78. Antevāsikamyatāti antevāsikamyatāya, amhe antevāsike icchanto. Evamāhāti ‘‘etu viññupuriso’’tiādimāha. Yo eva vo ācariyoti yo eva tumhākaṃ pakatiyā ācariyo. Uddesā no cāvetukāmoti attano anusāsaniṃ gāhāpetvā amhe amhākaṃ uddesato cāvetukāmo. So eva vo uddeso hotūti yo tumhākaṃ pakatiyā uddeso, so tumhākaṃyeva hotu, na mayaṃ tumhākaṃ uddesena atthikā. Ājīvāti ājīvato. Akusalasaṅkhātāti akusalāti koṭṭhāsaṃ pattā. Akusalā dhammāti dvādasa akusalacittuppādadhammā taṇhāyeva vā visesena. Sā hi punabbhavakaraṇato ‘‘ponobbhavikā’’ti vuttā. Sadarathāti kilesadarathasampayuttā. Jātijarāmaraṇiyāti jātijarāmaraṇānaṃ paccayabhūtā. Saṃkilesikā dhammāti dvādasa akusalacittuppādā. Vodāniyāti, samathavipassanā dhammā. Te hi satte vodāpenti, tasmā ‘‘vodāniyā’’ti vuccanti. Paññāpāripūrinti maggapaññāpāripūriṃ. Vepullattañcāti phalapaññāvepullataṃ, ubhopi vā etāni aññamaññavevacanāneva. Idaṃ vuttaṃ hoti ‘‘tato tumhe maggapaññañceva phalapaññañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’’ti. Evaṃ bhagavā paribbājake ārabbha attano ovādānusāsaniyā phalaṃ dassento arahattanikūṭena desanaṃ niṭṭhapesi.

79. Yathā taṃ mārenāti yathā mārena pariyuṭṭhitacittā nisīdanti evameva tuṇhībhūtā…pe… appaṭibhānā nisinnā.

Māro kira satthā ativiya gajjanto buddhabalaṃ dīpetvā imesaṃ paribbājakānaṃ dhammaṃ deseti, kadāci dhammābhisamayo bhaveyya, handāhaṃ pariyuṭṭhāmīti so tesaṃ cittāni pariyuṭṭhāsi. Appahīnavipallāsānañhi cittaṃ mārassa yathākāmakaraṇīyaṃ hoti. Tepi mārena pariyuṭṭhitacittā thaddhaṅgapaccaṅgā viya tuṇhī appaṭibhānā nisīdiṃsu. Atha satthā ime paribbājakā ativiya niravā hutvā nisinnā, kiṃ nu khoti āvajjanto mārena pariyuṭṭhitabhāvaṃ aññāsi. Sace pana tesaṃ maggaphaluppattihetu bhaveyya, māraṃ paṭibāhitvāpi bhagavā dhammaṃ deseyya, so pana tesaṃ natthi. ‘‘Sabbepi me tucchapurisā’’ti aññāsi. Tena vuttaṃ ‘‘atha kho bhagavato etadahosi sabbepi me moghapurisā’’tiādi.

Tattha phuṭṭhā pāpimatāti pāpimatā mārena phuṭṭhā. Yatra hi nāmāti yesu nāma. Aññāṇatthampīti jānanatthampi. Kiṃ karissati sattāhoti samaṇena gotamena paricchinnasattāho amhākaṃ kiṃ karissati. Idaṃ vuttaṃ hoti ‘‘samaṇena gotamena ‘sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāha’nti vuttaṃ, so sattāho amhākaṃ kiṃ apphāsukaṃ karissati. Handa mayaṃ sattāhabbhantare etaṃ dhammaṃ sacchikātuṃ sakkā, na sakkāti aññāṇatthampi brahmacariyaṃ carissāmā’’ti. Atha vā jānāma tāvassa dhammanti ekadivase ekavāraṃ aññāṇatthampi etesaṃ cittaṃ nuppannaṃ, sattāho pana etesaṃ kusītānaṃ kiṃ karissati, kiṃ sakkhissanti te sattāhaṃ pūretunti ayamettha adhippāyo. Sīhanādanti paravādabhindanaṃ sakavādasamussāpanañca abhītanādaṃ naditvā. Paccupaṭṭhāsīti patiṭṭhito. Tāvadevāti tasmiññeva khaṇe. Rājagahaṃ pāvisīti rājagahameva paviṭṭho. Tesaṃ pana paribbājakānaṃ kiñcāpi idaṃ suttantaṃ sutvā viseso na nibbatto, āyatiṃ pana nesaṃ vāsanāya paccayo bhavissatīti. Sesaṃ sabbattha uttānamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Udumbarikasuttavaṇṇanā niṭṭhitā.

3. Cakkavattisuttavaṇṇanā

Attadīpasaraṇatāvaṇṇanā

80. Evaṃ me sutanti cakkavattisuttaṃ. Tatrāyamanuttānapadavaṇṇanā – mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā avidūre vanasaṇḍe viharati. ‘‘Tatra kho bhagavā bhikkhū āmantesī’’ti ettha ayamanupubbikathā –

Bhagavā kira imassa suttassa samuṭṭhānasamaye paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento imāya anāgatavaṃsadīpikāya suttantakathāya mātulanagaravāsīnaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pātova vīsatibhikkhusahassaparivāro mātulanagaraṃ sampatto. Mātulanagaravāsino khattiyā ‘‘bhagavā āgato’’ti sutvā paccuggamma dasabalaṃ nimantetvā mahāsakkārena nagaraṃ pavesetvā nisajjaṭṭhānaṃ saṃvidhāya bhagavantaṃ mahārahe pallaṅke nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Bhagavā bhattakiccaṃ niṭṭhāpetvā cintesi – ‘‘sacāhaṃ imasmiṃ ṭhāne imesaṃ manussānaṃ dhammaṃ desessāmi, ayaṃ padeso sambādho, manussānaṃ ṭhātuṃ vā nisīdituṃ vā okāso na bhavissati, mahatā kho pana samāgamena bhavitabba’’nti.

Atha rājakulānaṃ bhattānumodanaṃ akatvāva pattaṃ gahetvā nagarato nikkhami. Manussā cintayiṃsu – ‘‘satthā amhākaṃ anumodanampi akatvā gacchati, addhā bhattaggaṃ amanāpaṃ ahosi, buddhānaṃ nāma na sakkā cittaṃ gahetuṃ, buddhehi saddhiṃ vissāsakaraṇaṃ nāma samussitaphaṇaṃ āsīvisaṃ gīvāya gahaṇasadisaṃ hoti; etha bho, tathāgataṃ khamāpessāmā’’ti. Sakalanagaravāsino bhagavatā saheva nikkhantā. Bhagavā gacchantova magadhakkhette ṭhitaṃ sākhāviṭapasampannaṃ sandacchāyaṃ karīsamattabhūmipatthaṭaṃ ekaṃ mātularukkhaṃ disvā imasmiṃ rukkhamūle nisīditvā dhamme desiyamāne ‘‘mahājanassa ṭhānanisajjanokāso bhavissatī’’ti. Nivattitvā maggā okkamma rukkhamūlaṃ upasaṅkamitvā dhammabhaṇḍāgārikaṃ ānandattheraṃ olokesi. Thero olokitasaññāya eva ‘‘satthā nisīditukāmo’’ti ñatvā sugatamahācīvaraṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Athassa purato manussā nisīdiṃsu. Ubhosu passesu pacchato ca bhikkhusaṅgho, ākāse devatā aṭṭhaṃsu, evaṃ mahāparisamajjhagato tatra kho bhagavā bhikkhū āmantesi.

Te bhikkhūti tatra upaviṭṭhā dhammappaṭiggāhakā bhikkhū. Attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇāti idaṃ tasseva vevacanaṃ. Anaññasaraṇāti idaṃ aññasaraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti, aññassa vāyāmena aññassa asujjhanato. Vuttampi cetaṃ ‘‘attā hi attano nātho, ko hi nātho paro siyā’’ti (dha. pa. 160). Tenāha ‘‘anaññasaraṇā’’ti. Ko panettha attā nāma, lokiyalokuttaro dhammo. Tenāha – ‘‘dhammadīpā dhammasaraṇā anaññasaraṇā’’ti. ‘‘Kāye kāyānupassī’’tiādīni mahāsatipaṭṭhāne vitthāritāni.

Gocareti carituṃ yuttaṭṭhāne. Saketi attano santake. Pettike visayeti pitito āgatavisaye. Caratanti carantānaṃ. ‘‘Caranta’’ntipi pāṭho, ayamevattho. Na lacchatīti na labhissati na passissati. Māroti devaputtamāropi, maccumāropi, kilesamāropi. Otāranti randhaṃ chiddaṃ vivaraṃ. Ayaṃ panattho leḍḍuṭṭhānato nikkhamma toraṇe nisīditvā bālātapaṃ tapantaṃ lāpaṃ sakuṇaṃ gahetvā. Pakkhandasenasakuṇavatthunā dīpetabbo. Vuttañhetaṃ –

‘‘Bhūtapubbaṃ, bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho, bhikkhave, lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevasi ‘mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāyaṃ sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā’ti. Ko pana te lāpa gocaro sako pettiko visayoti? Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. Atha kho, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā lāpaṃ sakuṇaṃ pamuñci gaccha kho tvaṃ lāpa, tatrapi gantvā na mokkhasīti.

Atha kho, bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhiruhitvā sakuṇagghiṃ vadamāno aṭṭhāsi ‘‘ehi kho dāni me sakuṇagghi, ehi kho dāni me sakuṇagghī’’ti. Atha kho sā, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā ubho pakkhe sannayha lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho, bhikkhave, aññāsi lāpo sakuṇo bahuāgatā kho myāyaṃ sakuṇagghīti, atha kho tasseva leḍḍussa antaraṃ paccupādi. Atha kho, bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi. Evañhi taṃ, bhikkhave, hoti yo agocare carati paravisaye.

Tasmātiha, bhikkhave, mā agocare carittha paravisaye, agocare, bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo, yadidaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo.

Gocare, bhikkhave, caratha…pe… na lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – ayaṃ, bhikkhave, bhikkhuno gocaro sako pettiko visayoti (saṃ. ni. 5.371).

Kusalānanti anavajjalakkhaṇānaṃ. Samādānahetūti samādāya vattanahetu. Evamidaṃ puññaṃ pavaḍḍhatīti evaṃ idaṃ lokiyalokuttaraṃ puññaphalaṃ vaḍḍhati, puññaphalanti ca uparūpari puññampi puññavipākopi veditabbo.

Daḷhanemicakkavattirājakathāvaṇṇanā

81. Tattha duvidhaṃ kusalaṃ vaṭṭagāmī ca vivaṭṭagāmī ca. Tattha vaṭṭagāmikusalaṃ nāma mātāpitūnaṃ puttadhītāsu puttadhītānañca mātāpitūsu sinehavasena mudumaddavacittaṃ. Vivaṭṭagāmikusalaṃ nāma ‘‘cattāro satipaṭṭhānā’’tiādibhedā sattatiṃsa bodhipakkhiyadhammā. Tesu vaṭṭagāmipuññassa pariyosānaṃ manussaloke cakkavattisirīvibhavo. Vivaṭṭagāmikusalassa maggaphalanibbānasampatti. Tattha vivaṭṭagāmikusalassa vipākaṃ suttapariyosāne dassessati.

Idha pana vaṭṭagāmikusalassa vipākadassanatthaṃ, bhikkhave, yadā puttadhītaro mātāpitūnaṃ ovāde na aṭṭhaṃsu, tadā āyunāpi vaṇṇenāpi issariyenāpi parihāyiṃsu. Yadā pana aṭṭhaṃsu, tadā vaḍḍhiṃsūti vatvā vaṭṭagāmikusalānusandhivasena ‘‘bhūtapubbaṃ, bhikkhave’’ti desanaṃ ārabhi. Tattha cakkavattītiādīni mahāpadāne (dī. ni. aṭṭha. 2.33) vitthāritāneva.

82. Osakkitanti īsakampi avasakkitaṃ. Ṭhānā cutanti sabbaso ṭhānā apagataṃ. Taṃ kira cakkaratanaṃ antepuradvāre akkhāhataṃ viya vehāsaṃ aṭṭhāsi. Athassa ubhosu passesu dve khadiratthambhe nikhaṇitvā cakkaratanamatthake nemiabhimukhaṃ ekaṃ suttakaṃ bandhiṃsu. Adhobhāgepi nemiabhimukhaṃ ekaṃ bandhiṃsu. Tesu uparimasuttato appamattakampi ogataṃ cakkaratanaṃ osakkitaṃ nāma hoti, heṭṭhā suttassa ṭhānaṃ uparimakoṭiyā atikkantagataṃ ṭhānā cutaṃ nāma hoti, tadetaṃ atibalavadose sati evaṃ hoti. Suttamattampi ekaṅguladvaṅgulamattaṃ vā bhaṭṭhaṃ ṭhānā cutameva hoti. Taṃ sandhāyetaṃ vuttaṃ ‘‘osakkitaṃ ṭhānā cuta’’nti.

Atha me āroceyyāsīti tāta, tvaṃ ajja ādiṃ katvā divasassa tikkhattuṃ cakkaratanassa upaṭṭhānaṃ gaccha, evaṃ gacchanto yadā cakkaratanaṃ īsakampi osakkitaṃ ṭhānā cutaṃ passasi, atha mayhaṃ ācikkheyyāsi. Jīvitañhi me tava hatthe nikkhittanti. Addasāti appamatto divasassa tikkhattuṃ gantvā olokento ekadivasaṃ addasa.

83. Atha kho, bhikkhaveti bhikkhave, atha rājā daḷhanemi ‘‘cakkaratanaṃ osakkita’’nti sutvā uppannabalavadomanasso ‘‘na dāni mayā ciraṃ jīvitabbaṃ bhavissati, appāvasesaṃ me āyu, na me dāni kāme paribhuñjanakālo, pabbajjākālo me idānī’’ti roditvā paridevitvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca. Samuddapariyantanti parikkhittaekasamuddapariyantameva. Idaṃ hissa kulasantakaṃ. Cakkavāḷapariyantaṃ pana puññiddhivasena nibbattaṃ, na taṃ sakkā dātuṃ. Kulasantakaṃ pana niyyātento ‘‘samuddapariyanta’’nti āha. Kesamassunti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohārenti. Tato paṭṭhāya parūḷhakese bandhitvā vicaranti. Tena vuttaṃ – ‘‘kesamassuṃ ohāretvā’’ti.

Kāsāyānīti kasāyarasapītāni. Ādito evaṃ katvā pacchā vakkalānipi dhārenti. Pabbajīti pabbajito. Pabbajitvā ca attano maṅgalavanuyyāneyeva vasi. Rājisimhīti rājaīsimhi. Brāhmaṇapabbajitā hi ‘‘brāhmaṇisayo’’ti vuccanti. Setacchattaṃ pana pahāya rājapabbajitā rājisayoti. Antaradhāyīti antarahitaṃ nibbutadīpasikhā viya abhāvaṃ upagataṃ. Paṭisaṃvedesīti kandanto paridevanto jānāpesi. Pettikanti pitito āgataṃ dāyajjaṃ na hoti, na sakkā kusītena hīnavīriyena dasa akusalakammapathe samādāya vattantena pāpuṇituṃ. Attano pana sukataṃ kammaṃ nissāya dasavidhaṃ dvādasavidhaṃ vā cakkavattivattaṃ pūrentenevetaṃ pattabbanti dīpeti. Atha naṃ vattapaṭipattiyaṃ codento ‘‘iṅgha tva’’ntiādimāha. Tattha ariyeti niddose. Cakkavattivatteti cakkavattīnaṃ vatte.

Cakkavattiariyavattavaṇṇanā

84. Dhammanti dasakusalakammapathadhammaṃ. Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto. Dhammaṃ apacayamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti. Tattha ‘‘paraṃ rakkhanto attānaṃ rakkhatī’’ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā. Vuttañhetaṃ ‘‘kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatā anuddayatā’’ti (saṃ. ni. 5.385). Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho. Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha.

Tatrāyaṃ saṅkhepattho – antojanasaṅkhātaṃ tava puttadāraṃ sīlasaṃvare patiṭṭhapehi, vatthagandhamālādīni cassa dehi, sabbopaddave cassa nivārehi. Balakāyādīsupi eseva nayo. Ayaṃ pana viseso – balakāyo kālaṃ anatikkamitvā bhattavetanasampadānenapi anuggahetabbo. Abhisittakhattiyā bhadrassājāneyyādiratanasampadānenapi upasaṅgaṇhitabbā. Anuyantakhattiyā tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā. Brāhmaṇā annapānavatthādinā deyyadhammena. Gahapatikā bhattabījanaṅgalaphālabalibaddādisampadānena. Tathā nigamavāsino negamā, janapadavāsino ca jānapadā. Samitapāpabāhitapāpā samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā. Migapakkhino abhayadānena samassāsetabbā.

Vijiteti attano āṇāpavattiṭṭhāne. Adhammakāroti adhammakiriyā. Mā pavattitthāti yathā nappavattati, tathā naṃ paṭipādehīti attho. Samaṇabrāhmaṇāti samitapāpabāhitapāpā. Madappamādā paṭiviratāti navavidhā mānamadā, pañcasu kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā. Khantisoracce niviṭṭhāti adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā. Ekamattānanti attano rāgādīnaṃ damanādīhi ekamattānaṃ damenti samenti parinibbāpentīti vuccanti. Kālena kālanti kāle kāle. Abhinivajjeyyāsīti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu vajjeyyāsi. Samādāyāti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya pavatteyyāsi.

Idha ṭhatvā vattaṃ samānetabbaṃ. Antojanasmiṃ balakāyepi ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā gaṇentassa dvādasavidhaṃ hoti. Pubbe avuttaṃ vā gaṇentena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. Idaṃ kho tāta tanti idaṃ dasavidhaṃ dvādasavidhañca ariyacakkavattivattaṃ nāma. Vattamānassāti pūretvā vattamānassa. Tadahuposathetiādi mahāsudassane vuttaṃ.

90. Samatenāti attano matiyā. Sudanti nipātamattaṃ. Pasāsatīti anusāsati. Idaṃ vuttaṃ hoti – porāṇakaṃ rājavaṃsaṃ rājapaveṇiṃ rājadhammaṃ pahāya attano matimatte ṭhatvā janapadaṃ anusāsatīti. Evamayaṃ maghadevavaṃsassa kaḷārajanako viya daḷhanemivaṃsassa upacchedako antimapuriso hutvā uppanno. Pubbenāparanti pubbakālena sadisā hutvā aparakālaṃ. Janapadā na pabbantīti na vaḍḍhanti. Yathā taṃ pubbakānanti yathā pubbakānaṃ rājūnaṃ pubbe ca pacchā ca sadisāyeva hutvā pabbiṃsu, tathā na pabbanti. Katthaci suññā honti hataviluttā, telamadhuphāṇitādīsu ceva yāgubhattādīsu ca ojāpi parihāyitthāti attho.

Amaccā pārisajjāti amaccā ceva parisāvacarā ca. Gaṇakamahāmattāti acchiddakādipāṭhagaṇakā ceva mahāamaccā ca. Anīkaṭṭhāti hatthiācariyādayo. Dovārikāti dvārarakkhino. Mantassājīvinoti mantā vuccati paññā, taṃ nissayaṃ katvā ye jīvanti paṇḍitā mahāmattā, tesaṃ etaṃ nāmaṃ.

Āyuvaṇṇādiparihānikathāvaṇṇanā

91. No ca kho adhanānanti balavalobhattā pana adhanānaṃ daliddamanussānaṃ dhanaṃ nānuppadāsi. Nānuppadiyamāneti ananuppadiyamāne, ayameva vā pāṭho. Dāliddiyanti daliddabhāvo. Attanā ca jīvāhīti sayañca jīvaṃ yāpehīti attho. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena uddhamaggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā. Nibbattaṭṭhāne sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ dasannaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇaṃ dānaṃ patiṭṭhapetīti attho.

92. Pavaḍḍhissatīti vaḍḍhissati bahuṃ bhavissati. Sunisedhaṃ nisedheyyanti suṭṭhu nisiddhaṃ nisedheyyaṃ. Mūlaghaccanti mūlahataṃ. Kharassarenāti pharusasaddena. Paṇavenāti vajjhabheriyā.

93. Sīsāni nesaṃ chindissāmāti yesaṃ antamaso mūlakamuṭṭhimpi harissāma, tesaṃ tatheva sīsāni chindissāma, yathā koci haṭabhāvampi na jānissati, amhākaṃ dāni kimettha rājāpi evaṃ uṭṭhāya paraṃ māretīti ayaṃ nesaṃ adhippāyo. Upakkamiṃsūti ārabhiṃsu. Panthaduhananti panthaghātaṃ, panthe ṭhatvā corakammaṃ.

94. Na hi, devāti so kira cintesi – ‘‘ayaṃ rājā saccaṃ devāti mukhapaṭiññāya dinnāya mārāpeti, handāhaṃ musāvādaṃ karomī’’ti, maraṇabhayā ‘‘na hi devā’’ti avoca.

96. Ekidanti ettha idanti nipātamattaṃ, eke sattāti attho. Cārittanti micchācāraṃ. Abhijjhābyāpādāti abhijjhā ca byāpādo ca. Micchādiṭṭhīti natthi dinnantiādikā antaggāhikā paccanīkadiṭṭhi.

101. Adhammarāgoti mātā mātucchā pitucchā mātulānītiādike ayuttaṭṭhāne rāgo. Visamalobhoti paribhogayuttesupi ṭhānesu atibalavalobho. Micchādhammoti purisānaṃ purisesu itthīnañca itthīsu chandarāgo.

Amatteyyatātiādīsu mātu hito matteyyo, tassa bhāvo matteyyatā, mātari sammā paṭipattiyā etaṃ nāmaṃ. Tassā abhāvo ceva tappaṭipakkhatā ca amatteyyatā. Apetteyyatādīsupi eseva nayo. Na kule jeṭṭhāpacāyitāti kule jeṭṭhānaṃ apacitiyā nīcavuttiyā akaraṇabhāvo.

Dasavassāyukasamayavaṇṇanā

103. Yaṃ imesanti yasmiṃ samaye imesaṃ. Alaṃpateyyāti patino dātuṃ yuttā. Imāni rasānīti imāni loke aggarasāni. Atibyādippissantīti ativiya dippissanti, ayameva vā pāṭho. Kusalantipi na bhavissatīti kusalanti nāmampi na bhavissati, paññattimattampi na paññāyissatīti attho. Pujjā ca bhavissanti pāsaṃsā cāti pūjārahā ca bhavissanti pasaṃsārahā ca. Tadā kira manussā ‘‘asukena nāma mātā pahatā, pitā pahato, samaṇabrāhmaṇā jīvitā voropitā, kule jeṭṭhānaṃ atthibhāvampi na jānāti, aho puriso’’ti tameva pūjessanti ceva pasaṃsissanti ca.

Na bhavissati mātāti vāti ayaṃ mayhaṃ mātāti garucittaṃ na bhavissati. Gehe mātugāmaṃ viya nānāvidhaṃ asabbhikathaṃ kathayamānā agāravupacārena upasaṅkamissanti. Mātucchādīsupi eseva nayo. Ettha ca mātucchāti mātubhaginī. Mātulānīti mātulabhariyā. Ācariyabhariyāti sippāyatanāni sikkhāpakassa ācariyassa bhariyā. Garūnaṃ dārāti cūḷapitumahāpituādīnaṃ bhariyā. Sambhedanti missībhāvaṃ, mariyādabhedaṃ vā.

Tibbo āghāto paccupaṭṭhito bhavissatīti balavakopo punappunaṃ uppattivasena paccupaṭṭhito bhavissati. Aparāni dve etasseva vevacanāni. Kopo hi cittaṃ āghātetīti āghāto. Attano ca parassa ca hitasukhaṃ byāpādetīti byāpādo. Manopadūsanato manopadosoti vuccati. Tibbaṃ vadhakacittanti piyamānassāpi paraṃ māraṇatthāya vadhakacittaṃ. Tassa vatthuṃ dassetuṃ mātupi puttamhītiādi vuttaṃ. Māgavikassāti migaluddakassa.

104. Satthantarakappoti satthena antarakappo. Saṃvaṭṭakappaṃ appatvā antarāva lokavināso. Antarakappo ca nāmesa dubbhikkhantarakappo rogantarakappo satthantarakappoti tividho. Tattha lobhussadāya pajāya dubbhikkhantarakappo hoti. Mohussadāya rogantarakappo. Dosussadāya satthantarakappo. Tattha dubbhikkhantarakappena naṭṭhā yebhuyyena pettivisaye upapajjanti. Kasmā? Āhāranikantiyā balavattā. Rogantarakappena naṭṭhā yebhuyyena sagge nibbattanti kasmā? Tesañhi ‘‘aho vataññesaṃ sattānaṃ evarūpo rogo na bhaveyyā’’ti mettacittaṃ uppajjatīti. Satthantarakappena naṭṭhā yebhuyyena niraye upapajjanti. Kasmā? Aññamaññaṃ balavāghātatāya.

Migasaññanti ‘‘ayaṃ migo, ayaṃ migo’’ti saññaṃ. Tiṇhāni satthāni hatthesu pātubhavissantīti tesaṃ kira hatthena phuṭṭhamattaṃ yaṃkiñci antamaso tiṇapaṇṇaṃ upādāya āvudhameva bhavissati. Mā ca mayaṃ kañcīti mayaṃ kañci ekapurisampi jīvitā mā voropayimha. Mā ca amhe kocīti amhepi koci ekapuriso jīvitā mā voropayittha. Yaṃnūna mayanti ayaṃ lokavināso paccupaṭṭhito, na sakkā dvīhi ekaṭṭhāne ṭhitehi jīvitaṃ laddhunti maññamānā evaṃ cintayiṃsu. Vanagahananti vanasaṅkhātehi tiṇagumbalatādīhi gahanaṃ duppavesaṭṭhānaṃ. Rukkhagahananti rukkhehi gahanaṃ duppavesaṭṭhānaṃ. Nadīvidugganti nadīnaṃ antaradīpādīsu duggamanaṭṭhānaṃ. Pabbatavisamanti pabbatehi visamaṃ, pabbatesupi vā visamaṭṭhānaṃ. Sabhāgāyissantīti yathā ahaṃ jīvāmi diṭṭhā bho sattā, tvampi tathā jīvasīti evaṃ sammodanakathāya attanā sabhāge karissanti.

Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā

105. Āyatanti mahantaṃ. Pāṇātipātā virameyyāmāti pāṇātipātato osakkeyyāma. Pāṇātipātaṃ virameyyāmātipi sajjhāyanti, tattha pāṇātipātaṃ pajaheyyāmāti attho. Vīsativassāyukāti mātāpitaro pāṇātipātā paṭiviratā, puttā kasmā vīsativassāyukā ahesunti khettavisuddhiyā. Tesañhi mātāpitaro sīlavanto jātā. Iti sīlagabbhe vaḍḍhitattā imāya khettavisuddhiyā dīghāyukā ahesuṃ. Ye panettha kālaṃ katvā tattheva nibbattā, te attanova sīlasampattiyā dīghāyukā ahesuṃ.

Assāmāti bhaveyyāma. Cattārīsavassāyukātiādayo koṭṭhāsā adinnādānādīhi paṭiviratānaṃ vasena veditabbā.

Saṅkharājauppattivaṇṇanā

106. Icchāti mayhaṃ bhattaṃ dethāti evaṃ uppajjanakataṇhā. Anasananti na asanaṃ avipphārikabhāvo kāyālasiyaṃ, bhattaṃ bhuttānaṃ bhattasammadapaccayā nipajjitukāmatājanako kāyadubbalabhāvoti attho. Jarāti pākaṭajarā. Kukkuṭasampātikāti ekagāmassa chadanapiṭṭhato uppatitvā itaragāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasampāto. Etāsu atthīti kukkuṭasampātikā. ‘‘Kukkuṭasampādikā’’tipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasampādo etāsu atthīti attho. Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Avīci maññe phuṭo bhavissatīti avīcimahānirayo viya nirantarapūrito bhavissati.

107. ‘‘Asītivassasahassāyukesu, bhikkhave, manussesu metteyyo nāma bhagavā loke uppajjissatī’’ti na vaḍḍhamānakavasena vuttaṃ. Na hi buddhā vaḍḍhamāne āyumhi nibbattanti, hāyamāne pana nibbattanti. Tasmā yadā taṃ āyu vaḍḍhitvā asaṅkheyyataṃ patvā puna hāyamānaṃ asītivassasahassakāle ṭhassati, tadā uppajjissatīti attho. Pariharissatīti idaṃ pana parivāretvā vicarantānaṃ vasena vuttaṃ. Yūpoti pāsādo. Raññā mahāpanādena kārāpitoti raññā hetubhūtena tassatthāya sakkena devarājena vissakammadevaputtaṃ pesetvā kārāpito. Pubbe kira dve pitāputtā naḷakārā paccekabuddhassa naḷehi ca udumbarehi ca paṇṇasālaṃ kārāpetvā taṃ tattha vāsāpetvā catūhi paccayehi upaṭṭhahiṃsu. Te kālaṃ katvā devaloke nibbattā. Tesu pitā devalokeyeva aṭṭhāsi. Putto devalokā cavitvā surucissa rañño deviyā sumedhāya kucchismiṃ nibbatto. Mahāpanādo nāma kumāro ahosi. So aparabhāge chattaṃ ussāpetvā mahāpanādo nāma rājā jāto. Athassa puññānubhāvena sakko devarājā vissakammadevaputtaṃ rañño pāsādaṃ karohīti pahiṇi so tassa pāsādaṃ nimmini pañcavīsatiyojanubbedhaṃ sattaratanamayaṃ satabhūmakaṃ. Yaṃ sandhāya jātake vuttaṃ –

‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho, uddhamāhu sahassadhā.

Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā.

Evametaṃ tadā āsi, yathā bhāsasi bhaddaji;

Sakko ahaṃ tadā āsiṃ, veyyāvaccakaro tavā’’ti. (jā. 5.3.42);

So rājā tattha yāvatāyukaṃ vasitvā kālaṃ katvā devaloke nibbatti. Tasmiṃ devaloke nibbatte so pāsādo mahāgaṅgāya anusotaṃ pati. Tassa dhurasopānasammukhaṭṭhāne payāgapatiṭṭhānaṃ nāma nagaraṃ māpitaṃ. Thupikāsammukhaṭṭhāne koṭigāmo nāma. Aparabhāge amhākaṃ bhagavato kāle so naḷakāradevaputto devalokato cavitvā manussapathe bhaddajiseṭṭhi nāma hutvā satthu santike pabbajitvā arahattaṃ pāpuṇi. So nāvāya gaṅgātaraṇadivase bhikkhusaṅghassa taṃ pāsādaṃ dassetīti vatthu vitthāretabbaṃ. Kasmā panesa pāsādo na antarahitoti? Itarassa ānubhāvā. Tena saddhiṃ puññaṃ katvā devaloke nibbattakulaputto anāgate saṅkho nāma rājā bhavissati. Tassa paribhogatthāya so pāsādo uṭṭhahissati, tasmā na antarahitoti.

108. Ussāpetvāti taṃ pāsādaṃ uṭṭhāpetvā. Ajjhāvasitvāti tattha vasitvā. Taṃ datvā vissajjitvāti taṃ pāsādaṃ dānavasena datvā nirapekkho pariccāgavasena ca vissajjitvā. Kassa ca evaṃ datvāti? Samaṇādīnaṃ. Tenāha – ‘‘samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ dānaṃ datvā’’ti. Kathaṃ pana so ekaṃ pāsādaṃ bahūnaṃ dassatīti? Evaṃ kirassa cittaṃ uppajjissati ‘‘ayaṃ pāsādo vippakiriyatū’’ti. So khaṇḍakhaṇḍaso vippakirissati. So taṃ alaggamānova hutvā ‘‘yo yattakaṃ icchati, so tattakaṃ gaṇhatū’’ti dānavasena vissajjissati. Tena vuttaṃ – ‘‘dānaṃ datvā metteyyassa bhagavato…pe… viharissatī’’ti. Ettakena bhagavā vaṭṭagāmikusalassa anusandhiṃ dasseti.

109. Idāni vivaṭṭagāmikusalassa anusandhiṃ dassento puna attadīpā, bhikkhave, viharathātiādimāha.

Bhikkhuno āyuvaṇṇādivaḍḍhanakathāvaṇṇanā

110. Idaṃ kho, bhikkhave, bhikkhuno āyusminti bhikkhave yaṃ vo ahaṃ āyunāpi vaḍḍhissathāti avocaṃ, tattha idaṃ bhikkhuno āyusmiṃ idaṃ āyukāraṇanti attho. Tasmā tumhehi āyunā vaḍḍhitukāmehi ime cattāro iddhipādā bhāvetabbāti dasseti.

Vaṇṇasminti yaṃ vo ahaṃ vaṇṇenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vaṇṇakāraṇaṃ. Sīlavato hi avippaṭisārādīnaṃ vasena sarīravaṇṇopi kittivasena guṇavaṇṇopi vaḍḍhati. Tasmā tumhehi vaṇṇena vaḍḍhitukāmehi sīlasampannehi bhavitabbanti dasseti.

Sukhasminti yaṃ vo ahaṃ sukhenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vivekajaṃ pītisukhādinānappakārakaṃ jhānasukhaṃ. Tasmā tumhehi sukhena vaḍḍhitukāmehi imāni cattāri jhānāni bhāvetabbāni.

Bhogasminti yaṃ vo ahaṃ bhogenapi vaḍḍhissathāti avocaṃ, ayaṃ so appamāṇānaṃ sattānaṃ appaṭikūlatāvaho sukhasayanādi ekādasānisaṃso sabbadisāvipphāritabrahmavihārabhogo. Tasmā tumhehi bhogena vaḍḍhitukāmehi ime brahmavihārā bhāvetabbā.

Balasminti yaṃ vo ahaṃ balenapi vaḍḍhissathāti avocaṃ, idaṃ āsavakkhayapariyosāne uppannaṃ arahattaphalasaṅkhātaṃ balaṃ. Tasmā tumhehi balena vaḍḍhitukāmehi arahattappattiyā yogo karaṇīyo.

Yathayidaṃ, bhikkhave, mārabalanti yathā idaṃ devaputtamāramaccumārakilesamārānaṃ balaṃ duppasahaṃ durabhisambhavaṃ, evaṃ aññaṃ loke ekabalampi na samanupassāmi. Tampi balaṃ idameva arahattaphalaṃ pasahati abhibhavati ajjhottharati. Tasmā ettheva yogo karaṇīyoti dasseti.

Evamidaṃ puññanti evaṃ idaṃ lokuttarapuññampi yāva āsavakkhayā pavaḍḍhatīti vivaṭṭagāmikusalānusandhiṃ niṭṭhapento arahattanikūṭena desanaṃ niṭṭhapesi. Suttapariyosāne vīsati bhikkhusahassāni arahattaṃ pāpuṇiṃsu. Caturāsīti pāṇasahassāni amatapānaṃ piviṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Cakkavattisuttavaṇṇanā niṭṭhitā.

4. Aggaññasuttavaṇṇanā

Vāseṭṭhabhāradvājavaṇṇanā

111. Evaṃ me sutanti aggaññasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pubbārāme migāramātupāsādeti ettha ayaṃ anupubbikathā. Atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato pādamūle nipajjitvā ‘‘anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī’’ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle tassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ āgamāsi, tadā pañcadāsisatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi.

Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati. Patikulaṃ gacchantiyā cassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca sattahi ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati. Pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi. Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhimabhūmiyaṃ pañcāti gabbhasahassappaṭimaṇḍito ahosi. Sā ‘‘suddhapāsādova na sobhatī’’ti taṃ parivāretvā pañca duvaḍḍhagehasatāni, pañca cūḷapāsādasatāni, pañca dīghasālasatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.

Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa anāthapiṇḍikassa viya aññassāti. So hi catupaṇṇāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā sāvatthiyā pācīnabhāge uttaradeviyā vihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme. Tasmiṃ samaye pana bhagavā pubbārāme viharati. Tena vuttaṃ ‘‘pubbārāme migāramātupāsāde’’ti.

Vāseṭṭhabhāradvājāti vāseṭṭho ca sāmaṇero bhāradvājo ca. Bhikkhūsu parivasantīti te neva titthiyaparivāsaṃ vasanti, na āpattiparivāsaṃ. Aparipuṇṇavassattā pana bhikkhubhāvaṃ patthayamānā vasanti. Tenevāha ‘‘bhikkhubhāvaṃ ākaṅkhamānā’’ti. Ubhopi hete udiccabrāhmaṇamahāsālakule nibbattā, cattālīsa cattālīsa koṭivibhavā tiṇṇaṃ vedānaṃ pāragū majjhimanikāye vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, tevijjasuttaṃ sutvā pabbajitvā imasmiṃ kāle bhikkhubhāvaṃ ākaṅkhamānā parivasanti. Abbhokāse caṅkamatīti uttaradakkhiṇena āyatassa pāsādassa puratthimadisābhāge pāsādacchāyāyaṃ yantarajjūhi ākaḍḍhiyamānaṃ ratanasatubbedhaṃ suvaṇṇaagghikaṃ viya anilapathe vidhāvantīhi chabbaṇṇāhi buddharasmīhi sobhamāno aparāparaṃ caṅkamati.

113. Anucaṅkamiṃsūti añjaliṃ paggayha onatasarīrā hutvā anuvattamānā caṅkamiṃsu. Vāseṭṭhaṃ āmantesīti so tesaṃ paṇḍitataro gahetabbaṃ vissajjetabbañca jānāti, tasmā taṃ āmantesi. Tumhe khvatthāti tumhe kho attha. Brāhmaṇajaccāti, brāhmaṇajātikā. Brāhmaṇakulīnāti brāhmaṇesu kulīnā kulasampannā. Brāhmaṇakulāti brāhmaṇakulato, bhogādisampannaṃ brāhmaṇakulaṃ pahāyāti attho. Na akkosantīti dasavidhena akkosavatthunā na akkosanti. Na paribhāsantīti nānāvidhāya paribhavakathāya na paribhāsantīti attho. Iti bhagavā ‘‘brāhmaṇā ime sāmaṇere akkosanti paribhāsantī’’ti jānamānova pucchati. Kasmā? Ime mayā apucchitā paṭhamataraṃ na kathessanti, akathite kathā na samuṭṭhātīti kathāsamuṭṭhāpanatthāya. Tagghāti ekaṃsavacane nipāto, ekaṃseneva no, bhante, brāhmaṇā akkosanti paribhāsantīti vuttaṃ hoti. Attarūpāyāti attano anurūpāya. Paripuṇṇāyāti yathāruci padabyañjanāni āropetvā āropetvā paripūritāya. No aparipuṇṇāyāti antarā aṭṭhapitāya nirantaraṃ pavattāya.

Kasmā pana brāhmaṇā ime sāmaṇere akkosantīti? Appatiṭṭhatāya. Ime hi sāmaṇerā aggabrāhmaṇānaṃ puttā tiṇṇaṃ vedānaṃ pāragū jambudīpe brāhmaṇānaṃ antare pākaṭā sambhāvitā tesaṃ pabbajitattā aññe brāhmaṇaputtā pabbajiṃsu. Atha kho brāhmaṇā ‘‘apatiṭṭhā mayaṃ jātā’’ti imāya appatiṭṭhatāya gāmadvārepi antogāmepi te disvā ‘‘tumhehi brāhmaṇasamayo bhinno, muṇḍasamaṇakassa pacchato pacchato rasagiddhā hutvā vicarathā’’tiādīni ceva pāḷiyaṃ āgatāni ‘‘brāhmaṇova seṭṭho vaṇṇo’’tiādīni ca vatvā akkosanti. Sāmaṇerā tesu akkosantesupi kopaṃ vā āghātaṃ vā akatvā kevalaṃ bhagavatā puṭṭhā ‘‘taggha no, bhante, brāhmaṇā akkosanti paribhāsantī’’ti ārocesuṃ. Atha ne bhagavā akkosanākāraṃ pucchanto yathā kathaṃ pana voti pucchati. Te ācikkhantā brāhmaṇā bhantetiādimāhaṃsu.

Tattha seṭṭho vaṇṇoti jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇova seṭṭhoti dassenti. Hīnā aññe vaṇṇāti itare tayo vaṇṇā hīnā lāmakāti vadanti. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādīnaṃ paññāpanaṭṭhāne sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Hīnamattha vaṇṇaṃ ajjhupagatāti hīnaṃ vaṇṇaṃ ajjhupagatā attha. Muṇḍake samaṇaketi nindantā jigucchantā vadanti, na muṇḍakamattañceva samaṇamattañca sandhāya. Ibbheti gahapatike. Kaṇheti kāḷake. Bandhūti mārassa bandhubhūte mārapakkhike. Pādāpacceti mahābrahmuno pādānaṃ apaccabhūte pādato jāteti adhippāyo.

114. ‘‘Taggha vo, vāseṭṭha, brāhmaṇā porāṇaṃ assarantā evamāhaṃsū’’ti ettha voti nipātamattaṃ, sāmivacanaṃ vā, tumhākaṃ brāhmaṇāti attho. Porāṇanti porāṇakaṃ aggaññaṃ lokuppatticariyavaṃsaṃ. Assarantāti assaramānā. Idaṃ vuttaṃ hoti, ekaṃsena vo, vāseṭṭha, brāhmaṇā porāṇaṃ lokuppattiṃ ananussarantā ajānantā evaṃ vadantīti. ‘‘Dissanti kho panā’’ti evamādi tesaṃ laddhibhindanatthāya vuttaṃ. Tattha brāhmaṇiyoti brāhmaṇānaṃ puttappaṭilābhatthāya āvāhavivāhavasena kulaṃ ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyoti sañjātagabbhā. Vijāyamānāti puttadhītaro janayamānā. Pāyamānāti dārake thaññaṃ pāyantiyo. Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsūti evaṃ vadanti. Kathaṃ? ‘‘Brāhmaṇova seṭṭho vaṇṇo…pe… brahmadāyādā’’ti. Yadi pana nesaṃ taṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmassa uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrahmuno mukhaṃ bhaveyya, na kho panetaṃ evaṃ daṭṭhabbaṃ. Tenāha ‘‘te ca brahmūnañceva abbhācikkhantī’’tiādi.

Catuvaṇṇasuddhivaṇṇanā

Ettāvatā ‘‘mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantāti vattuṃ mā labhantū’’ti imaṃ mukhacchedakavādaṃ vatvā puna cattāropi vaṇṇā kusale dhamme samādāya vattantāva sujjhantīti dassanatthaṃ cattārome, vāseṭṭha, vaṇṇātiādimāha. Akusalasaṅkhātāti akusalāti saṅkhātā akusalakoṭṭhāsabhūtā vā. Esa nayo sabbattha. Na alamariyāti ariyabhāve asamatthā. Kaṇhāti pakatikāḷakā. Kaṇhavipākāti vipākopi nesaṃ kaṇho dukkhoti attho. Khattiyepi teti khattiyamhipi te. Ekacceti ekasmiṃ. Esa nayo sabbattha.

Sukkāti nikkilesabhāvena paṇḍarā. Sukkavipākāti vipākopi nesaṃ sukko sukhoti attho.

116. Ubhayavokiṇṇesu vattamānesūti ubhayesu vokiṇṇesu missībhūtesu hutvā vattamānesu. Katamesu ubhayesūti? Kaṇhasukkesu dhammesu viññugarahitesu ceva viññuppasatthesu ca. Yadettha brāhmaṇā evamāhaṃsūti ettha etesu kaṇhasukkadhammesu vattamānāpi brāhmaṇā yadetaṃ evaṃ vadanti ‘‘brāhmaṇova seṭṭho vaṇṇo’’tiādi. Taṃ nesaṃ viññū nānujānantīti ye loke paṇḍitā, te nānumodanti, na pasaṃsantīti attho. Taṃ kissa hetu? Imesañhi vāseṭṭhātiādimhi ayaṃ saṅkhepattho. Yaṃ vuttaṃ nānujānantīti, taṃ kasmāti ce? Yasmā imesaṃ catunnaṃ vaṇṇānaṃ yo bhikkhu arahaṃ…pe… sammadaññā vimutto, so tesaṃ aggamakkhāyati, te ca na evarūpā. Tasmā nesaṃ viññū nānujānanti.

Arahantiādipadesu cettha kilesānaṃ ārakattādīhi kāraṇehi arahaṃ. Āsavānaṃ khīṇattā khīṇāsavo. Satta sekkhā puthujjanakalyāṇakā ca brahmacariyavāsaṃ vasanti nāma. Ayaṃ pana vutthavāsoti vusitavā. Catūhi maggehi catūsu saccesu parijānanādikaraṇīyaṃ kataṃ assāti katakaraṇīyo. Kilesabhāro ca khandhabhāro ca ohito assāti ohitabhāro. Ohitoti ohārito. Sundaro attho, sako vā attho sadattho, anuppatto sadattho etenāti anuppattasadattho. Bhavasaṃyojanaṃ vuccati taṇhā, sā parikkhīṇā assāti parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti sammā hetunā kāraṇena jānitvā vimutto. Janetasminti jane etasmiṃ, imasmiṃ loketi attho. Diṭṭhe ceva dhamme abhisamparāyañcāti idhattabhāve ca parattabhāve.

117. Anantarāti antaravirahitā, attano kulena sadisāti attho. Anuyuttāti vasavattino. Nipaccakāranti mahallakatarā nipaccakāraṃ dassenti. Daharatarā abhivādanādīni karonti. Tattha sāmīcikammanti taṃtaṃvattakaraṇādi anucchavikakammaṃ.

118. Niviṭṭhāti abhiniviṭṭhā acalaṭṭhitā. Kassa pana evarūpā saddhā hotīti? Sotāpannassa. So hi niviṭṭhasaddho asinā sīse chejjamānepi buddho abuddhoti vā, dhammo adhammoti vā, saṅgho asaṅghoti vā na vadati. Patiṭṭhitasaddho hoti sūrambaṭṭho viya.

So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ agamāsi. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā ‘‘satthā āgato’’ti sāsanaṃ pahiṇi. Sūrambaṭṭho cintesi ‘‘ahaṃ idāneva satthu santike dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī’’ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – ‘‘ambaṭṭha, yaṃ te mayā ‘rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccanti kathitaṃ, taṃ dukkathitaṃ. Anupadhāretvāva hi mayā evaṃ vuttaṃ. Tasmā tvaṃ ‘rūpaṃ niccaṃ…pe… viññāṇaṃ nicca’nti gaṇhāhī’’ti. So cintesi – ‘‘aṭṭhānametaṃ yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vicchindajananatthaṃ māro āgato’’ti. Tato naṃ ‘‘tvaṃ mārosī’’ti āha. So musāvādaṃ kātuṃ nāsakkhi. ‘‘Āma mārosmī’’ti paṭijānāti. ‘‘Kasmā āgatosī’’ti? Tava saddhācālanatthanti āha. ‘‘Kaṇha pāpima, tvaṃ tāva eko tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi satasahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatasaddhā nāma thirā silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthā’’ti accharaṃ pahari. So ṭhātuṃ asakkonto tattheva antaradhāyi. Evarūpaṃ saddhaṃ sandhāyetaṃ vuttaṃ ‘‘niviṭṭhā’’ti.

Mūlajātā patiṭṭhitāti maggamūlassa sañjātattā tena maggamūlena patiṭṭhitā. Daḷhāti thirā. Asaṃhāriyāti sunikhātaindakhīlo viya kenaci cāletuṃ asakkuṇeyyā. Tassetaṃ kallaṃ vacanāyāti tassa ariyasāvakassa yuttametaṃ vattuṃ. Kinti? ‘‘Bhagavatomhi putto oraso’’ti evamādi. So hi bhagavantaṃ nissāya ariyabhūmiyaṃ jātoti bhagavato putto. Ure vasitvā mukhato nikkhantadhammaghosavasena maggaphalesu patiṭṭhitattā oraso mukhato jāto. Ariyadhammato jātattā ariyadhammena ca nimmitattā dhammajo dhammanimmito. Navalokuttaradhammadāyajjaṃ arahatīti dhammadāyādo. Taṃ kissa hetūti yadetaṃ ‘‘bhagavatomhi putto’’ti vatvā ‘‘dhammajo dhammanimmito’’ti vuttaṃ, taṃ kasmāti ce? Idānissa atthaṃ dassento tathāgatassa hetantiādimāha. Tattha ‘‘dhammakāyo itipī’’ti kasmā tathāgato ‘‘dhammakāyo’’ti vutto? Tathāgato hi tepiṭakaṃ buddhavacanaṃ hadayena cintetvā vācāya abhinīhari. Tenassa kāyo dhammamayattā dhammova. Iti dhammo kāyo assāti dhammakāyo. Dhammakāyattā eva brahmakāyo. Dhammo hi seṭṭhatthena brahmāti vuccati. Dhammabhūtoti dhammasabhāvo. Dhammabhūtattā eva brahmabhūto.

119. Ettāvatā bhagavā seṭṭhacchedakavādaṃ dassetvā idāni aparenapi nayena seṭṭhacchedakavādameva dassetuṃ hoti kho so, vāseṭṭha, samayotiādimāha. Tattha saṃvaṭṭavivaṭṭakathā brahmajāle vitthāritāva. Itthattaṃ āgacchantīti itthabhāvaṃ manussattaṃ āgacchanti. Tedha honti manomayāti te idha manussaloke nibbattamānāpi opapātikā hutvā maneneva nibbattāti manomayā. Brahmaloke viya idhāpi nesaṃ pītiyeva āhārakiccaṃ sādhetīti pītibhakkhā. Eteneva nayena sayaṃpabhādīnipi veditabbānīti.

Rasapathavipātubhāvavaṇṇanā

120. Ekodakībhūtanti sabbaṃ cakkavāḷaṃ ekodakameva bhūtaṃ. Andhakāroti tamo. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇaṃ bahalatamaṃ. Samatanīti patiṭṭhahi samantato patthari. Payaso tattassāti tattassa khīrassa. Vaṇṇasampannāti vaṇṇena sampannā. Kaṇikārapupphasadiso hissā vaṇṇo ahosi. Gandhasampannāti gandhena sampannā dibbagandhaṃ vāyati. Rasasampannāti rasena sampannā pakkhittadibbojā viya hoti. Khuddamadhunti khuddakamakkhikāhi katamadhuṃ. Aneḷakanti niddosaṃ makkhikaṇḍakavirahitaṃ. Lolajātikoti lolasabhāvo. Atītānantarepi kappe loloyeva. Ambhoti acchariyajāto āha. Kimevidaṃ bhavissatīti vaṇṇopissā manāpo gandhopi, raso panassā kīdiso bhavissatīti attho. Yo tattha uppannalobho, so rasapathaviṃ aṅguliyā sāyi, aṅguliyā gahetvā jivhagge ṭhapesi.

Acchādesīti jivhagge ṭhapitamattā satta rasaharaṇīsahassāni pharitvā manāpā hutvā tiṭṭhati. Taṇhā cassa okkamīti tattha cassa taṇhā uppajji.

Candimasūriyādipātubhāvavaṇṇanā

121. Āluppakārakaṃ upakkamiṃsu paribhuñjitunti ālopaṃ katvā piṇḍe piṇḍe chinditvā paribhuñjituṃ ārabhiṃsu. Candimasūriyāti candimā ca sūriyo ca. Pāturahesunti pātubhaviṃsu.

Ko pana tesaṃ paṭhamaṃ pātubhavi, ko kasmiṃ vasati, kassa kiṃ pamāṇaṃ, ko upari, ko sīghaṃ gacchati, kati nesaṃ vīthiyo, kathaṃ caranti, kittake ṭhāne ālokaṃ karontīti? Ubho ekato pātubhavanti. Sūriyo paṭhamataraṃ paññāyati. Tesañhi sattānaṃ sayaṃpabhāya antarahitāya andhakāro ahosi. Te bhītatasitā ‘‘bhaddakaṃ vatassa sace āloko pātubhaveyyā’’ti cintayiṃsu. Tato mahājanassa sūrabhāvaṃ janayamānaṃ sūriyamaṇḍalaṃ uṭṭhahi. Tenevassa sūriyoti nāmaṃ ahosi. Tasmiṃ divasaṃ ālokaṃ katvā atthaṅgate puna andhakāro ahosi. Te ‘‘bhaddakaṃ vatassa sace añño āloko uppajjeyyā’’ti cintayiṃsu. Atha nesaṃ chandaṃ ñatvāva candamaṇḍalaṃ uṭṭhahi. Tenevassa candoti nāmaṃ ahosi.

Tesu cando antomaṇivimāne vasati. Taṃ bahi rajatena parikkhittaṃ. Ubhayampi sītalameva ahosi. Sūriyo antokanakavimāne vasati. Taṃ bāhiraṃ phalikaparikkhittaṃ hoti. Ubhayampi uṇhameva.

Pamāṇato cando ujukaṃ ekūnapaññāsayojano. Parimaṇḍalato tīhi yojanehi ūnadiyaḍḍhasatayojano. Sūriyo ujukaṃ paññāsayojano, parimaṇḍalato diyaḍḍhasatayojano.

Cando heṭṭhā, sūriyo upari, antarā nesaṃ yojanaṃ hoti. Candassa heṭṭhimantato sūriyassa uparimantato yojanasataṃ hoti.

Cando ujukaṃ saṇikaṃ gacchati, tiriyaṃ sīghaṃ. Dvīsu passesu nakkhattatārakā gacchanti. Cando dhenu viya vacchaṃ taṃ taṃ nakkhattaṃ upasaṅkamati. Nakkhattāni pana attano ṭhānaṃ na vijahanti. Sūriyassa ujukaṃ gamanaṃ sīghaṃ, tiriyaṃ gamanaṃ dandhaṃ. So kāḷapakkhauposathato pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati. Atha cando lekhā viya paññāyati. Pakkhassa dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ ohāya gacchati. Atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Puna pāṭipadadivase yojanānaṃ satasahassaṃ dhāvitvā gaṇhāti. Dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā uposathadivase sabbaso na paññāyati. Candaṃ heṭṭhā katvā sūriyo upari hoti. Mahatiyā pātiyā khuddakabhājanaṃ viya candamaṇḍalaṃ pidhīyati. Majjhanhike gehacchāyā viya candassa chāyā na paññāyati. So chāyāya apaññāyamānāya dūre ṭhitānaṃ divā padīpo viya sayampi na paññāyati.

Kati nesaṃ vīthiyoti ettha pana ajavīthi, nāgavīthi, govīthīti tisso vīthiyo honti. Tattha ajānaṃ udakaṃ paṭikūlaṃ hoti, hatthināgānaṃ manāpaṃ. Gunnaṃ sītuṇhasamatāya phāsu hoti. Tasmā yaṃ kālaṃ candimasūriyā ajavīthiṃ āruhanti, tadā devo ekabindumpi na vassati. Yadā nāgavīthiṃ ārohanti, tadā bhinnaṃ viya nabhaṃ paggharati. Yadā govīthiṃ ārohanti, tadā utusamatā sampajjati. Candimasūriyā chamāse sineruto bahi nikkhamanti, chamāse anto vicaranti. Te hi āsāḷhamāse sinerusamīpena vicaranti. Tato pare dve māse nikkhamitvā bahi vicarantā paṭhamakattikamāse majjhena gacchanti. Tato cakkavāḷābhimukhā gantvā tayo māse cakkavāḷasamīpena caritvā puna nikkhamitvā citramāse majjhena gantvā tato dve māse sinerubhimukhā pakkhanditvā puna āsāḷhe sinerusamīpena caranti.

Kittake ṭhāne ālokaṃ karontīti? Ekappahārena tīsu dīpesu ālokaṃ karonti. Kathaṃ? Imasmiñhi dīpe sūriyuggamanakālo pubbavidehe majjhanhiko hoti, uttarakurūsu atthaṅgamanakālo, aparagoyāne majjhimayāmo. Pubbavidehamhi uggamanakālo uttarakurūsu majjhanhiko, aparagoyāne atthaṅgamanakālo, idha majjhimayāmo. Uttarakurūsu uggamanakālo aparagoyāne majjhanhiko, idha atthaṅgamanakālo, pubbavidehe majjhimayāmo. Aparagoyānadīpe uggamanakālo idha majjhanhiko, pubbavidehe atthaṅgamanakālo, uttarakurūsu majjhimayāmoti.

Nakkhattāni tārakarūpānīti kattikādinakkhattāni ceva sesatārakarūpāni ca candimasūriyehi saddhiṃyeva pāturahesuṃ. Rattindivāti tato sūriyatthaṅgamanato yāva aruṇuggamanā ratti, aruṇuggamanato yāva sūriyatthaṅgamanā divāti evaṃ rattindivā paññāyiṃsu. Atha pañcadasa rattiyo aḍḍhamāso, dve aḍḍhamāsā māsoti evaṃ māsaḍḍhamāsā paññāyiṃsu. Atha cattāro māsā utu, tayo utū saṃvaccharoti evaṃ utusaṃvaccharā paññāyiṃsu.

122. Vaṇṇavevaṇṇatā cāti vaṇṇassa vivaṇṇabhāvo. Tesaṃ vaṇṇātimānapaccayāti tesaṃ vaṇṇaṃ ārabbha uppannaatimānapaccayā. Mānātimānajātikānanti punappunaṃ uppajjamānātimānasabhāvānaṃ. Rasāya pathaviyāti sampannarasattā rasāti laddhanāmāya pathaviyā. Anutthuniṃsūti anubhāsiṃsu. Aho rasanti aho amhākaṃ madhurarasaṃ antarahitaṃ. Aggaññaṃ akkharanti lokuppattivaṃsakathaṃ. Anusarantīti anugacchanti.

Bhūmipappaṭakapātubhāvādivaṇṇanā

123. Evameva pāturahosīti ediso hutvā uṭṭhahi, antovāpiyaṃ udake chinne sukkhakalalapaṭalaṃ viya ca uṭṭhahi.

124. Padālatāti ekā madhurarasā bhaddālatā. Kalambukāti nāḷikā. Ahu vata noti madhurarasā vata no padālatā ahosi. Ahāyi vata noti sā no etarahi antarahitāti.

125. Akaṭṭhapākoti akaṭṭheyeva bhūmibhāge uppanno. Akaṇoti nikkuṇḍako. Athusoti nitthuso. Sugandhoti dibbagandhaṃ vāyati. Taṇḍulapphaloti suparisuddhaṃ paṇḍaraṃ taṇḍulameva phalati. Pakkaṃ paṭivirūḷhanti sāyaṃ gahitaṭṭhānaṃ pāto pakkaṃ hoti, puna virūḷhaṃ paṭipākatikameva gahitaṭṭhānaṃ na paññāyati. Nāpadānaṃ paññāyatīti alāyitaṃ hutvā anūnameva paññāyati.

Itthipurisaliṅgādipātubhāvavaṇṇanā

126. Itthiyā cāti yā pubbe manussakāle itthī, tassa itthiliṅgaṃ pātubhavati, pubbe purisassa purisaliṅgaṃ. Mātugāmo nāma hi purisattabhāvaṃ labhanto anupubbena purisattapaccaye dhamme pūretvā labhati. Puriso itthattabhāvaṃ labhanto kāmesumicchācāraṃ nissāya labhati. Tadā pana pakatiyā mātugāmassa itthiliṅgaṃ, purisassa purisaliṅgaṃ pāturahosi. Upanijjhāyatanti upanijjhāyantānaṃ olokentānaṃ. Pariḷāhoti rāgapariḷāho. Seṭṭhinti chārikaṃ. Nibbuyhamānāyāti niyyamānāya.

127. Adhammasammatanti taṃ paṃsukhipanādi adhammoti sammataṃ. Tadetarahi dhammasammatanti taṃ idāni dhammoti sammataṃ, dhammoti taṃ gahetvā vicaranti. Tathā hi ekaccesu jānapadesu kalahaṃ kurumānā itthiyo ‘‘tvaṃ kasmā kathesi? Yā gomayapiṇḍamattampi nālatthā’’ti vadanti. Pātabyatanti sevitabbataṃ. Sannidhikārakanti sannidhiṃ katvā. Apadānaṃ paññāyitthāti chinnaṭṭhānaṃ ūnameva hutvā paññāyittha. Saṇḍasaṇḍāti ekekasmiṃ ṭhāne kalāpabandhā viya gumbagumbā hutvā.

128. Mariyādaṃ ṭhapeyyāmāti sīmaṃ ṭhapeyyāma. Yatra hi nāmāti yo hi nāma. Pāṇinā pahariṃsūti tayo vāre vacanaṃ agaṇhantaṃ pāṇinā pahariṃsu. Tadagge khoti taṃ aggaṃ katvā.

Mahāsammatarājavaṇṇanā

130. Khīyitabbaṃ khīyeyyāti pakāsetabbaṃ pakāseyya khipitabbaṃ khipeyya, hāretabbaṃ hāreyyāti vuttaṃ hoti. Yo nesaṃ sattoti yo tesaṃ satto. Ko pana soti? Amhākaṃ bodhisatto. Sālīnaṃ bhāgaṃ anupadassāmāti mayaṃ ekekassa khettato ambaṇambaṇaṃ āharitvā tuyhaṃ sālibhāgaṃ dassāma, tayā kiñci kammaṃ na kātabbaṃ, tvaṃ amhākaṃ jeṭṭhakaṭṭhāne tiṭṭhāti.

