Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Uparipaṇṇāsa-aṭṭhakathā

1. Devadahavaggo

1. Devadahasuttavaṇṇanā

1. Evaṃ me sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā vuccanti rājāno, tattha ca sakyarājūnaṃ maṅgalapokkharaṇī ahosi pāsādikā ārakkhasampannā, sā devānaṃ dahattā ‘‘devadaha’’nti paññāyittha. Tadupādāya sopi nigamo devadahantveva saṅkhaṃ gato. Bhagavā taṃ nigamaṃ nissāya lumbinivane viharati. Sabbaṃ taṃ pubbekatahetūti pubbe katakammapaccayā. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchantīti dasseti. Evaṃ vādino, bhikkhave, nigaṇṭhāti iminā pubbe aniyametvā vuttaṃ niyametvā dasseti.

Ahuvamheva mayanti idaṃ bhagavā tesaṃ ajānanabhāvaṃ jānantova kevalaṃ kalisāsanaṃ āropetukāmo pucchati. Ye hi ‘‘mayaṃ ahuvamhā’’tipi na jānanti, te kathaṃ kammassa katabhāvaṃ vā akatabhāvaṃ vā jānissanti. Uttaripucchāyapi eseva nayo.

2. Evaṃ santeti cūḷadukkhakkhandhe (ma. ni. 1.179-180) mahānigaṇṭhassa vacane sacce santeti attho, idha pana ettakassa ṭhānassa tumhākaṃ ajānanabhāve santeti attho. Na kallanti na yuttaṃ.

3. Gāḷhūpalepanenāti bahalūpalepanena, punappunaṃ visarañjitena, na pana khaliyā littena viya. Esaniyāti esanisalākāya antamaso nantakavaṭṭiyāpi. Eseyyāti gambhīraṃ vā uttānaṃ vāti vīmaṃseyya. Agadaṅgāranti jhāmaharītakassa vā āmalakassa vā cuṇṇaṃ. Odaheyyāti pakkhipeyya. Arogotiādi māgaṇḍiyasutte (ma. ni. 2.213) vuttameva.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ, sallena viddhassa hi viddhakāle vedanāya pākaṭakālo viya imesaṃ ‘‘mayaṃ pubbe ahuvamhā vā no vā, pāpakammaṃ akaramhā vā no vā, evarūpaṃ vā pāpaṃ karamhā’’ti jānanakālo siyā. Vaṇamukhassa parikantanādīsu catūsu kālesu vedanāya pākaṭakālo viya ‘‘ettakaṃ vā no dukkhaṃ nijjiṇṇaṃ, ettake vā nijjiṇṇe sabbameva dukkhaṃ nijjiṇṇaṃ bhavissati, suddhante patiṭṭhitā nāma bhavissāmā’’ti jānanakālo siyā. Aparabhāge phāsubhāvajānanakālo viya diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya jānanakālo siyā. Evamettha ekāya upamāya tayo atthā, catūhi upamāhi eko attho paridīpito.

4. Ime pana tato ekampi na jānanti, virajjhitvā gate salle aviddhova ‘‘viddhosi mayā’’ti paccatthikassa vacanappamāṇeneva ‘‘viddhosmī’’ti saññaṃ uppādetvā dukkhappattapuriso viya kevalaṃ mahānigaṇṭhassa vacanappamāṇena sabbametaṃ saddahantā evaṃ sallopamāya bhagavatā niggahitā paccāharituṃ asakkontā yathā nāma dubbalo sunakho migaṃ uṭṭhāpetvā sāmikassa abhimukhaṃ karitvā attanā osakkati, evaṃ mahānigaṇṭhassa matthake vādaṃ pakkhipantā nigaṇṭho, āvusotiādīmāhaṃsu.

5. Atha ne bhagavā sācariyake niggaṇhanto pañca kho imetiādimāha. Tatrāyasmantānanti tesu pañcasu dhammesu āyasmantānaṃ. Kā atītaṃse satthari saddhāti atītaṃsavādimhi satthari kā saddhā. Yā atītavādaṃ saddahantānaṃ tumhākaṃ mahānigaṇṭhassa saddhā, sā katamā? Kiṃ bhūtatthā abhūtatthā, bhūtavipākā abhūtavipākāti pucchati. Sesapadesupi eseva nayo. Sahadhammikanti sahetukaṃ sakāraṇaṃ. Vādapaṭihāranti paccāgamanakavādaṃ. Ettāvatā tesaṃ ‘‘apanetha saddhaṃ, sabbadubbalā esā’’ti saddhāchedakavādaṃ nāma dasseti.

6. Avijjā aññāṇāti avijjāya aññāṇena. Sammohāti sammohena. Vipaccethāti viparītato saddahatha, vipallāsaggāhaṃ vā gaṇhathāti attho.

7. Diṭṭhadhammavedanīyanti imasmiṃyeva attabhāve vipākadāyakaṃ. Upakkamenāti payogena. Padhānenāti vīriyena. Samparāyavedanīyanti dutiye vā tatiye vā attabhāve vipākadāyakaṃ. Sukhavedanīyanti iṭṭhārammaṇavipākadāyakaṃ kusalakammaṃ. Viparītaṃ dukkhavedanīyaṃ. Paripakkavedanīyanti paripakke nipphanne attabhāve vedanīyaṃ, diṭṭhadhammavedanīyassevetaṃ adhivacanaṃ. Aparipakkavedanīyanti aparipakke attabhāve vedanīyaṃ, samparāyavedanīyassevetaṃ adhivacanaṃ. Evaṃ santepi ayamettha viseso – yaṃ paṭhamavaye kataṃ paṭhamavaye vā majjhimavaye vā pacchimavaye vā vipākaṃ deti, majjhimavaye kataṃ majjhimavaye vā pacchimavaye vā vipākaṃ deti, pacchimavaye kataṃ tattheva vipākaṃ deti, taṃ diṭṭhadhammavedanīyaṃ nāma. Yaṃ pana sattadivasabbhantare vipākaṃ deti, taṃ paripakkavedanīyaṃ nāma. Taṃ kusalampi hoti akusalampi.

Tatrimāni vatthūni – puṇṇo nāma kira duggatamanusso rājagahe sumanaseṭṭhiṃ nissāya vasati. Tamenaṃ ekadivasaṃ nagaramhi nakkhatte saṅghuṭṭhe seṭṭhi āha – ‘‘sace ajja kasissasi, dve ca goṇe naṅgalañca labhissasi. Kiṃ nakkhattaṃ kīḷissasi, kasissasī’’ti. Kiṃ me nakkhattena, kasissāmīti? Tena hi ye goṇe icchasi, te gahetvā kasāhīti. So kasituṃ gato. Taṃ divasaṃ sāriputtatthero nirodhā vuṭṭhāya ‘‘kassa saṅgahaṃ karomī’’ti? Āvajjanto puṇṇaṃ disvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gato. Puṇṇo kasiṃ ṭhapetvā therassa dantakaṭṭhaṃ datvā mukhodakaṃ adāsi. Thero sarīraṃ paṭijaggitvā kammantassa avidūre nisīdi bhattābhihāraṃ olokento. Athassa bhariyaṃ bhattaṃ āharantiṃ disvā antarāmaggeyeva attānaṃ dassesi.

Sā sāmikassa āhaṭabhattaṃ therassa patte pakkhipitvā puna gantvā aññaṃ bhattaṃ sampādetvā divā agamāsi. Puṇṇo ekavāraṃ kasitvā nisīdi. Sāpi bhattaṃ gahetvā āgacchantī āha – ‘‘sāmi pātova te bhattaṃ āhariyittha, antarāmagge pana sāriputtattheraṃ disvā taṃ tassa datvā aññaṃ pacitvā āharantiyā me ussūro jāto, mā kujjhi sāmī’’ti. Bhaddakaṃ te bhadde kataṃ, mayā therassa pātova dantakaṭṭhañca mukhodakañca dinnaṃ, amhākaṃyevānena piṇḍapātopi paribhutto, ajja therena katasamaṇadhammassa mayaṃ bhāgino jātāti cittaṃ pasādesi. Ekavāraṃ kasitaṭṭhānaṃ suvaṇṇameva ahosi. So bhuñjitvā kasitaṭṭhānaṃ olokento vijjotamānaṃ disvā uṭṭhāya yaṭṭhiyā paharitvā rattasuvaṇṇabhāvaṃ jānitvā ‘‘rañño akathetvā paribhuñjituṃ na sakkā’’ti gantvā rañño ārocesi. Rājā taṃ sabbaṃ sakaṭehi āharāpetvā rājaṅgaṇe rāsiṃ kāretvā ‘‘kassimasmiṃ nagare ettakaṃ suvaṇṇaṃ atthī’’ti pucchi. Kassaci natthīti ca vutte seṭṭhiṭṭhānamassa adāsi. So puṇṇaseṭṭhi nāma jāto.

Aparampi vatthu – tasmiṃyeva rājagahe kāḷaveḷiyo nāma duggato atthi. Tassa bhariyā paṇṇambilayāguṃ paci. Mahākassapatthero nirodhā vuṭṭhāya ‘‘kassa saṅgahaṃ karomī’’ti āvajjanto taṃ disvā gantvā gehadvāre aṭṭhāsi. Sā pattaṃ gahetvā sabbaṃ tattha pakkhipitvā therassa adāsi, thero vihāraṃ gantvā satthu upanāmesi. Satthā attano yāpanamattaṃ gaṇhi, sesaṃ pañcannaṃ bhikkhusatānaṃ pahosi. Kāḷavaḷiyopi taṃ ṭhānaṃ patto cūḷakaṃ labhi. Mahākassapo satthāraṃ kāḷavaḷiyassa vipākaṃ pucchi. Satthā ‘‘ito sattame divase seṭṭhicchattaṃ labhissatī’’ti āha. Kāḷavaḷiyo taṃ kathaṃ sutvā gantvā bhariyāya ārocesi.

Tadā ca rājā nagaraṃ anusañcaranto bahinagare jīvasūle nisinnaṃ purisaṃ addasa. Puriso rājānaṃ disvā uccāsaddaṃ akāsi ‘‘tumhākaṃ me bhuñjanabhattaṃ pahiṇatha devā’’ti. Rājā ‘‘pesessāmī’’ti vatvā sāyamāsabhatte upanīte saritvā ‘‘imaṃ harituṃ samatthaṃ jānāthā’’ti āha, nagare sahassabhaṇḍikaṃ cāresuṃ. Tatiyavāre kāḷavaḷiyassa bhariyā aggahesi. Atha naṃ rañño dassesuṃ, sā purisavesaṃ gahetvā pañcāvudhasannaddhā bhattapātiṃ gahetvā nagarā nikkhami. Bahinagare tāle adhivattho dīghatālo nāma yakkho taṃ rukkhamūlena gacchantiṃ disvā ‘‘tiṭṭha tiṭṭha bhakkhosi me’’ti āha. Nāhaṃ tava bhakkho, rājadūto ahanti. Kattha gacchasīti. Jīvasūle nisinnassa purisassa santikanti. Mamapi ekaṃ sāsanaṃ harituṃ sakkhissasīti. Āma sakkhissāmīti. ‘‘Dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā’’ti āroceyyāsi. Imasmiṃ tālamūle satta nidhikumbhiyo atthi, tā tvaṃ gaṇheyyāsīti. Sā ‘‘dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā’’ti ugghosentī agamāsi.

Sumanadevo yakkhasamāgame nisinno sutvā ‘‘eko manusso amhākaṃ piyapavattiṃ āharati, pakkosatha na’’nti sāsanaṃ sutvā pasanno ‘‘imassa rukkhassa parimaṇḍalacchāyāya pharaṇaṭṭhāne nidhikumbhiyo tuyhaṃ dammī’’ti āha. Jīvasūle nisinnapuriso bhattaṃ bhuñjitvā mukhapuñchanakāle itthiphassoti ñatvā cūḷāya ḍaṃsi, sā asinā attano cūḷaṃ chinditvā rañño santikaṃyeva gatā. Rājā bhattabhojitabhāvo kathaṃ jānitabboti? Cūḷasaññāyāti vatvā rañño ācikkhitvā taṃ dhanaṃ āharāpesi. Rājā aññassa ettakaṃ dhanaṃ nāma atthīti. Natthi devāti. Rājā tassā patiṃ tasmiṃ nagare dhanaseṭṭhiṃ akāsi. Mallikāyapi deviyā vatthu kathetabbaṃ. Imāni tāva kusalakamme vatthūni.

Nandamāṇavako pana uppalavaṇṇāya theriyā vippaṭipajji, tassa mañcato uṭṭhāya nikkhamitvā gacchantassa mahāpathavī bhijjitvā okāsamadāsi, tattheva mahānarakaṃ paviṭṭho. Nandopi goghātako paṇṇāsa vassāni goghātakakammaṃ katvā ekadivasaṃ bhojanakāle maṃsaṃ alabhanto ekassa jīvamānakagoṇassa jivhaṃ chinditvā aṅgāresu pacāpetvā khādituṃ āraddho. Athassa jivhā mūle chijjitvā bhattapātiyaṃyeva patitā, so viravanto kālaṃ katvā niraye nibbatti. Nandopi yakkho aññena yakkhena saddhiṃ ākāsena gacchanto sāriputtattheraṃ navoropitehi kesehi rattibhāge abbhokāse nisinnaṃ disvā sīse paharitukāmo itarassa yakkhassa ārocetvā tena vāriyamānopi pahāraṃ datvā ḍayhāmi ḍayhāmīti viravanto tasmiṃyeva ṭhāne bhūmiṃ pavisitvā mahāniraye nibbattoti imāni akusalakamme vatthūni.

Yaṃ pana antamaso maraṇasantikepi kataṃ kammaṃ bhavantare vipākaṃ deti, taṃ sabbaṃ samparāyavedanīyaṃ nāma. Tattha yo aparihīnassa jhānassa vipāko nibbattissati, so idha nibbattitavipākoti vutto. Tassa mūlabhūtaṃ kammaṃ neva diṭṭhadhammavedanīyaṃ na samparāyavedanīyanti, na vicāritaṃ, kiñcāpi na vicāritaṃ, samparāyavedanīyameva panetanti veditabbaṃ. Yo paṭhamamaggādīnaṃ bhavantare phalasamāpattivipāko, so idha nibbattitaguṇotveva vutto. Kiñcāpi evaṃ vutto, maggakammaṃ pana paripakkavedanīyanti veditabbaṃ. Maggacetanāyeva hi sabbalahuṃ phaladāyikā anantaraphalattāti.

8. Bahuvedanīyanti saññābhavūpagaṃ. Appavedanīyanti asaññābhavūpagaṃ. Savedanīyanti savipākaṃ kammaṃ. Avedanīyanti avipākaṃ kammaṃ. Evaṃ santeti imesaṃ diṭṭhadhammavedanīyādīnaṃ kammānaṃ upakkamena samparāyavedanīyādi bhāvakāraṇassa alābhe sati. Aphaloti nipphalo niratthakoti. Ettāvatā aniyyānikasāsane payogassa aphalataṃ dassetvā padhānacchedakavādo nāma dassitoti veditabbo. Sahadhammikā vādānuvādāti parehi vuttakāraṇena sakāraṇā hutvā nigaṇṭhānaṃ vādā ca anuvādā ca. Gārayhaṃ ṭhānaṃ āgacchantīti viññūhi garahitabbaṃ kāraṇaṃ āgacchanti. ‘‘Vādānuppattā gārayhaṭṭhānā’’tipi pāṭho. Tassattho – parehi vuttena kāraṇena sakāraṇā nigaṇṭhānaṃ vādaṃ anuppattā taṃ vādaṃ sosentā milāpentā dukkaṭakammakārinotiādayo dasa gārayhaṭṭhānā āgacchanti.

9. Saṅgatibhāvahetūti niyatibhāvakāraṇā. Pāpasaṅgatikāti pāpaniyatino. Abhijātihetūti chaḷabhijātihetu.

10. Evaṃ nigaṇṭhānaṃ upakkamassa aphalataṃ dassetvā idāni niyyānikasāsane upakkamassa vīriyassa ca saphalataṃ dassetuṃ kathañca, bhikkhavetiādimāha. Tattha anaddhabhūtanti anadhibhūtaṃ. Dukkhena anadhibhūto nāma manussattabhāvo vuccati, na taṃ addhabhāveti nābhibhavatīti attho. Tampi nānappakārāya dukkarakārikāya payojento dukkhena addhabhāveti nāma. Ye pana sāsane pabbajitvā āraññakā vā honti rukkhamūlikādayo vā, te dukkhena na addhabhāventi nāma. Niyyānikasāsanasmiñhi vīriyaṃ sammāvāyāmo nāma hoti.

Thero panāha – yo issarakule nibbatto sattavassiko hutvā alaṅkatappaṭiyatto pituaṅke nisinno ghare bhattakiccaṃ katvā nisinnena bhikkhusaṅghena anumodanāya kariyamānāya tisso sampattiyo dassetvā saccesu pakāsitesu arahattaṃ pāpuṇāti, mātāpitūhi vā ‘‘pabbajissasi tātā’’ti vutto ‘‘āma pabbajissāmī’’ti vatvā nhāpetvā alaṅkaritvā vihāraṃ nīto tacapañcakaṃ uggaṇhitvā nisinno kesesu ohāriyamānesu khuraggeyeva arahattaṃ pāpuṇāti, navapabbajito vā pana manosilātelamakkhitena sīsena punadivase mātāpitūhi pesitaṃ kājabhattaṃ bhuñjitvā vihāre nisinnova arahattaṃ pāpuṇāti, ayaṃ na dukkhena attānaṃ addhabhāveti nāma. Ayaṃ pana ukkaṭṭhasakkāro. Yo dāsikucchiyaṃ nibbatto antamaso rajatamuddikampi piḷandhitvā gorakapiyaṅgumattenāpi sarīraṃ vilimpetvā ‘‘pabbājetha na’’nti nīto khuragge vā punadivase vā arahattaṃ pāpuṇāti, ayampi na anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti nāma.

Dhammikaṃ sukhaṃ nāma saṅghato vā gaṇato vā uppannaṃ catupaccayasukhaṃ. Anadhimucchitoti taṇhāmucchanāya amucchito. Dhammikañhi sukhaṃ na pariccajāmīti na tattha gedho kātabbo. Saṅghato hi uppannaṃ salākabhattaṃ vā vassāvāsikaṃ vā ‘‘idamatthaṃ eta’’nti paricchinditvā saṅghamajjhe bhikkhūnaṃ antare paribhuñjanto pattantare padumaṃ viya sīlasamādhivipassanāmaggaphalehi vaḍḍhati. Imassāti paccuppannānaṃ pañcannaṃ khandhānaṃ mūlabhūtassa. Dukkhanidānassāti taṇhāya. Sā hi pañcakkhandhadukkhassa nidānaṃ. Saṅkhāraṃ padahatoti sampayogavīriyaṃ karontassa. Virāgo hotīti maggena virāgo hoti. Idaṃ vuttaṃ hoti ‘‘saṅkhārapadhānena me imassa dukkhanidānassa virāgo hotī’’ti evaṃ pajānātīti iminā sukhāpaṭipadā khippābhiññā kathitā. Dutiyavārena tassa sampayogavīriyassa majjhattatākāro kathito. So yassa hi khvāssāti ettha ayaṃ saṅkhepattho – so puggalo yassa dukkhanidānassa saṅkhārapadhānena virāgo hoti, saṅkhāraṃ tattha padahati, maggapadhānena padahati. Yassa pana dukkhanidānassa ajjhupekkhato upekkhaṃ bhāventassa virāgo hoti, upekkhaṃ tattha bhāveti, maggabhāvanāya bhāveti. Tassāti tassa puggalassa.

11. Paṭibaddhacittoti chandarāgena baddhacitto. Tibbacchandoti bahalacchando. Tibbāpekkhoti bahalapatthano. Santiṭṭhantinti ekato tiṭṭhantiṃ. Sañjagghantinti mahāhasitaṃ hasamānaṃ. Saṃhasantinti sitaṃ kurumānaṃ.

Evameva kho, bhikkhaveti ettha idaṃ opammavibhāvanaṃ – eko hi puriso ekissā itthiyā sāratto ghāsacchādanamālālaṅkārādīni datvā ghare vāseti. Sā taṃ aticaritvā aññaṃ sevati. So ‘‘nūna ahaṃ assā anurūpaṃ sakkāraṃ na karomī’’ti sakkāraṃ vaḍḍhesi. Sā bhiyyosomattāya aticaratiyeva. So – ‘‘ayaṃ sakkariyamānāpi aticarateva, ghare me vasamānā anatthampi kareyya, nīharāmi na’’nti parisamajjhe alaṃvacanīyaṃ katvā ‘‘mā puna gehaṃ pāvisī’’ti vissajjesi. Sā kenaci upāyena tena saddhiṃ santhavaṃ kātuṃ asakkontī naṭanaccakādīhi saddhiṃ vicarati. Tassa purisassa taṃ disvā neva uppajjati domanassaṃ, somanassaṃ pana uppajjati.

Tattha purisassa itthiyā sārattakālo viya imassa bhikkhuno attabhāve ālayo. Ghāsacchādanādīni datvā ghare vasāpanakālo viya attabhāvassa paṭijagganakālo. Tassā aticaraṇakālo viya jaggiyamānasseva attabhāvassa pittapakopādīnaṃ vasena sābādhatā. ‘‘Attano anurūpaṃ sakkāraṃ alabhantī aticaratī’’ti sallakkhetvā sakkāravaḍḍhanaṃ viya ‘‘bhesajjaṃ alabhanto evaṃ hotī’’ti sallakkhetvā bhesajjakaraṇakālo. Sakkāre vaḍḍhitepi puna aticaraṇaṃ viya pittādīsu ekassa bhesajje kariyamāne sesānaṃ pakopavasena puna sābādhatā. Parisamajjhe alaṃvacanīyaṃ katvā gehā nikkaḍḍhanaṃ viya ‘‘idāni te nāhaṃ dāso na kammakaro, anamatagge saṃsāre taṃyeva upaṭṭhahanto vicariṃ, ko me tayā attho, chijja vā bhijja vā’’ti tasmiṃ anapekkhataṃ āpajjitvā vīriyaṃ thiraṃ katvā maggena kilesasamugghātanaṃ. Naṭanaccakādīhi naccamānaṃ vicarantiṃ disvā yathā tassa purisassa domanassaṃ na uppajjati, somanassameva uppajjati, evameva imassa bhikkhuno arahattaṃ pattassa pittapakopādīnaṃ vasena ābādhikaṃ attabhāvaṃ disvā domanassaṃ na uppajjati, ‘‘muccissāmi vata khandhaparihāradukkhato’’ti somanassameva uppajjatīti. Ayaṃ pana upamā ‘‘paṭibaddhacittassa domanassaṃ uppajjati, appaṭibaddhacittassa natthetanti ñatvā itthiyā chandarāgaṃ pajahati, evamayaṃ bhikkhu saṅkhāraṃ vā padahantassa upekkhaṃ vā bhāventassa dukkhanidānaṃ pahīyati, no aññathāti ñatvā tadubhayaṃ sampādento dukkhanidānaṃ pajahatī’’ti etamatthaṃ vibhāvetuṃ āgatāti veditabbā.

12. Yathā sukhaṃ kho me viharatoti yena sukhena viharituṃ icchāmi tena, me viharato. Padahatoti pesentassa. Ettha ca yassa sukhā paṭipadā asappāyā, sukhumacīvarāni dhārentassa pāsādike senāsane vasantassa cittaṃ vikkhipati, dukkhā paṭipadā sappāyā, chinnabhinnāni thūlacīvarāni dhārentassa susānarukkhamūlādīsu vasantassa cittaṃ ekaggaṃ hoti, taṃ sandhāyetaṃ vuttaṃ.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ, usukāro viya hi jātijarāmaraṇabhīto yogī daṭṭhabbo, vaṅkakuṭilajimhatejanaṃ viya vaṅkakuṭilajimhacittaṃ, dve alātā viya kāyikacetasikavīriyaṃ, tejanaṃ ujuṃ karontassa kañjikatelaṃ viya saddhā, namanadaṇḍako viya lokuttaramaggo, ussukārassa vaṅkakuṭilajimhatejanaṃ kañjikatelena sinehetvā alātesu tāpetvā namanadaṇḍakena ujukaraṇaṃ viya imassa bhikkhuno vaṅkakuṭilajimhacittaṃ saddhāya sinehetvā kāyikacetasikavīriyena tāpetvā lokuttaramaggena ujukaraṇaṃ, usukārasseva evaṃ ujukatena tejanena sapattaṃ vijjhitvā sampattianubhavanaṃ viya imassa yogino tathā ujukatena cittena kilesagaṇaṃ vijjhitvā pāsādike senāsane nirodhavaratalagatassa phalasamāpattisukhānubhavanaṃ daṭṭhabbaṃ. Idha tathāgato sukhāpaṭipadākhippābhiññabhikkhuno, dukkhāpaṭipadādandhābhiññabhikkhuno ca paṭipattiyo kathitā, itaresaṃ dvinnaṃ na kathitā, tā kathetuṃ imaṃ desanaṃ ārabhi. Imāsu vā dvīsu kathitāsu itarāpi kathitāva honti, āgamanīyapaṭipadā pana na kathitā, taṃ kathetuṃ imaṃ desanaṃ ārabhi. Sahāgamanīyāpi vā paṭipadā kathitāva, adassitaṃ pana ekaṃ buddhuppādaṃ dassetvā ekassa kulaputtassa nikkhamanadesanaṃ arahattena vinivaṭṭessāmīti dassetuṃ imaṃ desanaṃ ārabhi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Devadahasuttavaṇṇanā niṭṭhitā.

2. Pañcattayasuttavaṇṇanā

21. Evaṃ me sutanti pañcattayasuttaṃ. Tattha eketi ekacce. Samaṇabrāhmaṇāti paribbajupagatabhāvena samaṇā jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Aparantaṃ kappetvā vikappetvā gaṇhantīti aparantakappikā. Aparantakappo vā etesaṃ atthītipi aparantakappikā. Ettha ca antoti ‘‘sakkāyo kho, āvuso, eko anto’’tiādīsu (a. ni. 6.61) viya idha koṭṭhāso adhippeto. Kappoti taṇhādiṭṭhiyo. Vuttampi cetaṃ ‘‘kappoti uddānato dve kappā taṇhākappo ca diṭṭhikappo cā’’ti. Tasmā taṇhādiṭṭhivasena anāgataṃ khandhakoṭṭhāsaṃ kappetvā ṭhitāti aparantakappikāti evamettha attho daṭṭhabbo. Tesaṃ evaṃ aparantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena aparantameva anugatā diṭṭhīti aparantānudiṭṭhino. Te evaṃdiṭṭhino taṃ aparantaṃ ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni adhivuttipadāni abhivadanti. Anekavihitānīti anekavidhāni. Adhivuttipadānīti adhivacanapadāni. Atha vā bhūtamatthaṃ adhibhavitvā yathāsabhāvato aggahetvā vattanato adhivuttiyoti diṭṭhiyo vuccanti, adhivuttīnaṃ padāni adhivuttipadāni, diṭṭhidīpakāni vacanānīti attho.

Saññīti saññāsamaṅgī. Arogoti nicco. Ittheketi itthaṃ eke, evameketi attho. Iminā soḷasa saññīvādā kathitā, asaññīti iminā aṭṭha asaññīvādā, nevasaññīnāsaññīti iminā aṭṭha nevasaññīnāsaññīvādā, sato vā pana sattassāti iminā satta ucchedavādā. Tattha satoti vijjamānassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhavavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Diṭṭhadhammanibbānaṃ ti iminā pañca diṭṭhadhammanibbānavādā kathitā. Tattha diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhaattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Santaṃ vāti saññītiādivasena tīhākārehi santaṃ. Tīṇi hontīti saññī attātiādīni santaattavasena ekaṃ, itarāni dveti evaṃ tīṇi.

22. Rūpiṃ ti karajarūpena vā kasiṇarūpena vā rūpiṃ. Tattha lābhī kasiṇarūpaṃ attāti gaṇhāti, takkī ubhopi rūpāni gaṇhātiyeva. Arūpinti arūpasamāpattinimittaṃ vā, ṭhapetvā saññākkhandhaṃ sesaarūpadhamme vā attāti paññapentā lābhinopi takkikāpi evaṃ paññapenti. Tatiyadiṭṭhi pana missakagāhavasena pavattā, catutthā takkagāheneva. Dutiyacatukke paṭhamadiṭṭhi samāpannakavārena kathitā, dutiyadiṭṭhi asamāpannakavārena, tatiyadiṭṭhi suppamattena vā sarāvamattena vā kasiṇaparikammavasena, catutthadiṭṭhi vipulakasiṇavasena kathitāti veditabbā.

Etaṃ vā panekesaṃ upātivattatanti saññītipadena saṅkhepato vuttaṃ saññāsattakaṃ atikkantānanti attho. Apare aṭṭhakanti vadanti. Tadubhayaṃ parato āvibhavissati. Ayaṃ panettha saṅkhepattho – keci hi etā satta vā aṭṭha vā saññā samatikkamituṃ sakkonti, keci pana na sakkonti. Tattha ye sakkonti, teva gahitā. Tesaṃ pana ekesaṃ upātivattataṃ atikkamituṃ sakkontānaṃ yathāpi nāma gaṅgaṃ uttiṇṇesu manussesu eko dīghavāpiṃ gantvā tiṭṭheyya, eko tato paraṃ mahāgāmaṃ; evameva eke viññāṇañcāyatanaṃ appamāṇaṃ āneñjanti vatvā tiṭṭhanti, eke ākiñcaññāyatanaṃ. Tattha viññāṇañcāyatanaṃ tāva dassetuṃ viññāṇakasiṇameketi vuttaṃ. Parato ‘‘ākiñcaññāyatanameke’’ti vakkhati. Tayidanti taṃ idaṃ diṭṭhigatañca diṭṭhipaccayañca diṭṭhārammaṇañca. Tathāgato abhijānātīti. Iminā paccayena idaṃ nāma dassanaṃ gahitanti abhivisiṭṭhena ñāṇena jānāti.

Idāni tadeva vitthārento ye kho te bhontotiādimāha. Yā vā pana etāsaṃ saññānanti yā vā pana etāsaṃ ‘‘yadi rūpasaññāna’’nti evaṃ vuttasaññānaṃ. Parisuddhāti nirupakkilesā. Paramāti uttamā. Aggāti seṭṭhā. Anuttariyā akkhāyatīti asadisā kathīyati. Yadi rūpasaññānanti iminā catasso rūpāvacarasaññā kathitā. Yadi arūpasaññānanti iminā ākāsānañcāyatanaviññāṇañcāyatanasaññā. Itarehi pana dvīhi padehi samāpannakavāro ca asamāpannakavāro ca kathitoti evametā koṭṭhāsato aṭṭha, atthato pana satta saññā honti. Samāpannakavāro hi purimāhi chahisaṅgahitoyeva. Tayidaṃ saṅkhatanti taṃ idaṃ sabbampi saññāgataṃ saddhiṃ diṭṭhigatena saṅkhataṃ paccayehi samāgantvā kataṃ. Oḷārikanti saṅkhatattāva oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodhoti etesaṃ pana saṅkhatanti vuttānaṃ saṅkhārānaṃ nirodhasaṅkhātaṃ nibbānaṃ nāma atthi. Atthetanti iti viditvāti taṃ kho pana nibbānaṃ ‘‘atthi eta’’nti evaṃ jānitvā. Tassa nissaraṇadassāvīti tassa saṅkhatassa nissaraṇadassī nibbānadassī. Tathāgato tadupātivattoti taṃ saṅkhataṃ atikkanto samatikkantoti attho.

23. Tatrāti tesu aṭṭhasu asaññīvādesu. Rūpiṃ vātiādīni saññīvāde vuttanayeneva veditabbāni. Ayañca yasmā asaññīvādo, tasmā idha dutiyacatukkaṃ na vuttaṃ. Paṭikkosantīti paṭibāhanti paṭisedhenti. Saññā rogotiādīsu ābādhaṭṭhena rogo, sadosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Āgatiṃ vā gatiṃ vātiādīsu paṭisandhivasena āgatiṃ, cutivasena gatiṃ, cavanavasena cutiṃ, upapajjanavasena upapattiṃ, punappunaṃ uppajjitvā aparāparaṃ vaḍḍhanavasena vuḍḍhiṃ virūḷhiṃ vepullaṃ. Kāmañca catuvokārabhave rūpaṃ vināpi viññāṇassa pavatti atthi, sese pana tayo khandhe vinā natthi. Ayaṃ pana pañho pañcavokārabhavavasena kathito. Pañcavokāre hi ettake khandhe vinā viññāṇassa pavatti nāma natthi. Vitaṇḍavādī panettha ‘‘aññatra rūpātiādivacanato arūpabhavepi rūpaṃ, asaññābhave ca viññāṇaṃ atthi, tathā nirodhasamāpannassā’’ti vadati. So vattabbo – byañjanacchāyāya ce atthaṃ paṭibāhasi, āgatiṃ vātiādivacanato taṃ viññāṇaṃ pakkhidvipadacatuppadā viya uppatitvāpi gacchati, padasāpi gacchati, govisāṇavalliādīni viya ca vaḍḍhatīti āpajjati. Ye ca bhagavatā anekasatesu suttesu tayo bhavā vuttā, te arūpabhavassa abhāvā dveva āpajjanti. Tasmā mā evaṃ avaca, yathā vuttamatthaṃ dhārehīti.

24. Tatrāti aṭṭhasu nevasaññīnāsaññīvādesu bhummaṃ. Idhāpi rūpiṃ vātiādīni vuttanayeneva veditabbāni. Asaññā sammohoti nissaññabhāvo nāmesa sammohaṭṭhānaṃ. Yo hi kiñci na jānāti, taṃ asaññī esoti vadanti. Diṭṭhasutamutaviññātabbasaṅkhāramattenāti diṭṭhaviññātabbamattena sutaviññātabbamattena mutaviññātabbamattena. Ettha ca vijānātīti viññātabbaṃ, diṭṭhasutamutaviññātabbamattena pañcadvārikasaññāpavattimattenāti ayañhi ettha attho. Saṅkhāramattenāti oḷārikasaṅkhārapavattimattenāti attho. Etassa āyatanassāti etassa nevasaññānāsaññāyatanassa. Upasampadanti paṭilābhaṃ. Byasanaṃ hetanti vināso hesa, vuṭṭhānaṃ hetanti attho. Pañcadvārikasaññāpavattañhi oḷārikasaṅkhārapavattaṃ vā appavattaṃ katvā taṃ samāpajjitabbaṃ. Tassa pana pavattena tato vuṭṭhānaṃ hotīti dasseti. Saṅkhārasamāpattipattabbamakkhāyatīti oḷārikasaṅkhārapavattiyā pattabbanti na akkhāyati. Saṅkhārāvasesasamāpattipattabbanti saṅkhārānaṃyeva avasesā bhāvanāvasena sabbasukhumabhāvaṃ pattā saṅkhārā, tesaṃ pavattiyā etaṃ pattabbanti attho. Evarūpesu hi saṅkhāresu pavattesu etaṃ pattabbaṃ nāma hoti. Tayidanti taṃ idaṃ etaṃ sukhumampi samānaṃ saṅkhataṃ saṅkhatattā ca oḷārikaṃ.