131. Akkharaṃ upanibbattanti saṅkhā samaññā paññatti vohāro uppanno. Khattiyo khattiyotveva dutiyaṃ akkharanti na kevalaṃ akkharameva, te panassa khettasāmino tīhi saṅkhehi abhisekampi akaṃsu. Rañjetīti sukheti pineti. Aggaññenāti agganti ñātena, agge vā ñātena lokuppattisamaye uppannena abhinibbatti ahosīti.

Brāhmaṇamaṇḍalādivaṇṇanā

132. Vītaṅgārā vītadhūmāti pacitvā khāditabbābhāvato vigatadhūmaṅgārā. Pannamusalāti koṭṭetvā pacitabbābhāvato patitamusalā. Ghāsamesamānāti bhikkhācariyavasena yāgubhattaṃ pariyesantā. Tamenaṃ manussā disvāti te ete manussā passitvā. Anabhisambhuṇamānāti asahamānā asakkontā. Ganthe karontāti tayo vede abhisaṅkharontā ceva vācentā ca. Acchantīti vasanti, ‘‘acchentī’’tipi pāṭho. Esevattho. Hīnasammatanti ‘‘mante dhārenti mante vācentī’’ti kho, vāseṭṭha, idaṃ tena samayena hīnasammataṃ. Tadetarahi seṭṭhasammatanti taṃ idāni ‘‘ettake mante dhārenti ettake mante vācentī’’ti seṭṭhasammataṃ jātaṃ. Brāhmaṇamaṇḍalassāti brāhmaṇagaṇassa.

133. Methunaṃ dhammaṃ samādāyāti methunadhammaṃ samādiyitvā. Visukammante payojesunti gorakkha vāṇijakammādike vissute uggate kammante payojesuṃ.

134. Suddā suddāti tena luddācārakammakhuddācārakammunā suddaṃ suddaṃ lahuṃ lahuṃ kucchitaṃ gacchanti, vinassantīti attho. Ahu khoti hoti kho.

135. Sakaṃ dhammaṃ garahamānoti na setacchattaṃ ussāpanamattena sujjhituṃ sakkāti evaṃ attano khattiyadhammaṃ nindamāno. Esa nayo sabbattha. ‘‘Imehi kho, vāseṭṭha, catūhi maṇḍalehī’’ti iminā imaṃ dasseti ‘‘samaṇamaṇḍalaṃ nāma visuṃ natthi, yasmā pana na sakkā jātiyā sujjhituṃ, attano attano sammāpaṭipattiyā visuddhi hoti. Tasmā imehi catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hoti. Imāni maṇḍalāni samaṇamaṇḍalaṃ anuvattanti, anuvattantāni ca dhammeneva anuvattanti, no adhammena. Samaṇamaṇḍalañhi āgamma sammāpaṭipattiṃ pūretvā suddhiṃ pāpuṇantī’’ti.

Duccaritādikathāvaṇṇanā

136. Idāni yathājātiyā na sakkā sujjhituṃ, sammāpaṭipattiyāva sujjhanti, tamatthaṃ pākaṭaṃ karonto khattiyopi kho, vāseṭṭhāti desanaṃ ārabhi. Tattha micchādiṭṭhikammasamādānahetūti micchādiṭṭhivasena samādinnakammahetu, micchādiṭṭhikammassa vā samādānahetu.

137. Dvayakārīti kālena kusalaṃ karoti, kālena akusalanti evaṃ ubhayakārī. Sukhadukkhappaṭisaṃvedī hotīti ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi. Yena pana akusalaṃ bahuṃ kataṃ hoti, kusalaṃ mandaṃ, so taṃ kusalaṃ nissāya khattiyakule vā brāhmaṇakule vā nibbattati. Atha naṃ akusalakammaṃ kāṇampi karoti khujjampi pīṭhasappimpi. So rajjassa vā anaraho hoti, abhisittakāle vā evaṃbhūto bhoge paribhuñjituṃ na sakkoti. Aparassa maraṇakāle dve balavamallā viya te dvepi kusalākusalakammāni upaṭṭhahanti. Tesu akusalaṃ balavataraṃ hoti, taṃ kusalaṃ paṭibāhitvā tiracchānayoniyaṃ nibbattāpeti. Kusalakammampi pavattivedanīyaṃ hoti. Tamenaṃ maṅgalahatthiṃ vā karonti maṅgalaassaṃ vā maṅgalausabhaṃ vā. So sampattiṃ anubhavati. Idaṃ sandhāya vuttaṃ ‘‘sukhadukkhappaṭisaṃvedī hotī’’ti.

Bodhipakkhiyabhāvanāvaṇṇanā

138. Sattannaṃ bodhipakkhiyānanti ‘‘cattāro satipaṭṭhānā’’ti ādikoṭṭhāsavasena sattannaṃ, paṭipāṭiyā pana sattatiṃsāya bodhipakkhiyānaṃ dhammānaṃ. Bhāvanamanvāyāti bhāvanaṃ anugantvā, paṭipajjitvāti attho. Parinibbāyatīti kilesaparinibbānena parinibbāyati. Iti bhagavā cattāro vaṇṇe dassetvā vinivattetvā paṭividdhacatusaccaṃ khīṇāsavameva devamanussesu seṭṭhaṃ katvā dassesi.

140. Idāni tamevatthaṃ lokasammatassa brahmunopi vacanadassanānusārena daḷhaṃ katvā dassento imesañhi vāseṭṭha catunnaṃ vaṇṇānantiādimāha. ‘‘Brahmunāpesā’’tiādi ambaṭṭhasutte vitthāritaṃ. Iti bhagavā ettakena iminā kathāmaggena seṭṭhacchedakavādameva dassetvā suttantaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi. Attamanā vāseṭṭhabhāradvājāti vāseṭṭhabhāradvāja sāmaṇerāpi hi sakamanā tuṭṭhamanā ‘‘sādhu, sādhū’’ti bhagavato bhāsitaṃ abhinandiṃsu. Idameva suttantaṃ āvajjantā anumajjantā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Aggaññasuttavaṇṇanā niṭṭhitā.

5. Sampasādanīyasuttavaṇṇanā

Sāriputtasīhanādavaṇṇanā

141. Evaṃ me sutanti sampasādanīyasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – nāḷandāyanti nāḷandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi. So bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyātesi. So vihāro jīvakambavanaṃ viya ‘‘pāvārikambavana’’ntveva saṅkhyaṃ gato, tasmiṃ pāvārikambavane viharatīti attho. Bhagavantaṃ etadavoca – ‘‘evaṃpasanno ahaṃ, bhante, bhagavatī’’ti. Kasmā evaṃ avoca? Attano uppannasomanassapavedanatthaṃ.

Tatrāyamanupubbikathā – thero kira taṃdivasaṃ kālasseva sarīrappaṭijagganaṃ katvā sunivatthanivāsano pattacīvaramādāya pāsādikehi abhikkantādīhi devamanussānaṃ pasādaṃ āvahanto nāḷandavāsīnaṃ hitasukhamanubrūhayanto piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ gantvā satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ agamāsi. Tattha saddhivihārikantevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā tisandhipallaṅkaṃ ābhujitvā kālaparicchedaṃ katvā phalasamāpattiṃ samāpajji.

So yathāparicchinnakālavasena samāpattito vuṭṭhāya attano guṇe anussaritumāraddho. Athassa guṇe anussarato sīlaṃ āpāthamāgataṃ. Tato paṭipāṭiyāva samādhi paññā vimutti vimuttiñāṇadassanaṃ paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ ākāsānañcāyatanasamāpatti viññānañcāyatanasamāpatti ākiñcaññāyatanasamāpatti nevasaññānāsaññāyatanasamāpatti vipassanāñāṇaṃ manomayiddhiñāṇaṃ iddhividhañāṇaṃ dibbasotañāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ…pe… sotāpattimaggo sotāpattiphalaṃ…pe… arahattamaggo arahattaphalaṃ atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā sāvakapāramīñāṇaṃ. Ito paṭṭhāya kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassībuddhassa pādamūle kataṃ abhinīhāraṃ ādiṃ katvā attano guṇe anussarato yāva nisinnapallaṅkā guṇā upaṭṭhahiṃsu.

Evaṃ thero attano guṇe anussaramāno guṇānaṃ pamāṇaṃ vā paricchedaṃ vā daṭṭhuṃ nāsakkhi. So cintesi – ‘‘mayhaṃ tāva padesañāṇe ṭhitassa sāvakassa guṇānaṃ pamāṇaṃ vā paricchedo vā natthi. Ahaṃ pana yaṃ satthāraṃ uddissa pabbajito, kīdisā nu kho tassa guṇā’’ti dasabalassa guṇe anussarituṃ āraddho. So bhagavato sīlaṃ nissāya, samādhiṃ paññaṃ vimuttiṃ vimuttiñāṇadassanaṃ nissāya, cattāro satipaṭṭhāne nissāya, cattāro sammappadhāne cattāro iddhipāde cattāro magge cattāri phalāni catasso paṭisambhidā catuyoniparicchedakañāṇaṃ cattāro ariyavaṃse nissāya dasabalassa guṇe anussaritumāraddho.

Tathā pañca padhāniyaṅgāni, pañcaṅgikaṃsammāsamādhiṃ, pañcindriyāni, pañca balāni, pañca nissaraṇiyā dhātuyo, pañca vimuttāyatanāni, pañca vimuttiparipācaniyā paññā, cha sāraṇīye dhamme, cha anussatiṭṭhānāni, cha gārave, cha nissaraṇiyā dhātuyo, cha satatavihāre, cha anuttariyāni, cha nibbedhabhāgiyā paññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniye dhamme, satta ariyadhanāni, satta bojjhaṅge, satta sappurisadhamme, satta nijjaravatthūni, satta paññā, satta dakkhiṇeyyapuggale, satta khīṇāsavabalāni, aṭṭha paññāpaṭilābhahetū, aṭṭha sammattāni, aṭṭha lokadhammātikkame, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakke, aṭṭha abhibhāyatanāni, aṭṭha vimokkhe, nava yonisomanasikāramūlake dhamme, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinaye, nava paññā, nava nānattāni, nava anupubbavihāre, dasa nāthakaraṇe dhamme, dasa kasiṇāyatanāni, dasa kusalakammapathe, dasa tathāgatabalāni, dasa sammattāni, dasa ariyavāse, dasa asekkhadhamme, ekādasa mettānisaṃse, dvādasa dhammacakkākāre, terasa dhutaṅgaguṇe, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācaniye dhamme, soḷasavidhaṃ ānāpānassatiṃ, aṭṭhārasa buddhadhamme, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paropaṇṇāsa kusaladhamme, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcaramahāvajirañāṇaṃ nissāya dasabalassa guṇe anussarituṃ ārabhi.

Tasmiṃyeva ca divāṭṭhāne nisinnoyeva upari ‘‘aparaṃ pana, bhante, etadānuttariya’’nti āgamissanti soḷasa aparampariyadhammā, tepi nissāya anussarituṃ ārabhi. So ‘‘kusalapaññattiyaṃ anuttaro mayhaṃ satthā, āyatanapaññattiyaṃ anuttaro, gabbhāvakkantiyaṃ anuttaro, ādesanāvidhāsu anuttaro, dassanasamāpattiyaṃ anuttaro, puggalapaññattiyaṃ anuttaro, padhāne anuttaro, paṭipadāsu anuttaro, bhassasamācāre anuttaro, purisasīlasamācāre anuttaro, anusāsanīvidhāsu anuttaro, parapuggalavimuttiñāṇe anuttaro, sassatavādesu anuttaro, pubbenivāsañāṇe anuttaro, dibbacakkhuñāṇe anuttaro, iddhividhe anuttaro, iminā ca iminā ca anuttaro’’ti evaṃ dasabalassa guṇe anussaranto bhagavato guṇānaṃ neva antaṃ, na pamāṇaṃ passi. Thero attanopi tāva guṇānaṃ antaṃ vā pamāṇaṃ vā nāddasa, bhagavato guṇānaṃ kiṃ passissati? Yassa yassa hi paññā mahatī ñāṇaṃ visadaṃ, so so buddhaguṇe mahantato saddahati. Lokiyamahājano ukkāsitvāpi khipitvāpi ‘‘namo buddhāna’’nti attano attano upanissaye ṭhatvā buddhānaṃ guṇe anussarati. Sabbalokiyamahājanato eko sotāpanno buddhaguṇe mahantato saddahati. Sotāpannānaṃ satatopi sahassatopi eko sakadāgāmī. Sakadāgāmīnaṃ satatopi sahassatopi eko anāgāmī. Anāgāmīnaṃ satatopi sahassatopi eko arahā buddhaguṇe mahantato saddahati. Avasesaarahantehi asīti mahātherā buddhaguṇe mahantato saddahanti. Asītimahātherehi cattāro mahātherā. Catūhi mahātherehi dve aggasāvakā. Tesupi sāriputtatthero, sāriputtattheratopi eko paccekabuddho buddhaguṇe mahantato saddahati. Sace pana sakalacakkavāḷagabbhe saṅghāṭikaṇṇena saṅghāṭikaṇṇaṃ pahariyamānā nisinnā paccekabuddhā buddhaguṇe anussareyyuṃ, tehi sabbehipi eko sabbaññubuddhova buddhaguṇe mahantato saddahati.

Seyyathāpi nāma mahājano ‘‘mahāsamuddo gambhīro uttāno’’ti jānanatthaṃ yottāni vaṭṭeyya, tattha koci byāmappamāṇaṃ yottaṃ vaṭṭeyya, koci dve byāmaṃ, koci dasabyāmaṃ, koci vīsatibyāmaṃ, koci tiṃsabyāmaṃ, koci cattālīsabyāmaṃ, koci paññāsabyāmaṃ, koci satabyāmaṃ, koci sahassabyāmaṃ, koci caturāsītibyāmasahassaṃ. Te nāvaṃ āruyha, samuddamajjhe uggatapabbatādimhi vā ṭhatvā attano attano yottaṃ otāreyyuṃ, tesu yassa yottaṃ byāmamattaṃ, so byāmamattaṭṭhāneyeva udakaṃ jānāti…pe… yassa caturāsītibyāmasahassaṃ, so caturāsītibyāmasahassaṭṭhāneyeva udakaṃ jānāti. Parato udakaṃ ettakanti na jānāti. Mahāsamudde pana na tattakaṃyeva udakaṃ, atha kho anantamaparimāṇaṃ. Caturāsītiyojanasahassaṃ gambhīro hi mahāsamuddo, evameva ekabyāmayottato paṭṭhāya navabyāmayottena ñātaudakaṃ viya lokiyamahājanena diṭṭhabuddhaguṇā veditabbā. Dasabyāmayottena dasabyāmaṭṭhāne ñātaudakaṃ viya sotāpannena diṭṭhabuddhaguṇā. Vīsatibyāmayottena vīsatibyāmaṭṭhāne ñātaudakaṃ viya sakadāgāminā diṭṭhabuddhaguṇā. Tiṃsabyāmayottena tiṃsabyāmaṭṭhāne ñātaudakaṃ viya anāgāminā diṭṭhabuddhaguṇā. Cattālīsabyāmayottena cattālīsabyāmaṭṭhāne ñātaudakaṃ viya arahatā diṭṭhabuddhaguṇā. Paññāsabyāmayottena paññāsabyāmaṭṭhāne ñātaudakaṃ viya asītimahātherehi diṭṭhabuddhaguṇā. Satabyāmayottena satabyāmaṭṭhāne ñātaudakaṃ viya catūhi mahātherehi diṭṭhabuddhaguṇā. Sahassabyāmayottena sahassabyāmaṭṭhāne ñātaudakaṃ viya mahāmoggallānattherena diṭṭhabuddhaguṇā. Caturāsītibyāmasahassayottena caturāsītibyāmasahassaṭṭhāne ñātaudakaṃ viya dhammasenāpatinā sāriputtattherena diṭṭhabuddhaguṇā. Tattha yathā so puriso mahāsamudde udakaṃ nāma na ettakaṃyeva, anantamaparimāṇanti gaṇhāti, evameva āyasmā sāriputto dhammanvayena anvayabuddhiyā anumānena nayaggāhena sāvakapāramīñāṇe ṭhatvā dasabalassa guṇe anussaranto ‘‘buddhaguṇā anantā aparimāṇā’’ti saddahi.

Therena hi diṭṭhabuddhaguṇehi dhammanvayena gahetabbabuddhaguṇāyeva bahutarā. Yathā kathaṃ viya? Yathā ito nava ito navāti aṭṭhārasa yojanāni avattharitvā gacchantiyā candabhāgāya mahānadiyā puriso sūcipāsena udakaṃ gaṇheyya, sūcipāsena gahitaudakato aggahitameva bahu hoti. Yathā vā pana puriso mahāpathavito aṅguliyā paṃsuṃ gaṇheyya, aṅguliyā gahitapaṃsuto avasesapaṃsuyeva bahu hoti. Yathā vā pana puriso mahāsamuddābhimukhiṃ aṅguliṃ kareyya, aṅguliabhimukhaudakato avasesaṃ udakaṃyeva bahu hoti. Yathā ca puriso ākāsābhimukhiṃ aṅguliṃ kareyya, aṅguliabhimukhaākāsato sesaākāsappadesova bahu hoti. Evaṃ therena diṭṭhabuddhaguṇehi adiṭṭhā guṇāva bahūti veditabbā. Vuttampi cetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti.

Evaṃ therassa attano ca satthu ca guṇe anussarato yamakamahānadīmahogho viya abbhantare pītisomanassaṃ avattharamānaṃ vāto viya bhastaṃ, ubbhijjitvā uggataudakaṃ viya mahārahadaṃ sakalasarīraṃ pūreti. Tato therassa ‘‘supatthitā vata me patthanā, suladdhā me pabbajjā, yvāhaṃ evaṃvidhassa satthu santike pabbajito’’ti āvajjantassa balavataraṃ pītisomanassaṃ uppajji.

Atha thero ‘‘kassāhaṃ imaṃ pītisomanassaṃ āroceyya’’nti cintento añño koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā mama imaṃ pasādaṃ anucchavikaṃ katvā paṭiggahetuṃ na sakkhissati, ahaṃ imaṃ somanassaṃ satthunoyeva pavedeyyāmi, satthāva me paṭiggaṇhituṃ sakkhissati, so hi tiṭṭhatu mama pītisomanassaṃ, mādisassa samaṇasatassa vā samaṇasahassassa vā samaṇasatasahassassa vā somanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti. Seyyathāpi nāma aṭṭhārasa yojanāni avattharamānaṃ gacchantiṃ candabhāgamahānadiṃ kusumbhā vā kandarā vā sampaṭicchituṃ na sakkonti, mahāsamuddova taṃ sampaṭicchati. Mahāsamuddo hi tiṭṭhatu candabhāgā, evarūpānaṃ nadīnaṃ satampi sahassampi satasahassampi sampaṭicchati, na cassa tena ūnattaṃ vā pūrattaṃ vā paññāyati, evameva satthā mādisassa samaṇasatassa samaṇasahassassa samaṇasatasahassassa vā pītisomanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti. Sesā samaṇabrāhmaṇādayo candabhāgaṃ kusumbhakandarā viya mama somanassaṃ sampaṭicchituṃ na sakkonti. Handāhaṃ mama pītisomanassaṃ satthunova ārocemīti pallaṅkaṃ vinibbhujitvā cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye pupphānaṃ vaṇṭato chijjitvā paggharaṇakāle satthāraṃ upasaṅkamitvā attano somanassaṃ pavedento evaṃpasanno ahaṃ, bhantetiādimāha. Tattha evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Bhiyyobhiññataroti bhiyyataro abhiññāto, bhiyyatarābhiñño vā, uttaritarañāṇoti attho. Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā, arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti. Dve hi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti. Paccekabuddhā paccekabodhiñāṇaṃ. Buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. Sabbañhi nesaṃ arahattamaggeneva ijjhati. Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Tena uttaritaro bhagavatā natthi. Tenāha ‘‘bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya’’nti.

142. Uḷārāti seṭṭhā. Ayañhi uḷārasaddo ‘‘uḷārāni khādanīyāni khādantī’’tiādīsu (ma. ni. 1.366) madhure āgacchati. ‘‘Uḷārāya khalu bhavaṃ, vacchāyano, samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī’’tiādīsu (ma. ni. 3.280) seṭṭhe. ‘‘Appamāṇo uḷāro obhāso’’tiādīsu (dī. ni. 2.32) vipule. Svāyamidha seṭṭhe āgato. Tena vuttaṃ – ‘‘uḷārāti seṭṭhā’’ti. Āsabhīti usabhassa vācāsadisī acalā asampavedhī. Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho.

Sīhanādoti seṭṭhanādo, neva dandhāyantena na gaggarāyantena sīhena viya uttamanādo naditoti attho. Kiṃ te sāriputtāti imaṃ desanaṃ kasmā ārabhīti? Anuyogadāpanatthaṃ. Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ nakkhamati, lepe patitamakkaṭo viya hoti. Yathā dhamamānaṃ aparisuddhalohaṃ jhāyitvā jhāmaaṅgāro hoti, evaṃ jhāmaṅgāro viya hoti. Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati, dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. Tena naṃ bhagavā ‘‘anuyogakkhamo aya’’nti ñatvā sīhanāde anuyogadāpanatthaṃ imampi desanaṃ ārabhi.

Tattha sabbe teti sabbe te tayā. Evaṃsīlātiādīsu lokiyalokuttaravasena sīlādīni pucchati. Tesaṃ vitthārakathā mahāpadāne kathitāva.

Kiṃ pana te, sāriputta, ye te bhavissantīti atītā ca tāva niruddhā, apaṇṇattikabhāvaṃ gatā dīpasikhā viya nibbutā, evaṃ niruddhe apaṇṇattikabhāvaṃ gate tvaṃ kathaṃ jānissasi, anāgatabuddhānaṃ pana guṇā kinti tayā attano cittena paricchinditvā viditāti pucchanto evamāha. Kiṃ pana te, sāriputta, ahaṃ etarahīti anāgatāpi buddhā ajātā anibbattā anuppannā, tepi kathaṃ tvaṃ jānissasi? Tesañhi jānanaṃ apade ākāse padadassanaṃ viya hoti. Idāni mayā saddhiṃ ekavihāre vasasi, ekato bhikkhāya carasi, dhammadesanākāle dakkhiṇapasse nisīdasi, kiṃ pana mayhaṃ guṇā attano cetasā paricchinditvā viditā tayāti anuyuñjanto evamāha.

Thero pana pucchite pucchite ‘‘no hetaṃ, bhante’’ti paṭikkhipati. Therassa ca viditampi atthi aviditampi atthi, kiṃ so attano viditaṭṭhāne paṭikkhepaṃ karoti, aviditaṭṭhāneti? Viditaṭṭhāne na karoti, aviditaṭṭhāneyeva karotīti. Thero kira anuyoge āraddheyeva aññāsi. Na ayaṃ anuyogo sāvakapāramīñāṇe, sabbaññutaññāṇe ayaṃ anuyogoti attano sāvakapāramīñāṇe paṭikkhepaṃ akatvā aviditaṭṭhāne sabbaññutaññāṇe paṭikkhepaṃ karoti. Tena idampi dīpeti ‘‘bhagavā mayhaṃ atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamādhipaññāvimuttikāraṇajānanasamatthaṃ sabbaññutaññāṇaṃ natthī’’ti.

Etthāti etesu atītādibhedesu buddhesu. Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati.

143. Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito. Sāvakapāramīñāṇe ṭhatvāva imināva ākārena jānāmi bhagavāti vadati. Therassa hi nayaggāho appamāṇo apariyanto. Yathā sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa. Tena so ‘‘iminā evaṃvidho, iminā anuttaro satthā’’ti jānāti. Therassa hi nayaggāho sabbaññutaññāṇagatiko eva. Idāni taṃ nayaggāhaṃ pākaṭaṃ kātuṃ upamāya dassento seyyathāpi, bhantetiādimāha. Tattha yasmā majjhimapadese nagarassa uddhāpapākārādīni thirāni vā hontu, dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti, tasmā taṃ aggahetvā paccantimanagaranti āha. Daḷhuddhāpanti thirapākārapādaṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhasaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvāre hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ. Ekadvāre ekova vaṭṭati. Therassa ca paññāya sadiso añño natthi. Tasmā attano paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ ekadvāra’’nti āha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ.

Cetaso upakkileseti pañca nīvaraṇāni cittaṃ upakkilesenti kiliṭṭhaṃ karonti upatāpenti vibādhenti, tasmā ‘‘cetaso upakkilesā’’ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, uppannāya paññāya vaḍḍhituṃ na denti, tasmā ‘‘paññāya dubbalīkaraṇā’’ti vuccanti. Suppatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā. Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā. Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutaññāṇaṃ vā paṭivijjhiṃsūti dasseti.

Apicettha satipaṭṭhānāti vipassanā. Sambojjhaṅgā maggo. Anuttarāsammāsambodhi arahattaṃ. Satipaṭṭhānāti vā maggāti vā bojjhaṅgamissakā. Sammāsambodhi arahattameva. Dīghabhāṇakamahāsīvatthero panāha ‘‘satipaṭṭhāne vipassanāti gahetvā bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyya, na panevaṃ gahita’’nti. Iti thero sabbaññubuddhānaṃ nīvaraṇappahāne satipaṭṭhānabhāvanāya sambodhiyañca majjhe bhinnasuvaṇṇarajatānaṃ viya nānattābhāvaṃ dasseti.

Idha ṭhatvā upamā saṃsandetabbā – āyasmā hi sāriputto paccantanagaraṃ dassesi, pākāraṃ dassesi, pariyāyapathaṃ dassesi, dvāraṃ dassesi, paṇḍitadovārikaṃ dassesi, nagaraṃ pavesanakanikkhamanake oḷārike pāṇe dassesi, paṇḍitadovārikassa tesaṃ pāṇānaṃ pākaṭabhāvañca dassesi. Tattha kiṃ kena sadisanti ce. Nagaraṃ viya hi nibbānaṃ, pākāro viya sīlaṃ, pariyāyapatho viya hirī, dvāraṃ viya ariyamaggo, paṇḍitadovāriko viya dhammasenāpati, nagarappavisanakanikkhamanakaoḷārikapāṇā viya atītānāgatapaccuppannā buddhā, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvo viya āyasmato sāriputtassa atītānāgatapaccuppannabuddhānaṃ sīlasamathādīhi pākaṭabhāvo. Ettāvatā therena bhagavā evamahaṃ sāvakapāramīñāṇe ṭhatvā dhammanvayena nayaggāhena jānāmīti attano sīhanādassa anuyogo dinno hoti.

144. Idhāhaṃ, bhante, yena bhagavāti imaṃ desanaṃ kasmā ārabhi? Sāvakapāramīñāṇassa nipphattidassanatthaṃ. Ayañhettha adhippāyo, bhagavā ahaṃ sāvakapāramīñāṇaṃ paṭilabhanto pañcanavutipāsaṇḍe na aññaṃ ekampi samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā sāvakapāramīñāṇampi paṭilabhiṃ, tumheyeva upasaṅkamitvā tumhe payirupāsanto paṭilabhinti. Tattha idhāti nipātamattaṃ. Upasaṅkamiṃ dhammasavanāyāti tumhe upasaṅkamanto panāhaṃ na cīvarādihetu upasaṅkamanto, dhammasavanatthāya upasaṅkamanto. Evaṃ upasaṅkamitvā sāvakapāramīñāṇaṃ paṭilabhiṃ. Kadā pana thero dhammasavanatthāya upasaṅkamantoti. Sūkarakhataleṇe bhāgineyyadīghanakhaparibbājakassa vedanāpariggahasuttantakathanadivase (ma. ni. 2.205) upasaṅkamanto, tadāyeva sāvakapāramīñāṇaṃ paṭilabhīti. Taṃdivasañhi thero tālavaṇṭaṃ gahetvā bhagavantaṃ bījamāno ṭhito taṃ desanaṃ sutvā tattheva sāvakapāramīñāṇaṃ hatthagataṃ akāsi. Uttaruttaraṃ paṇītapaṇītanti uttaruttarañceva paṇītapaṇītañca katvā desesi. Kaṇhasukkasappaṭibhāganti kaṇhañceva sukkañca. Tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā. Kaṇhaṃ paṭibāhitvā sukkaṃ, sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ desesi, kaṇhaṃ desentopi ca saussāhaṃ savipākaṃ desesi, sukkaṃ desentopi saussāhaṃ savipākaṃ desesi.

Tasmiṃ dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamanti tasmiṃ desite dhamme ekaccaṃ dhammaṃ nāma sāvakapāramīñāṇaṃ sañjānitvā dhammesu niṭṭhamagamaṃ. Katamesu dhammesūti? Catusaccadhammesu. Etthāyaṃ therasallāpo, kāḷavallavāsī sumatthero tāva vadati ‘‘catusaccadhammesu idāni niṭṭhagamanakāraṇaṃ natthi. Assajimahāsāvakassa hi diṭṭhadivaseyeva so paṭhamamaggena catusaccadhammesu niṭṭhaṃ gato, aparabhāge sūkarakhataleṇadvāre upari tīhi maggehi catusaccadhammesu niṭṭhaṃ gato, imasmiṃ pana ṭhāne ‘dhammesū’ti buddhaguṇesu niṭṭhaṃ gato’’ti. Lokantaravāsī cūḷasīvatthero pana ‘‘sabbaṃ tatheva vatvā imasmiṃ pana ṭhāne ‘dhammesū’ti arahatte niṭṭhaṃ gato’’ti āha. Dīghabhāṇakatipiṭakamahāsīvatthero pana ‘‘tatheva purimavādaṃ vatvā imasmiṃ pana ṭhāne ‘dhammesū’ti sāvakapāramīñāṇe niṭṭhaṃ gato’’ti vatvā ‘‘buddhaguṇā pana nayato āgatā’’ti āha.

Satthari pasīdinti evaṃ sāvakapāramīñāṇadhammesu niṭṭhaṃ gantvā bhiyyosomattāya ‘‘sammāsambuddho vata so bhagavā’’ti satthari pasīdiṃ. Svākkhāto bhagavatā dhammoti suṭṭhu akkhāto sukathito niyyāniko maggo phalatthāya niyyāti rāgadosamohanimmadanasamattho.

Suppaṭipanno saṅghoti buddhassa bhagavato sāvakasaṅghopi vaṅkādidosavirahitaṃ sammāpaṭipadaṃ paṭipannattā suppaṭipannoti pasannomhi bhagavatīti dasseti.

Kusaladhammadesanāvaṇṇanā

145. Idāni divāṭṭhāne nisīditvā samāpajjite soḷasa aparāpariyadhamme dassetuṃ aparaṃ pana bhante etadānuttariyanti desanaṃ ārabhi. Tattha anuttariyanti anuttarabhāvo. Yathā bhagavā dhammaṃ desetīti yathā yenākārena yāya desanāya bhagavā dhammaṃ deseti, sā tumhākaṃ desanā anuttarāti vadati. Kusalesu dhammesūti tāya desanāya desitesu kusalesu dhammesupi bhagavāva anuttaroti dīpeti. Yā vā sā desanā, tassā bhūmiṃ dassentopi ‘‘kusalesu dhammesū’’ti āha. Tatrime kusalā dhammāti tatra kusalesu dhammesūti vuttapade ime kusalā dhammā nāmāti veditabbā. Tattha ārogyaṭṭhena, anavajjaṭṭhena, kosallasambhūtaṭṭhena, niddarathaṭṭhena, sukhavipākaṭṭhenāti pañcadhā kusalaṃ veditabbaṃ. Tesu jātakapariyāyaṃ patvā ārogyaṭṭhena kusalaṃ vaṭṭati. Suttantapariyāyaṃ patvā anavajjaṭṭhena. Abhidhammapariyāyaṃ patvā kosallasambhūtaniddarathasukhavipākaṭṭhena. Imasmiṃ pana ṭhāne bāhitikasuttantapariyāyena (ma. ni. 2.358) anavajjaṭṭhena kusalaṃ daṭṭhabbaṃ.

Cattāro satipaṭṭhānāti cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanānupassanāsatipaṭṭhānaṃ, soḷasavidhena cittānupassanāsatipaṭṭhānaṃ, pañcavidhena dhammānupassanāsatipaṭṭhānanti evaṃ nānānayehi vibhajitvā samathavipassanāmaggavasena lokiyalokuttaramissakā cattāro satipaṭṭhānā desitā. Phalasatipaṭṭhānaṃ pana idha anadhippetaṃ. Cattāro sammappadhānāti paggahaṭṭhena ekalakkhaṇā, kiccavasena nānākiccā. ‘‘Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādinā nayena samathavipassanāmaggavasena lokiyalokuttaramissakāva cattāro sammappadhānā desitā. Cattāro iddhipādāti ijjhanaṭṭhena ekasaṅgahā, chandādivasena nānāsabhāvā. ‘‘Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī’’tiādinā nayena samathavipassanāmaggavasena lokiyalokuttaramissakāva cattāro iddhipādā desitā.

Pañcindriyānīti ādhipateyyaṭṭhena ekalakkhaṇāni, adhimokkhādisabhāvavasena nānāsabhāvāni. Samathavipassanāmaggavaseneva ca lokiyalokuttaramissakāni saddhādīni pañcindriyāni desitāni. Pañca balānīti upatthambhanaṭṭhena akampiyaṭṭhena vā ekasaṅgahāni, salakkhaṇena nānāsabhāvāni. Samathavipassanāmaggavaseneva lokiyalokuttaramissakāni saddhādīni pañca balāni desitāni. Satta bojjhaṅgāti niyyānaṭṭhena ekasaṅgahā, upaṭṭhānādinā salakkhaṇena nānāsabhāvā. Samathavipassanā maggavaseneva lokiyalokuttaramissakā satta bojjhaṅgā desitā.

Ariyo aṭṭhaṅgiko maggoti hetuṭṭhena ekasaṅgaho, dassanādinā salakkhaṇena nānāsabhāvo. Samathavipassanāmaggavaseneva lokiyalokuttaramissako ariyo aṭṭhaṅgiko maggo desitoti attho.

Idha, bhante, bhikkhu āsavānaṃ khayāti idaṃ kimatthaṃ āraddhaṃ? Sāsanassa pariyosānadassanatthaṃ. Sāsanassa hi na kevalaṃ maggeneva pariyosānaṃ hoti, arahattaphalena pana hoti. Tasmā taṃ dassetuṃ idamāraddhanti veditabbaṃ. Etadānuttariyaṃ, bhante, kusalesu dhammesūti bhante yā ayaṃ kusalesu dhammesu evaṃdesanā, etadānuttariyaṃ. Taṃ bhagavāti taṃ desanaṃ bhagavā asesaṃ sakalaṃ abhijānāti. Taṃ bhagavatoti taṃ desanaṃ bhagavato asesaṃ abhijānato. Uttari abhiññeyyaṃ natthīti taduttari abhijānitabbaṃ natthi, ayaṃ nāma ito añño dhammo vā puggalo vā yaṃ bhagavā na jānātīti idaṃ natthi. Yadabhijānaṃ añño samaṇo vāti yaṃ tumhehi anabhiññātaṃ, taṃ añño samaṇo vā brāhmaṇo vā abhijānanto bhagavatā bhiyyobhiññataro assa, adhikatarapañño bhaveyya. Yadidaṃ kusalesu dhammesūti ettha yadidanti nipātamattaṃ, kusalesu dhammesu bhagavatā uttaritaro natthīti ayametthattho. Iti bhagavāva kusalesu dhammesu anuttaroti dassento ‘‘imināpi kāraṇena evaṃpasanno ahaṃ, bhante, bhagavatī’’ti dīpeti. Ito paresu aparaṃ panātiādīsu visesamattameva vaṇṇayissāma. Purimavārasadisaṃ pana vuttanayeneva veditabbaṃ.

Āyatanapaṇṇattidesanāvaṇṇanā

146. Āyatanapaṇṇattīsūti āyatanapaññāpanāsu. Idāni tā āyatanapaññattiyo dassento chayimāni, bhantetiādimāha. Āyatanakathā panesā visuddhimagge vitthārena kathitā, tena na taṃ vitthārayissāma, tasmā tattha vuttanayeneva sā vitthārato veditabbā.

Etadānuttariyaṃ, bhante, āyatanapaṇṇattīsūti yāyaṃ āyatanapaṇṇattīsu ajjhattikabāhiravavatthānādivasena evaṃ desanā, etadānuttariyaṃ. Sesaṃ vuttanayameva.

Gabbhāvakkantidesanāvaṇṇanā

147. Gabbhāvakkantīsūti gabbhokkamanesu. Tā gabbhāvakkantiyo dassento catasso imā, bhantetiādimāha. Tattha asampajānoti ajānanto sammūḷho hutvā. Mātukucchiṃ okkamatīti paṭisandhivasena pavisati. Ṭhātīti vasati. Nikkhamatīti nikkhamantopi asampajāno sammūḷhova nikkhamati. Ayaṃ paṭhamāti ayaṃ pakatilokiyamanussānaṃ paṭhamā gabbhāvakkanti.

Sampajāno mātukucchiṃ okkamatīti okkamanto sampajāno asammūḷho hutvā okkamati.

Ayaṃ dutiyāti ayaṃ asītimahātherānaṃ sāvakānaṃ dutiyā gabbhāvakkanti. Te hi pavisantāva jānanti, vasantā ca nikkhamantā ca na jānanti.

Ayaṃ tatiyāti ayaṃ dvinnañca aggasāvakānaṃ paccekabodhisattānañca tatiyā gabbhāvakkanti. Te kira kammajehi vātehi adhosirā uddhaṃpādā anekasataporise papāte viya yonimukhe khittā tāḷacchiggaḷena hatthī viya sambādhena yonimukhena nikkhamamānā anantaṃ dukkhaṃ pāpuṇanti. Tena nesaṃ ‘‘mayaṃ nikkhamamhā’’ti sampajānatā na hoti. Evaṃ pūritapāramīnampi ca sattānaṃ evarūpe ṭhāne mahantaṃ dukkhaṃ uppajjatīti alameva gabbhāvāse nibbindituṃ alaṃ virajjituṃ.

Ayaṃ catutthāti ayaṃ sabbaññubodhisattānaṃ vasena catutthā gabbhāvakkanti. Sabbaññubodhisattā hi mātukucchismiṃ paṭisandhiṃ gaṇhantāpi jānanti, tattha vasantāpi jānanti, nikkhamantāpi jānanti, nikkhamanakālepi ca te kammajavātā uddhaṃpāde adhosire katvā khipituṃ na sakkonti, dve hatthe pasāretvā akkhīni ummīletvā ṭhitakāva nikkhamanti. Bhavaggaṃ upādāya avīciantare añño tīsu kālesu sampajāno nāma natthi ṭhapetvā sabbaññubodhisatte. Teneva nesaṃ mātukucchiṃ okkamanakāle ca nikkhamanakāle ca dasasahassilokadhātu kampatīti. Sesamettha vuttanayeneva veditabbaṃ.

Ādesanavidhādesanāvaṇṇanā

148. Ādesanavidhāsūti ādesanakoṭṭhāsesu. Idāni tā ādesanavidhā dassento catasso imātiādimāha. Nimittena ādisatīti āgatanimittena gatanimittena ṭhitanimittena vā idaṃ nāma bhavissatīti katheti.

Tatridaṃ vatthu – eko rājā tisso muttā gahetvā purohitaṃ pucchi ‘‘kiṃ me, ācariya, hatthe’’ti? So ito cito ca olokesi. Tena ca samayena ekā sarabū ‘‘makkhikaṃ gahessāmī’’ti pakkhandi, gahaṇakāle makkhikā palātā, so makkhikāya muttattā ‘‘muttā mahārājā’’ti āha. Muttā tāva hotu, kati muttāti? So puna nimittaṃ olokesi. Atha avidūre kukkuṭo tikkhattuṃ saddaṃ nicchāresi. Brāhmaṇo ‘‘tisso mahārājā’’ti āha. Evaṃ ekacco āgatanimittena katheti. Etenupāyena gataṭhitani mittehipi kathanaṃ veditabbaṃ.

Amanussānanti yakkhapisācādīnaṃ. Devatānanti cātumahārājikādīnaṃ. Saddaṃ sutvāti aññassa cittaṃ ñatvā kathentānaṃ saddaṃ sutvā. Vitakkavipphārasaddanti vitakkavipphāravasena uppannaṃ vippalapantānaṃ suttapamattādīnaṃ saddaṃ. Sutvāti taṃ saddaṃ sutvā. Yaṃ vitakkayato tassa so saddo uppanno, tassa vasena ‘‘evampi te mano’’ti ādisati. Manosaṅkhārā paṇihitāti cittasaṅkhārā suṭṭhapitā. Vitakkessatīti vitakkayissati pavattessatīti pajānāti. Jānanto ca āgamanena jānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ oloketvā jānāti. Āgamanena jānāti nāma kasiṇaparikammakāleyeva yenākārena esa kasiṇabhāvanaṃ āraddho paṭhamajjhānaṃ vā…pe… catutthajjhānaṃ vā aṭṭhasamāpattiyo vā nibbattessatīti jānāti. Pubbabhāgena jānāti nāma samathavipassanāya āraddhāyeva jānāti, yenākārena esa vipassanaṃ āraddho sotāpattimaggaṃ vā nibbattessati, sakadāgāmimaggaṃ vā nibbattessati, anāgāmimaggaṃ vā nibbattessati, arahattamaggaṃ vā nibbattessatīti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā jānāti nāma yenākārena imassa manosaṅkhārā suṭṭhapitā, imassa nāma cittassa anantarā imaṃ nāma vitakkaṃ vitakkessati. Ito vuṭṭhitassa etassa hānabhāgiyo vā samādhi bhavissati, ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā abhiññāyo vā nibbattessatīti jānāti.

Tattha puthujjano cetopariyañāṇalābhī puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ. Ariyesupi heṭṭhimo heṭṭhimo uparimassa uparimassa cittaṃ na jānāti, uparimo pana heṭṭhimassa jānāti. Etesu ca sotāpanno sotāpattiphalasamāpattiṃ samāpajjati. Sakadāgāmī, anāgāmī, arahā, arahattaphalasamāpattiṃ samāpajjati. Uparimo heṭṭhimaṃ na samāpajjati. Tesañhi heṭṭhimā heṭṭhimā samāpatti tatrupapattiyeva hoti. Tatheva taṃ hotīti idaṃ ekaṃsena tatheva hoti. Cetopariyañāṇavasena ñātañhi aññathābhāvī nāma natthi. Sesaṃ purimanayeneva yojetabbaṃ.

Dassanasamāpattidesanāvaṇṇanā

149. Ātappamanvāyātiādi brahmajāle vitthāritameva. Ayaṃ panettha saṅkhepo, ātappanti vīriyaṃ. Tadeva padahitabbato padhānaṃ. Anuyuñjitabbato anuyogo. Appamādanti satiavippavāsaṃ. Sammāmanasikāranti anicce aniccantiādivasena pavattaṃ upāyamanasikāraṃ. Cetosamādhinti paṭhamajjhānasamādhiṃ. Ayaṃ paṭhamā dassanasamāpattīti ayaṃ dvattiṃ sākāraṃ paṭikūlato manasikatvā paṭikūladassanavasena uppāditā paṭhamajjhānasamāpatti paṭhamā dassanasamāpatti nāma, sace pana taṃ jhānaṃ pādakaṃ katvā sotāpanno hoti, ayaṃ nippariyāyeneva paṭhamā dassanasamāpatti.

Atikkamma cāti atikkamitvā ca. Chavimaṃsalohitanti chaviñca maṃsañca lohitañca. Aṭṭhiṃ paccavekkhatīti aṭṭhi aṭṭhīti paccavekkhati. Aṭṭhi aṭṭhīti paccavekkhitvā uppāditā aṭṭhiārammaṇā dibbacakkhupādakajjhānasamāpatti dutiyā dassanasamāpatti nāma. Sace pana taṃ jhānaṃ pādakaṃ katvā sakadāgāmimaggaṃ nibbatteti. Ayaṃ nippariyāyena dutiyā dassanasamāpatti. Kāḷavallavāsī sumatthero pana ‘‘yāva tatiyamaggā vaṭṭatī’’ti āha.

Viññāṇasotanti viññāṇameva. Ubhayato abbocchinnanti dvīhipi bhāgehi acchinnaṃ. Idha loke patiṭṭhitañcāti chandarāgavasena imasmiñca loke patiṭṭhitaṃ. Dutiyapadepi eseva nayo. Kammaṃ vā kammato upagacchantaṃ idha loke patiṭṭhitaṃ nāma. Kammabhavaṃ ākaḍḍhantaṃ paraloke patiṭṭhitaṃ nāma. Iminā kiṃ kathitaṃ? Sekkhaputhujjanānaṃ cetopariyañāṇaṃ kathitaṃ. Sekkhaputhujjanānañhi cetopariyañāṇaṃ tatiyā dassanasamāpatti nāma.

Idha loke appatiṭṭhitañcāti nicchandarāgattā idhaloke ca appatiṭṭhitaṃ. Dutiyapadepi eseva nayo. Kammaṃ vā kammato na upagacchantaṃ idha loke appatiṭṭhitaṃ nāma. Kammabhavaṃ anākaḍḍhantaṃ paraloke appatiṭṭhitaṃ nāma. Iminā kiṃ kathitaṃ? Khīṇāsavassa cetopariyañāṇaṃ kathitaṃ. Khīṇāsavassa hi cetopariyañāṇaṃ catutthā dassanasamāpatti nāma.

Apica dvattiṃsākāre āraddhavipassanāpi paṭhamā dassanasamāpatti. Aṭṭhiārammaṇe āraddhavipassanā dutiyā dassanasamāpatti. Sekkhaputhujjanānaṃ cetopariyañāṇaṃ khīṇāsavassa cetopariyañāṇanti idaṃ padadvayaṃ niccalameva. Aparo nayo paṭhamajjhānaṃ paṭhamā dassanasamāpatti. Dutiyajjhānaṃ dutiyā. Tatiyajjhānaṃ tatiyā. Catutthajjhānaṃ catutthā dassanasamāpatti. Tathā paṭhamamaggo paṭhamā dassanasamāpatti. Dutiyamaggo dutiyā. Tatiyamaggo tatiyā. Catutthamaggo catutthā dassanasamāpattīti. Sesamettha purimanayeneva yojetabbaṃ.

Puggalapaṇṇattidesanāvaṇṇanā

150. Puggalapaṇṇattīsūti lokavohāravasena ‘‘satto puggalo naro poso’’ti evaṃ paññāpetabbāsu lokapaññattīsu. Buddhānañhi dve kathā sammutikathā, paramatthakathāti poṭṭhapādasutte (dī. ni. aṭṭha. 1.439-443) vitthāritā.

Tattha puggalapaṇṇattīsūti ayaṃ sammutikathā. Idāni ye puggale paññapento puggalapaṇṇattīsu bhagavā anuttaro hoti, te dassento sattime bhante puggalā. Ubhatobhāgavimuttotiādimāha. Tattha ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattappattānaṃ, catunnaṃ, nirodhā vuṭṭhāya arahattappattaanāgāmino ca vasena pañcavidho hoti.

Pāḷi panettha ‘‘katamo ca puggalo ubhatobhāgavimutto? Idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī’’ti (dhātu. 24) evaṃ aṭṭhavimokkhalābhino vasena āgatā. Paññāya vimuttoti paññāvimutto. So sukkhavipassako ca, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidhova hoti.

Pāḷi panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha ‘‘na heva kho aṭṭha vimokkhe kāyena phusitvā viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo paññāvimutto’’ti (dhātu. 25).

Phuṭṭhantaṃ sacchi karotīti kāyasakkhi. So jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti, so sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hotīti veditabbo. Tenevāha ‘‘idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī’’ti (dhātu. 26).

Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ, dukkhā saṅkhārā sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ passitaṃ paññāyāti diṭṭhippatto. Vitthārato panesopi kāyasakkhi viya chabbidho hoti. Tenevāha – ‘‘idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo diṭṭhippatto’’ti (dhātu. 27).

Saddhāya vimuttoti saddhāvimutto. Sopi vuttanayeneva chabbidho hoti. Tenevāha – ‘‘idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya cassa disvā ekacce āsavā parikkhīṇā honti no ca kho yathā diṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto’’ti (dhātu. 28). Etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya, okappentassa viya, adhimuccantassa viya ca kilesakkhayo hoti. Diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakaṃ ñāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana atinisitena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavataraṃ vāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.

Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhipi eseva nayo, ubhopete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ ‘‘yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī’’ti.

Tathā ‘‘yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī’’ti. Ayamettha saṅkhepo, vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbā. Sesamidhāpi purimanayeneva yojetabbaṃ.

Padhānadesanāvaṇṇanā

151. Padhānesūti idha padahanavasena ‘‘satta bojjhaṅgā padhānā’’ti vuttā. Tesaṃ vitthārakathā mahāsatipaṭṭhāne vuttanayeneva veditabbā. Sesamidhāpi purimanayeneva yojetabbaṃ.

Paṭipadādesanāvaṇṇanā

152. Dukkhapaṭipadādīsu ayaṃ vitthāranayo – ‘‘tattha katamā dukkhapaṭipadā dandhābhiññā paññā? Dukkhena kasirena samādhiṃ uppādentassa dandhaṃ taṃ ṭhānaṃ abhijānantassa yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dukkhapaṭipadā dandhābhiññā paññā. Tattha katamā dukkhapaṭipadā khippābhiññā paññā? Dukkhena kasirena samādhiṃ uppādentassa khippaṃ taṃ ṭhānaṃ abhijānantassa yā paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati dukkhapaṭipadā khippābhiññā paññā. Tattha katamā sukhapaṭipadā dandhābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa dandhaṃ taṃ ṭhānaṃ abhijānantassa yā paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati sukhapaṭipadā dandhābhiññā paññā. Tattha katamā sukhapaṭipadā khippābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa khippaṃ taṃ ṭhānaṃ abhijānantassa yā paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati sukhapaṭipadā khippābhiññā paññā’’ti (vibha. 801). Ayamettha saṅkhepo, vitthāro pana visuddhimagge vutto. Sesamidhāpi purimanayeneva yojetabbaṃ.

Bhassasamācārādivaṇṇanā

153. Na ceva musāvādūpasañhitanti bhassasamācāre ṭhitopi kathāmaggaṃ anupacchinditvā kathentopi idhekacco bhikkhu na ceva musāvādūpasañhitaṃ bhāsati. Aṭṭha anariyavohāre vajjetvā aṭṭha ariyavohārayuttameva bhāsati. Na ca vebhūtiyanti bhassasamācāre ṭhitopi bhedakaravācaṃ na bhāsati. Na ca pesuṇiyanti tassāyevetaṃ vevacanaṃ. Vebhūtiyavācā hi piyabhāvassa suññakaraṇato ‘‘pesuṇiya’’nti vuccati. Nāmamevassā etanti mahāsīvatthero avoca. Na ca sārambhajanti sārambhajā ca yā vācā, tañca na bhāsati. ‘‘Tvaṃ dussīlo’’ti vutte, ‘‘tvaṃ dussīlo tavācariyo dussīlo’’ti vā, ‘‘tuyhaṃ āpattī’’ti vutte, ‘‘ahaṃ piṇḍāya caritvā pāṭaliputtaṃ gato’’tiādinā nayena bahiddhā vikkhepakathāpavattaṃ vā karaṇuttariyavācaṃ na bhāsati. Jayāpekkhoti jayapurekkhāro hutvā, yathā hatthako sakyaputto titthiyā nāma dhammenapi adhammenapi jetabbāti saccālikaṃ yaṃkiñci bhāsati, evaṃ jayāpekkho jayapurekkhāro hutvā na bhāsatīti attho. Mantā mantā ca vācaṃ bhāsatīti ettha mantāti vuccati paññā, mantāya paññāya. Puna mantāti upaparikkhitvā. Idaṃ vuttaṃ hoti, bhassasamācāre ṭhito divasabhāgampi kathento paññāya upaparikkhitvā yuttakathameva kathetīti. Nidhānavatinti hadayepi nidahitabbayuttaṃ. Kālenāti yuttapattakālena.

Evaṃ bhāsitā hi vācā amusā ceva hoti apisuṇā ca apharusā ca asaṭhā ca asamphappalāpā ca. Evarūpā ca ayaṃ vācā catusaccanissitātipi sikkhattayanissitātipi dasakathāvatthunissitātipi terasadhutaṅganissitātipi sattattiṃsabodhipakkhiyadhammanissitātipi magganissitātipi vuccati. Tenāha etadānuttariyaṃ, bhante, bhassasamācāreti taṃ purimanayeneva yojetabbaṃ.

Sacco cassa saddho cāti sīlācāre ṭhito bhikkhu sacco ca bhaveyya saccakatho saddho ca saddhāsampanno. Nanu heṭṭhā saccaṃ kathitameva, idha kasmā puna vuttanti? Heṭṭhā vācāsaccaṃ kathitaṃ. Sīlācāre ṭhito pana bhikkhu antamaso hasanakathāyapi musāvādaṃ na karotīti dassetuṃ idha vuttaṃ. Idāni so dhammena samena jīvitaṃ kappetīti dassanatthaṃ na ca kuhakotiādi vuttaṃ. Tattha ‘‘kuhako’’tiādīni brahmajāle vitthāritāni.

Indriyesu guttadvāro, bhojane mattaññūti chasu indriyesu guttadvāro bhojanepi pamāṇaññū. Samakārīti samacārī, kāyena vācāya manasā ca kāyavaṅkādīni pahāya samaṃ caratīti attho. Jāgariyānuyogamanuyuttoti rattindivaṃ cha koṭṭhāse katvā ‘‘divasaṃ caṅkamena nisajjāyā’’ti vuttanayeneva jāgariyānuyogaṃ yuttappayutto viharati. Atanditoti nittandī kāyālasiyavirahito. Āraddhavīriyoti kāyikavīriyenāpi āraddhavīriyo hoti, gaṇasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārabbhavatthuvasena ekavihārī. Cetasikavīriyenāpi āraddhavīriyo hoti, kilesasaṅgaṇikaṃ pahāya vinodetvā aṭṭhasamāpattivasena ekavihārī. Api ca yathā tathā kilesuppattiṃ nivārento cetasikavīriyena āraddhavīriyo hoti. Jhāyīti ārammaṇalakkhaṇūpanijjhānavasena jhāyī. Satimāti cirakatādianussaraṇasamatthāya satiyā samannāgato.

Kalyāṇapaṭibhānoti vākkaraṇasampanno ceva hoti paṭibhānasampanno ca. Yuttapaṭibhāno kho pana hoti no muttapaṭibhāno. Sīlasamācārasmiñhi ṭhitabhikkhu muttapaṭibhāno na hoti, yuttapaṭibhāno pana hoti vaṅgīsatthero viya. Gatimāti gamanasamatthāya paññāya samannāgato. Dhitimāti dhāraṇasamatthāya paññāya samannāgato. Matimāti ettha pana matīti paññāya nāmameva, tasmā paññavāti attho. Iti tīhipi imehi padehi paññāva kathitā. Tattha heṭṭhā samaṇadhammakaraṇavīriyaṃ kathitaṃ, idha buddhavacanagaṇhanavīriyaṃ. Tathā heṭṭhā vipassanāpaññā kathitā, idha buddhavacanagaṇhanapaññā. Na ca kāmesu giddhoti vatthukāmakilesakāmesu agiddho. Sato ca nipako cāti abhikkantapaṭikkantādīsu sattasu ṭhānesu satiyā ceva ñāṇena ca samannāgato caratīti attho. Nepakkanti paññā, tāya samannāgatattā nipakoti vutto. Sesamidhāpi purimanayeneva yojetabbaṃ.

Anusāsanavidhādivaṇṇanā

154. Paccattaṃ yoniso manasikārāti attano upāyamanasikārena. Yathānusiṭṭhaṃ tathā paṭipajjamānoti yathā mayā anusiṭṭhaṃ anusāsanī dinnā, tathā paṭipajjamāno. Tiṇṇaṃ saṃyojanānaṃ parikkhayātiādi vuttatthameva. Sesamidhāpi purimanayeneva yojetabbaṃ.

155. Parapuggalavimuttiñāṇeti sotāpannādīnaṃ parapuggalānaṃ tena tena maggena kilesavimuttiñāṇe. Sesamidhāpi purimanayeneva yojetabbaṃ.

156. Amutrāsiṃ evaṃnāmoti eko pubbenivāsaṃ anussaranto nāmagottaṃ pariyādiyamāno gacchati. Eko suddhakhandheyeva anussarati, eko hi sakkoti, eko na sakkoti. Tattha yo sakkoti, tassa vasena aggahetvā asakkontassa vasena gahitaṃ. Asakkonto pana kiṃ karoti? Suddhakhandheyeva anussaranto gantvā anekajātisatasahassamatthake ṭhatvā nāmagottaṃ pariyādiyamāno otarati. Taṃ dassento evaṃnāmotiādimāha. So evamāhāti so diṭṭhigatiko evamāha. Tattha kiñcāpi sassatoti vatvā ‘‘te ca sattā saṃsarantī’’ti vadantassa vacanaṃ pubbāparaviruddhaṃ hoti. Diṭṭhigatikattā panesa etaṃ na sallakkhesi. Diṭṭhigatikassa hi ṭhānaṃ vā niyamo vā natthi. Imaṃ gahetvā imaṃ vissajjeti, imaṃ vissajjetvā imaṃ gaṇhātīti brahmajāle vitthāritamevetaṃ. Ayaṃ tatiyo sassatavādoti thero lābhisseva vasena tayo sassatavāde āha. Bhagavatā pana takkīvādampi gahetvā brahmajāle cattāro vuttā. Etesaṃ pana tiṇṇaṃ vādānaṃ vitthārakathā brahmajāle (dī. ni. aṭṭha. 1.30) vuttanayeneva veditabbā. Sesamidhāpi purimanayeneva vitthāretabbaṃ.

157. Gaṇanāya vāti piṇḍagaṇanāya. Saṅkhānenāti acchiddakavasena manogaṇanāya. Ubhayathāpi piṇḍagaṇanameva dasseti. Idaṃ vuttaṃ hoti, vassānaṃ satavasena sahassavasena satasahassavasena koṭivasena piṇḍaṃ katvāpi ettakāni vassasatānīti vā ettakā vassakoṭiyoti vā evaṃ saṅkhātuṃ na sakkā. Tumhe pana attano dasannaṃ pāramīnaṃ pūritattā sabbaññutaññāṇassa suppaṭividdhattā yasmā vo anāvaraṇañāṇaṃ sūraṃ vahati. Tasmā desanāñāṇakusalataṃ purakkhatvā vassagaṇanāyapi pariyantikaṃ katvā kappagaṇanāyapi paricchinditvā ettakanti dassethāti dīpeti. Pāḷiyattho panettha vuttanayoyeva. Sesamidhāpi purimanayeneva yojetabbaṃ.

158. Etadānuttariyaṃ, bhante, sattānaṃ cutūpapātañāṇeti bhante yāpi ayaṃ sattānaṃ cutipaṭisandhivasena ñāṇadesanā, sāpi tumhākaṃyeva anuttarā. Atītabuddhāpi evameva desesuṃ. Anāgatāpi evameva desessanti. Tumhe tesaṃ atītānāgatabuddhānaṃ ñāṇena saṃsanditvāva desayittha. ‘‘Imināpi kāraṇena evaṃpasanno ahaṃ bhante bhagavatī’’ti dīpeti. Pāḷiyattho panettha vitthāritoyeva.

159. Sāsavā saupadhikāti sadosā saupārambhā. No ariyāti vuccatīti ariyiddhīti na vuccati. Anāsavā anupadhikāti niddosā anupārambhā. Ariyāti vuccatīti ariyiddhīti vuccati. Appaṭikūlasaññī tattha viharatīti kathaṃ appaṭikūlasaññī tattha viharatīti? Paṭikūle satte mettaṃ pharati, saṅkhāre dhātusaññaṃ upasaṃharati. Yathāha ‘‘kathaṃ paṭikūle appaṭikūlasaññī viharati (paṭi. ma. 3.97)? Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharatī’’ti. Paṭikūlasaññī tattha viharatīti appaṭikūle satte asubhasaññaṃ pharati, saṅkhāre aniccasaññaṃ upasaṃharati. Yathāha ‘‘kathaṃ appaṭikūle paṭikūlasaññī viharati? Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī’’ti. Evaṃ sesapadesupi attho veditabbo.

Upekkhako tattha viharatīti iṭṭhe arajjanto aniṭṭhe adussanto yathā aññe asamapekkhanena mohaṃ uppādenti, evaṃ anuppādento chasu ārammaṇesu chaḷaṅgupekkhāya upekkhako viharati. Etadānuttariyaṃ, bhante, iddhividhāsūti, bhante, yā ayaṃ dvīsu iddhīsu evaṃdesanā, etadānuttariyaṃ. Taṃ bhagavāti taṃ desanaṃ bhagavā asesaṃ sakalaṃ abhijānāti. Taṃ bhagavatoti taṃ desanaṃ bhagavato asesaṃ abhijānato. Uttari abhiññeyyaṃ natthīti uttari abhijānitabbaṃ natthi. Ayaṃ nāma ito añño dhammo vā puggalo vā yaṃ bhagavā na jānāti idaṃ natthi. Yadabhijānaṃ añño samaṇo vā brāhmaṇo vāti yaṃ tumhehi anabhiññātaṃ añño samaṇo vā brāhmaṇo vā abhijānanto bhagavatā bhiyyobhiññataro assa, adhikatarapañño bhaveyya. Yadidaṃ iddhividhāsūti ettha yadidanti nipātamattaṃ. Iddhividhāsu bhagavatā uttaritaro natthi. Atītabuddhāpi hi imā dve iddhiyo desesuṃ, anāgatāpi imāva desessanti. Tumhepi tesaṃ ñāṇena saṃsanditvā imāva desayittha. Iti bhagavā iddhividhāsu anuttaroti dassento ‘‘imināpi kāraṇena evaṃpasanno ahaṃ, bhante, bhagavatī’’ti dīpeti. Ettāvatā ye dhammasenāpati divāṭṭhāne nisīditvā soḷasa aparampariyadhamme sammasi, teva dassitā honti.

Aññathāsatthuguṇadassanādivaṇṇanā

160. Idāni aparenapi ākārena bhagavato guṇe dassento yaṃ taṃ bhantetiādimāha. Tattha saddhena kulaputtenāti saddhā kulaputtā nāma atītānāgatapaccuppannā bodhisattā. Tasmā yaṃ sabbaññubodhisattena pattabbanti vuttaṃ hoti. Kiṃ pana tena pattabbaṃ? Nava lokuttaradhammā. Āraddhavīriyenātiādīsu ‘‘vīriyaṃ thāmo’’tiādīni sabbāneva vīriyavevacanāni. Tattha āraddhavīriyenāti paggahitavīriyena. Thāmavatāti thāmasampannena thiravīriyena. Purisathāmenāti tena thāmavatā yaṃ purisathāmena pattabbanti vuttaṃ hoti. Anantarapadadvayepi eseva nayo. Purisadhorayhenāti yā asamadhurehi buddhehi vahitabbā dhurā, taṃ dhuraṃ vahanasamatthena mahāpurisena. Anuppattaṃ taṃ bhagavatāti taṃ sabbaṃ atītānāgatabuddhehi pattabbaṃ, sabbameva anuppattaṃ, bhagavato ekaguṇopi ūno natthīti dasseti. Kāmesu kāmasukhallikānuyoganti vatthukāmesu kāmasukhallikānuyogaṃ. Yathā aññe keṇiyajaṭilādayo samaṇabrāhmaṇā ‘‘ko jānāti paralokaṃ. Sukho imissā paribbājikāya mudukāya lomasāya bāhāya samphasso’’ti moḷibandhāhi paribbājikāhi paricārenti sampattaṃ sampattaṃ rūpādiārammaṇaṃ anubhavamānā kāmasukhamanuyuttā, na evamanuyuttoti dasseti.

Hīnanti lāmakaṃ. Gammanti gāmavāsīnaṃ dhammaṃ. Pothujjanikanti puthujjanehi sevitabbaṃ. Anariyanti na niddosaṃ. Na vā ariyehi sevitabbaṃ. Anatthasañhitanti anatthasaṃyuttaṃ. Attakilamathānuyoganti attano ātāpanaparitāpanānuyogaṃ. Dukkhanti dukkhayuttaṃ, dukkhamaṃ vā. Yathā eke samaṇabrāhmaṇā kāmasukhallikānuyogaṃ parivajjessāmāti kāyakilamathaṃ anudhāvanti, tato muñcissāmāti kāmasukhaṃ anudhāvanti, na evaṃ bhagavā. Bhagavā pana ubho ete ante vajjetvā yā sā ‘‘atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī’’ti evaṃ vuttā sammāpaṭipatti, tameva paṭipanno. Tasmā ‘‘na ca attakilamathānuyoga’’ntiādimāha.

Ābhicetasikānanti abhicetasikānaṃ, kāmāvacaracittāni atikkamitvā ṭhitānanti attho. Diṭṭhadhammasukhavihārānanti imasmiṃyeva attabhāve sukhavihārānaṃ. Poṭṭhapādasuttantasmiñhi sappītikadutiyajjhānaphalasamāpatti kathitā (dī. ni. 1.432). Pāsādikasuttante saha maggena vipassanāpādakajjhānaṃ. Dasuttarasuttante catutthajjhānikaphalasamāpatti. Imasmiṃ sampasādanīye diṭṭhadhammasukhavihārajjhānāni kathitāni. Nikāmalābhīti yathākāmalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī.

Anuyogadānappakāravaṇṇanā

161. Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni – jātikhettaṃ āṇākhettaṃ visayakhettaṃ. Tattha jātikhettaṃ nāma dasasahassī lokadhātu. Sā hi tathāgatassa mātukucchiṃ okkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṅkhārossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā vattati. Visayakhettassa pana parimāṇaṃ natthi, buddhānañhi ‘‘yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ, yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇa’’nti (mahāni. 55) vacanato avisayo nāma natthi.

Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, nuppañjantīti pana atthi. Tīṇi piṭakāni vinayapiṭakaṃ, suttantapiṭakaṃ abhidhammapiṭakaṃ. Tisso saṅgītiyo mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtatissattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane ‘‘imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantī’’ti suttaṃ natthi, nuppajjantīti pana atthi.

Apubbaṃ acarimanti apure apacchā ekato nuppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha bodhipallaṅke ‘‘bodhiṃ apatvā na uṭṭhahissāmī’’ti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇe dasasahassacakkavāḷakampaneneva khettapariggaho kato. Aññassa buddhassa uppattipi nivāritā hoti. Parinibbānato paṭṭhāya ca yāva sāsapamattāpi dhātuyo tiṭṭhanti, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhāpi ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.

Tipiṭakaantaradhānakathā

Tīṇi antaradhānāni nāma pariyattiantaradhānaṃ, paṭivedhaantaradhānaṃ, paṭipattiantaradhānanti. Tattha pariyattīti tīṇi piṭakāni. Paṭivedhoti saccappaṭivedho. Paṭipattīti paṭipadā. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhakarā bhikkhū bahū honti, esa bhikkhu puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāraṃ puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi kadāci bahū honti, kadāci appā. Iti paṭivedho ca paṭipatti ca hotipi na hotipi. Sāsanaṭṭhitiyā pana pariyatti pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti.

Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so na jānāmīti āha. Tato udakassa santikaṃ gantvā adhigatavisesaṃ saṃsanditvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ jhānaṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yadā pana sā antaradhāyati, tadā paṭhamaṃ abhidhammapiṭakaṃ nassati. Tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati. Anukkamena pacchā dhammasaṅgaho, tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesupi sāsanaṃ ṭhitameva hoti.

Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekādasakato paṭṭhāya yāva ekakā antaradhāyati, tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati. Tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati. Tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati, sāsanaṃ dhāretuṃ na sakkoti, sabhiyapucchā āḷavakapucchā viya ca. Etā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu.

Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati. Parivārakkhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāyapi ṭhitāya ṭhitameva hoti. Mātikāya antarahitāya pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgaṃ addhānaṃ gacchati. Setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Paṭisambhidāpattehi vassasahassaṃ aṭṭhāsi. Chaḷabhiññehi vassasahassaṃ. Tevijjehi vassasahassaṃ. Sukkhavipassakehi vassasahassaṃ. Pātimokkhehi vassasahassaṃ aṭṭhāsi. Pacchimakassa pana saccappaṭivedhato pacchimakassa sīlabhedato paṭṭhāya sāsanaṃ osakkitaṃ nāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na nivāritā.

Sāsanaantarahitavaṇṇanā

Tīṇi parinibbānāni nāma kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi. Khandhaparinibbānaṃ kusinārāyaṃ. Dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti. Mahācetiyato nāgadīpe rājāyatanacetiyaṃ. Tato mahābodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātuyo na antarā nassissanti. Sabbadhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekagghanā hutvā chabbaṇṇarasmiyo vissajjessanti.

Tā dasasahassilokadhātuṃ pharissanti, tato dasasahassacakkavāḷadevatā sannipatitvā ‘‘ajja satthā parinibbāti, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhāka’’nti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena sandhāretuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati. Sāsapamattāyapi dhātuyā sati ekajālā bhavissati. Dhātūsu pariyādānaṃ gatāsu upacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti.

Yāva na evaṃ antaradhāyati, tāva acarimaṃ nāma hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati. Kasmā pana apubbaṃ acarimaṃ nuppajjantīti? Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha – ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.172). Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷāro na hoti. Bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ, tasmā nuppajjanti. Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti. Aññena uppajjitvāpi sova desetabbo siyā, tato anacchariyo siyā. Ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti, vivādabhāvato ca. Bahūsu hi buddhesu uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavāti vivadeyyuṃ. Tasmāpi evaṃ nuppajjanti. Api cetaṃ kāraṇaṃ milindaraññāpi puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi tattha –

Bhante, nāgasena, bhāsitampi hetaṃ bhagavatā ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī’’ti. Desayantā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiye dhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādappaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekasikkhā ekānusāsanī, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti. Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya, ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ, tattha me kāraṇaṃ desehi, yathāhaṃ nissaṃsayo bhaveyya’’nti.

Ayaṃ, mahārāja, dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya, kampeyya, nameyya, oṇameyya, vinameyya, vikireyya, vidhameyya, viddhaṃseyya, na ṭhānamupagaccheyya.

Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya, ekapurise abhirūḷhe sā nāvā samupādikā bhaveyya, atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya, api nu sā, mahārāja, nāvā dvinnampi dhāreyyāti? Na hi, bhante, caleyya, kampeyya, nameyya, oṇameyya, vinameyya, vikireyya, vidhameyya, viddhaṃseyya, na ṭhānamupagaccheyya osīdeyya udaketi. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya…pe… na ṭhānamupagaccheyya.

Yathā vā pana, mahārāja, puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāva kaṇṭhamabhipūrayitvā, so dhāto pīṇito paripuṇṇo nirantaro tandīkato anoṇamitadaṇḍajāto punadeva tāvatakaṃ bhojanaṃ bhuñjeyya, api nu kho so, mahārāja, puriso sukhito bhaveyyāti? Na hi, bhante, sakiṃ bhuttova mareyyāti; evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī …pe… na ṭhānamupagaccheyyāti.

Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavī calatīti? Idha, mahārāja, dve sakaṭā ratanapūritā bhaveyyuṃ yāva mukhasamā, ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, api nu kho taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyāti? Na hi, bhante, nābhipi tassa phaleyya, arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyāti. Kiṃ nu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatīti? Āma, bhante,ti. Evameva kho, mahārāja, atidhammabhārena pathavī calati.

Apica, mahārāja, imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ aññampi tattha atirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya ‘‘tumhākaṃ buddho amhākaṃ buddho’’ti, ubhato pakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya ‘‘tumhākaṃ amacco amhākaṃ amacco’’ti, ubhato pakkhajātā honti; evameva kho, mahārāja, yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya ‘‘tumhākaṃ buddho, amhākaṃ buddho’’ti, ubhato pakkhajātā bhaveyyuṃ, idaṃ tāva, mahārāja, ekaṃ kāraṇaṃ, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, ‘‘aggo buddho’’ti yaṃ vacanaṃ, taṃ micchā bhaveyya, ‘‘jeṭṭho buddho’’ti, seṭṭho buddhoti, visiṭṭho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaṭimo buddhoti, appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Imampi kho tvaṃ, mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

Apica kho, mahārāja, buddhānaṃ bhagavantānaṃ sabhāvapakati esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? Mahantatāya sabbaññubuddhaguṇānaṃ, yaṃ aññampi, mahārāja, mahantaṃ hoti, taṃ ekaṃyeva hoti. Pathavī, mahārāja, mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Māro mahanto, so ekoyeva. Mahābrahmā mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te uppajjanti, tattha aññesaṃ okāso na hoti. Tasmā, mahārāja, tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatīti. Sukathito, bhante nāgasena, pañho opammehi kāraṇehīti (mi. pa. 5.1.1).

Dhammassa cānudhammanti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgappaṭipadaṃ. Sahadhammikoti sakāraṇo. Vādānuvādoti vādoyeva.

Acchariyaabbhutavaṇṇanā

162. Āyasmā udāyīti tayo therā udāyī nāma – lāḷudāyī, kāḷudāyī, mahāudāyīti. Idha mahāudāyī adhippeto. Tassa kira imaṃ suttaṃ ādito paṭṭhāya yāva pariyosānā suṇantassa abbhantare pañcavaṇṇā pīti uppajjitvā pādapiṭṭhito sīsamatthakaṃ gacchati, sīsamatthakato pādapiṭṭhiṃ āgacchati, ubhato paṭṭhāya majjhaṃ otarati, majjhato paṭṭhāya ubhato gacchati. So nirantaraṃ pītiyā phuṭasarīro balavasomanassena dasabalassa guṇaṃ kathento acchariyaṃ bhantetiādimāha. Appicchatāti nittaṇhatā. Santuṭṭhitāti catūsu paccayesu tīhākārehi santoso. Sallekhatāti sabbakilesānaṃ sallikhitabhāvo. Yatra hi nāmāti yo nāma. Na attānaṃ pātukarissatīti attano guṇe na āvi karissati. Paṭākaṃ parihareyyunti ‘‘ko amhehi sadiso atthī’’ti vadantā paṭākaṃ ukkhipitvā nāḷandaṃ vicareyyuṃ.

Passa kho tvaṃ, udāyi, tathāgatassa appicchatāti passa udāyi yādisī tathāgatassa appicchatāti therassa vacanaṃ sampaṭicchanto āha. Kiṃ pana bhagavā neva attānaṃ pātukaroti, na attano guṇaṃ kathetīti ce? Na, na katheti. Appicchatādīhi kathetabbaṃ, cīvarādihetuṃ na katheti. Tenevāha – ‘‘passa kho tvaṃ, udāyi, tathāgatassa appicchatā’’tiādi. Bujjhanakasattaṃ pana āgamma veneyyavasena katheti. Yathāha –

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’’ti. (mahāva. 11);

Evaṃ tathāgatassa guṇadīpikā bahū gāthāpi suttantāpi vitthāretabbā.

163. Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi. Pubbaṇhasamaye me kathitanti mā majjhanhikādīsu na kathayittha. Ajja vā me kathitanti mā paradivasādīsu na kathayitthāti attho. Pavedesīti kathesi. Imassa veyyākaraṇassāti niggāthakattā idaṃ suttaṃ ‘‘veyyākaraṇa’’nti vuttaṃ. Adhivacananti nāmaṃ. Idaṃ pana ‘‘iti hida’’nti paṭṭhāya padaṃ saṅgītikārehi ṭhapitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Sampasādanīyasuttavaṇṇanā niṭṭhitā.

6. Pāsādikasuttavaṇṇanā

Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā

164. Evaṃ me sutanti pāsādikasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – vedhaññā nāma sakyāti dhanumhi katasikkhā vedhaññanāmakā eke sakyā. Tesaṃ ambavane pāsādeti tesaṃ ambavane sippaṃ uggaṇhatthāya kato dīghapāsādo atthi, tattha viharati. Adhunā kālaṅkatoti sampati kālaṅkato. Dvedhikajātāti dvejjhajātā, dvebhāgā jātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaḍḍhitaṃ kalaho. ‘‘Na tvaṃ imaṃ dhammavinayaṃ ājānāsī’’tiādinā nayena viruddhavacanaṃ vivādo. Vitudantāti vijjhantā. Sahitaṃ meti mama vacanaṃ atthasañhitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tava adhiciṇṇaṃ cirakālāsevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya uttari pariyesamāno vicara. Nibbeṭhehi vāti atha vā mayā āropitadosato attānaṃ mocehi. Sace pahosīti sace sakkosi. Vadhoyevāti maraṇameva. Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti ukkaṇṭhitasabhāvā abhivādanādīnipi na karonti. Virattarūpāti vigatapemā. Paṭivānarūpāti tesaṃ sakkaccakiriyato nivattanasabhāvā. Yathā tanti yathā durakkhātādisabhāve dhammavinaye nibbinnavirattappaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāteti dukkathite. Duppavediteti duviññāpite. Anupasamasaṃvattaniketi rāgādīnaṃ upasamaṃ kātuṃ asamatthe. Bhinnathūpeti bhindappatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhaṭṭhena thūpo. So pana bhinno mato. Tena vuttaṃ ‘‘bhinnathūpe’’ti. Appaṭisaraṇeti tasseva abhāvena paṭisaraṇavirahite.

Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālaṅkatoti? So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu. So tattha kālamakāsi. Kālaṃ kurumāno ca cintesi – ‘‘mama laddhi aniyyānikā sāravirahitā, mayaṃ tāva naṭṭhā, avasesajanopi mā apāyapūrako ahosi, sace panāhaṃ ‘mama sāsanaṃ aniyyānika’nti vakkhāmi, na saddahissanti, yaṃnūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti, satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jānissantī’’ti.

Atha naṃ eko antevāsiko upasaṅkamitvā āha – ‘‘bhante tumhe dubbalā, mayhampi imasmiṃ dhamme sāraṃ ācikkhatha, ācariyappamāṇa’’nti. ‘‘Āvuso, tvaṃ mamaccayena sassatanti gaṇheyyāsī’’ti. Aparopi upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu – ‘‘kassāvuso, ācariyo sāraṃ ācikkhī’’ti? Eko uṭṭhahitvā mayhanti āha. Kiṃ ācikkhīti? Sassatanti. Aparo taṃ paṭibāhitvā ‘‘mayhaṃ sāraṃ ācikkhī’’ti āha. Evaṃ sabbe ‘‘mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako’’ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādappahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu.

165. Atha kho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle ‘‘cundo samaṇuddeso’’ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ – ‘‘cundo samaṇuddeso’’ti.

‘‘Pāvāyaṃ vassaṃvuṭṭho yena sāmagāmo, yenāyasmā ānando tenupasaṅkamī’’ti kasmā upasaṅkami? Nāṭaputte kira kālaṅkate jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu ‘‘nigaṇṭho nāṭaputto eko satthāti paññāyittha, tassa kālaṅkiriyāya sāvakānaṃ evarūpo vivādo jāto. Samaṇo pana gotamo jambudīpe cando viya sūriyo viya ca pākaṭo, sāvakāpissa pākaṭāyeva. Kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī’’ti. Thero taṃ kathaṃ sutvā cintesi – ‘‘imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā etaṃ aṭṭhuppattiṃ katvā ekaṃ desanaṃ kathessatī’’ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami.

Sāmagāmoti sāmākānaṃ ussannattā tassa gāmassa nāmaṃ. Yenāyasmā ānandoti ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkami.

Buddhakāle kira sāriputtatthero ca ānandatthero ca aññamaññaṃ mamāyiṃsu. Sāriputtatthero ‘‘mayā kātabbaṃ satthu upaṭṭhānaṃ karotī’’ti ānandattheraṃ mamāyi. Ānandatthero ‘‘bhagavato sāvakānaṃ aggo’’ti sāriputtattheraṃ mamāyi. Kuladārake ca pabbājetvā sāriputtattherassa santike upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca pañca bhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therassa adāsi.

Dhammaratanapūjā

Eko kira brāhmaṇo cintesi – ‘‘buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ hotī’’ti? So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha – ‘‘sacepi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ bahussutaṃ pūjehī’’ti. Bahussutaṃ, bhante, ācikkhathāti. Bhikkhusaṅghaṃ pucchāti. So bhikkhusaṅghaṃ upasaṅkamitvā ‘‘bahussutaṃ, bhante, ācikkhathā’’ti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena ticīvarena pūjesi. Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā ‘‘kuto, ānanda, laddha’’nti āha? Ekena, bhante, brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi, ānandāti. Cārikaṃ pakkanto bhanteti. Āgatakāle dehīti, sikkhāpadaṃ bhante, paññattanti. Kadā pana sāriputto āgamissatīti? Dasāhamattena bhanteti. ‘‘Anujānāmi, ānanda, dasāhaparamaṃ atirekacīvaraṃ nikkhipitu’’nti sikkhāpadaṃ paññāpesi.

Sāriputtattheropi tatheva yaṃkiñci manāpaṃ labhati, taṃ ānandattherassa deti. So imampi attano kaniṭṭhabhātikaṃ therasseva saddhivihārikaṃ adāsi. Tena vuttaṃ – ‘‘yenassa upajjhāyo āyasmā ānando tenupasaṅkamī’’ti. Evaṃ kirassa ahosi – ‘‘upajjhāyo me mahāpañño, so imaṃ kathaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī’’ti. Kathāpābhatanti kathāya mūlaṃ. Mūlañhi ‘‘pābhata’’nti vuccati. Yathāha –

‘‘Appakenāpi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4);

Bhagavantaṃ dassanāyāti bhagavantaṃ dassanatthāya. Kiṃ panānena bhagavā na diṭṭhapubboti? No na diṭṭhapubbo. Ayañhi āyasmā divā nava vāre, rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ vā sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃ divasaṃ tena kathāpābhatena gantukāmo evamāha.

Asammāsambuddhappaveditadhammavinayavaṇṇanā

166. Evañhetaṃ, cunda, hotīti bhagavā ānandattherena ārocitepi yasmā na ānandatthero imissā kathāya sāmiko, cundatthero pana sāmiko. Sova tassā ādimajjhapariyosānaṃ jānāti. Tasmā bhagavā tena saddhiṃ kathento ‘‘evañhetaṃ, cunda, hotī’’tiādimāha. Tassattho – cunda evañhetaṃ hoti durakkhātādisabhāve dhammavinaye sāvakā dvedhikajātā bhaṇḍanādīni katvā mukhasattīhi vitudantā viharanti.

Idāni yasmā aniyyānikasāsaneneva niyyānikasāsanaṃ pākaṭaṃ hoti, tasmā ādito aniyyānikasāsanameva dassento idha cunda satthā ca hoti asammāsambuddhotiādimāha. Tattha vokkamma ca tamhā dhammā vattatīti na nirantaraṃ pūreti, okkamitvā okkamitvā antarantaraṃ katvā vattatīti attho. Tassa te, āvuso, lābhāti tassa tuyhaṃ ete dhammānudhammappaṭipattiādayo lābhā. Suladdhanti manussattampi te suladdhaṃ. Tathā paṭipajjatūti evaṃ paṭipajjatu. Yathā te satthārā dhammo desitoti yena te ākārena satthārā dhammo kathito. Yo ca samādapetīti yo ca ācariyo samādapeti. Yañca samādapetīti yaṃ antevāsiṃ samādapeti. Yo ca samādapitoti yo ca evaṃ samādapito antevāsiko. Yathā ācariyena samādapitaṃ, tathatthāya paṭipajjati. Sabbe teti tayopi te. Ettha hi ācariyo samādapitattā apuññaṃ pasavati, samādinnantevāsiko samādinnattā, paṭipannako paṭipannattā. Tena vuttaṃ – ‘‘sabbe te bahuṃ apuññaṃ pasavantī’’ti. Etenupāyena sabbavāresu attho veditabbo.

167. Apicettha ñāyappaṭipannoti kāraṇappaṭipanno. Ñāyamārādhessatīti kāraṇaṃ nipphādessati. Vīriyaṃ ārabhatīti attano dukkhanibbattakaṃ vīriyaṃ karoti. Vuttañhetaṃ ‘‘durakkhāte, bhikkhave, dhammavinaye yo āraddhavīriyo, so dukkhaṃ viharati. Yo kusīto, so sukhaṃ viharatī’’ti (a. ni. 1.318).

Sammāsambuddhappaveditadhammavinayādivaṇṇanā

168. Evaṃ aniyyānikasāsanaṃ dassetvā idāni niyyānikasāsanaṃ dassento idha pana, cunda, satthā ca hoti sammāsambuddhotiādimāha. Tattha niyyānikoti maggatthāya phalatthāya ca niyyāti.

169. Vīriyaṃ ārabhatīti attano sukhanipphādakaṃ vīriyaṃ ārabhati. Vuttañhetaṃ ‘‘svākkhāte, bhikkhave, dhammavinaye yo kusīto, so dukkhaṃ viharati. Yo āraddhavīriyo, so sukhaṃ viharatī’’ti (a. ni. 1.319).

170. Iti bhagavā niyyānikasāsane sammāpaṭipannassa kulaputtassa pasaṃsaṃ dassetvā puna desanaṃ vaḍḍhento idha, cunda, satthā ca loke udapādītiādimāha. Tattha aviññāpitatthāti abodhitatthā. Sabbasaṅgāhapadakatanti sabbasaṅgahapadehi kataṃ, sabbasaṅgāhikaṃ kataṃ na hotīti attho. ‘‘Sabbasaṅgāhapadagata’’ntipi pāṭho, na sabbasaṅgāhapadesu gataṃ, na ekasaṅgahajātanti attho. Sappāṭihīrakatanti niyyānikaṃ. Yāva devamanussehīti devalokato yāva manussalokā suppakāsitaṃ. Anutappo hotīti anutāpakaro hoti. Satthā ca no loketi idaṃ tesaṃ anutāpakāradassanatthaṃ vuttaṃ. Nānutappo hotīti satthāraṃ āgamma sāvakehi yaṃ pattabbaṃ, tassa pattattā anutāpakaro na hoti.

172. Theroti thiro therakārakehi dhammehi samannāgato. ‘‘Rattaññū’’tiādīni vuttatthāneva. Etehi ce pīti etehi heṭṭhā vuttehi.

173. Pattayogakkhemāti catūhi yogehi khemattā arahattaṃ idha yogakkhemaṃ nāma, taṃ pattāti attho. Alaṃ samakkhātuṃ saddhammassāti sammukhā gahitattā assa saddhammaṃ sammā ācikkhituṃ samatthā.

174. Brahmacārinoti brahmacariyavāsaṃ vasamānā ariyasāvakā. Kāmabhoginoti gihisotāpannā. ‘‘Iddhañcevā’’tiādīni mahāparinibbāne vitthāritāneva. Lābhaggayasaggapattanti lābhaggañceva yasaggañca pattaṃ.

175. Santi kho pana me, cunda, etarahi therā bhikkhū sāvakāti sāriputtamoggallānādayo therā. Bhikkhuniyoti khemātherīuppalavaṇṇatherīādayo. Upāsakā sāvakā gihī odātavatthavasanā brahmacārinoti cittagahapatihatthakaāḷavakādayo. Kāmabhoginoti cūḷaanāthapiṇḍikamahāanāthapiṇḍikādayo. Brahmacāriniyoti nandamātādayo. Kāmabhoginiyoti khujjuttarādayo.

176. Sabbākārasampannanti sabbakāraṇasampannaṃ. Idameva tanti idameva brahmacariyaṃ, imameva dhammaṃ sammā hetunā nayena vadamāno vadeyya. Udakāssudanti udako sudaṃ. Passaṃ na passatīti passanto na passati. So kira imaṃ pañhaṃ mahājanaṃ pucchi. Tehi ‘‘na jānāma, ācariya, kathehi no’’ti vutto so āha – ‘‘gambhīro ayaṃ pañho āhārasappāye sati thokaṃ cintetvā sakkā kathetu’’nti. Tato tehi cattāro māse mahāsakkāre kate taṃ pañhaṃ kathento kiñca passaṃ na passatītiādimāha. Tattha sādhunisitassāti suṭṭhunisitassa tikhiṇassa, sunisitakhurassa kira talaṃ paññāyati, dhārā na paññāyatīti ayamettha attho.

Saṅgāyitabbadhammādivaṇṇanā

177. Saṅgamma samāgammāti saṅgantvā samāgantvā. Atthena atthaṃ, byañjanena byañjananti atthena saha atthaṃ, byañjanenapi saha byañjanaṃ samānentehīti attho. Saṅgāyitabbanti vācetabbaṃ sajjhāyitabbaṃ. Yathayidaṃ brahmacariyanti yathā idaṃ sakalaṃ sāsanabrahmacariyaṃ.

178. Tatra ceti tatra saṅghamajjhe, tassa vā bhāsite. Atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetīti ‘‘cattāro satipaṭṭhānā’’ti ettha ārammaṇaṃ ‘‘satipaṭṭhāna’’nti atthaṃ gaṇhāti. ‘‘Satipaṭṭhānānī’’ti byañjanaṃ ropeti. Imassa nu kho, āvuso, atthassāti ‘‘satiyeva satipaṭṭhāna’’nti. Atthassa ‘‘cattāro satipaṭṭhānā’’ti kiṃ nu kho imāni byañjanāni, udāhu cattāri satipaṭṭhānānī’’ti etāni vā byañjanāni. Katamāni opāyikatarānīti imassa atthassa katamāni byañjanāni upapannatarāni allīnatarāni. Imesañca byañjanānanti ‘‘cattāro satipaṭṭhānā’’ti byañjanānaṃ ‘‘satiyeva satipaṭṭhāna’’nti kiṃ nu kho ayaṃ attho, udāhu ‘‘ārammaṇaṃ satipaṭṭhāna’’nti eso atthoti? Imassa kho, āvuso, atthassāti ‘‘ārammaṇaṃ satipaṭṭhāna’’nti imassa atthassa. Yā ceva etānīti yāni ceva etāni mayā vuttāni. Yā ceva esoti yo ceva esa mayā vutto. So neva ussādetabboti tumhehi tāva sammā atthe ca sammā byañjane ca ṭhātabbaṃ. So pana neva ussādetabbo, na apasādetabbo. Saññāpetabboti jānāpetabbo. Tassa ca atthassāti ‘‘satiyeva satipaṭṭhāna’’nti atthassa ca. Tesañca byañjanānanti ‘‘satipaṭṭhānā’’ti byañjanānaṃ. Nisantiyāti nisāmanatthaṃ dhāraṇatthaṃ. Iminā nayena sabbavāresu attho veditabbo.

181. Tādisanti tumhādisaṃ. Atthupetanti atthena upetaṃ atthassa viññātāraṃ. Byañjanupetanti byañjanehi upetaṃ byañjanānaṃ viññātāraṃ. Evaṃ etaṃ bhikkhuṃ pasaṃsatha. Eso hi bhikkhu na tumhākaṃ sāvako nāma, buddho nāma esa cundāti. Iti bhagavā bahussutaṃ bhikkhuṃ attano ṭhāne ṭhapesi.

Paccayānuññātakāraṇādivaṇṇanā

182. Idāni tatopi uttaritaraṃ desanaṃ vaḍḍhento na vo ahaṃ, cundātiādimāha. Tattha diṭṭhadhammikā āsavā nāma idhaloke paccayahetu uppajjanakā āsavā. Samparāyikā āsavā nāma paraloke bhaṇḍanahetu uppajjanakā āsavā. Saṃvarāyāti yathā te na pavisanti, evaṃ pidahanāya. Paṭighātāyāti mūlaghātena paṭihananāya. Alaṃ vo taṃ yāvadeva sītassa paṭighātāyāti taṃ tumhākaṃ sītassa paṭighātāya samatthaṃ. Idaṃ vuttaṃ hoti, yaṃ vo mayā cīvaraṃ anuññātaṃ, taṃ pārupitvā dappaṃ vā mānaṃ vā kurumānā viharissathāti na anuññātaṃ, taṃ pana pārupitvā sītappaṭighātādīni katvā sukhaṃ samaṇadhammaṃ yoniso manasikāraṃ karissathāti anuññātaṃ. Yathā ca cīvaraṃ, evaṃ piṇḍapātādayopi. Anupadasaṃvaṇṇanā panettha visuddhimagge vuttanayeneva veditabbā.

Sukhallikānuyogādivaṇṇanā

183. Sukhallikānuyoganti sukhalliyanānuyogaṃ, sukhasevanādhimuttanti attho. Sukhetīti sukhitaṃ karoti. Pīṇetīti pīṇitaṃ thūlaṃ karoti.

186. Aṭṭhitadhammāti naṭṭhitasabhāvā. Jivhā no atthīti yaṃ yaṃ icchanti, taṃ taṃ kathenti, kadāci maggaṃ kathenti, kadāci phalaṃ kadāci nibbānanti adhippāyo. Jānatāti sabbaññutaññāṇena jānantena. Passatāti pañcahi cakkhūhi passantena. Gambhīranemoti gambhīrabhūmiṃ anupaviṭṭho. Sunikhātoti suṭṭhu nikhāto. Evameva kho, āvusoti evaṃ khīṇāsavo abhabbo nava ṭhānāni ajjhācarituṃ. Tasmiṃ anajjhācāro acalo asampavedhī. Tattha sañcicca pāṇaṃ jīvitā voropanādīsu sotāpannādayopi abhabbā. Sannidhikārakaṃ kāme paribhuñjitunti vatthukāme ca kilesakāme ca sannidhiṃ katvā paribhuñjituṃ. Seyyathāpi pubbe agārikabhūtoti yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo.

Pañhabyākaraṇavaṇṇanā

187. Agāramajjhe vasantā hi sotāpannādayo yāvajīvaṃ gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāti vā pabbajati vā. Cātumahārājikādīsu kāmāvacaradevesu muhuttampi na tiṭṭhati. Kasmā? Vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ patvāpi tiṭṭhati. Tassa vasena ayaṃ pañho āgato. Bhinnadosattā panassa bhikkhubhāvo veditabbo. Atīrakanti atīraṃ aparicchedaṃ mahantaṃ. No ca kho anāgatanti anāgataṃ pana addhānaṃ ārabbha evaṃ na paññapeti, atītameva maññe samaṇo gotamo jānāti, na anāgataṃ. Tathā hissa atīte aḍḍhachaṭṭhasatajātakānussaraṇaṃ paññāyati. Anāgate evaṃ bahuṃ anussaraṇaṃ na paññāyatīti imamatthaṃ maññamānā evaṃ vadeyyuṃ. Tayidaṃ kiṃ sūti anāgate apaññāpanaṃ kiṃ nu kho? Kathaṃsūti kena nu kho kāraṇena ajānantoyeva nu kho anāgataṃ nānussarati, ananussaritukāmatāya nānussaratīti. Aññavihitakena ñāṇadassanenāti paccakkhaṃ viya katvā dassanasamatthatāya dassanabhūtena ñāṇena aññatthavihitakena ñāṇena aññaṃ ārabbha pavattena, aññavihitakaṃ aññaṃ ārabbha pavattamānaṃ ñāṇadassanaṃ saṅgāhetabbaṃ paññāpetabbaṃ maññanti. Te hi carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ maññanti, tādisañca ñāṇaṃ nāma natthi. Tasmā yathariva bālā abyattā, evaṃ maññantīti veditabbo.

Satānusārīti pubbenivāsānussatisampayuttakaṃ. Yāvatakaṃ ākaṅkhatīti yattakaṃ ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ pesesi. Athassa dubbalapattapuṭe pakkhandanārāco viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati, tena yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Bodhijanti bodhimūle jātaṃ. Ñāṇaṃ uppajjatīti catumaggañāṇaṃ uppajjati. Ayamantimā jātīti tena ñāṇena jātimūlassa pahīnattā puna ayamantimā jāti. Natthidāni punabbhavoti aparampi ñāṇaṃ uppajjati. Anatthasaṃhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotīti taṃ bhāratayuddhasītāharaṇasadisaṃ aniyyānikakathaṃ tathāgato na katheti. Bhūtaṃ tacchaṃ anatthasaṃhitanti rājakathāditiracchānakathaṃ. Kālaññū tathāgato hotīti kālaṃ jānāti. Sahetukaṃ sakāraṇaṃ katvā yuttapattakāleyeva katheti.

188. Tasmā tathāgatoti vuccatīti yathā yathā gaditabbaṃ, tathā tatheva gadanato dakārassa takāraṃ katvā tathāgatoti vuccatīti attho. Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti mutvā patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammāyatanaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. ‘‘Tathāgatena abhisambuddha’’nti iminā etaṃ dasseti, yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthamāgacchati, ‘‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto’’ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthamāgacchati. Mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthamāgacchati. Mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthamāgacchati. Kakkhaḷaṃ mudukantiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthamāgacchati. ‘‘Ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto’’ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthamāgacchati, ‘‘ayaṃ satto imasmiṃ khaṇe idaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto’’ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.

Yañhi, cunda, imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa mahājanassa pariyesitvā pattampi atthi, pariyesitvā appattampi atthi. Apariyesitvā pattampi atthi, apariyesitvā appattampi atthi. Sabbampi taṃ tathāgatassa appattaṃ nāma natthi, ñāṇena asacchikataṃ nāma. ‘‘Tasmā tathāgatoti vuccatī’’ti. Yaṃ yathā lokena gataṃ tassa tatheva gatattā ‘‘tathāgato’’ti vuccati. Pāḷiyaṃ pana abhisambuddhanti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu ‘‘tathāgato’’ti nigamanassa attho veditabbo, tassa yutti brahmajāle tathāgatasaddavitthāre vuttāyeva.

Abyākataṭṭhānavaṇṇanā

189. Evaṃ attano asamataṃ anuttarataṃ sabbaññutaṃ dhammarājabhāvaṃ kathetvā idāni ‘‘puthusamaṇabrāhmaṇānaṃ laddhīsu mayā aññātaṃ adiṭṭhaṃ nāma natthi, sabbaṃ mama ñāṇassa antoyeva parivattatī’’ti sīhanādaṃ nadanto ṭhānaṃ kho panetaṃ, cunda, vijjatītiādimāha. Tattha tathāgatoti satto. Na hetaṃ, āvuso, atthasaṃhitanti idhalokaparalokaatthasaṃhitaṃ na hoti. Na ca dhammasaṃhitanti navalokuttaradhammanissitaṃ na hoti. Na ādibrahmacariyakanti sikkhattayasaṅgahitassa sakalasāsanabrahmacariyassa ādibhūtaṃ na hoti.

190. Idaṃ dukkhanti khotiādīsu taṇhaṃ ṭhapetvā avasesā tebhummakā dhammā idaṃ dukkhanti byākataṃ. Tasseva dukkhassa pabhāvikā janikā taṇhā dukkhasamudayoti byākataṃ. Ubhinnaṃ appavatti dukkhanirodhoti byākataṃ. Dukkhaparijānano samudayapajahano nirodhasacchikaraṇo ariyamaggo dukkhanirodhagāminī paṭipadāti byākataṃ. ‘‘Etañhi, āvuso, atthasaṃhita’’ntiādīsu etaṃ idhalokaparalokaatthanissitaṃ navalokuttaradhammanissitaṃ sakalasāsanabrahmacariyassa ādi padhānaṃ pubbaṅgamanti ayamattho.

Pubbantasahagatadiṭṭhinissayavaṇṇanā

191. Idāni yaṃ taṃ mayā na byākataṃ, taṃ ajānantena na byākatanti mā evaṃ saññamakaṃsu. Jānantova ahaṃ evaṃ ‘‘etasmiṃ byākatepi attho natthī’’ti na byākariṃ. Yaṃ pana yathā byākātabbaṃ, taṃ mayā byākatamevāti sīhanādaṃ nadanto puna yepi te, cundātiādimāha. Tattha diṭṭhiyova diṭṭhinissayā, diṭṭhinissitakā diṭṭhigatikāti attho. Idameva saccanti idameva dassanaṃ saccaṃ. Moghamaññanti aññesaṃ vacanaṃ moghaṃ. Asayaṃkāroti asayaṃ kato.

192. Tatrāti tesu samaṇabrāhmaṇesu. Atthi nu kho idaṃ āvuso vuccatīti, āvuso, yaṃ tumhehi sassato attā ca loko cāti vuccati, idamatthi nu kho udāhu natthīti evamahaṃ te pucchāmīti attho. Yañca kho te evamāhaṃsūti yaṃ pana te ‘‘idameva saccaṃ moghamañña’’nti vadanti, taṃ tesaṃ nānujānāmi. Paññattiyāti diṭṭhipaññattiyā. Samasamanti samena ñāṇena samaṃ. Yadidaṃ adhipaññattīti yā ayaṃ adhipaññatti nāma. Ettha ahameva bhiyyo uttaritaro na mayā samo atthi. Tattha yañca vuttaṃ ‘‘paññattiyāti yañca adhipaññattī’’ti ubhayametaṃ atthato ekaṃ. Bhedato hi paññatti adhipaññattīti dvayaṃ hoti. Tattha paññatti nāma diṭṭhipaññatti. Adhipaññatti nāma khandhapaññatti dhātupaññatti āyatanapaññatti indriyapaññatti saccapaññatti puggalapaññattīti evaṃ vuttā cha paññattiyo. Idha pana paññattiyāti etthāpi paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpi. Bhagavā hi paññattiyāpi anuttaro, adhipaññattiyāpi anuttaro. Tenāha – ‘‘ahameva tattha bhiyyo yadidaṃ adhipaññattī’’ti.

196. Pahānāyāti pajahanatthaṃ. Samatikkamāyāti tasseva vevacanaṃ. Desitāti kathitā. Paññattāti ṭhapitā. Satipaṭṭhānabhāvanāya hi ghanavinibbhogaṃ katvā sabbadhammesu yāthāvato diṭṭhesu ‘‘suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhatī’’ti sanniṭṭhānato sabbadiṭṭhinissayānaṃ pahānaṃ hotīti. Tena vuttaṃ. Diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā desitā paññattā’’ti. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Pāsādikasuttavaṇṇanā niṭṭhitā.

7. Lakkhaṇasuttavaṇṇanā

Dvattiṃsamahāpurisalakkhaṇavaṇṇanā

199. Evaṃ me sutanti lakkhaṇasuttaṃ. Tatrāyamanuttānapadavaṇṇanā. Dvattiṃsimānīti dvattiṃsa imāni. Mahāpurisalakkhaṇānīti mahāpurisabyañjanāni mahāpurisanimittāni ‘‘ayaṃ mahāpuriso’’ti sañjānanakāraṇāni. ‘‘Yehi samannāgatassa mahāpurisassā’’tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.

‘‘Bāhirakāpi isayo dhārenti, no ca kho jānanti ‘imassa kammassa katattā imaṃ lakkhaṇaṃ paṭilabhatī’ti’’ kasmā āha? Aṭṭhuppattiyā anurūpattā. Idañhi suttaṃ saaṭṭhuppattikaṃ. Sā panassa aṭṭhuppatti kattha samuṭṭhitā? Antogāme manussānaṃ antare. Tadā kira sāvatthivāsino attano attano gehesu ca gehadvāresu ca santhāgārādīsu ca nisīditvā kathaṃ samuṭṭhāpesuṃ – ‘‘bhagavato asītianubyañjanāni byāmappabhā dvattiṃsamahāpurisalakkhaṇāni, yehi ca bhagavato kāyo, sabbaphāliphullo viya pāricchattako, vikasitamiva kamalavanaṃ, nānāratanavicittaṃ viya suvaṇṇatoraṇaṃ, tārāmaricivirocamiva gaganatalaṃ, ito cito ca vidhāvamānā vipphandamānā chabbaṇṇarasmiyo muñcanto ativiya sobhati. Bhagavato ca iminā nāma kammena idaṃ lakkhaṇaṃ nibbattanti kathitaṃ natthi, yāguuḷuṅkamattampi pana kaṭacchubhattamattaṃ vā pubbe dinnapaccayā evaṃ uppajjatīti bhagavatā vuttaṃ. Kiṃ nu kho satthā kammaṃ akāsi, yenassa imāni lakkhaṇāni nibbattantī’’ti.

Athāyasmā ānando antogāme caranto imaṃ kathāsallāpaṃ sutvā katabhattakicco vihāraṃ āgantvā satthu vattaṃ katvā vanditvā ṭhito ‘‘mayā, bhante, antogāme ekā kathā sutā’’ti āha. Tato bhagavatā ‘‘kiṃ te, ānanda, suta’’nti vutte sabbaṃ ārocesi. Satthā therassa vacanaṃ sutvā parivāretvā nisinne bhikkhū āmantetvā ‘‘dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇānī’’ti paṭipāṭiyā lakkhaṇāni dassetvā yena kammena yaṃ nibbattaṃ, tassa dassanatthaṃ evamāha.

Suppatiṭṭhitapādatālakkhaṇavaṇṇanā

201. Purimaṃ jātintiādīsu pubbe nivutthakkhandhā jātavasena ‘‘jātī’’ti vuttā. Tathā bhavanavasena ‘‘bhavo’’ti, nivutthavasena ālayaṭṭhena vā ‘‘niketo’’ti. Tiṇṇampi padānaṃ pubbe nivutthakkhandhasantāne ṭhitoti attho. Idāni yasmā taṃ khandhasantānaṃ devalokādīsupi vattati. Lakkhaṇanibbattanasamatthaṃ pana kusalakammaṃ tattha na sukaraṃ, manussabhūtasseva sukaraṃ. Tasmā yathābhūtena yaṃ kammaṃ kataṃ, taṃ dassento pubbe manussabhūto samānoti āha. Akāraṇaṃ vā etaṃ. Hatthiassamigamahiṃsavānarādibhūtopi mahāpuriso pāramiyo pūretiyeva. Yasmā pana evarūpe attabhāve ṭhitena katakammaṃ na sakkā sukhena dīpetuṃ, manussabhāve ṭhitena katakammaṃ pana sakkā sukhena dīpetuṃ. Tasmā ‘‘pubbe manussabhūto samāno’’ti āha.

Daḷhasamādānoti thiragahaṇo. Kusalesu dhammesūti dasakusalakammapathesu. Avatthitasamādānoti niccalagahaṇo anivattitagahaṇo. Mahāsattassa hi akusalakammato aggiṃ patvā kukkuṭapattaṃ viya cittaṃ paṭikuṭati, kusalaṃ patvā vitānaṃ viya pasāriyati. Tasmā daḷhasamādāno hoti avatthitasamādāno. Na sakkā kenaci samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kusalasamādānaṃ vissajjāpetuṃ.

Tatrimāni vatthūni – pubbe kira mahāpuriso kalandakayoniyaṃ nibbatti. Atha deve vuṭṭhe ogho āgantvā kulāvakaṃ gahetvā samuddameva pavesesi. Mahāpuriso ‘‘puttake nīharissāmī’’ti naṅguṭṭhaṃ temetvā temetvā samuddato udakaṃ bahi khipi. Sattame divase sakko āvajjitvā tattha āgamma ‘‘kiṃ karosī’’ti pucchi? So tassa ārocesi. Sakko mahāsamuddato udakassa dunnīharaṇīyabhāvaṃ kathesi. Bodhisatto tādisena kusītena saddhiṃ kathetumpi na vaṭṭati. ‘‘Mā idha tiṭṭhā’’ti apasāresi. Sakko ‘‘anomapurisena gahitagahaṇaṃ na sakkā vissajjāpetu’’nti tuṭṭho tassa puttake ānetvā adāsi. Mahājanakakālepi mahāsamuddaṃ taramāno ‘‘kasmā mahāsamuddaṃ tarasī’’ti devatāya puṭṭho ‘‘pāraṃ gantvā kulasantake raṭṭhe rajjaṃ gahetvā dānaṃ dātuṃ tarāmī’’ti āha. Tato devatāya – ‘‘ayaṃ mahāsamuddo gambhīro ceva puthulo ca, kadā naṃ tarissatī’’ti vutte so āha ‘‘taveso mahāsamuddasadiso, mayhaṃ pana ajjhāsayaṃ āgamma khuddakamātikā viya khāyati. Tvaṃyeva maṃ dakkhissasi samuddaṃ taritvā samuddapārato dhanaṃ āharitvā kulasantakaṃ rajjaṃ gahetvā dānaṃ dadamāna’’nti. Devatā ‘‘anomapurisena gahitagahaṇaṃ na sakkā vissajjāpetu’’nti bodhisattaṃ āliṅgetvā haritvā uyyāne nipajjāpesi. So chattaṃ ussāpetvā divase divase pañcasatasahassapariccāgaṃ katvā aparabhāge nikkhamma pabbajito. Evaṃ mahāsatto na sakkā kenaci samaṇena vā…pe… brahmunā vā kusalasamādānaṃ vissajjāpetuṃ. Tena vuttaṃ – ‘‘daḷhasamādāno ahosi kusalesu dhammesu avatthitasamādāno’’ti.

Idāni yesu kusalesu dhammesu avatthitasamādāno ahosi, te dassetuṃ kāyasucaritetiādimāha. Dānasaṃvibhāgeti ettha ca dānameva diyyanavasena dānaṃ, saṃvibhāgakaraṇavasena saṃvibhāgo. Sīlasamādāneti pañcasīladasasīlacatupārisuddhisīlapūraṇakāle. Uposathūpavāseti cātuddasikādibhedassa uposathassa upavasanakāle. Matteyyatāyāti mātukātabbavatte. Sesapadesupi eseva nayo. Aññataraññataresu cāti aññesu ca evarūpesu. Adhikusalesūti ettha atthi kusalā, atthi adhikusalā. Sabbepi kāmāvacarā kusalā kusalā nāma, rūpāvacarā adhikusalā. Ubhopi te kusalā nāma, arūpāvacarā adhikusalā. Sabbepi te kusalā nāma, sāvakapāramīpaṭilābhapaccayā kusalā adhikusalā nāma. Tepi kusalā nāma, paccekabodhipaṭilābhapaccayā kusalā adhikusalā. Tepi kusalā nāma, sabbaññutaññāṇappaṭilābhapaccayā pana kusalā idha ‘‘adhikusalā’’ti adhippetā. Tesu adhikusalesu dhammesu daḷhasamādāno ahosi avatthitasamādāno.

Kaṭattā upacitattāti ettha sakimpi kataṃ katameva, abhiṇhakaraṇena pana upacitaṃ hoti. Ussannattāti piṇḍīkataṃ rāsīkataṃ kammaṃ ussannanti vuccati. Tasmā ‘‘ussannattā’’ti vadanto mayā katakammassa cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, evaṃ me ussannaṃ kammanti dasseti. Vipulattāti appamāṇattā. Iminā ‘‘anantaṃ aparimāṇaṃ mayā kataṃ kamma’’nti dasseti. Adhiggaṇhātīti adhibhavati, aññehi devehi atirekaṃ labhatīti attho. Paṭilabhatīti adhigacchati.

Sabbāvantehi pādatalehīti idaṃ ‘‘samaṃ pādaṃ bhūmiyaṃ nikkhipatī’’ti etassa vitthāravacanaṃ. Tattha sabbāvantehīti sabbapadesavantehi, na ekena padesena paṭhamaṃ phusati, na ekena pacchā, sabbeheva pādatalehi samaṃ phusati, samaṃ uddharati. Sacepi hi tathāgato ‘‘anekasataporisaṃ narakaṃ akkamissāmī’’ti pādaṃ abhinīharati. Tāvadeva ninnaṭṭhānaṃ vātapūritā viya kammārabhastā unnamitvā pathavisamaṃ hoti. Unnataṭṭhānampi anto pavisati. ‘‘Dūre akkamissāmī’’ti abhinīharantassa sineruppamāṇopi pabbato suseditavettaṅkuro viya onamitvā pādasamīpaṃ āgacchati. Tathā hissa yamakapāṭihāriyaṃ katvā ‘‘yugandharapabbataṃ akkamissāmī’’ti pāde abhinīhaṭe pabbato onamitvā pādasamīpaṃ āgato. Sopi taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇṭako vā sakkharā vā kathalā vā uccārapassāvakheḷasiṅghāṇikādīni vā purimataraṃ vā apagacchanti, tattha tattheva vā pathaviṃ pavisanti. Tathāgatassa hi sīlatejena puññatejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpathavī sammā mudupupphābhikiṇṇā hoti.

202. Sāgarapariyantanti sāgarasīmaṃ. Na hi tassa rajjaṃ karontassa antarā rukkho vā pabbato vā nadī vā sīmā hoti mahāsamuddova sīmā. Tena vuttaṃ ‘‘sāgarapariyanta’’nti. Akhilamanimittamakaṇṭakanti niccoraṃ. Corā hi kharasamphassaṭṭhena khilā, upaddavapaccayaṭṭhena nimittā, vijjhanaṭṭhena kaṇṭakāti vuccanti. Iddhanti samiddhaṃ. Phītanti sabbasampattiphāliphullaṃ. Khemanti nibbhayaṃ. Sivanti nirupaddavaṃ. Nirabbudanti abbudavirahitaṃ, gumbaṃ gumbaṃ hutvā carantehi corehi virahitanti attho. Akkhambhiyoti avikkhambhanīyo. Na naṃ koci ṭhānato cāletuṃ sakkoti. Paccatthikenāti paṭipakkhaṃ icchantena. Paccāmittenāti paṭiviruddhena amittena. Ubhayampetaṃ sapattavevacanaṃ. Abbhantarehīti anto uṭṭhitehi rāgādīhi.

Bāhirehīti samaṇādīhi. Tathā hi naṃ bāhirā devadattakokālikādayo samaṇāpi soṇadaṇḍakūṭadaṇḍādayo brāhmaṇāpi sakkasadisā devatāpi satta vassāni anubandhamāno māropi bakādayo brahmānopi vikkhambhetuṃ nāsakkhiṃsu.

Ettāvatā bhagavatā kammañca kammasarikkhakañca lakkhaṇañca lakkhaṇānisaṃso ca vutto hoti. Kammaṃ nāma satasahassakappādhikāni cattāri asaṅkhyeyyāni daḷhavīriyena hutvā kataṃ kammaṃ. Kammasarikkhakaṃ nāma daḷhena hutvā katabhāvaṃ sadevako loko jānātūti suppatiṭṭhitapādamahāpurisalakkhaṇaṃ. Lakkhaṇaṃ nāma suppatiṭṭhitapādatā. Lakkhaṇānisaṃso nāma paccatthikehi avikkhambhanīyatā.

203. Tatthetaṃ vuccatīti tattha vutte kammādibhede aparampi idaṃ vuccati, gāthābandhaṃ sandhāya vuttaṃ. Etā pana gāthā porāṇakattherā ‘‘ānandattherena ṭhapitā vaṇṇanāgāthā’’ti vatvā gatā. Aparabhāge therā ‘‘ekapadiko atthuddhāro’’ti āhaṃsu.

Tattha sacceti vacīsacce. Dhammeti dasakusalakammapathadhamme. Dameti indriyadamane. Saṃyameti sīlasaṃyame. ‘‘Soceyyasīlālayuposathesu cā’’ti ettha kāyasoceyyādi tividhaṃ soceyyaṃ. Ālayabhūtaṃ sīlameva sīlālayo. Uposathakammaṃ uposatho. Ahiṃsāyāti avihiṃsāya. Samattamācarīti sakalaṃ acari.

Anvabhīti anubhavi. Veyyañjanikāti lakkhaṇapāṭhakā. Parābhibhūti pare abhibhavanasamattho. Sattubhīti sapattehi akkhambhiyo hoti.

Na so gacchati jātu khambhananti so ekaṃseneva aggapuggalo vikkhambhetabbataṃ na gacchati. Esā hi tassa dhammatāti tassa hi esā dhammatā ayaṃ sabhāvo.

Pādatalacakkalakkhaṇavaṇṇanā

204. Ubbegauttāsabhayanti ubbegabhayañceva uttāsabhayañca. Tattha corato vā rājato vā paccatthikato vā vilopanabandhanādinissayaṃ bhayaṃ ubbego nāma, taṃmuhuttikaṃ caṇḍahatthiassādīni vā ahiyakkhādayo vā paṭicca lomahaṃsanakaraṃ bhayaṃ uttāsabhayaṃ nāma. Taṃ sabbaṃ apanuditā vūpasametā. Saṃvidhātāti saṃvidahitā. Kathaṃ saṃvidahati? Aṭaviyaṃ sāsaṅkaṭṭhānesu dānasālaṃ kāretvā tattha āgate bhojetvā manusse datvā ativāheti, taṃ ṭhānaṃ pavisituṃ asakkontānaṃ manusse pesetvā paveseti. Nagarādīsupi tesu tesu ṭhānesu ārakkhaṃ ṭhapeti, evaṃ saṃvidahati. Saparivārañca dānaṃ adāsīti annaṃ pānanti dasavidhaṃ dānavatthuṃ.

Tattha annanti yāgubhattaṃ. Taṃ dadanto na dvāre ṭhapetvā adāsi, atha kho antonivesane haritupalittaṭṭhāne lājā ceva pupphāni ca vikiritvā āsanaṃ paññapetvā vitānaṃ bandhitvā gandhadhūmādīhi sakkāraṃ katvā bhikkhusaṅghaṃ nisīdāpetvā yāguṃ adāsi. Yāguṃ dento ca sabyañjanaṃ adāsi. Yāgupānāvasāne pāde dhovitvā telena makkhetvā nānappakārakaṃ anantaṃ khajjakaṃ datvā pariyosāne anekasūpaṃ anekabyañjanaṃ paṇītabhojanaṃ adāsi. Pānaṃ dento ambapānādiaṭṭhavidhaṃ pānaṃ adāsi, tampi yāgubhattaṃ datvā. Vatthaṃ dento na suddhavatthameva adāsi, ekapaṭṭadupaṭṭādipahonakaṃ pana datvā sucimpi adāsi, suttampi adāsi, suttaṃ vaṭṭesi, sūcikammakaraṇaṭṭhāne bhikkhūnaṃ āsanāni, yāgubhattaṃ, pādamakkhanaṃ, piṭṭhimakkhanaṃ, rajanaṃ, paṇḍupalāsaṃ, rajanadoṇikaṃ, antamaso cīvararajanakaṃ kappiyakārakampi adāsi.

Yānanti upāhanaṃ. Taṃ dadantopi upāhanatthavikaṃ upāhanadaṇḍakaṃ makkhanatelaṃ heṭṭhā vuttāni ca annādīni tasseva parivāraṃ katvā adāsi. Mālaṃ dentopi na suddhamālameva adāsi, atha kho naṃ gandhehi missetvā heṭṭhimāni cattāri tasseva parivāraṃ katvā adāsi. Bodhicetiyaāsanapotthakādipūjanatthāya ceva cetiyagharadhūpanatthāya ca gandhaṃ dentopi na suddhagandhameva adāsi, gandhapisanakanisadāya ceva pakkhipanakabhājanena ca saddhiṃ heṭṭhimāni pañca tassa parivāraṃ katvā adāsi. Cetiyapūjādīnaṃ atthāya haritālamanosilācīnapiṭṭhādivilepanaṃ dentopi na suddhavilepanameva adāsi, vilepanabhājanena saddhiṃ heṭṭhimāni cha tassa parivāraṃ katvā adāsi. Seyyāti mañcapīṭhaṃ. Taṃ dentopi na suddhakameva adāsi, kojavakambalapaccattharaṇamañcappaṭipādakehi saddhiṃ antamaso maṅgulasodhanadaṇḍakaṃ heṭṭhimāni ca satta tassa parivāraṃ katvā adāsi. Āvasathaṃ dentopi na gehamattameva adāsi, atha kho naṃ mālākammalatākammapaṭimaṇḍitaṃ supaññattaṃ mañcapīṭhaṃ kāretvā heṭṭhimāni aṭṭha tassa parivāraṃ katvā adāsi. Padīpeyyanti padīpatelaṃ. Taṃ dento cetiyaṅgaṇe bodhiyaṅgaṇe dhammassavanagge vasanagehe potthakavācanaṭṭhāne iminā dīpaṃ jālāpethāti na suddhatelameva adāsi, vaṭṭi kapallakatelabhājanādīhi saddhiṃ heṭṭhimāni nava tassa parivāraṃ katvā adāsi. Suvibhattantarānīti suvibhattaantarāni.

Rājānoti abhisittā. Bhogiyāti bhojakā kumārāti rājakumārā. Idha kammaṃ nāma saparivāraṃ dānaṃ. Kammasarikkhakaṃ nāma saparivāraṃ katvā dānaṃ adāsīti iminā kāraṇena sadevako loko jānātūti nibbattaṃ cakkalakkhaṇaṃ. Lakkhaṇaṃ nāma tadeva cakkalakkhaṇaṃ. Ānisaṃso mahāparivāratā.

205. Tatthetaṃ vuccatīti imā tadatthaparidīpanā gāthā vuccanti. Duvidhā hi gāthā honti – tadatthaparidīpanā ca visesatthaparidīpanā ca. Tattha pāḷiāgatameva atthaṃ paridīpanā tadatthaparidīpanā nāma. Pāḷiyaṃ anāgataṃ paridīpanā visesatthaparidīpanā nāma. Imā pana tadatthaparidīpanā. Tattha pureti pubbe. Puratthāti tasseva vevacanaṃ. Purimāsu jātīsūti imissā jātiyā pubbekatakammapaṭikkhepadīpanaṃ. Ubbegauttāsabhayāpanūdanoti ubbegabhayassa ca uttāsabhayassa ca apanūdano. Ussukoti adhimutto.

Satapuññalakkhaṇanti satena satena puññakammena nibbattaṃ ekekaṃ lakkhaṇaṃ. Evaṃ sante yo koci buddho bhaveyyāti na rocayiṃsu, anantesu pana cakkavāḷesu sabbe sattā ekekaṃ kammaṃ satakkhattuṃ kareyyuṃ, ettakehi janehi kataṃ kammaṃ bodhisatto ekova ekekaṃ sataguṇaṃ katvā nibbatto. Tasmā ‘‘satapuññalakkhaṇo’’ti imamatthaṃ rocayiṃsu. Manussāsurasakkarakkhasāti manussā ca asurā ca sakkā ca rakkhasā ca.