25. Tatrāti sattasu ucchedavādesu bhummaṃ. Uddhaṃ saranti uddhaṃ vuccati anāgatasaṃsāravādo, anāgataṃ saṃsāravādaṃ sarantīti attho. Āsattiṃyeva abhivadanti lagganakaṃyeva vadanti. ‘‘Āsatta’’ntipi pāṭho, taṇhaṃyeva vadantīti attho. Iti pecca bhavissāmāti evaṃ pecca bhavissāma. Khattiyā bhavissāma, brāhmaṇā bhavissāmāti evamettha nayo netabbo. Vāṇijūpamā maññeti vāṇijūpamā viya vāṇijapaṭibhāgā vāṇijasadisā mayhaṃ upaṭṭhahanti. Sakkāyabhayāti sakkāyassa bhayā. Te hi yatheva ‘‘cattāro kho, mahārāja, abhayassa bhāyanti. Katame cattāro? Gaṇḍuppādo kho, mahārāja, bhayā pathaviṃ na khādati ‘mā pathavī khiyī’ti, konto kho, mahārāja, ekapādena tiṭṭhati ‘mā pathavī osīdī’ti, kikī kho, mahārāja, uttānā seti ‘mā ambhā undriyī’ti, brāhmaṇadhammiko kho, mahārāja, brahmacariyaṃ na carati ‘mā loko ucchijjī’ti ime cattāro abhayassa bhāyanti, evaṃ sakkāyassa bhāyanti’’. Sakkāyaparijegucchāti tameva tebhūmakasaṅkhātaṃ sakkāyaṃ parijigucchamānā. Sā gaddulabaddhoti daṇḍake rajjuṃ pavesetvā baddhasunakho. Evamevimeti ettha daḷhatthambho viya khīlo viya ca tebhūmakadhammasaṅkhāto sakkāyo daṭṭhabbo, sā viya diṭṭhigatiko, daṇḍako viya diṭṭhi, rajju viya taṇhā, gaddulena bandhitvā thambhe vā khīle vā upanibaddhasunakhassa attano dhammatāya chinditvā gantuṃ asamatthassa anuparidhāvanaṃ viya diṭṭhigatikassa diṭṭhidaṇḍake pavesitāya taṇhārajjuyā bandhitvā sakkāye upanibaddhassa anuparidhāvanaṃ veditabbaṃ.

26. Imāneva pañcāyatanānīti imāneva pañca kāraṇāni. Iti mātikaṃ ṭhapentenapi pañceva ṭhapitāni, nigamentenapi pañceva nigamitāni, bhājentena pana cattāri bhājitāni. Diṭṭhadhammanibbānaṃ kuhiṃ paviṭṭhanti. Ekattanānattavasena dvīsu padesu paviṭṭhanti veditabbaṃ.

27. Evañca catucattālīsa aparantakappike dassetvā idāni aṭṭhārasa pubbantakappike dassetuṃ santi, bhikkhavetiādimāha. Tattha atītakoṭṭhāsasaṅkhātaṃ pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā. Pubbantakappo vā etesaṃ atthīti pubbantakappikā. Evaṃ sesampi pubbe vuttappakāraṃ vuttanayeneva veditabbaṃ. Sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā sassato amaro nicco dhuvoti abhivadanti. Yathāha ‘‘rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī’’ti vitthāro. Asassatādīsupi eseva nayo. Ettha ca paṭhamavādena cattāro sassatavādā vuttā, dutiyavādena satta ucchedavādā.

Nanu cete heṭṭhā āgatā, idha kasmā puna gahitāti. Heṭṭhā tattha tattha mato tattha tattheva ucchijjatīti dassanatthaṃ āgatā. Idha pana pubbenivāsalābhī diṭṭhigatiko atītaṃ passati, na anāgataṃ, tassa evaṃ hoti ‘‘pubbantato āgato attā idheva ucchijjati, ito paraṃ na gacchatī’’ti imassatthassa dassanatthaṃ gahitā. Tatiyavādena cattāro ekaccasassatavādā vuttā, catutthavādena cattāro amarāvikkhepikā vuttā. Antavāti sapariyanto paricchinno parivaṭumo. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gahetvā evaṃ hoti. Dutiyavādo vaḍḍhitakasiṇassa vasena vutto, tatiyavādo tiriyaṃ vaḍḍhetvā uddhamadho avaḍḍhitakasiṇassa, catutthavādo takkivasena vutto. Anantaracatukkaṃ heṭṭhā vuttanayameva.

Ekantasukhīti nirantarasukhī. Ayaṃ diṭṭhi lābhījātissaratakkīnaṃ vasena uppajjati. Lābhino hi pubbenivāsañāṇena khattiyādikule ekantasukhameva attano jātiṃ anussarantassa evaṃ diṭṭhi uppajjati. Tathā jātissarassa paccuppannaṃ sukhamanubhavato atītāsu sattasu jātīsu tādisameva attabhāvaṃ anussarantassa. Takkissa pana idha sukhasamaṅgino ‘‘atītepāhaṃ evameva ahosi’’nti takkeneva uppajjati.

Ekantadukkhīti ayaṃ diṭṭhi lābhino nuppajjati. So hi ekanteneva idha jhānasukhena sukhī hoti. Idha dukkhena phuṭṭhassa pana jātissarassa takkisseva ca sā uppajjati. Tatiyā idha vokiṇṇasukhadukkhānaṃ sabbesampi tesaṃ uppajjati, tathā catutthā diṭṭhi. Lābhino hi idāni catutthajjhānavasena adukkhamasukhassa, pubbe catutthajjhānikameva brahmalokaṃ anussarantassa. Jātissarassāpi paccuppanne majjhattassa, anussarantassāpi majjhattabhūtaṭṭhānameva anussarantassa, takkinopi paccuppanne majjhattassa, atītepi evaṃ bhavissatīti takkeneva gaṇhantassa esā diṭṭhi uppajjati. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhicca-samuppannikāti aṭṭhārasapi pubbantakappikā kathitā honti.

28. Idāni diṭṭhuddhāraṃ uddharanto tatra, bhikkhavetiādimāha. Tattha paccattaṃyeva ñāṇanti paccakkhañāṇaṃ. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sabbapadehi vipassanāñāṇaṃyeva kathitaṃ. Saddhādayo hi pañca dhammā bāhirasamayasmimpi honti, vipassanāñāṇaṃ sāsanasmiṃyeva. Tattha ñāṇabhāgamattameva pariyodapentīti mayamidaṃ jānāmāti evaṃ tattha ñāṇakoṭṭhāsaṃ otārentiyeva. Upādānamakkhāyatīti na taṃ ñāṇaṃ, micchādassanaṃ nāmetaṃ, tasmā tadapi tesaṃ bhavantānaṃ diṭṭhupādānaṃ akkhāyatīti attho. Athāpi taṃ jānanamattalakkhaṇattā ñāṇabhāgamattameva, tathāpi tassa dassanassa anupātivattanato upādānapaccayato ca upādānameva. Tadupātivattoti taṃ diṭṭhiṃ atikkanto. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti brahmajāle āgatā dvāsaṭṭhipi diṭṭhiyo kathitā honti. Brahmajāle pana kathite idaṃ suttaṃ akathitameva hoti. Kasmā? Idha tato atirekāya sakkāyadiṭṭhiyā āgatattā. Imasmiṃ pana kathite brahmajālaṃ kathitameva hoti.

30. Idāni imā dvāsaṭṭhi diṭṭhiyo uppajjamānā sakkāyadiṭṭhipamukheneva uppajjantīti dassetuṃ idha, bhikkhave, ekaccotiādimāha. Tattha paṭinissaggāti pariccāgena. Kāmasaṃyojanānaṃ anadhiṭṭhānāti pañcakāmaguṇataṇhānaṃ nissaṭṭhattā. Pavivekaṃ pītinti sappītikajjhānadvayapītiṃ. Nirujjhatīti jhānanirodhena nirujjhati. Samāpattito pana vuṭṭhitassa niruddhā nāma hoti. Yatheva hi ‘‘adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisasukhassa nirodhā uppajjati adukkhamasukhā vedanā’’ti ettha na ayamattho hoti – catutthajjhānanirodhā tatiyajjhānaṃ upasampajja viharatīti. Ayaṃ panettha attho – catutthajjhānā vuṭṭhāya tatiyaṃ jhānaṃ samāpajjati, tatiyajjhānā vuṭṭhāya catutthaṃ jhānaṃ samāpajjatīti, evaṃsampadamidaṃ veditabbaṃ. Uppajjati domanassanti hīnajjhānapariyādānakadomanassaṃ. Samāpattito vuṭṭhitacittassa pana kammanīyabhāvo kathito.

Pavivekā pītīti sā eva jhānadvayapīti. Yaṃ chāyā jahatīti yaṃ ṭhānaṃ chāyā jahati. Kiṃ vuttaṃ hoti? Yasmiṃ ṭhāne chāyā atthi, tasmiṃ ātapo natthi. Yasmiṃ ātapo atthi, tasmiṃ chāyā natthīti.

31. Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ.

32. Adukkhamasukhanti catutthajjhānavedanaṃ.

33. Anupādānohamasmīti niggahaṇo ahamasmi. Nibbānasappāyanti nibbānassa sappāyaṃ upakārabhūtaṃ. Nanu ca maggadassanaṃ nāma sabbattha nikantiyā sukkhāpitāya uppajjati, kathametaṃ nibbānassa upakārapaṭipadā nāma jātanti, sabbattha anupādiyanavasena aggaṇhanavasena upakārapaṭipadā nāma jātaṃ. Abhivadatīti abhimānena upavadati. Pubbantānudiṭṭhinti aṭṭhārasavidhampi pubbantānudiṭṭhiṃ. Aparantānudiṭṭhinti catucattārīsavidhampi aparantānudiṭṭhiṃ. Upādānamakkhāyatīti ahamasmīti gahaṇassa sakkāyadiṭṭhipariyāpannattā diṭṭhupādānaṃ akkhāyati.

Santivarapadanti vūpasantakilesattā santaṃ uttamapadaṃ. Channaṃ phassāyatanānanti bhagavatā ‘‘yattha cakkhu ca nirujjhati rūpasaññā ca nirujjhati so āyatano veditabbo’’ti ettha dvinnaṃ āyatanānaṃ paṭikkhepena nibbānaṃ dassitaṃ.

‘‘Yattha āpo ca pathavī, tejo vāyo na gādhati;

Ato sarā nivattanti, ettha vaṭṭaṃ na vattati;

Ettha nāmañca rūpañca, asesaṃ uparujjhatī’’ti. (saṃ. ni. 1.27) –

Ettha pana saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ.

‘‘Kattha āpo ca pathavī, tejo vāyo na gādhati;

Kattha dīghañca rassañca, aṇuṃ thūlaṃ subhāsubhaṃ;

Kattha nāmañca rūpañca, asesaṃ uparujjhatī’’ti. (dī. ni. 1.498);

Tatra veyyākaraṇaṃ bhavati –

‘‘Viññāṇaṃ anidassanaṃ, anantaṃ sabbato pabha’’nti –

Ettha saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ. Imasmiṃ pana sutte chaāyatanapaṭikkhepena dassitaṃ. Aññattha ca anupādāvimokkhoti nibbānameva dassitaṃ, idha pana arahattaphalasamāpatti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Pañcattayasuttavaṇṇanā niṭṭhitā.

3. Kintisuttavaṇṇanā

34. Evaṃ me sutanti kintisuttaṃ. Tattha pisinārāyanti evaṃnāmake maṇḍalapadese. Baliharaṇeti tasmiṃ vanasaṇḍe bhūtānaṃ baliṃ āharanti, tasmā so baliharaṇanti vutto. Cīvarahetūti cīvarakāraṇā, cīvaraṃ paccāsīsamānoti attho. Itibhavābhavahetūti evaṃ imaṃ desanāmayaṃ puññakiriyavatthuṃ nissāya tasmiṃ tasmiṃ bhave sukhaṃ vedissāmīti dhammaṃ desetīti kiṃ tumhākaṃ evaṃ hotīti attho.

35. Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā lokiyalokuttarāva kathitā. Tatthāti tesu sattatiṃsāya dhammesu. Siyaṃsūti bhaveyyuṃ. Abhidhammeti visiṭṭhe dhamme, imesu sattatiṃsabodhipakkhiyadhammesūti attho. Tatra ceti idampi bodhipakkhiyadhammesveva bhummaṃ. Atthato ceva nānaṃ byañjanato cāti ettha ‘‘kāyova satipaṭṭhānaṃ vedanāva satipaṭṭhāna’’nti vutte atthato nānaṃ hoti, ‘‘satipaṭṭhānā’’ti vutte pana byañjanato nānaṃ nāma hoti. Tadamināpīti taṃ tumhe imināpi kāraṇena jānāthāti atthañca byañjanañca samānetvā athassa ca aññathā gahitabhāvo byañjanassa ca micchā ropitabhāvo dassetabbo. Yo dhammo yo vinayoti ettha atthañca byañjanañca viññāpanakāraṇameva dhammo ca vinayo ca.

37. Atthato hi kho sametīti satiyeva satipaṭṭhānanti gahitā. Byañjanato nānanti kevalaṃ byañjanameva satipaṭṭhānoti vā satipaṭṭhānāti vā micchā ropetha. Appamattakaṃ khoti suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti. Parittamattaṃ dhanitaṃ katvā ropitepi hi nibbutiṃ pattuṃ sakkā hoti.

Tatridaṃ vatthu – vijayārāmavihāravāsī kireko khīṇāsavatthero dvinnaṃ bhikkhūnaṃ suttaṃ āharitvā kammaṭṭhānaṃ kathento – ‘‘samuddho samuddhoti, bhikkhave, assutavā puthujjano bhāsatī’’ti dhanitaṃ katvā āha. Eko bhikkhu ‘‘samuddho nāma, bhante’’ti āha. Āvuso, samuddhoti vuttepi samuddoti vuttepi mayaṃ loṇasāgarameva jānāma, tumhe pana no atthagavesakā, byañjanagavesakā, gacchatha mahāvihāre paguṇabyañjanānaṃ bhikkhūnaṃ santike byañjanaṃ sodhāpethāti kammaṭṭhānaṃ akathetvāva uṭṭhāpesi. So aparabhāge mahāvihāre bheriṃ paharāpetvā bhikkhusaṅghassa catūsu maggesu pañhaṃ kathetvāva parinibbuto. Evaṃ suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti.

Vinayaṃ pana patvā no appamattakaṃ. Sāmaṇerapabbajjāpi hi ubhatosuddhito vaṭṭati, upasampadādikammānipi sithilādīnaṃ dhanitādikaraṇamatteneva kuppanti. Idha pana suttantabyañjanaṃ sandhāyetaṃ vuttaṃ.

38. Atha catutthavāre vivādo kasmā? Saññāya vivādo. ‘‘Ahaṃ satimeva satipaṭṭhānaṃ vadāmi, ayaṃ ‘kāyo satipaṭṭhāna’nti vadatī’’ti hi nesaṃ saññā hoti. Byañjanepi eseva nayo.

39. Na codanāya taritabbanti na codanatthāya vegāyitabbaṃ. Ekacco hi puggalo ‘‘nalāṭe te sāsapamattā piḷakā’’ti vutto ‘‘mayhaṃ nalāṭe sāsapamattaṃ piḷakaṃ passasi, attano nalāṭe tālapakkamattaṃ mahāgaṇḍaṃ na passasī’’ti vadati. Tasmā puggalo upaparikkhitabbo. Adaḷhadiṭṭhīti anādānadiṭṭhī suṃsumāraṃ hadaye pakkhipanto viya daḷhaṃ na gaṇhāti.

Upaghātoti caṇḍabhāvena vaṇaghaṭṭitassa viya dukkhuppatti. Suppaṭinissaggīti ‘‘kiṃ nāma ahaṃ āpanno, kadā āpanno’’ti vā ‘‘tvaṃ āpanno, tava upajjhāyo āpanno’’ti vā ekaṃ dve vāre vatvāpi ‘‘asukaṃ nāma asukadivase nāma, bhante, āpannattha, saṇikaṃ anussarathā’’ti saritvā tāvadeva vissajjeti. Vihesāti bahuṃ atthañca kāraṇañca āharantassa kāyacittakilamatho. Sakkomīti evarūpo hi puggalo okāsaṃ kāretvā ‘‘āpattiṃ āpannattha, bhante’’ti vutto ‘‘kadā kismiṃ vatthusmi’’nti vatvā ‘‘asukadivase asukasmiṃ vatthusmi’’nti vutte ‘‘na sarāmi, āvuso’’ti vadati, tato ‘‘saṇikaṃ, bhante, sarathā’’ti bahuṃ vatvā sārito saritvā vissajjeti. Tenāha ‘‘sakkomī’’ti. Iminā nayena sabbattha attho veditabbo.

Upekkhā nātimaññitabbāti upekkhā na atikkamitabbā, kattabbā janetabbāti attho. Yo hi evarūpaṃ puggalaṃ ṭhitakaṃyeva passāvaṃ karontaṃ disvāpi ‘‘nanu, āvuso, nisīditabba’’nti vadati, so upekkhaṃ atimaññati nāma.

40. Vacīsaṃhāroti vacanasañcāro. Imehi kathitaṃ amūsaṃ antaraṃ paveseyya, tumhe imehi idañcidañca vuttāti amūhi kathitaṃ imesaṃ antaraṃ paveseyyāti attho. Diṭṭhipaḷāsotiādīhi cittassa anārādhaniyabhāvo kathito. Taṃ jānamāno samāno garaheyyāti taṃ satthā jānamāno samāno nindeyya amheti. Etaṃ panāvuso, dhammanti etaṃ kalahabhaṇḍanadhammaṃ.

Tañceti taṃ saññattikārakaṃ bhikkhuṃ. Evaṃ byākareyyāti mayā ete suddhante patiṭṭhāpitāti avatvā yena kāraṇena saññatti katā, tadeva dassento evaṃ byākareyya. Tāhaṃ dhammaṃ sutvāti ettha dhammoti sāraṇīyadhammo adhippeto. Na ceva attānantiādīsu ‘‘brahmalokappamāṇo hesa aggi uṭṭhāsi, ko etamaññatra mayā nibbāpetuṃ samattho’’ti hi vadanto attānaṃ ukkaṃseti nāma. ‘‘Ettakā janā vicaranti, okāso laddhuṃ na sakkā, ekopi ettakamattaṃ nibbāpetuṃ samattho nāma natthī’’ti vadamāno paraṃ vambheti nāma. Tadubhayampesa na karoti. Dhammo panettha sammāsambuddhassa byākaraṇaṃ, tesaṃ bhikkhūnaṃ saññattikaraṇaṃ anudhammo, tadeva byākaroti nāma. Na ca koci sahadhammikoti añño cassa koci sahetuko parehi vutto vādo vā anuvādo vā garahitabbabhāvaṃ āgacchanto nāma natthi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kintisuttavaṇṇanā niṭṭhitā.

4. Sāmagāmasuttavaṇṇanā

41. Evaṃ me sutanti sāmagāmasuttaṃ. Tattha sāmagāmeti sāmākānaṃ ussannattā evaṃladdhanāme gāme. Adhunā kālaṅkatoti sampati kālaṃ kato. Dvedhikajātāti dvejjhajātā dvebhāgajātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaddhitaṃ kalaho, ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsī’’tiādikaṃ viruddhavacanaṃ vivādo. Vitudantāti vitujjantā. Sahitaṃ meti mama vacanaṃ atthasaṃhitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tava adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya uttari pariyesamāno cara. Nibbeṭhehi vāti atha mayā āropitavādato attānaṃ mocehi. Sace pahosīti sace sakkosi. Vadhoyevāti maraṇameva.

Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti ukkaṇṭhitasabhāvā, abhivādanādīni na karonti. Virattarūpāti vigatapemā. Paṭivānarūpāti tesaṃ nipaccakiriyato nivattasabhāvā. Yathā tanti yathā ca durakkhātādisabhāve dhammavinaye nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāteti dukkathite. Duppavediteti duviññāpite. Anupasamasaṃvattaniketi rāgādīnaṃ upasamaṃ kātuṃ asamattho. Bhinnathūpeti bhinnapatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhena thūpo, so pana bhinno mato. Tena vuttaṃ ‘‘bhinnathūpe’’ti. Appaṭisaraṇeti tasseva abhāvena paṭisaraṇavirahite.

Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālaṃkatoti. So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu, so tattha kālamakāsi. Kālaṃ kurumāno ca ‘‘mama laddhi aniyyānikā sārarahitā, mayaṃ tāva naṭṭhā, avasesajano mā apāyapūrako ahosi. Sace panāhaṃ ‘mama sāsanaṃ aniyyānika’nti vakkhāmi, na saddahissanti. Yaṃnūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti. Satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jātissantī’’ti.

Atha naṃ eko antevāsiko upasaṅkamitvā āha ‘‘bhante, tumhe dubbalā, mayhaṃ imasmiṃ dhamme sāraṃ ācikkhatha ācariyappamāṇa’’nti. Āvuso, tvaṃ mamaccayena sassatanti gaṇheyyāsīti. Aparopi taṃ upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu ‘‘kassāvuso, ācariyo sāramācikkhī’’ti? Eko uṭṭhahitvā mayhanti āha. Kiṃ ācikkhīti? Sassatanti. Aparo taṃ paṭibāhitvā mayhaṃ sāraṃ ācikkhīti āha. Evaṃ sabbe ‘‘mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako’’ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādapahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu, ekacce gihī ahesuṃ.

Bhagavato pana dharamānakālepi bhikkhusaṅghe vivādo na uppajji. Satthā hi tesaṃ vivādakāraṇe uppannamatteyeva sayaṃ vā gantvā te vā bhikkhū pakkosāpetvā khanti mettā paṭisaṅkhā avihiṃsā sāraṇīyadhammesu ekaṃ kāraṇaṃ kathetvā vivādaṃ vūpasameti. Evaṃ dharamānopi saṅghassa patiṭṭhāva ahosi. Parinibbāyamānopi avivādakāraṇaṃ katvāva parinibbāyi. Bhagavatā hi sutte desitā cattāro mahāpadesā (a. ni. 4.180; dī. ni. 2.187) yāvajjadivasā bhikkhūnaṃ patiṭṭhā ca avassayo ca. Tathā khandhake desitā cattāro mahāpadesā (mahāva. 305) sutte vuttāni cattāri pañhabyākaraṇāni (a. ni. 4.42) ca. Tenevāha – ‘‘yo vo mayā, ānanda, dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216).

42. Atha kho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle cundo samaṇuddesoti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ ‘‘cundo samaṇuddeso’’ti. Upasaṅkamīti kasmā upasaṅkami? Nāṭaputte kira kālaṃkate jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu – ‘‘nigaṇṭho nāṭaputto eko satthāti paññāyittha, tassa kālakiriyāya sāvakānaṃ evarūpo vivādo jāto, samaṇo pana gotamo jambudīpe cando viya sūriyo viya ca pākaṭoyeva, kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī’’ti. Thero taṃ kathaṃ sutvā cintesi – ‘‘imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā ca etaṃ atthuppattiṃ katvā ekaṃ desanaṃ kathessatī’’ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami. Ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkamīti attho. Evaṃ kirassa ahosi – ‘‘upajjhāyo me mahāpañño, so imaṃ sāsanaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī’’ti. Kathāpābhatanti kathāmūlaṃ, mūlañhi pābhatanti vuccati. Yathāha –

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 2.1.4);

Dassanāyāti dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti? No na diṭṭhapubbo, ayañhi āyasmā divā nava vāre rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satakkhattuṃ vā sahassakkhattuṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃdivasaṃ tena gantukāmo evamāha.

Ahitāya dukkhāya devamanussānanti ekasmiṃ vihāre saṅghamajjhe uppanno vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake (mahāva. 451) viya hi dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo honti. Tato tāsaṃ ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti, tato yaṃ bahūhi gahitaṃ, taṃ gaṇhanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ pūretvā viharantā apāye nibbattanti. Evaṃ ekasmiṃ vihāre saṅghamajjhe uppanno vivādo bahūnaṃ ahitāya dukkhāya hoti.

43. Abhiññā desitāti mahābodhimūle nisinnena paccakkhaṃ katvā paveditā. Patissayamānarūpā viharantīti upanissāya viharanti. Bhagavato accayenāti etarahi bhagavantaṃ jeṭṭhakaṃ katvā sagāravā viharanti, tumhākaṃ, bhante, uggatejatāya durāsadatāya vivādaṃ janetuṃ na sakkonti, bhagavato pana accayena vivādaṃ janeyyunti vadati. Yattha pana taṃ vivādaṃ janeyyuṃ, taṃ dassento ajjhājīve vā adhipātimokkhe vāti āha. Tattha ajjhājīveti ājīvahetu ājīvakāraṇā – ‘‘bhikkhu uttarimanussadhammaṃ ullapati āpatti pārājikassā’’tiādinā (pari. 287) nayena parivāre paññattāni cha sikkhāpadāni, tāni ṭhapetvā sesāni sabbasikkhāpadāni adhipātimokkhaṃ nāma. Appamattako so ānandāti ajjhājīvaṃ adhipātimokkhañca ārabbha uppannavivādo nāma yasmā parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti, tasmā ‘‘appamattako’’ti vutto.

Tatrāyaṃ nayo – idhekacco ‘‘na sakkā uttarimanussadhammaṃ anullapantena kiñci laddhu’’ntiādīni cintetvā ājīvahetu uttarimanussadhammaṃ vā ullapati sañcarittaṃ vā āpajjati, yo te vihāre vasati, so bhikkhu arahātiādinā nayena sāmantajappanaṃ vā karoti, agilāno vā attano atthāya paṇītabhojanāni viññāpetvā bhuñjati, bhikkhunī vā pana tāni viññāpetvā pāṭidesanīyaṃ āpajjati, yo koci dukkaṭavatthukaṃ yaṃkiñci sūpodanaviññattimeva vā karoti, aññataraṃ vā pana paṇṇattivītikkamaṃ karonto viharati, tamenaṃ sabrahmacārī evaṃ sañjānanti – ‘‘kiṃ imassa iminā lābhena laddhena, yo sāsane pabbajitvā micchājīvena jīvikaṃ kappeti, paṇṇattivītikkamaṃ karotī’’ti. Attano dhammatāyapissa evaṃ hoti – ‘‘kissa mayhaṃ iminā lābhena, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajitvā micchājīvena jīvikaṃ kappemi, paṇṇattivītikkamaṃ karomī’’ti sallakkhetvā tato oramati. Evaṃ parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti. Tena bhagavā ‘‘appamattako’’ti āha.

Magge vā hi, ānanda, paṭipadāya vāti lokuttaramaggaṃ patvā vivādo nāma sabbaso vūpasammati, natthi adhigatamaggānaṃ vivādo. Pubbabhāgamaggaṃ pana pubbabhāgapaṭipadañca sandhāyetaṃ vuttaṃ.

Tatrāyaṃ nayo – evaṃ bhikkhuṃ manussā lokuttaradhamme sambhāventi. So saddhivihārikādayo āgantvā vanditvā ṭhite pucchati ‘‘kiṃ āgatatthā’’ti. Manasikātabbakammaṭṭhānaṃ pucchituṃ, bhanteti. Nisīdatha, khaṇeneva arahattaṃ pāpetuṃ samatthakammaṭṭhānakathaṃ ācikkhissāmīti vatvā vadati – ‘‘idha bhikkhu attano vasanaṭṭhānaṃ pavisitvā nisinno mūlakammaṭṭhānaṃ manasi karoti, tassa taṃ manasikaroto obhāso uppajjati. Ayaṃ paṭhamamaggo nāma. So dutiyaṃ obhāsañāṇaṃ nibbatteti, dutiyamaggo adhigato hoti, evaṃ tatiyañca catutthañca. Ettāvatā maggappatto ceva phalappatto ca hotī’’ti. Atha te bhikkhū ‘‘akhīṇāsavo nāma evaṃ kammaṭṭhānaṃ kathetuṃ na sakkoti, addhāyaṃ khīṇāsavo’’ti niṭṭhaṃ gacchanti.

So aparena samayena kālaṃ karoti. Samantā bhikkhācāragāmehi manussā āgantvā pucchanti ‘‘kenaci, bhante, thero pañhaṃ pucchito’’ti. Upāsakā pubbeva therena pañho kathito amhākanti. Te pupphamaṇḍapaṃ pupphakūṭāgāraṃ sajjetvā suvaṇṇena akkhipidhānamukhapidhānādiṃ karitvā gandhamālādīhi pūjetvā sattāhaṃ sādhukīḷikaṃ kīḷetvā jhāpetvā aṭṭhīni ādāya cetiyaṃ karonti. Aññe āgantukā vihāraṃ āgantvā pāde dhovitvā ‘‘mahātheraṃ passissāma, kahaṃ, āvuso, mahāthero’’ti pucchanti. Parinibbuto, bhanteti. Dukkaraṃ, āvuso, therena kataṃ maggaphalāni nibbattentena, pañhaṃ pucchittha, āvusoti. Bhikkhūnaṃ kammaṭṭhānaṃ kathento iminā niyāmena kathesi, bhanteti. Na eso, āvuso, maggo, vipassanupakkileso nāmesa, na tumhe jānittha, puthujjano, āvuso, theroti. Te kalahaṃ karontā uṭṭhahitvā ‘‘sakalavihāre bhikkhū ca bhikkhācāragāmesu manussā ca na jānanti, tumheyeva jānātha. Kataramaggena tumhe āgatā, kiṃ vo vihāradvāre cetiyaṃ na diṭṭha’’nti. Evaṃvādīnaṃ pana bhikkhūnaṃ sataṃ vā, hotu sahassaṃ vā, yāva taṃ laddhiṃ nappajahanti, saggopi maggopi vāritoyeva.

Aparopi tādisova kammaṭṭhānaṃ kathento evaṃ katheti – citteneva tīsu uddhanesu tīṇi kapallāni āropetvā heṭṭhā aggiṃ katvā citteneva attano dvattiṃsākāraṃ uppāṭetvā kapallesu pakkhipitvā citteneva daṇḍakena parivattetvā parivattetvā bhajjitabbaṃ, yā jhāyamāne chārikā hoti, sā mukhavātena palāsetabbā. Ettakena dhūtapāpo nāmesa samaṇo hoti. Sesaṃ purimanayeneva vitthāretabbaṃ.

Aparo evaṃ katheti – citteneva mahācāṭiṃ ṭhapetvā matthuṃ yojetvā citteneva attano dvattiṃsākāraṃ uppāṭetvā tattha pakkhipitvā matthuṃ otāretvā manthitabbaṃ. Mathiyamānaṃ vilīyati, vilīne upari pheṇo uggacchati. So pheṇo paribhuñjitabbo. Ettāvatā vo amataṃ paribhuttaṃ nāma bhavissati. Ito paraṃ ‘‘atha te bhikkhū’’tiādi sabbaṃ purimanayeneva vitthāretabbaṃ.

44. Idāni yo evaṃ vivādo uppajjeyya, tassa mūlaṃ dassento chayimānītiādimāha. Tattha agāravoti gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhānatitthe uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca bhikkhūhi ‘‘kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsabuddhassa nāma lajjituṃ vaṭṭatī’’ti vutte ‘‘tūṇhī hoti, kiṃ buddho buddhoti vadasī’’ti bhaṇati, ayaṃ satthari agāravo nāma.

Yo pana dhammassavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, niddāyati vā sallapento vā nisīdati, sakkaccaṃ na gaṇhāti na dhāreti, ‘‘kiṃ dhamme agāravaṃ karosī’’ti vutte ‘‘tuṇhī hoti, dhammo dhammoti vadasi, kiṃ dhammo nāmā’’ti vadati, ayaṃ dhamme agāravo nāma.

Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ‘‘bhikkhusaṅghassa lajjituṃ vaṭṭatī’’ti vuttepi ‘‘tuṇhī hoti, saṅgho saṅghoti vadasi, kiṃ saṅgho, migasaṅgho ajasaṅgho’’tiādīni vadati, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe katoyeva hoti. Tisso sikkhā pana aparipūrayamānova sikkhāya na paripūrakārī nāma.

Ajjhattaṃ vāti attani vā attano parisāya vā. Bāhiddhāti parasmiṃ vā parassa parisāya vā.

46. Idāni ayaṃ cha ṭhānāni nissāya uppannavivādo vaḍḍhanto yāni adhikaraṇāni pāpuṇāti, tāni dassetuṃ cattārimānītiādimāha. Tattha vūpasamanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Vivādova adhikaraṇaṃ vivādādhikaraṇaṃ. Itaresupi eseva nayo.

Idāni imānipi cattāri adhikaraṇāni patvā upari vaḍḍhento so vivādo yehi samathehi vūpasammati, tesaṃ dassanatthaṃ satta kho panimetiādimāha. Tattha adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti etesaṃ vivādādhikaraṇādīnaṃ catunnaṃ. Samathāya vūpasamāyāti samanatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā.

Tatrāyaṃ vinicchayakathā – adhikaraṇesu tāva dhammoti vā adhammoti vāti aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāyaṃ āgatā pañca vibhaṅge dveti satta āpattikkhandhā āpattādhikaraṇaṃ nāma. Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.

Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā gaṇena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne pana tasmiṃ yā saṅghasammukhatā dhammasammukhatā, vinayasammukhatā, puggalasammukhatā, ayaṃ sammukhāvinayo nāma.

Tattha ca kārakasaṅghassa sāmaggivasena sammukhībhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ, tatheva samanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ attapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.

Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū ‘‘na mayaṃ sakkoma vūpasametu’’nti saṅghasseva niyyātenti. Tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhakaṃ sammannitvā tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikāya kammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.

Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā, sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva.

Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati.

Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre ‘‘saratāyasmā evarūpiṃ āpatti’’nti bhikkhūhi vuccamāno – ‘‘ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī’’ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti, tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.

Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenāññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa – ‘‘sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, ayamevassa nāsanā bhavissatī’’ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassa pāpiyasikāya ca vūpasantaṃ hoti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.

Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinayo tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhatā. Sesaṃ vuttanayameva. Puggalassa ca gaṇassa ca desanākāle saṅghasammukhatā parihāyati. Yaṃ panettha ‘‘ahaṃ, bhante, itthannāmaṃ āpattiṃ apanno’’ti ca, āma ‘‘passāmī’’ti ca paṭiññātāya ‘‘āyatiṃ saṃvareyyāsī’’ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma.

Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne ‘‘sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya saṃvatteyyā’’ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsupagatā ‘‘na me taṃ khamatī’’ti evaṃ diṭṭhāvikammaṃ akatvā ‘‘dukkaṭaṃ kammaṃ puna kātabbaṃ kamma’’nti na ukkoṭenti, niddampi okkantā honti, sabbesampi ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti. Evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva.

Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ ‘‘uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārako’’ti. Ayamettha vinicchayanayo, vitthāro pana samathakkhandhake (cūḷava. 185) āgatoyeva. Vinicchayopissa samantapāsādikāya vutto.

47. Yo panāyaṃ imasmiṃ sutte ‘‘idhānanda, bhikkhū vivadantī’’tiādiko vitthāro vutto, so etena nayena saṅkhepatova vuttoti veditabbo. Tattha dhammotiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, akusalakammapathā adhammo. Tathā ‘‘cattāro satipaṭṭhānā’’ti heṭṭhā āgatā sattatiṃsa bodhipakkhiyadhammā, tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo cāti, cattāro upādānā pañca nīvaraṇānītiādayo saṅkaliṭṭhadhammā cāti ayaṃ adhammo.

Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā ‘‘imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayañca loke pākaṭā bhavissāmā’’ti taṃ adhammaṃ ‘‘dhammo aya’’nti kathentā dhammoti vivadanti. Tattheva dhammakoṭṭhāsesu ekaṃ gahetvā ‘‘adhammo aya’’nti kathentā adhammoti vivadanti.

Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṃ dhammo nāma, abhūtena pana vatthunā acodetvā asāretvā apaṭiññāya katabbakammaṃ adhammo nāma. Tesupi adhammaṃ ‘‘dhammo aya’’nti kathentā dhammoti vivadanti, ‘‘adhammo aya’’nti kathentā adhammoti vivadanti.

Suttantapariyāyena pana rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmasampati parisasampattīti ayaṃ vinayo nāma, vatthuvipatti…pe… parisavipattīti ayaṃ avinayo nāma. Tesupi yaṃkiñci avinayaṃ ‘‘vinayo aya’’nti kathentā vinayoti vivadanti, vinayaṃ avinayoti kathentā avinayoti vivadanti.

Dhammanetti samanumajjitabbāti dhammarajju anumajjitabbā ñāṇena ghaṃsitabbā upaparikkhitabbā. Sā panesā dhammanetti ‘‘iti kho vaccha ime dasa dhammā akusalā dasa dhammā kusalā’’ti evaṃ mahāvacchagottasutte (ma. ni. 2.194) āgatāti vuttā. Sā eva vā hotu, yo vā idha dhammoti ca vinayo ca vutto. Yathā tattha sametīti yathā tāya dhammanettiyā sameti, ‘‘dhammo dhammova hoti, adhammo adhammova, vinayo vinayova hoti, avinayo avinayova’’. Tathā tanti evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ. Ekaccānaṃ adhikaraṇānanti idha vivādādhikaraṇameva dassitaṃ, sammukhāvinayo pana na kismiñci adhikaraṇe na labbhati.

48. Taṃ panetaṃ yasmā dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca, tasmā heṭṭhā mātikāya ṭhapitānukkamena idāni sativinayassa vāre pattepi taṃ avatvā vivādādhikaraṇayeva tāva dutiyasamathaṃ dassento kathañcānanda, yebhuyyasikātiādimāha. Tattha bahutarāti antamaso dvīhi tīhipi atirekatarā. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.

49. Idāni heṭṭhā avitthāritaṃ sativinayaṃ ādiṃ katvā vitthāritāvasesasamathe paṭipāṭiyā vitthāretuṃ kathañcānanda, sativinayotiādimāha. Tattha pārājikasāmantena vāti dve sāmantāni khandhasāmantañca āpattisāmantañca. Tattha pārājikāpattikkhandho saṅghādisesāpattikkhandho thullaccaya-pācittiya-pāṭidesanīya-dukkaṭa-dubbhāsitāpattikkhandhoti evaṃ purimassa pacchimakhandhaṃ khandhasāmantaṃ nāma hoti. Paṭhamapārājikassa pana pubbabhāge dukkaṭaṃ, sesānaṃ thullaccayanti idaṃ āpattisāmantaṃ nāma. Tattha khandhasāmante pārājikasāmantaṃ garukāpatti nāma hoti. Saratāyasmāti saratu āyasmā. Ekaccānaṃ adhikaraṇānanti idha anuvādādhikaraṇameva dassitaṃ.

50. Bhāsitaparikkantanti vācāya bhāsitaṃ kāyena ca parikkantaṃ, parakkamitvā katanti attho. Ekaccānanti idhāpi anuvādādhikaraṇameva adhippetaṃ. Paṭiññātakaraṇe ‘‘ekaccāna’’nti āpattādhikaraṇaṃ dassitaṃ.

52. Davāti sahasā. Ravāti aññaṃ bhaṇitukāmena aññaṃ vuttaṃ. Evaṃ kho, ānanda, tassapāpiyasikā hotīti tassapuggalassa pāpussannatā pāpiyasikā hoti. Iminā kammassa vatthu dassitaṃ. Evarūpassa hi puggalassa kammaṃ kāttabbaṃ. Kammena hi adhikaraṇassa vūpasamo hoti, na puggalassa pāpussannatāya. Idhāpi ca anuvādādhikaraṇameva adhikaraṇanti veditabbaṃ.

53. Kathañcānanda, tiṇavatthārakoti ettha idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa so gandho na bādhati, evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ vūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Tassa idhānanda, bhikkhūnaṃ bhaṇḍanajātānantiādivacanena ākāramattameva dassitaṃ, khandhake āgatāyeva panettha kammavācā pamāṇaṃ. Ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. Ettha pana thullavajjanti thūllavajjaṃ pārājikañceva saṅghādisesañca. Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannā āpatti. Adhikaraṇānanti idha āpattādhikaraṇameva veditabbaṃ. Kiccādhikaraṇassa pana vasena idha na kiñci vuttaṃ. Kiñcāpi na vuttaṃ, sammukhāvinayeneva panassa vūpasamo hotīti veditabbo.

54. Chayime, ānanda, dhammā sāraṇīyāti heṭṭhā kalahavasena suttaṃ āraddhaṃ, upari sāraṇīyadhammā āgatā. Iti yathānusandhināva desanā gatā hoti. Heṭṭhā kosambiyasutte (ma. ni. 1.498-500) pana sotāpattimaggasammādiṭṭhi kathitā, imasmiṃ sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā. Aṇunti appasāvajjaṃ. Thūlanti mahāsāvajjaṃ. Sesamettha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sāmagāmasuttavaṇṇanā niṭṭhitā.

5. Sunakkhattasuttavaṇṇanā

55. Evaṃ me sutanti sunakkhattasuttaṃ. Tattha aññāti arahattaṃ. Byākatāti khīṇā jātītiādīhi catūhi padehi kathitā. Adhimānenāti appatte pattasaññino, anadhigate adhigatasaññino hutvā adhigataṃ amhehīti mānena byākariṃsu.

56. Evañcettha sunakkhatta tathāgatassa hotīti sunakkhatta ettha etesaṃ bhikkhūnaṃ pañhabyākaraṇe – ‘‘idaṃ ṭhānaṃ etesaṃ avibhūtaṃ andhakāraṃ, tenime anadhigate adhigatasaññino, handa nesaṃ visodhetvā pākaṭaṃ katvā dhammaṃ desemī’’ti, evañca tathāgatassa hoti. Atha ca panidhekacce…pe… tassapi hoti aññathattanti bhagavā paṭipannakānaṃ dhammaṃ deseti. Yattha pana icchācāre ṭhitā ekacce moghapurisā honti, tatra bhagavā passati – ‘‘ime imaṃ pañhaṃ uggahetvā ajānitvāva jānantā viya appatte pattasaññino hutvā gāmanigamādīsu visevamānā vicarissanti, taṃ nesaṃ bhavissati dīgharattaṃ ahitāya dukkhāyā’’ti evamassāyaṃ icchācāre ṭhitānaṃ kāraṇā paṭipannakānampi atthāya ‘‘dhammaṃ desissāmī’’ti uppannassa cittassa aññathābhāvo hoti. Taṃ sandhāyetaṃ vuttaṃ.

58. Lokāmisādhimuttoti vaṭṭāmisa-kāmāmisa-lokāmisabhūtesu pañcasu kāmaguṇesu adhimutto tanninno taggaruko tappabbhāro. Tappatirūpīti kāmaguṇasabhāgā. Āneñjapaṭisaṃyuttāyāti āneñjasamāpattipaṭisaṃyuttāya. Saṃseyyāti katheyya. Āneñjasaṃyojanena hi kho visaṃyuttoti āneñjasamāpattisaṃyojanena visaṃsaṭṭho. Lokāmisādhimuttoti evarūpo hi lūkhacīvaradharo mattikāpattaṃ ādāya attano sadisehi katipayehi saddhiṃ paccantajanapadaṃ gacchati, gāmaṃ piṇḍāya paviṭṭhakāle manussā disvā ‘‘mahāpaṃsukulikā āgatā’’ti yāgubhattādīni sampādetvā sakkaccaṃ dānaṃ denti, bhattakicce niṭṭhite anumodanaṃ sutvā – ‘‘svepi, bhante, idheva piṇḍāya pavisathā’’ti vadanti. Alaṃ upāsakā, ajjāpi vo bahūnaṃ dinnanti. Tena hi, bhante, antovassaṃ idha vaseyyāthāti adhivāsetvā vihāramaggaṃ pucchitvā vihāraṃ gacchanti. Tattha senāsanaṃ gahetvā pattacīvaraṃ paṭisāmenti. Sāyaṃ eko āvāsiko te bhikkhū pucchati ‘‘kattha piṇḍāya caritthā’’ti? Asukagāmeti. Bhikkhāsampannāti? Āma evarūpā nāma manussānaṃ saddhā hoti. ‘‘Ajjeva nu kho ete edisā, niccampi edisā’’ti? Saddhā te manussā niccampi edisā, te nissāyeva ayaṃ vihāro vaḍḍhatīti. Tato te paṃsukulikā punappunaṃ tesaṃ vaṇṇaṃ kathenti, divasāvasesaṃ kathetvā rattimpi kathenti. Ettāvatā icchācāre ṭhitassa sīsaṃ nikkhantaṃ hoti udaraṃ phālitaṃ. Evaṃ lokāmisādhimutto veditabbo.

59. Idāni āneñjasamāpattilābhiṃ adhimānikaṃ dassento ṭhānaṃ kho panetantiādimāha. Āneñjādhimuttassāti kilesasiñcanavirahitāsu heṭṭhimāsu chasu samāpattīsu adhimuttassa tanninnassa taggaruno tappabbhārassa. Se pavutteti taṃ pavuttaṃ. Cha samāpattilābhino hi adhimānikassa pañcakāmaguṇāmisabandhanā patitapaṇḍupalāso viya upaṭṭhāti. Tenetaṃ vuttaṃ.

60. Idāni ākiñcaññāyatanasamāpatti lābhino adhimānikassa nighaṃsaṃ dassetuṃ ṭhānaṃ kho panātiādimāha. Tattha dvedhā bhinnāti majjhe bhinnā. Appaṭisandhikāti khuddakā muṭṭhipāsāṇamattā jatunā vā silesena vā allīyāpetvā paṭisandhātuṃ sakkā. Mahantaṃ pana kuṭāgārappamāṇaṃ sandhāyetaṃ vuttaṃ. Se bhinneti taṃ bhinnaṃ. Upari samāpattilābhino hi heṭṭhāsamāpatti dvedhābhinnā selā viya hoti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.

61. Idāni nevasaññānāsaññāyatanalābhino adhimānikassa ca nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha. Tattha se vanteti taṃ vantaṃ. Aṭṭhasamāpattilābhino hi heṭṭhāsamāpattiyo vantasadisā hutvā upaṭṭhahanti, puna samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.

62. Idāni khīṇāsavassa nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha. Tattha se ucchinnamūleti so ucchinnamūlo. Upari samāpattilābhino hi heṭṭhāsamāpatti mūlacchinnatālo viya upaṭṭhāti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.

63. Ṭhānaṃ kho panāti pāṭiyekko anusandhi. Heṭṭhā hi samāpattilābhino adhimānikassapi khīṇāsavassapi nighaṃso kathito, sukkhavipassakassa pana adhimānikassapi khīṇāsavassapi na kathito. Tesaṃ dvinnampi nighaṃsaṃ dassetuṃ imaṃ desanaṃ ārabhi. Taṃ pana paṭikkhittaṃ. Samāpattilābhino hi adhimānikassa nighaṃse kathite sukkhavipassakassapi adhimānikassa kathitova hoti, samāpattilābhino ca khīṇāsavassa kathite sukkhavipassakakhīṇāsavassa kathitova hoti. Etesaṃ pana dvinnaṃ bhikkhūnaṃ sappāyāsappāyaṃ kathetuṃ imaṃ desanaṃ ārabhi.

Tattha siyā – puthujjanassa tāva ārammaṇaṃ asappāyaṃ hotu, khīṇāsavassa kathaṃ asappāyanti. Yadaggena puthujjanassa asappāyaṃ, tadaggena khīṇāsavassāpi asappāyameva. Visaṃ nāma jānitvā khāditampi ajānitvā khāditampi visameva. Na hi khīṇāsavenapi ‘‘ahaṃ khīṇāsavo’’ti asaṃvutena bhavitabbaṃ. Khīṇāsavenapi yuttapayutteneva bhavituṃ vaṭṭati.

64. Tattha samaṇenāti buddhasamaṇena. Chandarāgabyāpādenāti so avijjāsaṅkhāto visadoso chandarāgena ca byāpādena ca ruppati kuppati. Asappāyānīti avaḍḍhikarāni ārammaṇāni. Anuddhaṃseyyāti soseyya milāpeyya. Saupādisesanti sagahaṇasesaṃ, upāditabbaṃ gaṇhitabbaṃ idha upādīti vuttaṃ. Analañca te antarāyāyāti jīvitantarāyaṃ te kātuṃ asamatthaṃ. Rajosūkanti rajo ca vīhisukādi ca sūkaṃ. Asu ca visadosoti so ca visadoso. Tadubhayenāti yā sā asappāyakiriyā ca yo visadoso ca, tena ubhayena. Puthuttanti mahantabhāvaṃ.

Evameva khoti ettha saupādānasalluddhāro viya appahīno avijjāvisadoso daṭṭhabbo, asappāyakiriyāya ṭhitabhāvo viya chasu dvāresu asaṃvutakālo, tadubhayena vaṇe puthuttaṃ gate maraṇaṃ viya sikkhaṃ paccakkhāya hīnāyāvattanaṃ, maraṇamattaṃ dukkhaṃ viya aññatarāya garukāya saṃkiliṭṭhāya āpattiyā āpajjanaṃ daṭṭhabbaṃ. Sukkapakkhepi imināva nayena opammasaṃsandanaṃ veditabbaṃ.

65. Satiyāyetaṃ adhivacananti ettha sati paññāgatikā. Lokikāya paññāya lokikā hoti, lokuttarāya lokuttarā. Ariyāyetaṃ paññāyāti parisuddhāya vipassanāpaññāya.

Idāni khīṇāsavassa balaṃ dassento so vatātiādimāha. Tattha saṃvutakārīti pihitakārī. Iti viditvā nirupadhīti evaṃ jānitvā kilesupadhipahānā nirupadhi hoti, nirupādānoti attho. Upadhisaṅkhaye vimuttoti upadhīnaṃ saṅkhayabhūte nibbāne ārammaṇato vimutto. Upadhisminti kāmupadhismiṃ. Kāyaṃ upasaṃharissatīti kāyaṃ allīyāpessati. Idaṃ vuttaṃ hoti – taṇhakkhaye nibbāne ārammaṇato vimutto khīṇāsavo pañca kāmaguṇe sevituṃ, kāyaṃ vā upasaṃharissati cittaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sunakkhattasuttavaṇṇanā niṭṭhitā.

6. Āneñjasappāyasuttavaṇṇanā

66. Evaṃ me sutanti āneñjasappāyasuttaṃ. Tattha aniccāti hutvā abhāvaṭṭhena aniccā. Kāmāti vatthukāmāpi kilesakāmāpi. Tucchāti niccasāradhuvasāraattasāravirahitattā rittā, na pana natthīti gahetabbā. Na hi tucchamuṭṭhīti vutte muṭṭhi nāma natthīti vuttaṃ hoti. Yassa pana abbhantare kiñci natthi, so vuccati tuccho. Musāti nāsanakā. Mosadhammāti nassanasabhāvā, khettaṃ viya vatthu viya hiraññasuvaṇṇaṃ viya ca na paññāyittha, katipāheneva supinake diṭṭhā viya nassanti na paññāyanti. Tena vuttaṃ ‘‘mosadhammā’’ti, māyākatametanti yathā māyāya udakaṃ maṇīti katvā dassitaṃ, badaripaṇṇaṃ kahāpaṇoti katvā dassitaṃ, aññaṃ vā pana evarūpaṃ dassanūpacāre ṭhitasseva tathā paññāyati, upacārātikkamato paṭṭhāya pākatikameva paññāyati. Evaṃ kāmāpi ittarapaccupaṭṭhānaṭṭhena ‘‘māyākata’’nti vuttā. Yathā ca māyākāro udakādīni maṇiādīnaṃ vasena dassento vañceti, evaṃ kāmāpi aniccādīni niccādisabhāvaṃ dassentā vañcentīti vañcanakaṭṭhenapi ‘‘māyākata’’nti vuttā. Bālalāpananti mayhaṃ putto, mayhaṃ dhītā, mayhaṃ hiraññaṃ mayhaṃ suvaṇṇanti evaṃ bālānaṃ lāpanato bālalāpanaṃ. Diṭṭhadhammikā kāmāti mānusakā pañca kāmaguṇā. Samparāyikāti te ṭhapetvā avasesā. Diṭṭhadhammikā. Kāmasaññāti mānusake kāme ārabbha uppannasaññā. Ubhayametaṃ māradheyyanti ete kāmā ca kāmasaññā ca ubhayampi māradheyyaṃ. Yehi ubhayametaṃ gahitaṃ, tesañhi upari māro vasaṃ vatteti. Taṃ sandhāya ‘‘ubhayametaṃ māradheyya’’nti vuttaṃ.

Mārassesa visayotiādīsupi yathā coḷassa visayo coḷavisayo, paṇḍassa visayo paṇḍavisayo, saṃvarānaṃ visayo saṃvaravisayoti pavattanaṭṭhānaṃ visayoti vuccati, evaṃ yehi ete kāmā gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa visayoti vuttaṃ. Pañca pana kāmaguṇe nivāpabījaṃ viya vippakiranto māro gacchati. Yehi pana te gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa nivāpoti vuttaṃ. Yathā ca yattha hatthiādayo vasaṃ vattenti, so hatthigocaro assagocaro ajagocaroti vuccati, evaṃ yehi ete kāmā gahitā, tesu māro vasaṃ vatteti. Taṃ sandhāya mārassesa gocaroti vuttaṃ.

Etthāti etesu kāmesu. Mānasāti cittasambhūtā. Tattha siyā – duvidhe tāva kāme ārabbha abhijjhānalakkhaṇā abhijjhā, karaṇuttariyalakkhaṇo sārambho ca uppajjatu, byāpādo kathaṃ uppajjatīti? Mamāyite vatthusmiṃ acchinnepi socanti, acchijjantepi socanti, acchinnasaṅkinopi socanti, yo evarūpo cittassa āghātoti evaṃ uppajjati. Teva ariyasāvakassāti te ariyasāvakassa. Vakāro āgamasandhimattaṃ hoti. Idha manusikkhatoti imasmiṃ sāsane sikkhantassa te tayopi kilesā antarāyakarā honti. Abhibhuyya lokanti kāmalokaṃ abhibhavitvā. Adhiṭṭhāya manasāti jhānārammaṇacittena adhiṭṭhahitvā. Aparittanti kāmāvacaracittaṃ parittaṃ nāma, tassa paṭikkhepena mahaggataṃ aparittaṃ nāma. Pamāṇantipi kāmāvacarameva, rūpāvacaraṃ arūpāvacaraṃ appamāṇaṃ. Subhāvitanti pana etaṃ kāmāvacarādīnaṃ nāmaṃ na hoti, lokuttarassevetaṃ nāmaṃ. Tasmā etassa vasena aparittaṃ appamāṇaṃ subhāvitanti sabbaṃ lokuttarameva vaṭṭati.

Tabbahulavihārinoti kāmapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āyatane cittaṃ pasīdatīti kāraṇe cittaṃ pasīdati. Kiṃ panettha kāraṇaṃ? Arahattaṃ vā, arahattassa vipassanaṃ vā, catutthajjhānaṃ vā, catutthajjhānassa upacāraṃ vā. Sampasāde satīti ettha duvidho sampasādo adhimokkhasampasādo ca paṭilābhasampasādo ca. Arahattassa hi vipassanaṃ paṭṭhapetvā viharato mahābhūtādīsu upaṭṭhahantesu yenime nīhārena mahābhūtā upaṭṭhahanti, upādārūpā upaṭṭhahanti nāmarūpā upaṭṭhahanti, paccayā sabbathā upaṭṭhahanti, lakkhaṇārammaṇā vipassanā upaṭṭhahati, ajjeva arahattaṃ gaṇhissāmīti appaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Tatiyajjhānaṃ vā pādakaṃ katvā catutthajjhānatthāya kasiṇaparikammaṃ karontassa nīvaraṇavikkhambhanādīni samanupassato yenime nīhārena nīvaraṇā vikkhambhanti, kilesā sannisīdanti, sati santiṭṭhati, saṅkhāragataṃ vā vibhūtaṃ pākaṭaṃ hutvā dibbacakkhukassa paraloko viya upaṭṭhāti, cittuppādo lepapiṇḍe laggamāno viya upacārena samādhiyati, ajjeva catutthajjhānaṃ nibbattessāmīti apaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Ayaṃ adhimokkhasampasādo nāma. Tasmiṃ sampasāde sati. Yo pana arahattaṃ vā paṭilabhati catutthajjhānaṃ vā, tassa cittaṃ vippasannaṃ hotiyeva. Idha pana ‘‘āyatane cittaṃ pasīdatī’’ti vacanato arahattavipassanāya ceva catutthajjhānūpacārassa ca paṭilābho paṭilābhasampasādoti veditabbo. Vipassanā hi paññāya adhimuccanassa kāraṇaṃ, upacāraṃ āneñjasamāpattiyā.

Etarahi vā āneñjaṃ samāpajjati. Paññāya vā adhimuccatīti ettha etarahi vā paññāya adhimuccati, āneñjaṃ vā samāpajjatīti evaṃ padaparivattanaṃ katvā attho veditabbo. Idañhi vuttaṃ hoti – tasmiṃ sampasāde sati etarahi vā paññāya adhimuccati, arahattaṃ sacchikarotīti attho. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati, atha vā paññāya vā adhimuccatīti arahattamaggaṃ bhāveti, taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati. Arahattamaggaṃ bhāvetuṃ asakkonto etarahi catusaccaṃ vā sacchikaroti. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjatīti.

Tatrāyaṃ nayo – idha bhikkhu tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa kasiṇaparikammaṃ karoti. Tassa nīvaraṇā vikkhambhanti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So rūpārūpaṃ parigaṇhāti, paccayaṃ pariggaṇhāti, lakkhaṇārammaṇikaṃ vipassanaṃ vavatthapeti, tassa evaṃ hoti – ‘‘upacārena me jhānaṃ visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī’’ti vipassanaṃ vaḍḍhetvā arahattaṃ sacchikaroti. Ettakenassa kiccaṃ kataṃ nāma hoti. Arahattaṃ sacchikātuṃ asakkonto pana tato osakkitamānaso antarā na tiṭṭhati, catutthajjhānaṃ samāpajjatiyeva. Yathā kiṃ? Yathā puriso ‘‘vanamahiṃsaṃ ghātessāmī’’ti sattiṃ gahetvā anubandhanto sace taṃ ghāteti, sakalagāmavāsino tosessati, asakkonto pana antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā etiyeva.

Tattha purisassa sattiṃ gahetvā vanamahiṃsānubandhanaṃ viya imassa bhikkhuno tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa parikammakaraṇaṃ, vanamahiṃsaghātanaṃ viya – ‘‘nīvaraṇavikkhambhanādīni samanupassato visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī’’ti vipassanaṃ vaḍḍhetvā arahattassa sacchikaraṇaṃ, mahiṃsaṃ ghātetuṃ asakkontassa antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā gamanaṃ viya arahattaṃ sacchikātuṃ asakkontassa, tato osakkitvā catutthajjhānasamāpajjanaṃ veditabbaṃ. Maggabhāvanā catusaccasacchikiriyāyojanāsupi eseva nayo.

Idāni arahattaṃ sacchikātuṃ asakkontassa nibbattaṭṭhānaṃ dassento kāyassa bhedātiādimāha. Tattha yanti yena kāraṇena taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ, taṃ kāraṇaṃ vijjatīti attho. Ettha ca taṃsaṃvattanikanti tassa bhikkhuno saṃvattanikaṃ. Yena vipākaviññāṇena so bhikkhu saṃvattati nibbattati, taṃ viññāṇaṃ. Āneñjūpaganti kusalāneñjasabhāvūpagataṃ assa, tādisameva bhaveyyāti attho. Keci kusalaviññāṇaṃ vadanti. Yaṃ tassa bhikkhuno saṃvattanikaṃ upapattihetubhūtaṃ kusalaviññāṇaṃ āneñjūpagataṃ assa, vipākakālepi tannāmakameva assāti attho. So panāyamattho – ‘‘puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkhāroti, apuññupagaṃ hoti viññāṇaṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇa’’nti (saṃ. ni. 2.51) iminā nayena veditabbo. Āneñjasappāyāti āneñjassa catutthajjhānassa sappāyā. Na kevalañca sā āneñjasseva, upari arahattassāpi sappāyāva upakārabhūtāyevāti veditabbā. Iti imasmiṃ paṭhamakaāneñje samādhivasena osakkanā kathitā.

67. Iti paṭisañcikkhatīti catutthajjhānaṃ patvā evaṃ paṭisañcikkhati. Ayañhi bhikkhu heṭṭhimena bhikkhunā paññavantataro tassa ca bhikkhuno attano cāti dvinnampi kammaṭṭhānaṃ ekato katvā sammasati. Tabbahulavihārinoti rūpapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti ākāsānañcāyatānāneñjaṃ samāpajjati. Sesaṃ purimasadisameva. Yathā ca idha, evaṃ sabbattha visesamattameva pana vakkhāma. Iti imasmiṃ dutiyaāneñje vipassanāvasena osakkanā kathitā, ‘‘yaṃkiñci rūpa’’nti evaṃ vipassanāmaggaṃ dassentena kathitāti attho.

Iti paṭisañcikkhatīti ākāsānañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā dvīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti tiṇṇampi kammaṭṭhānaṃ ekato katvā sammasati. Ubhayametaṃ aniccanti ettha aṭṭha ekekakoṭṭhāsā diṭṭhadhammikasamparāyikavasena pana saṅkhipitvā ubhayanti vuttaṃ. Nālaṃ abhinanditunti taṇhādiṭṭhivasena abhinandituṃ na yuttaṃ. Sesapadadvayepi eseva nayo. Tabbahulavihārinoti kāmapaṭibāhanena ca rūpapaṭibāhanena ca tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti viññāṇañcāyatanāneñjaṃ samāpajjati. Imasmiṃ tatiyaāneñje vipassanāvasena osakkanā kathitā.

68. Iti paṭisañcikkhatīti viññāṇañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā tīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti catunnampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti yaṃ ākiñcaññāyatanaṃ patvā etā heṭṭhā vuttā sabbasaññā nirujjhanti. Etaṃ santaṃ etaṃ paṇītanti etaṃ aṅgasantatāya ārammaṇasantatāya ca santaṃ, atappakaṭṭhena paṇītaṃ. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ paṭhamākiñcaññāyatane samādhivasena osakkanā kathitā.

Iti paṭisañcikkhatīti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā catūhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti pañcannampi kammaṭṭhānaṃ ekato katvā sammasati. Attena vā attaniyena vāti ahaṃ mamāti gahetabbena suññaṃ tucchaṃ rittaṃ. Evamettha dvikoṭikā suññatā dassitā. Tabbahulavihārinoti heṭṭhā vuttapaṭipadañca imañca suññatapaṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ dutiyākiñcaññāyatane vipassanāvasena osakkanā kathitā.

70. Iti paṭisañcikkhatīti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā pañcahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti channampi kammaṭṭhānaṃ ekato katvā sammasati. Nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama kvacani kismiñci kiñcanaṃ natthīti ettha pana catukoṭikā suññatā kathitā. Kathaṃ? Ayañhi nāhaṃ kvacanīti kvaci attānaṃ na passati, kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upagantvā upanetabbaṃ na passatīti attho. Na ca mama kvacanīti ettha mama – saddaṃ tāva ṭhapetvā na ca kvacani parassa ca attānaṃ kvaci na passatīti ayamattho. Idāni mama – saddaṃ āharitvā mama kismiñci kiñcanaṃ natthīti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati. Attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā. Tabbahulavihārinoti heṭṭhā vuttappaṭipadaṃ imaṃ catukoṭisuññatañca bahulaṃ katvā viharantassa. Imasmiṃ tatiyākiñcaññāyatanepi vipassanāvaseneva osakkanā kathitā.

Iti paṭisañcikkhatīti ākiñcaññāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā chahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti sattannampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti yaṃ nevasaññānāsaññāyatanaṃ patvā ettha etā heṭṭhā vuttā sabbasaññā nirujjhanti. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ nevasaññānāsaññāyatane samādhivasena osakkanā kathitā.

71. No cassa no ca me siyāti sace mayhaṃ pubbe pañcavidhaṃ kammavaṭṭaṃ na āyūhitaṃ assa, yaṃ me idaṃ etarahi evaṃ pañcavidhaṃ vipākavaṭṭaṃ etaṃ me na siyā nappavatteyyāti attho. Na bhavissatīti sace etarahi pañcavidhaṃ kammavaṭṭaṃ āyūhitaṃ na bhavissati. Na me bhavissatīti tasmiṃ asati anāgate me pañcavidhaṃ vipākavaṭṭaṃ na bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti yaṃ atthi yaṃ bhūtaṃ etarahi khandhapañcakaṃ, taṃ pajahāmi. Evaṃ upekkhaṃ paṭilabhatīti so bhikkhu evaṃ vipassanupekkhaṃ labhatīti attho.

Parinibbāyeyya nu kho so, bhante, bhikkhu na vā parinibbāyeyyāti kiṃ pucchāmīti pucchati, tatiyajjhānaṃ pādakaṃ katvā ṭhitassa arahattampi osakkanāpi paṭipadāpi paṭisandhipi kathitā, tathā catutthajjhānādīni pādakāni katvā ṭhitānaṃ, nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa na kiñci kathitaṃ, taṃ pucchāmīti pucchati. Apetthāti api ettha. So taṃ upekkhaṃ abhinandatīti so taṃ vipassanupekkhaṃ taṇhādiṭṭhiabhinandanāhi abhinandati. Sesapadadvayepi eseva nayo. Tannissitaṃ hoti viññāṇanti viññāṇaṃ vipassanānissitaṃ hoti. Tadupādānanti yaṃ nikantiviññāṇaṃ, taṃ tassa upādānaṃ nāma gahaṇaṃ nāma hoti. Saupādānoti sagahaṇo. Na parinibbāyatīti vipassanāya sālayo bhikkhu mama sāsane na parinibbāyati. Yo pana vihārapariveṇaupaṭṭhākādīsu sālayo, tasmiṃ vattabbameva natthīti dasseti. Kahaṃ panāti? Kattha pana? Upādiyamāno upādiyatīti paṭisandhiṃ gaṇhamāno gaṇhāti. Upādānaseṭṭhaṃ kira so, bhanteti, bhante, so kira bhikkhu gahetabbaṭṭhānaṃ seṭṭhaṃ uttamaṃ bhavaṃ upādiyati, seṭṭhabhave paṭisandhiṃ gaṇhātīti attho. Iminā tassa bhikkhuno paṭisandhi kathitā. Idānissa arahattaṃ kathetuṃ idhānandātiādimāha.

73. Nissāya nissāyāti taṃ taṃ samāpattiṃ nissāya. Oghassa nittharaṇā akkhātāti oghataraṇaṃ kathitaṃ, tatiyajjhānaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitā…pe… nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitāti vadati.

Katamo pana, bhante, ariyo vimokkhoti idha kiṃ pucchati? Samāpattiṃ tāva padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto bhikkhu nāvaṃ vā uḷumpādīni vā nissāya mahoghaṃ taritvā pāraṃ gacchanto viya na kilamati. Sukkhavipassako pana pakiṇṇakasaṅkhāre sammasitvā arahattaṃ gaṇhanto bāhubalena sotaṃ chinditvā pāraṃ gacchanto viya kilamati. Iti imassa sukkhavipassakassa arahattaṃ pucchāmīti pucchati. Ariyasāvakoti sukkhavipassako ariyasāvako. Ayañhi heṭṭhā aṭṭhahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti navannampi kammaṭṭhānaṃ ekato katvā sammasati. Esa sakkāyo yāvatā sakkāyoti yattako tebhūmakavaṭṭasaṅkhāto sakkāyo nāma atthi, sabbopi so esa sakkāyo, na ito paraṃ sakkāyo atthīti paṭisañcikkhati.

Etaṃ amataṃ yadidaṃ anupādā cittassa vimokkhoti yo panesa cittassa anupādāvimokkho nāma, etaṃ amataṃ etaṃ santaṃ etaṃ paṇītanti paṭisañcikkhati. Aññattha ca ‘‘anupādā cittassa vimokkho’’ti nibbānaṃ vuccati. Imasmiṃ pana sutte sukkhavipassakassa arahattaṃ kathitaṃ. Sesaṃ sabbattha uttānameva.

Kevalaṃ pana imasmiṃ sutte sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Kathaṃ? Tatiyaṃ jhānaṃ tāva pādakaṃ katvā ṭhitassa bhikkhuno osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ, tathā catutthajjhānaṃ, tathā ākāsānañcāyatanaṃ. Viññāṇañcāyatanaṃ pana padaṭṭhānaṃ katvā ṭhitānaṃ tiṇṇaṃ bhikkhūnaṃ osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ. Tathā ākiñcaññāyatanaṃ pādakaṃ katvā ṭhitassa bhikkhuno. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa pana osakkanā natthi, paṭisandhi pana arahattañca kathitaṃ. Sukkhavipassakassa arahattameva kathitanti. Evaṃ sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Imañca pana sattasu ṭhānesu osakkanaṃ aṭṭhasu paṭisandhiṃ navasu arahattaṃ samodhānetvā kathentena imaṃ āneñjasappāyasuttaṃ sukathitaṃ nāma hotīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Āneñjasappāyasuttavaṇṇanā niṭṭhitā.