Āyatapaṇhitāditilakkhaṇavaṇṇanā

206. Antarāti paṭisandhito sarasacutiyā antare. Idha kammaṃ nāma pāṇātipātā virati. Kammasarikkhakaṃ nāma pāṇātipātaṃ karonto padasaddasavanabhayā aggaggapādehi akkamantā gantvā paraṃ pātenti. Atha te iminā kāraṇena tesaṃ taṃ kammaṃ jano jānātūti antovaṅkapādā vā bahivaṅkapādā vā ukkuṭikapādā vā aggakoṇḍā vā paṇhikoṇḍā vā bhavanti. Aggapādehi gantvā parassa amāritabhāvaṃ pana tathāgatassa sadevako loko iminā kāraṇena jānātūti āyatapaṇhi mahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā unnatakāyena gacchantā aññe passissantīti onatā gantvā paraṃ ghātenti. Atha te evamime gantvā paraṃ ghātayiṃsūti nesaṃ taṃ kammaṃ iminā kāraṇena paro jānātūti khujjā vā vāmanā vā pīṭhasappi vā bhavanti. Tathāgatassa pana evaṃ gantvā paresaṃ aghātitabhāvaṃ iminā kāraṇena sadevako loko jānātūti brahmujugattamahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā āvudhaṃ vā muggaraṃ vā gaṇhitvā muṭṭhikatahatthā paraṃ ghātenti. Te evaṃ tesaṃ parassa ghātitabhāvaṃ iminā kāraṇena jano jānātūti rassaṅgulī vā rassahatthā vā vaṅkaṅgulī vā phaṇahatthakā vā bhavanti. Tathāgatassa pana evaṃ paresaṃ aghātitabhāvaṃ sadevako loko iminā kāraṇena jānātūti dīghaṅgulimahāpurisalakkhaṇaṃ nibbattati. Idamettha kammasarikkhakaṃ. Idameva pana lakkhaṇattayaṃ lakkhaṇaṃ nāma. Dīghāyukabhāvo lakkhaṇānisaṃso.

207. Maraṇavadhabhayattanoti ettha maraṇasaṅkhāto vadho maraṇavadho, maraṇavadhato bhayaṃ maraṇavadhabhayaṃ, taṃ attano jānitvā. Paṭivirato paraṃmāraṇāyāti yathā mayhaṃ maraṇato bhayaṃ mama jīvitaṃ piyaṃ, evaṃ paresampīti ñatvā paraṃ māraṇato paṭivirato ahosi. Sucaritenāti suciṇṇena. Saggamagamāti saggaṃ gato.

Caviya punaridhāgatoti cavitvā puna idhāgato. Dīghapāsaṇhikoti dīghapaṇhiko. Brahmāva sujūti brahmā viya suṭṭhu uju.

Subhujoti sundarabhujo. Susūti mahallakakālepi taruṇarūpo. Susaṇṭhitoti susaṇṭhānasampanno. Mudutalunaṅguliyassāti mudū ca talunā ca aṅguliyo assa. Tībhīti tīhi. Purisavaraggalakkhaṇehīti purisavarassa aggalakkhaṇehi. Cirayapanāyāti ciraṃ yāpanāya, dīghāyukabhāvāya.

Ciraṃ yapetīti ciraṃ yāpeti. Cirataraṃ pabbajati yadi tatoti tato cirataraṃ yāpeti, yadi pabbajatīti attho. Yāpayati ca vasiddhibhāvanāyāti vasippatto hutvā iddhibhāvanāya yāpeti.

Sattussadatālakkhaṇavaṇṇanā

208. Rasitānanti rasasampannānaṃ. ‘‘Khādanīyāna’’ntiādīsu khādanīyāni nāma piṭṭhakhajjakādīni. Bhojanīyānīti pañca bhojanāni. Sāyanīyānīti sāyitabbāni sappinavanītādīni. Lehanīyānīti nillehitabbāni piṭṭhapāyāsādīni. Pānānīti aṭṭha pānakāni.

Idha kammaṃ nāma kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnaṃ idaṃ paṇītabhojanadānaṃ. Kammasarikkhakaṃ nāma lūkhabhojane kucchigate lohitaṃ sussati, maṃsaṃ milāyati. Tasmā lūkhadāyakā sattā iminā kāraṇena nesaṃ lūkhabhojanassa dinnabhāvaṃ jano jānātūti appamaṃsā appalohitā manussapetā viya dullabhannapānā bhavanti. Paṇītabhojane pana kucchigate maṃsalohitaṃ vaḍḍhati, paripuṇṇakāyā pāsādikā abhirūpadassanā honti. Tasmā tathāgatassa dīgharattaṃ paṇītabhojanadāyakattaṃ sadevako loko iminā kāraṇena jānātūti sattussadamahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma sattussadalakkhaṇameva. Paṇītalābhitā ānisaṃso.

209. Khajjabhojjamathaleyyasāyitanti khajjakañca bhojanañca lehanīyañca sāyanīyañca. Uttamaggarasadāyakoti uttamo aggarasadāyako, uttamānaṃ vā aggarasānaṃ dāyako.

Satta cussadeti satta ca ussade. Tadatthajotakanti khajjabhojjādijotakaṃ, tesaṃ lābhasaṃvattanikanti attho. Pabbajampi cāti pabbajamānopi ca. Tadādhigacchatīti taṃ adhigacchati. Lābhiruttamanti lābhi uttamaṃ.

Karacaraṇādilakkhaṇavaṇṇanā

210. Dānenātiādīsu ekacco dāneneva saṅgaṇhitabbo hoti, taṃ dānena saṅgahesi. Pabbajitānaṃ pabbajitaparikkhāraṃ, gihīnaṃ gihiparikkhāraṃ adāsi.

Peyyavajjenāti ekacco hi ‘‘ayaṃ dātabbaṃ nāma deti, ekena pana vacanena sabbaṃ makkhetvā nāseti, kiṃ etassa dāna’’nti vattā hoti. Ekacco ‘‘ayaṃ kiñcāpi dānaṃ na deti, kathento pana telena viya makkheti. Eso detu vā mā vā, vacanameva tassa sahassaṃ agghatī’’ti vattā hoti. Evarūpo puggalo dānaṃ na paccāsīsati, piyavacanameva paccāsīsati. Taṃ piyavacanena saṅgahesi.

Atthacariyāyāti atthasaṃvaḍḍhanakathāya. Ekacco hi neva dānaṃ, na piyavacanaṃ paccāsīsati. Attano hitakathaṃ vaḍḍhitakathameva paccāsīsati. Evarūpaṃ puggalaṃ ‘‘idaṃ te kātabbaṃ, idaṃ te na kātabbaṃ. Evarūpo puggalo sevitabbo, evarūpo puggalo na sevitabbo’’ti evaṃ atthacariyāya saṅgahesi.

Samānattatāyāti samānasukhadukkhabhāvena. Ekacco hi dānādīsu ekampi na paccāsīsati, ekāsane nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsīsati. Tattha jātiyā hīno bhogena adhiko dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ, tathā akariyamāne ca so kujjhati. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi ‘‘ahaṃ jātimā’’ti bhogasampannena saddhiṃ ekaparibhogaṃ na icchati, tasmiṃ akariyamāne kujjhati. Ubhohipi hīno pana susaṅgaho hoti. Na hi so itarena saddhiṃ ekaparibhogaṃ icchati, na akariyamāne ca kujjhati. Ubhohi sadisopi susaṅgahoyeva. Bhikkhūsu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ, tathā akariyamāne ca kujjhati. Sīlavā susaṅgaho hoti. Sīlavā hi adīyamānepi akariyamānepi na kujjhati. Aññaṃ attanā saddhiṃ paribhogaṃ akarontampi na pāpakena cittena passati. Paribhogopi tena saddhiṃ sukaro hoti. Tasmā evarūpaṃ puggalaṃ evaṃ samānattatāya saṅgahesi.

Susaṅgahitāssa hontīti susaṅgahitā assa honti. Detu vā mā vā detu, karotu vā mā vā karotu, susaṅgahitāva honti, na bhijjanti. ‘‘Yadāssa dātabbaṃ hoti, tadā deti. Idāni maññe natthi, tena na deti. Kiṃ mayaṃ dadamānameva upaṭṭhahāma? Adentaṃ akarontaṃ na upaṭṭhahāmā’’ti evaṃ cintenti.

Idha kammaṃ nāma dīgharattaṃ kataṃ dānādisaṅgahakammaṃ. Kammasarikkhakaṃ nāma yo evaṃ asaṅgāhako hoti, so iminā kāraṇenassa asaṅgāhakabhāvaṃ jano jānātūti thaddhahatthapādo ceva hoti, visamaṭṭhitāvayavalakkhaṇo ca. Tathāgatassa pana dīgharattaṃ saṅgāhakabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Susaṅgahitaparijanatā ānisaṃso.

211. Kariyāti karitvā. Cariyāti caritvā. Anavamatenāti anavaññātena. ‘‘Anapamodenā’’tipi pāṭho, na appamodena, na dīnena na gabbhitenāti attho.

Caviyāti cavitvā. Atirucira suvaggu dassaneyyanti atirucirañca supāsādikaṃ suvaggu ca suṭṭhu chekaṃ dassaneyyañca daṭṭhabbayuttaṃ. Susu kumāroti suṭṭhu sukumāro.

Parijanassavoti parijano assavo vacanakaro. Vidheyyoti kattabbākattabbesu yathāruci vidhātabbo. Mahimanti mahiṃ imaṃ. Piyavadū hitasukhataṃ jigīsamānoti piyavado hutvā hitañca sukhañca pariyesamāno. Vacanapaṭikarassā bhippasannāti vacanapaṭikarā assa abhippasannā. Dhammānudhammanti dhammañca anudhammañca.

Ussaṅkhapādādilakkhaṇavaṇṇanā

212. Atthūpasaṃhitanti idhalokaparalokatthanissitaṃ. Dhammūpasaṃhitanti dasakusalakammapathanissitaṃ. Bahujanaṃ nidaṃsesīti bahujanassa nidaṃsanakathaṃ kathesi. Pāṇīnanti sattānaṃ. ‘‘Aggo’’tiādīni sabbāni aññamaññavevacanāni. Idha kammaṃ nāma dīgharattaṃ bhāsitā uddhaṅgamanīyā atthūpasaṃhitā vācā. Kammasarikkhakaṃ nāma yo evarūpaṃ uggatavācaṃ na bhāsati, so iminā kāraṇena uggatavācāya abhāsanaṃ jano jānātūti adhosaṅkhapādo ca hoti adhonatalomo ca. Tathāgatassa pana dīgharattaṃ evarūpāya uggatavācāya bhāsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti ussaṅkhapādalakkhaṇañca uddhaggalomalakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Uttamabhāvo ānisaṃso.

213. Erayanti bhaṇanto. Bahujanaṃ nidaṃsayīti bahujanassa hitaṃ dasseti. Dhammayāganti dhammadānayaññaṃ.

Ubbhamuppatitalomavā sasoti so esa uddhaggatalomavā hoti. Pādagaṇṭhirahūti pādagopphakā ahesuṃ. Sādhusaṇṭhitāti suṭṭhu saṇṭhitā. Maṃsalohitācitāti maṃsena ca lohitena ca ācitā. Tacotthatāti tacena pariyonaddhā niguḷhā. Vajatīti gacchati. Anomanikkamoti anomavihārī seṭṭhavihārī.

Eṇijaṅghalakkhaṇavaṇṇanā

214. Sippaṃ vātiādīsu sippaṃ nāma dve sippāni – hīnañca sippaṃ, ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ naḷakārasippaṃ, kumbhakārasippaṃ pesakārasippaṃ nahāpitasippaṃ. Ukkaṭṭhaṃ nāma sippaṃ lekhā muddā gaṇanā. Vijjāti ahivijjādianekavidhā. Caraṇanti pañcasīlaṃ dasasīlaṃ pātimokkhasaṃvarasīlaṃ. Kammanti kammassakatājānanapaññā. Kilisseyyunti kilameyyuṃ. Antevāsikavattaṃ nāma dukkhaṃ, taṃ nesaṃ mā ciramahosīti cintesi.

Rājārahānīti rañño anurūpāni hatthiassādīni, tāniyeva rañño senāya aṅgabhūtattā rājaṅgānīti vuccanti. Rājūpabhogānīti rañño upabhogaparibhogabhaṇḍāni, tāni ceva sattaratanāni ca. Rājānucchavikānīti rañño anucchavikāni. Tesaṃyeva sabbesaṃ idaṃ gahaṇaṃ. Samaṇārahānīti samaṇānaṃ anurūpāni cīvarādīni. Samaṇaṅgānīti samaṇānaṃ koṭṭhāsabhūtā catasso parisā. Samaṇūpabhogānīti samaṇānaṃ upabhogaparikkhārā. Samaṇānucchavikānīti tesaṃyeva adhivacanaṃ.

Idha pana kammaṃ nāma dīgharattaṃ sakkaccaṃ sippādivācanaṃ. Kammasarikkhakaṃ nāma yo evaṃ sakkaccaṃ sippaṃ avācento antevāsike ukkuṭikāsanajaṅghapesanikādīhi kilameti, tassa jaṅghamaṃsaṃ likhitvā pātitaṃ viya hoti. Tathāgatassa pana sakkaccaṃ vācitabhāvaṃ sadevako loko iminā kāraṇena jānātūti anupubbauggatavaṭṭitaṃ eṇijaṅghalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Anucchavikalābhitā ānisaṃso.

215. Yadūpaghātāyāti yaṃ sippaṃ kassaci upaghātāya na hoti. Kilissatīti kilamissati. Sukhumattacotthatāti sukhumattacena pariyonaddhā. Kiṃ pana aññena kammena aññaṃ lakkhaṇaṃ nibbattatīti? Na nibbattati. Yaṃ pana nibbattati, taṃ anubyañjanaṃ hoti, tasmā idha vuttaṃ.

Sukhumacchavilakkhaṇavaṇṇanā

216. Samaṇaṃ vāti samitapāpaṭṭhena samaṇaṃ. Brāhmaṇaṃ vāti bāhitapāpaṭṭhena brāhmaṇaṃ.

Mahāpaññotiādīsu mahāpaññādīhi samannāgato hotīti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ.

Tattha katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe paññākkhandhe vimuttikkhandhe vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭhānāni mahantā vihārasamāpattiyo mahantāni ariyasaccāni mahante satipaṭṭhāne sammappadhāne iddhipāde mahantāni indriyāni balāni mahante bojjhaṅge mahante ariyamagge mahantāni sāmaññaphalāni mahantā abhiññāyo mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu puthunānāāyatanesu puthunānāpaṭiccasamuppādesu puthunānāsuññatamanupalabbhesu puthunānāatthesu dhammesu niruttīsu paṭibhānesu. Puthunānāsīlakkhandhesu puthunānāsamādhipaññāvimuttivimuttiñādassanakkhandhesu puthunānāṭhānāṭhānesu puthunānāvihārasamāpattīsu puthunānāariyasaccesu puthunānāsatipaṭṭhānesu sammappadhānesu iddhipādesu indriyesu balesu bojjhaṅgesu puthunānāariyamaggesu sāmaññaphalesu abhiññāsu puthujjanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti indriyasaṃvaraṃ paripūreti bhojane mattaññutaṃ jāgariyānuyogaṃ sīlakkhandhaṃ samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo…pe… pāmojjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā. Satipaṭṭhāne sammappadhāne iddhipāde indriyāni balāni bojjhaṅge ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā. Abhiññāyo paṭivijjhatīti hāsapaññā. Hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Katamā javanapaññā? Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ yaṃ dūre santike vā, sabbaṃ taṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ, sabbaṃ taṃ viññāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā saññā saṅkhārā viññāṇaṃ cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ. Cakkhuṃ…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme uppannaṃ rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ mohakkhandhaṃ kodhaṃ upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññāti (paṭi. ma. 3.3).

217. Pabbajitaṃ upāsitāti paṇḍitaṃ pabbajitaṃ upasaṅkamitvā payirupāsitā. Atthantaroti yathā eke randhagavesino upārambhacittatāya dosaṃ abbhantaraṃ karitvā nisāmayanti, evaṃ anisāmetvā atthaṃ abbhantaraṃ katvā atthayuttaṃ kathaṃ nisāmayi upadhārayi.

Paṭilābhagatenāti paṭilābhatthāya gatena. Uppādanimittakovidāti uppāde ca nimitte ca chekā. Avecca dakkhitīti ñatvā passissati.

Atthānusiṭṭhīsu pariggahesu cāti ye atthānusāsanesu pariggahā atthānatthaṃ pariggāhakāni ñāṇāni, tesūti attho.

Suvaṇṇavaṇṇalakkhaṇavaṇṇanā

218. Akkodhanoti na anāgāmimaggena kodhassa pahīnattā, atha kho sacepi me kodho uppajjeyya, khippameva naṃ paṭivinodeyyanti evaṃ akkodhavasikattā. Nābhisajjīti kuṭilakaṇṭako viya tattha tattha mammaṃ tudanto viya na laggi. Na kuppi na byāpajjītiādīsu pubbuppattiko kopo. Tato balavataro byāpādo. Tato balavatarā patitthiyanā. Taṃ sabbaṃ akaronto na kuppi na byāpajji na patitthiyi. Appaccayanti domanassaṃ. Na pātvākāsīti na kāyavikārena vā vacīvikārena vā pākaṭamakāsi.

Idha kammaṃ nāma dīgharattaṃ akkodhanatā ceva sukhumattharaṇādidānañca. Kammasarikkhakaṃ nāma kodhanassa chavivaṇṇo āvilo hoti mukhaṃ duddasiyaṃ vatthacchādanasadisañca maṇḍanaṃ nāma natthi. Tasmā yo kodhano ceva vatthacchādanānañca adātā, so iminā kāraṇenassa jano kodhanādibhāvaṃ jānātūti dubbaṇṇo hoti dussaṇṭhāno. Akkodhanassa pana mukhaṃ virocati, chavivaṇṇo vippasīdati. Sattā hi catūhi kāraṇehi pāsādikā honti āmisadānena vā vatthadānena vā sammajjanena vā akkodhanatāya vā. Imāni cattāripi kāraṇāni dīgharattaṃ tathāgatena katāneva. Tenassa imesaṃ katabhāvaṃ sadevako loko iminā kāraṇena jānātūti suvaṇṇavaṇṇaṃ mahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Sukhumattharaṇādilābhitā ānisaṃso.

219. Abhivissajīti abhivissajjesi. Mahimiva suro abhivassanti suro vuccati devo, mahāpathaviṃ abhivassanto devo viya.

Suravarataroriva indoti surānaṃ varataro indo viya.

Apabbajjamicchanti apabbajjaṃ gihibhāvaṃ icchanto. Mahatimahinti mahantiṃ pathaviṃ.

Acchādanavatthamokkhapāvuraṇānanti acchādanānañceva vatthānañca uttamapāvuraṇānañca. Panāsoti vināso.

Kosohitavatthaguyhalakkhaṇavaṇṇanā

220. Mātarampi puttena samānetā ahosīti imaṃ kammaṃ rajje patiṭṭhitena sakkā kātuṃ. Tasmā bodhisattopi rajjaṃ kārayamāno antonagare catukkādīsu catūsu nagaradvāresu bahinagare catūsu disāsu imaṃ kammaṃ karothāti manusse ṭhapesi. Te mātaraṃ kuhiṃ me putto puttaṃ na passāmīti vilapantiṃ pariyesamānaṃ disvā ehi, amma, puttaṃ dakkhasīti taṃ ādāya gantvā nahāpetvā bhojetvā puttamassā pariyesitvā dassenti. Esa nayo sabbattha.

Idha kammaṃ nāma dīgharattaṃ ñātīnaṃ samaṅgibhāvakaraṇaṃ. Kammasarikkhakaṃ nāma ñātayo hi samaṅgībhūtā aññamaññassa vajjaṃ paṭicchādenti. Kiñcāpi hi te kalahakāle kalahaṃ karonti, ekassa pana dose uppanne aññaṃ jānāpetuṃ na icchanti. Ayaṃ nāma etassa dosoti vutte sabbe uṭṭhahitvā kena diṭṭhaṃ kena sutaṃ, amhākaṃ ñātīsu evarūpaṃ kattā nāma natthīti. Tathāgatena ca taṃ ñātisaṅgahaṃ karontena dīgharattaṃ idaṃ vajjappaṭicchādanakammaṃ nāma kataṃ hoti. Athassa sadevako loko iminā kāraṇena evarūpassa kammassa katabhāvaṃ jānātūti kosohitavatthaguyhalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Pahūtaputtatā ānisaṃso.

221. Vatthachādiyanti vatthena chādetabbaṃ vatthaguyhaṃ.

Amittatāpanāti amittānaṃ patāpanā. Gihissa pītiṃ jananāti gihibhūtassa sato pītijananā.

Parimaṇḍalādilakkhaṇavaṇṇanā

222. Samaṃ jānātīti ‘‘ayaṃ tārukkhasamo ayaṃ pokkharasātisamo’’ti evaṃ tena tena samaṃ jānāti. Sāmaṃ jānātīti sayaṃ jānāti. Purisaṃ jānātīti ‘‘ayaṃ seṭṭhasammato’’ti purisaṃ jānāti. Purisavisesaṃ jānātīti muggaṃ māsena samaṃ akatvā guṇavisiṭṭhassa visesaṃ jānāti. Ayamidamarahatīti ayaṃ puriso idaṃ nāma dānasakkāraṃ arahati. Purisavisesakaro ahosīti purisavisesaṃ ñatvā kārako ahosi. Yo yaṃ arahati, tasseva taṃ adāsi. Yo hi kahāpaṇārahassa aḍḍhaṃ deti, so parassa aḍḍhaṃ nāseti. Yo dve kahāpaṇe deti, so attano kahāpaṇaṃ nāseti. Tasmā idaṃ ubhayampi akatvā yo yaṃ arahati, tassa tadeva adāsi. Saddhādhanantiādīsu sampattipaṭilābhaṭṭhena saddhādīnaṃ dhanabhāvo veditabbo.

Idha kammaṃ nāma dīgharattaṃ purisavisesaṃ ñatvā kataṃ samasaṅgahakammaṃ. Kammasarikkhakaṃ nāma tadassa kammaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Dhanasampatti ānisaṃso.

223. Tuliyāti tulayitvā. Paṭivicayāti paṭivicinitvā. Mahājanasaṅgāhakanti mahājanasaṅgahaṇaṃ. Samekkhamānoti samaṃ pekkhamāno. Atinipuṇā manujāti atinipuṇā sukhumapaññā lakkhaṇapāṭhakamanussā. Bahuvividhā gihīnaṃ arahānīti bahū vividhāni gihīnaṃ anucchavikāni paṭilabhati. Daharo susu kumāro ‘‘ayaṃ daharo kumāro paṭilabhissatī’’ti byākaṃsu mahīpatissāti rañño.

Sīhapubbaddhakāyādilakkhaṇavaṇṇanā

224. Yogakkhemakāmoti yogato khemakāmo. Paññāyāti kammassakatapaññāya. Idha kammaṃ nāma mahājanassa atthakāmatā. Kammasarikkhakaṃ nāma taṃ mahājanassa atthakāmatāya vaḍḍhimeva paccāsīsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni samantaparipūrāni aparihīnāni tīṇi lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇattayaṃ. Dhanādīhi ceva saddhādīhi ca aparihāni ānisaṃso.

225. Saddhāyāti okappanasaddhāya pasādasaddhāya. Sīlenāti pañcasīlena dasasīlena. Sutenāti pariyattisavanena. Buddhiyāti etesaṃ buddhiyā, ‘‘kinti etehi vaḍḍheyyu’’nti evaṃ cintesīti attho. Dhammenāti lokiyadhammena. Bahūhi sādhūhīti aññehipi bahūhi uttamaguṇehi. Asahānadhammatanti aparihīnadhammaṃ.

Rasaggasaggitālakkhaṇavaṇṇanā

226. Samābhivāhiniyoti yathā tilaphalamattampi jivhagge ṭhapitaṃ sabbattha pharati, evaṃ samā hutvā vahanti. Idha kammaṃ nāma aviheṭhanakammaṃ. Kammasarikkhakaṃ nāma pāṇiādīhi pahāraṃ laddhassa tattha tattha lohitaṃ saṇṭhāti, gaṇṭhi gaṇṭhi hutvā antova pubbaṃ gaṇhāti, antova bhijjati, evaṃ so bahurogo hoti. Tathāgatena pana dīgharattaṃ imaṃ ārogyakaraṇakammaṃ kataṃ. Tadassa sadevako loko iminā kāraṇena jānātūti ārogyakaraṃ rasaggasaggilakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appābādhatā ānisaṃso.

227. Maraṇavadhenāti ‘‘etaṃ māretha etaṃ ghātethā’’ti evaṃ āṇattena maraṇavadhena. Ubbādhanāyāti bandhanāgārappavesanena.

Abhinīlanettādilakkhaṇavaṇṇanā

228. Na ca visaṭanti kakkaṭako viya akkhīni nīharitvā na kodhavasena pekkhitā ahosi. Na ca visācīti vaṅkakkhikoṭiyā pekkhitāpi nāhosi. Na ca pana viceyya pekkhitāti viceyya pekkhitā nāma yo kujjhitvā yadā naṃ paro oloketi, tadā nimmīleti na oloketi, puna gacchantaṃ kujjhitvā oloketi, evarūpo nāhosi. ‘‘Vineyyapekkhitā’’tipi pāṭho, ayamevattho. Ujuṃ tathā pasaṭamujumanoti ujumano hutvā uju pekkhitā hoti, yathā ca ujuṃ, tathā pasaṭaṃ vipulaṃ vitthataṃ pekkhitā hoti. Piyadassanoti piyāyamānehi passitabbo.

Idha kammaṃ nāma dīgharattaṃ mahājanassa piyacakkhunā olokanakammaṃ. Kammasarikkhakaṃ nāma kujjhitvā olokento kāṇo viya kākakkhi viya hoti, vaṅkakkhi pana āvilakkhi ca hotiyeva. Pasannacittassa pana olokayato akkhīnaṃ pañcavaṇṇo pasādo paññāyati. Tathāgato ca tathā olokesi. Athassa taṃ dīgharattaṃ piyacakkhunā olokitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni nettasampattikarāni dve mahāpurisalakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Piyadassanatā ānisaṃso. Abhiyoginoti lakkhaṇasatthe yuttā.

Uṇhīsasīsalakkhaṇavaṇṇanā

230. Bahujanapubbaṅgamo ahosīti bahujanassa pubbaṅgamo ahosi gaṇajeṭṭhako. Tassa diṭṭhānugatiṃ aññe āpajjiṃsu. Idha kammaṃ nāma pubbaṅgamatā. Kammasarikkhakaṃ nāma yo pubbaṅgamo hutvā dānādīni kusalakammāni karoti, so amaṅkubhūto sīsaṃ ukkhipitvā pītipāmojjena paripuṇṇasīso vicarati, mahāpuriso ca hoti. Tathāgato ca tathā akāsi. Athassa sadevako loko iminā kāraṇena idaṃ pubbaṅgamakammaṃ jānātūti uṇhīsasīsalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Mahājanānuvattanatā ānisaṃso.

231. Bahujanaṃ hessatīti bahujanassa bhavissati. Paṭibhogiyāti veyyāvaccakarā, etassa bahū veyyāvaccakarā bhavissantīti attho. Abhiharanti tadāti daharakāleyeva tadā evaṃ byākaronti. Paṭihārakanti veyyāvaccakarabhāvaṃ. Visavīti ciṇṇavasī.

Ekekalomatādilakkhaṇavaṇṇanā

232. Upavattatīti ajjhāsayaṃ anuvattati, idha kammaṃ nāma dīgharattaṃ saccakathanaṃ. Kammasarikkhakaṃ nāma dīgharattaṃ advejjhakathāya parisuddhakathāya kathitabhāvamassa sadevako loko iminā kāraṇena jānātūti ekekalomalakkhaṇañca uṇṇālakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Mahājanassa ajjhāsayānukūlena anuvattanatā ānisaṃso. Ekekalomūpacitaṅgavāti ekekehi lomehi upacitasarīro.

Cattālīsādilakkhaṇavaṇṇanā

234. Abhejjaparisoti abhinditabbapariso. Idha kammaṃ nāma dīgharattaṃ apisuṇavācāya kathanaṃ. Kammasarikkhakaṃ nāma pisuṇavācassa kira samaggabhāvaṃ bhindanato dantā aparipuṇṇā ceva honti viraḷā ca. Tathāgatassa pana dīgharattaṃ apisuṇavācataṃ sadevako loko iminā kāraṇena jānātūti idaṃ lakkhaṇadvayaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Abhejjaparisatā ānisaṃso. Caturo dasāti cattāro dasa cattālīsaṃ.

Pahūtajivhādilakkhaṇavaṇṇanā

236. Ādeyyavāco hotīti gahetabbavacano hoti. Idha kammaṃ nāma dīgharattaṃ apharusavāditā. Kammasarikkhakaṃ nāma ye pharusavācā honti, te iminā kāraṇena nesaṃ jivhaṃ parivattetvā parivattetvā pharusavācāya kathitabhāvaṃ jano jānātūti baddhajivhā vā honti, gūḷhajivhā vā dvijivhā vā mammanā vā. Ye pana jivhaṃ parivattetvā parivattetvā pharusavācaṃ na vadanti, te baddhajivhā gūḷhajivhā dvijivhā na honti. Mudu nesaṃ jivhā hoti rattakambalavaṇṇā. Tasmā tathāgatassa dīgharattaṃ jivhaṃ parivattetvā pharusāya vācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti pahūtajivhālakkhaṇaṃ nibbattati. Pharusavācaṃ kathentānañca saddo bhijjati. Te saddabhedaṃ katvā pharusavācāya kathitabhāvaṃ jano jānātūti chinnassarā vā honti bhinnassarā vā kākassarā vā. Ye pana sarabhedakaraṃ pharusavācaṃ na kathenti, tesaṃ saddo madhuro ca hoti pemanīyo. Tasmā tathāgatassa dīgharattaṃ sarabhedakarāya pharusavācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti brahmassaralakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Ādeyyavacanatā ānisaṃso.

237. Ubbādhikanti akkosayuttattā ābādhakariṃ bahujanappamaddananti bahujanānaṃ pamaddaniṃ abāḷhaṃ giraṃ so na bhaṇi pharusanti ettha akāro parato bhaṇisaddena yojetabbo. Bāḷhanti balavaṃ atipharusaṃ. Bāḷhaṃ giraṃ so na abhaṇīti ayamettha attho. Susaṃhitanti suṭṭhu pemasañhitaṃ. Sakhilanti mudukaṃ. Vācāti vācāyo. Kaṇṇasukhāti kaṇṇasukhāyo. ‘‘Kaṇṇasukha’’ntipi pāṭho, yathā kaṇṇānaṃ sukhaṃ hoti, evaṃ erayatīti attho. Vedayathāti vedayittha. Brahmassarattanti brahmassarataṃ. Bahuno bahunti bahujanassa bahuṃ. ‘‘Bahūnaṃ bahunti’’pi pāṭho, bahujanānaṃ bahunti attho.

Sīhahanulakkhaṇavaṇṇanā

238. Appadhaṃsiko hotīti guṇato vā ṭhānato vā padhaṃsetuṃ cāvetuṃ asakkuṇeyyo. Idha kammaṃ nāma palāpakathāya akathanaṃ. Kammasarikkhakaṃ nāma ye taṃ kathenti, te iminā kāraṇena nesaṃ hanukaṃ cāletvā cāletvā palāpakathāya kathitabhāvaṃ jano jānātūti antopaviṭṭhahanukā vā vaṅkahanukā vā pabbhārahanukā vā honti. Tathāgato pana tathā na kathesi. Tenassa hanukaṃ cāletvā cāletvā dīgharattaṃ palāpakathāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti sīhahanulakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appadhaṃsikatā ānisaṃso.

239. Avikiṇṇavacanabyappatho cāti avikiṇṇavacanānaṃ viya purimabodhisattānaṃ vacanapatho assāti avikiṇṇavacanabyappatho. Dvidugamavaratarahanuttamalatthāti dvīhi dvīhi gacchatīti dvidugamo, dvīhi dvīhīti catūhi, catuppadānaṃ varatarassa sīhasseva hanubhāvaṃ alatthāti attho. Manujādhipatīti manujānaṃ adhipati. Tathattoti tathasabhāvo.

Samadantādilakkhaṇavaṇṇanā

240. Suciparivāroti parisuddhaparivāro. Idha kammaṃ nāma sammājīvatā. Kammasarikkhakaṃ nāma yo visamena saṃkiliṭṭhājīvena jīvitaṃ kappeti, tassa dantāpi visamā honti dāṭhāpi kiliṭṭhā. Tathāgatassa pana samena suddhājīvena jīvitaṃ kappitabhāvaṃ sadevako loko iminā kāraṇena jānātūti samadantalakkhaṇañca susukkadāṭhālakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Suciparivāratā ānisaṃso.

241. Avassajīti pahāsi tidivapuravarasamoti tidivapuravarena sakkena samo. Lapanajanti mukhajaṃ, dantanti attho. Dijasamasukkasucisobhanadantoti dve vāre jātattā dijanāmakā sukkā suci sobhanā ca dantā assāti dijasamasukkasucisobhanadanto. Na ca janapadatudananti yo tassa cakkavāḷaparicchinno janapado, tassa aññena tudanaṃ pīḷā vā ābādho vā natthi. Hitamapi ca bahujana sukhañca carantīti bahujanā samānasukhadukkhā hutvā tasmiṃ janapade aññamaññassa hitañceva sukhañca caranti. Vipāpoti vigatapāpo. Vigatadarathakilamathoti vigatakāyikadarathakilamatho. Malakhilakalikilese panudehīti rāgādimalānañceva rāgādikhilānañca dosakalīnañca sabbakilesānañca apanudehi. Sesaṃ sabbattha uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Lakkhaṇasuttavaṇṇanā niṭṭhitā.

8. Siṅgālasuttavaṇṇanā

Nidānavaṇṇanā

242. Evaṃ me sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena kalandakanivāpoti vuccati.

Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divā niddaṃ okkami. Parijanopissa ‘‘sutto rājā’’ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā rukkhadevatā ‘‘rañño jīvitaṃ dammī’’ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi. Kaṇhasappo nivatto. So taṃ disvā ‘‘imāya kāḷakāya mama jīvitaṃ dinna’’nti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosañca ghosāpesi. Tasmā taṃ tato pabhuti ‘‘kalandakanivāpo’’ti saṅkhyaṃ gataṃ. Kalandakāti hi kāḷakānaṃ etaṃ nāmaṃ.

Tena kho pana samayenāti yasmiṃ samaye bhagavā rājagahaṃ gocaragāmaṃ katvā veḷuvane kalandakanivāpe viharati, tena samayena. Siṅgālako gahapatiputtoti siṅgālakoti tassa nāmaṃ. Gahapatiputtoti gahapatissa putto gahapatiputto. Tassa kira pitā gahapatimahāsālo, nidahitvā ṭhapitā cassa gehe cattālīsa dhanakoṭiyo atthi. So bhagavati niṭṭhaṅgato upāsako sotāpanno, bhariyāpissa sotāpannāyeva. Putto panassa assaddho appasanno. Atha naṃ mātāpitaro abhikkhaṇaṃ evaṃ ovadanti – ‘‘tāta satthāraṃ upasaṅkama, dhammasenāpatiṃ mahāmoggallānaṃ mahākassapaṃ asītimahāsāvake upasaṅkamā’’ti. So evamāha – ‘‘natthi mama tumhākaṃ samaṇānaṃ upasaṅkamanakiccaṃ, samaṇānaṃ santikaṃ gantvā vanditabbaṃ hoti, onamitvā vandantassa piṭṭhi rujjati, jāṇukāni kharāni honti, bhūmiyaṃ nisīditabbaṃ hoti, tattha nisinnassa vatthāni kilissanti jīranti, samīpe nisinnakālato paṭṭhāya kathāsallāpo hoti, tasmiṃ sati vissāso uppajjati, tato nimantetvā cīvarapiṇḍapātādīni dātabbāni honti. Evaṃ sante attho parihāyati, natthi mayhaṃ tumhākaṃ samaṇānaṃ upasaṅkamanakicca’’nti. Iti naṃ yāvajīvaṃ ovadantāpi mātāpitaro sāsane upanetuṃ nāsakkhiṃsu.

Athassa pitā maraṇamañce nipanno ‘‘mama puttassa ovādaṃ dātuṃ vaṭṭatī’’ti cintetvā puna cintesi – ‘‘disā tāta namassāhī’’ti evamassa ovādaṃ dassāmi, so atthaṃ ajānanto disā namassissati, atha naṃ satthā vā sāvakā vā passitvā ‘‘kiṃ karosī’’ti pucchissanti. Tato ‘‘mayhaṃ pitā disā namassanaṃ karohīti maṃ ovadī’’ti vakkhati. Athassa te ‘‘na tuyhaṃ pitā etā disā namassāpeti, imā pana disā namassāpetī’’ti dhammaṃ desessanti. So buddhasāsane guṇaṃ ñatvā ‘‘puññakammaṃ karissatī’’ti. Atha naṃ āmantāpetvā ‘‘tāta, pātova uṭṭhāya cha disā namasseyyāsī’’ti āha. Maraṇamañce nipannassa kathā nāma yāvajīvaṃ anussaraṇīyā hoti. Tasmā so gahapatiputto taṃ pituvacanaṃ anussaranto tathā akāsi. Tasmā ‘‘kālasseva uṭṭhāya rājagahā nikkhamitvā’’tiādi vuttaṃ.

243. Puthudisāti bahudisā. Idāni tā dassento puratthimaṃ disantiādimāha. Pāvisīti na tāva paviṭṭho, pavisissāmīti nikkhantattā pana antarāmagge vattamānopi evaṃ vuccati. Addasā kho bhagavāti na idāneva addasa, paccūsasamayepi buddhacakkhunā lokaṃ volokento etaṃ disā namassamānaṃ disvā ‘‘ajja ahaṃ siṅgālassa gahapatiputtassa gihivinayaṃ siṅgālasuttantaṃ kathessāmi, mahājanassa sā kathā saphalā bhavissati, gantabbaṃ mayā etthā’’ti. Tasmā pātova nikkhamitvā rājagahaṃ piṇḍāya pāvisi, pavisanto ca naṃ tatheva addasa. Tena vuttaṃ – ‘‘addasā kho bhagavā’’ti. Etadavocāti so kira avidūre ṭhitampi satthāraṃ na passati, disāyeva namassati. Athaṃ naṃ bhagavā sūriyarasmisamphassena vikasamānaṃ mahāpadumaṃ viya mukhaṃ vivaritvā ‘‘kiṃ nu kho tvaṃ, gahapatiputtā’’tiādikaṃ etadavoca.

Chadisādivaṇṇanā

244. Yathā kathaṃ pana, bhanteti so kira taṃ bhagavato vacanaṃ sutvāva cintesi ‘‘yā kira mama pitarā cha disā namassitabbā’’ti vuttā, na kira tā etā, aññā kira ariyasāvakena cha disā namassitabbā. Handāhaṃ ariyasāvakena namassitabbā disāyeva pucchitvā namassāmīti. So tā pucchanto yathā kathaṃ pana, bhantetiādimāha. Tattha yathāti nipātamattaṃ. Kathaṃ panāti idameva pucchāpadaṃ. Kammakilesāti tehi kammehi sattā kilissanti, tasmā kammakilesāti vuccanti. Ṭhānehīti kāraṇehi. Apāyamukhānīti vināsamukhāni. Soti so sotāpanno ariyasāvako. Cuddasa pāpakāpagatoti etehi cuddasahi pāpakehi lāmakehi apagato. Chaddisāpaṭicchādīti cha disā paṭicchādento. Ubholokavijayāyāti ubhinnaṃ idhalokaparalokānaṃ vijinanatthāya. Ayañceva loko āraddho hotīti evarūpassa hi idha loke pañca verāni na honti, tenassa ayañceva loko āraddho hoti paritosito ceva nipphādito ca. Paralokepi pañca verāni na honti, tenassa paro ca loko ārādhito hoti. Tasmā so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

245. Iti bhagavā saṅkhepena mātikaṃ ṭhapetvā idāni tameva vitthārento katamassa cattāro kammakilesātiādimāha. Kammakilesoti kammañca taṃ kilesasampayuttattā kileso cāti kammakileso. Sakilesoyeva hi pāṇaṃ hanati, nikkileso na hanati, tasmā pāṇātipāto ‘‘kammakileso’’ti vutto. Adinnādānādīsupi eseva nayo. Athāparanti aparampi etadatthaparidīpakameva gāthābandhaṃ avocāti attho.

Catuṭhānādivaṇṇanā

246. Pāpakammaṃ karotīti idaṃ bhagavā yasmā kārake dassite akārako pākaṭo hoti, tasmā ‘‘pāpakammaṃ na karotī’’ti mātikaṃ ṭhapetvāpi desanākusalatāya paṭhamataraṃ kārakaṃ dassento āha. Tattha chandāgatiṃ gacchantoti chandena pemena agatiṃ gacchanto akattabbaṃ karonto. Parapadesupi eseva nayo. Tattha yo ‘‘ayaṃ me mitto vā sambhatto vā sandiṭṭho vā ñātako vā lañjaṃ vā pana me detī’’ti chandavasena assāmikaṃ sāmikaṃ karoti, ayaṃ chandāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo ‘‘ayaṃ me verī’’ti pakativeravasena taṅkhaṇuppannakodhavasena vā sāmikaṃ assāmikaṃ karoti, ayaṃ dosāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā vatvā assāmikaṃ sāmikaṃ karoti, ayaṃ mohāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana ‘‘ayaṃ rājavallabho vā visamanissito vā anatthampi me kareyyā’’ti bhīto assāmikaṃ sāmikaṃ karoti, ayaṃ bhayāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana yaṃkiñci bhājento ‘‘ayaṃ me sandiṭṭho vā sambhatto vā’’ti pemavasena atirekaṃ deti, ‘‘ayaṃ me verī’’ti dosavasena ūnakaṃ deti, momūhattā dinnādinnaṃ ajānamāno kassaci ūnaṃ kassaci adhikaṃ deti, ‘‘ayaṃ imasmiṃ adiyyamāne mayhaṃ anatthampi kareyyā’’ti bhīto kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchanto pāpakammaṃ karoti nāma.

Ariyasāvako pana jīvitakkhayaṃ pāpuṇantopi chandāgatiādīni na gacchati. Tena vuttaṃ – ‘‘imehi catūhi ṭhānehi pāpakammaṃ na karotī’’ti.

Nihīyati yaso tassāti tassa agatigāmino kittiyasopi parivārayasopi nihīyati parihāyati.

Chaapāyamukhādivaṇṇanā

247. Surāmerayamajjappamādaṭṭhānānuyogoti ettha surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbampi madakaraṇavasena majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ. Yāya cetanāya taṃ majjaṃ pivati, tassa etaṃ adhivacanaṃ. Anuyogoti tassa surāmerayamajjappamādaṭṭhānassa anuanuyogo punappunaṃ karaṇaṃ. Yasmā panetaṃ anuyuttassa uppannā ceva bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā ‘‘bhogānaṃ apāyamukha’’nti vuttaṃ. Vikālavisikhācariyānuyogoti avelāya visikhāsu cariyānuyuttatā.

Samajjābhicaraṇanti naccādidassanavasena samajjāgamanaṃ. Ālasyānuyogoti kāyālasiyatāya yuttappayuttatā.

Surāmerayassa chaādīnavādivaṇṇanā

248. Evaṃ channaṃ apāyamukhānaṃ mātikaṃ ṭhapetvā idāni tāni vibhajanto cha kho me, gahapatiputta ādīnavātiādimāha. Tattha sandiṭṭhikāti sāmaṃ passitabbā, idhalokabhāvinī. Dhanajānīti dhanahāni. Kalahappavaḍḍhanīti vācākalahassa ceva hatthaparāmāsādikāyakalahassa ca vaḍḍhanī. Rogānaṃ āyatananti tesaṃ tesaṃ akkhirogādīnaṃ khettaṃ. Akittisañjananīti suraṃ pivitvā hi mātarampi paharanti pitarampi, aññaṃ bahumpi avattabbaṃ vadanti, akattabbaṃ karonti. Tena garahampi daṇḍampi hatthapādādichedampi pāpuṇanti, idhalokepi paralokepi akittiṃ pāpuṇanti, iti tesaṃ sā surā akittisañjananī nāma hoti. Kopīnanidaṃsanīti guyhaṭṭhānañhi vivariyamānaṃ hiriṃ kopeti vināseti, tasmā ‘‘kopīna’’nti vuccati, surāmadamattā ca taṃ taṃ aṅgaṃ vivaritvā vicaranti, tena nesaṃ sā surā kopīnassa nidaṃsanato ‘‘kopīnanidaṃsanī’’ti vuccati. Paññāya dubbalikaraṇīti sāgatattherassa viya kammassakatapaññaṃ dubbalaṃ karoti, tasmā ‘‘paññāya dubbalikaraṇī’’ti vuccati. Maggapaññaṃ pana dubbalaṃ kātuṃ na sakkoti. Adhigatamaggānañhi sā antomukhameva na pavisati. Chaṭṭhaṃ padanti chaṭṭhaṃ kāraṇaṃ.

249. Attāpissa agutto arakkhito hotīti avelāya caranto hi khāṇukaṇṭakādīnipi akkamati, ahināpi yakkhādīhipi samāgacchati, taṃ taṃ ṭhānaṃ gacchatīti ñatvā verinopi naṃ nilīyitvā gaṇhanti vā hananti vā. Evaṃ attāpissa agutto hoti arakkhito. Puttadārāpi ‘‘amhākaṃ pitā amhākaṃ sāmi rattiṃ vicarati, kimaṅgaṃ pana maya’’nti itissa puttadhītaropi bhariyāpi bahi patthanaṃ katvā rattiṃ carantā anayabyasanaṃ pāpuṇanti. Evaṃ puttadāropissa agutto arakkhito hoti. Sāpateyyanti tassa puttadāraparijanassa rattiṃ caraṇakabhāvaṃ ñatvā corā suññaṃ gehaṃ pavisitvā yaṃ icchanti, taṃ haranti. Evaṃ sāpateyyampissa aguttaṃ arakkhitaṃ hoti. Saṅkiyo ca hotīti aññehi katapāpakammesupi ‘‘iminā kataṃ bhavissatī’’ti saṅkitabbo hoti. Yassa yassa gharadvārena yāti, tattha yaṃ aññena corakammaṃ paradārikakammaṃ vā kataṃ, taṃ ‘‘iminā kata’’nti vutte abhūtaṃ asantampi tasmiṃ rūhati patiṭṭhāti. Bahūnañca dukkhadhammānanti ettakaṃ dukkhaṃ, ettakaṃ domanassanti vattuṃ na sakkā, aññasmiṃ puggale asati sabbaṃ vikālacārimhi āharitabbaṃ hoti, iti so bahūnaṃ dukkhadhammānaṃ purakkhato puregāmī hoti.

250. Kva naccanti ‘‘kasmiṃ ṭhāne naṭanāṭakādinaccaṃ atthī’’ti pucchitvā yasmiṃ gāme vā nigame vā taṃ atthi, tattha gantabbaṃ hoti, tassa ‘‘sve naccadassanaṃ gamissāmī’’ti ajja vatthagandhamālādīni paṭiyādentasseva sakaladivasampi kammacchedo hoti, naccadassanena ekāhampi dvīhampi tīhampi tattheva hoti, atha vuṭṭhisampattiyādīni labhitvāpi vappādikāle vappādīni akarontassa anuppannā bhogā nuppajjanti, tassa bahi gatabhāvaṃ ñatvā anārakkhe gehe corā yaṃ icchanti, taṃ karonti, tenassa uppannāpi bhogā vinassanti. Kva gītantiādīsupi eseva nayo. Tesaṃ nānākaraṇaṃ brahmajāle vuttameva.

251. Jayaṃ veranti ‘‘jitaṃ mayā’’ti parisamajjhe parassa sāṭakaṃ vā veṭhanaṃ vā gaṇhāti, so ‘‘parisamajjhe me avamānaṃ karosi, hotu, sikkhāpessāmi na’’nti tattha veraṃ bandhati, evaṃ jinanto sayaṃ veraṃ pasavati. Jinoti aññena jito samāno yaṃ tena tassa veṭhanaṃ vā sāṭako vā aññaṃ vā pana hiraññasuvaṇṇādivittaṃ gahitaṃ, taṃ anusocati ‘‘ahosi vata me, taṃ taṃ vata me natthī’’ti tappaccayā socati. Evaṃ so jino vittaṃ anusocati. Sabhāgatassa vacanaṃ na rūhatīti vinicchayaṭṭhāne sakkhipuṭṭhassa sato vacanaṃ na rūhati, na patiṭṭhāti, ‘‘ayaṃ akkhasoṇḍo jūtakaro, mā tassa vacanaṃ gaṇhitthā’’ti vattāro bhavanti. Mittāmaccānaṃ paribhūto hotīti tañhi mitāmaccā evaṃ vadanti – ‘‘samma, tvampi nāma kulaputto jūtakaro chinnabhinnako hutvā vicarasi, na te idaṃ jātigottānaṃ anurūpaṃ, ito paṭṭhāya mā evaṃ kareyyāsī’’ti. So evaṃ vuttopi tesaṃ vacanaṃ na karoti. Tato tena saddhiṃ ekato na tiṭṭhanti na nisīdanti. Tassa kāraṇā sakkhipuṭṭhāpi na kathenti. Evaṃ mittāmaccānaṃ paribhūto hoti.

Āvāhavivāhakānanti āvāhakā nāma ye tassa gharato dārikaṃ gahetukāmā. Vivāhakā nāma ye tassa gehe dārikaṃ dātukāmā. Apatthito hotīti anicchito hoti. Nālaṃ dārabharaṇāyāti dārabharaṇāya na samattho. Etassa gehe dārikā dinnāpi etassa gehato āgatāpi amhehi eva positabbā bhavissatiyeva.

Pāpamittatāya chaādīnavādivaṇṇanā

252. Dhuttāti akkhadhuttā. Soṇḍāti itthisoṇḍā bhattasoṇḍā pūvasoṇḍā mūlakasoṇḍā. Pipāsāti pānasoṇḍā. Nekatikāti patirūpakena vañcanakā. Vañcanikāti sammukhāvañcanāhi vañcanikā. Sāhasikāti ekāgārikādisāhasikakammakārino. Tyāssa mittā hontīti te assa mittā honti. Aññehi sappurisehi saddhiṃ na ramati gandhamālādīhi alaṅkaritvā varasayanaṃ āropitasūkaro gūthakūpamiva, te pāpamitteyeva upasaṅkamati. Tasmā diṭṭhe ceva dhamme samparāyañca bahuṃ anatthaṃ nigacchati.

253. Atisītanti kammaṃ na karotīti manussehi kālasseva vuṭṭhāya ‘‘etha bho kammantaṃ gacchāmā’’ti vutto ‘‘atisītaṃ tāva, aṭṭhīni bhijjanti viya, gacchatha tumhe pacchā jānissāmī’’ti aggiṃ tapanto nisīdati. Te gantvā kammaṃ karonti. Itarassa kammaṃ parihāyati. Atiuṇhantiādīsupi eseva nayo.

Hoti pānasakhā nāmāti ekacco pānaṭṭhāne surāgeheyeva sahāyo hoti. ‘‘Pannasakhā’’tipi pāṭho, ayamevattho. Sammiyasammiyoti samma sammāti vadanto sammukheyeva sahāyo hoti, parammukhe verīsadiso otārameva gavesati. Atthesu jātesūti tathārūpesu kiccesu samuppannesu. Verappasavoti verabahulatā. Anatthatāti anatthakāritā. Sukadariyatāti suṭṭhu kadariyatā thaddhamacchariyabhāvo. Udakamiva iṇaṃ vigāhatīti pāsāṇo udakaṃ viya saṃsīdanto iṇaṃ vigāhati.

Rattinuṭṭhānadessināti rattiṃ anuṭṭhānasīlena. Atisāyamidaṃ ahūti idaṃ atisāyaṃ jātanti ye evaṃ vatvā kammaṃ na karonti. Iti vissaṭṭhakammanteti evaṃ vatvā pariccattakammante. Atthā accenti māṇaveti evarūpe puggale atthā atikkamanti, tesu na tiṭṭhanti.

Tiṇā bhiyyoti tiṇatopi uttari. So sukhaṃ na vihāyatīti so puriso sukhaṃ na jahāti, sukhasamaṅgīyeva hoti. Iminā kathāmaggena imamatthaṃ dasseti ‘‘gihibhūtena satā ettakaṃ kammaṃ na kātabbaṃ, karontassa vaḍḍhi nāma natthi. Idhaloke paraloke garahameva pāpuṇātī’’ti.

Mittapatirūpakādivaṇṇanā

254. Idāni yo evaṃ karoto anattho uppajjati, aññāni vā pana yāni kānici bhayāni yekeci upaddavā yekeci upasaggā, sabbe te bālaṃ nissāya uppajjanti. Tasmā ‘‘evarūpā bālā na sevitabbā’’ti bāle mittapatirūpake amitte dassetuṃ cattārome, gahapatiputta amittātiādimāha. Tattha aññadatthuharoti sayaṃ tucchahattho āgantvā ekaṃsena yaṃkiñci haratiyeva. Vacīparamoti vacanaparamo vacanamatteneva dāyako kārako viya hoti. Anuppiyabhāṇīti anuppiyaṃ bhaṇati. Apāyasahāyoti bhogānaṃ apāyesu sahāyo hoti.

255. Evaṃ cattāro amitte dassetvā puna tattha ekekaṃ catūhi kāraṇehi vibhajanto catūhi kho, gahapatiputtātiādimāha. Tattha aññadatthuharo hotīti ekaṃsena hārakoyeva hoti. Sahāyassa gehaṃ rittahattho āgantvā nivatthasāṭakādīnaṃ vaṇṇaṃ bhāsati, so ‘‘ativiya tvaṃ samma imassa vaṇṇaṃ bhāsasī’’ti aññaṃ nivāsetvā taṃ deti. Appena bahumicchatīti yaṃkiñci appakaṃ datvā tassa santikā bahuṃ pattheti. Bhayassa kiccaṃ karotīti attano bhaye uppanne tassa dāso viya hutvā taṃ taṃ kiccaṃ karoti, ayaṃ sabbadā na karoti, bhaye uppanne karoti, na pemenāti amitto nāma jāto. Sevati atthakāraṇāti mittasanthavavasena na sevati, attano atthameva paccāsīsanto sevati.

256. Atītena paṭisantharatīti sahāye āgate ‘‘hiyyo vā pare vā na āgatosi, amhākaṃ imasmiṃ vāre sassaṃ ativiya nipphannaṃ, bahūni sāliyavabījādīni ṭhapetvā maggaṃ olokentā nisīdimha, ajja pana sabbaṃ khīṇa’’nti evaṃ atītena saṅgaṇhāti. Anāgatenāti ‘‘imasmiṃ vāre amhākaṃ sassaṃ manāpaṃ bhavissati, phalabhārabharitā sāliādayo, sassasaṅgahe kate tumhākaṃ saṅgahaṃ kātuṃ samatthā bhavissāmā’’ti evaṃ anāgatena saṅgaṇhāti. Niratthakenāti hatthikkhandhe vā assapiṭṭhe vā nisinno sahāyaṃ disvā ‘‘ehi, bho, idha nisīdā’’ti vadati. Manāpaṃ sāṭakaṃ nivāsetvā ‘‘sahāyakassa vata me anucchaviko añño pana mayhaṃ natthī’’ti vadati, evaṃ niratthakena saṅgaṇhāti nāma. Paccuppannesu kiccesu byasanaṃ dassetīti ‘‘sakaṭena me attho’’ti vutte ‘‘cakkamassa bhinnaṃ, akkho chinno’’tiādīni vadati.

257. Pāpakampissa anujānātīti pāṇātipātādīsu yaṃkiñci karomāti vutte ‘‘sādhu samma karomā’’ti anujānāti. Kalyāṇepi eseva nayo. Sahāyo hotīti ‘‘asukaṭṭhāne suraṃ pivanti, ehi tattha gacchāmā’’ti vutte sādhūti gacchati. Esa nayo sabbattha. Iti viññāyāti ‘‘mittapatirūpakā ete’’ti evaṃ jānitvā.

Suhadamittādivaṇṇanā

260. Evaṃ na sevitabbe pāpamitte dassetvā idāni sevitabbe kalyāṇamitte dassento puna cattārome, gahapatiputtātiādimāha. Tattha suhadāti sundarahadayā.

261. Pamattaṃ rakkhatīti majjaṃ pivitvā gāmamajjhe vā gāmadvāre vā magge vā nipannaṃ disvā ‘‘evaṃnipannassa kocideva nivāsanapārupanampi hareyyā’’ti samīpe nisīditvā pabuddhakāle gahetvā gacchati. Pamattassa sāpateyyanti sahāyo bahigato vā hoti suraṃ pivitvā vā pamatto, gehaṃ anārakkhaṃ ‘‘kocideva yaṃkiñci hareyyā’’ti gehaṃ pavisitvā tassa dhanaṃ rakkhati. Bhītassāti kismiñcideva bhaye uppanne ‘‘mā bhāyi, mādise sahāye ṭhite kiṃ bhāyasī’’ti taṃ bhayaṃ haranto paṭisaraṇaṃ hoti. Taddiguṇaṃ bhoganti kiccakaraṇīye uppanne sahāyaṃ attano santikaṃ āgataṃ disvā vadati ‘‘kasmā āgatosī’’ti? Rājakule kammaṃ atthīti. Kiṃ laddhuṃ vaṭṭatīti? Eko kahāpaṇoti. ‘‘Nagare kammaṃ nāma na ekakahāpaṇena nipphajjati, dve gaṇhāhī’’ti evaṃ yattakaṃ vadati, tato diguṇaṃ deti.

262. Guyhamassa ācikkhatīti attano guyhaṃ nigūhituṃ yuttakathaṃ aññassa akathetvā tasseva ācikkhati. Guyhamassa parigūhatīti tena kathitaṃ guyhaṃ yathā añño na jānāti, evaṃ rakkhati. Āpadāsu na vijahatīti uppanne bhaye na pariccajati. Jīvitampissa atthāyāti attano jīvitampi tassa sahāyassa atthāya pariccattameva hoti, attano jīvitaṃ agaṇetvāpi tassa kammaṃ karotiyeva.

263. Pāpā nivāretīti amhesu passantesu passantesu tvaṃ evaṃ kātuṃ na labhasi, pañca verāni dasa akusalakammapathe mā karohīti nivāreti. Kalyāṇe nivesetīti kalyāṇakamme tīsu saraṇesu pañcasīlesu dasakusalakammapathesu vattassu, dānaṃ dehi puññaṃ karohi dhammaṃ suṇāhīti evaṃ kalyāṇe niyojeti. Assutaṃ sāvetīti assutapubbaṃ sukhumaṃ nipuṇaṃ kāraṇaṃ sāveti. Saggassa magganti idaṃ kammaṃ katvā sagge nibbattantīti evaṃ saggassa maggaṃ ācikkhati.

264. Abhavenassa na nandatīti tassa abhavena avuḍḍhiyā puttadārassa vā parijanassa vā tathārūpaṃ pārijuññaṃ disvā vā sutvā vā na nandati, anattamano hoti. Bhavenāti vuḍḍhiyā tathārūpassa sampattiṃ vā issariyappaṭilābhaṃ vā disvā vā sutvā vā nandati, attamano hoti. Avaṇṇaṃ bhaṇamānaṃ nivāretīti ‘‘asuko virūpo na pāsādiko dujjātiko dussīlo’’ti vā vutte ‘‘evaṃ mā bhaṇi, rūpavā ca so pāsādiko ca sujāto ca sīlasampanno cā’’tiādīhi vacanehi paraṃ attano sahāyassa avaṇṇaṃ bhaṇamānaṃ nivāreti. Vaṇṇaṃ bhaṇamānaṃ pasaṃsatīti ‘‘asuko rūpavā pāsādiko sujāto sīlasampanno’’ti vutte ‘‘aho suṭṭhu vadasi, subhāsitaṃ tayā, evametaṃ, esa puriso rūpavā pāsādiko sujāto sīlasampanno’’ti evaṃ attano sahāyakassa paraṃ vaṇṇaṃ bhaṇamānaṃ pasaṃsati.

265. Jalaṃ aggīva bhāsatīti rattiṃ pabbatamatthake jalamāno aggi viya virocati.

Bhoge saṃharamānassāti attānampi parampi apīḷetvā dhammena samena bhoge sampiṇḍentassa rāsiṃ karontassa. Bhamarasseva irīyatoti yathā bhamaro pupphānaṃ vaṇṇagandhaṃ apothayaṃ tuṇḍenapi pakkhehipi rasaṃ āharitvā anupubbena cakkappamāṇaṃ madhupaṭalaṃ karoti, evaṃ anupubbena mahantaṃ bhogarāsiṃ karontassa. Bhogā sannicayaṃ yantīti tassa bhogā nicayaṃ gacchanti. Kathaṃ? Anupubbena upacikāhi saṃvaḍḍhiyamāno vammiko viya. Tenāha ‘‘vammikovupacīyatī’’ti. Yathā vammiko upaciyati, evaṃ nicayaṃ yantīti attho.