7. Gaṇakamoggallānasuttavaṇṇanā

74. Evaṃ me sutanti gaṇakamoggallānasuttaṃ. Tattha yāva pacchimasopānakaḷevarāti yāva paṭhamasopānaphalakā ekadivaseneva sattabhūmiko pāsādo na sakkā kātuṃ, vatthuṃ sodhetvā thambhussāpanato paṭṭhāya pana yāva cittakammakaraṇā anupubbakiriyā cettha paññāyatīti dasseti. Yadidaṃ ajjheneti tayopi vedā na sakkā ekadivaseneva adhīyituṃ, etesaṃ ajjhenepi pana anupubbakiriyāva paññāyatīti dasseti. Issattheti āvudhavijjāyapi ekadivaseneva vālavedhi nāma na sakkā kātuṃ, ṭhānasampādanamuṭṭhikaraṇādīhi pana etthāpi anupubbakiriyā paññāyatīti dasseti. Saṅkhāneti gaṇanāya. Tattha anupubbakiriyaṃ attanāva dassento evaṃ gaṇāpemātiādimāha.

75. Seyyathāpi brāhmaṇāti idha bhagavā yasmā bāhirasamaye yathā yathā sippaṃ uggaṇhanti, tathā tathā kerāṭikā honti, tasmā attano sāsanaṃ bāhirasamayena anupametvā bhadraassājānīyena upamento seyyathāpītiādimāha. Bhadro hi assājānīyo yasmiṃ kāraṇe damito hoti, taṃ jīvitahetupi nātikkamati. Evameva sāsane sammāpaṭipanno kulaputto sīlavelaṃ nātikkamati. Mukhādhāneti mukhaṭṭhapane.

76. Satisampajaññāya cāti satisampajaññāhi samaṅgibhāvatthāya. Dve hi khīṇāsavā satatavihārī ca nosatatavihārī ca. Tattha satatavihārī yaṃkiñci kammaṃ katvāpi phalasamāpattiṃ samāpajjituṃ sakkoti, no satatavihārī pana appamattakepi kicce kiccappasuto hutvā phalasamāpattiṃ appetuṃ na sakkoti.

Tatridaṃ vatthu – eko kira khīṇāsavatthero khīṇāsavasāmaṇeraṃ gahetvā araññavāsaṃ gato, tattha mahātherassa senāsanaṃ pattaṃ, sāmaṇerassa na pāpuṇāti, taṃ vitakkento thero ekadivasampi phalasamāpattiṃ appetuṃ nāsakkhi. Sāmaṇero pana temāsaṃ phalasamāpattiratiyā vītināmetvā ‘‘sappāyo, bhante, araññavāso jāto’’ti theraṃ pucchi. Thero ‘‘na jāto, āvuso’’ti āha. Iti yo evarūpo khīṇāsavo, so ime dhamme ādito paṭṭhāya āvajjitvāva samāpajjituṃ sakkhissatīti dassento ‘‘satisampajaññāya cā’’ti āha.

78. Yeme, bho gotamāti tathāgate kira kathayanteva brāhmaṇassa ‘‘ime puggalā na ārādhenti, ime ārādhentī’’ti nayo udapādi, taṃ dassento evaṃ vattumāraddho.

Paramajjadhammesūti ajjadhammā nāma chasatthāradhammā, tesu gotamavādova, paramo uttamoti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Gaṇakamoggallānasuttavaṇṇanā niṭṭhitā.

8. Gopakamoggallānasuttavaṇṇanā

79. Evaṃ me sutanti gopakamoggallānasuttaṃ. Tattha aciraparinibbute bhagavatīti bhagavati aciraparinibbute, dhātubhājanīyaṃ katvā dhammasaṅgītiṃ kātuṃ rājagahaṃ āgatakāle. Rañño pajjotassa āsaṅkamānoti caṇḍapajjoto nāmesa rājā bimbisāramahārājassa sahāyo ahosi, jīvakaṃ pesetvā bhesajjakāritakālato paṭṭhāya pana daḷhamittova jāto, so ‘‘ajātasattunā devadattassa vacanaṃ gahetvā pitā ghātito’’ti sutvā ‘‘mama piyamittaṃ ghātetvā esa rajjaṃ karissāmīti maññati, mayhaṃ sahāyassa sahāyānaṃ atthikabhāvaṃ jānāpessāmī’’ti parisati vācaṃ abhāsi. Taṃ sutvā tassa āsaṅkā uppannā. Tena vuttaṃ ‘‘rañño pajjotassa āsaṅkamāno’’ti. Kammantoti bahinagare nagarapaṭisaṅkhārāpanatthāya kammantaṭṭhānaṃ.

Upasaṅkamīti mayaṃ dhammavinayasaṅgītiṃ kāressāmāti vicarāma, ayañca mahesakkho rājavallabho saṅgahe kate veḷuvanassa ārakkhaṃ kareyyāti maññamāno upasaṅkami. Tehi dhammehīti tehi sabbaññutaññāṇadhammehi. Sabbena sabbanti sabbākārena sabbaṃ. Sabbathā sabbanti sabbakoṭṭhāsehi sabbaṃ. Kiṃ pucchāmīti pucchati? Cha hi satthāro paṭhamataraṃ appaññātakulehi nikkhamitvā pabbajitā, te tathāgate dharamāneyeva kālaṃkatā, sāvakāpi nesaṃ appaññātakuleheva pabbajitā. Te tesaṃ accayena mahāvivādaṃ akaṃsu. Samaṇo pana gotamo mahākulā pabbajito, tassa accayena sāvakānaṃ mahāvivādo bhavissatīti ayaṃ kathā sakalajambudīpaṃ pattharamānā udapādi. Sammāsambuddhe ca dharante bhikkhūnaṃ vivādo nāhosi. Yopi ahosi, sopi tattheva vūpasamito. Parinibbutakāle panassa – ‘‘aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ apavāhituṃ samatthassa vātassa purato purāṇapaṇṇaṃ kiṃ ṭhassati, dasa pāramiyo pūretvā sabbaññutaññāṇaṃ pattassa satthu alajjamāno maccurājā kassa lajjissatī’’ti mahāsaṃvegaṃ janetvā bhiyyosomattāya bhikkhū samaggā jātā ativiya upasantupasantā, kiṃ nu kho etanti idaṃ pucchāmīti pucchati. Anusaññāyamānoti anusañjāyamāno, katākataṃ janantoti attho. Anuvicaramāno vā.

80. Atthi nu khoti ayampi heṭṭhimapucchameva pucchati. Appaṭisaraṇeti appaṭisaraṇe dhammavinaye. Ko hetu sāmaggiyāti tumhākaṃ samaggabhāvassa ko hetu ko paccayo. Dhammappaṭisaraṇāti dhammo amhākaṃ paṭisaraṇaṃ, dhammo avassayoti dīpeti.

81. Pavattatīti paguṇaṃ hutvā āgacchati. Āpatti hoti vītikkamoti ubhayametaṃ buddhassa āṇātikkamanameva. Yathādhammaṃ yathānusiṭṭhaṃ kāremāti yathā dhammo ca anusiṭṭhi ca ṭhitā, evaṃ kāremāti attho.

Na kira no bhavanto kārenti dhammo no kāretīti padadvayepi no kāro nipātamattaṃ. Evaṃ sante na kira bhavanto kārenti, dhammova kāretīti ayamettha attho.

83. Tagghāti ekaṃse nipāto. Kahaṃ pana bhavaṃ ānandoti kiṃ therassa veḷuvane vasanabhāvaṃ na jānātīti? Jānāti. Veḷuvanassa pana anena ārakkhā dinnā, tasmā attānaṃ ukkaṃsāpetukāmo pucchati. Kasmā pana tena tattha ārakkhā dinnā? So kira ekadivasaṃ mahākaccāyanattheraṃ gijjhakūṭā otarantaṃ disvā – ‘‘makkaṭo viya eso’’ti āha. Bhagavā taṃ kathaṃ sutvā – ‘‘sace khamāpeti, iccetaṃ kusalaṃ. No ce khamāpeti, imasmiṃ veḷuvane gonaṅgalamakkaṭo bhavissatī’’ti āha. So taṃ kathaṃ sutvā – ‘‘samaṇassa gotamassa kathāya dvedhābhāvo nāma natthi, pacchā me makkaṭabhūtakāle gocaraṭṭhānaṃ bhavissatī’’ti veḷuvane nānāvidhe rukkhe ropetvā ārakkhaṃ adāsi. Aparabhāge kālaṃ katvā makkaṭo hutvā nibbatti. ‘‘Vassakārā’’ti vutte āgantvā samīpe aṭṭhāsi. Tagghāti sabbavāresu ekaṃsavacaneyeva nipāto. Taggha, bho ānandāti evaṃ therena parisamajjhe attano ukkaṃsitabhāvaṃ ñatvā ahampi theraṃ ukkaṃsissāmīti evamāha.

84. Na ca kho, brāhmaṇāti thero kira cintesi ‘‘sammāsambuddhena vaṇṇitajjhānampi atthi, avaṇṇitajjhānampi atthi, ayaṃ pana brāhmaṇo sabbameva vaṇṇetīti pañhaṃ visaṃvādeti, na kho pana sakkā imassa mukhaṃ ulloketuṃ na piṇḍapātaṃ rakkhituṃ, pañhaṃ ujuṃ katvā kathessāmī’’ti idaṃ vattuṃ āraddhaṃ. Antaraṃ karitvāti abbhantaraṃ karitvā. Evarūpaṃ kho, brāhmaṇa, so bhagavā jhānaṃ vaṇṇesīti idha sabbasaṅgāhakajjhānaṃ nāma kathitaṃ.

Yaṃ no mayanti ayaṃ kira brāhmaṇo vassakārabrāhmaṇaṃ usūyati, tena pucchitapañhassa akathanaṃ paccāsīsamāno kathitabhāvaṃ ñatvā ‘‘vassakārena pucchitaṃ pañhaṃ punappunaṃ tassa nāmaṃ gaṇhanto vitthāretvā kathesi, mayā pucchitapañhaṃ pana yaṭṭhikoṭiyā uppīḷento viya ekadesameva kathesī’’ti anattamano ahosi, tasmā evamāha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Gopakamoggallānasuttavaṇṇanā niṭṭhitā.

9. Mahāpuṇṇamasuttavaṇṇanā

85. Evaṃ me sutanti mahāpuṇṇamasuttaṃ. Tattha tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – ‘‘āyāma, āvuso, kappina, uposathaṃ gamissāmā’’tiādīsu hi pātimokkhuddeso uposatho. ‘‘Aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho’’tiādīsu (a. ni. 8.53) sīlaṃ. ‘‘Suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu (ma. ni. 1.79) upavāso. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246) paññatti. ‘‘Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā’’tiādīsu (mahāva. 181) upavasitabbadivaso. Idhāpi soyeva adhippeto. So panesa aṭṭhamīcātuddasīpannarasībhedena tividho. Tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Tena vuttaṃ ‘‘upavasanti etthāti uposatho’’ti. Māsapuṇṇatāya puṇṇā saṃpuṇṇāti puṇṇā. Mā-iti cando vuccati, so ettha puṇṇoti puṇṇamā. Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye attho veditabbo.

Desanti kāraṇaṃ. Tena hi tvaṃ bhikkhu sake āsane nisīditvā pucchāti kasmā bhagavā ṭhitassa akathetvā nisīdāpesīti. Ayaṃ kira bhikkhu saṭṭhimattānaṃ padhāniyabhikkhūnaṃ saṅghatthero saṭṭhi bhikkhū gahetvā araññe vasati, te tassa santike kammaṭṭhānaṃ gahetvā ghaṭenti vāyamanti. Mahābhūtāni pariggaṇhanti upādārūpāni, nāmarūpapaccayalakkhaṇārammaṇikavipassanaṃ pariggaṇhanti. Atha ne ācariyupaṭṭhānaṃ āgantvā vanditvā nisinne thero mahābhūtapariggahādīni pucchati. Te sabbaṃ kathenti, maggaphalapañhaṃ pucchitā pana kathetuṃ na sakkonti. Atha thero cintesi – ‘‘mama santike etesaṃ ovādassa parihāni natthi, ime ca āraddhavīriyā viharanti. Kukkuṭassa pānīyapivanakālamattampi nesaṃ pamādakiriyā natthi. Evaṃ santepi maggaphalāni nibbattetuṃ na sakkonti. Ahaṃ imesaṃ ajjhāsayaṃ na jānāmi, buddhaveneyyā ete bhavissanti, gahetvā ne satthu santikaṃ gacchāmi, atha nesaṃ satthā cariyavasena dhammaṃ desessatī’’ti, te bhikkhū gahetvā satthu santikaṃ āgato.

Satthāpi sāyanhasamaye ānandattherena upanītaṃ udakaṃ ādāya sarīraṃ utuṃ gaṇhāpetvā migāramātupāsādapariveṇe paññattavarabuddhāsane nisīdi, bhikkhusaṅghopi naṃ parivāretvā nisīdi.

Tasmiṃ samaye sūriyo atthaṅgameti, cando uggacchati, majjhaṭṭhāne ca bhagavā nisinno. Candassa pabhā natthi, sūriyassa pabhā natthi, candimasūriyānaṃ pabhaṃ makkhetvā chabbaṇṇā yamakabuddharasmiyo vijjotamānā puñjā puñjā hutvā disāvidisāsu dhāvantīti sabbaṃ heṭṭhā vuttanayena vitthāretabbaṃ. Vaṇṇabhūmi nāmesā, dhammakathikassevettha thāmo pamāṇaṃ, yattakaṃ sakkoti, tattakaṃ kathetabbaṃ. Dukkathitanti na vattabbaṃ. Evaṃ sannisinnāya parisāya thero uṭṭhahitvā satthāraṃ pañhassa okāsaṃ kāresi. Tato bhagavā – ‘‘sace imasmiṃ ṭhitake pucchante ‘ācariyo no uṭṭhito’ti sesabhikkhū uṭṭhahissanti, evaṃ tathāgate agāravo kato bhavissati. Atha nisinnāva pucchissanti, ācariye agāravo kato bhavissati, ekaggā hutvā dhammadesanaṃ paṭicchituṃ na sakkuṇissanti. Ācariye pana nisinne tepi nisīdissanti. Tato ekaggā dhammadesanaṃ paṭicchituṃ sakkuṇissantī’’ti iminā kāraṇena bhagavā ṭhitassa akathetvā nisīdāpetīti.

Ime nu kho, bhanteti vimatipucchā viya kathitā. Thero pana pañcakkhandhānaṃ udayabbayaṃ pariggaṇhitvā arahattaṃ patto mahākhīṇāsavo, natthi etassa vimati. Jānantenapi pana ajānantena viya hutvā pucchituṃ vaṭṭati. Sace hi jānanto viya pucchati, ‘‘jānāti aya’’nti tassa tassa vissajjento ekadesameva katheti. Ajānantena viya pucchite pana kathento ito ca etto ca kāraṇaṃ āharitvā pākaṭaṃ katvā katheti. Koci pana ajānantopi jānanto viya pucchati. Thero evarūpaṃ vacanaṃ kiṃ karissati, jānantoyeva pana ajānanto viya pucchatīti veditabbo.

Chandamūlakāti taṇhāmūlakā. Evaṃrūpo siyanti sace odāto hotukāmo, haritālavaṇṇo vā manosilāvaṇṇo vā siyanti pattheti. Sace kāḷo hotukāmo, nīluppalavaṇṇo vā añjanavaṇṇo vā atasīpupphavaṇṇo vā siyanti pattheti. Evaṃvedanoti kusalavedano vā sukhavedano vā siyanti pattheti. Saññādīsupi eseva nayo. Yasmā pana atīte patthanā nāma natthi, patthentenāpi ca na sakkā taṃ laddhuṃ, paccuppannepi na hoti, na hi odāto kāḷabhāvaṃ patthetvā paccuppanne kāḷo hoti, na kāḷo vā odāto, dīgho vā rasso, rasso vā dīgho, dānaṃ pana datvā sīlaṃ vā samādiyitvā ‘‘anāgate khattiyo vā homi brāhmaṇo vā’’ti patthentassa patthanā samijjhati. Tasmā anāgatameva gahitaṃ.

Khandhādhivacananti khandhānaṃ khandhapaṇṇatti kittakena hotīti pucchati.

Mahābhūtā hetūti ‘‘tayo kusalahetū’’tiādīsu (dha. sa. 1441) hi hetuhetu vutto. Avijjā puññābhisaṅkhārādīnaṃ sādhāraṇattā sādhāraṇahetu. Kusalākusalaṃ attano attano vipākadāne uttamahetu. Idha paccayahetu adhippeto. Tattha pathavīdhātu mahābhūtaṃ itaresaṃ tiṇṇaṃ bhūtānaṃ upādārūpassa ca paññāpanāya dassanatthāya hetu ceva paccayo ca. Evaṃ sesesupi yojanā veditabbā.

Phassoti ‘‘phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vacanato phasso tiṇṇaṃ khandhānaṃ paññāpanāya hetu ceva paccayo ca. Viññāṇakkhandhassāti ettha paṭisandhiviññāṇena tāva saddhiṃ gabbhaseyyakānaṃ uparimaparicchedena samatiṃsa rūpāni sampayuttā ca tayo khandhā uppajjanti, taṃ nāmarūpaṃ paṭisandhiviññāṇassa paññāpanāya hetu ceva paccayo ca. Cakkhudvāre cakkhupasādo ceva rūpārammaṇañca rūpaṃ, sampayuttā tayo khandhā nāmaṃ. Taṃ nāmarūpaṃ cakkhuviññāṇassa paññāpanāya hetu ceva paccayo ca. Eseva nayo sesaviññāṇesu.

87. Kathaṃ pana, bhanteti idaṃ kittakena nu khoti vaṭṭaṃ pucchanto evamāha. Sakkāyadiṭṭhi na hotīti idaṃ vivaṭṭaṃ pucchanto evamāha.

88. Ayaṃ rūpe assādoti iminā pariññāpaṭivedho ceva dukkhasaccañca kathitaṃ. Ayaṃ rūpe ādīnavoti iminā pahānapaṭivedho ceva samudayasaccañca. Idaṃ rūpe nissaraṇanti iminā sacchikiriyāpaṭivedho ceva nirodhasaccañca. Ye imesu tīsu ṭhānesu sammādiṭṭhiādayo dhammā, ayaṃ bhāvanāpaṭivedho maggasaccaṃ. Sesapadesupi eseva nayo.

89. Bahiddhāti parassa saviññāṇake kāye. Sabbanimittesūti iminā pana anindriyabaddhampi saṅgaṇhāti. ‘‘Saviññāṇake kāye’’ti vacanena vā attano ca parassa ca kāyo gahitova, bahiddhā ca sabbanimittaggahaṇena anindriyabaddhaṃ gaṇhāti.

90. Anattakatānīti anattani ṭhatvā katāni. Kamattānaṃ phusissantīti katarasmiṃ attani ṭhatvā vipākaṃ dassentīti sassatadassanaṃ okkamanto evamāha. Taṇhādhipateyyenāti taṇhājeṭṭhakena. Tatra tatrāti tesu tesu dhammesu. Saṭṭhimattānanti ime bhikkhū pakatikammaṭṭhānaṃ jahitvā aññaṃ navakammaṭṭhānaṃ sammasantā pallaṅkaṃ abhinditvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāpuṇṇamasuttavaṇṇanā niṭṭhitā.

10. Cūḷapuṇṇamasuttavaṇṇanā

91. Evaṃ me sutanti cūḷapuṇṇamasuttaṃ. Tattha tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti pañcapasādapaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvā antamaso hatthakukkuccapādakukkuccānampi abhāvaṃ disvā. Asappurisoti pāpapuriso. No hetaṃ, bhanteti yasmā andho andhaṃ viya so taṃ jānituṃ na sakkoti, tasmā evamāhaṃsu. Eteneva nayena ito paresupi vāresu attho veditabbo. Assaddhasamannāgatoti pāpadhammasamannāgato. Asappurisabhattīti asappurisasevano. Asappurisacintīti asappurisacintāya cintako. Asappurisamantīti asappurisamantanaṃ mantetā. Asappurisavācoti asappurisavācaṃ bhāsitā. Asappurisakammantoti asappurisakammānaṃ kattā. Asappurisadiṭṭhīti asappurisadiṭṭhiyā samannāgato. Asappurisadānanti asappurisehi dātabbaṃ dānaṃ. Tyāssa mittāti te assa mittā. Attabyābādhāyapi cetetīti pāṇaṃ hanissāmi, adinnaṃ ādiyissāmi, micchā carissāmi, dasa akusalakammapathe samādāya vattissāmīti evaṃ attano dukkhatthāya cinteti. Parabyābādhāyāti yathā asuko asukaṃ pāṇaṃ hanti, asukassa santakaṃ adinnaṃ ādiyati, dasa akusalakammapathe samādāya vattati, evaṃ naṃ āṇāpessāmīti evaṃ parassa dukkhatthāya cinteti. Ubhayabyābādhāyāti ahaṃ asukañca asukañca gahetvā dasa akusalakammapathe samādāya vattissāmīti evaṃ ubhayadukkhatthāya cintetīti.

Attabyābādhāyapi mantetītiādīsu ahaṃ dasa akusalakammapathe samādāya vattissāmīti mantento attabyābādhāya manteti nāma. Asukaṃ dasa akusalakammapathe samādapessāmīti mantento parabyābādhāya manteti nāma. Aññena saddhiṃ – ‘‘mayaṃ ubhopi ekato hutvā dasa akusalakammapathe samādāya vattissāmā’’ti mantento ubhayabyābādhāya manteti nāma.

Asakkaccaṃ dānaṃ detīti deyyadhammampi puggalampi na sakkaroti. Deyyadhammaṃ na sakkaroti nāma uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na pasannaṃ karoti. Puggalaṃ na sakkaroti nāma nisīdanaṭṭhānaṃ asammajjitvā yattha vā tattha vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti attano hatthena, na deti, dāsakammakārādīhi dāpeti. Acittikatvāti heṭṭhā vuttanayena deyyadhammepi puggalepi na cittīkāraṃ katvā deti. Apaviddhanti chaḍḍetukāmo hutvā vammike uragaṃ pakkhipanto viya deti. Anāgamanadiṭṭhikoti no phalapāṭikaṅkhī hutvā deti.

Tattha upapajjatīti na dānaṃ datvā niraye upapajjati. Yaṃ pana tena pāpaladdhikāya micchādassanaṃ gahitaṃ, tāya micchādiṭṭhiyā niraye upapajjati. Sukkapakkho vuttapaṭipakkhanayena veditabbo. Devamahattatāti chakāmāvacaradevā. Manussamahattatāti tiṇṇaṃ kulānaṃ sampatti. Sesaṃ sabbattha uttānameva. Idaṃ pana suttaṃ suddhavaṭṭavaseneva kathitanti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷapuṇṇamasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Anupadavaggo

1. Anupadasuttavaṇṇanā

93. Evaṃ me sutanti anupadasuttaṃ. Tattha etadavocāti etaṃ (paṭi. ma. 3.4) ‘‘paṇḍito’’tiādinā nayena dhammasenāpatisāriputtattherassa guṇakathaṃ avoca. Kasmā? Avasesattheresu hi mahāmoggallānattherassa iddhimāti guṇo pākaṭo, mahākassapassa dhutavādoti, anuruddhattherassa dibbacakkhukoti, upālittherassa vinayadharoti, revatattherassa jhāyī jhānābhiratoti, ānandattherassa bahussutoti. Evaṃ tesaṃ tesaṃ therānaṃ te te guṇā pākaṭā, sāriputtattherassa pana apākaṭā. Kasmā? Paññavato hi guṇā na sakkā akathitā jānituṃ. Iti bhagavā ‘‘sāriputtassa guṇe kathessāmī’’ti sabhāgaparisāya sannipātaṃ āgamesi. Visabhāgapuggalānañhi santike vaṇṇaṃ kathetuṃ na vaṭṭati, te vaṇṇe kathiyamāne avaṇṇameva kathenti. Imasmiṃ pana divase therassa sabhāgaparisā sannipati, tassā sannipatitabhāvaṃ disvā satthā vaṇṇaṃ kathento imaṃ desanaṃ ārabhi.

Tattha paṇḍitoti dhātukusalatā āyatanakusalatā paṭiccasamuppādakusalatā ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho.

Tatridaṃ mahāpaññādīnaṃ nānattaṃ – tattha katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni, mahantā vihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahantā abhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Katamā puthupaññā, puthu nānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāatthesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu, paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhi-paññā-vimutti-vimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā, idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhati, hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni, balāni, bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Katamā javanapaññā, yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ… anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā, saññā, saṅkhārā, viññāṇaṃ, cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ…pe… viññāṇaṃ. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā, khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme, uppannaṃ rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre, sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā passitā paññāyāti tikkhapaññā.

Katamā nibbedhikapaññā, idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ, upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

Anupadadhammavipassananti samāpattivasena vā jhānaṅgavasena vā anupaṭipāṭiyā dhammavipassanaṃ vipassati, evaṃ vipassanto addhamāsena arahattaṃ patto. Mahāmoggallānatthero pana sattahi divasehi. Evaṃ santepi sāriputtatthero mahāpaññavantataro. Mahāmoggallānatthero hi sāvakānaṃ sammasanacāraṃ yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto satta divase vāyamitvā arahattaṃ patto. Sāriputtatthero ṭhapetvā buddhānaṃ paccekabuddhānañca sammasanacāraṃ sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasi. Evaṃ sammasanto addhamāsaṃ vāyami. Arahattañca kira patvā aññāsi – ‘‘ṭhapetvā buddhe ca paccekabuddhe ca añño sāvako nāma paññāya mayā pattabbaṃ pattuṃ samattho nāma na bhavissatī’’ti. Yathā hi puriso veḷuyaṭṭhiṃ gaṇhissāmīti mahājaṭaṃ veḷuṃ disvā jaṭaṃ chindantassa papañco bhavissatīti antarena hatthaṃ pavesetvā sampattameva yaṭṭhiṃ mūle ca agge ca chinditvā ādāya pakkameyya, so kiñcāpi paṭhamataraṃ gacchati, yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati. Aparo ca tathārūpameva veṇuṃ disvā ‘‘sace sampattaṃ yaṭṭhiṃ gaṇhissāmi, sāraṃ vā ujuṃ vā na labhissāmī’’ti kacchaṃ bandhitvā mahantena satthena veṇujaṭaṃ chinditvā sārā ceva ujū ca yaṭṭhiyo uccinitvā ādāya pakkameyya. Ayaṃ kiñcāpi pacchā gacchati, yaṭṭhiyo pana sārā ceva ujū ca labhati. Evaṃsampadamidaṃ veditabbaṃ imesaṃ dvinnaṃ therānaṃ padhānaṃ.

Evaṃ pana addhamāsaṃ vāyamitvā dhammasenāpati sāriputtatthero sūkarakhataleṇadvāre bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne dasabalaṃ bījayamāno ṭhito desanānusārena ñāṇaṃ pesetvā pabbajitadivasato pannarasame divase sāvakapāramiñāṇassa matthakaṃ patvā sattasaṭṭhi ñāṇāni paṭivijjhitvā soḷasavidhaṃ paññaṃ anuppatto.

Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāyāti yā anupadadhammavipassanaṃ vipassatīti anupadadhammavipassanā vuttā, tatra anupadadhammavipassanāya sāriputtassa idaṃ hoti. Idāni vattabbaṃ taṃ taṃ vipassanākoṭṭhāsaṃ sandhāyetaṃ vuttaṃ.

94. Paṭhame jhāneti ye paṭhame jhāne antosamāpattiyaṃ dhammā. Tyāssāti te assa. Anupadavavatthitā hontīti anupaṭipāṭiyā vavatthitā paricchinnā ñātā viditā honti. Kathaṃ? Thero hi te dhamme olokento abhiniropanalakkhaṇo vitakko vattatīti jānāti. Tathā anumajjanalakkhaṇo vicāro, pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatā, phusanalakkhaṇo phasso vedayitalakkhaṇā vedanā, sañjānanalakkhaṇā saññā, cetayitalakkhaṇā cetanā, vijānanalakkhaṇaṃ viññāṇaṃ, kattukamyatālakkhaṇo chando, adhimokkhalakkhaṇo adhimokkho, paggāhalakkhaṇaṃ vīriyaṃ upaṭṭhānalakkhaṇā sati, majjhattalakkhaṇā upekkhā, anunayamanasikāralakkhaṇo manasikāro vattatīti jānāti. Evaṃ jānaṃ abhiniropanaṭṭhena vitakkaṃ sabhāvato vavatthapeti…pe… anunayamanasikāraṇaṭṭhena manasikāraṃ sabhāvabhāvato vavatthapeti. Tena vuttaṃ ‘‘tyāssa dhammā anupadavavatthitā hontī’’ti.

Viditā uppajjantīti uppajjamānā viditā pākaṭāva hutvā uppajjanti. Viditā upaṭṭhahantīti tiṭṭhamānāpi viditā pākaṭāva hutvā tiṭṭhanti. Viditā abbhatthaṃ gacchantīti nirujjhamānāpi viditā pākaṭāva hutvā nirujjhanti. Ettha pana taṃñāṇatā ceva ñāṇabahutā ca mocetabbā. Yathā hi teneva aṅgulaggena taṃ aṅgulaggaṃ na sakkā phusituṃ, evameva teneva cittena tassa cittassa uppādo vā ṭhiti vā bhaṅgo vā na sakkā jānitunti. Evaṃ tāva taṃñāṇatā mocetabbā. Yadi pana dve cittāni ekato uppajjeyyuṃ, ekena cittena ekassa uppādo vā ṭhiti vā bhaṅgo vā sakkā bhaveyya jānituṃ. Dve pana phassā vā vedanā vā saññā vā cetanā vā cittāni vā ekato uppajjanakāni nāma natthi, ekekameva uppajjati. Evaṃ ñāṇabahutā mocetabbā. Evaṃ sante kathaṃ? Mahātherassa antosamāpattiyaṃ soḷasa dhammā viditā pākaṭā hontīti. Vatthārammaṇānaṃ pariggahitatāya. Therena hi vatthu ceva ārammaṇañca pariggahitaṃ, tenassa tesaṃ dhammānaṃ uppādaṃ āvajjantassa uppādo pākaṭo hoti, ṭhānaṃ āvajjantassa ṭhānaṃ pākaṭaṃ hoti, bhedaṃ āvajjantassa bhedo pākaṭo hoti. Tena vuttaṃ ‘‘viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchantī’’ti. Ahutvā sambhontīti iminā udayaṃ passati. Hutvā paṭiventīti iminā vayaṃ passati.

Anupāyoti rāgavasena anupagamano hutvā. Anapāyoti paṭighavasena anapagato. Anissitoti taṇhādiṭṭhinissayehi anissito. Appaṭibaddhoti chandarāgena abaddho. Vippamuttoti kāmarāgato vippamutto. Visaṃyuttoti catūhi yogehi sabbakilesehi vā visaṃyutto. Vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati.

Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā ca. Sace hissa antosamāpattiyaṃ pavatte soḷasa dhamme ārabbha rāgādayo uppajjeyyuṃ, kilesamariyādā tena katā bhaveyya, tesu panassa ekopi na uppannoti kilesamariyādā natthi. Sace panassa antosamāpattiyaṃ pavatte soḷasa dhamme āvajjantassa ekacce āpāthaṃ nāgaccheyyuṃ. Evamassa ārammaṇamariyādā bhaveyyuṃ. Te panassa soḷasa dhamme āvajjantassa āpāthaṃ anāgatadhammo nāma natthīti ārammaṇamariyādāpi natthi.

Aparāpi dve mariyādā vikkhambhanamariyādā ca samucchedamariyādā ca. Tāsu samucchedamariyādā upari āgamissati, imasmiṃ pana ṭhāne vikkhambhanamariyādā adhippetā. Tassa vikkhambhitapaccanīkattā natthīti vimariyādikatena cetasā viharati.

Uttari nissaraṇanti ito uttari nissaraṇaṃ. Aññesu ca suttesu ‘‘uttari nissaraṇa’’nti nibbānaṃ vuttaṃ, idha pana anantaro viseso adhippetoti veditabbo. Tabbahulīkārāti tassa pajānanassa bahulīkaraṇena. Atthitvevassa hotīti tassa therassa atthītiyeva daḷhataraṃ hoti. Iminā nayena sesavāresupi attho veditabbo.

Dutiyavāre pana sampasādanaṭṭhena sampasādo. Sabhāvato vavatthapeti.

Catutthavāre upekkhāti sukhaṭṭhāne vedanupekkhāva. Passaddhattā cetaso anābhogoti yo so ‘‘yadeva tattha sukha’’nti cetaso ābhogo, etenetaṃ oḷārikamakkhāyatīti evaṃ passaddhattā cetaso anābhogo vutto, tassa abhāvāti attho. Satipārisuddhīti parisuddhāsatiyeva. Upekkhāpi pārisuddhiupekkhā.

95. Sato vuṭṭhahatīti satiyā samannāgato ñāṇena sampajāno hutvā vuṭṭhāti. Te dhamme samanupassatīti yasmā nevasaññānāsaññāyatane buddhānaṃyeva anupadadhammavipassanā hoti, na sāvakānaṃ, tasmā ettha kalāpavipassanaṃ dassento evamāha.

Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri saccāni disvā cattāro āsavā khīṇā honti. Sāriputtattherassa samathavipassanaṃ yuganaddhaṃ āharitvā arahattaṃ pattavāropi atthi, nirodhasamāpattisamāpannavāropi. Arahattaṃ pattavāro idha gahito, nirodhaṃ pana ciṇṇavasitāya aparāparaṃ samāpajjissatīti vadanti.

Tatthassa yasmiṃ kāle nirodhasamāpatti sīsaṃ hoti, nirodhassa vāro āgacchati, phalasamāpatti gūḷhā hoti. Yasmiṃ kāle phalasamāpatti sīsaṃ hoti, phalasamāpattiyā vāro āgacchati, nirodhasamāpatti gūḷhā hoti. Jambudīpavāsino therā pana vadanti ‘‘sāriputtatthero samathavipassanaṃ yuganaddhaṃ āharitvā anāgāmiphalaṃ sacchikatvā nirodhaṃ samāpajji, nirodhā vuṭṭhāya arahattaṃ patto’’ti. Te dhammeti antosamāpattiyaṃ pavatte tisamuṭṭhānikarūpadhamme, heṭṭhā nevasaññānāsaññāyatanasamāpattiyaṃ pavattadhamme vā. Tepi hi imasmiṃ vāre vipassitabbadhammāva, tasmā te vā vipassatīti dassetuṃ idaṃ vuttanti veditabbaṃ.

97. Vasippatoti ciṇṇavasitaṃ patto. Pāramippattoti nipphattiṃ patto. Orasotiādīsu thero bhagavato ure nibbattasaddaṃ sutvā jātoti oraso, mukhena pabhāvitaṃ saddaṃ sutvā jātoti mukhato jāto, dhammena pana jātattā nimmitattā dhammajo dhammanimmito, dhammadāyassa ādiyanato dhammadāyādo, āmisadāyassa anādiyanato no āmisadāyādoti veditabbo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Anupadasuttavaṇṇanā niṭṭhitā.

2. Chabbisodhanasuttavaṇṇanā

98. Evaṃ me sutanti chabbisodhanasuttaṃ. Tattha khīṇā jātītiādīsu ekenāpi padena aññā byākatāva hoti, dvīhipi. Idha pana catūhi padehi aññabyākaraṇaṃ āgataṃ. Diṭṭhe diṭṭhavāditātiādīsu yāya cetanāya diṭṭhe diṭṭhaṃ meti vadati, sā diṭṭhe diṭṭhavāditā nāma. Sesapadesupi eseva nayo. Ayamanudhammoti ayaṃ sabhāvo. Abhinanditabbanti na kevalaṃ abhinanditabbaṃ, parinibbutassa panassa sabbopi khīṇāsavassa sakkāro kātabbo. Uttariṃ pañhoti sace panassa veyyākaraṇena asantuṭṭhā hotha, uttarimpi ayaṃ pañho pucchitabboti dasseti. Ito paresupi tīsu vāresu ayameva nayo.

99. Abalanti dubbalaṃ. Virāgunanti vigacchanasabhāvaṃ. Anassāsikanti assāsavirahitaṃ. Upāyūpādānāti taṇhādiṭṭhīnametaṃ adhivacanaṃ. Taṇhādiṭṭhiyo hi tebhūmakadhamme upentīti upāyā, upādiyantīti upādānā. Cetaso adiṭṭhānābhinivesānusayātipi tāsaṃyeva nāmaṃ. Cittañhi taṇhādiṭṭhīhi sakkāyadhammesu tiṭṭhati adhitiṭṭhatīti taṇhādiṭṭhiyo cetaso adhiṭṭhānā, tāhi taṃ abhinivisatīti abhinivesā, tāhiyeva taṃ anusetīti anusayāti vuccanti. Khayā virāgātiādīsu khayena virāgenāti attho. Sabbāni cetāni aññamaññavevacanāneva.

100. Pathavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu. Na anattato upagacchinti ahaṃ attāti attakoṭṭhāsena na upagamiṃ. Na ca pathavīdhātunissitanti pathavīdhātunissitā sesadhātuyo ca upādārūpañca arūpakkhandhā ca. Tepi hi nissitavatthurūpānaṃ pathavīdhātunissitattā ekena pariyāyena pathavīdhātunissitāva. Tasmā ‘‘na ca pathavīdhātunissita’’nti vadanto sesarūpārūpadhammepi attato na upagacchinti vadati. Ākāsadhātunissitapade pana avinibbhogavasena sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma, tathā taṃnissitarūpavatthukā arūpakkhandhā. Evaṃ idhāpi rūpārūpaṃ gahitameva hoti. Viññāṇadhātunissitapade pana sahajātā tayo khandhā cittasamuṭṭhānarūpañca viññāṇadhātunissitanti rūpārūpaṃ gahitameva hoti.

101. Rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesūti ettha yaṃ atīte cakkhudvārassa āpāthaṃ āgantvā niruddhaṃ, yañca anāgate āpāthaṃ āgantvā nirujjhissati, yampi etarahi āgantvā niruddhaṃ, taṃ sabbaṃ rūpaṃ nāma. Yaṃ pana atītepi āpāthaṃ anāgantvā niruddhaṃ, anāgatepi anāgantvā nirujjhissati, etarahipi anāgantvā niruddhaṃ, taṃ cakkhuviññāṇaviññātabbadhammesu saṅgahitanti vutte tipiṭakacūḷābhayatthero āha – ‘‘imasmiṃ ṭhāne dvidhā karotha, upari chandovāre kinti karissatha, nayidaṃ labbhatī’’ti. Tasmā tīsu kālesu āpāthaṃ āgataṃ vā anāgataṃ vā sabbampi taṃ rūpameva, cakkhuviññāṇasampayuttā pana tayo khandhā cakkhuviññāṇaviññātabbadhammāti veditabbā. Ayañhettha attho ‘‘cakkhuviññāṇena saddhiṃ viññātabbesu dhammesū’’ti. Chandoti taṇhāchando. Rāgoti sveva rajjanavasena rāgo. Nandīti sveva abhinandanavasena nandī. Taṇhāti sveva taṇhāyanavasena taṇhā. Sesadvāresupi eseva nayo.

102. Ahaṅkāramamaṅkāramānānusayāti ettha ahaṅkāro māno, mamaṅkāro taṇhā, sveva mānānusayo. Āsavānaṃ khayañāṇāyāti idaṃ pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vuttaṃ? Bhikkhū lokiyadhammaṃ na pucchanti, lokuttarameva pucchanti, tasmā pucchitapañhaṃyeva kathento evamāha. Ekavissajjitasuttaṃ nāmetaṃ, chabbisodhanantipissa nāmaṃ. Ettha hi cattāro vohārā pañca khandhā cha dhātuyo cha ajjhattikabāhirāni āyatanāni attano saviññāṇakakāyo paresaṃ saviññāṇakakāyoti ime cha koṭṭhāsā visuddhā, tasmā ‘‘chabbisodhaniya’’nti vuttaṃ. Parasamuddavāsittherā pana attano ca parassa ca viññāṇakakāyaṃ ekameva katvā catūhi āhārehi saddhinti cha koṭṭhāse vadanti.

Ime pana cha koṭṭhāsā ‘‘kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī’’ti (pārā. 198) evaṃ vinayaniddesapariyāyena sodhetabbā.

Ettha hi kiṃ te adhigatanti adhigamapucchā, jhānavimokkhādīsu sotāpattimaggādīsu vā kiṃ tayā adhigataṃ. Kinti te adhigatanti upāyapucchā. Ayañhi etthādhippāyo – kiṃ tayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā, udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā, udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti. Kadā te adhigatanti kālapucchā, pubbaṇhamajjhanhikādīsu katarasmiṃ kāleti vuttaṃ hoti.

Kattha te adhigatanti okāsapucchā, kismiṃ okāse, kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. Katame te kilesā pahīnāti pahīnakilese pucchati, kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti.

Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ tvaṃ dhammānaṃ lābhīti vuttaṃ hoti.

Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo ‘‘kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara’’nti? Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace ‘‘idaṃ nāma me adhigata’’nti vadati, tato ‘‘kinti te adhigata’’nti pucchitabbo. Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti? Yo hi yassābhiniveso, so tassa pākaṭo hoti.

Sace pana ‘‘ayaṃ nāma me abhiniveso, evaṃ mayā adhigata’’nti vadati, tato ‘‘kadā te adhigata’’nti pucchitabbo, ‘‘kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle’’ti? Sabbesañhi attanā adhigatakālo pākaṭo hoti. Sace ‘‘amukasmiṃ nāma me kāle adhigata’’nti vadati, tato ‘‘kattha te adhigata’’nti pucchitabbo, ‘‘kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse’’ti? Sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace ‘‘amukasmiṃ nāma me okāse adhigata’’nti vadati, tato ‘‘katame te kilesā pahīnā’’ti pucchitabbo, ‘‘kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā’’ti? Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā honti.

Sace ‘‘ime nāma me kilesā pahīnā’’ti vadati, tato ‘‘katamesaṃ tvaṃ dhammānaṃ lābhī’’ti pucchitabbo, ‘‘kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā’’ti? Sabbesañhi attanā adhigatadhammo pākaṭo hoti. Sace ‘‘imesaṃ nāmāhaṃ dhammānaṃ lābhī’’ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti. Imassa bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati, ‘‘imāya paṭipadāya lokuttaradhammā nāma na labbhantī’’ti apanetabbo.

Yadi panassa āgamanapaṭipadā sujjhati, ‘‘dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī’’ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati sameti. ‘‘Seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati sameti nibbānañca paṭipadā cā’’ti (dī. ni. 2.296) vuttasadisaṃ hoti.

Apica kho ettakenāpi sakkāro na kātabbo. Kasmā? Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti. Tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenāpi hoti.

Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nhāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi, tadā naṃ puthujjanoti sañjāniṃsu. Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchi. Rājā theraṃ pariggaṇhissāmīti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā ko etthāti āha? Ahaṃ, bhante, tissoti. Sugandhaṃ vāyasi no tissāti? Evaṃ khīṇāsavassa bhayaṃ nāma natthīti.

Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rañjanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo cali, tato therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ arahāti apanetabbo. Sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati, dibbārammaṇepi nikantiṃ na janeti. Ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Chabbisodhanasuttavaṇṇanā niṭṭhitā.

3. Sappurisadhammasuttavaṇṇanā

105. Evaṃ me sutanti sappurisadhammasuttaṃ. Tattha sappurisadhammanti sappurisānaṃ dhammaṃ. Asappurisadhammanti pāpapurisānaṃ dhammaṃ. Evaṃ mātikaṃ ṭhapetvāpi puna yathā nāma maggakusalo puriso vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāti. Paṭhamaṃ muñcitabbaṃ katheti, evaṃ pahātabbaṃ dhammaṃ paṭhamaṃ desento katamo ca, bhikkhave, asappurisadhammotiādimāha. Tattha uccākulāti khattiyakulā vā brāhmaṇakulā vā. Etadeva hi kuladvayaṃ ‘‘uccākula’’nti vuccati. So tattha pujjoti so bhikkhu tesu bhikkhūsu pūjāraho. Antaraṃ karitvāti abbhantaraṃ katvā.

Mahākulāti khattiyakulā vā brāhmaṇakulā vā vessakulā vā. Idameva hi kulattayaṃ ‘‘mahākula’’nti vuccati. Mahābhogakulāti mahantehi bhogehi samannāgatā kulā. Uḷārabhogakulāti uḷārehi paṇītehi bhogehi sampannakulā. Imasmiṃ padadvaye cattāripi kulāni labbhanti. Yattha katthaci kule jāto hi puññabalehi mahābhogopi uḷārabhogopi hotiyeva.

106. Yasassīti parivārasampanno. Appaññātāti rattiṃ khittasarā viya saṅghamajjhādīsu na paññāyanti. Appesakkhāti appaparivārā.

107. Āraññikoti samādinnaāraññikadhutaṅgo. Sesadhutaṅgesupi eseva nayo. Imasmiñca sutte pāḷiyaṃ naveva dhutaṅgāni āgatāni, vitthārena panetāni terasa honti. Tesu yaṃ vattabbaṃ, taṃ sabbaṃ sabbākārena visuddhimagge dhutaṅganiddese vuttameva.

108. Atammayatāti tammayatā vuccati taṇhā, nittaṇhāti attho. Atammayataññeva antaraṃ karitvāti nittaṇhataṃyeva kāraṇaṃ katvā abbhantaraṃ vā katvā, citte uppādetvāti attho.

Nirodhavāre yasmā anāgāmikhīṇāsavāva taṃ samāpattiṃ samāpajjanti, puthujjanassa sā natthi, tasmā asappurisavāro parihīno. Na kañci maññatīti kañci puggalaṃ tīhi maññanāhi na maññati. Na kuhiñci maññatīti kismiñci okāse na maññati. Na kenaci maññatīti kenaci vatthunāpi taṃ puggalaṃ na maññati. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sappurisadhammasuttavaṇṇanā niṭṭhitā.

4. Sevitabbāsevitabbasuttavaṇṇanā

109. Evaṃ me sutanti sevitabbāsevitabbasuttaṃ. Tattha tañca aññamaññaṃ kāyasamācāranti aññaṃ sevitabbaṃ kāyasamācāraṃ, aññaṃ asevitabbaṃ vadāmi, sevitabbameva kenaci pariyāyena asevitabbanti, asevitabbaṃ vā sevitabbanti ca na vadāmīti attho. Vacīsamācārādīsu eseva nayo. Iti bhagavā sattahi padehi mātikaṃ ṭhapetvā vitthārato avibhajitvāva desanaṃ niṭṭhāpesi. Kasmā? Sāriputtattherassa okāsakaraṇatthaṃ.

113. Manosamācāre micchādiṭṭhisammādiṭṭhiyo diṭṭhipaṭilābhavasena visuṃ aṅgaṃ hutvā ṭhitāti na gahitā.

114. Cittuppāde akammapathappattā abhijjhādayo veditabbā.

115. Saññāpaṭilābhavāre abhijjhāsahagatāya saññāyātiādīni kāmasaññādīnaṃ dassanatthaṃ vuttāni.

117. Sabyābajjhanti sadukkhaṃ. Apariniṭṭhitabhāvāyāti bhavānaṃ apariniṭṭhitabhāvāya. Ettha ca sabyābajjhattabhāvā nāma cattāro honti. Puthujjanopi hi yo tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ na sakkoti, tassa paṭisandhito paṭṭhāya akusalā dhammā vaḍḍhanti, kusalā dhammā ca parihāyanti, sadukkhameva attabhāvaṃ abhinibbatteti nāma. Tathā sotāpannasakadāgāmianāgāmino. Puthujjanādayo tāva hontu, anāgāmī kathaṃ sabyābajjhaṃ attabhāvaṃ abhinibbatteti, kathañcassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti. Anāgāmīpi hi suddhāvāse nibbatto uyyānavimānakapparukkhe oloketvā ‘‘aho sukhaṃ aho sukha’’nti udānaṃ udāneti, anāgāmino bhavalobho bhavataṇhā appahīnāva honti, tassa appahīnataṇhatāya akusalā vaḍḍhanti nāma, kusalā parihāyanti nāma, sadukkhameva attabhāvaṃ abhinibbatteti, apariniṭṭhitabhavoyeva hotīti veditabbo.

Abyābajjhanti adukkhaṃ. Ayampi catunnaṃ janānaṃ vasena veditabbo. Yo hi puthujjanopi tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ sakkoti, puna paṭisandhiṃ na gaṇhāti, tassa paṭisandhiggahaṇato paṭṭhāya akusalā parihāyanti, kusalāyeva vaḍḍhanti, adukkhameva attabhāvaṃ nibbatteti, pariniṭṭhitabhavoyeva nāma hoti. Tathā sotāpannasakadāgāmianāgāmino. Sotāpannādayo tāva hontu, puthujjano kathaṃ abyābajjhaattabhāvaṃ nibbatteti, kathañcassa akusalaparihāniādīni hontīti. Puthujjanopi pacchimabhaviko tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ samattho hoti. Tassa aṅgulimālassa viya ekenūnapāṇasahassaṃ ghātentassāpi attabhāvo abyābajjhoyeva nāma, bhavaṃ pariniṭṭhāpetiyeva nāma. Akusalameva hāyati, vipassanameva gabbhaṃ gaṇhāpeti nāma.

119. Cakkhuviññeyyantiādīsu yasmā ekaccassa tasmiṃyeva rūpe rāgādayo uppajjanti, abhinandati assādeti, abhinandanto assādento anayabyasanaṃ pāpuṇāti, ekaccassa nuppajjanti, nibbindati virajjati, nibbindanto virajjanto nibbutiṃ pāpuṇāti, tasmā ‘‘tañca aññamañña’’nti na vuttaṃ. Esa nayo sabbattha.

Evaṃ vitthārena atthaṃ ājāneyyunti ettha ke bhagavato imassa bhāsitassa atthaṃ ājānanti, ke na ājānantīti? Ye tāva imassa suttassa pāḷiñca aṭṭhakathañca uggaṇhitvā takkarā na honti, yathāvuttaṃ anulomapaṭipadaṃ na paṭipajjanti, te na ājānanti nāma. Ye pana takkarā honti, yathāvuttaṃ anulomapaṭipadaṃ paṭipajjanti, te ājānanti nāma. Evaṃ santepi sapaṭisandhikānaṃ tāva dīgharattaṃ hitāya sukhāya hotu, appaṭisandhikānaṃ kathaṃ hotīti. Appaṭisandhikā anupādānā viya jātavedā parinibbāyanti, kappasatasahassānampi accayena tesaṃ puna dukkhaṃ nāma natthi. Iti ekaṃsena tesaṃyeva dīgharattaṃ hitāya sukhāya hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sevitabbāsevitabbasuttavaṇṇanā niṭṭhitā.

5. Bahudhātukasuttavaṇṇanā

124. Evaṃ me sutanti bahudhātukasuttaṃ. Tattha bhayānītiādīsu bhayanti cittutrāso. Upaddavoti anekaggatākāro. Upasaggoti upasaṭṭhākāro tattha tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ – pabbatādivisamanissitā corā janapadavāsīnaṃ pesenti ‘‘mayaṃ asukadivase nāma tumhākaṃ gāmaṃ paharissāmā’’ti. Taṃ pavattiṃ sutakālato paṭṭhāya bhayaṃ santāsaṃ āpajjanti. Ayaṃ cittutrāso nāma. ‘‘Idha no corā kupitā anatthampi āvaheyyu’’nti hatthasāraṃ gahetvā dvipadacatuppadehi saddhiṃ araññaṃ pavisitvā tattha tattha bhūmiyaṃ nipajjanti, ḍaṃsamakasādīhi khajjamānā gumbantarāni pavisanti, khāṇukaṇṭake maddanti. Tesaṃ evaṃ vicarantānaṃ vikkhittabhāvo anekaggatākāro nāma. Tato coresu yathāvutte divase anāgacchantesu ‘‘tucchakasāsanaṃ taṃ bhavissati, gāmaṃ pavisissāmā’’ti saparikkhārā gāmaṃ pavisanti, atha tesaṃ paviṭṭhabhāvaṃ ñatvā gāmaṃ parivāretvā dvāre aggiṃ datvā manusse ghātetvā corā sabbaṃ vibhavaṃ vilumpetvā gacchanti. Tesu ghātitāvasesā aggiṃ nibbāpetvā koṭṭhacchāyabhitticchāyādīsu tattha tattha laggitvā nisīdanti naṭṭhaṃ anusocamānā. Ayaṃ upasaṭṭhākāro lagganākāro nāma.

Naḷāgārāti naḷehi paricchannā agārā, sesasambhārā panettha rukkhamayā honti. Tiṇāgārepi eseva nayo. Bālato uppajjantīti bālameva nissāya uppajjanti. Bālo hi apaṇḍitapuriso rajjaṃ vā uparajjaṃ vā aññaṃ vā pana mahantaṃ ṭhānaṃ patthento katipaye attanā sadise vidhavāputte mahādhutte gahetvā ‘‘etha ahaṃ tumhe issare karissāmī’’ti pabbatagahanādīni nissāya antante gāme paharanto dāmarikabhāvaṃ jānāpetvā anupubbena nigamepi janapadepi paharati, manussā gehāni chaḍḍetvā khemantaṭṭhānaṃ patthayamānā pakkamanti, te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni pahāya pakkamanti. Gatagataṭṭhāne bhikkhāpi senāsanampi dullabhaṃ hoti. Evaṃ catunnaṃ parisānaṃ bhayaṃ āgatameva hoti. Pabbajitesupi dve bālā bhikkhū aññamaññaṃ vivādaṃ paṭṭhapetvā codanaṃ ārabhanti. Iti kosambivāsikānaṃ viya mahākalaho uppajjati, catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjantīti veditabbāni.

Etadavocāti bhagavatā dhammadesanā matthakaṃ apāpetvāva niṭṭhāpitā. Yaṃnūnāhaṃ dasabalaṃ pucchitvā sabbaññutaññāṇenevassa desanāya pāripūriṃ kareyyanti cintetvā etaṃ ‘‘kittāvatā nu kho, bhante’’tiādivacanaṃ avoca.

125. Aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggaho, aḍḍhaṭṭhamakadhātuyo arūpapariggahoti rūpārūpapariggahova kathito. Sabbāpi khandhavasena pañcakkhandhā honti. Pañcapi khandhā dukkhasaccaṃ, tesaṃ samuṭṭhāpikā taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccaṃ. Iti catusaccakammaṭṭhānaṃ ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. Ayamettha saṅkhepo, vitthārato panetā dhātuyo visuddhimagge kathitāva. Jānāti passatīti saha vipassanāya maggo vutto.

Pathavīdhātuādayo saviññāṇakakāyaṃ suññato nissattato dassetuṃ vuttā. Tāpi purimāhi aṭṭhārasahi dhātūhi pūretabbā. Pūrentena viññāṇadhātuto nīharitvā pūretabbā. Viññāṇadhātu hesā cakkhuviññāṇādivasena chabbidhā hoti. Tattha cakkhuviññāṇadhātuyā pariggahitāya tassā vatthu cakkhudhātu, ārammaṇaṃ rūpadhātūti dve dhātuyo pariggahitāva honti. Esa nayo sabbattha. Manoviññāṇadhātuyā pana pariggahitāya tassā purimapacchimavasena manodhātu, ārammaṇavasena dhammadhātūti dve dhātuyo pariggahitāva honti. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

Sukhadhātūtiādīsu sukhañca taṃ nissattasuññataṭṭhena dhātu cāti sukhadhātu. Esa nayo sabbattha. Ettha ca purimā catasso dhātuyo sappaṭipakkhavasena gahitā, pacchimā dve sarikkhakavasena. Avibhūtabhāvena hi upekkhādhātu avijjādhātuyā sarikkhā. Ettha ca sukhadukkhadhātūsu pariggahitāsu kāyaviññāṇadhātu pariggahitāva hoti, sesāsu pariggahitāsu manoviññāṇadhātu pariggahitāva hoti. Imāpi cha dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena upekkhādhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

Kāmadhātuādīnaṃ dvedhāvitakke (ma. ni. 1.206) kāmavitakkādīsu vuttanayeneva attho veditabbo. Abhidhammepi ‘‘tattha katamā kāmadhātu, kāmapaṭisaṃyutto takko vitakko’’tiādinā (vibha. 182) nayeneva etāsaṃ vitthāro āgatoyeva. Imāpi cha dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

Kāmadhātuādīsu pañca kāmāvacarakkhandhā kāmadhātu nāma, pañca rūpāvacarakkhandhā rūpadhātu nāma, cattāro arūpāvacarakkhandhā arūpadhātu nāma. Abhidhamme pana ‘‘tattha katamā kāmadhātu, heṭṭhato avīcinirayaṃ pariyantaṃ karitvā’’tiādinā (vibha. 182) nayena etāsaṃ vitthāro āgatoyeva. Imāpi tisso dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

Saṅkhatāti paccayehi samāgantvā katā, pañcannaṃ khandhānametaṃ adhivacanaṃ. Na saṅkhatā asaṅkhatā. Nibbānassetaṃ adhivacanaṃ. Imāpi dve dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena saṅkhatadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.

126. Ajjhattikabāhirānīti ajjhattikāni ca bāhirāni ca. Ettha hi cakkhuādīni ajjhattikāni cha, rūpādīni bāhirāni cha. Idhāpi jānāti passatīti saha vipassanāya maggo kathito.

Imasmiṃ sati idantiādi mahātaṇhāsaṅkhaye vitthāritameva.

127. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca vuccati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu kañci ekasaṅkhārampi. Niccato upagaccheyyāti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi na upalabbhati. Yaṃ puthujjanoti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi. Sassatadiṭṭhiyā hi so tebhūmakesu saṅkhatasaṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catutthabhūmakasaṅkhārā pana tejussadattā divasaṃ santatto ayoguḷo viya makkhikānaṃ diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na honti. Iminā nayena kañci saṅkhāraṃ sukhatotiādīsupi attho veditabbo.

Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (ma. ni. 3.21, 22) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhābhibhūto pariḷāhavūpasamatthaṃ mattahatthiṃ parittāsito viya, cokkhabrāhmaṇo viya ca gūthaṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaṇṇattisaṅgahatthaṃ saṅkhāranti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmakavasena veditabbo, puthujjanassa tebhūmakavasena. Sabbavāresu ariyasāvakassāpi tebhūmakavaseneva paricchedo vaṭṭati. Yaṃ yañhi puthujjano gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto taṃ gāhaṃ viniveṭheti.

128. Mātarantiādīsu janikāva mātā, janako pitā, manussabhūtova khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi hi bhavantaragataṃ ariyasāvakaṃ attano ariyabhāvaṃ ajānantampi koci evaṃ vadeyya ‘‘imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī’’ti, neva so taṃ jīvitā voropeyya. Athāpi naṃ evaṃ vadeyya ‘‘sace imaṃ na ghātessasi, sīsaṃ te chindissāmā’’ti. Sīsamevassa chindeyya, na ca so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca baladīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati. Mahābalo ca ariyasāvako, yo etāni kammāni na karotīti.

Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāya ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya. Vuttañhetaṃ ‘‘pañcahupāli ākārehi saṅgho bhijjati. Kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458).

Tattha kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi uppattīhi adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo, kiṃ ahaṃ apāyato na bhāyāmītiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako, tesaṃ āvibhāvatthaṃ –

Kammato dvārato ceva, kappaṭṭhitiyato tathā;

Pākasādhāraṇādīhi, viññātabbo vinicchayo.

Tattha kammato tāva – ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti, tassa vipākaṃ paṭibāhissāmīti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnabhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃ pana vasena ayaṃ pañho kathito.

Tattha eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañca kathetabbaṃ. Eḷakaṃ māremīti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati. Eḷakābhisandhinā pana mātāpitāabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati. Mātāpitāabhisandhinā mātāpitaro mārento phusateva. Eseva nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni.

Manussaarahantameva māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghāto hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva.

Lohituppāde tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi. Sarīrassa pana antoyeva ekasmiṃyeva ṭhāne lohitaṃ samosarati. Devadattena paviddhasilato bhijjitvā gatā sakalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Tathā karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tathā karontassa puññakammameva hoti.

Atha ye ca parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati, bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva, bhagavato sarīrapaṭijaggane viya puññampi hoti.

Saṅghabhede sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvana-salākaggāhassa kammaṃ vā karontassa, uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭatīti kammaṃ karontassa bhedova hoti, na ānantariyakammaṃ, tathā navato ūnaparisāyaṃ. Sabbantimena paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati, tassa ānantariyakammaṃ hoti. Anuvattakānaṃ adhammavādīnaṃ mahāsāvajjakammaṃ. Dhammavādino pana anavajjā.

Tattha navannameva saṅghabhede idaṃ suttaṃ – ‘‘ekato upāli cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti ‘ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ, idaṃ gaṇhatha, imaṃ rocethā’ti, evaṃ kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā’’ti (cūḷava. 351). Etesu pana pañcasu saṅghabhedo vacīkammaṃ, sesāni kāyakammānīti. Evaṃ kammato viññātabbo vinicchayo.

Dvāratoti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni panettha cattāri āṇattikavijjāmayapayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti, saṅghabhedo hatthamuddāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti. Evamettha dvāratopi viññātabbo vinicchayo.

Kappaṭṭhitiyatoti saṅghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante hi kappe kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi sveva kappo vinassissatīti ajja saṅghabhedaṃ karoti, sveva muccati, ekadivasameva niraye paccati. Evaṃ karaṇaṃ pana natthi. Sesāni cattāri kammāni ānantariyāneva honti, na kappaṭṭhitiyānīti evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo.

Pākatoti yena ca pañcape’tāni kammāni katāni honti, tassa saṅghabhedoyeva paṭisandhivasena vipaccati, sesāni ‘‘ahosikammaṃ, nāhosi kammavipāko’’ti evamādīsu saṅkhyaṃ gacchanti. Saṅghassa bhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve ca sace pitā sīlavā hoti, mātā dussīlā, no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātāpitughāto, dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati. Mātā hi dukkarakārinī bahūpakārā ca puttānanti evamettha pākatopi viññātabbo vinicchayo.

Sādhāraṇādīhīti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni. Saṅghabhedo pana ‘‘na kho, upāli bhikkhunī, saṅghaṃ bhindati, na sikkhamānā, na sāmaṇero, na sāmaṇerī, na upāsako, na upāsikā saṅghaṃ bhindati, bhikkhu kho, upāli, pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī’’ti (cūḷava. 351) vacanato vuttappakārassa bhikkhunova hoti, na aññassa, tasmā asādhāraṇo. Ādisaddena sabbepi te dukkhavedanāsahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo.

Aññaṃ satthāranti ‘‘ayaṃ me satthā satthukiccaṃ kātuṃ asamattho’’ti bhavantarepi aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho.

129. Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni jātikhettaṃ āṇākhettaṃ visayakhettaṃ. Tattha jātikhettaṃ nāma dasasahassī lokadhātu. Sā hi tathāgatassa mātukucchiokkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṅkhārossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā vattati. Visayakhettassa pana parimāṇaṃ natthi. Buddhānañhi ‘‘yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ neyyapariyantikaṃ ñāṇa’’nti (paṭi. ma. 3.5) vacanato avisayo nāma natthi.

Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi piṭakāni vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakaṃ, tisso saṅgītiyo mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtatissattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi.

Apubbaṃ acarimanti apure apacchā. Ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha hi bodhipallaṅke bodhiṃ appatvā na uṭṭhahissāmīti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇena dasasahassacakkavāḷakampaneneva khettapariggaho kato, aññassa buddhassa uppatti nivāritāva hoti. Parinibbānakālato paṭṭhāya yāva sāsapamattā dhātu tiṭṭhati, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.

Tīṇi hi antaradhānāni nāma pariyattiantaradhānaṃ, paṭivedhaantaradhānaṃ, paṭipattiantaradhānanti. Tattha pariyattīti tīṇi piṭakāni. Paṭivedhoti saccapaṭivedho. Paṭipattīti paṭipadā. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhadharā bhikkhū bahū honti, eso bhikkhu puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāre puthujjanabhikkhu nāma nāhosi. Paṭipattipūrikāpi kadāci bahū honti kadāci appā. Iti paṭivedho ca paṭipatti ca hotipi na hotipi, sāsanaṭṭhitiyā pana pariyatti pamāṇaṃ.

Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so na jānāmīti āha. Tato udakassa santikaṃ gantvā adhigataṃ visesaṃ saṃsandetvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti.

Yadā pana sā antaradhāyati, tadā paṭhamaṃ abhidhammapiṭakaṃ nassati. Tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati, anukkamena pacchā dhammasaṅgaho, tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesu sāsanaṃ ṭhitameva hoti. Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekādasakato paṭṭhāya yāva ekakā antaradhāyati, tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati, tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati, tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati, sāsanaṃ dhāretuṃ na sakkoti sabhiyapucchā (su. ni. sabhiyasuttaṃ) viya āḷavakapucchā (su. ni. āḷavakasuttaṃ; saṃ. ni. 1.246) viya ca. Etā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu.

Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati, parivārakhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāya ṭhitāyapi ṭhitameva hoti. Mātikāya antarahitāya pātimokkhapabbajjaupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgamaddhānaṃ gacchati, setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Pacchimakassa pana saccapaṭivedhato pacchimakassa sīlabhedato ca paṭṭhāya sāsanaṃ osakkitaṃ nāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na vāritāti.

Tīṇi parinibbānāni nāma kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti, nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu antarā na nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekagghanā hutvā chabbaṇṇarasmiyo vissajjessanti, tā dasasahassilokadhātuṃ pharissanti.

Tato dasasahassacakkavāḷe devatā yo sannipatitvā ‘‘ajja satthā parinibbāyati, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhāka’’nti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena saṇṭhātuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati, sāsapamattāyapi dhātuyā sati ekajālāva bhavissati, dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti. Yāva evaṃ na anantaradhāyati, tāva acarimaṃ nāma hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyunti netaṃ ṭhānaṃ vijjati.

Kasmā pana apubbaṃ acarimaṃ na uppajjantīti. Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha – ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.171-174).

Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, na acchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷāro na hoti bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ. Tasmā na uppajjanti.

Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññena uppajjitvāpi sova desetabbo siyā. Tato na acchariyo siyā, ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti.

Vivādābhāvato ca. Bahūsu ca buddhesu uppajjantesu bahūnaṃ ācariyānaṃ antevāsikā viya ‘‘amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā’’ti vivadeyyuṃ, tasmāpi evaṃ na uppajjanti. Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi (mi. pa. 5.1.1) –

‘‘Tattha, bhante nāgasena, bhāsitampetaṃ bhagavatā ‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī’ti. Desentā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekā sikkhā ekā anusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti? Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto. Yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya. Ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ, tattha me kāraṇaṃ brūhi, yathāhaṃ nissaṃsayo bhaveyyanti.

Ayaṃ mahārāja dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.

Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya. Ekasmiṃ purise abhirūḷhe sā nāvā samupādikā bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya. Apinu sā mahārāja, nāvā dvinnampi dhāreyyāti? Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udaketi. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya…pe… na ṭhānamupagaccheyya.

Yathā vā pana mahārāja puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāvakaṇṭhamabhipūrayitvā, so dhāto pīṇito paripuṇṇo nirantaro tandikato anonamitadaṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya, apinu kho, mahārāja, puriso sukhito bhaveyyāti? Na hi, bhante, sakiṃ bhuttova mareyyāti. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī …pe… na ṭhānamupagaccheyyāti.

Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavī calatīti? Idha, mahārāja, dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasamā. Ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, apinu kho taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyāti? Na hi, bhante, nābhipi tassa phaleyya, arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyāti. Kiṃ nu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatīti? Āma, bhanteti. Evameva kho, mahārāja, atidhammabhārena pathavī calatīti.

Apica mahārāja imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ, aññampi tattha abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya – ‘‘tumhākaṃ buddho amhākaṃ buddho’’ti ubhatopakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya ‘tumhākaṃ amacco amhākaṃ amacco’ti ubhatopakkhajātā honti, evameva kho, mahārāja, yadi, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya ‘tumhākaṃ buddho amhākaṃ buddho’ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ tāva, mahārāja, ekaṃ kāraṇaṃ, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, aggo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Jeṭṭho buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Seṭṭho buddhoti, visiṭṭho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaṭisamo buddhoti, appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Idampi kho tvaṃ, mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

Apica kho mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakati esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? Mahantatāya sabbaññubuddhaguṇānaṃ. Aññampi mahārāja yaṃ loke mahantaṃ, taṃ ekaṃyeva hoti. Pathavī, mahārāja, mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Māro mahanto, so ekoyeva. Brahmā mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te uppajjanti, tattha aññassa okāso na hoti. Tasmā, mahārāja, tathāgato arahaṃ sammāsambuddho ekoyeva lokasmiṃ uppajjatīti. Sukathito, bhante nāgasena, pañho opammehi kāraṇehī’’ti.

Ekissā lokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena dasacakkavāḷasahassāni gahitāni tānipi, ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti, uppajjanaṭṭhāne pana vārite ito aññesu cakkavāḷesu nuppajjantīti vāritameva hoti.

Apubbaṃ acarimanti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tasseva antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti, cakkavattino kālaṃkiriyato vā pabbajjāya vā. Antaradhāyamānañca pana taṃ kālaṃkiriyato vā pabbajjato vā sattame divase antaradhāyati, tato paraṃ cakkavattino pātubhāvo avārito.

Kasmā pana ekacakkavāḷe dve cakkavattino nuppajjantīti. Vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu ‘‘amhākaṃ rājā mahanto amhākaṃ rājā mahanto’’ti vivādo uppajjeyya. Ekasmiṃ dīpe cakkavattīti ca ekasmiṃ dīpe cakkavattīti ca anacchariyā bhaveyyuṃ. Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, so parihāyetha. Iti vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti.