Samāhatvāti samāharitvā. Alamatthoti yuttasabhāvo samattho vā pariyattarūpo gharāvāsaṃ saṇṭhāpetuṃ.

Idāni yathā vā gharāvāso saṇṭhapetabbo, tathā ovadanto catudhā vibhaje bhogetiādimāha. Tattha sa ve mittāni ganthatīti so evaṃ vibhajanto mittāni ganthati nāma abhejjamānāni ṭhapeti. Yassa hi bhogā santi, so eva mitte ṭhapetuṃ sakkoti, na itaro.

Ekena bhoge bhuñjeyyāti ekena koṭṭhāsena bhoge bhuñjeyya. Dvīhi kammaṃ payojayeti dvīhi koṭṭhāsehi kasivāṇijjādikammaṃ payojeyya. Catutthañca nidhāpeyyāti catutthaṃ koṭṭhāsaṃ nidhāpetvā ṭhapeyya. Āpadāsu bhavissatīti kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājādivasena āpadāpi uppajjanti, tasmā evaṃ āpadāsu uppannāsu bhavissatīti ‘‘ekaṃ koṭṭhāsaṃ nidhāpeyyā’’ti āha. Imesu pana catūsu koṭṭhāsesu katarakoṭṭhāsaṃ gahetvā kusalaṃ kātabbanti? ‘‘Bhoge bhuñjeyyā’’ti vuttakoṭṭhāsaṃ. Tato gaṇhitvā bhikkhūnampi kapaṇaddhikādīnampi dātabbaṃ, pesakāranhāpitādīnampi vetanaṃ dātabbaṃ.

Chaddisāpaṭicchādanakaṇḍavaṇṇanā

266. Iti bhagavā ettakena kathāmaggena evaṃ gahapatiputtassa ariyasāvako catūhi kāraṇehi akusalaṃ pahāya chahi kāraṇehi bhogānaṃ apāyamukhaṃ vajjetvā soḷasa mittāni sevanto gharāvāsaṃ saṇṭhapetvā dārabharaṇaṃ karonto dhammikena ājīvena jīvati, devamanussānañca antare aggikkhandho viya virocatīti vajjanīyadhammavajjanatthaṃ sevitabbadhammasevanatthañca ovādaṃ datvā idāni namassitabbā cha disā dassento kathañca gahapatiputtātiādimāha.

Tattha chaddisāpaṭicchādīti yathā chahi disāhi āgamanabhayaṃ na āgacchati, khemaṃ hoti nibbhayaṃ evaṃ viharanto ‘‘chaddisāpaṭicchādī’’ti vuccati. ‘‘Puratthimā disā mātāpitaro veditabbā’’tiādīsu mātāpitaro pubbupakāritāya puratthimā disāti veditabbā. Ācariyā dakkhiṇeyyatāya dakkhiṇā disāti. Puttadārā piṭṭhito anubandhanavasena pacchimā disāti. Mittāmaccā yasmā so mittāmacce nissāya te te dukkhavisese uttarati, tasmā uttarā disāti. Dāsakammakarā pādamūle patiṭṭhānavasena heṭṭhimā disāti. Samaṇabrāhmaṇā guṇehi upari ṭhitabhāvena uparimā disāti veditabbā.

267. Bhato ne bharissāmīti ahaṃ mātāpitūhi thaññaṃ pāyetvā hatthapāde vaḍḍhetvā mukhena siṅghāṇikaṃ apanetvā nahāpetvā maṇḍetvā bhato bharito jaggito, svāhaṃ ajja te mahallake pādadhovananhāpanayāgubhattadānādīhi bharissāmi.

Kiccaṃ nesaṃ karissāmīti attano kammaṃ ṭhapetvā mātāpitūnaṃ rājakulādīsu uppannaṃ kiccaṃ gantvā karissāmi. Kulavaṃsaṃ saṇṭhapessāmīti mātāpitūnaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhantopi kulavaṃsaṃ saṇṭhapeti nāma. Mātāpitaro adhammikavaṃsato hāretvā dhammikavaṃse ṭhapentopi, kulavaṃsena āgatāni salākabhattādīni anupacchinditvā pavattentopi kulavaṃsaṃ saṇṭhapeti nāma. Idaṃ sandhāya vuttaṃ – ‘‘kulavaṃsaṃ saṇṭhapessāmī’’ti.

Dāyajjaṃ paṭipajjāmīti mātāpitaro attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ patvā aputte karonti, te dāyajjārahā na honti. Ovāde vattamāne pana kulasantakassa sāmike karonti, ahaṃ evaṃ vattissāmīti adhippāyena ‘‘dāyajjaṃ paṭipajjāmī’’ti vuttaṃ.

Dakkhiṇaṃ anuppadassāmīti tesaṃ pattidānaṃ katvā tatiyadivasato paṭṭhāya dānaṃ anuppadassāmi. Pāpā nivārentīti pāṇātipātādīnaṃ diṭṭhadhammikasamparāyikaṃ ādīnavaṃ vatvā, ‘‘tāta, mā evarūpaṃ karī’’ti nivārenti, katampi garahanti. Kalyāṇe nivesentīti anāthapiṇḍiko viya lañjaṃ datvāpi sīlasamādānādīsu nivesenti. Sippaṃ sikkhāpentīti attano ovāde ṭhitabhāvaṃ ñatvā vaṃsānugataṃ muddāgaṇanādisippaṃ sikkhāpenti. Patirūpenāti kulasīlarūpādīhi anurūpena.

Samaye dāyajjaṃ niyyādentīti samaye dhanaṃ denti. Tattha niccasamayo kālasamayoti dve samayā. Niccasamaye denti nāma ‘‘uṭṭhāya samuṭṭhāya imaṃ gaṇhitabbaṃ gaṇha, ayaṃ te paribbayo hotu, iminā kusalaṃ karohī’’ti denti. Kālasamaye denti nāma sikhāṭhapanaāvāhavivāhādisamaye denti. Apica pacchime kāle maraṇamañce nipannassa ‘‘iminā kusalaṃ karohī’’ti dentāpi samaye denti nāma. Paṭicchannā hotīti yaṃ puratthimadisato bhayaṃ āgaccheyya, yathā taṃ nāgacchati, evaṃ pihitā hoti. Sace hi puttā vippaṭipannā, assu, mātāpitaro daharakālato paṭṭhāya jagganādīhi sammā paṭipannā, ete dārakā, mātāpitūnaṃ appatirūpāti etaṃ bhayaṃ āgaccheyya. Puttā sammā paṭipannā, mātāpitaro vippaṭipannā, mātāpitaro puttānaṃ nānurūpāti etaṃ bhayaṃ āgaccheyya. Ubhosu vippaṭipannesu duvidhampi taṃ bhayaṃ hoti. Sammā paṭipannesu sabbaṃ na hoti. Tena vuttaṃ – ‘‘paṭicchannā hoti khemā appaṭibhayā’’ti.

Evañca pana vatvā bhagavā siṅgālakaṃ etadavoca – ‘‘na kho te, gahapatiputta, pitā lokasammataṃ puratthimaṃ disaṃ namassāpeti. Mātāpitaro pana puratthimadisāsadise katvā namassāpeti. Ayañhi te pitarā puratthimā disā akkhātā, no aññā’’ti.

268. Uṭṭhānenāti āsanā uṭṭhānena. Antevāsikena hi ācariyaṃ dūratova āgacchantaṃ disvā āsanā vuṭṭhāya paccuggamanaṃ katvā hatthato bhaṇḍakaṃ gahetvā āsanaṃ paññapetvā nisīdāpetvā bījanapādadhovanapādamakkhanāni kātabbāni. Taṃ sandhāya vuttaṃ ‘‘uṭṭhānenā’’ti. Upaṭṭhānenāti divasassa tikkhattuṃ upaṭṭhānagamanena. Sippuggahaṇakāle pana avassakameva gantabbaṃ hoti. Sussūsāyāti saddahitvā savanena. Asaddahitvā suṇanto hi visesaṃ nādhigacchati. Pāricariyāyāti avasesakhuddakapāricariyāya. Antevāsikena hi ācariyassa pātova vuṭṭhāya mukhodakadantakaṭṭhaṃ datvā bhattakiccakālepi pānīyaṃ gahetvā paccupaṭṭhānādīni katvā vanditvā gantabbaṃ. Kiliṭṭhavatthādīni dhovitabbāni, sāyaṃ nahānodakaṃ paccupaṭṭhapetabbaṃ. Aphāsukāle upaṭṭhātabbaṃ. Pabbajitenapi sabbaṃ antevāsikavattaṃ kātabbaṃ. Idaṃ sandhāya vuttaṃ – ‘‘pāricariyāyā’’ti. Sakkaccaṃ sippapaṭiggahaṇenāti sakkaccaṃ paṭiggahaṇaṃ nāma thokaṃ gahetvā bahuvāre sajjhāyakaraṇaṃ, ekapadampi visuddhameva gahetabbaṃ.

Suvinītaṃ vinentīti ‘‘evaṃ te nisīditabbaṃ, evaṃ ṭhātabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabbaṃ, pāpamittā vajjetabbā, kalyāṇamittā sevitabbā’’ti evaṃ ācāraṃ sikkhāpenti vinenti. Suggahitaṃ gāhāpentīti yathā suggahitaṃ gaṇhāti, evaṃ atthañca byañjanañca sodhetvā payogaṃ dassetvā gaṇhāpenti. Mittāmaccesu paṭiyādentīti ‘‘ayaṃ amhākaṃ antevāsiko byatto bahussuto mayā samasamo, etaṃ sallakkheyyāthā’’ti evaṃ guṇaṃ kathetvā mittāmaccesu patiṭṭhapenti.

Disāsu parittāṇaṃ karontīti sippasikkhāpanenevassa sabbadisāsu rakkhaṃ karonti. Uggahitasippo hi yaṃ yaṃ disaṃ gantvā sippaṃ dasseti, tattha tatthassa lābhasakkāro uppajjati. So ācariyena kato nāma hoti, guṇaṃ kathentopissa mahājano ācariyapāde dhovitvā vasitaantevāsiko vata ayanti paṭhamaṃ ācariyasseva guṇaṃ kathenti, brahmalokappamāṇopissa lābho uppajjamāno ācariyasantakova hoti. Apica yaṃ vijjaṃ parijappitvā gacchantaṃ aṭaviyaṃ corā na passanti, amanussā vā dīghajātiādayo vā na viheṭhenti, taṃ sikkhāpentāpi disāsu parittāṇaṃ karonti. Yaṃ vā so disaṃ gato hoti, tato kaṅkhaṃ uppādetvā attano santikaṃ āgatamanusse ‘‘etissaṃ disāyaṃ amhākaṃ antevāsiko vasati, tassa ca mayhañca imasmiṃ sippe nānākaraṇaṃ natthi, gacchatha tameva pucchathā’’ti evaṃ antevāsikaṃ paggaṇhantāpi tassa tattha lābhasakkāruppattiyā parittāṇaṃ karonti nāma, patiṭṭhaṃ karontīti attho. Sesamettha purimanayeneva yojetabbaṃ.

269. Tatiyadisāvāre sammānanāyāti devamāte tissamāteti evaṃ sambhāvitakathākathanena. Anavamānanāyāti yathā dāsakammakarādayo pothetvā viheṭhetvā kathenti, evaṃ hīḷetvā vimānetvā akathanena. Anaticariyāyāti taṃ atikkamitvā bahi aññāya itthiyā saddhiṃ paricaranto taṃ aticarati nāma, tathā akaraṇena. Issariyavossaggenāti itthiyo hi mahālatāsadisampi ābharaṇaṃ labhitvā bhattaṃ vicāretuṃ alabhamānā kujjhanti, kaṭacchuṃ hatthe ṭhapetvā tava ruciyā karohīti bhattagehe vissaṭṭhe sabbaṃ issariyaṃ vissaṭṭhaṃ nāma hoti, evaṃ karaṇenāti attho. Alaṅkārānuppadānenāti attano vibhavānurūpena alaṅkāradānena. Susaṃvihitakammantāti yāgubhattapacanakālādīni anatikkamitvā tassa tassa sādhukaṃ karaṇena suṭṭhu saṃvihitakammantā. Saṅgahitaparijanāti sammānanādīhi ceva paheṇakapesanādīhi ca saṅgahitaparijanā. Idha parijano nāma sāmikassa ceva attano ca ñātijano. Anaticārinīti sāmikaṃ muñcitvā aññaṃ manasāpi na pattheti. Sambhatanti kasivāṇijjādīni katvā ābhatadhanaṃ. Dakkhā ca hotīti yāgubhattasampādanādīsu chekā nipuṇā hoti. Analasāti nikkosajjā. Yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti ṭhitaṭṭhāne ṭhitāva, evaṃ ahutvā vipphāritena cittena sabbakiccāni nipphādeti. Sesamidhāpi purimanayeneva yojetabbaṃ.

270. Catutthadisāvāre avisaṃvādanatāyāti yassa yassa nāmaṃ gaṇhāti, taṃ taṃ avisaṃvādetvā idampi amhākaṃ gehe atthi, idampi atthi, gahetvā gacchāhīti evaṃ avisaṃvādetvā dānena. Aparapajā cassa paṭipūjentīti sahāyassa puttadhītaro pajā nāma, tesaṃ pana puttadhītaro ca nattupanattakā ca aparapajā nāma. Te paṭipūjenti keḷāyanti mamāyanti maṅgalakālādīsu tesaṃ maṅgalādīni karonti. Sesamidhāpi purimanayeneva veditabbaṃ.

271. Yathābalaṃ kammantasaṃvidhānenāti daharehi kātabbaṃ mahallakehi, mahallakehi vā kātabbaṃ daharehi, itthīhi kātabbaṃ purisehi, purisehi vā kātabbaṃ itthīhi akāretvā tassa tassa balānurūpeneva kammantasaṃvidhānena. Bhattavetanānuppadānenāti ayaṃ khuddakaputto, ayaṃ ekavihārīti tassa tassa anurūpaṃ sallakkhetvā bhattadānena ceva paribbayadānena ca. Gilānupaṭṭhānenāti aphāsukakāle kammaṃ akāretvā sappāyabhesajjādīni datvā paṭijagganena. Acchariyānaṃ rasānaṃ saṃvibhāgenāti acchariye madhurarase labhitvā sayameva akhāditvā tesampi tato saṃvibhāgakaraṇena. Samaye vossaggenāti niccasamaye ca kālasamaye ca vossajjanena. Niccasamaye vossajjanaṃ nāma sakaladivasaṃ kammaṃ karontā kilamanti. Tasmā yathā na kilamanti, evaṃ velaṃ ñatvā vissajjanaṃ. Kālasamaye vossaggo nāma chaṇanakkhattakīḷādīsu alaṅkārabhaṇḍakhādanīyabhojanīyādīni datvā vissajjanaṃ. Dinnādāyinoti corikāya kiñci agahetvā sāmikehi dinnasseva ādāyino. Sukatakammakarāti ‘‘kiṃ etassa kammena katena, na mayaṃ kiñci labhāmā’’ti anujjhāyitvā tuṭṭhahadayā yathā taṃ kammaṃ sukataṃ hoti, evaṃ kārakā. Kittivaṇṇaharāti parisamajjhe kathāya sampattāya ‘‘ko amhākaṃ sāmikehi sadiso atthi, mayaṃ attano dāsabhāvampi na jānāma, tesaṃ sāmikabhāvampi na jānāma, evaṃ no anukampantī’’ti guṇakathāhārakā. Sesamidhāpi purimanayeneva yojetabbaṃ.

272. Mettena kāyakammenātiādīsu mettacittaṃ paccupaṭṭhapetvā katāni kāyakammādīni mettāni nāma vuccanti. Tattha bhikkhū nimantessāmīti vihāragamanaṃ, dhamakaraṇaṃ gahetvā udakaparissāvanaṃ, piṭṭhiparikammapādaparikammādikaraṇañca mettaṃ kāyakammaṃ nāma. Bhikkhū piṇḍāya paviṭṭhe disvā ‘‘sakkaccaṃ yāguṃ detha, bhattaṃ dethā’’tiādivacanañceva, sādhukāraṃ datvā dhammasavanañca sakkaccaṃ paṭisanthārakaraṇādīni ca mettaṃ vacīkammaṃ nāma. ‘‘Amhākaṃ kulūpakattherā averā hontu abyāpajjā’’ti evaṃ cintanaṃ mettaṃ manokammaṃ nāma. Anāvaṭadvāratāyāti apihitadvāratāya. Tattha sabbadvārāni vivaritvāpi sīlavantānaṃ adāyako akārako pihitadvāroyeva. Sabbadvārāni pana pidahitvāpi tesaṃ dāyako kārako vivaṭadvāroyeva. Iti sīlavantesu gehadvāraṃ āgatesu santaṃyeva natthīti avatvā dātabbaṃ. Evaṃ anāvaṭadvāratā nāma hoti.

Āmisānuppadānenāti purebhattaṃ paribhuñjitabbakaṃ āmisaṃ nāma, tasmā sīlavantānaṃ yāgubhattasampadānenāti attho. Kalyāṇena manasā anukampantīti ‘‘sabbe sattā sukhitā hontu averā arogā abyāpajjā’’ti evaṃ hitapharaṇena. Apica upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārī gahetvā pavisantāpi kalyāṇena cetasā anukampanti nāma. Sutaṃ pariyodāpentīti yaṃ tesaṃ pakatiyā sutaṃ atthi, tassa atthaṃ kathetvā kaṅkhaṃ vinodenti, tathattāya vā paṭipajjāpenti. Sesamidhāpi purimanayeneva yojetabbaṃ.

273. Alamattoti puttadārabharaṇaṃ katvā agāraṃ ajjhāvasanasamattho. Paṇḍitoti disānamassanaṭṭhāne paṇḍito hutvā. Saṇhoti sukhumatthadassanena saṇhavācābhaṇanena vā saṇho hutvā. Paṭibhānavāti disānamassanaṭṭhāne paṭibhānavā hutvā nivātavuttīti nīcavutti. Atthaddhoti thambharahito. Uṭṭhānakoti uṭṭhānavīriyasampanno. Analasoti nikkosajjo. Acchinnavuttīti nirantarakaraṇavasena akhaṇḍavutti. Medhāvīti ṭhānuppattiyā paññāya samannāgato.

Saṅgāhakoti catūhi saṅgahavatthūhi saṅgahakaro. Mittakaroti mittagavesano. Vadaññūti pubbakārinā, vuttavacanaṃ jānāti. Sahāyakassa gharaṃ gatakāle ‘‘mayhaṃ sahāyakassa veṭhanaṃ detha, sāṭakaṃ detha, manussānaṃ bhattavetanaṃ dethā’’ti vuttavacanamanussaranto tassa attano gehaṃ āgatassa tattakaṃ vā tato atirekaṃ vā paṭikattāti attho. Apica sahāyakassa gharaṃ gantvā imaṃ nāma gaṇhissāmīti āgataṃ sahāyakaṃ lajjāya gaṇhituṃ asakkontaṃ anicchāritampi tassa vācaṃ ñatvā yena atthena so āgato, taṃ nipphādento vadaññū nāma. Yena yena vā pana sahāyakassa ūnaṃ hoti, oloketvā taṃ taṃ dentopi vadaññūyeva. Netāti taṃ taṃ atthaṃ dassento paññāya netā. Vividhāni kāraṇāni dassento netīti vinetā. Punappunaṃ netīti anunetā.

Tattha tatthāti tasmiṃ tasmiṃ puggale. Rathassāṇīva yāyatoti yathā āṇiyā satiyeva ratho yāti, asati na yāti, evaṃ imesu saṅgahesu satiyeva loko vattati, asati na vattati. Tena vuttaṃ – ‘‘ete kho saṅgahā loke, rathassāṇīva yāyato’’ti.

Na mātā puttakāraṇāti yadi mātā ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya.

Saṅgahā eteti upayogavacane paccattaṃ. ‘‘Saṅgahe ete’’ti vā pāṭho. Sammapekkhantīti sammā pekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā ca bhavanti.

274. Iti bhagavā yā disā sandhāya te gahapatiputta pitā āha ‘‘disā namasseyyāsī’’ti, imā tā cha disā. Yadi tvaṃ pitu vacanaṃ karosi, imā disā namassāti dassento siṅgālassa pucchāya ṭhatvā desanaṃ matthakaṃ pāpetvā rājagahaṃ piṇḍāya pāvisi. Siṅgālakopi saraṇesu patiṭṭhāya cattālīsakoṭidhanaṃ buddhasāsane vikiritvā puññakammaṃ katvā saggaparāyaṇo ahosi. Imasmiñca pana sutte yaṃ gihīhi kattabbaṃ kammaṃ nāma, taṃ akathitaṃ natthi, gihivinayo nāmāyaṃ suttanto. Tasmā imaṃ sutvā yathānusiṭṭhaṃ paṭipajjamānassa vuddhiyeva pāṭikaṅkhā, no parihānīti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Siṅgālasuttavaṇṇanā niṭṭhitā.

9. Āṭānāṭiyasuttavaṇṇanā

Paṭhamabhāṇavāravaṇṇanā

275. Evaṃ me sutanti āṭānāṭiyasuttaṃ. Tatrāyamapubbapadavaṇṇanā – catuddisaṃ rakkhaṃ ṭhapetvāti asurasenāya nivāraṇatthaṃ sakkassa devānamindassa catūsu disāsu ārakkhaṃ ṭhapetvā. Gumbaṃ ṭhapetvāti balagumbaṃ ṭhapetvā. Ovaraṇaṃ ṭhapetvāti catūsu disāsu ārakkhake ṭhapetvā. Evaṃ sakkassa devānamindassa ārakkhaṃ susaṃvihitaṃ katvā āṭānāṭanagare nisinnā satta buddhe ārabbha imaṃ parittaṃ bandhitvā ‘‘ye satthu dhammaāṇaṃ amhākañca rājaāṇaṃ na suṇanti, tesaṃ idañcidañca karissāmā’’ti sāvanaṃ katvā attanopi catūsu disāsu mahatiyā ca yakkhasenāyātiādīhi catūhi senāhi ārakkhaṃ saṃvidahitvā abhikkantāya rattiyā…pe… ekamantaṃ nisīdiṃsu.

Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha ‘‘abhikkantā, bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti (a. ni. 8.20) evamādīsu khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro paṇītataro cā’’ti (a. ni. 4.100) evamādīsu sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. (vi. va. 857);

Evamādīsu abhirūpe. ‘‘Abhikkantaṃ, bho gotamāti (pārā. 15) evamādīsu abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti.

Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha ‘‘suvaṇṇavaṇṇosi bhagavā’’ti (ma. ni. 2.399) evamādīsu chaviyaṃ. ‘‘Kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā’’ti (ma. ni. 2.77) evamādīsu thutiyaṃ. ‘‘Cattārome, bho gotama, vaṇṇā’’ti (dī. ni. 1.266) evamādīsu kulavagge. ‘‘Atha kena nu vaṇṇena gandhathenoti vuccatī’’tiādīsu (saṃ. ni. 1.234) kāraṇe. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’ti (saṃ. ni. 1.138) evamādīsu saṇṭhāne. ‘‘Tayo pattassa vaṇṇā’’ti (pārā. 602) evamādīsu pamāṇe. ‘‘Vaṇṇo gandho raso ojā’’ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena ‘‘abhikkantavaṇṇā abhirūpacchavī’’ti vuttaṃ hoti.

Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa ‘‘kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya’’nti (pārā. 1) evamādīsu anavasesatā attho. ‘‘Kevalakappā ca aṅgamāgadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā hontī’’ti (mahāva. 43) evamādīsu yebhuyyatā. ‘‘Kevalassa dukkhakkhandhassa samudayo hotī’’ti (mahāva. 1) evamādīsu abyāmissatā. ‘‘Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā’’ti (a. ni. 6.55) evamādīsu anatirekatā. ‘‘Āyasmato, bhante, anuruddhassa bāhiko nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito’’ti (a. ni. 4.243) evamādīsu daḷhatthatā. ‘‘Kevalī vusitavā uttamapurisoti vuccatī’’ti (a. ni. 10.12) evamādīsu visaṃyogo. Idha panassa anavasesattho adhippeto.

Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa ‘‘okappaniyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā’’ti (ma. ni. 1.387) evamādīsu abhisaddahanamattho. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti (cūḷava. 250) evamādīsu vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti (ma. ni. 1.387) evamādīsu kālo. ‘‘Iccāyasmā kappo’’ti (su. ni. 1098) evamādīsu paññatti. ‘‘Alaṅkato kappitakesamassū’’ti (vi. va. 1094) evamādīsu chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti (cūḷava. 446) evamādīsu vikappo, atthi kappo nipajjitu’’nti (a. ni. 8.80) evamādīsu leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti (saṃ. ni. 1.94) evamādīsu samantabhāvo. Idha pana samantabhāvo attho adhippeto. Tasmā ‘‘kevalakappaṃ gijjhakūṭa’’nti ettha anavasesaṃ samantato gijjhakūṭanti evamattho daṭṭhabbo.

Obhāsetvāti vatthamālālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ nisīdiṃsūti devatānaṃ dasabalassa santike nisinnaṭṭhānaṃ nāma na bahu, imasmiṃ pana sutte parittagāravavasena nisīdiṃsu.

276. Vessavaṇoti kiñcāpi cattāro mahārājāno āgatā, vessavaṇo pana dasabalassa vissāsiko kathāpavattane byatto susikkhito, tasmā vessavaṇo mahārājā bhagavantaṃ etadavoca. Uḷārāti mahesakkhānubhāvasampannā. Pāṇātipātā veramaṇiyāti pāṇātipāte diṭṭhadhammikasamparāyikaṃ ādīnavaṃ dassetvā tato veramaṇiyā dhammaṃ deseti. Sesesupi eseva nayo. Tattha santi uḷārā yakkhā nivāsinoti tesu senāsanesu santi uḷārā yakkhā nibaddhavāsino. Āṭānāṭiyanti āṭānāṭanagare baddhattā evaṃnāmaṃ. Kiṃ pana bhagavato apaccakkhadhammo nāma atthīti, natthi. Atha kasmā vessavaṇo ‘‘uggaṇhātu, bhante, bhagavā’’tiādimāha? Okāsakaraṇatthaṃ. So hi bhagavantaṃ imaṃ parittaṃ sāvetuṃ okāsaṃ kārento evamāha. Satthu kathite imaṃ parittaṃ garu bhavissatītipi āha. Phāsuvihārāyāti gamanaṭṭhānādīsu catūsu iriyāpathesu sukhavihārāya.

277. Cakkhumantassāti na vipassīyeva cakkhumā, sattapi buddhā cakkhumanto, tasmā ekekassa buddhassa etāni satta satta nāmāni honti. Sabbepi buddhā cakkhumanto, sabbe sabbabhūtānukampino, sabbe nhātakilesattā nhātakā. Sabbe mārasenāpamaddino, sabbe vusitavanto, sabbe vimuttā, sabbe aṅgato rasmīnaṃ nikkhantattā aṅgīrasā. Na kevalañca buddhānaṃ etāneva satta nāmāni asaṅkhyeyyāni nāmāni saguṇena mahesinoti vuttaṃ.

Vessavaṇo pana attano pākaṭanāmavasena evamāha. Te janāti idha khīṇāsavā janāti adhippetā. Apisuṇāthāti desanāsīsamattametaṃ, amusā apisuṇā apharusā mantabhāṇinoti attho. Mahattāti mahantabhāvaṃ pattā. ‘‘Mahantā’’tipi pāṭho, mahantāti attho. Vītasāradāti nissāradā vigatalomahaṃsā.

Hitanti mettāpharaṇena hitaṃ. Yaṃ namassantīti ettha yanti nipātamattaṃ. Mahattanti mahantaṃ. Ayameva vā pāṭho, idaṃ vuttaṃ hoti ‘‘ye cāpi loke kilesanibbānena nibbutā yathābhūtaṃ vipassisuṃ, vijjādiguṇasampannañca hitaṃ devamanussānaṃ gotamaṃ namassanti, te janā apisuṇā, tesampi namatthū’’ti. Aṭṭhakathāyaṃ pana te janā apisuṇāti te buddhā apisuṇāti evaṃ paṭhamagāthāya buddhānaṃyeva vaṇṇo kathito, tasmā paṭhamagāthā sattannaṃ buddhānaṃ vasena vuttā. Dutiyagāthāya ‘‘gotama’’nti desanāmukhamattametaṃ. Ayampi hi sattannaṃyeva vasena vuttāti veditabbā. Ayañhettha attho – loke paṇḍitā devamanussā yaṃ namassanti gotamaṃ, tassa ca tato purimānañca buddhānaṃ namatthūti.

278. Yato uggacchatīti yato ṭhānato udeti. Ādiccoti aditiyā putto, vevacanamattaṃ vā etaṃ sūriyasaddassa. Mahantaṃ maṇḍalaṃ assāti maṇḍalīmahā. Yassa cuggacchamānassāti yamhi uggacchamāne. Saṃvarīpi nirujjhatīti ratti antaradhāyati. Yassa cuggateti yasmiṃ uggate.

Rahadoti udakarahado. Tatthāti yato uggacchati sūriyo, tasmiṃ ṭhāne. Samuddoti yo so rahadoti vutto, so na añño, atha kho samuddo. Saritodakoti visaṭodako, saritā nānappakārā nadiyo assa udake paviṭṭhāti vā saritodako. Evaṃ taṃ tattha jānantīti taṃ rahadaṃ tattha evaṃ jānanti. Kinti jānanti? Samuddo saritodakoti evaṃ jānanti.

Itoti sineruto vā tesaṃ nisinnaṭṭhānato vā. Janoti ayaṃ mahājano. Ekanāmāti indanāmena ekanāmā. Sabbesaṃ kira tesaṃ sakkassa devarañño nāmameva nāmamakaṃsu. Asīti dasa eko cāti ekanavutijanā. Indanāmāti indoti evaṃnāmā. Buddhaṃ ādiccabandhunanti kilesaniddāpagamanenāpi buddhaṃ. Ādiccena samānagottatāyapi ādiccabandhunaṃ. Kusalena samekkhasīti anavajjena nipuṇena vā sabbaññutaññāṇena mahājanaṃ olokesi. Amanussāpi taṃ vandantīti amanussāpi taṃ ‘‘sabbaññutaññāṇena mahājanaṃ olokesī’’ti vatvā vandanti. Sutaṃ netaṃ abhiṇhasoti etaṃ amhehi abhikkhaṇaṃ sutaṃ. Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamanti amhehi puṭṭhā jinaṃ vandāma gotamanti vadanti.

279. Yena petā pavuccantīti petā nāma kālaṅkatā, te yena disābhāgena nīhariyantūti vuccanti. Pisuṇā piṭṭhimaṃsikāti pisuṇāvācā ceva piṭṭhimaṃsaṃ khādantā viya parammukhā garahakā ca. Ete ca yena nīhariyantūti vuccanti, sabbepi hete dakkhiṇadvārena nīharitvā dakkhiṇato nagarassa ḍayhantu vā chijjantu vā haññantu vāti evaṃ vuccanti. Ito sā dakkhiṇā disāti yena disābhāgena te petā ca pisuṇādikā ca nīhariyantūti vuccanti, ito sā dakkhiṇā disā. Itoti sineruto vā tesaṃ nisinnaṭṭhānato vā. Kumbhaṇḍānanti te kira devā mahodarā honti, rahassaṅgampi ca nesaṃ kumbho viya mahantaṃ hoti. Tasmā kumbhaṇḍāti vuccanti.

280. Yattha coggacchati sūriyoti yasmiṃ disābhāge sūriyo atthaṃ gacchati.

281. Yenāti yena disābhāgena. Mahānerūti mahāsineru pabbatarājā. Sudassanoti sovaṇṇamayattā sundaradassano. Sinerussa hi pācīnapassaṃ rajatamayaṃ, dakkhiṇapassaṃ maṇimayaṃ, pacchimapassaṃ phalikamayaṃ, uttarapassaṃ sovaṇṇamayaṃ, taṃ manuññadassanaṃ hoti. Tasmā yena disābhāgena sineru sudassanoti ayametthattho. Manussā tattha jāyantīti tattha uttarakurumhi manussā jāyanti. Amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthipariggahena apariggahā. Tesaṃ kira ‘‘ayaṃ mayhaṃ bhariyā’’ti mamattaṃ na hoti, mātaraṃ vā bhaginiṃ vā disvā chandarāgo nuppajjati.

Napi nīyanti naṅgalāti naṅgalānipi tattha ‘‘kasikammaṃ karissāmā’’ti na khettaṃ nīyanti. Akaṭṭhapākimanti akaṭṭhe bhūmibhāge araññe sayameva jātaṃ. Taṇḍulapphalanti taṇḍulāva tassa phalaṃ hoti.

Tuṇḍikīre pacitvānāti ukkhaliyaṃ ākiritvā niddhumaṅgārena agginā pacitvā. Tattha kira jotikapāsāṇā nāma honti. Atha kho te tayo pāsāṇe ṭhapetvā taṃ ukkhaliṃ āropenti. Pāsāṇehi tejo samuṭṭhahitvā taṃ pacati. Tato bhuñjanti bhojananti tato ukkhalito bhojanameva bhuñjanti, añño sūpo vā byañjanaṃ vā na hoti, bhuñjantānaṃ cittānukūloyevassa raso hoti. Te taṃ ṭhānaṃ sampattānaṃ dentiyeva, macchariyacittaṃ nāma na hoti. Buddhapaccekabuddhādayopi mahiddhikā tattha gantvā piṇḍapātaṃ gaṇhanti.

Gāviṃ ekakhuraṃ katvāti gāviṃ gahetvā ekakhuraṃ vāhanameva katvā. Taṃ abhiruyha vessavaṇassa paricārakā yakkhā. Anuyanti disodisanti tāya tāya disāya caranti. Pasuṃ ekakhuraṃ katvāti ṭhapetvā gāviṃ avasesacatuppadajātikaṃ pasuṃ ekakhuraṃ vāhanameva katvā disodisaṃ anuyanti.

Itthiṃ vā vāhanaṃ katvāti yebhuyyena gabbhiniṃ mātugāmaṃ vāhanaṃ karitvā. Tassā piṭṭhiyā nisīditvā caranti. Tassā kira piṭṭhi onamituṃ sahati. Itarā pana itthiyo yāne yojenti. Purisaṃ vāhanaṃ katvāti purise gahetvā yāne yojenti. Gaṇhantā ca sammādiṭṭhike gahetuṃ na sakkonti. Yebhuyyena paccantimamilakkhuvāsike gaṇhanti. Aññataro kirettha jānapado ekassa therassa samīpe nisīditvā niddāyati, thero ‘‘upāsaka ativiya niddāyasī’’ti pucchi. ‘‘Ajja, bhante, sabbarattiṃ vessavaṇadāsehi kilamitomhī’’ti āha.

Kumāriṃ vāhanaṃ katvāti kumāriyo gahetvā ekakhuraṃ vāhanaṃ katvā rathe yojenti. Kumāravāhanepi eseva nayo. Pacārā tassa rājinoti tassa rañño paricārikā. Hatthiyānaṃ assayānanti na kevalaṃ goyānādīniyeva, hatthiassayānādīnipi abhiruhitvā vicaranti. Dibbaṃ yānanti aññampi nesaṃ bahuvidhaṃ dibbayānaṃ upaṭṭhitameva hoti, etāni tāva nesaṃ upakappanayānāni. Te pana pāsāde varasayanamhi nipannāpi pīṭhasivikādīsu ca nisinnāpi vicaranti. Tena vuttaṃ ‘‘pāsādā sivikā cevā’’ti. Mahārājassa yasassinoti evaṃ ānubhāvasampannassa yasassino mahārājassa etāni yānāni nibbattanti.

Tassa ca nagarā ahu antalikkhe sumāpitāti tassa rañño ākāse suṭṭhu māpitā ete āṭānāṭādikā nagarā ahesuṃ, nagarāni bhaviṃsūti attho. Ekañhissa nagaraṃ āṭānāṭā nāma āsi, ekaṃ kusināṭā nāma, ekaṃ parakusināṭā nāma, ekaṃ nāṭasūriyā nāma, ekaṃ parakusiṭanāṭā nāma.

Uttarena kasivantoti tasmiṃ ṭhatvā ujuṃ uttaradisāya kasivanto nāma aññaṃ nagaraṃ. Janoghamaparena cāti etassa aparabhāge janoghaṃ nāma aññaṃ nagaraṃ. Navanavatiyoti aññampi navanavatiyo nāma ekaṃ nagaraṃ. Aparaṃ ambaraambaravatiyo nāma. Āḷakamandāti aparampi āḷakamandā nāma rājadhānī.

Tasmā kuvero mahārājāti ayaṃ kira anuppanne buddhe kuvero nāma brāhmaṇo hutvā ucchuvappaṃ kāretvā satta yantāni yojesi. Ekissāya yantasālāya uṭṭhitaṃ āyaṃ āgatāgatassa mahājanassa datvā puññaṃ akāsi. Avasesasālāhi tattheva bahutaro āyo uṭṭhāsi, so tena pasīditvā avasesasālāsupi uppajjanakaṃ gahetvā vīsati vassasahassāni dānaṃ adāsi. So kālaṃ katvā cātumahārājikesu kuvero nāma devaputto jāto. Aparabhāge visāṇāya rājadhāniyā rajjaṃ kāresi. Tato paṭṭhāya vessavaṇoti vuccati.

Paccesanto pakāsentīti paṭiesanto visuṃ visuṃ atthe upaparikkhamānā anusāsamānā aññe dvādasa yakkharaṭṭhikā pakāsenti. Te kira yakkharaṭṭhikā sāsanaṃ gahetvā dvādasannaṃ yakkhadovārikānaṃ nivedenti. Yakkhadovārikā taṃ sāsanaṃ mahārājassa nivedenti. Idāni tesaṃ yakkharaṭṭhikānaṃ nāmaṃ dassento tatolātiādimāha. Tesu kira eko tatolā nāma, eko tattalā nāma, eko tatotalā nāma, eko ojasi nāma, eko tejasi nāma, eko tatojasī nāma. Sūro rājāti eko sūro nāma, eko rājā nāma, eko sūrorājā nāma, ariṭṭho nemīti eko ariṭṭho nāma, eko nemi nāma, eko ariṭṭhanemi nāma.

Rahadopi tattha dharaṇī nāmāti tattha paneko nāmena dharaṇī nāma udakarahado atthi, paṇṇāsayojanā mahāpokkharaṇī atthīti vuttaṃ hoti. Yato meghā pavassantīti yato pokkharaṇito udakaṃ gahetvā meghā pavassanti. Vassā yato patāyantīti yato vuṭṭhiyo avattharamānā nigacchanti. Meghesu kira uṭṭhitesu tato pokkharaṇito purāṇaudakaṃ bhassati. Upari megho uṭṭhahitvā taṃ pokkharaṇiṃ navodakena pūreti. Purāṇodakaṃ heṭṭhimaṃ hutvā nikkhamati. Paripuṇṇāya pokkharaṇiyā valāhakā vigacchanti. Sabhāpīti sabhā. Tassā kira pokkharaṇiyā tīre sālavatiyā nāma latāya parikkhitto dvādasayojaniko ratanamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ.

Payirupāsantīti nisīdanti. Tattha niccaphalā rukkhāti tasmiṃ ṭhāne taṃ maṇḍapaṃ parivāretvā sadā phalitā ambajambuādayo rukkhā niccapupphitā ca campakamālādayoti dasseti. Nānādijagaṇāyutāti vividhapakkhisaṅghasamākulā. Mayūrakoñcābhirudāti mayūrehi koñcasakuṇehi ca abhirudā upagītā.

Jīvañjīvakasaddetthāti ‘‘jīva jīvā’’ti evaṃ viravantānaṃ jīvañjīvakasakuṇānampi ettha saddo atthi. Oṭṭhavacittakāti ‘‘uṭṭhehi, citta, uṭṭhehi cittā’’ti evaṃ vassamānā uṭṭhavacittakasakuṇāpi tattha vicaranti. Kukkuṭakāti vanakukkuṭakā. Kuḷīrakāti suvaṇṇakakkaṭakā. Vaneti padumavane. Pokkharasātakāti pokkharasātakā nāma sakuṇā.

Sukasāḷikasaddetthāti sukānañca sāḷikānañca saddo ettha. Daṇḍamāṇavakāni cāti manussamukhasakuṇā. Te kira dvīhi hatthehi suvaṇṇadaṇḍaṃ gahetvā ekaṃ pokkharapattaṃ akkamitvā anantare pokkharapatte suvaṇṇadaṇḍaṃ nikkhipantā vicaranti. Sobhati sabbakālaṃ sāti sā pokkharaṇī sabbakālaṃ sobhati. Kuveranaḷinīti kuverassa naḷinī padumasarabhūtā, sā dharaṇī nāma pokkharaṇī sadā nirantaraṃ sobhati.

282. Yassa kassacīti idaṃ vessavaṇo āṭānāṭiyaṃ rakkhaṃ niṭṭhapetvā tassā parikammaṃ dassento āha. Tattha suggahitāti atthañca byañjanañca parisodhetvā suṭṭhu uggahitā. Samattā pariyāputāti padabyañjanāni ahāpetvā paripuṇṇaṃ uggahitā. Atthampi pāḷimpi visaṃvādetvā sabbaso vā pana appaguṇaṃ katvā bhaṇantassa hi parittaṃ tejavantaṃ na hoti, sabbaso paguṇaṃ katvā bhaṇantasseva tejavantaṃ hoti. Lābhahetu uggahetvā bhaṇantassāpi atthaṃ na sādheti, nissaraṇapakkhe ṭhatvā mettaṃ purecārikaṃ katvā bhaṇantasseva atthāya hotīti dasseti. Yakkhapacāroti yakkhaparicārako.

Vatthuṃ vāti gharavatthuṃ vā. Vāsaṃ vāti tattha nibaddhavāsaṃ vā. Samitinti samāgamaṃ. Anāvayhanti na āvāhayuttaṃ. Avivayhanti na vivāhayuttaṃ. Tena saha āvāhavivāhaṃ na kareyyunti attho. Attāhipi paripuṇṇāhīti ‘‘kaḷārakkhi kaḷāradantā’’ti evaṃ etesaṃ attabhāvaṃ upanetvā vuttāhi paripuṇṇabyañjanāhi paribhāsāhi paribhāseyyuṃ yakkhaakkosehi nāma akkoseyyunti attho. Rittampissa pattanti bhikkhūnaṃ pattasadisameva lohapattaṃ hoti. Taṃ sīse nikkujjitaṃ yāva galavāṭakā bhassati. Atha naṃ majjhe ayokhīlena ākoṭenti.

Caṇḍāti kodhanā. Ruddhāti viruddhā. Rabhasāti karaṇuttariyā. Neva mahārājānaṃ ādiyantīti vacanaṃ na gaṇhanti, āṇaṃ na karonti. Mahārājānaṃ purisakānanti aṭṭhavīsatiyakkhasenāpatīnaṃ. Purisakānanti yakkhasenāpatīnaṃ ye manassā tesaṃ. Avaruddhā nāmāti paccāmittā verino. Ujjhāpetabbanti parittaṃ vatvā amanusse paṭikkamāpetuṃ asakkontena etesaṃ yakkhānaṃ ujjhāpetabbaṃ, ete jānāpetabbāti attho.

Parittaparikammakathā

Idha pana ṭhatvā parittassa parikammaṃ kathetabbaṃ. Paṭhamameva hi āṭānāṭiyasuttaṃ na bhaṇitabbaṃ, mettasuttaṃ dhajaggasuttaṃ ratanasuttanti imāni sattāhaṃ bhaṇitabbāni. Sace muñcati, sundaraṃ. No ce muñcati, āṭānāṭiyasuttaṃ bhaṇitabbaṃ, taṃ bhaṇantena bhikkhunā piṭṭhaṃ vā maṃsaṃ vā na khāditabbaṃ, susāne na vasitabbaṃ. Kasmā? Amanussā okāsaṃ labhanti. Parittakaraṇaṭṭhānaṃ haritupalittaṃ kāretvā tattha parisuddhaṃ āsanaṃ paññapetvā nisīditabbaṃ.

Parittakārako bhikkhu vihārato gharaṃ nentehi phalakāvudhehi parivāretvā netabbo. Abbhokāse nisīditvā na vattabbaṃ, dvāravātapānāni pidahitvā nisinnena āvudhahatthehi saṃparivāritena mettacittaṃ purecārikaṃ katvā vattabbaṃ. Paṭhamaṃ sikkhāpadāni gāhāpetvā sīle patiṭṭhitassa parittaṃ kātabbaṃ. Evampi mocetuṃ asakkontena vihāraṃ ānetvā cetiyaṅgaṇe nipajjāpetvā āsanapūjaṃ kāretvā dīpe jālāpetvā cetiyaṅgaṇaṃ sammajjitvā maṅgalakathā vattabbā. Sabbasannipāto ghosetabbo. Vihārassa upavane jeṭṭhakarukkho nāma hoti, tattha bhikkhusaṅgho tumhākaṃ āgamanaṃ paṭimānetīti pahiṇitabbaṃ. Sabbasannipātaṭṭhāne anāgantuṃ nāma na labbhati. Tato amanussagahitako ‘‘tvaṃ ko nāmā’’ti pucchitabbo. Nāme kathite nāmeneva ālapitabbo. Itthannāma tuyhaṃ mālāgandhādīsu patti āsanapūjāya patti piṇḍapāte patti, bhikkhusaṅghena tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā, bhikkhusaṅghe gāravena etaṃ muñcāhīti mocetabbo. Sace na muñcati, devatānaṃ ārocetabbaṃ ‘‘tumhe jānātha, ayaṃ amanusso amhākaṃ vacanaṃ na karoti, mayaṃ buddhaāṇaṃ karissāmā’’ti parittaṃ kātabbaṃ. Etaṃ tāva gihīnaṃ parikammaṃ. Sace pana bhikkhu amanussena gahito hoti, āsanāni dhovitvā sabbasannipātaṃ ghosāpetvā gandhamālādīsu pattiṃ datvā parittaṃ bhaṇitabbaṃ. Idaṃ bhikkhūnaṃ parikammaṃ.

Vikkanditabbanti sabbasannipātaṃ ghosāpetvā aṭṭhavīsati yakkhasenāpatayo kanditabbā. Viravitabbanti ‘‘ayaṃ yakkho gaṇhātī’’tiādīni bhaṇantena tehi saddhiṃ kathetabbaṃ. Tattha gaṇhātīti sarīre adhimuccati. Āvisatīti tasseva vevacanaṃ. Atha vā laggati na apetīti vuttaṃ hoti. Heṭhetīti uppannaṃ rogaṃ vaḍḍhento bādhati. Viheṭhetīti tasseva vevacanaṃ. Hiṃsatīti appamaṃsalohitaṃ karonto dukkhāpeti. Vihiṃsatīti tasseva vevacanaṃ. Na muñcatīti appamādagāho hutvā muñcituṃ na icchati, evaṃ etesaṃ viravitabbaṃ.

283. Idāni yesaṃ evaṃ viravitabbaṃ, te dassetuṃ katamesaṃ yakkhānantiādimāha. Tattha indo somotiādīni tesaṃ nāmāni. Tesu vessāmittoti vessāmittapabbatavāsī eko yakkho. Yugandharopi yugandharapabbatavāsīyeva. Hiri netti ca mandiyoti hiri ca netti ca mandiyo ca. Maṇi māṇi varo dīghoti maṇi ca māṇi ca varo ca dīgho ca. Atho serīsako sahāti tehi saha añño serīsako nāma. ‘‘Imesaṃ yakkhānaṃ…pe… ujjhāpetabba’’nti ayaṃ yakkho imaṃ heṭheti viheṭheti na muñcatīti evaṃ etesaṃ yakkhasenāpatīnaṃ ārocetabbaṃ. Tato te bhikkhusaṅgho attano dhammaāṇaṃ karoti, mayampi amhākaṃ yakkharājaāṇaṃ karomāti ussukkaṃ karissanti. Evaṃ amanussānaṃ okāso na bhavissati, buddhasāvakānaṃ phāsuvihāro ca bhavissatīti dassento ‘‘ayaṃ kho sā, mārisa, āṭānāṭiyā rakkhā’’tiādimāha. Taṃ sabbaṃ, tato parañca uttānatthamevāti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Āṭānāṭiyasuttavaṇṇanā niṭṭhitā.

10. Saṅgītisuttavaṇṇanā

296. Evaṃ me sutanti saṅgītisuttaṃ. Tatrāyamapubbapadavaṇṇanā – cārikaṃ caramānoti nibaddhacārikaṃ caramāno. Tadā kira satthā dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā lokaṃ volokayamāno pāvānagaravāsino mallarājāno disvā ime rājāno mayhaṃ sabbaññutaññāṇajālassa anto paññāyanti, kiṃ nu khoti āvajjanto ‘‘rājāno ekaṃ sandhāgāraṃ kāresuṃ, mayi gate maṅgalaṃ bhaṇāpessanti, ahaṃ tesaṃ maṅgalaṃ vatvā uyyojetvā ‘bhikkhusaṅghassa dhammakathaṃ kathehī’ti sāriputtaṃ vakkhāmi, sāriputto tīhi piṭakehi sammasitvā cuddasapañhādhikena pañhasahassena paṭimaṇḍetvā bhikkhusaṅghassa saṅgītisuttaṃ nāma kathessati, suttantaṃ āvajjetvā pañca bhikkhusatāni saha paṭisambhidāhi arahattaṃ pāpuṇissantī’’ti imamatthaṃ disvā cārikaṃ pakkanto. Tena vuttaṃ – ‘‘mallesu cārikaṃ caramāno’’ti.

Ubbhatakanavasandhāgāravaṇṇanā

297. Ubbhatakanti tassa nāmaṃ, uccattā vā evaṃ vuttaṃ. Sandhāgāranti nagaramajjhe sandhāgārasālā. Samaṇena vāti ettha yasmā gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti. Tasmā devena vāti avatvā ‘‘samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā’’ti vuttaṃ. Yena bhagavā tenupasaṅkamiṃsūti bhagavato āgamanaṃ sutvā ‘‘amhehi gantvāpi na bhagavā ānīto, dūtaṃ pesetvāpi na pakkosāpito, sayameva pana mahābhikkhusaṅghaparivāro amhākaṃ vasanaṭṭhānaṃ sampatto, amhehi ca sandhāgārasālā kāritā, ettha mayaṃ dasabalaṃ ānetvā maṅgalaṃ bhaṇāpessāmā’’ti cintetvā upasaṅkamiṃsu.

298. Yena sandhāgāraṃ tenupasaṅkamiṃsūti taṃ divasaṃ kira sandhāgāre cittakammaṃ niṭṭhapetvā aṭṭakā muttamattā honti, buddhā ca nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā. Tasmā bhagavato manaṃ jānitvāva paṭijaggissāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu. Idāni pana manaṃ labhitvā paṭijaggitukāmā yena sandhāgāraṃ tenupasaṅkamiṃsu. Sabbasantharinti yathā sabbaṃ santhataṃ hoti, evaṃ. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te mallarājāno sandhāgāraṃ paṭijaggitvā nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā khīrapāyake dārake khīraṃ pāyyetha, dahare kumāre lahuṃ lahuṃ bhojāpetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontīti bheriṃ carāpetvā sayaṃ daṇḍadīpikaṃ ādāya yena bhagavā tenupasaṅkamiṃsu.

299. Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno ativiya virocati, samantapāsādiko suvaṇṇavaṇṇo abhirūpo dassanīyo. Purimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Pacchimakāyato. Dakkhiṇahatthato. Vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ gaṇhāti. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ gaṇhāti. Evaṃ samantā asīti hatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvanti. Sabbe disābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya pasāritasuvaṇṇapaṭaparikkhittā viya verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamākiṇṇā viya ca vippakāsanti.

Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalaṃ sarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattirājānaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocati. Parivāretvā nisinnā bhikkhūpi sabbeva appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāvimutti vimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumavanasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha.

Asītimahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā. Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hārito mahābrahmā, asamena buddhavesena aparimāṇena buddhavilāsena tassaṃ parisati nisinno pāveyyake malle bahudeva rattiṃ dhammiyā kathāya sandassetvā uyyojesi.

Ettha ca dhammikathā nāma sandhāgāraanumodanappaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojaniyamadhugaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya ca pāveyyakānaṃ mallānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi.

300. Tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti maṃsacakkhunā dibbacakkhunāti dvīhi cakkhūhi tato tato viloketvā. Maṃsacakkhunā hi nesaṃ bahiddhā iriyāpathaṃ pariggahesi. Tattha ekabhikkhussāpi neva hatthakukkuccaṃ na pādakukkuccaṃ ahosi, na koci sīsamukkhipi, na kathaṃ kathesi, na niddāyanto nisīdi. Sabbepi tīhi sikkhāhi sikkhitā nivāte padīpasikhā viya niccalā nisīdiṃsu. Iti nesaṃ imaṃ iriyāpathaṃ maṃsacakkhunā pariggahesi. Ālokaṃ pana vaḍḍhayitvā dibbacakkhunā hadayarūpaṃ disvā abbhantaragataṃ sīlaṃ olokesi. So anekasatānaṃ bhikkhūnaṃ antokumbhiyaṃ jalamānaṃ padīpaṃ viya arahattupagaṃ sīlaṃ addasa. Āraddhavipassakā hi te bhikkhū. Iti nesaṃ sīlaṃ disvā ‘‘imepi bhikkhū mayhaṃ anucchavikā, ahampi imesaṃ anucchaviko’’ti cakkhutalesu nimittaṃ ṭhapetvā bhikkhusaṅghaṃ oloketvā āyasmantaṃ sāriputtaṃ āmantesi ‘‘piṭṭhi me āgilāyatī’’ti. Kasmā āgilāyati? Bhagavato hi chabbassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi. Athassa aparabhāge mahallakakāle piṭṭhivāto uppajji.

Saṅghāṭiṃ paññāpetvāti sandhāgārassa kira ekapasse te rājāno kappiyamañcakaṃ paññapesuṃ ‘‘appeva nāma satthā nipajjeyyā’’ti. Satthāpi catūhi iriyāpathehi paribhuttaṃ imesaṃ mahapphalaṃ bhavissatīti tattha saṅghāṭiṃ paññāpetvā nipajji.

Bhinnanigaṇṭhavatthuvaṇṇanā

301. Tassa kālaṅkiriyāyātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ heṭṭhā vuttameva.

302. Āmantesīti bhaṇḍanādivūpasamakaraṃ svākhyātaṃ dhammaṃ desetukāmo āmantesi.

Ekakavaṇṇanā

303. Tatthāti tasmiṃ dhamme. Saṅgāyitabbanti samaggehi gāyitabbaṃ, ekavacanehi aviruddhavacanehi bhaṇitabbaṃ. Na vivaditabbanti atthe vā byañjane vā vivādo na kātabbo. Eko dhammoti ekakadukatikādivasena bahudhā sāmaggirasaṃ dassetukāmo paṭhamaṃ tāva ‘‘eko dhammo’’ti āha. Sabbe sattāti kāmabhavādīsu saññābhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā. Iti sabbasattānaṃ ṭhiti hetu āhāro nāma eko dhammo amhākaṃ satthārā yāthāvato ñatvā sammadakkhāto āvusoti dīpeti.

Nanu ca evaṃ sante yaṃ vuttaṃ ‘‘asaññasattā devā ahetukā anāhārā aphassakā’’tiādi, (vibha. 1017) taṃ vacanaṃ virujjhatīti, na virujjhati. Tesañhi jhānaṃ āhāro hoti. Evaṃ santepi ‘‘cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catuttha’’nti (saṃ. ni. 2.11) idampi virujjhatīti, idampi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇāva dhammā āhārāti vuttā. Idha pana pariyāyena paccayo āhāroti vutto. Sabbadhammānañhi paccayo laddhuṃ vaṭṭati. So ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma, tasmā āhāroti vuccati. Tenevāha ‘‘avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko ca, bhikkhave, avijjāya āhāro? Pañcanīvaraṇātissa vacanīyaṃ. Pañcanīvaraṇepāhaṃ, bhikkhave, sāhāre vadāmi, no anāhāre. Ko ca, bhikkhave, pañcannaṃ nīvaraṇānaṃ āhāro? Ayonisomanasikārotissa vacanīya’’nti (a. ni. 10.61). Ayaṃ idha adhippeto.

Etasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti. Tattha asaññabhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya dhī cittaṃ, dhibbatetaṃ cittaṃ cittassa nāma abhāvoyeva sādhu, cittañhi nissāyeva vadhabandhādipaccayaṃ dukkhaṃ uppajjati. Citte asati natthetanti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṅkatvā asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā pañca kappasatāni ṭhito vā nisinno vā nipanno vā hoti. Evarūpānampi sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā, tadeva nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati, evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego saro viya patanti. Ye pana te nerayikā neva uṭṭhānaphalūpajīvī na puññaphalūpajīvīti vuttā, tesaṃ ko āhāroti? Tesaṃ kammameva āhāro. Kiṃ pañca āhārā atthīti ce. Pañca, na pañcāti idaṃ na vattabbaṃ. Nanu paccayo āhāroti vuttametaṃ. Tasmā yena kammena te niraye nibbattā, tadeva tesaṃ ṭhitipaccayattā āhāro hoti. Yaṃ sandhāya idaṃ vuttaṃ ‘‘na ca tāva kālaṅkaroti, yāva na taṃ pāpakammaṃ byantī hotī’’ti (ma. ni. 3.250).

Kabaḷīkāraṃ āhāraṃ ārabbha cettha vivādo na kātabbo. Mukhe uppanno kheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷopi hi niraye dukkhavedaniyo hutvā paccayo hoti, sagge sukhavedaniyo. Iti kāmabhave nippariyāyena cattāro āhārā. Rūpārūpabhavesu ṭhapetvā asaññaṃ sesānaṃ tayo. Asaññānañceva avasesānañca paccayāhāroti iminā āhārena ‘‘sabbe sattā āhāraṭṭhitikā’’ti etaṃ pañhaṃ kathetvā ‘‘ayaṃ kho āvuso’’ti evaṃ niyyātanampi ‘‘atthi kho āvuso’’ti puna uddharaṇampi akatvā ‘‘sabbe sattā saṅkhāraṭṭhitikā’’ti dutiyapañhaṃ vissajjesi.

Kasmā pana na niyyātesi na uddharittha? Tattha tattha niyyātiyamānepi uddhariyamānepi pariyāpuṇituṃ vācetuṃ dukkhaṃ hoti, tasmā dve ekābaddhe katvā vissajjesi. Imasmimpi vissajjane heṭṭhā vuttapaccayova attano phalassa saṅkharaṇato saṅkhāroti vutto. Iti heṭṭhā āhārapaccayo kathito, idha saṅkhārapaccayoti ayamettha heṭṭhimato viseso. ‘‘Heṭṭhā nippariyāyāhāro gahito, idha pariyāyāhāroti evaṃ gahite viseso pākaṭo bhaveyya, no ca gaṇhiṃsū’ti mahāsīvatthero āha. Indriyabaddhassapi hi anindriyabaddhassapi paccayo laddhuṃ vaṭṭati. Vinā paccayena dhammo nāma natthi. Tattha anindriyabaddhassa tiṇarukkhalatādino pathavīraso āporaso ca paccayo hoti. Deve avassante hi tiṇādīni milāyanti, vassante ca pana haritāni honti. Iti tesaṃ pathavīraso āporaso ca paccayo hoti. Indriyabaddhassa avijjā taṇhā kammaṃ āhāroti evamādayo paccayā, iti heṭṭhā paccayoyeva āhāroti kathito, idha saṅkhāroti. Ayamevettha viseso.

Ayaṃ kho, āvusoti āvuso amhākaṃ satthārā mahābodhimaṇḍe nisīditvā sayaṃ sabbaññutaññāṇena sacchikatvā ayaṃ ekadhammo desito. Tattha ekadhamme tumhehi sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ. Yathayidaṃ brahmacariyanti yathā saṅgāyamānānaṃ tumhākaṃ idaṃ sāsanabrahmacariyaṃ addhaniyaṃ assa. Ekena hi bhikkhunā ‘‘atthi, kho āvuso, eko dhammo sammadakkhāto. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā. Sabbe sattā saṅkhāraṭṭhitikā’’ti kathite tassa kathaṃ sutvā añño kathessati. Tassapi aññoti evaṃ paramparakathāniyamena idaṃ brahmacariyaṃ ciraṃ tiṭṭhamānaṃ sadevakassa lokassa atthāya hitāya bhavissatīti ekakavasena dhammasenāpati sāriputtatthero sāmaggirasaṃ dassesīti.

Ekakavaṇṇanā niṭṭhitā.