130. Yaṃ itthī assa arahaṃ sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokuttāraṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.

Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatīti. (bu. vaṃ. 2.59) –

Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti ‘‘aṭṭhānametaṃ anavakāso yaṃ itthī assa arahaṃ sammāsambuddho’’ti vuttaṃ. Sabbākāraparipūro ca puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.

Yaṃ itthī rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanābhāvena sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā ‘‘aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī’’ti vuttaṃ. Yasmā ca sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhāni.

Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi? Tasmā ‘‘yaṃ puriso brahmattaṃ kareyya, ṭhānametaṃ vijjatī’’tipi na vattabbaṃ siyāti. No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ, puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā, tasmā suvuttamevetaṃ.

131. Kāyaduccaritassātiādīsu yathā nimbabījakosātakībījādīni madhuraphalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuravipākaṃ na nibbattenti, amadhurameva vipākaṃ nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ –

‘‘Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka’’nti. (saṃ. ni. 1.256);

Tasmā ‘‘aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassā’’tiādi vuttaṃ.

Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā āyūhanasamaṅgitā cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā, upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. Yāva pana arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya ‘‘kammasamaṅgino’’ti vuccanti, esā kammasamaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva nesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhiādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ uppattinimittaṃ upaṭṭhāti, iti nesaṃ iminā uppattinimittaupaṭṭhānena aparimuttatā upaṭṭhānasamaṅgitā nāma. Sā calati sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva.

Tatridaṃ vatthu – soṇagiripāde kira acelavihāre soṇatthero nāma eko dhammakathiko, tassa pitā sunakhajīviko ahosi. Thero taṃ paṭibāhantopi saṃvare ṭhapetuṃ asakkonto ‘‘mā nassi jarako’’ti mahallakakāle akāmakaṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāti, soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto – ‘‘vārehi, tāta soṇa, vārehi, tāta soṇā’’ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ pavattiṃ ācikkhi. Soṇatthero – ‘‘kathañhi nāma mādisassa pitā niraye nibbattissati, patiṭṭhā’ssa bhavissāmī’’ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu talasantharaṇapūjaṃ āsanapūjañca kāretvā pitaraṃ mañcena cetiyaṅgaṇaṃ āharitvā mañce nisīdāpetvā – ‘‘ayaṃ mahāthera-pūjā tumhākaṃ atthāya katā ‘ayaṃ me bhagavā duggatapaṇṇākāro’ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī’’ti āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi, tāvadevassa devaloko upaṭṭhāsi, nandanavana-cittalatāvana-missakavana-phārusakavanavimānāni ceva nāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So ‘‘apetha apetha soṇā’’ti āha. Kimidaṃ therāti? Etā te, tāta, mātaro āgacchantīti. Thero ‘‘saggo upaṭṭhito mahātherassā’’ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena kāyaduccaritasamaṅgītiādi vuttaṃ.

132. Evaṃ vutte āyasmā ānandoti ‘‘evaṃ bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbasuttaṃ samannāharitvā evaṃ sassirikaṃ katvā desitasuttassa nāma bhagavatā nāmaṃ na gahitaṃ. Handassa nāmaṃ gaṇhāpessāmī’’ti cintetvā bhagavantaṃ etadavoca.

Tasmā tiha tvantiādīsu ayaṃ atthayojanā –

Ānanda, yasmā imasmiṃ dhammapariyāye ‘‘aṭṭhārasa kho imā, ānanda, dhātuyo, cha imā, ānanda, dhātuyo’’ti evaṃ bahudhātuyo vibhattā, tasmā tiha tvaṃ imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi. Yasmā panettha dhātuāyatanapaṭiccasamuppādaṭṭhānāṭṭhānavasena cattāro parivaṭṭā kathitā, tasmā catuparivaṭṭotipi naṃ dhārehi. Yasmā ca ādāsaṃ olokentassa mukhanimittaṃ viya imaṃ dhammapariyāyaṃ olokentassa ete dhātuādayo atthā pākaṭā honti, tasmā dhammādāsotipi naṃ dhārehi. Yasmā ca yathā nāma parasenamaddanā yodhā saṅgāmatūriyaṃ paggahetvā parasenaṃ pavisitvā sapatte madditvā attano jayaṃ gaṇhanti, evameva kilesasenamaddanā yogino idha vuttavasena vipassanaṃ paggahetvā kilese madditvā attano arahattajayaṃ gaṇhanti, tasmā amatadundubhītipi naṃ dhārehi. Yasmā ca yathā saṅgāmayodhā pañcāvudhaṃ gahetvā parasenaṃ viddhaṃsetvā jayaṃ gaṇhanti, evaṃ yoginopi idha vuttaṃ vipassanāvudhaṃ gahetvā kilesasenaṃ viddhaṃsetvā arahattajayaṃ gaṇhanti. Tasmā anuttaro saṅgāmavijayotipi naṃ dhārehīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bahudhātukasuttavaṇṇanā niṭṭhitā.

6. Isigilisuttavaṇṇanā

133. Evaṃ me sutanti isigilisuttaṃ. Tattha aññāva samaññā ahosīti isigilissa isigilīti samaññāya uppannakāle vebhāro na vebhāroti paññāyittha, aññāyevassa samaññā ahosi. Aññā paññattīti idaṃ purimapadasseva vevacanaṃ. Sesesupi eseva nayo.

Tadā kira bhagavā sāyanhasamaye samāpattito vuṭṭhāya gandhakuṭito nikkhamitvā yasmiṃ ṭhāne nisinnānaṃ pañca pabbatā paññāyanti, tattha bhikkhusaṅghaparivuto nisīditvā ime pañca pabbate paṭipāṭiyā ācikkhi. Tattha na bhagavato pabbatehi attho atthi, iti imesu pana pabbatesu paṭipāṭiyā kathiyamānesu isigilissa isigilibhāvo kathetabbo hoti. Tasmiṃ kathiyamāne padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ nāmāni ceva padumavatiyā ca patthanā kathetabbā bhavissatīti bhagavā imaṃ pañca pabbatapaṭipāṭiṃ ācikkhi.

Pavisantā dissanti paviṭṭhā na dissantīti yathāphāsukaṭṭhāne piṇḍāya caritvā katabhattakiccā āgantvā cetiyagabbhe yamakamahādvāraṃ vivarantā viya taṃ pabbataṃ dvedhā katvā anto pavisitvā rattiṭṭhānadivāṭṭhānāni māpetvā tattha vasiṃsu, tasmā evamāha. Ime isīti ime paccekabuddhaisī.

Kadā pana te tattha vasiṃsu? Atīte kira anuppanne tathāgate bārāṇasiṃ upanissāya ekasmiṃ gāmake ekā kuladhītā khettaṃ rakkhamānā ekassa paccekabuddhassa pañcahi lājāsatehi saddhiṃ ekaṃ padumapupphaṃ datvā pañca puttasatāni patthesi. Tasmiṃyeva ca khaṇe pañcasatā migaluddakā madhuramaṃsaṃ datvā ‘‘etissā puttā bhaveyyāmā’’ti patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā devaloke nibbattā, tato cutā jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi, tassā vicarantiyāva pāduddhāre pāduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā naṃ āharāpetvā aggamahesiṃ akāsi, tassā gabbho saṇṭhāsi. Mahāpadumakumāro mātukucchiyaṃ vasi, sesā gabbhamalaṃ nissā nibbattā. Vayappattā uyyāne padumassare kīḷantā ekekasmiṃ padume nisīditvā khayavayaṃ paṭṭhapetvā paccekabodhiñāṇaṃ nibbattayiṃsu. Ayaṃ tesaṃ byākaraṇagāthā ahosi –

‘‘Saroruhaṃ padumapalāsapattajaṃ, supupphitaṃ bhamaragaṇānuciṇṇaṃ;

Aniccatāyupagataṃ viditvā, eko care khaggavisāṇakappo’’ti.

Tasmiṃ kāle te tattha vasiṃsu, tadā cassa pabbatassa isigilīti samaññā udapādi.

135. Ye sattasārāti ariṭṭho upariṭṭho tagarasikhī yasassī sudassano piyadassī gandhāro piṇḍolo upāsabho nīto tatho sutavā bhāvitattoti terasannaṃ paccekabuddhānaṃ nāmāni vatvā idāni tesañca aññesañca gāthābandhena nāmāni ācikkhanto ye sattasārātiādimāha. Tattha sattasārāti sattānaṃ sārabhūtā. Anīghāti niddukkhā. Nirāsāti nittaṇhā.

Dve jālinoti cūḷajāli mahājālīti dve jālināmakā. Santacittoti idampi ekassa nāmameva. Passi jahi upadhidukkhamūlanti ettha passi nāma so paccekabuddho, dukkhassa pana mūlaṃ upadhiṃ jahīti ayamassa thuti. Aparājitotipi ekassa nāmameva.

Satthā pavattā sarabhaṅgo lomahaṃso uccaṅgamāyoti ime pañca janā. Asito anāsavo manomayoti imepi tayo janā. Mānacchido ca bandhumāti bandhumā nāma eko, mānassa pana chinnattā mānacchidoti vutto. Tadādhimuttotipi nāmameva.

Ketumbharāgo ca mātaṅgo ariyoti ime tayo janā. Athaccutoti atha accuto. Accutagāmabyāmaṅkoti ime dve janā. Khemābhirato ca soratoti ime dveyeva.

Sayho anomanikkamoti sayho nāma so buddho, anomavīriyattā pana anomanikkamoti vutto. Ānando nando upanando dvādasāti cattāro ānandā, cattāro nandā cattāro upanandāti evaṃ dvādasa. Bhāradvājo antimadehadhārīti bhāradvājo nāma so buddho. Antimadehadhārīti thuti.

Taṇhacchidoti sikharissāyaṃ thuti. Vītarāgoti maṅgalassa thuti. Usabhacchidā jāliniṃ dukkhamūlanti usabho nāma so buddho dukkhamūlabhūtaṃ jāliniṃ acchidāti attho. Santaṃ padaṃ ajjhagamopanītoti upanīto nāma so buddho santaṃ padaṃ ajjhagamā. Vītarāgotipi ekassa nāmameva. Suvimuttacittoti ayaṃ kaṇhassa thuti.

Ete ca aññe cāti ete pāḷiyaṃ āgatā ca pāḷiyaṃ anāgatā aññe ca etesaṃ ekanāmakāyeva. Imesu hi pañcasu paccekabuddhasatesu dvepi tayopi dasapi dvādasapi ānandādayo viya ekanāmakā ahesuṃ. Iti pāḷiyaṃ āgatanāmeheva sabbesaṃ nāmāni vuttāni hontīti ito paraṃ visuṃ visuṃ avatvā ‘‘ete ca aññe cā’’ti āha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Isigilisuttavaṇṇanā niṭṭhitā.

7. Mahācattārīsakasuttavaṇṇanā

136. Evaṃ me sutanti mahācattārīsakasuttaṃ. Tattha ariyanti niddosaṃ lokuttaraṃ, niddosañhi ‘‘ariya’’nti vuccati. Sammāsamādhinti maggasamādhiṃ. Saupanisanti sapaccayaṃ. Saparikkhāranti saparivāraṃ.

Parikkhatāti parivāritā. Sammādiṭṭhi pubbaṅgamā hotīti dvidhā sammādiṭṭhi pubbaṅgamā hoti purecārikā vipassanāsammādiṭṭhi ca maggasammādiṭṭhi ca. Vipassanāsammādiṭṭhi tebhūmakasaṅkhāre aniccādivasena parivīmaṃsati; maggasammādiṭṭhi pana parivīmaṃsanapariyosāne bhūmiladdhaṃ vaṭṭaṃ samugghāṭayamānā vūpasamayamānā sītudakaghaṭasahassaṃ matthake āsiñcamānā viya uppajjati. Yathā hi khettaṃ kurumāno kassako paṭhamaṃ araññe rukkhe chindati, pacchā aggiṃ deti, so aggi paṭhamaṃ chinne rukkhe anavasese jhāpeti, evameva vipassanāsammādiṭṭhi paṭhamaṃ aniccādivasena saṅkhāre vīmaṃsati, maggasammādiṭṭhi tāya vīmaṃsanatthaṃ saṅkhāre puna appavattivasena samugghāṭayamānā uppajjati, sā duvidhāpi idha adhippetā.

Micchādiṭṭhīti pajānātīti micchādiṭṭhiṃ aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhena ārammaṇato pajānāti, sammādiṭṭhiṃ kiccato asammohato pajānāti. Sāssa hoti sammādiṭṭhīti sā evaṃ pajānanā assa sammādiṭṭhi nāma hoti.

Dvāyaṃ vadāmīti dvayaṃ vadāmi, duvidhakoṭṭhāsaṃ vadāmīti attho. Puññabhāgiyāti puññakoṭṭhāsabhūtā. Upadhivepakkāti upadhisaṅkhātassa vipākassa dāyikā.

Paññā paññindriyantiādīsu vibhajitvā vibhajitvā amatadvāraṃ paññapeti dassetīti paññā. Tasmiṃ atthe indattaṃ karotīti paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Bojjhaṅgappattā hutvā catusaccadhamme vicinātīti dhammavicayasambojjhaṅgo. Maggasampattiyā pasaṭṭhā sobhanā diṭṭhīti sammādiṭṭhi. Ariyamaggassa aṅganti maggaṅgaṃ. Soti so bhikkhu. Pahānāyāti pajahanatthāya. Upasampadāyāti paṭilābhatthāya. Sammāvāyāmoti niyyāniko kusalavāyāmo. Satoti satiyā samannāgato hutvā. Anuparidhāvanti anuparivattantīti sahajātā ca purejātā ca hutvā parivārenti. Ettha hi sammāvāyāmo ca sammāsati ca lokuttarasammādiṭṭhiṃ sahajātā parivārenti rājānaṃ viya ekarathe ṭhitā asiggāhachattaggāhā. Vipassanāsammādiṭṭhi pana purejātā hutvā parivāreti rathassa purato pattikādayo viya. Dutiyapabbato paṭṭhāya pana sammāsaṅkappādīnaṃ tayopi sahajātaparivārāva hontīti veditabbā.

137. Micchāsaṅkappoti pajānātīti micchāsaṅkappaṃ aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhena ārammaṇato pajānāti sammāsaṅkappaṃ kiccato asammohato pajānāti. Ito aparesu sammāvācādīsupi evameva yojanā veditabbā. Kāmasaṅkappādayo dvedhāvitakkasutte (ma. ni. 1.206) vuttāyeva.

Takkotiādīsu takkanavasena takko. Sveva ca upasaggena padaṃ vaḍḍhetvā vitakkoti vutto, sveva saṅkappanavasena saṅkappo. Ekaggo hutvā ārammaṇe appetīti appanā. Upasaggena pana padaṃ vaḍḍhetvā byappanāti vuttaṃ. Cetaso abhiniropanāti cittassa abhiniropanā. Vitakkasmiñhi sati vitakko ārammaṇe cittaṃ abhiniropeti vitakke pana asati attanoyeva dhammatāya cittaṃ ārammaṇaṃ abhiruhati jātisampanno abhiññātapuriso viya rājagehaṃ. Anabhiññātassa hi paṭihārena vā dovārikena vā attho hoti, abhiññātaṃ jātisampannaṃ sabbe rājarājamahāmattā jānantīti attanova dhammatāya nikkhamati ceva pavisati ca, evaṃsampadamidaṃ veditabbaṃ. Vācaṃ saṅkharotīti vacīsaṅkhāro. Ettha ca lokiyavitakko vācaṃ saṅkharoti, na lokuttaro. Kiñcāpi na saṅkharoti, vacīsaṅkhārotveva ca panassa nāmaṃ hoti. Sammāsaṅkappaṃ anuparidhāvantīti lokuttarasammāsaṅkappaṃ parivārenti. Ettha ca tayopi nekkhammasaṅkappādayo pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana tiṇṇampi kāmasaṅkappādīnañca padacchedaṃ samugghātaṃ karonto maggaṅgaṃ pūrayamāno ekova sammāsaṅkappo uppajjitvā nekkhammasaṅkappādivasena tīṇi nāmāni labhati. Parato sammāvācādīsupi eseva nayo.

138. Musāvādā veramaṇītiādīsu viratipi cetanāpi vaṭṭati. Āratītiādīsu vacīduccaritehi ārakā ramatīti ārati. Vinā tehi ramatīti virati. Tato tato paṭinivattāva hutvā tehi vinā ramatīti paṭivirati. Upasaggavasena vā padaṃ vaḍḍhitaṃ, sabbamidaṃ oramanabhāvasseva adhivacanaṃ. Veraṃ maṇati vināsetīti veramaṇi. Idampi oramanasseva vevacanaṃ.

139. Pāṇātipātā veramaṇītiādīsupi cetanā viratīti ubhayampi vaṭṭatiyeva.

140. Kuhanātiādīsu tividhena kuhanavatthunā lokaṃ etāya kuhayanti vimhāpayantīti kuhanā. Lābhasakkāratthikā hutvā etāya lapantīti lapanā. Nimittaṃ sīlametesanti nemittikā, tesaṃ bhāvo nemittikatā. Nippeso sīlametesanti nippesikā, tesaṃ bhāvo nippesikatā. Lābhena lābhaṃ nijigīsanti magganti pariyesantīti lābhena lābhaṃ nijigīsanā, tesaṃ bhāvo lābhena lābhaṃ nijigīsanatā. Ayamettha saṅkhepo, vitthārena panetā kuhanādikā visuddhimagge sīlaniddeseyeva pāḷiñca aṭṭhakathañca āharitvā pakāsitā. Micchāājīvassa pahānāyāti ettha na kevalaṃ pāḷiyaṃ āgatova micchāājīvo, ājīvahetu pana pavattitā pāṇātipātādayo sattakammapathacetanāpi micchāājīvova. Tāsaṃyeva sattannaṃ cetanānaṃ padapacchedaṃ samugghātaṃ kurumānaṃ maggaṅgaṃ pūrayamānā uppannā virati sammāājīvo nāma.

141. Sammādiṭṭhissāti maggasammādiṭṭhiyaṃ ṭhitassa puggalassa. Sammāsaṅkappo pahotīti maggasammāsaṅkappo pahoti, phalasammādiṭṭhissapi phalasammāsaṅkappo pahotīti evaṃ sabbapadesu attho veditabbo. Sammāñāṇassa sammāvimuttīti ettha pana maggasammāsamādhimhi ṭhitassa maggapaccavekkhaṇaṃ sammāñāṇaṃ pahoti, phalasammāsamādhimhi ṭhitassa phalapaccavekkhaṇaṃ sammāñāṇaṃ pahoti. Maggapaccavekkhaṇasammāñāṇe ca ṭhitassa maggasammāvimutti pahoti, phalapaccavekkhaṇasammāñāṇe ṭhitassa phalasammāvimutti pahotīti attho. Ettha ca ṭhapetvā aṭṭha phalaṅgāni sammāñāṇaṃ paccavekkhaṇaṃ katvā sammāvimuttiṃ phalaṃ kātuṃ vaṭṭatīti vuttaṃ.

142. Sammādiṭṭhissa, bhikkhave, micchādiṭṭhi nijjiṇṇā hotītiādīsu avasesanikāyabhāṇakā phalaṃ kathitanti vadanti, majjhimabhāṇakā pana dasannaṃ nijjaravatthūnaṃ āgataṭṭhāne maggo kathitoti vadanti. Tattha dassanaṭṭhena sammādiṭṭhi veditabbā, viditakaraṇaṭṭhena sammāñāṇaṃ, tadadhimuttaṭṭhena sammāvimutti.

Vīsati kusalapakkhāti sammādiṭṭhiādayo dasa, ‘‘sammādiṭṭhipaccayā ca aneke kusalā dhammā’’tiādinā nayena vuttā dasāti evaṃ vīsati kusalapakkhā honti. Vīsati akusalapakkhāti ‘‘micchādiṭṭhi nijjiṇṇā hotī’’tiādinā nayena vuttā micchādiṭṭhiādayo dasa, ‘‘ye ca micchādiṭṭhipaccayā aneke pāpakā’’tiādinā vuttā dasa cāti evaṃ vīsati akusalapakkhā veditabbā. Mahācattārīsakoti mahāvipākadānena mahantānaṃ kusalapakkhikānañceva akusalapakkhikānañca cattārīsāya dhammānaṃ pakāsitattā mahācattārīsakoti.

Imasmiñca pana sutte pañca sammādiṭṭhiyo kathitā vipassanāsammādiṭṭhi kammassakatāsammādiṭṭhi maggasammādiṭṭhi phalasammādiṭṭhi paccavekkhaṇāsammādiṭṭhīti. Tattha ‘‘micchādiṭṭhiṃ micchādiṭṭhīti pajānātī’’tiādinā nayena vuttā vipassanāsammādiṭṭhi nāma. ‘‘Atthi dinna’’ntiādinā nayena vuttā kammassakatāsammādiṭṭhi nāma. ‘‘Sammādiṭṭhissa, bhikkhave, sammāsaṅkappo pahotī’’ti ettha pana maggasammādiṭṭhi phalasammādiṭṭhīti dvepi kathitā. ‘‘Sammāñāṇaṃ pahotī’’ti. Ettha pana paccavekkhaṇāsammādiṭṭhi kathitāti veditabbā.

143. Sammādiṭṭhiṃ ce bhavaṃ garahatīti micchādiṭṭhi nāmāyaṃ sobhanāti vadantopi sammādiṭṭhi nāmāyaṃ na sobhanāti vadantopi sammādiṭṭhiṃ garahati nāma. Okkalāti okkalajanapadavāsino. Vassabhaññāti vasso ca bhañño cāti dve janā. Ahetuvādāti natthi hetu natthi paccayo sattānaṃ visuddhiyāti evamādivādino. Akiriyavādāti karoto na karīyati pāpanti evaṃ kiriyapaṭikkhepavādino. Natthikavādāti natthi dinnantiādivādino. Te imesu tīsupi dassanesu okkantaniyāmā ahesuṃ. Kathaṃ panetesu niyāmo hotīti. Yo hi evarūpaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinno sajjhāyati vīmaṃsati, tassa ‘‘natthi hetu natthi paccayo karoto na karīyati pāpaṃ, natthi dinnaṃ, kāyassa bhedā ucchijjatī’’ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu. Sattame buddhānampi atekiccho anivattī ariṭṭhakaṇḍakasadiso hoti.

Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca. Abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ, vaṭṭakhāṇu nāmesa satto pathavīgopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi. Vassabhaññāpi edisā ahesuṃ. Nindābyārosaupārambhabhayāti attano nindābhayena ghaṭṭanabhayena upavādabhayena cāti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahācattārīsakasuttavaṇṇanā niṭṭhitā.

8. Ānāpānassatisuttavaṇṇanā

144. Evaṃ me sutanti ānāpānassatisuttaṃ. Tattha aññehi cāti ṭhapetvā pāḷiyaṃ āgate dasa there aññehipi abhiññātehi bahūhi sāvakehi saddhiṃ. Tadā kira mahā bhikkhusaṅgho ahosi aparicchinnagaṇano.

Ovadanti anusāsantīti āmisasaṅgahena dhammasaṅgahena cāti dvīhi saṅgahehi saṅgaṇhitvā kammaṭṭhānovādānusāsanīhi ovadanti ca anusāsanti ca. Te cāti cakāro āgamasandhimattaṃ. Uḷāraṃ pubbenāparaṃ visesaṃ jānantīti sīlaparipūraṇādito pubbavisesato uḷārataraṃ aparaṃ kasiṇaparikammādivisesaṃ jānantīti attho.

145. Āraddhoti tuṭṭho. Appattassa pattiyāti appattassa arahattassa pāpuṇanatthaṃ. Sesapadadvayepi ayameva attho. Komudiṃ cātumāsininti pacchimakattikacātumāsapuṇṇamaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pariyosānattā cātumāsinīti vuccati. Āgamessāmīti udikkhissāmi, ajja apavāretvā yāva sā āgacchati, tāva katthaci agantvā idheva vasissāmīti attho. Iti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujānanto evamāha.

Pavāraṇasaṅgaho nāma ñattidutiyena kammena diyyati kassa panesa diyyati, kassa na diyyatīti. Akārakassa tāva bālaputhujjanassa na diyyati, tathā āraddhavipassakassa ceva ariyasāvakassa ca. Yassa pana samatho vā taruṇo hoti vipassanā vā, tassa diyyati. Bhagavāpi tadā bhikkhūnaṃ cittācāraṃ parivīmaṃsanto samathavipassanānaṃ taruṇabhāvaṃ ñatvā – ‘‘mayi ajja pavārente disāsu vassaṃvuṭṭhā bhikkhū idha osarissanti. Tato ime bhikkhū vuḍḍhatarehi bhikkhūhi senāsane gahite visesaṃ nibbattetuṃ na sakkhissanti. Sacepi cārikaṃ pakkamissāmi, imesaṃ vasanaṭṭhānaṃ dullabhameva bhavissati. Mayi pana apavārente bhikkhūpi imaṃ sāvatthiṃ na osarissanti, ahampi cārikaṃ na pakkamissāmi, evaṃ imesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ apalibuddhaṃ bhavissati. Te attano attano vasanaṭṭhāne phāsu viharantā samathavipassanā thāmajātā katvā visesaṃ nibbattetuṃ sakkhissantī’’ti so taṃdivasaṃ apavāretvā kattikapuṇṇamāyaṃ pavāressāmīti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujāni. Pavāraṇasaṅgahasmiñhi laddhe yassa nissayapaṭipannassa ācariyupajjhāyā pakkamanti, sopi ‘‘sace patirūpo nissayadāyako āgamissati, tassa santike nissayaṃ gaṇhissāmī’’ti yāva gimhānaṃ pacchimamāsā vasituṃ labhati. Sacepi saṭṭhivassā bhikkhū āgacchanti, tassa senāsanaṃ gahetuṃ na labhanti. Ayañca pana pavāraṇasaṅgaho ekassa dinnopi sabbesaṃ dinnoyeva hoti.

Sāvatthiṃ osarantīti bhagavatā pavāraṇasaṅgaho dinnoti sutasutaṭṭhāneyeva yathāsabhāvena ekaṃ māsaṃ vasitvā kattikapuṇṇamāya uposathaṃ katvā osarante sandhāya idaṃ vuttaṃ. Pubbenāparanti idha taruṇasamathavipassanāsu kammaṃ katvā samathavipassanā thāmajātā akaṃsu, ayaṃ pubbe viseso nāma. Tato samāhitena cittena saṅkhāre sammasitvā keci sotāpattiphalaṃ…pe… keci arahattaṃ sacchikariṃsu. Ayaṃ aparo uḷāro viseso nāma.

146. Alanti yuttaṃ. Yojanagaṇanānīti ekaṃ yojanaṃ yojanameva, dasapi yojanāni yojanāneva, tato uddhaṃ yojanagaṇanānīti vuccanti. Idha pana yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpīti puṭosaṃ vuccati pātheyyaṃ. taṃ pātheyyaṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. ‘‘Puṭaṃsenā’’tipi pāṭho, tassattho – puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃse pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.

147. Idāni evarūpehi caraṇehi samannāgatā ettha bhikkhū atthīti dassetuṃ santi, bhikkhavetiādimāha. Tattha catunnaṃ satipaṭṭhānānantiādīni tesaṃ bhikkhūnaṃ abhiniviṭṭhakammaṭṭhānadassanatthaṃ vuttāni. Tattha sattatiṃsa bodhipakkhiyadhammā lokiyalokuttarā kathitā. Tatra hi ye bhikkhū tasmiṃ khaṇe maggaṃ bhāventi, tesaṃ lokuttarā honti. Āraddhavipassakānaṃ lokiyā. Aniccasaññābhāvanānuyoganti ettha saññāsīsena vipassanā kathitā. Yasmā panettha ānāpānakammaṭṭhānavasena abhiniviṭṭhāva bahū bhikkhū, tasmā sesakammaṭṭhānāni saṅkhepena kathetvā ānāpānakammaṭṭhānaṃ vitthārena kathento ānāpānassati, bhikkhavetiādimāha. Idaṃ pana ānāpānakammaṭṭhānaṃ sabbākārena visuddhimagge vitthāritaṃ, tasmā tattha vuttanayenevassa pāḷittho ca bhāvanānayo ca veditabbo.

149. Kāyaññataranti pathavīkāyādīsu catūsu kāyesu aññataraṃ vadāmi, vāyo kāyaṃ vadāmīti attho. Atha vā rūpāyatanaṃ…pe… kabaḷīkāro āhāroti pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma. Tesu ānāpānaṃ phoṭṭhabbāyatane saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmātihāti yasmā catūsu kāyesu aññataraṃ vāyokāyaṃ, pañcavīsatirūpakoṭṭhāse vā rūpakāye aññataraṃ ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ vuttaṃ. Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ sundaramanasikāraṃ. Kiṃ pana manasikāro sukhavedanā hotīti. Na hoti, desanāsīsaṃ panetaṃ. Yatheva hi ‘‘aniccasaññābhāvanānuyogamanuyuttā’’ti ettha saññānāmena paññā vuttā, evamidhāpi manasikāranāmena vedanā vuttāti veditabbā. Etasmiṃ catukke paṭhamapade pītisīsena vedanā vuttā, dutiyapade sukhanti sarūpeneva vuttā. Cittasaṅkhārapadadvaye ‘‘saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā’’ti (paṭi. ma. 1.174) vacanato ‘‘vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā’’ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha ‘‘sādhukaṃ manasikāra’’nti āha.

Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā vedanānupassanā na yujjatīti. No na yujjati, satipaṭṭhānavaṇṇanāyampi hi ‘‘taṃtaṃsukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati, taṃ pana vedanāpavattiṃ upādāya ‘ahaṃ vedayāmī’ti vohāramattaṃ hotī’’ti vuttaṃ. Apica pītipaṭisaṃvedītiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttañhetaṃ visuddhimagge –

‘‘Dvīhākārehi pīti paṭisaṃviditā hoti ārammaṇato ca asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato (pīti paṭisaṃviditā hoti)? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇapaṭivedhā asammohato pīti paṭisaṃviditā hoti. Vuttampi cetaṃ paṭisambhidāyaṃ ‘dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā, tena ñāṇena sā pīti paṭisaṃviditā hotī’ti. Eteneva nayena avasesapadānipi atthato veditabbānī’’ti.

Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃviditā honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti. Tasmā suvuttametaṃ hoti ‘‘vedanāsu vedanānupassī tasmiṃ samaye bhikkhu viharatī’’ti.

Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassāti ettha ayamadhippāyo – yasmā cittapaṭisaṃvedī assasissāmītiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhapetvā pavattanato citte cittānupassīyeva nāmesa hoti. Na hi muṭṭhassatissa asampajānassa ānāpānassatibhāvanā atthi. Tasmā ārammaṇato cittapaṭisaṃviditādivasena citte cittānupassī tasmiṃ samaye bhikkhu viharatīti. So yaṃ taṃ abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhāya kāmacchandanīvaraṇaṃ, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idañhi catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena chabbidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassapi idaṃ nīvaraṇadvayaṃ ādi, iti dhammānupassanāya ādiṃ dassetuṃ ‘‘abhijjhādomanassāna’’nti āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvāti taṃ aniccavirāganirodhapaṭinissaggāñāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti. Ajjhupekkhitā hotīti yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampi ajjhupekkhanā hoti ārammaṇassapi ajjhupekkhanā, idha ārammaṇaajjhupekkhanā adhippetā. Tasmātiha, bhikkhaveti yasmā aniccānupassī assasissāmītiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā ‘‘dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharatī’’ti veditabbo.

150. Pavicinatīti aniccādivasena pavicinati. Itaraṃ padadvayaṃ etasseva vevacanaṃ. Nirāmisāti nikkilesā. Passambhatīti kāyikacetasikadarathapaṭippassaddhiyā kāyopi cittampi passambhati. Samādhiyatīti sammā ṭhapiyati, appanāpattaṃ viya hoti. Ajjhupekkhitā hotīti sahajātaajjhupekkhanāya ajjhupekkhitā hoti.

Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye sati satisambojjhaṅgo, satiyā sampayuttaṃ ñāṇaṃ dhammavicayasambojjhaṅgo, taṃsampayuttameva kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pīti, passaddhi, cittekaggatā samādhisambojjhaṅgo, imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi samappavattesu assesu sārathino ‘‘ayaṃ olīyatī’’ti tudanaṃ vā, ‘‘ayaṃ atidhāvatī’’ti ākaḍḍhanaṃ vā natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? Ekacittakkhaṇikā nānārasalakkhaṇā vipassanāsambojjhaṅgā nāma kathitā.

152. Vivekanissitantiādīni vuttatthāneva. Ettha pana ānāpānapariggāhikā sati lokiyā hoti, lokiyā ānāpānā lokiyasatipaṭṭhānaṃ paripūrenti, lokiyā satipaṭṭhānā lokuttarabojjhaṅge paripūrenti, lokuttarā bojjhaṅgā vijjāvimuttiphalanibbānaṃ paripūrenti. Iti lokiyassa āgataṭṭhāne lokiyaṃ kathitaṃ, lokuttarassa āgataṭṭhāne lokuttaraṃ kathitanti. Thero panāha ‘‘aññattha evaṃ hoti, imasmiṃ pana sutte lokuttaraṃ upari āgataṃ, lokiyā ānāpānā lokiyasatipaṭṭhāne paripūrenti, lokiyā satipaṭṭhānā lokiye bojjhaṅge paripūrenti, lokiyā bojjhaṅgā lokuttaraṃ vijjāvimuttiphalanibbānaṃ paripūrenti, vijjāvimuttipadena hi idha vijjāvimuttiphalanibbānaṃ adhippeta’’nti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ānāpānassatisuttavaṇṇanā niṭṭhitā.

9. Kāyagatāsatisuttavaṇṇanā

153-4. Evaṃ me sutanti kāyagatāsatisuttaṃ. Tattha gehasitāti pañcakāmaguṇanissitā. Sarasaṅkappāti dhāvanasaṅkappā. Sarantīti hi sarā, dhāvantīti attho. Ajjhattamevāti gocarajjhattasmiṃyeva. Kāyagatāsatinti kāyapariggāhikampi kāyārammaṇampi satiṃ. Kāyapariggāhikanti vutte samatho kathito hoti, kāyārammaṇanti vutte vipassanā. Ubhayena samathavipassanā kathitā honti.

Puna caparaṃ…pe… evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāvetīti satipaṭṭhāne cuddasavidhena kāyānupassanā kathitā.

156. Antogadhāvāssāti tassa bhikkhuno bhāvanāya abbhantaragatāva honti. Vijjābhāgiyāti ettha sampayogavasena vijjaṃ bhajantīti vijjābhāgiyā. Vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammāpi vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekā vijjā vijjā, sesā vijjābhāgiyāti evaṃ vijjāpi vijjāya sampayuttā dhammāpi vijjābhāgiyāteva veditabbā. Cetasā phuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca, dibbacakkhupharaṇañca, tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti, ālokaṃ pana vaḍḍhetvā dibbacakkhunā sakalasamuddassa dassanaṃ dibbacakkhupharaṇaṃ nāma. Evaṃ pharaṇepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti.

Otāranti vivaraṃ chiddaṃ. Ārammaṇanti kilesuppattipaccayaṃ. Labhetha otāranti labheyya pavesanaṃ, vinivijjhitvā yāva pariyosānā gaccheyyāti attho. Nikkhepananti nikkhipanaṭṭhānaṃ.

157. Evaṃ abhāvitakāyagatāsatiṃ puggalaṃ allamattikapuñjādīhi upametvā idāni bhāvitakāyagatāsatiṃ sāraphalakādīhi upametuṃ seyyathāpītiādimāha. Tattha aggaḷaphalakanti kavāṭaṃ.

158. Kākapeyyoti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ anāmetvāva pātabbo. Abhiññāsacchikaraṇīyassāti abhiññāya sacchikātabbassa. Sakkhibhabbataṃ pāpuṇātīti paccakkhabhāvaṃ pāpuṇāti. Sati sati āyataneti satisati kāraṇe. Kiṃ panettha kāraṇanti? Abhiññāva kāraṇaṃ. Āḷibandhāti mariyādabaddhā.

Yānīkatāyāti yuttayānaṃ viya katāya. Vatthukatāyāti patiṭṭhākatāya. Anuṭṭhitāyāti anuppavattitāya. Paricitāyāti paricayakatāya. Susamāraddhāyāti suṭṭhu samāraddhāya susampaggahitāya. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kāyagatāsatisuttavaṇṇanā niṭṭhitā.

10. Saṅkhārupapattisuttavaṇṇanā

160. Evaṃ me sutanti saṅkhārupapattisuttaṃ. Tattha saṅkhārupapattinti saṅkhārānaṃyeva upapattiṃ, na sattassa, na posassa, puññābhisaṅkhārena vā bhavūpagakkhandhānaṃ upapattiṃ.

161. Saddhāya samannāgatoti saddhādayo pañca dhammā lokikā vaṭṭanti. Dahatīti ṭhapeti. Adhiṭṭhātīti patiṭṭhāpeti. Saṅkhārā ca vihārā cāti saha patthanāya saddhādayova pañca dhammā. Tatrupapattiyāti tasmiṃ ṭhāne nibbattanatthāya. Ayaṃ maggo ayaṃ paṭipadāti saha patthanāya pañca dhammāva. Yassa hi pañca dhammā atthi, na patthanā, tassa gati anibaddhā. Yassa patthanā atthi, na pañca dhammā, tassapi anibaddhā. Yesaṃ ubhayaṃ atthi, tesaṃ gati nibaddhā. Yathā hi ākāse khittadaṇḍo aggena vā majjhena vā mūlena vā nipatissatīti niyamo natthi, evaṃ sattānaṃ paṭisandhiggahaṇaṃ aniyataṃ. Tasmā kusalaṃ kammaṃ katvā ekasmiṃ ṭhāne patthanaṃ kātuṃ vaṭṭati.

165. Āmaṇḍanti āmalakaṃ. Yathā taṃ parisuddhacakkhussa purisassa sabbasova pākaṭaṃ hoti, evaṃ tassa brahmuno saddhiṃ tattha nibbattasattehi sahassī lokadhātu. Esa nayo sabbattha.

167. Subhoti sundaro. Jātimāti ākarasampanno. Suparikammakatoti dhovanādīhi suṭṭhukataparikammo. Paṇḍukambale nikkhittoti rattakambale ṭhapito.

168. Satasahassoti lokadhātusatasahassamhi ālokapharaṇabrahmā. Nikkhanti nikkhena kataṃ piḷandhanaṃ, nikkhaṃ nāma pañcasuvaṇṇaṃ, ūnakanikkhena kataṃ pasādhanañhi ghaṭṭanamajjanakkhamaṃ na hoti, atirekena kataṃ ghaṭṭanamajjanaṃ khamati, vaṇṇavantaṃ pana na hoti, pharusadhātukaṃ khāyati. Nikkhena kataṃ ghaṭṭanamajjanañceva khamati, vaṇṇavantañca hoti. Jambonadanti jambunadiyaṃ nibbattaṃ. Mahājamburukkhassa hi ekekā sākhā paṇṇāsa paṇṇāsa yojanāni vaḍḍhitā, tāsu mahantā nadiyo sandanti, tāsaṃ nadīnaṃ ubhayatīresu jambupakkānaṃ patitaṭṭhāne suvaṇṇaṅkurā uṭṭhahanti, te nadījalena vuyhamānā anupubbena mahāsamuddaṃ pavisanti. Taṃ sandhāya jambonadanti vuttaṃ. Dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhanti dakkhena sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Ukkāmukheti uddhane. Sampahaṭṭhanti dhotaghaṭṭitamajjitaṃ. Vatthopame (ma. ni. 1.75-76) ca dhātuvibhaṅge (ma. ni. 3.357-360) ca piṇḍasodhanaṃ vuttaṃ. Imasmiṃ sutte katabhaṇḍasodhanaṃ vuttaṃ.

Yaṃ pana sabbavāresu pharitvā adhimuccitvāti vuttaṃ, tattha pañcavidhaṃ pharaṇaṃ cetopharaṇaṃ kasiṇapharaṇaṃ dibbacakkhupharaṇaṃ ālokapharaṇaṃ sarīrapharaṇanti. Tattha cetopharaṇaṃ nāma lokadhātusahasse sattānaṃ cittajānanaṃ. Kasiṇapharaṇaṃ nāma lokadhātusahasse kasiṇapattharaṇaṃ. Dibbacakkhupharaṇaṃ nāma ālokaṃ vaḍḍhetvā dibbena cakkhunā sahassalokadhātudassanaṃ. Ālokapharaṇampi etadeva. Sarīrapharaṇaṃ nāma lokadhātusahasse sarīrapabhāya pattharaṇaṃ. Sabbattha imāni pañca pharaṇāni avināsentena kathetabbanti.

Tipiṭakacūḷābhayatthero panāha – ‘‘maṇiopamme kasiṇapharaṇaṃ viya nikkhopamme sarīrapharaṇaṃ viya dissatī’’ti. Tassa vādaṃ viya aṭṭhakathā nāma natthīti paṭikkhitvā sarīrapharaṇaṃ na sabbakālikaṃ, cattārimāni pharaṇāni avināsetvāva kathetabbanti vuttaṃ. Adhimuccatīti padaṃ pharaṇapadasseva vevacanaṃ, atha vā pharatīti pattharati. Adhimuccatīti jānāti.

169. Ābhātiādīsu ābhādayo nāma pāṭiyekkā devā natthi, tayo parittābhādayo devā ābhā nāma, parittāsubhādayo ca. Subhakiṇhādayo ca subhā nāma. Vehapphalādivārā pākaṭāyeva.

Ime tāva pañca dhamme bhāvetvā kāmāvacaresu nibbattatu. Brahmaloke nibbattaṃ pana āsavakkhayañca kathaṃ pāpuṇātīti? Ime pañca dhammā sīlaṃ, so imasmiṃ sīle patiṭṭhāya kasiṇaparikammaṃ katvā tā tā samāpattiyo bhāvetvā rūpībrahmaloke nibbattati, arūpajjhānāni nibbattetvā arūpībrahmaloke, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā anāgāmiphalaṃ sacchikatvā pañcasu suddhāvāsesu nibbattati. Uparimaggaṃ bhāvetvā āsavakkhayaṃ pāpuṇātīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Saṅkhārupapattisuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Suññatavaggo

1. Cūḷasuññatasuttavaṇṇanā

176. Evaṃ me sutanti cūḷasuññatasuttaṃ. Tattha ekamidanti thero kira bhagavato vattaṃ katvā attano divāṭṭhānaṃ gantvā kālaparicchedaṃ katvā nibbānārammaṇaṃ suññatāphalasamāpattiṃ appetvā nisinno yathāparicchedena vuṭṭhāsi. Athassa saṅkhārā suññato upaṭṭhahiṃsu. So suññatākathaṃ sotukāmo jāto. Athassa etadahosi – ‘‘na kho pana sakkā dhurena dhuraṃ paharantena viya gantvā ‘suññatākathaṃ me, bhante, kathethā’ti bhagavantaṃ vattuṃ, handāhaṃ yaṃ me bhagavā nagarakaṃ upanissāya viharanto ekaṃ kathaṃ kathesi, taṃ sāremi, evaṃ me bhagavā suññatākathaṃ kathessatī’’ti dasabalaṃ sārento ekamidantiādimāha.

Tattha idanti nipātamattameva. Kaccimetaṃ, bhanteti thero ekapade ṭhatvā saṭṭhipadasahassāni uggahetvā dhāretuṃ samattho, kiṃ so ‘‘suññatāvihārenā’’ti ekaṃ padaṃ dhāretuṃ na sakkhissati, sotukāmena pana jānantena viya pucchituṃ na vaṭṭati, pākaṭaṃ katvā vitthāriyamānaṃ suññatākathaṃ sotukāmo ajānanto viya evamāha. Eko ajānantopi jānanto viya hoti, thero evarūpaṃ kohaññaṃ kiṃ karissati, attano jānanaṭṭhānepi bhagavato apacitiṃ dassetvā ‘‘kaccimeta’’ntiādimāha.

Pubbepīti paṭhamabodhiyaṃ nagarakaṃ upanissāya viharaṇakālepi. Etarahipīti idānipi. Evaṃ pana vatvā cintesi – ‘‘ānando suññatākathaṃ sotukāmo, eko pana sotuṃ sakkoti, na uggahetuṃ, eko sotumpi uggahetumpi sakkoti, na kathetuṃ, ānando pana sotumpi sakkoti uggahetumpi kathetumpi, (kathemissa) suññatākatha’’nti. Iti taṃ kathento seyyathāpītiādimāha. Tattha suñño hatthigavāssavaḷavenāti tattha kaṭṭharūpapotthakarūpacittarūpavasena katā hatthiādayo atthi, vessavaṇamandhātādīnaṃ ṭhitaṭṭhāne cittakammavasena katampi, ratanaparikkhatānaṃ vātapānadvārabandhamañcapīṭhādīnaṃ vasena saṇṭhitampi, jiṇṇapaṭisaṅkharaṇatthaṃ ṭhapitampi jātarūparajataṃ atthi, kaṭṭharūpādivasena katā dhammasavanapañhapucchanādivasena āgacchantā ca itthipurisāpi atthi, tasmā na so tehi suñño. Indriyabaddhānaṃ saviññāṇakānaṃ hatthiādīnaṃ, icchiticchitakkhaṇe paribhuñjitabbassa jātarūparajatassa, nibaddhavāsaṃ vasantānaṃ itthipurisānañca abhāvaṃ sandhāyetaṃ vuttaṃ.

Bhikkhusaṅghaṃ paṭiccāti bhikkhūsu hi piṇḍāya paviṭṭhesupi vihārabhattaṃ sādiyantehi bhikkhūhi ceva gilānagilānupaṭṭhākauddesacīvarakammapasutādīhi ca bhikkhūhi so asuññova hoti, iti niccampi bhikkhūnaṃ atthitāya evamāha. Ekattanti ekabhāvaṃ, ekaṃ asuññataṃ atthīti attho. Eko asuññabhāvo atthīti vuttaṃ hoti. Amanasikaritvāti citte akatvā anāvajjitvā apaccavekkhitvā. Gāmasaññanti gāmoti pavattavasena vā kilesavasena vā uppannaṃ gāmasaññaṃ. Manussasaññāyapi eseva nayo. Araññasaññaṃ paṭicca manasi karoti ekattanti idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍoti evaṃ ekaṃ araññaṃyeva paṭicca araññasaññaṃ manasi karoti. Pakkhandatīti otarati. Adhimuccatīti evanti adhimuccati. Ye assu darathāti ye ca pavattadarathā vā kilesadarathā vā gāmasaññaṃ paṭicca bhaveyyuṃ, te idha araññasaññāya na santi. Dutiyapadepi eseva nayo. Atthi cevāyanti ayaṃ pana ekaṃ araññasaññaṃ paṭicca uppajjamānā pavattadarathamattā atthi.

Yañhi kho tattha na hotīti yaṃ migāramātupāsāde hatthiādayo viya imissā araññasaññāya gāmasaññāmanussasaññāvasena uppajjamānaṃ pavattadarathakilesadarathajātaṃ, taṃ na hoti. Yaṃ pana tattha avasiṭṭhanti yaṃ migāramātupāsāde bhikkhusaṅgho viya tattha araññasaññāya pavattadarathamattaṃ avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthīti pajānātīti taṃ vijjamānameva ‘‘atthi ida’’nti pajānāti, suññatāvakkantīti suññatānibbatti.

177. Amanasikaritvā manussasaññanti idha gāmasaññaṃ na gaṇhāti. Kasmā? Evaṃ kirassa ahosi – ‘‘manussasaññāya gāmasaññaṃ nivattetvā, araññasaññāya manussasaññaṃ, pathavīsaññāya araññasaññaṃ, ākāsānañcāyatanasaññāya pathavīsaññaṃ…pe… nevasaññānāsaññāyatanasaññāya ākiñcaññāyatanasaññaṃ, vipassanāya nevasaññānāsaññāyatanasaññaṃ, maggena vipassanaṃ nivattetvā anupubbena accantasuññataṃ nāma dassessāmī’’ti. Tasmā evaṃ desanaṃ ārabhi. Tattha pathavīsaññanti kasmā araññasaññaṃ pahāya pathavīsaññaṃ manasi karoti? Araññasaññāya visesānadhigamanato. Yathā hi purisassa ramaṇīyaṃ khettaṭṭhānaṃ disvā – ‘‘idha vuttā sāliādayo suṭṭhu sampajjissanti, mahālābhaṃ labhissāmī’’ti sattakkhattumpi khettaṭṭhānaṃ olokentassa sāliādayo na sampajjanteva, sace pana taṃ ṭhānaṃ vihatakhāṇukakaṇṭakaṃ katvā kasitvā vapati, evaṃ sante sampajjanti, evameva – ‘‘idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍo’’ti sacepi sattakkhattuṃ araññasaññaṃ manasi karoti, nevūpacāraṃ na samādhiṃ pāpuṇāti, pathavīsaññāya panassa dhuvasevanaṃ kammaṭṭhānaṃ pathavīkasiṇaṃ parikammaṃ katvā jhānāni nibbattetvā jhānapadaṭṭhānampi vipassanaṃ vaḍḍhetvā sakkā arahattaṃ pāpuṇituṃ. Tasmā araññasaññaṃ pahāya pathavīsaññaṃ manasi karoti. Paṭiccāti paṭicca sambhūtaṃ.

Idāni yasmiṃ pathavīkasiṇe so pathavīsaññī hoti, tassa opammadassanatthaṃ seyyathāpītiādimāha. Tattha usabhassa etanti āsabhaṃ. Aññesaṃ pana gunnaṃ gaṇḍāpi honti pahārāpi. Tesañhi cammaṃ pasāriyamānaṃ nibbalikaṃ na hoti, usabhassa lakkhaṇasampannatāya te dosā natthi. Tasmā tassa cammaṃ gahitaṃ. Saṅkusatenāti khilasatena. Suvihatanti pasāretvā suṭṭhu vihataṃ. Ūnakasatasaṅkuvihatañhi nibbalikaṃ na hoti, saṅkusatena vihataṃ bheritalaṃ viya nibbalikaṃ hoti. Tasmā evamāha. Ukkūlavikkūlanti uccanīcaṃ thalaṭṭhānaṃ ninnaṭṭhānaṃ. Nadīvidugganti nadiyo ceva duggamaṭṭhānañca. Pathavīsaññaṃ paṭicca manasi karoti ekattanti kasiṇapathaviyaṃyeva paṭicca sambhūtaṃ ekaṃ saññaṃ manasi karoti. Darathamattāti ito paṭṭhāya sabbavāresu pavattadarathavasena darathamattā veditabbā.

182. Animittaṃ cetosamādhinti vipassanācittasamādhiṃ. So hi niccanimittādivirahito animittoti vuccati. Imameva kāyanti vipassanāya vatthuṃ dasseti. Tattha imamevāti imaṃ eva catumahābhūtikaṃ. Saḷāyatanikanti saḷāyatanapaṭisaṃyuttaṃ. Jīvitapaccayāti yāva jīvitindriyānaṃ pavatti, tāva jīvitapaccayā pavattadarathamattā atthīti vuttaṃ hoti.

183. Puna animittanti vipassanāya paṭivipassanaṃ dassetuṃ vuttaṃ. Kāmāsavaṃ paṭiccāti kāmāsavaṃ paṭicca uppajjanapavattadarathā idha na santi, ariyamagge ceva ariyaphale ca natthīti vuttaṃ hoti. Imameva kāyanti imaṃ upādisesadarathadassanatthaṃ vuttaṃ. Iti manussasaññāya gāmasaññaṃ nivattetvā…pe… maggena vipassanaṃ nivattetvā anupubbena accantasuññatā nāma dassitā hoti.

184. Parisuddhanti nirupakkilesaṃ. Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Suññatanti suññataphalasamāpattiṃ. Tasmāti yasmā atītepi, buddhapaccekabuddhabuddhasāvakasaṅkhātā samaṇabrāhmaṇā. Anāgatepi, etarahipi buddhabuddhasāvakasaṅkhātā samaṇabrāhmaṇā imaṃyeva parisuddhaṃ paramaṃ anuttaraṃ suññataṃ upasampajja vihariṃsu viharissanti viharanti ca, tasmā. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷasuññatasuttavaṇṇanā niṭṭhitā.

2. Mahāsuññatasuttavaṇṇanā

185. Evaṃ me sutanti mahāsuññatasuttaṃ. Tattha kāḷakhemakassāti chavivaṇṇena so kāḷo, khemakoti panassa nāmaṃ. Vihāroti tasmiṃyeva nigrodhārāme ekasmiṃ padese pākārena parikkhipitvā dvārakoṭṭhakaṃ māpetvā haṃsavaṭṭakādisenāsanāni ceva maṇḍalamāḷabhojanasālādīni ca patiṭṭhapetvā kato vihāro. Sambahulāni senāsanānīti mañco pīṭhaṃ bhisibimbohanaṃ taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthārotiādīni paññattāni honti, mañcena mañcaṃ…pe… palālasanthāreneva palālasanthāraṃ āhacca ṭhapitāni, gaṇabhikkhūnaṃ vasanaṭṭhānasadisaṃ ahosi.

Sambahulā nu khoti bhagavato bodhipallaṅkeyeva sabbakilesānaṃ samugghāṭitattā saṃsayo nāma natthi, vitakkapubbabhāgā pucchā, vitakkapubbabhāge cāyaṃ nukāro nipātamatto. Pāṭimatthakaṃ gacchante avinicchito nāma na hoti. Ito kira pubbe bhagavatā dasa dvādasa bhikkhū ekaṭṭhāne vasantā na diṭṭhapubbā.

Athassa etadahosi – gaṇavāso nāmāyaṃ vaṭṭe āciṇṇasamāciṇṇo nadīotiṇṇaudakasadiso, nirayatiracchānayonipettivisayāsurakāyesupi, manussaloka-devalokabrahmalokesupi gaṇavāsova āciṇṇo. Dasayojanasahasso hi nirayo tipucuṇṇabharitā nāḷi viya sattehi nirantaro, pañcavidhabandhanakammakāraṇakaraṇaṭṭhāne sattānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā vāsīhi tacchanādiṭhānesu, iti gaṇabhūtāva paccanti. Tiracchānayoniyaṃ ekasmiṃ vammike upasikānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā ekekabilādīsupi kipillikādīnaṃ. Tiracchānayoniyampi gaṇavāsova. Petanagarāni ca gāvutikāni aḍḍhayojanikānipi petabharitāni honti. Evaṃ pettivisayepi gaṇavāsova. Asurabhavanaṃ dasayojanasahassaṃ kaṇṇe pakkhittasūciyā kaṇṇabilaṃ viya hoti. Iti asurakāyepi gaṇavāsova. Manussaloke sāvatthiyaṃ sattapaṇṇāsa kulasatasahassāni, rājagahe anto ca bahi ca aṭṭhārasa manussakoṭiyo vasiṃsu. Evaṃ aññesupi ṭhānesūti manussalokepi gaṇavāsova. Bhummadevatā ādiṃ katvā devalokabrahmalokesupi gaṇavāsova. Ekekassa hi devaputtassa aḍḍhatiyā nāṭakakoṭiyo honti, navapi koṭiyo honti, ekaṭṭhāne dasasahassāpi brahmāno vasanti.

Tato cintesi – ‘‘mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni gaṇavāsaviddhaṃsanatthaṃ dasa pāramiyo pūritā, ime ca bhikkhū ito paṭṭhāyeva gaṇaṃ bandhitvā gaṇābhiratā jātā ananucchavikaṃ karontī’’ti. So dhammasaṃvegaṃ uppādetvā puna cintesi – ‘‘sace ‘ekaṭṭhāne dvīhi bhikkhūhi na vasitabba’nti sakkā bhaveyya sikkhāpadaṃ paññapetuṃ, sikkhāpadaṃ paññāpeyyaṃ, na kho panetaṃ sakkā. Handāhaṃ mahāsuññatāpaṭipattiṃ nāma suttantaṃ desemi, yaṃ sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya nagaradvāre nikkhittasabbakāyikaādāso viya ca bhavissati. Tato yathā nāmekasmiṃ ādāse khattiyādayo attano vajjaṃ disvā taṃ pahāya anavajjā honti, evamevaṃ mayi parinibbutepi pañcavassasahassāni imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā ekībhāvābhiratā kulaputtā vaṭṭadukkhassa antaṃ karissantī’’ti. Bhagavato ca manorathaṃ pūrentā viya imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā vaṭṭadukkhaṃ khepetvā parinibbutā kulaputtā gaṇanapathaṃ vītivattā. Vālikapiṭṭhivihārepi hi ābhidhammikaabhayatthero nāma vassūpanāyikasamaye sambahulehi bhikkhūhi saddhiṃ imaṃ suttaṃ sañjhāyitvā ‘‘sammāsambuddho evaṃ kāreti, mayaṃ kiṃ karomā’’ti āha. Te sabbepi antovasse gaṇaṃ vinodetvā ekībhāvābhiratā arahattaṃ pāpuṇiṃsu. Gaṇabhedanaṃ nāma idaṃ suttanti.

186. Ghaṭāyāti evaṃnāmakassa sakkassa. Vihāreti ayampi vihāro nigrodhārāmasseva ekadese kāḷakhemakassa vihāro viya katoti veditabbo. Cīvarakammanti jiṇṇamalinānaṃ aggaḷaṭṭhānuppādanadhovanādīhi kataparibhaṇḍampi, cīvaratthāya uppannavatthānaṃ vicāraṇasibbanādīhi akataṃ saṃvidhānampi vaṭṭati, idha pana akataṃ saṃvidhānaṃ adhippetaṃ. Manussā hi ānandattherassa cīvarasāṭake adaṃsu. Tasmā thero sambahule bhikkhū gahetvā tattha cīvarakammaṃ akāsi. Tepi bhikkhū pātova sūcipāsakassa paññāyanakālato paṭṭhāya nisinnā apaññāyanakāle uṭṭhahanti. Sūcikamme niṭṭhiteyeva senāsanāni saṃvidahissāmāti na saṃvidahiṃsu. Cīvarakārasamayo noti thero kira cintesi – ‘‘addhā etehi bhikkhūhi na paṭisāmitāni senāsanāni, bhagavatā ca diṭṭhāni bhavissanti. Iti anattamano satthā suṭṭhu niggahetukāmo, imesaṃ bhikkhūnaṃ upatthambho bhavissāmī’’ti; tasmā evamāha. Ayaṃ panettha adhippāyo – ‘‘na, bhante, ime bhikkhū kammārāmā eva, cīvarakiccavasena pana evaṃ vasantī’’ti.

Na kho, ānandāti, ānanda, kammasamayo vā hotu akammasamayo vā, cīvarakārasamayo vā hotu acīvarakārasamayo vā, atha kho saṅgaṇikārāmo bhikkhu na sobhatiyeva. Mā tvaṃ anupatthambhaṭṭhāne upatthambho ahosīti. Tattha saṅgaṇikāti sakaparisasamodhānaṃ. Gaṇoti nānājanasamodhānaṃ. Iti saṅgaṇikārāmo vā hotu gaṇārāmo vā, sabbathāpi gaṇabāhullābhirato gaṇabandhanabaddho bhikkhu na sobhati. Pacchābhatte pana divāṭṭhānaṃ sammajjitvā sudhotahatthapādo mūlakammaṭṭhānaṃ gahetvā ekārāmatamanuyutto bhikkhu buddhasāsane sobhati. Nekkhammasukhanti kāmato nikkhantassa sukhaṃ. Pavivekasukhampi kāmapavivekasukhameva. Rāgādīnaṃ pana vūpasamatthāya saṃvattatīti upasamasukhaṃ. Maggasambodhatthāya saṃvattatīti sambodhisukhaṃ. Nikāmalābhīti kāmalābhī icchitalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī.

Sāmāyikanti appitappitasamaye kilesehi vimuttaṃ. Kantanti manāpaṃ. Cetovimuttinti rūpārūpāvacaracittavimuttiṃ. Vuttañhetaṃ – ‘‘cattāri ca jhānāni catasso ca arūpasamāpattiyo, ayaṃ sāmāyiko vimokkho’’ti (paṭi. ma. 1.213). Asāmāyikanti na samayavasena kilesehi vimuttaṃ, atha kho accantavimuttaṃ lokuttaraṃ vuttaṃ. Vuttañhetaṃ – ‘‘cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, ayaṃ asāmāyiko vimokkho’’ti. Akuppanti kilesehi akopetabbaṃ.

Ettāvatā kiṃ kathitaṃ hoti? Saṅgaṇikārāmo bhikkhu gaṇabandhanabaddho neva lokiyaguṇaṃ, na ca lokuttaraguṇaṃ nibbattetuṃ sakkoti, gaṇaṃ vinodetvā pana ekābhirato sakkoti. Tathā hi vipassī bodhisatto caturāsītiyā pabbajitasahassehi parivuto satta vassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, gaṇaṃ vinodetvā sattadivase ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ nibbattesi. Amhākaṃ bodhisatto pañcavaggiyehi saddhiṃ chabbassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, tesu pakkantesu ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ nibbattesi.

Evaṃ saṅgaṇikārāmassa guṇādhigamābhāvaṃ dassetvā idāni dosuppattiṃ dassento nāhaṃ ānandātiādimāha. Tattha rūpanti sarīraṃ. Yattha rattassāti yasmiṃ rūpe rāgavasena rattassa. Na uppajjeyyunti yasmiṃ rūpe rattassa na uppajjeyyuṃ, taṃ rūpaṃ na samanupassāmi, atha kho sāriputtamoggallānānaṃ dasabalasāvakattupagamanasaṅkhātena aññathābhāvena sañcayassa viya, upāligahapatino aññathābhāvena nāṭaputtassa viya, piyajātikasutte seṭṭhiādīnaṃ viya ca uppajjantiyeva.

187. Ayaṃ kho panānandāti ko anusandhi? Sace hi koci dubbuddhī navapabbajito vadeyya – ‘‘sammāsambuddho khettaṃ paviṭṭhā gāviyo viya amheyeva gaṇato nīharati, ekībhāve niyojeti, sayaṃ pana rājarājamahāmattādīhi parivuto viharatī’’ti, tassa vacanokāsupacchedanatthaṃ – ‘‘cakkavāḷapariyantāya parisāya majjhe nisinnopi tathāgato ekakovā’’ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha sabbanimittānanti rūpādīnaṃ saṅkhanimittānaṃ. Ajjhattanti visayajjhattaṃ. Suññatanti suññataphalasamāpattiṃ. Tatra ceti upayogatthe bhummaṃ, taṃ ceti vuttaṃ hoti. Puna tatrāti tasmiṃ parisamajjhe ṭhito. Vivekaninnenāti nibbānaninnena. Byantībhūtenāti āsavaṭṭhānīyadhammehi vigatantena nissaṭena visaṃyuttena. Uyyojanikapaṭisaṃyuttanti gacchatha tumheti evaṃ uyyojanikena vacanena paṭisaṃyuttaṃ.

Kāya pana velāya bhagavā evaṃ katheti? Pacchābhattakiccavelāya, vā purimayāmakiccavelāya vā. Bhagavā hi pacchābhatte gandhakuṭiyaṃ sīhaseyyaṃ kappetvā vuṭṭhāya phalasamāpattiṃ appetvā nisīdati. Tasmiṃ samaye dhammassavanatthāya parisā sannipatanti. Atha bhagavā kālaṃ viditvā gandhakuṭito nikkhamitvā buddhāsanavaragato dhammaṃ desetvā bhesajjatelapākaṃ gaṇhanto viya kālaṃ anatikkamitvā vivekaninnena cittena parisaṃ uyyojeti. Purimayāmepi ‘‘abhikkantā kho vāseṭṭhā ratti, yassa dāni kālaṃ maññathā’’ti (dī. ni. 3.299) evaṃ uyyojeti. Buddhānañhi bodhipattito paṭṭhāya dve pañcaviññāṇānipi nibbānaninnāneva. Tasmātihānandāti yasmā suññatāvihāro santo paṇīto, tasmā.

188. Ajjhattamevāti gocarajjhattameva. Ajjhattaṃ suññatanti idha niyakajjhattaṃ, attano pañcasu khandhesu nissitanti attho. Sampajāno hotīti kammaṭṭhānassa asampajjanabhāvajānanena sampajāno. Bahiddhāti parassa pañcasu khandhesu. Ajjhattabahiddhāti kālena ajjhattaṃ kālena bahiddhā. Āneñjanti ubhatobhāgavimutto bhavissāmāti āneñjaṃ arūpasamāpattiṃ manasi karoti.

Tasmiṃyeva purimasminti pādakajjhānaṃ sandhāya vuttaṃ. Apaguṇapādakajjhānato vuṭṭhitassa hi ajjhattaṃ suññataṃ manasikaroto tattha cittaṃ na pakkhandati. Tato ‘‘parassa santāne nu kho katha’’nti bahiddhā manasi karoti, tatthapi na pakkhandati. Tato – ‘‘kālena attano santāne, kālena parassa santāne nu kho katha’’nti ajjhattabahiddhā manasi karoti, tatthapi na pakkhandati. Tato ubhatobhāgavimutto hotukāmo ‘‘arūpasamāpattiyaṃ nu kho katha’’nti āneñjaṃ manasi karoti, tatthapi na pakkhandati. Idāni – ‘‘na me cittaṃ pakkhandatīti vissaṭṭhavīriyena upaṭṭhākādīnaṃ pacchato na caritabbaṃ, pādakajjhānameva pana sādhukaṃ punappunaṃ manasikātabbaṃ. Evamassa rukkhe chindato pharasumhi avahante puna nisitaṃ kāretvā chindantassa chijjesu pharasu viya kammaṭṭhāne manasikāro vahatī’’ti dassetuṃ tasmiṃyevātiādimāha. Idānissa evaṃ paṭipannassa yaṃ yaṃ manasi karoti, tattha tattha manasikāro sampajjatīti dassento pakkhandatīti āha.

189. Iminā vihārenāti iminā samathavipassanāvihārena. Itiha tattha sampajānoti iti caṅkamantopi tasmiṃ kammaṭṭhāne sampajjamāne ‘‘sampajjati me kammaṭṭhāna’’nti jānanena sampajāno hoti. Sayatīti nipajjati. Ettha kañci kālaṃ caṅkamitvā – ‘‘idāni ettakaṃ kālaṃ caṅkamituṃ sakkhissāmī’’ti ñatvā iriyāpathaṃ ahāpetvā ṭhātabbaṃ. Esa nayo sabbavāresu. Na kathessāmīti, itiha tatthāti evaṃ na kathessāmīti jānanena tattha sampajānakārī hoti.

Puna dutiyavāre evarūpiṃ kathaṃ kathessāmīti jānanena sampajānakārī hoti, imassa bhikkhuno samathavipassanā taruṇāva, tāsaṃ anurakkhaṇatthaṃ –

‘‘Āvāso gocaro bhassaṃ, puggalo atha bhojanaṃ;

Utu iriyāpatho ceva, sappāyo sevitabbako’’ti.

Satta sappāyāni icchitabbāni. Tesaṃ dassanatthamidaṃ vuttaṃ. Vitakkavāresu avitakkanassa ca vitakkanassa ca jānanena sampajānatā veditabbā.

190. Iti vitakkapahānena dve magge kathetvā idāni tatiyamaggassa vipassanaṃ ācikkhanto pañca kho ime, ānanda, kāmaguṇātiādimāha. Āyataneti tesuyeva kāmaguṇesu kismiñcideva kilesuppattikāraṇe. Samudācāroti samudācaraṇato appahīnakileso. Evaṃ santanti evaṃ vijjamānameva. Sampajānoti kammaṭṭhānassa asampattijānanena sampajāno. Dutiyavāre evaṃ santametanti evaṃ sante etaṃ. Sampajānoti kammaṭṭhānasampattijānanena sampajāno. Ayañhi ‘‘pahīno nu kho me pañcasu kāmaguṇesu chandarāgo no’’ti paccavekkhamāno apahīnabhāvaṃ ñatvā vīriyaṃ paggahetvā taṃ anāgāmimaggena samugghāṭeti, tato maggānantaraṃ phalaṃ, phalato vuṭṭhāya paccavekkhamāno pahīnabhāvaṃ jānāti, tassa jānanena ‘‘sampajāno hotī’’ti vuttaṃ.

191. Idāni arahattamaggassa vipassanaṃ ācikkhanto pañca kho ime, ānanda, upādānakkhandhātiādimāha. Tattha so pahīyatīti rūpe asmīti māno asmīti chando asmīti anusayo pahīyati. Tathā vedanādīsu sampajānatā vuttanāyeneva veditabbā.

Ime kho te, ānanda, dhammāti heṭṭhā kathite samathavipassanāmaggaphaladhamme sandhāyāha. Kusalāyatikāti kusalato āgatā. Kusalā hi kusalāpi honti kusalāyatikāpi, seyyathidaṃ, paṭhamajjhānaṃ kusalaṃ, dutiyajjhānaṃ kusalañceva kusalāyatikañca…pe… ākiñcaññāyatanaṃ kusalaṃ, nevasaññānāsaññāyatanaṃ kusalañceva kusalāyatikañca, nevasaññānāsaññāyatanaṃ kusalaṃ, sotāpattimaggo kusalo ceva kusalāyatiko ca…pe… anāgāmimaggo kusalo, arahattamaggo kusalo ceva kusalāyatiko ca. Tathā paṭhamajjhānaṃ kusalaṃ, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca…pe… arahattamaggo kusalo, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca.