Dukavaṇṇanā

304. Iti ekakavasena sāmaggirasaṃ dassetvā idāni dukavasena dassetuṃ puna desanaṃ ārabhi. Tattha nāmarūpaduke nāmanti cattāro arūpino khandhā nibbānañca. Tattha cattāro khandhā nāmanaṭṭhena nāmaṃ. Nāmanaṭṭhenāti nāmakaraṇaṭṭhena. Yathā hi mahājanasammatattā mahāsammatassa ‘‘mahāsammato’’ti nāmaṃ ahosi, yathā mātāpitaro ‘‘ayaṃ tisso nāma hotu, phusso nāma hotū’’ti evaṃ puttassa kittimanāmaṃ karonti, yathā vā ‘‘dhammakathiko vinayadharo’’ti guṇato nāmaṃ āgacchati, na evaṃ vedanādīnaṃ. Vedanādayo hi mahāpathavīādayo viya attano nāmaṃ karontāva uppajjanti. Tesu uppannesu tesaṃ nāmaṃ uppannameva hoti. Na hi vedanaṃ uppannaṃ ‘‘tvaṃ vedanā nāma hohī’’ti, koci bhaṇati, na cassā yena kenaci kāraṇena nāmaggahaṇakiccaṃ atthi, yathā pathaviyā uppannāya ‘‘tvaṃ pathavī nāma hohī’’ti nāmaggahaṇakiccaṃ natthi, cakkavāḷasinerumhi candimasūriyanakkhattesu uppannesu ‘‘tvaṃ cakkavāḷaṃ nāma, tvaṃ nakkhattaṃ nāma hohī’’ti nāmaggahaṇakiccaṃ natthi, nāmaṃ uppannameva hoti, opapātikā paññatti nipatati, evaṃ vedanāya uppannāya ‘‘tvaṃ vedanā nāma hohī’’ti nāmaggahaṇakiccaṃ natthi, tāya uppannāya vedanāti nāmaṃ uppannameva hoti. Saññādīsupi eseva nayo atītepi hi vedanā vedanāyeva. Saññā. Saṅkhārā. Viññāṇaṃ viññāṇameva. Anāgatepi. Paccuppannepi. Nibbānaṃ pana sadāpi nibbānamevāti. Nāmanaṭṭhena nāmaṃ. Namanaṭṭhenāpi cettha cattāro khandhā nāmaṃ. Te hi ārammaṇābhimukhaṃ namanti. Nāmanaṭṭhena sabbampi nāmaṃ. Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti, nibbānaṃ ārammaṇādhipatipaccayatāya attani anavajjadhamme nāmeti.

Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, taṃ sabbampi ruppanaṭṭhena rūpaṃ. Tassa vitthārakathā visuddhimagge vuttanayeneva veditabbā.

Avijjāti dukkhādīsu aññāṇaṃ. Ayampi vitthārato visuddhimagge kathitāyeva. Bhavataṇhāti bhavapatthanā. Yathāha ‘‘tattha katamā bhavataṇhā? Yo bhavesu bhavacchando’’tiādi (dha. sa. 1319).

Bhavadiṭṭhīti bhavo vuccati sassataṃ, sassatavasena uppajjanakadiṭṭhi. Sā ‘‘tattha katamā bhavadiṭṭhi? ‘Bhavissati attā ca loko cā’ti yā evarūpā diṭṭhi diṭṭhigata’’ntiādinā (dha. sa. 1320) nayena abhidhamme vitthāritā. Vibhavadiṭṭhīti vibhavo vuccati ucchedaṃ, ucchedavasena uppajjanakadiṭṭhi. Sāpi ‘‘tattha katamā vibhavadiṭṭhi? ‘Na bhavissati attā ca loko cā’ti (dha. sa. 285). Yā evarūpā diṭṭhi diṭṭhigata’’ntiādinā (dha. sa. 1321) nayena tattheva vitthāritā.

Ahirikanti ‘‘yaṃ na hirīyati hirīyitabbenā’’ti (dha. sa. 1328) evaṃ vitthāritā nillajjatā. Anottappanti ‘‘yaṃ na ottappati ottappitabbenā’’ti (dha. sa. 1329) evaṃ vitthārito abhāyanakaākāro.

Hirī ca ottappañcāti ‘‘yaṃ hirīyati hirīyitabbena, ottappati ottappitabbenā’’ti (dha. sa. 1330-31) evaṃ vitthāritāni hiriottappāni. Api cettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Vitthārakathā panettha sabbākārena visuddhimagge vuttā.

Dovacassatāti dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, tassa kammaṃ dovacassaṃ, tassa bhāvo dovacassatā. Vitthārato panesā ‘‘tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāya’’nti (dha. sa. 1332) abhidhamme āgatā. Sā atthato saṅkhārakkhandho hoti. ‘‘Catunnañca khandhānaṃ etenākārena pavattānaṃ etaṃ adhivacana’’nti vadanti. Pāpamittatāti pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā. Vitthārato panesā – ‘‘tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā saṃbhajanā bhatti saṃbhatti taṃsampavaṅkatā’’ti (dha. sa. 1333) evaṃ āgatā. Sāpi atthato dovacassatā viya daṭṭhabbā.

Sovacassatā ca kalyāṇamittatā ca vuttappaṭipakkhanayena veditabbā. Ubhopi panetā idha lokiyalokuttaramissakā kathitā.

Āpattikusalatāti ‘‘pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo. Yā tāsaṃ āpattīnaṃ āpattikusalatā paññā pajānanā’’ti (dha. sa. 1336) evaṃ vutto āpattikusalabhāvo.

Āpattivuṭṭhānakusalatāti ‘‘yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā’’ti (dha. sa. 1337) evaṃ vuttā saha kammavācāya āpattīhi vuṭṭhānaparicchedajānanā paññā.

Samāpattikusalatāti ‘‘atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakkaavicārā samāpatti. Yā tāsaṃ samāpattīnaṃ kusalatā paññā pajānanā’’ti (dha. sa. 1338) evaṃ vuttā saha parikammena appanāparicchedajānanā paññā. Samāpattivuṭṭhānakusalatāti ‘‘yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā’’ti (dha. sa. 1339) evaṃ vuttā yathāparicchinnasamayavaseneva samāpattito vuṭṭhānasamatthā ‘‘ettakaṃ gate sūriye uṭṭhahissāmī’’ti vuṭṭhānakālaparicchedakā paññā.

Dhātukusalatāti ‘‘aṭṭhārasa dhātuyo cakkhudhātu…pe… manoviññāṇadhātu. Yā tāsaṃ dhātūnaṃ kusalatā paññā pajānanā’’ti (dha. sa. 1340) evaṃ vuttā aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedakā savanadhāraṇasammasanapaṭivedhapaññā. Manasikārakusalatāti ‘‘yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā’’ti (dha. sa. 1341) evaṃ vuttā tāsaṃyeva dhātūnaṃ sammasanapaṭivedhapaccavekkhaṇapaññā.

Āyatanakusalatāti ‘‘dvādasāyatanāni cakkhāyatanaṃ…pe… dhammāyatanaṃ. Yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā’’ti (dha. sa. 1342) evaṃ vuttā dvādasannaṃ āyatanānaṃ uggahamanasikārapajānanā paññā. Apica dhātukusalatāpi uggahamanasikārasavanasammasanapaṭivedhapaccavekkhaṇesu vattati manasikārakusalatāpi āyatanakusalatāpi. Ayaṃ panettha viseso, savanauggahapaccavekkhaṇā lokiyā, paṭivedho lokuttaro, sammasanamanasikārā lokiyalokuttaramissakā. Paṭiccasamuppādakusalatāti ‘‘avijjāpaccayā saṅkhārā…pe… samudayo hotīti yā tattha paññā pajānanā’’ti (dha. sa. 1343) evaṃ vuttā dvādasannaṃ paccayākārānaṃ uggahādivasena pavattā paññā.

Ṭhānakusalatāti ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetupaccayā uppādāya taṃ taṃ ṭhānanti yā tattha paññā pajānanā’’ti (dha. sa. 1344) evaṃ vuttā ‘‘cakkhuṃ vatthuṃ katvā rūpaṃ ārammaṇaṃ katvā uppannassa cakkhuviññāṇassa cakkhurūpaṃ (dha. sa. aṭṭha. 1344) ṭhānañceva kāraṇañcā’’ti evaṃ ṭhānaparicchindanasamatthā paññā. Aṭṭhānakusalatāti ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānanti yā tattha paññā pajānanā’’ti (dha. sa. 1345) evaṃ vuttā ‘‘cakkhuṃ vatthuṃ katvā rūpaṃ ārammaṇaṃ katvā sotaviññāṇādīni nuppajjanti, tasmā tesaṃ cakkhurūpaṃ na ṭhānaṃ na kāraṇa’’nti evaṃ aṭṭhānaparicchindanasamatthā paññā apica etasmiṃ duke ‘‘kittāvatā pana, bhante, ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti. Idhānanda, bhikkhu aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatīti pajānāti. Ṭhānañca kho etaṃ vijjati, yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyyā’’ti (ma. ni. 3.127) imināpi suttena attho veditabbo.

Ajjavanti gomuttavaṅkatā candavaṅkatā naṅgalakoṭivaṅkatāti tayo anajjavā. Ekacco hi bhikkhu paṭhamavaye ekavīsatiyā anesanāsu chasu ca agocaresu carati, majjhimapacchimavayesu lajjī kukkuccako sikkhākāmo hoti, ayaṃ gomuttavaṅkatā nāma. Eko paṭhamavayepi pacchimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavaye purimasadiso, ayaṃ candavaṅkatā nāma. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso ayaṃ naṅgalakoṭivaṅkatā nāma. Eko sabbametaṃ vaṅkataṃ pahāya tīsupi vayesu pesalo lajjī kukkuccako sikkhākāmo hoti. Tassa yo so ujubhāvo, idaṃ ajjavaṃ nāma. Abhidhammepi vuttaṃ – ‘‘tattha katamo ajjavo. Yā ajjavatā ajimhatā avaṅkatā akuṭilatā, ayaṃ vuccati ajjavo’’ti (dha. sa. 1346). Lajjavanti ‘‘tattha katamo lajjavo? Yo hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ vuccati lajjavo’’ti evaṃ vutto lajjībhāvo.

Khantīti ‘‘tattha katamā khanti? Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anassuropo attamanatā cittassā’’ti (dha. sa. 1348) evaṃ vuttā adhivāsanakhanti. Soraccanti ‘‘tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo. Idaṃ vuccati soraccaṃ. Sabbopi sīlasaṃvaro soracca’’nti (dha. sa. 1349) evaṃ vutto suratabhāvo.

Sākhalyanti ‘‘tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Yā tattha saṇhavācatā sakhilavācatā apharusavācatā. Idaṃ vuccati sākhalya’’nti (dha. sa. 1350) evaṃ vutto sammodakamudukabhāvo. Paṭisanthāroti ayaṃ lokasannivāso āmisena dhammena cāti dvīhi chiddo, tassa taṃ chiddaṃ yathā na paññāyati, evaṃ pīṭhassa viya paccattharaṇena āmisena dhammena ca paṭisantharaṇaṃ. Abhidhammepi vuttaṃ ‘‘tattha katamo paṭisanthāro? Āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā. Ayaṃ vuccati paṭisanthāro’’ti (dha. sa. 1351). Ettha ca āmisena saṅgaho āmisapaṭisanthāro nāma. Taṃ karontena mātāpitūnaṃ bhikkhugatikassa veyyāvaccakarassa rañño corānañca aggaṃ aggahetvāpi dātuṃ vaṭṭati. Āmasitvā dinne hi rājāno ca corā ca anatthampi karonti jīvitakkhayampi pāpenti, anāmasitvā dinne attamanā honti. Coranāgavatthuādīni cettha vatthūni kathetabbāni. Tāni samantapāsādikāya vinayaṭṭhakathāyaṃ (pāci. aṭṭha. 185-7) vitthāritāni. Sakkaccaṃ uddesadānaṃ pāḷivaṇṇanā dhammakathākathananti evaṃ dhammena saṅgaho dhammapaṭisanthāro nāma.

Avihiṃsāti karuṇāpi karuṇāpubbabhāgopi. Vuttampi cetaṃ – ‘‘tattha katamā avihiṃsā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsā’’ti. Soceyyanti mettāya ca mettāpubbabhāgassa ca vasena sucibhāvo. Vuttampi cetaṃ – ‘‘tattha katamaṃ soceyyaṃ? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, idaṃ vuccati soceyya’’nti.

Muṭṭhassaccanti sativippavāso, yathāha ‘‘tattha katamaṃ muṭṭhassaccaṃ? Yā asati ananussati appaṭissati assaraṇatā adhāraṇatā pilāpanatā sammussanatā, idaṃ vuccati muṭṭhassaccaṃ’’ (dha. sa. 1356). Asampajaññanti, ‘‘tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ avijjālaṅgī moho akusalamūla’’nti evaṃ vuttā avijjāyeva. Sati satiyeva. Sampajaññaṃ ñāṇaṃ.

Indriyesu aguttadvāratāti ‘‘tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hotī’’tiādinā (dha. sa. 1352) nayena vitthārito indriyasaṃvarabhedo. Bhojane amattaññutāti ‘‘tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane’’ti evaṃ āgato bhojane amattaññubhāvo. Anantaraduko vuttappaṭipakkhanayena veditabbo.

Paṭisaṅkhānabalanti ‘‘tattha katamaṃ paṭisaṅkhānabalaṃ? Yā paññā pajānanā’’ti evaṃ vitthāritaṃ appaṭisaṅkhāya akampanañāṇaṃ. Bhāvanābalanti bhāventassa uppannaṃ balaṃ. Atthato vīriyasambojjhaṅgasīsena satta bojjhaṅgā honti. Vuttampi cetaṃ – ‘‘tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, idaṃ vuccati bhāvanābalaṃ. Sattabojjhaṅgā bhāvanābala’’nti.

Satibalanti assatiyā akampanavasena satiyeva. Samādhibalanti uddhacce akampanavasena samādhiyeva. Samatho samādhi. Vipassanā paññā. Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittavasena samathanimittaṃ paggāhanimittepi eseva nayo. Paggāho vīriyaṃ. Avikkhepo ekaggatā. Imehi pana sati ca sampajaññañca paṭisaṅkhānabalañca bhāvanābalañca satibalañca samādhibalañca samatho ca vippassanā ca samathanimittañca paggāhanimittañca paggāho ca avikkhepo cāti chahi dukehi parato sīladiṭṭhisampadādukena ca lokiyalokuttaramissakā dhammā kathitā.

Sīlavipattīti ‘‘tattha katamā sīlavipatti? Kāyiko vītikkamo…pe… sabbampi dussīlyaṃ sīlavipattī’’ti evaṃ vutto sīlavināsako asaṃvaro. Diṭṭhivipattīti ‘‘tattha katamā diṭṭhivipatti? Natthi dinnaṃ natthi yiṭṭha’’nti evaṃ āgatā sammādiṭṭhivināsikā micchādiṭṭhi.

Sīlasampadāti ‘‘tattha katamā sīlasampadā? Kāyiko avītikkamo’’ti evaṃ pubbe vuttasoraccameva sīlassa sampādanato paripūraṇato ‘‘sīlasampadā’’ti vuttaṃ. Ettha ca ‘‘sabbopi sīlasaṃvaro sīlasampadā’’ti idaṃ mānasikapariyādānatthaṃ vuttaṃ. Diṭṭhisampadāti ‘‘tattha katamā diṭṭhisampadā? Atthi dinnaṃ atthi yiṭṭhaṃ…pe… sacchikatvā pavedentīti yā evarūpā paññā pajānanā’’ti evaṃ āgataṃ diṭṭhipāripūribhūtaṃ ñāṇaṃ.

Sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ sīlaṃ. Abhidhamme panāyaṃ ‘‘tattha katamā sīlavisuddhi? Kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati sīlavisuddhī’’ti evaṃ vibhattā. Diṭṭhivisuddhīti visuddhiṃ pāpetuṃ samatthaṃ dassanaṃ. Abhidhamme panāyaṃ ‘‘tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissañāṇaṃ phalasamaṅgissañāṇa’’nti evaṃ vuttā. Ettha ca tividhaṃ duccaritaṃ attanā katampi parena katampi sakaṃ nāma na hoti atthabhañjanato. Sucaritaṃ sakaṃ nāma atthajananatoti evaṃ jānanaṃ kammassakatañāṇaṃ nāma. Tasmiṃ ṭhatvā bahuṃ vaṭṭagāmikammaṃ āyūhitvā sukhato sukheneva arahattaṃ pattā gaṇanapathaṃ vītivattā. Vipassanāñāṇaṃ pana vacīsaccañca anulometi, paramatthasaccañca na vilometīti saccānulomikaṃ ñāṇanti vuttaṃ.

‘‘Diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhāna’’nti ettha diṭṭhivisuddhīti ñāṇadassanaṃ kathitaṃ. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriyaṃ. Api ca purimapadena catumaggañāṇaṃ. Pacchimapadena taṃsampayuttaṃ vīriyaṃ. Abhidhamme pana ‘‘diṭṭhivisuddhi kho panāti yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi. Yathādiṭṭhissa ca padhānanti yo cetasiko vīriyārambho sammāvāyāmo’’ti evaṃ ayaṃ duko vibhatto.

‘‘Saṃvego ca saṃvejanīyesu ṭhānesū’’ti ettha ‘‘saṃvegoti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhaya’’nti evaṃ jātiādīni bhayato dassanañāṇaṃ. Saṃvejanīyaṃ ṭhānanti jātijarābyādhimaraṇaṃ. Etāni hi cattāri jāti dukkhā, jarā dukkhā, byādhi dukkho, maraṇaṃ dukkhanti evaṃ saṃveguppattikāraṇattā saṃvejanīyaṃ ṭhānanti vuttāni. Saṃviggassa ca yoniso padhānanti evaṃ saṃvegajātassa upāyapadhānaṃ. ‘‘Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janetī’’ti evaṃ āgatavīriyassetaṃ adhivacanaṃ.

Asantuṭṭhitā ca kusalesu dhammesūti yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā, tāya hi samaṅgībhūto puggalo sīlaṃ pūretvā jhānaṃ uppādeti. Jhānaṃ labhitvā vipassanaṃ ārabhati. Āraddhavipassako arahattaṃ agahetvā antarā vosānaṃ nāpajjati. Appaṭivānitā ca padhānasminti ‘‘kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkamma’’nti evaṃ vuttā rattindivaṃ cha koṭṭhāse katvā jāgariyānuyogavasena āraddhe padhānasmiṃ arahattaṃ apatvā anivattanatā.

Vijjāti tisso vijjā. Vimuttīti dve vimuttiyo, cittassa ca adhimutti, nibbānañca. Ettha ca aṭṭha samāpattiyo nīvaraṇādīhi suṭṭhu muttattā adhimutti nāma. Nibbānaṃ sabbasaṅkhatato muttattā vimuttīti veditabbaṃ.

Khaye ñāṇanti kilesakkhayakare ariyamagge ñāṇaṃ. Anuppāde ñāṇanti paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ vā anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. Tenevāha ‘‘khaye ñāṇanti maggasamaṅgissa ñāṇaṃ. Anuppāde ñāṇanti phalasamaṅgissa ñāṇa’’nti. Ime kho, āvusotiādi ekake vuttanayeneva yojetabbaṃ. Iti pañcatiṃsāya dukānaṃ vasena thero sāmaggirasaṃ dassesīti.

Dukavaṇṇanā niṭṭhitā.

Tikavaṇṇanā

305. Iti dukavasena sāmaggirasaṃ dassetvā idāni tikavasena dassetuṃ puna ārabhi. Tattha lubbhatīti lobho. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. Dussatīti doso. Muyhatīti moho. Tesaṃ paṭipakkhanayena alobhādayo veditabbā.

Duṭṭhu caritāni, virūpāni vā caritānīti duccaritāni. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritanti kāyaduccaritaṃ. Sesesupi eseva nayo. Suṭṭhu caritāni, sundarāni vā caritānīti sucaritāni. Dvepi cete tikā paṇṇattiyā vā kammapathehi vā kathetabbā. Paññattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ. Avītikkamo kāyasucaritaṃ. Vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, avītikkamo vacīsucaritaṃ. Ubhayattha paññattassa sikkhāpadassa vītikkamova manoduccaritaṃ, avītikkamo manosucaritaṃ. Ayaṃ paṇṇattikathā. Pāṇātipātādayo pana tisso cetanā kāyadvārepi vacīdvārepi uppannā kāyaduccaritaṃ. Catasso musāvādādicetanā vacīduccaritaṃ. Abhijjhā byāpādo micchādiṭṭhīti tayo cetanāsampayuttadhammā manoduccaritaṃ. Pāṇātipātādīhi viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ. Musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ. Anabhijjhā abyāpādo sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā.

Kāmapaṭisaṃyutto vitakko kāmavitakko. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati. Byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati. Vihiṃsāvitakko saṅkhāresu nuppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi. Ime sattā haññantu vā ucchijjantu vā vinassantu vā mā vā ahesunti cintanakāle pana sattesu uppajjati.

Nekkhammapaṭisaṃyutto vitakko nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti. Asubhajjhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti. Mettājhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro. Karuṇājhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā alobho sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavantīti. Kāmasaṅkappādayo vuttanayeneva veditabbā. Desanāmattameva hetaṃ. Atthato pana kāmavitakkādīnañca kāmasaṅkappādīnañca nānākaraṇaṃ natthi.

Kāmapaṭisaṃyuttā saññā kāmasaññā. Byāpādapaṭisaṃyuttā saññā byāpādasaññā. Vihiṃsāpaṭisaṃyuttā saññā vihiṃsāsaññā. Tāsampi kāmavitakkādīnaṃ viya uppajjanākāro veditabbo. Taṃsampayuttāyeva hi etā. Nekkhammasaññādayopi nekkhammavitakkādisampayuttāyeva. Tasmā tāsampi tatheva kāmāvacarādibhāvo veditabbo.

Kāmadhātuādīsu ‘‘kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati kāmadhātu. Sabbepi akusalā dhammā kāmadhātū’’ti ayaṃ kāmadhātu. ‘‘Byāpādapaṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭighāto anattamanatā cittassā’’ti ayaṃ byāpādadhātu. ‘‘Vihiṃsā paṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena vā satte viheṭhetī’’ti ayaṃ vihiṃsādhātu. Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dve gahitāva honti, tato pana nīharitvā ayaṃ byāpādadhātu ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikakathā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne, vihiṃsādhātuṃ vihiṃsādhātuṭṭhāne ṭhapetvā avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma.

Nekkhammadhātuādīsu ‘‘nekkhammapaṭisaṃyutto takko vitakko sammāsaṅkappo. Ayaṃ vuccati nekkhammadhātu. Sabbepi kusalā dhammā nekkhammadhātū’’ti ayaṃ nekkhammadhātu. ‘‘Abyāpādapaṭisaṃyutto takko…pe… ayaṃ vuccati abyāpādadhātu. Yā sattesu metti…pe… mettācetovimuttī’’ti ayaṃ abyāpādadhātu. ‘‘Avihiṃsāpaṭisaṃyutto takko…pe… ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā…pe… karuṇācetovimuttī’’ti ayaṃ avihiṃsādhātu. Idhāpi vuttanayeneva dve kathā veditabbā.

Aparāpi tisso dhātuyoti aññāpi suññataṭṭhena tisso dhātuyo. Tāsu ‘‘tattha katamā kāmadhātu? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā’’ti evaṃ vitthārito kāmabhavo kāmadhātu nāma. ‘‘Heṭṭhato brahmalokaṃ pariyantaṃ karitvā ākāsānañcāyatanupage deve pariyantaṃ karitvā’’ti evaṃ vitthāritā pana rūpārūpabhavā itarā dve dhātuyo. Dhātuyā āgataṭṭhānamhi hi bhavena paricchinditabbā. Bhavassa āgataṭṭhāne dhātuyā paricchinditabbā. Idha bhavena paricchedo kathito. Rūpadhātuādīsu rūpārūpadhātuyo rūpārūpabhavāyeva. Nirodhadhātuyā nibbānaṃ kathitaṃ.

Hīnādīsu hīnā dhātūti dvādasa akusalacittuppādā. Avasesā tebhūmakadhammā majjhimadhātu. Nava lokuttaradhammā paṇītadhātu.

Kāmataṇhāti pañcakāmaguṇiko rāgo. Rūpārūpabhavesu pana rāgo jhānanikantisassatadiṭṭhisahagato rāgo bhavavasena patthanā bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā. Apica ṭhapetvā pacchimaṃ taṇhādvayaṃ sesataṇhā kāmataṇhā nāma. Yathāha ‘‘tattha katamā bhavataṇhā? Bhavadiṭṭhisahagato rāgo sārāgo cittassa sārāgo. Ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā kāmataṇhā’’ti. Puna kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo itarā dve taṇhā. Abhidhamme panetā ‘‘kāmadhātupaṭisaṃyutto…pe… arūpadhātupaṭisaṃyutto’’ti evaṃ vitthāritā. Iminā vārena kiṃ dasseti? Sabbepi tebhūmakā dhammā rajanīyaṭṭhena taṇhāvatthukāti sabbataṇhā kāmataṇhāya pariyādiyitvā tato nīharitvā itarā dve taṇhā dasseti. Rūpataṇhādīsu rūpabhave chandarāgo rūpataṇhā. Arūpabhave chandarāgo arūpataṇhā. Ucchedadiṭṭhisahagato rāgo nirodhataṇhā.

Saṃyojanattike vaṭṭasmiṃ saṃyojayanti bandhantīti saṃyojanāni. Sati rūpādibhede kāye diṭṭhi, vijjamānā vā kāye diṭṭhīti sakkāyadiṭṭhi. Vicinanto etāya kicchati, na sakkoti sanniṭṭhānaṃ kātunti vicikicchā. Sīlañca vatañca parāmasatīti sīlabbataparāmāso. Atthato pana ‘‘rūpaṃ attato samanupassatī’’tiādinā nayena āgatā vīsativatthukā diṭṭhi sakkāyadiṭṭhi nāma. ‘‘Satthari kaṅkhatī’’tiādinā nayena āgatā aṭṭhavatthukā vimati vicikicchā nāma. ‘‘Idhekacco sīlena suddhi vatena suddhi sīlabbatena suddhīti sīlaṃ parāmasati, vataṃ parāmasati, sīlabbataṃ parāmasati. Yā evarūpā diṭṭhi diṭṭhigata’’ntiādinā nayena āgato vipariyesaggāho sīlabbataparāmāso nāma.

Tayo āsavāti ettha cirapārivāsiyaṭṭhena vā āsavanaṭṭhena vā āsavā. Tattha ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosi, atha pacchā samabhavī’’ti, ‘‘purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya bhavadiṭṭhiyā, ito pubbe bhavadiṭṭhi nāhosi, atha pacchā samabhavī’’ti evaṃ tāva cirapārivāsiyaṭṭhena āsavā veditabbā. Cakkhuto rūpe savati āsavati sandati pavattati. Sotato sadde. Ghānato gandhe. Jivhāto rase. Kāyato phoṭṭhabbe. Manato dhamme savati āsavati sandati pavattatīti evaṃ āsavanaṭṭhena āsavāti veditabbā.

Pāḷiyaṃ pana katthaci dve āsavā āgatā ‘‘diṭṭhadhammikā ca āsavā samparāyikā ca āsavā’’ti, katthaci ‘‘tayome, bhikkhave, āsavā. Kāmāsavo bhavāsavo avijjāsavo’’ti tayo. Abhidhamme teyeva diṭṭhāsavena saddhiṃ cattāro. Nibbedhikapariyāye ‘‘atthi, bhikkhave, āsavā nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā atthi āsavā devalokagāminiyā’’ti evaṃ pañca. Chakkanipāte āhuneyyasutte ‘‘atthi, bhikkhave, āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā’’ti evaṃ cha. Sabbāsavapariyāye teyeva dassanāpahātabbehi saddhiṃ satta. Imasmiṃ pana saṅgītisutte tayo. Tattha ‘‘yo kāmesu kāmacchando’’ti evaṃ vutto pañcakāmaguṇiko rāgo kāmāsavo nāma. ‘‘Yo bhavesu bhavacchando’’ti evaṃ vutto sassatadiṭṭhisahagato rāgo, bhavavasena vā patthanā bhavāsavo nāma. ‘‘Dukkhe aññāṇa’’ntiādinā nayena āgatā avijjā avijjāsavo nāmāti. Kāmabhavādayo kāmadhātuādivasena vuttāyeva.

Kāmesanādīsu ‘‘tattha katamā kāmesanā? Yo kāmesu kāmacchando kāmajjhosānaṃ, ayaṃ vuccati kāmesanā’’ti evaṃ vutto kāmagavesanarāgo kāmesanā nāma. ‘‘Tattha katamā bhavesanā? Yo bhavesu bhavacchando bhavajjhosānaṃ, ayaṃ vuccati bhavesanā’’ti evaṃ vutto bhavagavesanarāgo bhavesanā nāma. ‘‘Tattha katamā brahmacariyesanā? Sassato lokoti vā…pe… neva hoti na nahoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā’’ti evaṃ vuttā diṭṭhigatikasammatassa brahmacariyassa gavesanadiṭṭhi brahmacariyesanā nāma. Na kevalañca bhavarāgadiṭṭhiyova, tadekaṭṭhaṃ kammampi esanāyeva. Vuttañhetaṃ ‘‘tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati brahmacariyesanā’’ti.

Vidhāsu ‘‘kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī’’tiādīsu (saṃ. ni. 1.95) ākārasaṇṭhānaṃ vidhā nāma. ‘‘Ekavidhena ñāṇavatthu duvidhena ñāṇavatthū’’tiādīsu (vibha. 751) koṭṭhāso. ‘‘Seyyohamasmīti vidhā’’tiādīsu (vibha. 920) māno vidhā nāma. Idha so adhippeto. Māno hi seyyādivasena vidahanato vidhāti vuccati. Seyyohamasmīti iminā seyyasadisahīnānaṃ vasena tayo mānā vuttā. Sadisahīnesupi eseva nayo.

Ayañhi māno nāma seyyassa tividho, sadisassa tividho, hīnassa tividhoti navavidho hoti. Tattha ‘‘seyyassa seyyohamasmī’’ti māno rājūnañceva pabbajitānañca uppajjati.

Rājā hi raṭṭhena vā dhanavāhanehi vā ‘‘ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti. Pabbajitopi sīladhutaṅgādīhi ‘‘ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti. ‘‘Seyyassa sadisohamasmī’’ti mānopi etesaṃyeva uppajjati. Rājā hi raṭṭhena vā dhanavāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇanti etaṃ mānaṃ karoti. Pabbajitopi sīladhutaṅgādīhipi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇanti etaṃ mānaṃ karoti. ‘‘Seyyassa hīnohamasmī’’ti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanavāhanādīni vā nātisampannāni honti, so mayhaṃ rājāti vohāramukhamattameva, kiṃ rājā nāma ahanti etaṃ mānaṃ karoti. Pabbajitopi appalābhasakkāro ahaṃ dhammakathiko bahussuto mahātheroti kathāmattakameva, kiṃ dhammakathiko nāmāhaṃ kiṃ bahussuto kiṃ mahāthero yassa me lābhasakkāro natthīti etaṃ mānaṃ karoti.

‘‘Sadisassa seyyohamasmī’’ti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthīti vā mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇanti vā amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāhanti vā ete māne karoti.

‘‘Hīnassa seyyohamasmī’’ti mānādayo dāsādīnaṃ uppajjanti. Dāso hi mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā jātā, ahaṃ pana paveṇīāgatattā seyyoti vā paveṇīāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ kiṃ mayhaṃ nānākaraṇanti vā kucchivasenāhaṃ dāsabya upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāma ahanti vā ete māne karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva.

Ettha ca seyyassa seyyohamasmīti, ca sadisassa sadisohamasmīti ca hīnassa hīnohamasmīti ca ime tayo mānā yāthāvamānā nāma arahattamaggavajjhā. Sesā cha mānā ayāthāvamānā nāma paṭhamamaggavajjhā.

Tayo addhāti tayo kālā. Atīto addhātiādīsu dvepariyāyā suttantapariyāyo ca abhidhammapariyāyo ca. Suttantapariyāyena paṭisandhito pubbe atīto addhā nāma. Cutito pacchā anāgato addhā nāma. Saha cutipaṭisandhīhi tadantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena tīsu khaṇesu bhaṅgato uddhaṃ atīto addhā nāma. Uppādato pubbe anāgato addhā nāma. Khaṇattaye paccuppanno addhā nāma. Atītādibhedo ca nāma ayaṃ dhammānaṃ hoti, na kālassa. Atītādibhede pana dhamme upādāya idha paramatthato avijjamānopi kālo teneva vohārena vuttoti veditabbo.

Tayo antāti tayo koṭṭhāsā. ‘‘Kāyabandhanassa anto jīratī’’tiādīsu (cūḷava. 278) hi antoyeva anto. ‘‘Esevanto dukkhassā’’tiādīsu (saṃ. ni. 2.51) parabhāgo anto. ‘‘Antamidaṃ, bhikkhave, jīvikāna’’nti (saṃ. ni. 3.80) ettha lāmakabhāvo anto. ‘‘Sakkāyo kho, āvuso, paṭhamo anto’’tiādīsu (a. ni. 6.61) koṭṭhāso anto. Idha koṭṭhāso adhippeto. Sakkāyoti pañcupādānakkhandhā. Sakkāyasamudayoti tesaṃ nibbattikā purimataṇhā. Sakkāyanirodhoti ubhinnaṃ appavattibhūtaṃ nibbānaṃ. Maggo pana nirodhādhigamassa upāyattā nirodhe gahite gahitovāti veditabbo.

Dukkhadukkhatāti dukkhabhūtā dukkhatā. Dukkhavedanāyetaṃ nāmaṃ. Saṅkhāradukkhatāti saṅkhārabhāvena dukkhatā. Adukkhamasukhāvedanāyetaṃ nāmaṃ. Sā hi saṅkhatattā uppādajarābhaṅgapīḷitā, tasmā aññadukkhasabhāvavirahato saṅkhāradukkhatāti vuttā. Vipariṇāmadukkhatāti vipariṇāme dukkhatā. Sukhavedanāyetaṃ nāmaṃ. Sukhassa hi vipariṇāme dukkhaṃ uppajjati, tasmā sukhaṃ vipariṇāmadukkhatāti vuttaṃ. Apica ṭhapetvā dukkhavedanaṃ sukhavedanañca sabbepi tebhūmakā dhammā ‘‘sabbe saṅkhārā dukkhā’’ti vacanato saṅkhāradukkhatāti veditabbā.

Micchattaniyatoti micchāsabhāvo hutvā niyato. Niyatamicchādiṭṭhiyā saddhiṃ ānantariyakammassetaṃ nāmaṃ. Sammāsabhāve niyato sammattaniyato. Catunnaṃ ariyamaggānametaṃ nāmaṃ. Na niyatoti aniyato. Avasesānaṃ dhammānametaṃ nāmaṃ.

Tayo tamāti ‘‘tamandhakāro sammoho avijjogho mahābhayo’’ti vacanato avijjā tamo nāma. Idha pana avijjāsīsena vicikicchā vuttā. Ārabbhāti āgamma. Kaṅkhatīti kaṅkhaṃ uppādeti. Vicikicchatīti vicinanto kicchaṃ āpajjati, sanniṭṭhātuṃ na sakkoti. Nādhimucchatīti tattha adhimucchituṃ na sakkoti. Na sampasīdatīti taṃ ārabbha pasādaṃ āropetuṃ na sakkoti.

Arakkheyyānīti na rakkhitabbāni. Tīsu dvāresu paccekaṃ rakkhaṇakiccaṃ natthi, sabbāni satiyā eva rakkhitānīti dīpeti. Natthi tathāgatassāti. ‘‘Idaṃ nāma me sahasā uppannaṃ kāyaduccaritaṃ, imāhaṃ yathā me paro na jānāti, tathā rakkhāmi, paṭicchādemī’’ti evaṃ rakkhitabbaṃ natthi tathāgatassa kāyaduccaritaṃ. Sesesupi eseva nayo. Kiṃ pana sesakhīṇāsavānaṃ kāyasamācārādayo aparisuddhāti? No aparisuddhā. Na pana tathāgatassa viya parisuddhā. Appassutakhīṇāsavo hi kiñcāpi lokavajjaṃ nāpajjati, paṇṇattiyaṃ pana akovidattā vihārakāraṃ kuṭikāraṃ sahagāraṃ sahaseyyanti evarūpā kāyadvāre āpattiyo āpajjati. Sañcarittaṃ padasodhammaṃ uttarichappañcavācaṃ bhūtārocananti evarūpā vacīdvāre āpattiyo āpajjati. Upanikkhittasādiyanavasena manodvāre rūpiyappaṭiggāhaṇāpattiṃ āpajjati, dhammasenāpatisadisassāpi hi khīṇāsavassa manodvāre saupārambhavasena manoduccaritaṃ uppajjati eva.

Cātumavatthusmiñhi pañcahi bhikkhusatehi saddhiṃ sāriputtamoggallānānaṃ paṇāmitakāle tesaṃ atthāya cātumeyyakehi sakyehi bhagavati khamāpite thero bhagavatā ‘‘kinti te sāriputta ahosi mayā bhikkhusaṅghe paṇāmite’’ti puṭṭho ahaṃ parisāya abyattabhāvena satthārā paṇāmito. Ito dāni paṭṭhāya paraṃ na ovadissāmīti cittaṃ uppādetvā āha ‘‘evaṃ kho me, bhante, ahosi bhagavatā bhikkhusaṅgho paṇāmito, appossukko dāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, mayampi dāni appossukkā diṭṭhadhammasukhavihāraṃ anuyuttā viharissāmā’’ti.

Athassa tasmiṃ manoduccarite upārambhaṃ āropento satthā āha – ‘‘āgamehi tvaṃ, sāriputta na kho te, sāriputta, punapi evarūpaṃ cittaṃ uppādetabba’’nti. Evaṃ paraṃ na ovadissāmi nānusāsissāmīti vitakkitamattampi therassa manoduccaritaṃ nāma jātaṃ. Bhagavato pana ettakaṃ nāma natthi, anacchariyañcetaṃ. Sabbaññutaṃ pattassa duccaritaṃ na bhaveyya. Bodhisattabhūmiyaṃ ṭhitassa chabbassāni padhānaṃ anuyuñjantassāpi panassa nāhosi. Udaracchaviyā piṭṭhikaṇṭakaṃ allīnāya ‘‘kālaṅkato samaṇo gotamo’’ti devatānaṃ vimatiyā uppajjamānāyapi ‘‘siddhattha kasmā kilamasi? Sakkā bhoge ca bhuñjituṃ puññāni ca kātu’’nti mārena pāpimatā vuccamānassa ‘‘bhoge bhuñjissāmī’’ti vitakkamattampi nuppajjati. Atha naṃ māro bodhisattakāle chabbassāni buddhakāle ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassitvā idaṃ vatvā pakkāmi –

‘‘Sattavassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Apica aṭṭhārasannaṃ buddhadhammānaṃ vasenāpi bhagavato duccaritābhāvo veditabbo. Aṭṭhārasa buddhadhammā nāma natthi tathāgatassa kāyaduccaritaṃ, natthi vacīduccaritaṃ, natthi manoduccaritaṃ, atīte buddhassa appaṭihatañāṇaṃ, anāgate, paccuppanne buddhassa appaṭihatañāṇaṃ, sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti, natthi chandassa hāni, natthi vīriyassa hāni, natthi satiyā hāni, natthi davā, natthi ravā, natthi calitaṃ natthi sahasā, natthi abyāvaṭo mano, natthi akusalacittanti.

Kiñcanāti palibodhā. Rāgo kiñcananti rāgo uppajjamāno satte bandhati palibundhati tasmā kiñcananti vuccati. Itaresupi dvīsu eseva nayo.

Aggīti anudahanaṭṭhena aggi. Rāgaggīti rāgo uppajjamāno satte anudahati jhāpeti, tasmā aggīti vuccati. Itaresupi eseva nayo. Tattha vatthūni ekā daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā dvārapālarūpakaṃ olokayamānā ṭhitā. Athassā anto rāgo uppanno. Sā teneva jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā ‘‘ayaṃ daharā ṭhitā, pakkosatha, na’’nti āhaṃsu. Ekā gantvā kasmā ṭhitāsīti hatthe gaṇhi. Gahitamattā parivattitvā papatā. Idaṃ tāva rāgassa anudahanatāya vatthu. Dosassa pana anudahanatāya manopadosikā devā. Mohassa anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohavasena hi tāsaṃ satisammoso hoti. Tasmā khiḍḍāvasena āhārakālaṃ ativattitvā kālaṅkaronti.

Āhuneyyaggītiādīsu āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā. Mātāpitaro hi puttānaṃ bahūpakāratāya āhunaṃ arahanti. Tesu vippaṭipajjamānā puttā nirayādīsu nibbattanti. Tasmā kiñcāpi mātāpitaro nānudahanti, anudahanassa pana paccayā honti. Iti anudahanaṭṭhena āhuneyyaggīti vuccanti. Svāyamattho mittavindakavatthunā dīpetabbo –

Mittavindako hi mātarā ‘‘tāta, ajja uposathiko hutvā vihāre sabbarattiṃ dhammassavanaṃ suṇa, sahassaṃ te dassāmī’’ti vutto dhanalobhena uposathaṃ samādāya vihāraṃ gantvā idaṃ ṭhānaṃ akutobhayanti sallakkhetvā dhammāsanassa heṭṭhā nipanno sabbarattiṃ niddāyitvā gharaṃ agamāsi. Mātā pātova yāguṃ pacitvā upanāmesi. So sahassaṃ gahetvāva pivi. Athassa etadahosi – ‘‘dhanaṃ saṃharissāmī’’ti. So nāvāya samuddaṃ pakkhanditukāmo ahosi. Atha naṃ mātā ‘‘tāta, imasmiṃ kule cattālīsakoṭidhanaṃ atthi, alaṃ gamanenā’’ti nivāresi. So tassā vacanaṃ anādiyitvā gacchati eva. Mātā purato aṭṭhāsi. Atha naṃ kujjhitvā ‘‘ayaṃ mayhaṃ purato tiṭṭhatī’’ti pādena paharitvā patitaṃ antaraṃ katvā agamāsi.

Mātā uṭṭhahitvā ‘‘mādisāya mātari evarūpaṃ kammaṃ katvā gatassa te gataṭṭhāne sukhaṃ bhavissatīti evaṃsaññī nāma tvaṃ puttā’’ti āha. Tassa nāvaṃ āruyha gacchato sattame divase nāvā aṭṭhāsi. Atha te manussā ‘‘addhā ettha pāpapuriso atthi salākaṃ dethā’’ti āhaṃsu. Salākā diyyamānā tasseva tikkhattuṃ pāpuṇāti. Te tassa uḷumpaṃ datvā taṃ samudde pakkhipiṃsu. So ekaṃ dīpaṃ gantvā vimānapetīhi saddhiṃ sampattiṃ anubhavanto tāhi ‘‘purato purato mā agamāsī’’ti vuccamānopi taddiguṇaṃ taddiguṇaṃ sampattiṃ passanto anupubbena khuracakkadharaṃ ekaṃ addasa. Tassa taṃ cakkaṃ padumapupphaṃ viya upaṭṭhāsi. So taṃ āha – ‘‘ambho, idaṃ tayā piḷandhitaṃ padumaṃ mayhaṃ dehī’’ti. ‘‘Na idaṃ sāmi padumaṃ, khuracakkaṃ eta’’nti. So ‘‘vañcesi maṃ, tvaṃ kiṃ mayā padumaṃ adiṭṭhapubba’’nti vatvā tvaṃ lohitacandanaṃ vilimpitvā piḷandhanaṃ padumapupphaṃ mayhaṃ na dātukāmoti āha. So cintesi ‘‘ayampi mayā katasadisaṃ kammaṃ katvā tassa phalaṃ anubhavitukāmo’’ti. Atha naṃ ‘‘handa re’’ti vatvā tassa matthake cakkaṃ pakkhipi. Tena vuttaṃ –

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.1.104).

Gahapatīti pana gehasāmiko vuccati. So mātugāmassa sayanavatthālaṅkārādianuppadānena bahūpakāro. Taṃ aticaranto mātugāmo nirayādīsu nibbattati, tasmā sopi purimanayeneva anudahanaṭṭhena gahapataggīti vutto.

Tattha vatthu – kassapabuddhassa kāle sotāpannassa upāsakassa bhariyā aticārinī ahosi. So taṃ paccakkhato disvā ‘‘kasmā tvaṃ evaṃ karosī’’ti āha. Sā ‘‘sacāhaṃ evarūpaṃ karomi, ayaṃ me sunakho viluppamāno khādatū’’ti vatvā kālaṅkatvā kaṇṇamuṇḍakadahe vemānikapetī hutvā nibbattā. Divā sampattiṃ anubhavati, rattiṃ dukkhaṃ. Tadā bārāṇasīrājā migavaṃ caranto araññaṃ pavisitvā anupubbena kaṇṇamuṇḍakadahaṃ sampatto tāya saddhiṃ sampattiṃ anubhavati. Sā taṃ vañcetvā rattiṃ dukkhaṃ anubhavati. So ñatvā ‘‘kattha nu kho gacchatī’’ti piṭṭhito piṭṭhito gantvā avidūre ṭhito kaṇṇamuṇḍakadahato nikkhamitvā taṃ ‘‘paṭapaṭa’’nti khādamānaṃ ekaṃ sunakhaṃ disvā asinā dvidhā chindi. Dve ahesuṃ. Puna chinne cattāro. Puna chinne aṭṭha. Puna chinne soḷasa ahesuṃ. Sā ‘‘kiṃ karosi sāmī’’ti āha. So ‘‘kiṃ ida’’nti āha. Sā ‘‘evaṃ akatvā kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsāhī’’ti āha. So tathā akāsi. Sunakhā antaradhāyiṃsu. Taṃ divasaṃ tassā kammaṃ khīṇaṃ. Rājā vippaṭisārī hutvā gantuṃ āraddho. Sā ‘‘mayhaṃ, sāmi, kammaṃ khīṇaṃ mā agamā’’ti āha. Rājā asutvāva gato.

Dakkhiṇeyyaggīti ettha pana dakkhiṇāti cattāro paccayā, bhikkhusaṅgho dakkhiṇeyyo. So gihīnaṃ tīsu saraṇesu pañcasu sīlesu dasasu sīlesu mātāpituupaṭṭhāne dhammikasamaṇabrāhmaṇaupaṭṭhāneti evamādīsu kalyāṇadhammesu niyojanena bahūpakāro, tasmiṃ micchāpaṭipannā gihī bhikkhusaṅghaṃ akkositvā paribhāsitvā nirayādīsu nibbattanti, tasmā sopi purimanayeneva anudahanaṭṭhena dakkhiṇeyyaggīti vutto. Imassa panatthassa vibhāvanatthaṃ vimānavatthusmiṃ revatīvatthu vitthāretabbaṃ.

‘‘Tividhena rūpasaṅgaho’’ti ettha tividhenāti tīhi koṭṭhāsehi. Saṅgahoti jātisañjātikiriyagaṇanavasena catubbidho saṅgaho. Tattha sabbe khattiyā āgacchantūtiādiko (ma. ni. 1.462) jātisaṅgaho. Sabbe kosalakātiādiko sañjātisaṅgaho. Sabbe hatthārohātiādiko kiriyasaṅgaho. Cakkhāyatanaṃ katamaṃ khandhagaṇanaṃ gacchatīti? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhena saṅgahitanti ayaṃ gaṇanasaṅgaho, so idha adhippeto. Tasmā tividhena rūpasaṅgahoti tīhi koṭṭhāsehi rūpagaṇanāti attho.

Sanidassanādīsu attānaṃ ārabbha pavattena cakkhuviññāṇasaṅkhātena saha nidassanenāti sanidassanaṃ. Cakkhupaṭihananasamatthato saha paṭighenāti sappaṭighaṃ. Taṃ atthato rūpāyatanameva. Cakkhuviññāṇasaṅkhātaṃ nāssa nidassananti anidassanaṃ. Sotādipaṭihananasamatthato saha paṭighenāti sappaṭighaṃ. Taṃ atthato cakkhāyatanādīni nava āyatanāni. Vuttappakāraṃ nāssa nidassananti anidassanaṃ. Nāssa paṭighoti appaṭighaṃ. Taṃ atthato ṭhapetvā dasāyatanāni avasesaṃ sukhumarūpaṃ.

Tayo saṅkhārāti sahajātadhamme ceva samparāye phaladhamme ca saṅkharonti rāsī karontīti saṅkhārā. Abhisaṅkharotīti abhisaṅkhāro. Puñño abhisaṅkhāro puññābhisaṅkhāro.

‘‘Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā’’ti evaṃ vuttānaṃ aṭṭhannaṃ kāmāvacarakusalamahācittacetanānaṃ, pañcannaṃ rūpāvacarakusalacetanānañcetaṃ adhivacanaṃ. Ettha ca dānasīlamayā aṭṭheva cetanā honti. Bhāvanāmayā terasāpi. Yathā hi paguṇaṃ dhammaṃ sajjhāyamāno ekaṃ dve anusandhiṃ gatopi na jānāti, pacchā āvajjanto jānāti, evameva kasiṇaparikammaṃ karontassa paguṇajjhānaṃ paccavekkhantassa ñāṇavippayuttāpi bhāvanā hoti. Tena vuttaṃ ‘‘bhāvanāmayā terasāpī’’ti.

Tattha dānamayādīsu ‘‘dānaṃ ārabbha dānamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati dānamayo puññābhisaṅkhāro. Sīlaṃ ārabbha, bhāvanaṃ ārabbha, bhāvanamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati bhāvanāmayo puññābhisaṅkhāro’’ti ayaṃ saṅkhepadesanā.

Cīvarādīsu pana catūsu paccayesu rūpādīsu vā chasu ārammaṇesu annādīsu vā dasasu dānavatthūsu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge, pariccāgakāle, pacchā somanassacittena anussaraṇe cāti tīsu kālesu pavattā cetanā dānamayā nāma. Sīlapūraṇatthāya pana pabbajissāmīti vihāraṃ gacchantassa, pabbajantassa manorathaṃ matthakaṃ pāpetvā pabbajito vatamhi sādhu sādhūti āvajjantassa, pātimokkhaṃ saṃvarantassa, cīvarādayo paccaye paccavekkhantassa, āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa, ājīvaṃ sodhentassa ca pavattā cetanā sīlamayā nāma.

Paṭisambhidāyaṃ vuttena vipassanāmaggena ‘‘cakkhuṃ aniccato dukkhato anattato bhāventassa…pe… manaṃ. Rūpe. Dhamme. Cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Cakkhusamphassaṃ…pe… manosamphassaṃ. Cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ. Rūpasaññaṃ, jarāmaraṇaṃ aniccato dukkhato anattato bhāventassa pavattā cetanā bhāvanāmayā nāmā’’ti ayaṃ vitthārakathā.

Apuñño ca so abhisaṅkhāro cāti apuññābhisaṅkhāro. Dvādasaakusalacittasampayuttānaṃ cetanānaṃ etaṃ adhivacanaṃ. Vuttampi cetaṃ ‘‘tattha katamo apuññābhisaṅkhāro? Akusalacetanā kāmāvacarā, ayaṃ vuccati apuññābhisaṅkhāro’’ti. Āneñjaṃ niccalaṃ santaṃ vipākabhūtaṃ arūpameva abhisaṅkharotīti āneñjābhisaṅkhāro. Catunnaṃ arūpāvacarakusalacetanānaṃ etaṃ adhivacanaṃ. Yathāha ‘‘tattha katamo āneñjābhisaṅkhāro? Kusalacetanā arūpāvacarā, ayaṃ vuccati āneñjābhisaṅkhāro’’ti.

Puggalattike sattavidho purisapuggalo, tisso sikkhā sikkhatīti sekkho. Khīṇāsavo sikkhitasikkhattā puna na sikkhissatīti asekkho. Puthujjano sikkhāhi paribāhiyattā nevasekkho nāsekkho.

Therattike jātimahallako gihī jātitthero nāma. ‘‘Cattārome, bhikkhave, therakaraṇā dhammā. Idha, bhikkhave, thero sīlavā hoti, bahussuto hoti, catunnaṃ jhānānaṃ lābhī hoti, āsavānaṃ khayā bahussuto hoti, catunnaṃ jhānānaṃ lābhī hoti, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, cattāro therakaraṇā dhammā’’ti (a. ni. 4.22). Evaṃ vuttesu dhammesu ekena vā anekehi vā samannāgato dhammathero nāma. Aññataro theranāmako bhikkhūti evaṃ theranāmako vā, yaṃ vā pana mahallakakāle pabbajitaṃ sāmaṇerādayo disvā thero theroti vadanti, ayaṃ sammutithero nāma.

Puññakiriyavatthūsu dānameva dānamayaṃ. Puññakiriyā ca sā tesaṃ tesaṃ ānisaṃsānaṃ vatthu cāti puññakiriyavatthu. Itaresupi dvīsu eseva nayo. Atthato pana pubbe vuttadānamayacetanādivaseneva saddhiṃ pubbabhāgaaparabhāgacetanāhi imāni tīṇi puññakiriyavatthūni veditabbāni. Ekamekañcettha pubbabhāgato paṭṭhāya kāyena karontassa kāyakammaṃ hoti. Tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ. Kāyaṅgavācaṅgaṃ acopetvā manasā cintentassa manokammaṃ. Annādīni dentassa cāpi annadānādīni demīti vā dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Vattasīse ṭhatvā dadato sīlamayaṃ. Khayato vayato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti.

Aparānipi satta puññakiriyavatthūni apacitisahagataṃ puññakiriyavatthu, veyyāvaccasahagataṃ, pattānuppadānaṃ, pattabbhanumodanaṃ, desanāmayaṃ, savanamayaṃ, diṭṭhijugataṃ puññakiriyavatthūti. Tattha mahallakaṃ disvā paccuggamanapattacīvarappaṭiggahaṇaabhivādanamaggasampadānādivasena apacitisahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattappaṭipattikaraṇavasena, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ samādapetvā upasaṃharaṇavasena, ‘‘gaccha bhikkhūnaṃ pattaṃ āharā’’ti sutvā vegena gantvā pattāharaṇādivasena ca veyyāvaccasahagataṃ veditabbaṃ. Cattāro paccaye datvā sabbasattānaṃ patti hotūti pavattanavasena pattānuppadānaṃ veditabbaṃ. Parehi dinnāya pattiyā sādhu suṭṭhūti anumodanāvasena pattabbhanumodanaṃ veditabbaṃ. Eko ‘‘evaṃ maṃ ‘dhammakathiko’ti jānissantī’’ti icchāya ṭhatvā lābhagaruko hutvā deseti, taṃ na mahapphalaṃ. Eko attano paguṇadhammaṃ apaccāsīsamāno paresaṃ deseti, idaṃ desanāmayaṃ puññakiriyavatthu nāma. Eko suṇanto ‘‘iti maṃ ‘saddho’ti jānissantī’’ti suṇāti, taṃ na mahapphalaṃ. Eko ‘‘evaṃ me mahapphalaṃ bhavissatī’’ti hitappharaṇena muducittena dhammaṃ suṇāti, idaṃ savanamayaṃ puññakiriyavatthu. Diṭṭhijugataṃ pana sabbesaṃ niyamalakkhaṇaṃ. Yaṃkiñci puññaṃ karontassa hi diṭṭhiyā ujubhāveneva mahapphalaṃ hoti.

Iti imesaṃ sattannaṃ puññakiriyavatthūnaṃ purimeheva tīhi saṅgaho veditabbo. Ettha hi apacitiveyyāvaccāni sīlamaye. Pattidānapattabbhanumodanāni dānamaye. Desanāsavanāni bhāvanāmaye. Diṭṭhijugataṃ tīsupi saṅgahaṃ gacchati.

Codanāvatthūnīti codanākāraṇāni. Diṭṭhenāti maṃsacakkhunā vā dibbacakkhunā vā vītikkamaṃ disvā codeti. Sutenāti pakatisotena vā dibbasotena vā parassa saddaṃ sutvā codeti. Parisaṅkāya vāti diṭṭhaparisaṅkitena vā sutaparisaṅkitena vā mutaparisaṅkitena vā codeti. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vuttanayeneva veditabbo.

Kāmūpapattiyoti kāmūpasevanā kāmappaṭilābhā vā. Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā. Seyyathāpi manussāti yathā manussā. Manussā hi nibaddheyeva vatthusmiṃ vasaṃ vattenti. Yattha paṭibaddhacittā honti, satampi sahassampi datvā mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce devā nāma catudevalokavāsino. Tepi nibaddhavatthusmiṃyeva vasaṃ vattenti. Ekacce vinipātikā nāma nerayike ṭhapetvā avasesā macchakacchapādayopi hi nibaddhavatthusmiṃyeva vasaṃ vattenti. Maccho attano macchiyā kacchapo kacchapiyāti. Nimminitvā nimminitvāti nīlapītādivasena yādisaṃ yādisaṃ attano rūpaṃ icchanti, tādisaṃ tādisaṃ nimminitvā āyasmato anuruddhassa purato manāpakāyikā devatā viya. Nimmānaratīti evaṃ sayaṃ nimmite nimmite nimmāne rati etesanti nimmānaratī. Paranimmitakāmāti parehi nimmitakāmā. Tesañhi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te tattha vasaṃ vattenti. Kathaṃ parassa manaṃ jānantīti? Pakatisevanavasena. Yathā hi kusalo sūdo rañño bhuñjantassa yaṃ yaṃ so bahuṃ gaṇhāti, taṃ taṃ tassa ruccatīti jānāti, evaṃ pakatiyā abhirucitārammaṇaṃ ñatvā tādisakaṃyeva nimminanti. Te tattha vasaṃ vattenti, methunaṃ sevanti. Keci pana therā ‘‘hasitamattena olokitamattena āliṅgitamattena ca tesaṃ kāmakiccaṃ ijjhatī’’ti vadanti, taṃ aṭṭhakathāyaṃ ‘‘etaṃ pana natthī’’ti paṭikkhittaṃ. Na hi kāyena aphusantassa phoṭṭhabbaṃ kāmakiccaṃ sādheti. Channampi hi kāmāvacarānaṃ kāmā pākatikā eva. Vuttampi cetaṃ –

‘‘Cha ete kāmāvacarā, sabbakāmasamiddhino;

Sabbesaṃ ekasaṅkhātaṃ, āyu bhavati kittaka’’nti. (vibha. 1023);

Sukhūpapattiyoti sukhappaṭilābhā. Uppādetvā uppādetvā sukhaṃ viharantīti te heṭṭhā paṭhamajjhānasukhaṃ nibbattetvā upari vipākajjhānasukhaṃ anubhavantīti attho. Sukhena abhisannāti dutiyajjhānasukhena tintā. Parisannāti samantato tintā. Paripūrāti paripuṇṇā. Paripphuṭāti tasseva vevacanaṃ. Idampi vipākajjhānasukhameva sandhāya vuttaṃ. Ahosukhaṃ ahosukhanti tesaṃ kira bhavalobho mahā uppajjati. Tasmā kadāci karahaci evaṃ udānaṃ udānenti. Santamevāti paṇītameva. Tusitāti tato uttariṃ sukhassa apatthanato santuṭṭhā hutvā. Sukhaṃ paṭivedentīti tatiyajjhānasukhaṃ anubhavanti.

Sekkhā paññāti satta ariyapaññā. Arahato paññā asekkhā. Avasesā paññā nevasekkhānāsekkhā.

Cintāmayādīsu ayaṃ vitthāro – ‘‘tattha katamā cintāmayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā…pe… viññāṇaṃ aniccanti vā yaṃ evarūpaṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ muttiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Tattha katamā sutamayā paññā? Yogavihitesu vā kammāyatanesu…pe… dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. (Tattha katamā bhāvanāmayā paññā?) Sabbāpi samāpannassa paññā bhāvanāmayā paññā’’ti (vibha. 768-69).

Sutāvudhanti sutameva āvudhaṃ. Taṃ atthato tepiṭakaṃ buddhavacanaṃ. Tañhi nissāya bhikkhu paññāvudhaṃ nissāya sūro yodho avikampamāno mahākantāraṃ viya saṃsārakantāraṃ atikkamati avihaññamāno. Teneva vuttaṃ – ‘‘sutāvudho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī’’ti (a. ni. 7.67).

Pavivekāvudhanti ‘‘kāyaviveko cittaviveko upadhiviveko’’ti ayaṃ tividhopi vivekova āvudhaṃ. Tassa nānākaraṇaṃ kāyaviveko vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ. Imasmiñhi tividhe viveke abhirato, na kutoci bhāyati. Tasmā ayampi avassayaṭṭhena āvudhanti vutto. Lokiyalokuttarapaññāva āvudhaṃ paññāvudhaṃ. Yassa sā atthi, so na kutoci bhāyati, na cassa koci bhāyati. Tasmā sāpi avassayaṭṭheneva āvudhanti vuttā.

Anaññātaññassāmītindriyanti ito pubbe anaññātaṃ aviditaṃ dhammaṃ jānissāmīti paṭipannassa uppannaṃ indriyaṃ. Sotāpattimaggañāṇassetaṃ adhivacanaṃ. Aññindriyanti aññābhūtaṃ ājānanabhūtaṃ indriyaṃ. Sotāpattiphalato paṭṭhāya chasu ṭhānesu ñāṇassetaṃ adhivacanaṃ. Aññātāvindriyanti aññātāvīsu jānanakiccapariyosānappattesu dhammesu indriyaṃ. Arahattaphalañāṇassetaṃ adhivacanaṃ.

Maṃsacakkhu cakkhupasādo. Dibbacakkhu ālokanissitaṃ ñāṇaṃ. Paññācakkhu lokiyalokuttarapaññā.

Adhisīlasikkhādīsu adhisīlañca taṃ sikkhitabbato sikkhā cāti adhisīlasikkhā. Itarasmiṃ dvayepi eseva nayo. Tattha sīlaṃ adhisīlaṃ, cittaṃ adhicittaṃ, paññā adhipaññāti ayaṃ pabhedo veditabbo –

Sīlaṃ nāma pañcasīladasasīlāni, pātimokkhasaṃvaro adhisīlaṃ nāma. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanāpaññā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīladasasīlāni sīlameva, pātimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlampi dasasīlampi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbaṃ vā lokiyaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayo.

Bhāvanāsu khīṇāsavassa pañcadvārikakāyo kāyabhāvanā nāma. Aṭṭha samāpattiyo cittabhāvanā nāma. Arahattaphalapaññā paññābhāvanā nāma. Khīṇāsavassa hi ekanteneva pañcadvārikakāyo subhāvito hoti. Aṭṭha samāpattiyo cassa na aññesaṃ viya dubbalā, tasseva ca paññā bhāvitā nāma hoti paññāvepullapattiyā. Tasmā evaṃ vuttaṃ.

Anuttariyesu vipassanā dassanānuttariyaṃ maggo paṭipadānussariyaṃ. Phalaṃ vimuttānuttariyaṃ. Phalaṃ vā dassanānuttariyaṃ. Maggo paṭipadānuttariyaṃ. Nibbānaṃ vimuttānuttariyaṃ. Nibbānaṃ vā dassanānuttariyaṃ, tato uttariñhi daṭṭhabbaṃ nāma natthi. Maggo paṭipadānuttariyaṃ. Phalaṃ vimuttānuttariyaṃ. Anuttariyanti uttamaṃ jeṭṭhakaṃ.

Samādhīsu paṭhamajjhānasamādhi savitakkasavicāro. Pañcakanayena dutiyajjhānasamādhi avitakkavicāramatto. Seso avitakkaavicāro.

Suññatādīsu tividhā kathā āgamanato, saguṇato, ārammaṇatoti. Āgamanato nāma eko bhikkhu anattato abhinivisitvā anattato disvā anattato vuṭṭhāti, tassa vipassanā suññatā nāma hoti. Kasmā? Asuññatattakārakānaṃ kilesānaṃ abhāvā. Vipassanāgamanena maggasamādhi suññato nāma hoti. Maggāgamanena phalasamādhi suññato nāma. Aparo aniccato abhinivisitvā aniccato disvā aniccato vuṭṭhāti. Tassa vipassanā animittā nāma hoti. Kasmā? Nimittakārakakilesābhāvā. Vipassanāgamanena maggasamādhi animitto nāma hoti. Maggāgamanena phalaṃ animittaṃ nāma. Aparo dukkhato abhinivisitvā dukkhato disvā dukkhato vuṭṭhāti, tassa vipassanā appaṇihitā nāma hoti. Kasmā? Paṇidhikārakakilesābhāvā. Vipassanāgamanena maggasamādhi appaṇihito nāma. Maggāgamanena phalaṃ appaṇihitaṃ nāmāti ayaṃ āgamanato kathā. Maggasamādhi pana rāgādīhi suññatattā suññato, rāganimittādīnaṃ abhāvā animitto, rāgapaṇidhiādīnaṃ abhāvā appaṇihitoti ayaṃ saguṇato kathā. Nibbānaṃ rāgādīhi suññatattā rāgādinimittapaṇidhīnañca abhāvā suññatañceva animittañca appaṇihitañca. Tadārammaṇo maggasamādhi suññato animitto appaṇihito. Ayaṃ ārammaṇato kathā.

Soceyyānīti sucibhāvakarā soceyyappaṭipadā dhammā. Vitthāro panettha ‘‘tattha katamaṃ kāyasoceyyaṃ? Pāṇātipātā veramaṇī’’tiādinā nayena vuttānaṃ tiṇṇaṃ sucaritānaṃ vasena veditabbo.

Moneyyānīti munibhāvakarā moneyyappaṭipadā dhammā. Tesaṃ vitthāro ‘‘tattha katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, kāyapariññāsahagato maggo kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā catutthajjhānasamāpatti kāyamoneyyaṃ. Tattha katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ vācāpariññā vacīmoneyyaṃ pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā dutiyajjhānasamāpatti vacīmoneyyaṃ. Tattha katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, manārammaṇe ñāṇaṃ manomoneyyaṃ, manopariññā manomoneyyaṃ. Pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ, cittasaṅkhāranirodhā saññāvedayitanirodhasamāpatti manomoneyya’’nti (mahāni. 14).

Kosallesu āyoti vuḍḍhi. Apāyoti avuḍḍhi. Tassa tassa kāraṇaṃ upāyo. Tesaṃ pajānanā kosallaṃ. Vitthāro pana vibhaṅge vuttoyeva.

Vuttañhetaṃ – ‘‘tattha katamaṃ āyakosallaṃ? Ime dhamme manasikaroto anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā nirujjhanti. Ime vā pana me dhamme manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti, yā tattha paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati āyakosallaṃ. Tattha katamaṃ apāyakosallaṃ? Ime dhamme manasikaroto anuppannā ceva kusalā dhammā na uppajjanti, uppannā ca kusalā dhammā nirujjhanti. Ime vā pana me dhamme manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti, yā tattha paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati apāyakosallaṃ. Sabbāpi tatrupāyā paññā upāyakosalla’’nti (vibha. 771). Idaṃ pana accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyā kāraṇajānanavaseneva veditabbaṃ.

Madāti majjanākāravasena pavattamānā. Tesu ‘‘ahaṃ nirogo saṭṭhi vā sattati vā vassāni atikkantāni, na me harītakīkhaṇḍampi khāditapubbaṃ, ime panaññe asukaṃ nāma ṭhānaṃ rujjati, bhesajjaṃ khādāmāti vicaranti, ko añño mādiso nirogo nāmā’’ti evaṃ mānakaraṇaṃ ārogyamado. ‘‘Mahallakakāle puññaṃ karissāma, daharamha tāvā’’ti yobbane ṭhatvā mānakaraṇaṃ yobbanamado. ‘‘Ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi; sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī’’ti evaṃ mānakaraṇaṃ jīvitamado.

Ādhipateyyesu adhipatito āgataṃ ādhipateyyaṃ. ‘‘Ettakomhi sīlena samādhinā paññāya vimuttiyā, na me etaṃ patirūpa’’nti evaṃ attānaṃ adhipattiṃ jeṭṭhakaṃ katvā pāpassa akaraṇaṃ attādhipateyyaṃ nāma. Lokaṃ adhipatiṃ katvā akaraṇaṃ lokādhipateyyaṃ nāma. Lokuttaradhammaṃ adhipatiṃ katvā akaraṇaṃ dhammādhipateyyaṃ nāma.

Kathāvatthūnīti kathākāraṇāni. Atītaṃ vā addhānanti atītaṃ dhammaṃ, atītakkhandheti attho. Apica ‘‘yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa paññatti ‘ahosī’ti tassa samaññā, na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti (saṃ. ni. 3.62) evaṃ āgatena niruttipathasuttenapettha attho dīpetabbo.

Vijjāti tamavijjhanaṭṭhena vijjā. Viditakaraṇaṭṭhenāpi vijjā. Pubbenivāsānussatiñāṇañhi uppajjamānaṃ pubbenivāsaṃ chādetvā ṭhitaṃ tamaṃ vijjhati, pubbenivāsañca viditaṃ karotīti vijjā. Cutūpapātañāṇaṃ cutipaṭisandhicchādakaṃ tamaṃ vijjhati, tañca viditaṃ karotīti vijjā. Āsavānaṃ khaye ñāṇaṃ catusaccacchādakaṃ tamaṃ vijjhati, catusaccadhammañca viditaṃ karotīti vijjā.

Vihāresu aṭṭha samāpattiyo dibbo vihāro. Catasso appamaññā brahmā vihāro. Phalasamāpatti ariyo vihāro.

Pāṭihāriyāni kevaṭṭasutte vitthāritāneva.

‘‘Ime kho, āvuso’’tiādīsu vuttanayeneva yojetabbaṃ. Iti samasaṭṭhiyā tikānaṃ vasena asītisatapañhe kathento thero sāmaggirasaṃ dassesīti.

Tikavaṇṇanā niṭṭhitā.

Catukkavaṇṇanā

306. Iti tikavasena sāmaggirasaṃ dassetvā idāni catukkavasena dassetuṃ puna desanaṃ ārabhi. Tattha ‘‘satipaṭṭhānacatukkaṃ’’ pubbe vitthāritameva.

Sammappadhānacatukke chandaṃ janetīti ‘‘yo chando chandikatā kattukamyatā kusalo dhammacchando’’ti evaṃ vuttaṃ kattukamyataṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ janeti. Cittaṃ paggaṇhātīti cittaṃ upatthambheti. Ayamettha saṅkhepo. Vitthāro pana sammappadhānavibhaṅge āgatoyeva.

Iddhipādesu chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge āgato eva. Visuddhimagge panassa attho dīpito. Jhānakathāpi visuddhimagge vitthāritāva.

307. Diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya. Idha phalasamāpattijhānāni, khīṇāsavassa aparabhāge nibbattitajhānāni ca kathitāni.

Ālokasaññaṃ manasikarotīti divā vā rattiṃ vā sūriyacandapajjotamaṇiādīnaṃ ālokaṃ ālokoti manasikaroti. Divāsaññaṃ adhiṭṭhātīti evaṃ manasi katvā divātisaññaṃ ṭhapeti. Yathā divā tathā rattinti yathā divā diṭṭho āloko, tatheva taṃ rattiṃ manasikaroti. Yathā rattiṃ tathā divāti yathā rattiṃ āloko diṭṭho, evameva divā manasikaroti. Iti vivaṭena cetasāti evaṃ apihitena cittena. Apariyonaddhenāti samantato anaddhena. Sappabhāsanti saobhāsaṃ. Ñāṇadassanapaṭilābhāyāti ñāṇadassanapaṭilābhatthāya. Iminā kiṃ kathitaṃ? Middhavinodanaāloko kathito parikammaāloko vā. Iminā kiṃ kathitaṃ hoti? Khīṇāsavassa dibbacakkhuñāṇaṃ. Tasmiṃ vā āgatepi anāgatepi pādakajjhānasamāpattimeva sandhāya ‘‘sappabhāsaṃ cittaṃ bhāvetī’’ti vuttaṃ.

Satisampajaññāyāti sattaṭṭhānikassa satisampajaññassa atthāya. Viditā vedanā uppajjantītiādīsu khīṇāsavassa vatthu viditaṃ hoti ārammaṇaṃ viditaṃ vatthārammaṇaṃ viditaṃ. Vatthārammaṇaviditatāya evaṃ vedanā uppajjanti, evaṃ tiṭṭhanti, evaṃ nirujjhanti. Na kevalañca vedanā eva idha vuttā saññādayopi, avuttā cetanādayopi, viditā ca uppajjanti ceva tiṭṭhanti ca nirujjhanti ca. Api ca vedanāya uppādo vidito hoti, upaṭṭhānaṃ viditaṃ hoti. Avijjāsamudayā vedanāsamudayo, taṇhāsamudayā kammasamudayo, phassasamudayā vedanāyasamudayo. Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa samudayaṃ passati. Evaṃ vedanāya uppādo vidito hoti. Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatūpaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatūpaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatūpaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti, khayato bhayato suññato jānāti. Kathaṃ vedanāya atthaṅgamo vidito hoti? Avijjānirodhā vedanānirodho.…Pe… evaṃ vedanāya atthaṅgamo vidito hoti. Imināpi nayenettha attho veditabbo.

Iti rūpantiādi vuttanayameva. Ayaṃ āvuso samādhibhāvanāti ayaṃ āsavānaṃ khayañāṇassa pādakajjhānasamādhibhāvanā.

308. Appamaññāti pamāṇaṃ agahetvā anavasesapharaṇavasena appamaññāva. Anupadavaṇṇanā pana bhāvanāsamādhividhānañca etāsaṃ visuddhimagge vitthāritameva. Arūpakathāpi visuddhimagge vitthāritāva.

Apassenānīti apassayāni. Saṅkhāyāti ñāṇena ñatvā. Paṭisevatīti ñāṇena ñatvā sevitabbayuttakameva sevati. Tassa ca vitthāro ‘‘paṭisaṅkhā yoniso cīvaraṃ paribhuñjatī’’tiādinā nayena veditabbo. Saṅkhāyekaṃ adhivāsetīti ñāṇena ñatvā adhivāsetabbayuttakameva adhivāseti. Vitthāro panettha ‘‘paṭisaṅkhā yoniso khamo hoti sītassā’’tiādinā nayena veditabbo. Parivajjetīti ñāṇena ñatvā parivajjetuṃ yuttameva parivajjeti. Tassa vitthāro ‘‘paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetī’’tiādinā nayena veditabbo. Vinodetīti ñāṇena ñatvā vinodetabbameva vinodeti, nudati nīharati anto pavisituṃ na deti. Tassa vitthāro ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā nayena veditabbo.

Ariyavaṃsacatukkavaṇṇanā

309. Ariyavaṃsāti ariyānaṃ vaṃsā. Yathā hi khattiyavaṃso, brāhmaṇavaṃso, vessavaṃso, suddavaṃso, samaṇavaṃso, kulavaṃso, rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyapaveṇī nāma hoti. So kho panāyaṃ ariyavaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusāritagandhādayo viya aggamakkhāyati. Ke pana te ariyā yesaṃ ete vaṃsāti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Ito pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavā gotamoti cattāro buddhā uppannā. Tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Apica atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Te kho panete aggaññā aggāti jānitabbā. Rattaññā dīgharattaṃ pavattāti jānitabbā. Vaṃsaññā vaṃsāti jānitabbā.

Porāṇāti na adhunuppattikā. Asaṃkiṇṇā avikiṇṇā anapanītā. Asaṃkiṇṇapubbā atītabuddhehi na saṃkiṇṇapubbā. ‘‘Kiṃ imehī’’ti na apanītapubbā? Na saṅkīyantīti idānipi na apanīyanti. Na saṅkīyissantīti anāgatabuddhehipi na apanīyissanti, ye loke viññū samaṇabrāhmaṇā, tehi appaṭikuṭṭhā, samaṇehi brāhmaṇehi viññūhi aninditā agarahitā.

Santuṭṭho hotīti paccayasantosavasena santuṭṭho hoti. Itarītarena cīvarenāti thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci. Atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā – yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Tesaṃ vitthārakathā sāmaññaphale vuttanayeneva veditabbā. Ime tayo santose sandhāya ‘‘santuṭṭho hoti, itarītarena yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī’’ti vuttaṃ.

Ettha ca cīvaraṃ jānitabbaṃ, cīvarakkhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ, cīvarasantoso jānitabbo, cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ jānitabbanti khomādīni cha cīvarāni dukūlādīni cha anulomacīvarāni jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīraṃ vākacīraṃ phalakacīraṃ kesakambalaṃ vāḷakambalaṃ potthako cammaṃ ulūkapakkhaṃ rukkhadussaṃ latādussaṃ erakadussaṃ kadalidussaṃ veḷudussanti evamādīni pana akappiyacīvarāni. Cīvarakkhettanti ‘‘saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā’’ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ vasena aṭṭha khettāni jānitabbāni. Paṃsukūlanti sosānikaṃ, pāpaṇikaṃ, rathiyaṃ saṅkārakūṭakaṃ, sotthiyaṃ, sinānaṃ, titthaṃ, gatapaccāgataṃ, aggidaḍḍhaṃ, gokhāyitaṃ upacikakhāyitaṃ, undūrakhāyitaṃ, antacchinnaṃ, dasācchinnaṃ, dhajāhaṭaṃ, thūpaṃ, samaṇacīvaraṃ, sāmuddiyaṃ, ābhisekiyaṃ, panthikaṃ, vātāhaṭaṃ, iddhimayaṃ, devadattiyanti tevīsati paṃsukūlāni veditabbāni.

Ettha ca sotthiyanti gabbhamalaharaṇaṃ. Gatapaccāgatanti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ. Dhajāhaṭanti dhajaṃ ussāpetvā tato ānītaṃ. Thūpanti vammike pūjitacīvaraṃ. Sāmuddiyanti samuddavīcīhi thalaṃ pāpitaṃ. Panthikanti panthaṃ gacchantehi corabhayena pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayanti ehibhikkhucīvaraṃ. Sesaṃ pākaṭameva.

Cīvarasantosoti vīsati cīvarasantosā, vitakkasantoso, gamanasantoso, pariyesanasantoso, paṭilābhasantoso, mattappaṭiggahaṇasantoso, loluppavivajjanasantoso, yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso, udakasantoso, dhovanasantoso, karaṇasantoso, parimāṇasantoso, suttasantoso, sibbanasantoso, rajanasantoso, kappasantoso, paribhogasantoso, sannidhiparivajjanasantoso, vissajjanasantosoti.

Tattha sādakabhikkhunā temāsaṃ nibaddhavāsaṃ vasitvā ekamāsamattaṃ vitakketuṃ vaṭṭati. So hi pavāretvā cīvaramāse cīvaraṃ karoti. Paṃsukūliko aḍḍhamāseneva karoti. Iti māsaḍḍhamāsamattaṃ vitakkanaṃ vitakkasantoso. Vitakkasantosena pana santuṭṭhena bhikkhunā pācīnakkhaṇḍarājivāsikapaṃsukūlikattherasadisena bhavitabbaṃ.

Thero kira cetiyapabbatavihāre cetiyaṃ vandissāmīti āgato cetiyaṃ vanditvā cintesi ‘‘mayhaṃ cīvaraṃ jiṇṇaṃ bahūnaṃ vasanaṭṭhāne labhissāmī’’ti. So mahāvihāraṃ gantvā saṅghattheraṃ disvā vasanaṭṭhānaṃ pucchitvā tattha vuttho punadivase cīvaraṃ ādāya āgantvā theraṃ vandi. Thero kiṃ āvusoti āha. Gāmadvāraṃ, bhante, gamissāmīti. Ahampāvuso, gamissāmīti. Sādhu, bhanteti gacchanto mahābodhidvārakoṭṭhake ṭhatvā puññavantānaṃ vasanaṭṭhāne manāpaṃ labhissāmīti cintetvā aparisuddho me vitakkoti tatova paṭinivatti. Punadivase ambaṅgaṇasamīpato, punadivase mahācetiyassa uttaradvārato, tatheva paṭinivattitvā catutthadivase therassa santikaṃ agamāsi. Thero imassa bhikkhuno vitakko na parisuddho bhavissatīti cīvaraṃ gahetvā tena saddhiṃyeva pañhaṃ pucchamāno gāmaṃ pāvisi. Tañca rattiṃ eko manusso uccārapalibuddho sāṭakeyeva vaccaṃ katvā taṃ saṅkāraṭṭhāne chaḍḍesi. Paṃsukūlikatthero taṃ nīlamakkhikāhi samparikiṇṇaṃ disvā añjaliṃ paggahesi. Mahāthero ‘‘kiṃ, āvuso, saṅkāraṭṭhānassa añjaliṃ paggaṇhāsī’’ti? ‘‘Nāhaṃ, bhante, saṅkāraṭṭhānassa añjaliṃ paggaṇhāmi, mayhaṃ pitu dasabalassa paggaṇhāmi, puṇṇadāsiyā sarīraṃ pārupitvā chaḍḍitaṃ paṃsukūlaṃ tumbamatte pāṇake vidhunitvā susānato gaṇhantena dukkaraṃ kataṃ, bhante’’ti. Mahāthero ‘‘parisuddho vitakko paṃsukūlikassā’’ti cintesi. Paṃsukūlikattheropi tasmiṃyeva ṭhāne ṭhito vipassanaṃ vaḍḍhetvā tīṇi phalāni patto taṃ sāṭakaṃ gahetvā cīvaraṃ katvā pārupitvā pācīnakkhaṇḍarājiṃ gantvā aggaphalaṃ arahattaṃ pāpuṇi.

Cīvaratthāya gacchantassa pana ‘‘kattha labhissāmī’’ti acintetvā kammaṭṭhānasīseneva gamanaṃ gamanasantoso nāma.

Pariyesantassa pana yena vā tena vā saddhiṃ apariyesitvā lajjiṃ pesalaṃ bhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma.

Evaṃ pariyesantassa āhariyamānaṃ cīvaraṃ dūrato disvā ‘‘etaṃ manāpaṃ bhavissati, etaṃ amanāpa’’nti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ paṭilābhasantoso nāma.

Evaṃ laddhaṃ gaṇhantassāpi ‘‘ettakaṃ dupaṭṭassa bhavissati, ettakaṃ ekapaṭṭassā’’ti attano pahonakamatteneva santussanaṃ mattappaṭiggahaṇasantoso nāma.

Cīvaraṃ pariyesantassa pana ‘‘asukassa gharadvāre manāpaṃ labhissāmī’’ti acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.

Lūkhapaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ yathālābhasantoso nāma.

Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena yāpanaṃ yathābalasantoso nāma.

Manāpaṃ aññassa datvā attano yena kenaci yāpanaṃ yathāsāruppasantoso nāma.

‘‘Kattha udakaṃ manāpaṃ, kattha amanāpa’’nti avicāretvā yena kenaci dhovanupagena udakena dhovanaṃ udakasantoso nāma. Paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni pana udakāni vajjetuṃ vaṭṭati.

Dhovantassa pana muggarādīhi apaharitvā hatthehi madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā tāpitaudakenāpi dhovituṃ vaṭṭati.

Evaṃ dhovitvā karontassa idaṃ thūlaṃ, idaṃ sukhumanti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma.

Timaṇḍalappaṭicchādanamattasseva karaṇaṃ parimāṇasantoso nāma.

Cīvarakaraṇatthāya pana manāpasuttaṃ pariyesissāmīti avicāretvā rathikādīsu vā devaṭṭhāne vā āharitvā pādamūle vā ṭhapitaṃ yaṃkiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.

Kusibandhanakāle pana aṅgulamatte sattavāre na vijjhitabbaṃ, evaṃ karontassa hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tivaṅgulamatte pana sattavāre vijjhitabbaṃ, evaṃ karontassa maggapaṭipannenāpi sahāyena bhavitabbaṃ. Yo na hoti, tassa vattabhedo. Ayaṃ sibbanasantoso nāma.

Rajantena pana kāḷakacchakādīni pariyesantena na rajitabbaṃ. Somavakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ vā gahetvā rajitabbaṃ, ayaṃ rajanasantoso nāma.

Nīlakaddamakāḷasāmesu yaṃkiñci gahetvā hatthipiṭṭhe nisinnassa paññāyamānakapakaraṇaṃ kappasantoso nāma.

Hirikopīnapaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma.

Dussaṃ pana labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena na vaṭṭati. Katampi sace antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā yāva āgamanā ṭhapetuṃ vaṭṭati. Āgatamattesu dātabbaṃ. Dātuṃ asakkontena adhiṭṭhātabbaṃ. Aññasmiṃ cīvare sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati. Anadhiṭṭhitameva hi sannidhi hoti. Adhiṭṭhitaṃ na hotīti mahāsīvatthero āha. Ayaṃ sannidhiparivajjanasantoso nāma.

Vissajjantena pana na mukhaṃ oloketvā dātabbaṃ. Sāraṇīyadhamme ṭhatvā vissajjitabbanti ayaṃ vissajjanasantoso nāma.

Cīvarapaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Tesaṃ vitthārakathā visuddhimaggato veditabbā. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni dve dhutaṅgāni gopeti. Imāni gopento cīvarasantosamahāariyavaṃsena santuṭṭho hoti.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti, eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti, eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti, eko santuṭṭho ceva hoti, santosassa ca vaṇṇaṃ katheti, taṃ dassetuṃ ‘‘itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’’ti vuttaṃ.

Anesananti dūteyyapahinagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco ‘‘kathaṃ nu kho cīvaraṃ labhissāmī’’ti. Puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritasati, santuṭṭho bhikkhu evaṃ aladdhā cīvaraṃ na paritasati. Laddhā cāti dhammena samena labhitvā. Agadhitoti vigatalobhagiddho. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno. Anajjhāpannoti taṇhāya anotthato apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gedhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti ‘‘yāvadeva sītassa paṭighātāyā’’ti vuttaṃ nissaraṇameva pajānanto.

Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti ‘‘ahaṃ paṃsukūliko mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī’’ti attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti ‘‘ime panaññe bhikkhū na paṃsukūlikā’’ti vā ‘‘paṃsukūlikaṅgamattampi etesaṃ natthī’’ti vā evaṃ paraṃ na vambheti. Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose, vaṇṇavādādīsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno paṭissatoti sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhitoti ariyavaṃse patiṭṭhito.

Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Etthāpi piṇḍapāto jānitabbo. Piṇḍapātakkhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo, piṇḍapātapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha piṇḍapātoti ‘‘odano, kummāso, sattu, maccho, maṃsaṃ, khīraṃ, dadhi, sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, yāgu, khādanīyaṃ, sāyanīyaṃ, lehanīya’’nti soḷasa piṇḍapātā.

Piṇḍapātakkhettanti saṅghabhattaṃ, uddesabhattaṃ, nimantanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ, gilānupaṭṭhākabhattaṃ, dhurabhattaṃ, kuṭibhattaṃ, vārabhattaṃ, vihārabhattanti pannarasa piṇḍapātakkhettāni.

Piṇḍapātasantosoti piṇḍapāte vitakkasantoso, gamanasantoso, pariyesanasantoso paṭilābhasantoso, paṭiggahaṇasantoso, mattappaṭiggahaṇasantoso, loluppavivajjanasantoso, yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso, upakārasantoso, parimāṇasantoso, paribhogasantoso, sannidhiparivajjanasantoso, vissajjanasantosoti pannarasa santosā.

Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ caratā sāyaṃ therūpaṭṭhānakāle ‘‘sve kattha piṇḍāya carissāmāti asukagāme, bhante’’ti, ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake ṭhatvā vitakketabbaṃ. Tato paraṃ vitakkento ariyavaṃsā cuto hoti paribāhiro. Ayaṃ vitakkasantoso nāma.

Piṇḍāya pavisantena ‘‘kuhiṃ labhissāmī’’ti acintetvā kammaṭṭhānasīsena gantabbaṃ. Ayaṃ gamanasantoso nāma.

Pariyesantena yaṃ vā taṃ vā agahetvā lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma.

Dūratova āhariyamānaṃ disvā ‘‘etaṃ manāpaṃ, etaṃ amanāpa’’nti cittaṃ na uppādetabbaṃ. Ayaṃ paṭilābhasantoso nāma.

‘‘Imaṃ manāpaṃ gaṇhissāmi, imaṃ amanāpaṃ na gaṇhissāmī’’ti acintetvā yaṃkiñci yāpanamattaṃ gahetabbameva, ayaṃ paṭiggahaṇasantoso nāma.

Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo bahu, dāyakopi bahuṃ dātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammo na bahu, dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahuṃ dātukāmo, pamāṇena gahetabbaṃ. Paṭiggahaṇasmiñhi mattaṃ ajānanto manussānaṃ pasādaṃ makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti, vijātamātuyāpi cittaṃ gahetuṃ na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattappaṭiggahaṇasantoso nāma.

Saddhakulāniyeva agantvā dvārappaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso nāma. Yathālābhasantosādayo cīvare vuttanayā eva.

Piṇḍapātaṃ paribhuñjitvā samaṇadhammaṃ anupālessāmīti evaṃ upakāraṃ ñatvā paribhuñjanaṃ upakārasantoso nāma.

Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ, anupasampanne sati tena gāhāpetabbaṃ, asati harāpetvā paṭiggahaṇamattaṃ gahetabbaṃ. Ayaṃ parimāṇasantoso nāma.

‘‘Jighacchāya paṭivinodanaṃ idamettha nissaraṇa’’nti evaṃ paribhuñjanaṃ paribhogasantoso nāma.

Nidahitvā na paribhuñjitabbanti ayaṃ sannidhiparivajjanasantoso nāma.

Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.

Piṇḍapātapaṭisaṃyuttāni pana pañca dhutaṅgāni – piṇḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ, pattapiṇḍikaṅgaṃ, khalupacchābhattikaṅganti. Tesaṃ vitthārakathā visuddhimagge vuttā. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti. Imāni gopento piṇḍapātasantosamahāariyavaṃsena santuṭṭho hoti. ‘‘Vaṇṇavādī’’tiādīni vuttanayeneva veditabbāni.

Senāsanenāti idha senāsanaṃ jānitabbaṃ, senāsanakkhettaṃ jānitabbaṃ, senāsanasantoso jānitabbo, senāsanapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha senāsananti mañco, pīṭhaṃ, bhisi, bimbohanaṃ, vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā, leṇaṃ, aṭṭo, māḷo, veḷugumbo, rukkhamūlaṃ, yattha vā pana bhikkhū paṭikkamantīti imāni pannarasa senāsanāni.

Senāsanakkhettanti ‘‘saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā’’ti cha khettāni.

Senāsanasantosoti senāsane vitakkasantosādayo pannarasa santosā. Te piṇḍapāte vuttanayeneva veditabbā. Senāsanapaṭisaṃyuttāni pana pañca dhutaṅgāni – āraññikaṅgaṃ, rukkhamūlikaṅgaṃ, abbhokāsikaṅgaṃ, sosānikaṅgaṃ, yathāsantatikaṅganti. Tesaṃ vitthārakathā visuddhimagge vuttā. Iti senāsanasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti. Imāni gopento senāsanasantosamahāariyavaṃsena santuṭṭho hoti.

Gilānapaccayo pana piṇḍapāteyeva paviṭṭho. Tattha yathālābhayathābalayathāsāruppasantoseneva santussitabbaṃ. Nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajati. Vuttampi cetaṃ –

‘‘Pañca senāsane vuttā, pañca āhāranissitā;

Eko vīriyasaṃyutto, dve ca cīvaranissitā’’ti.

Iti āyasmā dhammasenāpati sāriputtatthero pathaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento viya sūriyaṃ ullaṅghento viya ca dutiyaṃ piṇḍapātasantosaṃ kathetvā sineruṃ ukkhipento viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni sahassanayappaṭimaṇḍitaṃ catutthaṃ bhāvanārāmaṃ ariyavaṃsaṃ kathetuṃ puna caparaṃ āvuso bhikkhu pahānārāmo hotīti desanaṃ ārabhi.

Tattha āramanaṃ ārāmo, abhiratīti attho. Pañcavidhe pahāne ārāmo assāti pahānārāmo. Kāmacchandaṃ pajahanto ramati, nekkhammaṃ bhāvento ramati, byāpādaṃ pajahanto ramati…pe… sabbakilese pajahanto ramati, arahattamaggaṃ bhāvento ramatīti evaṃ pahāne ratoti pahānarato. Vuttanayeneva bhāvanāya ārāmo assāti bhāvanārāmo. Bhāvanāya ratoti bhāvanārato.

Imesu pana catūsu ariyavaṃsesu purimehi tīhi terasannaṃ dhutaṅgānaṃ catupaccayasantosassa ca vasena sakalaṃ vinayapiṭakaṃ kathitaṃ hoti. Bhāvanārāmena avasesaṃ piṭakadvayaṃ. Imaṃ pana bhāvanārāmataṃ ariyavaṃsaṃ kathentena bhikkhunā paṭisambhidāmagge nekkhammapāḷiyā kathetabbo. Dīghanikāye dasuttarasuttantapariyāyena kathetabbo. Majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo. Abhidhamme niddesapariyāyena kathetabbo.

Tattha paṭisambhidāmagge nekkhammapāḷiyāti so nekkhammaṃ bhāvento ramati, kāmacchandaṃ pajahanto ramati. Abyāpādaṃ byāpādaṃ. Ālokasaññaṃ, thinamiddhaṃ. Avikkhepaṃ uddhaccaṃ. Dhammavavatthānaṃ, vicikicchaṃ. Ñāṇaṃ, avijjaṃ. Pāmojjaṃ, aratiṃ. Paṭhamaṃ jhānaṃ, pañca nīvaraṇe. Dutiyaṃ jhānaṃ, vitakkavicāre. Tatiyaṃ jhānaṃ, pītiṃ. Catutthaṃ jhānaṃ, sukhadukkhe. Ākāsānañcāyatanasamāpattiṃ bhāvento ramati, rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahanto ramati. Viññāṇañcāyatanasamāpattiṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento ramati, ākiñcaññāyatanasaññaṃ pajahanto ramati.

Aniccānupassanaṃ bhāvento ramati, niccasaññaṃ pajahanto ramati. Dukkhānupassanaṃ, sukhasaññaṃ. Anattānupassanaṃ, attasaññaṃ. Nibbidānupassanaṃ, nandiṃ. Virāgānupassanaṃ, rāgaṃ. Nirodhānupassanaṃ, samudayaṃ. Paṭinissaggānupassanaṃ, ādānaṃ. Khayānupassanaṃ, ghanasaññaṃ. Vayānupassanaṃ, āyūhanaṃ. Vipariṇāmānupassanaṃ, dhuvasaññaṃ. Animittānupassanaṃ, nimittaṃ. Apaṇihitānupassanaṃ, paṇidhiṃ. Suññatānupassanaṃ abhinivesaṃ. Adhipaññādhammavipassanaṃ, sārādānābhinivesaṃ. Yathābhūtañāṇadassanaṃ, sammohābhinivesaṃ. Ādīnavānupassanaṃ, ālayābhinivesaṃ. Paṭisaṅkhānupassanaṃ, appaṭisaṅkhaṃ. Vivaṭṭānupassanaṃ, saṃyogābhinivesaṃ. Sotāpattimaggaṃ, diṭṭhekaṭṭhe kilese. Sakadāgāmimaggaṃ, oḷārike kilese. Anāgāmimaggaṃ, aṇusahagate kilese. Arahattamaggaṃ bhāvento ramati, sabbakilese pajahanto ramatīti evaṃ paṭisambhidāmagge nekkhammapāḷiyā kathetabbo.

Dīghanikāye dasuttarasuttantapariyāyenāti ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramati…pe… dasa dhamme bhāvento ramati, dasa dhamme pajahanto ramati. Katamaṃ ekaṃ dhammaṃ bhāvento ramati? Kāyagatāsatiṃ sātasahagataṃ. Imaṃ ekaṃ dhammaṃ bhāvento ramati. Katamaṃ ekaṃ dhammaṃ pajahanto ramati? Asmimānaṃ. Imaṃ ekaṃ dhammaṃ pajahanto ramati. Katame dve dhamme…pe… katame dasa dhamme bhāvento ramati? Dasa kasiṇāyatanāni. Ime dasa dhamme bhāvento ramati. Katame dasa dhamme pajahanto ramati? Dasa micchatte. Ime dasa dhamme pajahanto ramati. Evaṃ kho, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ dīghanikāye dasuttarasuttantapariyāyena kathetabbo.

Majjhimanikāye satipaṭṭhānasuttantapariyāyenāti ekāyano, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati… vedanāsu vedanānupassī… citte cittānupassī… dhammesu dhammānupassī… ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato. Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti…pe… puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ…pe… pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati, ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo.

Abhidhamme niddesapariyāyenāti sabbepi saṅkhate aniccato dukkhato rogato gaṇḍato…pe… saṃkilesikadhammato passanto ramati. Ayaṃ, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ niddesapariyāyena kathetabbo.

Neva attānukkaṃsetīti ajja me saṭṭhi vā sattati vā vassāni aniccaṃ dukkhaṃ anattāti vipassanāya kammaṃ karontassa, ko mayā sadiso atthīti evaṃ attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti aniccaṃ dukkhanti vipassanāmattakampi natthi, kiṃ ime vissaṭṭhakammaṭṭhānā carantīti evaṃ paraṃ vambhanaṃ na karoti. Sesaṃ vuttanayameva.

310. Padhānānīti uttamavīriyāni. Saṃvarapadhānanti cakkhādīni saṃvarantassa uppannavīriyaṃ. Pahānapadhānanti kāmavitakkādayo pajahantassa uppannavīriyaṃ. Bhāvanāpadhānanti bojjhaṅge bhāventassa uppannavīriyaṃ. Anurakkhaṇāpadhānanti samādhinimittaṃ anurakkhantassa uppannavīriyaṃ.

Vivekanissitantiādīsu viveko virāgo nirodhoti tīṇipi nibbānassa nāmāni. Nibbānañhi upadhivivekattā viveko. Taṃ āgamma rāgādayo virajjantīti virāgo. Nirujjhantīti nirodho. Tasmā ‘‘vivekanissita’’ntiādīsu ārammaṇavasena adhigantabbavasena vā nibbānanissitanti attho. Vossaggapariṇāminti ettha dve vossaggā pariccāgavossaggo ca pakkhandanavossaggo ca. Tattha vipassanā tadaṅgavasena kilese ca khandhe ca pariccajatīti pariccāgavossaggo. Maggo ārammaṇavasena nibbānaṃ pakkhandatīti pakkhandanavossaggo. Tasmā vossaggapariṇāminti yathā bhāviyamāno satisambojjhaṅgo vossaggatthāya pariṇamati, vipassanābhāvañca maggabhāvañca pāpuṇāti, evaṃ bhāvetīti ayamettha attho. Sesapadesupi eseva nayo.

Bhadrakanti bhaddakaṃ. Samādhinimittaṃ vuccati aṭṭhikasaññādivasena adhigato samādhiyeva. Anurakkhatīti samādhiparibandhakadhamme rāgadosamohe sodhento rakkhati. Ettha ca aṭṭhikasaññādikā pañceva saññā vuttā. Imasmiṃ pana ṭhāne dasapi asubhāni vitthāretvā kathetabbāni. Tesaṃ vitthāro visuddhimagge vuttoyeva.

Dhamme ñāṇanti ekapaṭivedhavasena catusaccadhamme ñāṇaṃ catusaccabbhantare nirodhasacce dhamme ñāṇañca. Yathāha – ‘‘tattha katamaṃ dhamme ñāṇaṃ? Catūsu maggesu catūsu phalesu ñāṇa’’nti (vibha. 796). Anvaye ñāṇanti cattāri saccāni paccakkhato disvā yathā idāni, evaṃ atītepi anāgatepi imeva pañcakkhandhā dukkhasaccaṃ, ayameva taṇhā samudayasaccaṃ, ayameva nirodho nirodhasaccaṃ, ayameva maggo maggasaccanti evaṃ tassa ñāṇassa anugatiyaṃ ñāṇaṃ. Tenāha – ‘‘so iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgatena nayaṃ netī’’ti. Pariye ñāṇanti paresaṃ cittaparicchede ñāṇaṃ. Yathāha – ‘‘tattha katamaṃ pariye ñāṇaṃ? Idha bhikkhu parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānātī’’ti (vibha. 796) vitthāretabbaṃ. Ṭhapetvā pana imāni tīṇi ñāṇāni avasesaṃ sammutiñāṇaṃ nāma. Yathāha – ‘‘tattha katamaṃ sammutiñāṇaṃ? Ṭhapetvā dhamme ñāṇaṃ ṭhapetvā anvaye ñāṇaṃ ṭhapetvā paricchede ñāṇaṃ avasesaṃ sammutiñāṇa’’nti (vibha. 796).

Dukkhe ñāṇādīhi arahattaṃ pāpetvā ekassa bhikkhuno niggamanaṃ catusaccakammaṭṭhānaṃ kathitaṃ. Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, vaṭṭe abhiniveso hoti, no vivaṭṭe. Dvīsu saccesu ācariyasantike pariyattiṃ uggahetvā kammaṃ karoti, dvīsu saccesu ‘‘nirodhasaccaṃ nāma iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ nāma iṭṭhaṃ kantaṃ manāpa’’nti savanavasena kammaṃ karoti. Dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho vaṭṭati, dvīsu savanapaṭivedho vaṭṭati. Tīṇi kiccavasena paṭivijjhati, ekaṃ ārammaṇavasena. Dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni.

Sotāpattiyaṅgādicatukkavaṇṇanā

311. Sotāpattiyaṅgānīti sotāpattiyā aṅgāni, sotāpattimaggassa paṭilābhakāraṇānīti attho. Sappurisasaṃsevoti buddhādīnaṃ sappurisānaṃ upasaṅkamitvā sevanaṃ. Saddhammassavananti sappāyassa tepiṭakadhammassa savanaṃ. Yonisomanasikāroti aniccādivasena manasikāro. Dhammānudhammappaṭipattīti lokuttaradhammassa anudhammabhūtāya pubbabhāgapaṭipattiyā paṭipajjanaṃ.

Aveccappasādenāti acalappasādena. ‘‘Itipi so bhagavā’’tiādīni visuddhimagge vitthāritāni. Phaladhātuāhāracatukkāni uttānatthāneva. Apicettha lūkhapaṇītavatthuvasena oḷārikasukhumatā veditabbā.

Viññāṇaṭṭhitiyoti viññāṇaṃ etāsu tiṭṭhatīti viññāṇaṭṭhitiyo. Ārammaṇaṭṭhitivasenetaṃ vuttaṃ. Rūpūpāyanti rūpaṃ upagataṃ hutvā. Pañcavokārabhavasmiñhi abhisaṅkhāraviññāṇaṃ rūpakkhandhaṃ nissāya tiṭṭhati. Taṃ sandhāyetaṃ vuttaṃ. Rūpārammaṇanti rūpakkhandhagocaraṃ rūpapatiṭṭhitaṃ hutvā. Nandūpasecananti lobhasahagataṃ sampayuttanandiyāva upasittaṃ hutvā. Itaraṃ upanissayakoṭiyā. Vuddhiṃ virūḷhiṃ vepullaṃ āpajjatīti saṭṭhipi sattatipi vassāni evaṃ pavattamānaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vedanūpāyādīsupi eseva nayo. Imehi pana tīhi padehi catuvokārabhave abhisaṅkhāraviññāṇaṃ vuttaṃ. Tassa yāvatāyukaṃ pavattanavasena vuddhiṃ virūḷhiṃ vepullaṃ āpajjanā veditabbā. Catukkavasena pana desanāya āgatattā viññāṇūpāyanti na vuttaṃ. Evaṃ vuccamāne ca ‘‘katamaṃ nu kho ettha kammaviññāṇaṃ, katamaṃ vipākaviññāṇa’’nti sammoho bhaveyya, tasmāpi na vuttaṃ. Agatigamanāni vitthāritāneva.

Cīvarahetūti tattha manāpaṃ cīvaraṃ labhissāmīti cīvarakāraṇā uppajjati. Iti bhavābhavahetūti ettha itīti nidassanatthe nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetūpīti attho. Bhavābhavoti cettha paṇītapaṇītatarāni telamadhuphāṇitādīni adhippetāni. Imesaṃ pana catunnaṃ taṇhuppādānaṃ pahānatthāya paṭipāṭiyāva cattāro ariyavaṃsā desitāti veditabbā. Paṭipadācatukkaṃ heṭṭhā vuttameva. Akkhamādīsu padhānakaraṇakāle sītādīni na khamatīti akkhamā. Khamatīti khamā. Indriyadamanaṃ damā. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā nayena vitakkasamanaṃ samā.

Dhammapadānīti dhammakoṭṭhāsāni. Anabhijjhā dhammapadaṃ nāma alobho vā alobhasīsena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma akopo vā mettāsīsena adhigatajjhānādīni vā. Sammāsati dhammapadaṃ nāma suppaṭṭhitasati vā satisīsena adhigatajjhānādīni vā. Sammāsamādhi dhammapadaṃ nāma samāpatti vā aṭṭhasamāpattivasena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Dasāsubhavasena vā adhigatajjhānādīni anabhijjhā dhammapadaṃ. Catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ. Dasānussatiāhārepaṭikūlasaññāvasena adhigatāni sammāsati dhammapadaṃ. Dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadanti.

Dhammasamādānesu paṭhamaṃ acelakapaṭipadā. Dutiyaṃ tibbakilesassa arahattaṃ gahetuṃ asakkontassa assumukhassāpi rudato parisuddhabrahmacariyacaraṇaṃ. Tatiyaṃ kāmesu pātabyatā. Catutthaṃ cattāro paccaye alabhamānassāpi jhānavipassanāvasena sukhasamaṅgino sāsanabrahmacariyaṃ.

Dhammakkhandhāti ettha guṇaṭṭho khandhaṭṭho. Sīlakkhandhoti sīlaguṇo. Ettha ca phalasīlaṃ adhippetaṃ. Sesapadesupi eseva nayo. Iti catūsupi ṭhānesu phalameva vuttaṃ.

Balānīti upatthambhanaṭṭhena akampiyaṭṭhena ca balāni. Tesaṃ paṭipakkhehi kosajjādīhi akampaniyatā veditabbā. Sabbānipi samathavipassanāmaggavasena lokiyalokuttarāneva kathitāni.

Adhiṭṭhānānīti ettha adhīti upasaggamattaṃ. Atthato pana tena vā tiṭṭhanti, tattha vā tiṭṭhanti, ṭhānameva vā taṃtaṃguṇādhikānaṃ purisānaṃ adhiṭṭhānaṃ, paññāva adhiṭṭhānaṃ paññādhiṭṭhānaṃ. Ettha ca paṭhamena aggaphalapaññā. Dutiyena vacīsaccaṃ. Tatiyena āmisapariccāgo. Catutthena kilesūpasamo kathitoti veditabbo. Paṭhamena ca kammassakatapaññaṃ vipassanāpaññaṃ vā ādiṃ katvā phalapaññā kathitā. Dutiyena vacīsaccaṃ ādiṃ katvā paramatthasaccaṃ nibbānaṃ. Tatiyena āmisapariccāgaṃ ādiṃ katvā aggamaggena kilesapariccāgo. Catutthena samāpattivikkhambhite kilese ādiṃ katvā aggamaggena kilesavūpasamo. Paññādhiṭṭhānena vā ekena arahattaphalapaññā kathitā. Sesehi paramatthasaccaṃ. Saccādhiṭṭhānena vā ekena paramatthasaccaṃ kathitaṃ. Sesehi arahattapaññāti mūsikābhayatthero āha.

Pañhabyākaraṇādicatukkavaṇṇanā

312. Pañhabyākaraṇāni mahāpadesakathāya vitthāritāneva.

Kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ kusalakammapathakammaṃ. Sukkavipākanti sagge nibbattanato paṇḍaravipākaṃ. Kaṇhasukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vedayati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vedayati. Akaṇhaasukkanti kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana adānato akaṇhāsukkavipākattā akaṇhaṃ asukkanti ayamettha attho.

Sacchikaraṇīyāti paccakkhakaraṇena ceva paṭilābhena ca sacchikātabbā. Cakkhunāti dibbacakkhunā. Kāyenāti sahajātanāmakāyena. Paññāyāti arahattaphalañāṇena.

Oghāti vaṭṭasmiṃ satte ohananti osīdāpentīti oghā. Tattha pañcakāmaguṇiko rāgo kāmogho. Rūpārūpabhavesu chandarāgo bhavogho. Tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo. Dvāsaṭṭhi diṭṭhiyo diṭṭhogho.

Vaṭṭasmiṃ yojentīti yogā. Te oghā viya veditabbā.

Visaṃyojentīti visaññogā. Tattha asubhajjhānaṃ kāmayogavisaṃyogo. Taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaññogo nāma. Arahattamaggo bhavayogavisaññogo nāma. Sotāpattimaggo diṭṭhiyogavisaññogo nāma. Arahattamaggo avijjāyogavisaññogo nāma.

Ganthanavasena ganthā. Vaṭṭasmiṃ nāmakāyañceva rūpakāyañca ganthati bandhati palibundhatīti kāyagantho. Idaṃsaccābhinivesoti idameva saccaṃ, moghamaññanti evaṃ pavatto diṭṭhābhiniveso.

Upādānānīti ādānaggahaṇāni. Kāmoti rāgo, soyeva gahaṇaṭṭhena upādānanti kāmupādānaṃ. Diṭṭhīti micchādiṭṭhi, sāpi gahaṇaṭṭhena upādānanti diṭṭhupādānaṃ. Iminā suddhīti evaṃ sīlavatānaṃ gahaṇaṃ sīlabbatupādānaṃ. Attāti etena vadati ceva upādiyati cāti attavādupādānaṃ.

Yoniyoti koṭṭhāsā. Aṇḍe jātāti aṇḍajā. Jalābumhi jātāti jalābujā. Saṃsede jātāti saṃsedajā. Sayanasmiṃ pūtimacchādīsu ca nibbattānametaṃ adhivacanaṃ. Vegena āgantvā upapatitā viyāti opapātikā. Tattha devamanussesu saṃsedajaopapātikānaṃ ayaṃ viseso. Saṃsedajā mandā daharā hutvā nibbattanti. Opapātikā soḷasavassuddesikā hutvā. Manussesu hi bhummadevesu ca imā catassopi yoniyo labbhanti. Tathā tiracchānesu supaṇṇanāgādīsu. Vuttañhetaṃ – ‘‘tattha, bhikkhave, aṇḍajā supaṇṇā aṇḍajeva nāge haranti, na jalābuje na saṃsedaje na opapātike’’ti (saṃ. ni. 3.393). Cātumahārājikato paṭṭhāya uparidevā opapātikāyeva. Tathā nerayikā. Petesu catassopi labbhanti. Gabbhāvakkantiyo sampasādanīye kathitā eva.

Attabhāvapaṭilābhesu paṭhamo khiḍḍāpadosikavasena veditabbo. Dutiyo orabbhikādīhi ghātiyamānaurabbhādivasena. Tatiyo manopadosikāvasena. Catuttho cātumahārājike upādāya uparisesadevatāvasena. Te hi devā neva attasañcetanāya maranti, na parasañcetanāya.

Dakkhiṇāvisuddhādicatukkavaṇṇanā

313. Dakkhiṇāvisuddhiyoti dānasaṅkhātā dakkhiṇā visujjhanti mahapphalā honti etāhīti dakkhiṇāvisuddhiyo.

Dāyakato visujjhati, no paṭiggāhakatoti yattha dāyako sīlavā hoti, dhammenuppannaṃ deyyadhammaṃ deti, paṭiggāhako dussīlo. Ayaṃ dakkhiṇā vessantaramahārājassa dakkhiṇāsadisā. Paṭiggāhakato visujjhati, no dāyakatoti yattha paṭiggāhako sīlavā hoti, dāyako dussīlo, adhammenuppannaṃ deti, ayaṃ dakkhiṇā coraghātakassa dakkhiṇāsadisā. Neva dāyakato visujjhati, no paṭiggāhakatoti yattha ubhopi dussīlā deyyadhammopi adhammena nibbatto. Vipariyāyena catutthā veditabbā.

Saṅgahavatthūnīti saṅgahakāraṇāni. Tāni heṭṭhā vibhattāneva.

Anariyavohārāti anariyānaṃ lāmakānaṃ vohārā.

Ariyavohārāti ariyānaṃ sappurisānaṃ vohārā.

Diṭṭhavāditāti diṭṭhaṃ mayāti evaṃ vāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo.

Attantapādicatukkavaṇṇanā

314. Attantapādīsu paṭhamo acelako. Dutiyo orabbhikādīsu aññataro. Tatiyo yaññayājako. Catuttho sāsane sammāpaṭipanno.

Attahitāya paṭipannādīsu paṭhamo yo sayaṃ sīlādisampanno, paraṃ sīlādīsu na samādapeti āyasmā vakkalitthero viya. Dutiyo yo attanā na sīlādisampanno, paraṃ sīlādīsu samādapeti āyasmā upanando viya. Tatiyo yo nevattanā sīlādisampanno, paraṃ sīlādīsu na samādapeti devadatto viya. Catuttho yo attanā ca sīlādisampanno parañca sīlādīsu samādapeti āyasmā mahākassapo viya.

Tamādīsu tamoti andhakārabhūto. Tamaparāyaṇoti tamameva paraṃ ayanaṃ gati assāti tamaparāyaṇo. Evaṃ sabbapadesu attho veditabbo. Ettha ca paṭhamo nīce caṇḍālādikule dujjīvite hīnattabhāve nibbattitvā tīṇi duccaritāni paripūreti. Dutiyo tathāvidho hutvā tīṇi sucaritāni paripūreti. Tatiyo uḷāre khattiyakule bahuannapāne sampannattabhāve nibbattitvā tīṇi duccaritāni paripūreti. Catuttho tādisova hutvā tīṇi sucaritāni paripūreti.

Samaṇamacaloti samaṇaacalo. Ma-kāro padasandhimattaṃ. So sotāpanno veditabbo. Sotāpanno hi catūhi vātehi indakhīlo viya parappavādehi akampiyo. Acalasaddhāya samannāgatoti samaṇamacalo. Vuttampi cetaṃ – ‘‘katamo ca puggalo samaṇamacalo? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā’’ti (pu. pa. 190) vitthāro. Rāgadosānaṃ pana tanubhūtattā sakadāgāmī samaṇapadumo nāma. Tenāha – ‘‘katamo pana puggalo samaṇapadumo? Idhekacco puggalo sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo samaṇapadumo’’ti (pu. pa. 190). Rāgadosānaṃ abhāvā khippameva pupphissatīti anāgāmī samaṇapuṇḍarīko nāma. Tenāha – ‘‘katamo ca puggalo samaṇapuṇḍarīko? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ…pe… ayaṃ vuccati puggalo samaṇapuṇḍarīko’’ti (pu. pa. 190). Arahā pana sabbesampi ganthakārakilesānaṃ abhāvā samaṇesu samaṇasukhumālo nāma. Tenāha – ‘‘katamo ca puggalo samaṇesu samaṇasukhumālo? Idhekacco āsavānaṃ khayā…pe… upasampajja viharati. Ayaṃ vuccati puggalo samaṇesu samaṇasukhumālo’’ti.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti samapaññāsāya catukkānaṃ vasena dvepañhasatāni kathento thero sāmaggirasaṃ dassesīti.

Catukkavaṇṇanā niṭṭhitā.

Pañcakavaṇṇanā

315. Iti catukkavasena sāmaggirasaṃ dassetvā idāni pañcakavasena dassetuṃ puna desanaṃ ārabhi. Tattha pañcasu khandhesu rūpakkhandho lokiyo. Sesā lokiyalokuttarā. Upādānakkhandhā lokiyāva. Vitthārato pana khandhakathā visuddhimagge vuttā. Kāmaguṇā heṭṭhā vitthāritāva.

Sukatadukkaṭādīhi gantabbāti gatiyo. Nirayoti nirassādo. Sahokāsena khandhā kathitā. Tato paresu tīsu nibbattā khandhāva vuttā. Catutthe okāsopi.

Āvāse macchariyaṃ āvāsamacchariyaṃ. Tena samannāgato bhikkhu āgantukaṃ disvā ‘‘ettha cetiyassa vā saṅghassa vā parikkhāro ṭhapito’’tiādīni vatvā saṅghikampi āvāsaṃ nivāreti. So kālaṅkatvā peto vā ajagaro vā hutvā nibbattati. Kule macchariyaṃ kulamacchariyaṃ. Tena samannāgato bhikkhu tehi kāraṇehi attano upaṭṭhākakule aññesaṃ pavesanampi nivāreti. Lābhe macchariyaṃ lābhamacchariyaṃ. Tena samannāgato bhikkhu saṅghikampi lābhaṃ maccharāyanto yathā aññe na labhanti, evaṃ karoti. Vaṇṇe macchariyaṃ vaṇṇamacchariyaṃ. Vaṇṇoti cettha sarīravaṇṇopi guṇavaṇṇopi veditabbo. Pariyattidhamme macchariyaṃ dhammamacchariyaṃ. Tena samannāgato bhikkhu ‘‘imaṃ dhammaṃ pariyāpuṇitvā eso maṃ abhibhavissatī’’ti aññassa na deti. Yo pana dhammānuggahena vā puggalānuggahena vā na deti, na taṃ macchariyaṃ.

Cittaṃ nivārenti pariyonandhantīti nīvaraṇāni. Kāmacchando nīvaraṇapatto arahattamaggavajjho. Kāmarāgānusayo kāmarāgasaṃyojanapatto anāgāmimaggavajjho. Thinaṃ cittagelaññaṃ. Middhaṃ khandhattayagelaññaṃ. Ubhayampi arahattamaggavajjhaṃ. Tathā uddhaccaṃ. Kukkuccaṃ anāgāmimaggavajjhaṃ. Vicikicchā paṭhamamaggavajjhā.

Saṃyojanānīti bandhanāni. Tehi pana baddhesu puggalesu rūpārūpabhave nibbattā sotāpannasakadāgāmino antobaddhā bahisayitā nāma. Tesañhi kāmabhave bandhanaṃ. Kāmabhave anāgāmino bahibaddhā antosayitā nāma. Tesañhi rūpārūpabhave bandhanaṃ. Kāmabhave sotāpannasakadāgāmino antobaddhā antosayitā nāma. Rūpārūpabhave anāgāmino bahibaddhā bahisayitā nāma. Khīṇāsavo sabbattha abandhano.

Sikkhitabbaṃ padaṃ sikkhāpadaṃ, sikkhākoṭṭhāsoti attho. Sikkhāya vā padaṃ sikkhāpadaṃ, adhicittaadhipaññāsikkhāya adhigamupāyoti attho. Ayamettha saṅkhepo. Vitthārato pana sikkhāpadakathā vibhaṅgappakaraṇe sikkhāpadavibhaṅge āgatā eva.

Abhabbaṭṭhānādipañcakavaṇṇanā

316. ‘‘Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇa’’ntiādi desanāsīsameva, sotāpannādayopi pana abhabbā. Puthujjanakhīṇāsavānaṃ nindāpasaṃsatthampi evaṃ vuttaṃ. Puthujjano nāma gārayho, mātughātādīnipi karoti. Khīṇāsavo pana pāsaṃso, kunthakipillikaghātādīnipi na karotīti.

Byasanesu viyassatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātivināsoti attho. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ, sīlassa byasanaṃ sīlabyasanaṃ. Dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhi eva byasanaṃ diṭṭhibyasanaṃ. Ettha ca ñātibyasanādīni tīṇi neva akusalāni na tilakkhaṇāhatāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ tilakkhaṇāhataṃ. Teneva ‘‘nāvuso, sattā ñātibyasanahetu vā’’tiādimāha.

Ñātisampadāti ñātīnaṃ sampadā pāripūrī bahubhāvo. Bhogasampadāyapi eseva nayo. Ārogyassa sampadā ārogyasampadā. Pāripūrī dīgharattaṃ arogatā. Sīladiṭṭhisampadāsupi eseva nayo. Idhāpi ñātisampadādayo no kusalā, na tilakkhaṇāhatā. Sīladiṭṭhisampadā kusalā, tilakkhaṇāhatā. Teneva ‘‘nāvuso, sattā ñātisampadāhetu vā’’tiādimāha.

Sīlavipattisīlasampattikathā mahāparinibbāne vitthāritāva.

Codakenāti vatthusaṃsandassanā, āpattisaṃsandassanā, saṃvāsappaṭikkhepo, sāmīcippaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no akālenāti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na codetabbaṃ. Divāṭṭhāne nisinnakāle ‘‘karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ vattukāmo’’ti evaṃ okāsaṃ kāretvā codetabbaṃ. Puggalaṃ pana upaparikkhitvā yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi codetabbo. Bhūtenāti tacchena sabhāvena. Saṇhenāti maṭṭhena mudukena. Atthasañhitenāti atthakāmatāya hitakāmatāya upetena.

Padhāniyaṅgapañcakavaṇṇanā

317. Padhāniyaṅgānīti padhānaṃ vuccati padahanaṃ, padhānamassa atthīti padhāniyo, padhāniyassa bhikkhuno aṅgāni padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Saddhā panesā āgamanasaddhā, adhigamanasaddhā, okappanasaddhā, pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamanasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhinti catutthamaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānavīriyaṃ ijjhati. Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācanīyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko sītabhīrū hoti, accuṇhagahaṇiko uṇhabhīrū hoti, tesaṃ padhānaṃ na ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha – ‘‘majjhimāya padhānakkhamāyā’’ti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthaṅgamañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhakaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammā dukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ yaṃ dukkhaṃ khīyati, tassa tassa dukkhassa khayagāminiyā. Iti sabbehi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.

Suddhāvāsādipañcakavaṇṇanā

318. Suddhāvāsāti suddhā idha āvasiṃsu āvasanti āvasissanti vāti suddhāvāsā. Suddhāti kilesamalarahitā anāgāmikhīṇāsavā. Avihātiādīsu yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva.

Anāgāmīsu āyuno majjhaṃ anatikkamitvā antarāva kilesaparinibbānaṃ arahattaṃ patto antarāparinibbāyī nāma. Majjhaṃ upahacca atikkamitvā patto upahaccaparinibbāyī nāma. Asaṅkhārena appayogena akilamanto sukhena patto asaṅkhāraparinibbāyī nāma. Sasaṅkhārena sappayogena kilamanto dukkhena patto sasaṅkhāraparinibbāyī nāma. Ime cattāro pañcasupi suddhāvāsesu labbhanti. Uddhaṃsotoakaniṭṭhagāmīti ettha pana catukkaṃ veditabbaṃ. Yo hi avihāto paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo avihāto dutiyaṃ vā tatiyaṃ vā catutthaṃ vā devalokaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo kāmabhavato akaniṭṭhesu nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā catūsu devalokesu tattha tattheva nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti.

Cetokhilapañcakavaṇṇanā

319. Cetokhilāti cittassa thaddhabhāvā. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno ‘‘dvattiṃsamahāpurisavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī’’ti kaṅkhati. Guṇe kaṅkhamāno ‘‘atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthī’’ti kaṅkhati. Ātappāyāti vīriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti satatakiriyāya. Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo. Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno ‘‘tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī’’ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno ‘‘vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī’’ti kaṅkhati. Saṅghe kaṅkhatīti ‘‘ujuppaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma atthi nu kho natthī’’ti kaṅkhati. Sikkhāya kaṅkhamāno ‘‘adhisīlasikkhā nāma, adhicittaadhipaññāsikkhā nāmāti vadanti, sā atthi nu kho natthī’’ti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.

Cetasovinibandhādipañcakavaṇṇanā

320. Cetasovinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetasovinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato ‘‘udarāvadehaka’’nti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannaṃ sukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttappayutto viharati. Paṇidhāyāti patthayitvā. Brahmacariyenāti methunaviratibrahmacariyena. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataro.

Indriyesu paṭhamapañcake lokiyāneva kathitāni. Dutiyapañcake paṭhamadutiyacatutthāni lokiyāni, tatiyapañcamāni lokiyalokuttarāni. Tatiyapañcake samathavipassanāmaggavasena lokiyalokuttarāni.

Nissaraṇiyapañcakavaṇṇanā

321. Nissaraṇiyāti nissaṭā visaññuttā. Dhātuyoti attasuññasabhāvā. Kāme manasikarototi kāme manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho. Na pakkhandatīti na pavisati. Na pasīdatīti pasādaṃ nāpajjati. Na santiṭṭhatīti na patiṭṭhati. Na vimuccatīti nādhimuccati. Yathā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativattati na sampasāriyati; evaṃ patilīyati na pasāriyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma dasasu asubhesu paṭhamajjhānaṃ, tadassa manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato suṭṭhu vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātāti dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vedetīti so taṃ kāmavedanaṃ vighātapariḷāhavedanañca na vedayati. Idamakkhātaṃ kāmānaṃ nissaraṇanti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyaṃ maggaṃ patvā anāgāmiphalena nibbānaṃ disvā puna kāmā nāma natthīti jānāti, tassa cittaṃ accantanissaraṇameva. Sesapadesupi eseva nayo.

Ayaṃ pana viseso, dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma. Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇe cettha arahattaphalaṃ yojetabbaṃ.

Pañcamavāre sakkāyaṃ manasikarototi suddhasaṅkhāre pariggaṇhitvā arahattaṃ pattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pañcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyanissaraṇanti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno puna sakkāyo natthīti uppannaṃ arahattaphalasamāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ.

Vimuttāyatanapañcakavaṇṇanā

322. Vimuttāyatanānīti vimuccanakāraṇāni. Atthapaṭisaṃvedinoti pāḷiatthaṃ jānantassa. Dhammapaṭisaṃvedinoti pāḷiṃ jānantassa. Pāmojjanti taruṇapīti. Pītīti tuṭṭhākārabhūtā balavapīti. Kāyoti nāmakāyo paṭipassambhati. Sukhaṃ vedayatīti sukhaṃ paṭilabhati. Cittaṃ samādhiyatīti arahattaphalasamādhinā samādhiyati. Ayañhi taṃ dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ jānato pīti uppajjati. So tassā pītiyā antarā osakkituṃ na dento upacārakammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ sandhāya vuttaṃ – ‘‘cittaṃ samādhiyatī’’ti. Sesesupi eseva nayo. Ayaṃ pana viseso, samādhinimittanti aṭṭhatiṃsāya ārammaṇesu aññataro samādhiyeva samādhinimittaṃ. Suggahitaṃ hotītiādīsu ācariyasantike kammaṭṭhānaṃ uggaṇhantena suṭṭhu gahitaṃ hoti. Suṭṭhu manasikatanti suṭṭhu upadhāritaṃ. Suppaṭividdhaṃ paññāyāti paññāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhammeti tasmiṃ kammaṭṭhānapāḷidhamme.

Vimuttiparipācanīyāti vimutti vuccati arahattaṃ, taṃ paripācentīti vimuttiparipācanīyā. Aniccasaññāti aniccānupassanāñāṇe uppannasaññā. Anicce dukkhasaññāti dukkhānupassanāñāṇe uppannasaññā. Dukkhe anattasaññāti anattānupassanāñāṇe uppannasaññā. Pahānasaññāti pahānānupassanāñāṇe uppannasaññā. Virāgasaññāti virāgānupassanāñāṇe uppannasaññā.

‘‘Ime kho āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti chabbīsatiyā pañcakānaṃ vasena tiṃsasatapañhe kathento thero sāmaggirasaṃ dassesīti.

Pañcakavaṇṇanā niṭṭhitā.

Chakkavaṇṇanā

323. Iti pañcakavasena sāmaggirasaṃ dassetvā idāni chakkavasena dassetuṃ puna desanaṃ ārabhi. Tattha ajjhattikānīti ajjhattajjhattikāni. Bāhirānīti tato ajjhattajjhattato bahibhūtāni. Vitthārato pana āyatanakathā visuddhimagge kathitāva. Viññāṇakāyāti viññāṇasamūhā. Cakkhuviññāṇanti cakkhupasādanissitaṃ kusalākusalavipākaviññāṇaṃ. Esa nayo sabbattha. Cakkhusamphassoti cakkhunissito samphasso. Sotasamphassādīsupi eseva nayo. Manosamphassoti ime dasa samphasse ṭhapetvā seso sabbo manosamphasso nāma. Vedanāchakkampi eteneva nayena veditabbaṃ. Rūpasaññāti rūpaṃ ārammaṇaṃ katvā uppannā saññā. Etenupāyena sesāpi veditabbā. Cetanāchakkepi eseva nayo. Tathā taṇhāchakke.

Agāravoti gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti. Satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkamante ucce caṅkamati, heṭṭhā vasante upari vasati, satthudassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nahāyati, uccāraṃ vā passāvaṃ vā karoti. Parinibbute pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, ayaṃ satthari agāravo nāma. Yo pana dhammassavane saṃghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, samullapanto nisīdati, sakkaccaṃ na gaṇhāti, na vāceti, ayaṃ dhamme agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati, pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati, nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe agāravo katova hoti. Tisso sikkhā pana apūrayamānova sikkhāya agāravo nāma. Appamādalakkhaṇaṃ ananubrūhayamāno appamāde agāravo nāma. Duvidhampi paṭisanthāraṃ akaronto paṭisanthāre agāravo nāma. Cha gāravā vuttappaṭipakkhavasena veditabbā.

Somanassūpavicārāti somanassasampayuttā vicārā. Somanassaṭṭhāniyanti somanassakāraṇabhūtaṃ. Upavicaratīti vitakkena vitakketvā vicārena paricchindati. Esa nayo sabbattha. Domanassūpavicārāpi evameva veditabbā. Tathā upekkhūpavicārā. Sāraṇīyadhammā heṭṭhā vitthāritā. Diṭṭhisāmaññagatoti iminā pana padena kosambakasutte paṭhamamaggo kathito. Idha cattāropi maggā.

Vivādamūlachakkavaṇṇanā

325. Vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati. Kosambakakkhandhake viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti. Tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti. Atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummā devatā bhijjanti. Evaṃ paramparā yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato ‘‘yaṃ bahukehi gahitaṃ, taṃ taccha’’nti dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā vadantā apāyesu nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti.

Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya. Bahiddhā vāti paresaṃ parisāya.

Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti parasakkārādīni issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapāpapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhimeva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ.

Pathavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu.

Nissaraṇiyachakkavaṇṇanā

326. Nissaraṇiyā dhātuyoti nissaṭadhātuyova. Pariyādāya tiṭṭhatīti pariyādiyitvā hāpetvā tiṭṭhati. ‘Mā hevantissa vacanīyo’ti yasmā abhūtaṃ byākaraṇaṃ byākaroti, tasmā mā evaṃ bhaṇīti vattabbo. Yadidaṃ mettācetovimuttīti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā ‘‘puna byāpādo natthī’’ti tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantaṃ nissaraṇaṃ byāpādassa. Etenupāyena sabbattha attho veditabbo.

Animittā cetovimuttīti arahattaphalasamāpatti. Sā hi rāganimittādīnañceva rūpanimittādīnañca niccanimittādīnañca abhāvā ‘‘animittā’’ti vuttā. Nimittānusārīti vuttappabhedaṃ nimittaṃ anusaratīti nimittānusārī.

Asmīti asmimāno. Ayamahamasmīti pañcasu khandhesu ayaṃ nāma ahaṃ asmīti ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallanti vicikicchābhūtaṃ kathaṃkathāsallaṃ. ‘Mā hevantissa vacanīyo’ti sace te paṭhamamaggavajjhā vicikicchā uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā mā abhūtaṃ bhaṇīti vāretabbo. Asmimānasamugghātoti arahattamaggo. Arahattamaggaphalavasena hi nibbāne diṭṭhe puna asmimāno natthīti arahattamaggo asmimānasamugghātoti vutto.

Anuttariyādichakkavaṇṇanā

327. Anuttariyānīti anuttarāni jeṭṭhakāni. Dassanesu anuttariyaṃ dassanānuttariyaṃ. Sesapadesupi eseva nayo. Tattha hatthiratanādīnaṃ dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṅghassa vā kasiṇāsubhanimittādīnaṃ vā aññatarassa dassanaṃ dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāsavanaṃ tepiṭakabuddhavacanasavanaṃ vā savanānuttariyaṃ nāma. Maṇiratanādilābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhattayapūraṇaṃ pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ nānussatānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussatānuttariyaṃ nāma.

Anussatiyova anussatiṭṭhānāni nāma. Buddhānussatīti buddhassa guṇānussaraṇaṃ. Evaṃ anussarato hi pīti uppajjati. So taṃ pītiṃ khayato vayato paṭṭhapetvā arahattaṃ pāpuṇāti. Upacārakammaṭṭhānaṃ nāmetaṃ gihīnampi labbhati, esa nayo sabbattha. Vitthārakathā panettha visuddhimagge vuttanayeneva veditabbā.

Satatavihārachakkavaṇṇanā

328. Satatavihārāti khīṇāsavassa niccavihārā. Cakkhunā rūpaṃ disvāti cakkhudvārārammaṇe āpāthagate taṃ rūpaṃ cakkhuviññāṇena disvā javanakkhaṇe iṭṭhe arajjanto neva sumano hoti, aniṭṭhe adussanto na dummano. Asamapekkhane mohaṃ anuppādento upekkhako viharati majjhatto, satiyā yuttattā sato, sampajaññena yuttattā sampajāno. Sesapadesupi eseva nayo. Iti chasupi dvāresu upekkhako viharatīti iminā chaḷaṅgupekkhā kathitā. Sampajānoti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti. Satatavihārāti vacanato aṭṭhapi mahācittāni labbhanti arajjanto adussantoti vacanato dasapi cittāni labbhanti. Somanassaṃ kathaṃ labbhatīti ce āsevanato labbhati.

Abhijātichakkavaṇṇanā

329. Abhijātiyoti jātiyo. Kaṇhābhijātiko samānoti kaṇhe nīcakule jāto hutvā. Kaṇhaṃ dhammaṃ abhijāyatīti kāḷakaṃ dasadussīlyadhammaṃ pasavati karoti. So taṃ abhijāyitvā niraye nibbattati. Sukkaṃ dhammanti ahaṃ pubbepi puññānaṃ akatattā nīcakule nibbatto. Idāni puññaṃ karomīti puññasaṅkhātaṃ paṇḍaraṃ dhammaṃ abhijāyati. So tena sagge nibbattati. Akaṇhaṃ asukkaṃ nibbānanti nibbānañhi sace kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Sace sukkaṃ, sukkavipākaṃ dadeyya. Dvinnampi appadānato pana ‘‘akaṇhaṃ asukka’’nti vuttaṃ. Nibbānañca nāma imasmiṃ atthe arahattaṃ adhippetaṃ. Tañhi kilesanibbānante jātattā nibbānaṃ nāma. Taṃ esa abhijāyati pasavati karoti. Sukkābhijātiko samānoti sukke uccakule jāto hutvā. Sesaṃ vuttanayeneva veditabbaṃ.

Nibbedhabhāgiyachakkavaṇṇanā

Nibbedhabhāgiyāti nibbedho vuccati nibbānaṃ, taṃ bhajanti upagacchantīti nibbedhabhāgiyā. Aniccasaññādayo pañcake vuttā. Nirodhānupassanāñāṇe saññā nirodhasaññā nāma.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti dvāvīsatiyā chakkānaṃ vasena bāttiṃsasatapañhe kathento thero sāmaggirasaṃ dassesīti.

Chakkavaṇṇanā niṭṭhitā.

Sattakavaṇṇanā

330. Iti chakkavasena sāmaggirasaṃ dassetvā idāni sattakavasena dassetuṃ puna desanaṃ ārabhi.

Tattha sampattipaṭilābhaṭṭhena saddhāva dhanaṃ saddhādhanaṃ. Esa nayo sabbattha. Paññādhanaṃ panettha sabbaseṭṭhaṃ. Paññāya hi ṭhatvā tīṇi sucaritāni pañcasīlāni dasasīlāni pūretvā saggūpagā honti, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, sabbaññutaññāṇañca paṭivijjhanti. Imāsaṃ sampattīnaṃ paṭilābhakāraṇato paññā ‘‘dhana’’nti vuttā. Sattapi cetāni lokiyalokuttaramissakāneva kathitāni. Bojjhaṅgakathā kathitāva.

Samādhiparikkhārāti samādhiparivārā. Sammādiṭṭhādīni vuttatthāneva. Imepi satta parikkhārā lokiyalokuttarāva kathitā.

Asataṃ dhammā asantā vā dhammā lāmakā dhammāti asaddhammā. Vipariyāyena saddhammā veditabbā. Sesamettha uttānatthameva. Saddhammesu pana saddhādayo sabbepi vipassakasseva kathitā. Tesupi paññā lokiyalokuttarā. Ayaṃ viseso.

Sappurisānaṃ dhammāti sappurisadhammā. Tattha suttageyyādikaṃ dhammaṃ jānātīti dhammaññū. Tassa tasseva bhāsitassa atthaṃ jānātīti atthaññū. ‘‘Ettakomhi sīlena samādhinā paññāyā’’ti evaṃ attānaṃ jānātīti attaññū. Paṭiggahaṇaparibhogesu mattaṃ jānātīti mattaññū. Ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa adhigamāyāti evaṃ kālaṃ jānātīti kālaññū. Ettha ca pañca vassāni uddesassa kālo. Dasa paripucchāya. Idaṃ atisambādhaṃ. Dasa vassāni pana uddesassa kālo. Vīsati paripucchāya. Tato paraṃ yoge kammaṃ kātabbaṃ. Aṭṭhavidhaṃ parisaṃ jānātīti parisaññū. Sevitabbāsevitabbaṃ puggalaṃ jānātīti puggalaññū.

331. Niddasavatthūnīti niddasādivatthūni. Niddaso bhikkhu, nibbīso, nittiṃso, niccattālīso, nippaññāso bhikkhūti evaṃ vacanakāraṇāni. Ayaṃ kira pañho titthiyasamaye uppanno. Titthiyā hi dasavassakāle mataṃ nigaṇṭhaṃ niddasoti vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavassova. Navavassopi…pe… ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nibbīso, nittiṃso, niccattālīso, nippaññāsoti vadanti. Āyasmā ānando gāme vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha –

‘‘Na idaṃ, ānanda, titthiyānaṃ adhivacanaṃ mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi…pe… ekavassopi. Na kevalañca ekavassova, dasamāsikopi…pe… ekamāsikopi. Ekadivasikopi. Ekamuhuttopi na hoti eva. Kasmā? Puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo. Iti bhagavā mama sāsane khīṇāsavassetaṃ adhivacana’’nti

Vatvā yehi kāraṇehi so niddaso hoti, tāni dassetuṃ satta niddasavatthūni deseti. Theropi tameva desanaṃ uddharitvā satta niddasavatthūni idhāvuso, bhikkhu, sikkhāsamādānetiādimāha. Tattha idhāti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotīti sikkhattayapūraṇe bahalacchando hoti. Āyatiñca sikkhāsamādāne avigatapemoti anāgate punadivasādīsupi sikkhāpūraṇe avigatapemena samannāgato hoti. Dhammanisantiyāti dhammanisāmanāya. Vipassanāyetaṃ adhivacanaṃ. Icchāvinayeti taṇhāvinayane. Paṭisallāneti ekībhāve. Vīriyārambheti kāyikacetasikassa vīriyassa pūraṇe. Satinepakketi satiyañceva nepakkabhāve ca. Diṭṭhipaṭivedheti maggadassane. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.

Saññāsu asubhānupassanāñāṇe saññā asubhasaññā. Ādīnavānupassanāñāṇe saññā ādīnavasaññā nāma. Sesā heṭṭhā vuttā eva. Balasattakaviññāṇaṭṭhitisattakapuggalasattakāni vuttanayāneva. Appahīnaṭṭhena anusayantīti anusayā. Thāmagato kāmarāgo kāmarāgānusayo. Esa nayo sabbattha. Saṃyojanasattakaṃ uttānatthameva.

Adhikaraṇasamathasattakavaṇṇanā

Adhikaraṇasamathesu adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā.

Tatrāyaṃ vinicchayanayo. Adhikaraṇesu tāva dhammoti vā adhammoti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma. Saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.

Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ tasmiṃyeva vā aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā yattha gantvā saṅghassa niyyātitaṃ tattha saṅghena vā saṅghe vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne ca panetasmiṃ yā saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā, ayaṃ sammukhāvinayo nāma.

Tattha ca kārakasaṅghassa saṅghasāmaggivasena sammukhībhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ, tatheva sammanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.

Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū ‘‘na mayaṃ sakkoma vūpasametu’’nti saṅghasseva niyyātenti, tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhāpakaṃ sammannati. Tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhāpetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti.

Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikākammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati. Anuvādādhikaraṇaṃ catūhi samathehi sammati – sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva. Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati.

Yadā ummattako bhikkhu ummādavasena assāmaṇake ajjhācāre ‘‘saratāyasmā evarūpiṃ āpatti’’nti bhikkhūhi codiyamāno ‘‘ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī’’ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti, tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.

Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenaññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa ‘‘sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati. Sace chinnamūlo ayamevassa nāsanā bhavissatī’’ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassapāpiyasikāya ca vūpasantaṃ hotīti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati. Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati.

Tattha sammukhāvinaye tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhībhāvo puggalasammukhatā. Sesaṃ vuttanayameva.

Puggalassa gaṇassa ca desanākāle saṅghasammukhatā parihāyati. Yā panettha ahaṃ, bhante, itthannāmaṃ āpattiṃ āpannoti ca āma, passāmīti ca paṭiññā, tāya paṭiññāya ‘‘āyatiṃ saṃvareyyāsī’’ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese hi parivāsādiyācanā paṭiññā. Parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma. Dve pakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācaritvā puna lajjidhamme uppanne sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya saṃvatteyyāti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati.

Tattha hi yattakā hatthapāsūpagatā ‘‘na metaṃ khamatī’’ti evaṃ diṭṭhāvikammaṃ akatvā niddampi okkantā honti, sabbesaṃ ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti, evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva. Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ – uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārakoti. Ayamettha vinicchayanayo. Vitthāro pana samathakkhandhake āgatoyeva. Vinicchayopissa samantapāsādikāyaṃ vutto.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti cuddasannaṃ sattakānaṃ vasena aṭṭhanavuti pañhe kathento thero sāmaggirasaṃ dassesīti.

Sattakavaṇṇanā niṭṭhitā.

Aṭṭhakavaṇṇanā

333. Iti sattakavasena sāmaggirasaṃ dassetvā idāni aṭṭhakavasena dassetuṃ puna desanaṃ ārabhi. Tattha micchattāti ayāthāvā micchāsabhāvā. Sammattāti yāthāvā sammāsabhāvā.

334. Kusītavatthūnīti kusītassa alasassa vatthūni patiṭṭhā kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti cīvaravicāraṇādikammaṃ kātabbaṃ hoti. Na vīriyaṃ ārabhatīti duvidhampi vīriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamatthāya. Asacchikatassāti tasseva apaccakkhakatassa sacchikaraṇatthāya. Idaṃ paṭhamanti idaṃ handāhaṃ nipajjāmīti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho veditabbo. ‘‘Māsācitaṃ maññe’’ti ettha pana māsācitaṃ nāma tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo. Gilānā vuṭṭhito hotīti gilāno hutvā pacchā vuṭṭhito hoti.

335. Ārambhavatthūnīti vīriyakāraṇāni. Tesampi imināva nayena attho veditabbo.

336. Dānavatthūnīti dānakāraṇāni. Āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvāva muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti, dassāmi dassāmīti na kilameti. Iti ettha āsādanaṃ dānakāraṇaṃ nāma hoti. Bhayā dānaṃ detītiādīsupi bhayādīni dānakāraṇānīti veditabbāni. Tattha bhayaṃ nāma ayaṃ adāyako akārakoti garahābhayaṃ vā apāyabhayaṃ vā. Adāsi meti mayhaṃ pubbe esa idaṃ nāma adāsīti deti. Dassati meti anāgate idaṃ nāma dassatīti deti. Sāhu dānanti dānaṃ nāma sādhu sundaraṃ, buddhādīhi paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detīti samathavipassanācittassa alaṅkāratthañceva parivāratthañca deti. Dānañhi cittaṃ mudukaṃ karoti. Yena laddhaṃ hoti, sopi laddhaṃ meti muducitto hoti, yena dinnaṃ, sopi dinnaṃ mayāti muducitto hoti, iti ubhinnampi cittaṃ mudukaṃ karoti, teneva ‘‘adantadamanaṃ dāna’’nti vuccati. Yathāha –

‘‘Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;

Dānena piyavācāya, unnamanti namanti cā’’ti.

Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamaṃ.

337. Dānūpapattiyoti dānapaccayā upapattiyo. Dahatīti ṭhapeti. Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīne vimuttanti hīnesu pañcakāmaguṇesu vimuttaṃ. Uttari abhāvitanti tato uttari maggaphalatthāya abhāvitaṃ. Tatrūpapattiyā saṃvattatīti yaṃ patthetvā kusalaṃ kataṃ, tattha tattha nibbattanatthāya saṃvattati.

Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā. Dānaṃ pana samādhivipassanācittassa alaṅkāro parivāro hoti. Tato dānena muducitto brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ ‘‘vītarāgassa no sarāgassā’’ti.

Khattiyānaṃ parisā khattiyaparisā, samūhoti attho. Esa nayo sabbattha.

Lokassa dhammā lokadhammā. Etehi mutto nāma natthi, buddhānampi hontiyeva. Vuttampi cetaṃ – ‘‘aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattatī’’ti (a. ni. 8.5). Lābho alābhoti lābhe āgate alābho āgato evāti veditabbo. Yasādīsupi eseva nayo.

338. Abhibhāyatanavimokkhakathā heṭṭhā kathitā eva.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti ekādasannaṃ aṭṭhakānaṃ vasena aṭṭhāsīti pañhe kathento thero sāmaggirasaṃ dassesīti.

Aṭṭhakavaṇṇanā niṭṭhitā.

Navakavaṇṇanā

340. Iti aṭṭhakavasena sāmaggirasaṃ dassetvā idāni navakavasena dassetuṃ puna desanaṃ ārabhi. Tattha āghātavatthūnīti āghātakāraṇāni. Āghātaṃ bandhatīti kopaṃ bandhati karoti uppādeti.

Taṃ kutettha labbhāti taṃ anatthacaraṇaṃ mā ahosīti etasmiṃ puggale kuto labbhā, kena kāraṇena sakkā laddhuṃ? Paro nāma parassa attano cittaruciyā anatthaṃ karotīti evaṃ cintetvā āghātaṃ paṭivinodeti. Atha vā sacāhaṃ paṭikopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbanti attho. Kuto lābhātipi pāṭho, sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā, lābhā nāma ke siyunti attho. Imasmiñca atthe tanti nipātamattameva hoti.

341. Sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tattha suddhāvāsāpi sattāvāsova, asabbakālikattā pana na gahitā. Suddhāvāsā hi buddhānaṃ khandhāvārasadisā. Asaṅkhyeyyakappe buddhesu anibbattantesu taṃ ṭhānaṃ suññaṃ hotīti asabbakālikattā na gahitā. Sesamettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

342. Akkhaṇesu dhammo ca desiyatīti catusaccadhammo desiyati. Opasamikoti kilesūpasamakaro. Parinibbānikoti kilesaparinibbānena parinibbānāvaho. Sambodhagāmīti catumaggañāṇapaṭivedhagāmī. Aññataranti asaññabhavaṃ vā arūpabhavaṃ vā.

343. Anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā.

344. Anupubbanirodhāti anupaṭipāṭiyā nirodhā.

‘‘Ime, kho āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti channaṃ navakānaṃ vasena catupaṇṇāsa pañhe kathento thero sāmaggirasaṃ dassesīti.

Navakavaṇṇanā niṭṭhitā.

Dasakavaṇṇanā

345. Iti navakavasena sāmaggirasaṃ dassetvā idāni dasakavasena dassetuṃ puna desanaṃ ārabhi. Tattha nāthakaraṇāti ‘‘sanāthā, bhikkhave, viharatha mā anāthā, dasa ime, bhikkhave, dhammā nāthakaraṇā’’ti (a. ni. 10.18) evaṃ akkhātā attano patiṭṭhākarā dhammā.

Kalyāṇamittotiādīsu sīlādiguṇasampannā kalyāṇā assa mittāti kalyāṇamitto. Te cassa ṭhānanisajjādīsu saha ayanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca kalyāṇamittesu eva sampavaṅko onatoti kalyāṇasampavaṅko. Suvaco hotīti sukhena vattabbo hoti sukhena anusāsitabbo. Khamoti gāḷhena pharusena kakkhaḷena vuccamāno khamati, na kuppati. Padakkhiṇaggāhī anusāsaninti yathā ekacco ovadiyamāno vāmato gaṇhāti, paṭippharati vā asuṇanto vā gacchati, evaṃ akatvā ‘‘ovadatha, bhante, anusāsatha, tumhesu anovadantesu ko añño ovadissatī’’ti padakkhiṇaṃ gaṇhāti.

Uccāvacānīti uccāni ca avacāni ca. Kiṃ karaṇīyānīti kiṃ karomīti evaṃ vatvā kattabbakammāni. Tattha uccakammāni nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhiyagharesu kattabbanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ. Tatrupāyāyāti tatrupagamanīyā. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho.

Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakaṃ buddhavacanaṃ piyāyatīti attho. Piyasamudāhāroti parasmiṃ kathente sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo hotīti attho. ‘‘Abhidhamme abhivinaye’’ti ettha dhammo abhidhammo, vinayo abhivinayoti catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ. Abhidhammoti satta pakaraṇāni. Vinayoti ubhatovibhaṅgā. Abhivinayoti khandhakaparivārā. Atha vā suttantapiṭakampi abhidhammapiṭakampi dhammo eva. Maggaphalāni abhidhammo. Sakalaṃ vinayapiṭakaṃ vinayo. Kilesavūpasamakāraṇaṃ abhivinayo. Iti sabbasmimpi ettha dhamme abhidhamme vinaye abhivinaye ca. Uḷārapāmojjoti bahulapāmojjo hotīti attho.

Kusalesu dhammesūti kāraṇatthe bhummaṃ, catubhūmakakusaladhammakāraṇā, tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.

346. Kasiṇadasake sakalaṭṭhena kasiṇāni. Tadārammaṇānaṃ dhammānaṃ khettaṭṭhena vā adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti upari gaganatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ ‘‘pathavīkasiṇameko sañjānāti uddhaṃ adho tiriya’’nti. Advayanti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti, na aññaṃ, evameva pathavīkasiṇaṃ pathavīkasiṇameva hoti, natthi tassa añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, na ‘‘ayamassa ādi, idaṃ majjha’’nti pamāṇaṃ gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃ adho tiriyatā veditabbā. Ayamettha saṅkhepo. Kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge vuttāneva.

Akusalakammapathadasakavaṇṇanā

347. Kammapathesu kammāneva sugatiduggatīnaṃ pathabhūtattā kammapathā nāma. Tesu pāṇātipāto adinnādānaṃ musāvādādayo ca cattāro brahmajāle vitthāritā eva. Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu methunavatthūsu vā. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa. Dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhatacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikāti etā dhanakkītādayo dasāti vīsati. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā. Idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo. Sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘‘aho vata idaṃ mamassā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatīdaṃ mamassā’’ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo. So paraṃ vināsāya manopadosalakkhaṇo pharusāvācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa vināsacintā ca. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjheyya vinasseyyā’’ti tassa vināsaṃ na cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassūpaṭṭhānanti.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti. Abhijjhādayo tayo cetanāsampayuttā.

Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ hoti.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇo. ‘‘Sattārammaṇo’’tipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi ‘‘gacchatha naṃ ghātethā’’ti vadanti, sanniṭṭhāpakacetanā pana dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Micchācāro sukhamajjhattavasena dvivedano. Sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano. Tathā pisuṇavācā. Pharusavācā dukkhavedanā. Samphappalāpo tivedano. Abhijjhā sukhamajjhattavasena dvivedanā tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā tathā pisuṇavācā samphappalāpo ca. Pharusavācā dosamohavasena. Abhijjhā mohavasena ekamūlā. Tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Kusalakammapathadasakavaṇṇanā

Pāṇātipātā veramaṇiādīni samādānasampattasamucchedavirativasena veditabbāni.

Dhammato pana etesupi paṭipāṭiyā satta cetanāpi vattanti viratiyopi. Ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanātoti sabbe sukhavedanā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlāni honti, ñāṇavippayuttacittena viramantassa dvimūlāni. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā, ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlā evāti.

Ariyavāsadasakavaṇṇanā

348. Ariyavāsāti ariyā eva vasiṃsu vasanti vasissanti etesūti ariyavāsā. Pañcaṅgavippahīnoti pañcahi aṅgehi vippayuttova hutvā khīṇāsavo avasi vasati vasissatīti tasmā ayaṃ pañcaṅgavippahīnatā, ariyassa vāsattā ariyavāsoti vutto. Esa nayo sabbattha.

Evaṃ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya samannāgato hoti. Chaḷaṅgupekkhā nāma keti? Ñāṇādayo. ‘‘Ñāṇa’’nti vutte kiriyato cattāri ñāṇasampayuttacittāni labbhanti. ‘‘Satatavihāro’’ti vutte aṭṭha mahācittāni. ‘‘Rajjanadussanaṃ natthī’’ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati.

Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakālaṃ sati ārakkhakiccaṃ sādheti. Tenevassa ‘‘carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotī’’ti vuccati.

Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti pabbajjupagatā. Brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni, idameva dassanaṃ saccaṃ, idameva dassanaṃ saccanti evaṃ pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nunnānīti nihatāni. Paṇunnānīti suṭṭhu nihatāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ āruhanti, evaṃ paṭinissajjitāni. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

Samavayasaṭṭhesanoti ettha avayāti anūnā. Saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano. Sammā vissaṭṭhasabbaesanoti attho. Rāgā cittaṃ vimuttantiādīhi maggassa kiccanipphatti kathitā.

Rāgo me pahīnotiādīhi paccavekkhaṇāya phalaṃ kathitaṃ.

Asekkhadhammadasakavaṇṇanā

Asekkhā sammādiṭṭhītiādayo sabbepi phalasampayuttadhammā eva. Ettha ca sammādiṭṭhi, sammāñāṇanti dvīsu ṭhānesu paññāva kathitā. Sammāvimuttīti iminā padena vuttāvasesā. Phalasamāpattidhammā saṅgahitāti veditabbā.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti channaṃ dasakānaṃ vasena samasaṭṭhi pañhe kathento thero sāmaggirasaṃ dassesīti.

Dasakavaṇṇanā niṭṭhitā.

Pañhasamodhānavaṇṇanā

349. Idha pana ṭhatvā pañhā samodhānetabbā. Imasmiñhi sutte ekakavasena dve pañhā kathitā. Dukavasena sattati. Tikavasena asītisataṃ. Catukkavasena dvesatāni. Pañcakavasena tiṃsasataṃ. Chakkavasena bāttiṃsasataṃ. Sattakavasena aṭṭhanavuti. Aṭṭhakavasena aṭṭhāsīti. Navakavasena catupaṇṇāsa. Dasakavasena samasaṭṭhīti evaṃ sahassaṃ cuddasa pañhā kathitā.

Imañhi suttantaṃ ṭhapetvā tepiṭake buddhavacane añño suttanto evaṃ bahupañhapaṭimaṇḍito natthi. Bhagavā imaṃ suttantaṃ ādito paṭṭhāya sakalaṃ sutvā cintesi – ‘‘dhammasenāpati sāriputto buddhabalaṃ dīpetvā appaṭivattiyaṃ sīhanādaṃ nadati. Sāvakabhāsitoti vutte okappanā na hoti, jinabhāsitoti vutte hoti, tasmā jinabhāsitaṃ katvā devamanussānaṃ okappanaṃ imasmiṃ suttante uppādessāmī’’ti. Tato vuṭṭhāya sādhukāraṃ adāsi. Tena vuttaṃ ‘‘atha kho bhagavā vuṭṭhahitvā āyasmantaṃ sāriputtaṃ āmantesi, sādhu, sādhu, sāriputta, sādhu kho tvaṃ sāriputta, bhikkhūnaṃ saṅgītipariyāyaṃ abhāsī’’ti.

Tattha saṅgītipariyāyanti sāmaggiyā kāraṇaṃ. Idaṃ vuttaṃ hoti – ‘‘sādhu, kho tvaṃ, sāriputta, mama sabbaññutaññāṇena saṃsanditvā bhikkhūnaṃ sāmaggirasaṃ abhāsī’’ti. Samanuñño satthā ahosīti anumodanena samanuñño ahosi. Ettakena ayaṃ suttanto jinabhāsito nāma jāto. Desanāpariyosāne imaṃ suttantaṃ manasikarontā te bhikkhū arahattaṃ pāpuṇiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Saṅgītisuttavaṇṇanā niṭṭhitā.

11. Dasuttarasuttavaṇṇanā

350. Evaṃ me sutanti dasuttarasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – āvuso bhikkhaveti sāvakānaṃ ālapanametaṃ. Buddhā hi parisaṃ āmantayamānā ‘bhikkhave’ti vadanti. Sāvakā satthāraṃ uccaṭṭhāne ṭhapessāmāti satthu ālapanena anālapitvā āvusoti ālapanti. Te bhikkhūti te dhammasenāpatiṃ parivāretvā nisinnā bhikkhū. Ke pana te bhikkhūti? Anibaddhavāsā disāgamanīyā bhikkhū. Buddhakāle dve vāre bhikkhū sannipatanti – upakaṭṭhavassūpanāyikakāle ca pavāraṇakāle ca. Upakaṭṭhavassūpanāyikāya dasapi vīsatipi tiṃsampi cattālīsampi paññāsampi bhikkhū vaggā vaggā kammaṭṭhānatthāya āgacchanti. Bhagavā tehi saddhiṃ sammoditvā kasmā, bhikkhave, upakaṭṭhāya vassūpanāyikāya vicarathāti pucchati. Atha te ‘‘bhagavā kammaṭṭhānatthaṃ āgatamha, kammaṭṭhānaṃ no dethā’’ti yācanti.

Satthā tesaṃ cariyavasena rāgacaritassa asubhakammaṭṭhānaṃ deti. Dosacaritassa mettākammaṭṭhānaṃ, mohacaritassa uddeso paripucchā – ‘kālena dhammassavanaṃ, kālena dhammasākacchā, idaṃ tuyhaṃ sappāya’nti ācikkhati. Vitakkacaritassa ānāpānassatikammaṭṭhānaṃ deti. Saddhācaritassa pasādanīyasuttante buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiñca pakāseti. Ñāṇacaritassa aniccatādipaṭisaṃyutte gambhīre suttante katheti. Te kammaṭṭhānaṃ gahetvā sace sappāyaṃ hoti, tattheva vasanti. No ce hoti, sappāyaṃ senāsanaṃ pucchitvā gacchanti. Te tattha vasantā temāsikaṃ paṭipadaṃ gahetvā ghaṭetvā vāyamantā sotāpannāpi honti sakadāgāminopi anāgāminopi arahantopi.

Tato vutthavassā pavāretvā satthu santikaṃ gantvā ‘‘bhagavā ahaṃ tumhākaṃ santike kammaṭṭhānaṃ gahetvā sotāpattiphalaṃ patto…pe… ahaṃ aggaphalaṃ arahatta’’nti paṭiladdhaguṇaṃ ārocenti. Tattha ime bhikkhū upakaṭṭhāya vassūpanāyikāya āgatā. Evaṃ āgantvā gacchante pana bhikkhū bhagavā aggasāvakānaṃ santikaṃ peseti, yathāha ‘‘apaloketha pana, bhikkhave, sāriputtamoggallāne’’ti. Bhikkhū ca vadanti ‘‘kiṃ nu kho mayaṃ, bhante, apalokema sāriputtamoggallāne’’ti (saṃ. ni. 3.2). Atha ne bhagavā tesaṃ dassane uyyojesi. ‘‘Sevatha, bhikkhave, sāriputtamoggallāne; bhajatha, bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṃ. Seyyathāpi, bhikkhave, janetā evaṃ sāriputto. Seyyathāpi jātassa āpādetā evaṃ moggallāno. Sāriputto, bhikkhave, sotāpattiphale vineti, moggallāno uttamatthe’’ti (ma. ni. 3.371).

Tadāpi bhagavā imehi bhikkhūhi saddhiṃ paṭisanthāraṃ katvā tesaṃ bhikkhūnaṃ āsayaṃ upaparikkhanto ‘‘ime bhikkhū sāvakavineyyā’’ti addasa. Sāvakavineyyā nāma ye buddhānampi dhammadesanāya bujjhanti sāvakānampi. Buddhavineyyā pana sāvakā bodhetuṃ na sakkonti. Sāvakavineyyabhāvaṃ pana etesaṃ ñatvā katarassa bhikkhuno desanāya bujjhissantīti olokento sāriputtassāti disvā therassa santikaṃ pesesi. Thero te bhikkhū pucchi ‘‘satthu santikaṃ gatattha āvuso’’ti. ‘‘Āma, gatamha satthārā pana amhe tumhākaṃ santikaṃ pesitā’’ti. Tato thero ‘‘ime bhikkhū mayhaṃ desanāya bujjhissanti, kīdisī nu kho tesaṃ desanā vaṭṭatī’’ti cintento ‘‘ime bhikkhū samaggārāmā, sāmaggirasassa dīpikā nesaṃ desanā vaṭṭatī’’ti sanniṭṭhānaṃ katvā tathārūpaṃ desanaṃ desetukāmo dasuttaraṃ pavakkhāmītiādimāha. Tattha dasadhā mātikaṃ ṭhapetvā vibhattoti dasuttaro, ekakato paṭṭhāya yāva dasakā gatotipi dasuttaro, ekekasmiṃ pabbe dasa dasa pañhā visesitātipi dasuttaro, taṃ dasuttaraṃ. Pavakkhāmīti kathessāmi. Dhammanti suttaṃ. Nibbānapattiyāti nibbānapaṭilābhatthāya. Dukkhassantakiriyāyāti sakalassa vaṭṭadukkhassa pariyantakaraṇatthaṃ. Sabbaganthappamocananti abhijjhākāyaganthādīnaṃ sabbaganthānaṃ pamocanaṃ.

Iti thero desanaṃ uccaṃ karonto bhikkhūnaṃ tattha pemaṃ janento evametaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ maññissantīti catūhi padehi vaṇṇaṃ kathesi, ‘‘ekāyano ayaṃ, bhikkhave, maggo’’tiādinā nayena tesaṃ tesaṃ suttānaṃ bhagavā viya.

Ekadhammavaṇṇanā

351. (Ka) tattha bahukāroti bahūpakāro.

(Kha) bhāvetabboti vaḍḍhetabbo.

(Ga) pariññeyyoti tīhi pariññāhi parijānitabbo.

(Gha) pahātabboti pahānānupassanāya pajahitabbo.

(Ṅa) hānabhāgiyoti apāyagāmiparihānāya saṃvattanako.

(Ca) visesabhāgiyoti visesagāmivisesāya saṃvattanako.

(Cha) duppaṭivijjhoti duppaccakkhakaro.

(Ja) uppādetabboti nipphādetabbo.

(Jha) abhiññeyyoti ñātapariññāya abhijānitabbo.

(Ña) sacchikātabboti paccakkhaṃ kātabbo.

Evaṃ sabbattha mātikāsu attho veditabbo. Iti āyasmā sāriputto yathā nāma dakkho veḷukāro sammukhībhūtaṃ veḷuṃ chetvā niggaṇṭhiṃ katvā dasadhā khaṇḍe katvā ekamekaṃ khaṇḍaṃ hīraṃ hīraṃ karonto phāleti, evameva tesaṃ bhikkhūnaṃ sappāyaṃ desanaṃ upaparikkhitvā dasadhā mātikaṃ ṭhapetvā ekekakoṭṭhāse ekekapadaṃ vibhajanto ‘‘katamo eko dhammo bahukāro, appamādo kusalesu dhammesūti’’tiādinā nayena desanaṃ vitthāretuṃ āraddho.

Tattha appamādo kusalesu dhammesūti sabbatthakaṃ upakārakaṃ appamādaṃ kathesi. Ayañhi appamādo nāma sīlapūraṇe, indriyasaṃvare, bhojane mattaññutāya, jāgariyānuyoge, sattasu saddhammesu, vipassanāgabbhaṃ gaṇhāpane, atthapaṭisambhidādīsu, sīlakkhandhādipañcadhammakkhandhesu, ṭhānāṭṭhānesu, mahāvihārasamāpattiyaṃ, ariyasaccesu, satipaṭṭhānādīsu, bodhipakkhiyesu, vipassanāñāṇādīsu aṭṭhasu vijjāsūti sabbesu anavajjaṭṭhena kusalesu dhammesu bahūpakāro.

Teneva naṃ bhagavā ‘‘yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyati. Evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī’’tiādinā (saṃ. ni. 5.139) nayena hatthipadādīhi opammehi opamento saṃyuttanikāye appamādavagge nānappakāraṃ thometi. Taṃ sabbaṃ ekapadeneva saṅgahetvā thero appamādo kusalesu dhammesūti āha. Dhammapade appamādavaggenāpissa bahūpakāratā dīpetabbā. Asokavatthunāpi dīpetabbā –

(Ka) asokarājā hi nigrodhasāmaṇerassa ‘‘appamādo amatapada’’nti gāthaṃ sutvā eva ‘‘tiṭṭha, tāta, mayhaṃ tayā tepiṭakaṃ buddhavacanaṃ kathita’’nti sāmaṇere pasīditvā caturāsītivihārasahassāni kāresi. Iti thāmasampannena bhikkhunā appamādassa bahūpakāratā tīhi piṭakehi dīpetvā kathetabbā. Yaṃkiñci suttaṃ vā gāthaṃ vā appamādadīpanatthaṃ āharanto ‘‘aṭṭhāne ṭhatvā āharasi, atitthena pakkhando’’ti na vattabbo. Dhammakathikassevettha thāmo ca balañca pamāṇaṃ.

(Kha) kāyagatāsatīti ānāpānaṃ catuiriyāpatho satisampajaññaṃ dvattiṃsākāro catudhātuvavatthānaṃ dasa asubhā nava sivathikā cuṇṇikamanasikāro kesādīsu cattāri rūpajjhānānīti ettha uppannasatiyā etaṃ adhivacanaṃ. Sātasahagatāti ṭhapetvā catutthajjhānaṃ aññattha sātasahagatā hoti sukhasampayuttā, taṃ sandhāyetaṃ vuttaṃ.

(Ga) sāsavo upādāniyoti āsavānañceva upādānānañca paccayabhūto. Iti tebhūmakadhammameva niyameti.

(Gha) asmimānoti rūpādīsu asmīti māno.

(Ṅa) ayoniso manasikāroti anicce niccantiādinā nayena pavatto uppathamanasikāro.

(Ca) vipariyāyena yoniso manasikāro veditabbo.

(Cha) ānantariko cetosamādhīti aññattha maggānantaraṃ phalaṃ ānantariko cetosamādhi nāma. Idha pana vipassanānantaro maggo vipassanāya vā anantarattā attano vā anantaraṃ phaladāyakattā ānantariko cetosamādhīti adhippeto.

(Ja) akuppaṃ ñāṇanti aññattha phalapaññā akuppañāṇaṃ nāma. Idha paccavekkhaṇapaññā adhippetā.

(Jha) āhāraṭṭhitikāti paccayaṭṭhitikā. Ayaṃ eko dhammoti yena paccayena tiṭṭhanti, ayaṃ eko dhammo ñātapariññāya abhiññeyyo.

(Ña) akuppā cetovimuttīti arahattaphalavimutti.

Imasmiṃ vāre abhiññāya ñātapariññā kathitā. Pariññāya tīraṇapariññā. Pahātabbasacchikātabbehi pahānapariññā. Duppaṭivijjhoti ettha pana maggo kathito. Sacchikātabboti phalaṃ kathitaṃ, maggo ekasmiṃyeva pade labbhati. Phalaṃ pana anekesupi labbhatiyeva.

Bhūtāti sabhāvato vijjamānā. Tacchāti yāthāvā. Tathāti yathā vuttā tathāsabhāvā. Avitathāti yathā vuttā na tathā na honti. Anaññathāti vuttappakārato na aññathā. Sammā tathāgatena abhisambuddhāti tathāgatena bodhipallaṅke nisīditvā hetunā kāraṇena sayameva abhisambuddhā ñātā viditā sacchikatā. Iminā thero ‘‘ime dhammā tathāgatena abhisambuddhā, ahaṃ pana tumhākaṃ rañño lekhavācakasadiso’’ti jinasuttaṃ dassento okappanaṃ janesi.

Ekadhammavaṇṇanā niṭṭhitā.

Dvedhammavaṇṇanā

352. (Ka) ime dve dhammā bahukārāti ime dve satisampajaññā dhammā sīlapūraṇādīsu appamādo viya sabbattha upakārakā hitāvahā.

(Kha) samatho ca vipassanā cāti ime dve saṅgītisutte lokiyalokuttarā kathitā. Imasmiṃ dasuttarasutte pubbabhāgā kathitā.

(Cha) sattānaṃ saṃkilesāya sattānaṃ visuddhiyāti ayoniso manasikāro hetu ceva paccayo ca sattānaṃ saṃkilesāya, yoniso manasikāro visuddhiyā. Tathā dovacassatā pāpamittatā saṃkilesāya; sovacassatā kalyāṇamittatā visuddhiyā. Tathā tīṇi akusalamūlāni; tīṇi kusalamūlāni. Cattāro yogā cattāro visaṃyogā. Pañca cetokhilā pañcindriyāni. Cha agāravā cha gāravā. Satta asaddhammā satta saddhammā. Aṭṭha kusītavatthūni aṭṭha ārambhavatthūni. Nava āghātavatthūni nava āghātappaṭivinayā. Dasa akusalakammapathā dasa kusalakammapathāti evaṃ pabhedā ime dve dhammā duppaṭivijjhāti veditabbā.

(Jha) saṅkhatā dhātūti paccayehi katā pañcakkhandhā. Asaṅkhatā dhātūti paccayehi akataṃ nibbānaṃ.

(Ña) vijjā ca vimutti cāti ettha vijjāti tisso vijjā. Vimuttīti arahattaphalaṃ.

Imasmiṃ vāre abhiññādīni ekakasadisāneva, uppādetabbapade pana maggo kathito, sacchikātabbapade phalaṃ.

Dvedhammavaṇṇanā niṭṭhitā.

Tayodhammavaṇṇanā

353. (Cha) kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammanti ettha nekkhammanti anāgāmimaggo adhippeto. So hi sabbaso kāmānaṃ nissaraṇaṃ. Rūpānaṃ nissaraṇaṃ yadidaṃ āruppanti ettha āruppepi arahattamaggo. Puna uppattinivāraṇato sabbaso rūpānaṃ nissaraṇaṃ nāma. Nirodho tassa nissaraṇanti idha arahattaphalaṃ nirodhoti adhippetaṃ. Arahattaphalena hi nibbāne diṭṭhe puna āyatiṃ sabbasaṅkhārā na hontīti arahattaṃ saṅkhatanirodhassa paccayattā nirodhoti vuttaṃ.

(Ja) atītaṃse ñāṇanti atītaṃsārammaṇaṃ ñāṇaṃ itaresupi eseva nayo.

Imasmimpi vāre abhiññādayo ekakasadisāva. Duppaṭivijjhapade pana maggo kathito, sacchikātabbe phalaṃ.

Tayodhammavaṇṇanā niṭṭhitā.

Cattārodhammavaṇṇanā

354. (Ka) cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ panidaṃ samma, rathakāra, cakkaṃ chahi māsehi niṭṭhitaṃ, chārattūnehī’’ti (a. ni. 3.15) idaṃ dārucakkaṃ. ‘‘Pitarā pavattitaṃ cakkaṃ anuppavattetī’’ti (a. ni. 5.132) idaṃ ratanacakkaṃ. ‘‘Pavattitaṃ cakka’’nti (ma. ni. 2.399) idaṃ dhammacakkaṃ. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) idaṃ iriyāpathacakkaṃ. ‘‘Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī’’ti (a. ni. 4.31) idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetaṃ.

Patirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese vāso. Sappurisūpanissayoti buddhādīnaṃ sappurisānaṃ avassayanaṃ sevanaṃ bhajanaṃ. Attasammāpaṇidhīti attano sammā ṭhapanaṃ, sace pana pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idamevettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ patirūpadese upaneti, sappurise bhajāpesi. So eva ca puggalo attānaṃ sammā ṭhapeti. Catūsu āhāresu paṭhamo lokiyova. Sesā pana tayo saṅgītisutte lokiyalokuttaramissakā kathitā. Idha pubbabhāge lokiyā.

(Ca) kāmayogavisaṃyogādayo anāgāmimaggādivasena veditabbā.

(Cha) hānabhāgiyādīsu paṭhamassa jhānassa lābhī kāmasahagatā saññāmanasikārā samudācaranti hānabhāgiyo samādhi. Tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo samādhi. Vitakkasahagatā saññāmanasikārā samudācaranti visesabhāgiyo samādhi. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhito nibbedhabhāgiyo samādhīti iminā nayena sabbasamāpattiyo vitthāretvā attho veditabbo. Visuddhimagge panassa vinicchayakathā kathitāva.

Imasmimpi vāre abhiññādīni ekakasadisāneva. Abhiññāpade panettha maggo kathito. Sacchikātabbapade phalaṃ.

Cattārodhammavaṇṇanā niṭṭhitā.

Pañcadhammavaṇṇanā

355. (Kha) pītipharaṇatādīsu pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānaṃ uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Vuttampi cetaṃ ‘‘dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā. Paracitte paññā cetopharaṇatā, dibbacakkhu ālokapharaṇatā. Tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ paccavekkhaṇanimitta’’nti (vibha. 804).

Tattha pītipharaṇatā sukhapharaṇatā dve pādā viya. Cetopharaṇatā ālokapharaṇatā dve hatthā viya. Abhiññāpādakajjhānaṃ majjhimakāyo viya. Paccavekkhaṇanimittaṃ sīsaṃ viya. Iti āyasmā sāriputtatthero pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ katvā dassesi.

(Ja) ayaṃ samādhi paccuppannasukho ce vātiādīsu arahattaphalasamādhi adhippeto. So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko.

Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattā paṭippassaddhaladdho. Ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā nasasaṅkhāraniggayhavāritagato. Tañca samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullapattattā. Satova samāpajjati sato vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayaṃ ñāṇaṃ uppajjati, taṃ ekamaṅgaṃ. Esa nayo sesesupi. Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi ‘‘pañcañāṇiko sammāsamādhī’’ti vutto.

Imasmiṃ vāre visesabhāgiyapade maggo kathito. Sacchikātabbapade phalaṃ. Sesaṃ purimasadisameva.

Chadhammavaṇṇanā

356. Chakkesu sabbaṃ uttānatthameva. Duppaṭivijjhapade panettha maggo kathito. Sesaṃ purimasadisaṃ.

Sattadhammavaṇṇanā

357. (Ña) sammappaññāya sudiṭṭhā hontīti hetunā nayena vipassanāñāṇena sudiṭṭhā honti. Kāmāti vatthukāmā ca kilesakāmā ca, dvepi sapariḷāhaṭṭhena aṅgārakāsu viya sudiṭṭhā honti. Vivekaninnanti nibbānaninnaṃ. Poṇaṃ pabbhāranti ninnassetaṃ vevacanaṃ. Byantībhūtanti niyatibhūtaṃ. Nittaṇhanti attho. Kuto? Sabbaso āsavaṭṭhānīyehi dhammehi tebhūmakadhammehīti attho. Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva.

Aṭṭhadhammavaṇṇanā

358. (Ka) ādibrahmacariyikāya paññāyāti sikkhattayasaṅgahassa maggabrahmacariyassa ādibhūtāya pubbabhāge taruṇasamathavipassanāpaññāya. Aṭṭhaṅgikassa vā maggassa ādibhūtāya sammādiṭṭhipaññāya. Tibbanti balavaṃ. Hirottappanti hirī ca ottappañca. Pemanti gehassitapemaṃ. Gāravoti garucittabhāvo. Garubhāvanīyañhi upanissāya viharato kilesā nuppajjanti ovādānusāsaniṃ labhati. Tasmā taṃ nissāya vihāro paññāpaṭilābhassa paccayo hoti.

(Cha) akkhaṇesu yasmā petā asurānaṃ āvāhanaṃ gacchanti, vivāhanaṃ gacchanti, tasmā pettivisayeneva asurakāyo gahitoti veditabbo.

(Ja) appicchassāti ettha paccayaappiccho, adhigamaappiccho, pariyattiappiccho, dhutaṅgaappicchoti cattāro appicchā. Tattha paccayaappiccho bahuṃ dente appaṃ gaṇhāti, appaṃ dente appataraṃ vā gaṇhāti, na vā gaṇhāti, na anavasesagāhī hoti. Adhigamaappiccho majjhantikatthero viya attano adhigamaṃ aññesaṃ jānituṃ na deti. Pariyattiappiccho tepiṭakopi samāno na bahussutabhāvaṃ jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgaappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhakatthero viya. Vatthu visuddhimagge kathitaṃ. Ayaṃ dhammoti evaṃ santaguṇanigūhanena ca paccayapaṭiggahaṇe mattaññutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo sampajjati, no mahicchassa. Evaṃ sabbattha yojetabbaṃ.

Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassāti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā aṭṭhaārambhavatthuvasena ekībhāvo. Ekībhāvamattena pana kammaṃ na nipphajjatīti kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti, ayaṃ cittaviveko nāma. Samāpattimatteneva kammaṃ na nipphajjatīti jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ upadhiviveko nāma. Tenāha bhagavā – ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 49).

Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ratassa. Āraddhavīriyassāti kāyikacetasikavīriyavasena āraddhavīriyassa. Upaṭṭhitasatissāti catusatipaṭṭhānavasena upaṭṭhitasatissa. Samāhitassāti ekaggacittassa. Paññavatoti kammassakatapaññāya paññavato. Nippapañcassāti vigatamānataṇhādiṭṭhipapañcassa.

Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva.

Navadhammavaṇṇanā

359. (Kha) sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ catupārisuddhisīlaṃ. Pārisuddhipadhāniyaṅganti parisuddhabhāvassa padhānaṅgaṃ. Cittavisuddhīti vipassanāya padaṭṭhānabhūtā aṭṭha paguṇasamāpattiyo. Diṭṭhivisuddhīti sapaccayanāmarūpadassanaṃ. Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Addhattayepi hi paccayavaseneva dhammā pavattantīti passato kaṅkhaṃ vitarati. Maggāmaggañāṇadassanavisuddhīti obhāsādayo na maggo, vīthippaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmagge ñāṇaṃ. Paṭipadāñāṇadassanavisuddhīti rathavinīte vuṭṭhānagāminivipassanā kathitā, idha taruṇavipassanā. Ñāṇadassanavisuddhīti rathavinīte maggo kathito, idha vuṭṭhānagāminivipassanā. Etā pana sattapi visuddhiyo vitthārena visuddhimagge kathitā. Paññāti arahattaphalapaññā. Vimuttipi arahattaphalavimuttiyeva.

(Cha) dhātunānattaṃ paṭicca uppajjati phassanānattanti cakkhādidhātunānattaṃ paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhusamphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ. Saññānānattaṃ paṭiccāti kāmasaññādinānattaṃ paṭicca. Saṅkappanānattanti kāmasaṅkappādinānattaṃ. Saṅkappanānattaṃ paṭicca uppajjati chandanānattanti saṅkappanānattatāya rūpe chando sadde chandoti evaṃ chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti pariyesanānānattatāya rūpapaṭilābhādinānattaṃ uppajjati.

(Ja) saññāsu maraṇasaññāti maraṇānupassanāñāṇe saññā. Āhārepaṭikūlasaññāti āhāraṃ pariggaṇhantassa uppannasaññā. Sabbalokeanabhiratisaññāti sabbasmiṃ vaṭṭe ukkaṇṭhantassa uppannasaññā. Sesā heṭṭhā kathitā eva. Idha bahukārapade maggo kathito. Sesaṃ purimasadisameva.

Dasadhammavaṇṇanā

360. (Jha) nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotīti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇā eva pahīnā. Kasmā puna gahitāti asamucchinnattā. Vipassanāya hi kiñcāpi jiṇṇā, na pana samucchinnā, maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu nayo netabbo.

Ettha ca sammādiṭṭhipaccayā catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti. Katame catusaṭṭhi? Sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūreti, paggahaṭṭhena vīriyindriyaṃ paripūreti, anussaraṇaṭṭhena satindriyaṃ paripūreti, avikkhepaṭṭhena samādhindriyaṃ paripūreti, dassanaṭṭhena paññindriyaṃ paripūreti, vijānanaṭṭhena manindriyaṃ, abhinandanaṭṭhena somanassindriyaṃ, pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūreti…pe… arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ, pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūretīti evaṃ catūsu maggesu catūsu phalesu aṭṭha aṭṭha hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti. Idha abhiññeyyapade maggo kathito. Sesaṃ purimasadisameva.

Idha ṭhatvā pañhā samodhānetabbā. Dasake sataṃ pañhā kathitā. Ekake ca navake ca sataṃ, duke ca aṭṭhake ca sataṃ, tike ca sattake ca sataṃ, catukke ca chakke ca sataṃ, pañcake paññāsāti aḍḍhachaṭṭhāni pañhasatāni kathitāni honti.

‘‘Idamavoca āyasmā sāriputto, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandu’’nti sādhu, sādhūti abhinandantā sirasā sampaṭicchiṃsu. Tāya ca pana attamanatāya imameva suttaṃ āvajjamānā pañcasatāpi te bhikkhū saha paṭisambhidāhi aggaphale arahatte patiṭṭhahiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Dasuttarasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca pāthikavaggassa vaṇṇanāti.

Pāthikavaggaṭṭhakathā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Āyācito sumaṅgala, pariveṇanivāsinā thiraguṇena;

Dāṭhānāgasaṅghattherena, theravaṃsanvayena.

Dīghāgamavarassa dasabala, guṇagaṇaparidīpanassa aṭṭhakathaṃ;

Yaṃ ārabhiṃ sumaṅgala, vilāsiniṃ nāma nāmena.

Sā hi mahāṭṭhakathāya, sāramādāya niṭṭhitā;

Esā ekāsītipamāṇāya, pāḷiyā bhāṇavārehi.

Ekūnasaṭṭhimatto, visuddhimaggopi bhāṇavārehi;

Atthappakāsanatthāya, āgamānaṃ kato yasmā.

Tasmā tena sahā’yaṃ, aṭṭhakathā bhāṇavāragaṇanāya;

Suparimitaparicchinnaṃ, cattālīsasataṃ hoti.

Sabbaṃ cattālīsādhikasata, parimāṇaṃ bhāṇavārato evaṃ;

Samayaṃ pakāsayantiṃ, mahāvihāre nivāsinaṃ.

Mūlakaṭṭhakathāsāra, mādāya mayā imaṃ karontena;

Yaṃ puññamupacitaṃ tena, hotu sabbo sukhī lokoti.

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sumaṅgalavilāsinī nāma dīghanikāyaṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ diṭṭhivisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Sumaṅgalavilāsinī nāma

Dīghanikāyaṭṭhakathā niṭṭhitā.