Ariyāti nikkilesā visuddhā. Lokuttarāti loke uttarā visiṭṭhā. Anavakkantā pāpimatāti pāpimantena mārena anokkantā. Vipassanāpādakā aṭṭha samāpattiyo appetvā nisinnassa hi bhikkhuno cittaṃ māro na passati, ‘‘idaṃ nāma ārammaṇaṃ nissāya saṃvattatī’’ti jātituṃ na sakkoti. Tasmā ‘‘anavakkantā’’ti vuttaṃ.

Taṃ kiṃ maññasīti idaṃ kasmā āha? Gaṇepi eko ānisaṃso atthi, taṃ dassetuṃ idamāha. Anubandhitunti anugacchituṃ paricarituṃ.

Na kho, ānandāti ettha kiñcāpi bhagavatā – ‘‘sutāvudho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (a. ni. 7.67) bahussuto pañcāvudhasampanno yodho viya kato. Yasmā pana so sutapariyattiṃ uggahetvāpi tadanucchavikaṃ anulomapaṭipadaṃ na paṭipajjati, na tassa taṃ āvudhaṃ hoti. Yo paṭipajjati, tasseva hoti. Tasmā etadatthaṃ anubandhituṃ nārahatīti dassento na kho, ānandāti āha.

Idāni yadatthaṃ anubandhitabbo, taṃ dassetuṃ yā ca khotiādimāha. Iti imasmiṃ sutte tīsu ṭhānesu dasa kathāvatthūni āgatāni. ‘‘Iti evarūpaṃ kathaṃ kathessāmī’’ti sappāyāsappāyavasena āgatāni, ‘‘yadidaṃ suttaṃ geyya’’nti ettha sutapariyattivasena āgatāni, imasmiṃ ṭhāne paripūraṇavasena āgatāni. Tasmā imasmiṃ sutte dasa kathāvatthūni kathentena imasmiṃ ṭhāne ṭhatvā kathetabbāni.

Idāni yasmā ekaccassa ekakassa viharatopi attho na sampajjati, tasmā taṃ sandhāya ekībhāve ādīnavaṃ dassento evaṃ sante kho, ānandātiādimāha. Tattha evaṃ santeti evaṃ ekībhāve sante.

193. Satthāti bāhirako titthakarasatthā. Anvāvattantīti anuāvattanti upasaṅkamanti. Mucchaṃ kāmayatīti mucchanataṇhaṃ pattheti, pavattetīti attho. Ācariyūpaddavenāti abbhantare uppannena kilesūpaddavena ācariyassupaddavo. Sesupaddavesupi eseva nayo. Avadhiṃsu nanti mārayiṃsu naṃ. Etena hi guṇamaraṇaṃ kathitaṃ.

Vinipātāyāti suṭṭhu nipatanāya. Kasmā pana brahmacārupaddavova – ‘‘dukkhavipākataro ca kaṭukavipākataro ca vinipātāya ca saṃvattatī’’ti vuttoti. Bāhirapabbajjā hi appalābhā, tattha mahanto nibbattetabbaguṇo natthi, aṭṭhasamāpattipañcābhiññāmattakameva hoti. Iti yathā gadrabhapiṭṭhito patitassa mahantaṃ dukkhaṃ na hoti, sarīrassa paṃsumakkhanamattameva hoti, evaṃ bāhirasamaye lokiyaguṇamattatova parihāyati, tena purimaṃ upaddavadvayaṃ na evaṃ vuttaṃ. Sāsane pana pabbajjā mahālābhā, tattha cattāro maggā cattāri phalāni nibbānanti mahantā adhigantabbaguṇā. Iti yathā ubhato sujāto khattiyakumāro hatthikkhandhavaragato nagaraṃ anusañcaranto hatthikkhandhato patito mahādukkhaṃ nigacchati, evaṃ sāsanato parihāyamāno navahi lokuttaraguṇehi parihāyati. Tenāyaṃ brahmacārupaddavo evaṃ vutto.

196. Tasmāti yasmā sesupaddavehi brahmacārupaddavo dukkhavipākataro, yasmā vā sapattapaṭipattiṃ vītikkamanto dīgharattaṃ ahitāya dukkhāya saṃvattati, mittapaṭipatti hitāya, tasmā. Evaṃ uparimenapi heṭṭhimenapi atthena yojetabbaṃ. Mittavatāyāti mittapaṭipattiyā. Sapattavatāyāti verapaṭipattiyā.

Vokkamma ca satthusāsanāti dukkaṭadubbhāsitamattampi hi sañcicca vītikkamanto vokkamma vattati nāma. Tadeva avītikkamanto na vokkamma vattati nāma.

Na vo ahaṃ, ānanda, tathā parakkamissāmīti ahaṃ tumhesu tathā na paṭipajjissāmi. Āmaketi apakke. Āmakamatteti āmake nātisukkhe bhājane. Kumbhakāro hi āmakaṃ nātisukkhaṃ apakkaṃ ubhohi hatthehi saṇhikaṃ gaṇhāti ‘‘mā bhijjatū’’ti. Iti yathā kumbhakāro tattha paṭipajjati, nāhaṃ tumhesu tathā paṭipajjissāmi. Niggayha niggayhāti sakiṃ ovaditvā tuṇhī na bhavissāmi, niggaṇhitvā niggaṇhitvā punappunaṃ ovadissāmi anusāsissāmi. Pavayha pavayhāti dose pavāhetvā pavāhetvā. Yathā pakkabhājanesu kumbhakāro bhinnachinnajajjarāni pavāhetvā ekato katvā supakkāneva ākoṭetvā ākoṭetvā gaṇhāti, evameva ahampi pavāhetvā pavāhetvā punappunaṃ ovadissāmi anusāsissāmi. Yo sāro so ṭhassatīti evaṃ vo mayā ovadiyamānānaṃ yo maggaphalasāro, so ṭhassati. Apica lokiyaguṇāpi idha sārotveva adhippetā. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsuññatasuttavaṇṇanā niṭṭhitā.

3. Acchariyaabbhutasuttavaṇṇanā

197. Evaṃ me sutanti acchariyaabbhutasuttaṃ. Tattha yatra hi nāmāti acchariyatthe nipāto. Yo nāma tathāgatoti attho. Chinnapapañceti ettha papañcā nāma taṇhā māno diṭṭhīti ime tayo kilesā. Chinnavaṭumeti ettha vaṭumanti kusalākusalakammavaṭṭaṃ vuccati. Pariyādinnavaṭṭeti tasseva vevacanaṃ. Sabbadukkhavītivatteti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte. Anussarissatīti idaṃ yatrāti nipātavasena anāgatavacanaṃ, attho panettha atītavasena veditabbo. Bhagavā hi te buddhe anussari, na idāni anussarissati. Evaṃjaccāti vipassīādayo khattiyajaccā, kakusandhādayo brāhmaṇajaccāti. Evaṃgottāti vipassīādayo koṇḍaññagottā, kakusandhādayo kassapagottāti. Evaṃsīlāti lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā. Lokiyalokuttarena samādhinā evaṃsamādhinoti attho. Evaṃpaññāti lokiyalokuttarapaññāya evaṃpaññā. Evaṃvihārīti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitova, puna kasmā gahitameva gaṇhātīti ce, na idaṃ gahitameva. Idañhi nirodhasamāpattidīpanatthaṃ, tasmā evaṃnirodhasamāpattivihārīti ayamettha attho.

Evaṃvimuttāti ettha vikkhambhanavimutti tadaṅgavimutti samucchedavimutti paṭippassaddhivimutti nissaraṇavimuttīti pañcavidhā vimuttiyo. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhaṃ gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkaṅgavasena paricattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭippassaddhante uppannattā paṭippassaddhivimuttīti saṅkhaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃvimuttāti evamettha attho veditabbo.

199. Tasmātihāti yasmā tvaṃ ‘‘tathāgatā acchariyā’’ti vadasi, tasmā taṃ bhiyyoso mattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti. Sato sampajānoti ettha dvesampajaññāni manussaloke devaloke ca. Tattha vessantarajātake brāhmaṇassa dve putte datvā punadivase sakkassa deviṃ datvā sakkena pasīditvā dinne aṭṭha vare gaṇhanto –

‘‘Ito vimuccamānāhaṃ, saggagāmī visesagū;

Anivattī tato assaṃ, aṭṭhametaṃ varaṃ vare’’ti. (jā. 2.22.2300) –

Evaṃ tusitabhavane me paṭisandhi hotūti varaṃ aggahesi, tato paṭṭhāya tusitabhavane uppajjissāmīti jānāti, idaṃ manussaloke sampajaññaṃ. Vessantarattabhāvato pana cuto puna tusitabhavane nibbattitvā nibbattosmīti aññāsi, idaṃ devaloke sampajaññaṃ.

Kiṃ pana sesadevatā na jānantīti? No na jānanti. Tā pana uyyānavimānakapparukkhe oloketvā devanāṭakehi tūriyasaddena pabodhitā ‘‘mārisa ayaṃ devaloko tumhe idha nibbattā’’ti sāritā jānanti. Bodhisatto paṭhamajavanavāre na jānāti, dutiyajavanato paṭṭhāya jānāti. Iccassa aññehi asādhāraṇajānanaṃ hoti.

Aṭṭhāsīti ettha kiñcāpi aññepi devā tattha ṭhitā ṭhitamhāti jānanti, te pana chasu dvāresu balavatā iṭṭhārammaṇena abhibhuyyamānā satiṃ vissajjetvā attano bhuttapītabhāvampi ajānantā āhārūpacchedena kālaṃ karonti. Bodhisattassa kiṃ tathārūpaṃ ārammaṇaṃ natthīti? No natthi. So hi sesadeve dasahi ṭhānehi adhiggaṇhāti, ārammaṇena pana attānaṃ maddituṃ na deti, taṃ ārammaṇaṃ abhibhavitvā tiṭṭhati. Tena vuttaṃ – ‘‘sato sampajāno, ānanda, bodhisatto tusite kāye aṭṭhāsī’’ti.

200. Yāvatāyukanti sesattabhāvesu kiṃ yāvatāyukaṃ na tiṭṭhattīti? Āma na tiṭṭhati. Aññadā hi dīghāyukadevaloke nibbatto tattha pāramiyo na sakkā pūretunti akkhīni nimīletvā adhimuttikālaṃkiriyaṃ nāma katvā manussaloke nibbattati. Ayaṃ kālaṅkiriyā aññesaṃ na hoti. Tadā pana adinnadānaṃ nāma natthi, arakkhitasīlaṃ nāma natthi, sabbapāramīnaṃ pūritattā yāvatāyukaṃ aṭṭhāsi.

Sato sampajāno tusitā kāyā cavitvā mātukucchiṃ okkamatīti evaṃ tāva sabbapāramiyo pūretvā tadā bodhisatto yāvatāyukaṃ aṭṭhāsi. Devatānaṃ pana – ‘‘manussagaṇanāvasena idāni sattahi divasehi cuti bhavissatī’’ti pañca pubbanimittāni uppajjanti – mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti.

Tattha mālāti paṭisandhiggahaṇadivase piḷandhanamālā. Tā kira saṭṭhisatasahassādhikā sattapaṇṇāsa-vassakoṭiyo amilāyitvā tadā milāyanti. Vatthesupi eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle sarīrato bindubinduvasena sedā muccanti. Ettakañca kālaṃ tesaṃ sarīre khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya, devaputtā vīsativassuddesikā viya khāyanti. Maraṇakāle pana nesaṃ kilantarūpo attabhāvo hoti. Ettakañca nesaṃ kālaṃ devaloke ukkaṇṭhitā nāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.

Imāni pana pubbanimittāni, yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ, evameva mahesakkhānaṃ devatānaṃyeva paññāyanti, na sabbesaṃ. Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe, evameva tānipi sabbe devā na jānanti, paṇḍitā eva pana jānanti. Tattha ye ca mandena kusalakammena nibbattā devaputtā, te tesu uppannesu – ‘‘idāni ko jānāti, kuhiṃ nibbattissāmā’’ti bhāyanti. Ye mahāpuññā, te – ‘‘amhehi dinnaṃ dānaṃ rakkhitaṃ sīlaṃ bhāvitaṃ bhāvanaṃ āgamma uparidevalokesu sampattiṃ anubhavissāmā’’ti na bhāyanti. Bodhisattopi tāni pubbanimittāni disvā ‘‘idāni anantare attabhāve buddho bhavissāmī’’ti na bhāyi. Athassa tesu nimittesu pātubhūtesu dasasahassacakkavāḷadevatā sannipatitvā – ‘‘mārisa tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā. So vo idāni kālo mārisa buddhattāya, samayo mārisa buddhattāyā’’ti yācanti.

Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha ‘‘kālo nu kho, na kālo’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā nāma tilakkhaṇamuttā natthi, tesaṃ aniccaṃ dukkhaṃ anattāti kathentānaṃ ‘‘kiṃ nāmetaṃ kathentī’’ti neva sotuṃ na saddhātuṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo nāma na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinnovādo ovādaṭṭhāne na tiṭṭhati. Udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Satasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā ca vassasatakālo hoti. Atha mahāsatto ‘‘nibbattitabbakālo’’ti kālaṃ passi.

Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā – ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī’’ti dīpaṃ passi.

Tato – ‘‘jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī’’ti desaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo’’tiādinā nayena vinaye (mahāva. 259) vuttova. So pana āyāmato tīṇi yojanasatāni. Vitthārato aḍḍhatiyāni, parikkhepato navayojanasatānīti. Etasmiñhi padese cattāri aṭṭha soḷasa vā asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā sammāsambuddhā uppajjanti. Dve asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā paccekabuddhā uppajjanti, ekaṃ asaṅkhyeyyaṃ, kappasatasahassañca pāramiyo pūretvā sāriputtamoggallānādayo mahāsāvakā uppajjanti, catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakacakkavattirājāno uppajjanti, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhamagamāsi.

Tato kulaṃ vilokento – ‘‘buddhā nāma lokasammate kule nibbattanti, idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma rājā me pitā bhavissatī’’ti kulaṃ passi.

Tato mātaraṃ vilokento – ‘‘buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca mahāmāyā nāma devī edisā. Ayaṃ me mātā bhavissati. Kittakaṃ panassā āyū’’ti āvajjanto – ‘‘dasannaṃ māsānaṃ upari satta divasānī’’ti passi.

Iti imaṃ pañcamahāvilokanaṃ viloketvā – ‘‘kālo me mārisā buddhabhāvāyā’’ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā ‘‘gacchatha tumhe’’ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā – ‘‘ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā’’ti pubbekatakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantova cavi.

Evaṃ cuto cavāmīti pajānāti, cuticittaṃ na jānāti. Paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, imasmiṃ me ṭhāne paṭisandhi gahitāti evaṃ pana jānāti. Keci pana therā ‘‘āvajjanapariyāyo nāma laddhuṃ vaṭṭati, dutiyatatiyacittavāreyeva jānissatī’’ti vadanti. Tipiṭakamahāsīvatthero panāha – ‘‘mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ tesaṃ satisampajaññaṃ. Yasmā pana teneva cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā cuticittaṃ na jānāti. Cutikkhaṇepi cavāmīti pajānāti, paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, asukasmiṃ ṭhāne paṭisandhi gahitāti pajānāti, tasmiṃ kāle dasasahassī kampatī’’ti. Evaṃ sato sampajāno mātukucchiṃ okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassa-sahagata-ñāṇasampayutta-asaṅkhārika-kusalacittassa sadisamahāvipākacittena paṭisandhiṃ gaṇhi. Mahāsīvatthero pana ‘‘upekkhāsahagatenā’’ti āha.

Paṭisandhiṃ gaṇhanto pana āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhattena aggahesi. Tadā kira mahāmāyā pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūsanasampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pāto vuṭṭhāya gandhodakena nhāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirīgabbhaṃ pavisitvā sirīsayane nipannā niddaṃ okkamamānā idaṃ supinaṃ addasa – ‘‘cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsetvā gandhehi vilimpetvā dibbapupphāni piḷandhitvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi.

Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā pabhātāya rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhārassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātītiheva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvīdānādīhi te santappesi. Atha nesaṃ sabbakāmasantappitānaṃ supinaṃ ārocāpetvā – ‘‘kiṃ bhavissatī’’ti pucchi. Brāhmaṇā āhaṃsu – ‘‘mā cintayi mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado’’ti. Evaṃ sato sampajāno bodhisatto tusitakāyā cavitvā mātukucchiṃ okkamati.

Tattha sato sampajānoti iminā catutthāya gabbhāvakkantiyā okkamatīti dasseti. Catasso hi gabbhāvakkantiyo.

‘‘Catasso imā, bhante, gabbhāvakkantiyo. Idha, bhante, ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ paṭhamā gabbhāvakkanti.

Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ dutiyā gabbhāvakkanti.

Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ tatiyā gabbhāvakkanti.

Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati, ayaṃ catutthā gabbhāvakkantī’’ti (dī. ni. 3.147).

Etāsu paṭhamā lokiyamanussānaṃ hoti, dutiyā asītimahāsāvakānaṃ, tatiyā dvinnaṃ aggasāvakānaṃ paccekabodhisattānañca. Te kira kammajavātehi uddhaṃpādā adhosirā anekasataporise papāte viya yonimukhe tāḷacchiggalena hatthī viya ativiya sambādhena yonimukhena nikkhamamānā anantaṃ dukkhaṃ pāpuṇanti. Tena nesaṃ ‘‘mayaṃ nikkhamāmā’’ti sampajānatā na hoti. Catutthā sabbaññubodhisattānaṃ. Te hi mātukucchismiṃ paṭisandhiṃ gaṇhantāpi jānanti, tattha vasantāpi jānanti. Nikkhamanakālepi nesaṃ kammajavātā uddhaṃpāde adhosire katvā khipituṃ na sakkonti, dve hatthe pasāretvā akkhīni ummīletvā ṭhitakāva nikkhamanti.

201. Mātukucchiṃ okkamatīti ettha mātukucchiṃ okkanto hotīti attho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti buddhappamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Devānubhāvanti ettha devānaṃ ayamānubhāvo – nivatthavatthassa pabhā dvādasa yojanāni pharati, tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho.

Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantarikā hoti, tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikāti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃmahiddhikā. Ekekāya disāya navanavayojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ mahānubhāvā. Ābhāya nānubhontīti attano pabhāya nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti, cakkavāḷapabbatañca atikkamma lokantarikanirayo, tasmā te tattha ābhāya nappahonti.

Yepi tattha sattāti yepi tasmiṃ lokantaramahāniraye sattā upapannā. Kiṃ pana kammaṃ katvā te tattha uppajjantīti? Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapāde lagganti. Yadā pana saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha ‘‘bhakkho no laddho’’ti maññamānā tattha vāvaṭā viparivattitvā lokasandhārakaudake patanti. Vāte paharante madhukaphalāni viya chijjitvā udake patanti. Patitamattā ca accantakhāre udake piṭṭhapiṇḍi viya vilīyanti.

Aññepi kira bho santi sattāti – ‘‘yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavantā idhūpapannā’’ti taṃ divasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana ‘‘accharāsaṅghāṭamattameva vijjubhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī’’ti vadanti. Saṅkampatīti samantato kampati. Itaradvayaṃ purimapasseva vevacanaṃ. Puna appamāṇo cātiādi nigamanatthaṃ vuttaṃ.

202. Cattāro devaputtā catuddisaṃ ārakkhāya upagacchantīti ettha cattāroti catunnaṃ mahārājūnaṃ vasena vuttaṃ, dasasahassacakkavāḷe pana cattāro cattāro katvā cattālīsadasasahassā honti. Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā āgantvā bodhisattassa ārakkhaṇatthāya upagantvā sirīgabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhapaṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.

Kimatthaṃ panāyaṃ rakkhā āgatā? Nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya sacepi koṭisatasahassā mārā koṭisatasahassaṃ sineruṃ ukkhipitvā bodhisattassa vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva antaradhāyeyyuṃ. Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ – ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti. Gacchatha tumhe, bhikkhave, yathāvihāraṃ, arakkhiyā, bhikkhave, tathāgatā’’ti (cūḷava. 341). Evametaṃ, na parūpakkamena tesaṃ jīvitantarāyo atthi. Santi kho pana amanussā virūpā duddasikā, bheravarupā pakkhino, yesaṃ rūpaṃ disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ nivāraṇatthāya rakkhaṃ aggahesuṃ. Apica kho bodhisattassa puññatejena sañjātagāravā attano gāravacoditāpi te evamakaṃsu.

Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno bodhisattamātuyā attānaṃ dassenti na dassentīti? Nahānamaṇḍanabhojanādisarīrakiccakāle na dassenti, sirīgabbhaṃ pavisitvā varasayane nipannakāle pana dassenti. Tattha kiñcāpi amanussadassanaṃ nāma manussānaṃ sappaṭibhayaṃ hoti, bodhisattamātā pana attano ceva puttassa ca puññānubhāvena te disvā na bhāyati, pakatiantepurapālakesu viya assā tesu cittaṃ uppajjati.

203. Pakatiyā sīlavatīti sabhāveneva sīlasampannā. Anuppanne kira buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ gaṇhanti, bodhisattamātāpi kāladevilassa isino santike gaṇhāti. Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā, samāsane nisīditvā gahitasīlampi avaññā kāraṇamattaṃ hoti. Tasmā sayameva sīlaṃ aggahesīti vuttaṃ hoti.

Purisesūti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu purisādhippāyacittaṃ nuppajjati. Tañca kho bodhisatte gāravena, na pahīnakilesatāya. Bodhisattamātu rūpaṃ pana sukusalāpi sippikā potthakammādīsupi kātuṃ na sakkonti, taṃ disvā purisassa rāgo nuppajjatīti na sakkā vattuṃ. Sace pana taṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti, dibbasaṅkhalikā viya bajjhanti. Tasmā ‘‘anatikkamanīyā’’tiādi vuttaṃ.

Pañcannaṃ kāmaguṇānanti pubbe ‘‘kāmaguṇūpasaṃhita’’nti purisādhippāyavasena vatthupaṭikkhepo kathito, idha ārammaṇappaṭilābho dassito. Tadā kira ‘‘deviyā evarūpo putto kucchismiṃ uppanno’’ti, sutvā samantato rājāno mahagghaābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti, bodhisattassa ca bodhisattamātuyā ca katakammassa ussannattā lābhasakkārassa pamāṇaparicchedo nāma natthi.

204. Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti, hatthapādā uddhumātakādīni pāpuṇanti, na evaṃ tassā koci kilamatho ahosi. Tirokucchigatanti antokucchigataṃ. Kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaṃ ahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati? Sukhavāsatthaṃ. Yatheva hi mātā puttena saddhiṃ nisinnā vā nipannā vā ‘‘hatthaṃ vā pādaṃ vā olambantaṃ ukkhipitvā saṇṭhapessāmī’’ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ bodhisattamātāpi yaṃ taṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇikatittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, atthi nu kho me taṃ puttassāti sukhavāsatthaṃ bodhisattaṃ olokayamānā pallaṅkaṃ ābhujitvā nisinnaṃ bodhisattaṃ passati. Yathā hi aññe antokucchigatā pakkāsayaṃ ajjhottharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇṭakaṃ nissāya ukkuṭikā dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire makkaṭā viya nisīdanti, na evaṃ bodhisatto. Bodhisatto pana piṭṭhikaṇṭakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho nisīdati. Pubbe katakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi sukhumacchavilakkhaṇaṃ nibbattati. Atha naṃ kucchigataṃ taco paṭicchādetuṃ na sakkoti, olokentiyā bahi ṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento seyyathāpītiādimāha. Bodhisatto pana antokucchigato mātaraṃ na passati. Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.

205. Kālaṃ karotīti na vijātabhāvapaccayā, āyuparikkhayeneva. Bodhisattena vasitaṭṭhānañhi cetiyakuṭisadisaṃ hoti aññesaṃ aparibhogaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karoti. Katarasmiṃ pana vaye kālaṃ karotīti? Majjhimavaye. Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī taṃ gabbhaṃ anurakkhituṃ na sakkonti, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamma tatiyakoṭṭhāse vatthuṃ visadaṃ hoti, visade vatthumhi nibbattā dārakā arogā honti. Tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiyakoṭṭhāse vijāyitvā kālaṃ karoti.

Nava vā dasa vāti ettha vā-saddena vikappanavasena satta vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnampi saṅgaho veditabbo. Tattha sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti. Aṭṭhamāsajāto na jīvati, sesā jīvanti.

Ṭhitāvāti ṭhitāva hutvā. Mahāmāyāpi devī upavijaññā ñātikulagharaṃ gamissāmīti rañño ārocesi. Rājā kapilavatthuto devadahanagaragāmimaggaṃ alaṅkārāpetvā deviṃ suvaṇṇasivikāya nisīdāpesi. Sakalanagaravāsino sakyā parivāretvā gandhamālādīhi pūjayamānā deviṃ gahetvā pāyiṃsu. Sā devadahanagarassa avidūre lumbinisālavanuyyānaṃ disvā uyyānavicaraṇatthāya cittaṃ uppādetvā rañño saññaṃ adāsi. Rājā uyyānaṃ paṭijaggāpetvā ārakkhaṃ saṃvidahāpesi. Deviyā uyyānaṃ paviṭṭhamattāya kāyadubbalyaṃ ahosi, athassā maṅgalasālamūle sirīsayanaṃ paññāpetvā sāṇiyā parikkhipiṃsu. Sā antosāṇiṃ pavisitvā sālasākhaṃ hatthena gahetvā aṭṭhāsi. Athassā tāvadeva gabbhavuṭṭhānaṃ ahosi.

Devā naṃ paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti. Kathaṃ? Sūtivesaṃ gaṇhitvāti eke. Taṃ pana paṭikkhipitvā idaṃ vuttaṃ – tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ dukūlapaṭaṃ yāva pādantāva pārupitvā aṭṭhāsi. Athassā sallahukaṃ gabbhavuṭṭhānaṃ ahosi dhammakaraṇato udakanikkhamanasadisaṃ. Atha te pakatibrahmaveseneva upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ. Tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggahesuṃ. Tena vuttaṃ – ‘‘devā naṃ paṭhamaṃ paṭiggaṇhanti pacchā manussā’’ti.

206. Cattāro naṃ devaputtāti cattāro mahārājāno. Paṭiggahetvāti ajinappaveṇiyā paṭiggahetvā. Mahesakkhoti mahātejo mahāyaso lakkhaṇasampannoti attho.

Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, alaggo hutvā nikkhamatīti attho. Udenāti udakena. Kenaci asucināti yathā aññe sattā kammajavātehi uddhaṃpādā adhosirā yonimagge pakkhittā sataporisanarakapapātaṃ patantā viya tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva nikkhamanti, na evaṃ bodhisatto. Bodhisattañhi kammajavātā uddhaṃpādaṃ adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve hatthe ca pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati.

Udakassa dhārāti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe patati, uṇhā rajatakaṭāhe. Idañca pathavītale kenaci asucinā asammissaṃ tesaṃ pānīyaparibhojanīyaudakañceva aññehi asādhāraṇaṃ kīḷanaudakañca dassetuṃ vuttaṃ. Aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva haṃsavaṭṭakādipokkharaṇigatassa ca udakassa paricchedo natthi.

207. Sampatijātoti muhuttajāto. Pāḷiyaṃ pana mātukucchito nikkhantamatto viya dassito, na pana evaṃ daṭṭhabbaṃ. Nikkhantamattañhi taṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito.

Setamhi chatte anudhāriyamāneti dibbasetacchatte anudhāriyamāne. Ettha ca chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva. Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva paññāyati, na chattaggāhakā. Tathā khagga-tālavaṇṭa-morahatthaka-vāḷabījani-uṇhīsamattāyeva paññāyanti, na tesaṃ gāhakā. Sabbāni kira tāni adissamānarūpā devatā gaṇhiṃsu. Vuttampi cetaṃ –

‘‘Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vipatanti cāmarā,

Na dissare cāmarachattagāhakā’’ti. (su. ni. 693);

Sabbā ca disāti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ vuttaṃ, na kho panevaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, anekacakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā – ‘‘mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasapi disā anuviloketvā attanā sadisaṃ adisvā ayaṃ uttarā disāti sattapadavītihārena agamāsīti evamettha attho daṭṭhabbo. Āsabhinti uttamaṃ. Aggoti guṇehi sabbapaṭhamo. Itarāni dve padāni etasseva vevacanāni. Ayamantimā jāti, natthi dāni punabbhavoti padadvayena imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.

Ettha ca samehi pādehi pathaviyaṃ patiṭṭhānaṃ catuiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, dibbasetacchattadhāraṇaṃ vimutticchattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍāni pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, disānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhīvācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ. ‘‘Ayamantimā jātī’’ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ. Ime vārā pāḷiyaṃ āgatā, sambahulavāro pana āgato, āharitvā dīpetabbo.

Mahāpurisassa hi jātadivase dasasahassilokadhātu kampi. Dasasahassilokadhātumhi devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭiggahiṃsu, pacchā manussā. Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva vajjiṃsu, manussānaṃ andubandhanādīni khaṇḍākhaṇḍaṃ bhijjiṃsu. Sabbarogā ambilena dhotatambamalaṃ viya vigacchiṃsu, jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ suṇiṃsu, pīṭhasappī javanasampannā ahesuṃ, jātijaḷānampi eḷamūgānaṃ sati patiṭṭhāsi, videse pakkhandanāvā supaṭṭanaṃ pāpuṇiṃsu, ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ, verino mettacittaṃ paṭilabhiṃsu, avīcimhi aggi nibbāyi. Lokantare āloko udapādi, nadīsu jalaṃ na pavatti, mahāsamuddesu madhurasadisaṃ udakaṃ ahosi, vāto na vāyi, ākāsapabbatarukkhagatā sakuṇā bhassitvā pathavīgatā ahesuṃ, cando atiroci, sūriyo na uṇho na sītalo nimmalo utusampanno ahosi, devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷanacelukkhepādīhi mahākīḷaṃ kīḷiṃsu, cātuddīpikamahāmegho vassi, mahājanaṃ neva khudā na pipāsā pīḷesi, dvārakavāṭāni sayameva vivariṃsu, pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu, dasasahassilokadhātu ekaddhajamālā ahosīti.

Tatrāpissa dasasahassilokadhātukampo sabbaññutañāṇapaṭilābhassa pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahārena sannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpajjhānānaṃ paṭilābhassa pubbanimittaṃ, tantibaddhavīṇānaṃ sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ, cammabaddhabherīnaṃ vajjanaṃ mahatiyā dhammabheriyā anussāvanassa pubbanimittaṃ, andubandhanādīnaṃ chedo asmimānasamucchedassa pubbanimittaṃ, sabbarogavigamo sabbakilesavigamassa pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ, jaccabadhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ, pīṭhasappīnaṃ javanasampadā catuiddhipādādhigamassa pubbanimittaṃ, jaḷānaṃ satipatiṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, videsapakkhandanāvānaṃ supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ, ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati tassa pubbanimittaṃ.

Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ, avīcimhi agginibbānaṃ ekādasaagginibbānassa pubbanimittaṃ, lokantarāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ, mahāsamuddassa madhuratā nibbānarasena ekarasabhāvassa pubbanimittaṃ, vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ, sakuṇānaṃ pathavīgamanaṃ mahājanassa ovādaṃ sutvā pāṇehi saraṇagamanassa pubbanimittaṃ, candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ, sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhuppattiyā pubbanimittaṃ, devatānaṃ vimānadvāresu apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ, cātuddīpikamahāmeghavassanaṃ mahato dhammameghavassanassa pubbanimittaṃ, khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa pubbanimittaṃ, pipāsāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ, dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ, rukkhānaṃ pupphaphalagahaṇaṃ vimuttipupphehi pupphitassa ca sāmaññaphalabhārabharitabhāvassa ca pubbanimittaṃ, dasasahassilokadhātuyā ekaddhajamālatā ariyaddhajamālāmālitāya pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.

Ettha pañhe pucchanti – ‘‘yadā mahāpuriso pathaviyaṃ patiṭṭhahitvā uttarābhimukho gantvā āsabhiṃ vācaṃ bhāsati, tadā kiṃ pathaviyā gato, udāhu ākāsena? Dissamāno gato, udāhu adissamāno? Acelako gato, udāhu alaṅkatappaṭiyatto? Daharo hutvā gato, udāhu mahallako? Pacchāpi kiṃ tādisova ahosi, udāhu puna bāladārako’’ti? Ayaṃ pana pañho heṭṭhā lohapāsāde saṅghasannipāte tipiṭakacūḷābhayattherena vissajjitova. Thero kirettha niyati pubbekatakamma-issaranimmānavādavasena taṃ taṃ bahuṃ vatvā avasāne evaṃ byākāsi – ‘‘mahāpuriso pathaviyaṃ gato, mahājanassa pana ākāse gacchanto viya ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatappaṭiyattova upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova ahosi, na tādiso’’ti. Evaṃ vutte parisā cassa ‘‘buddhena viya hutvā bho therena pañho kathito’’ti attamanā ahosi. Lokantarikavāro vuttanayo eva.

Viditāti pākaṭā hutvā. Yathā hi sāvakā nahānamukhadhovanakhādanapivanādikāle anokāsagate atītasaṅkhāre nippadese sammasituṃ na sakkonti, okāsapattayeva sammasanti, na evaṃ buddhā. Buddhā hi sattadivasabbhantare vavatthitasaṅkhāre ādito paṭṭhāya sammasitvā tilakkhaṇaṃ āropetvāva vissajjenti, tesaṃ avipassitadhammo nāma natthi, tasmā ‘‘viditā’’ti āha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Acchariyaabbhutasuttavaṇṇanā niṭṭhitā.

4. Bākulasuttavaṇṇanā

209. Evaṃ me sutanti bākulasuttaṃ. Tattha bākuloti yathā dvāvīsati dvattiṃsātiādimhi vattabbe bāvīsati bāttiṃsātiādīni vuccanti, evameva dvikuloti vattabbe bākuloti vuttaṃ. Tassa hi therassa dve kulāni ahesuṃ. So kira devaloko cavitvā kosambinagare nāma mahāseṭṭhikule nibbatto, tamenaṃ pañcame divase sīsaṃ nhāpetvā gaṅgākīḷaṃ akaṃsu. Dhātiyā dārakaṃ udake nimujjanummujjanavasena kīḷāpentiyā eko maccho dārakaṃ disvā ‘‘bhakkho me aya’’nti maññamāno mukhaṃ vivaritvā upagato. Dhātī dārakaṃ chaḍḍetvā palātā. Maccho taṃ gili. Puññavā satto dukkhaṃ na pāpuṇi, sayanagabbhaṃ pavisitvā nipanno viya ahosi. Maccho dārakassa tejena tattakapallaṃ gilitvā dayhamāno viya vegena tiṃsayojanamaggaṃ gantvā bārāṇasinagaravāsino macchabandhassa jālaṃ pāvisi, mahāmacchā nāma jālabaddhā pahariyamānā maranti. Ayaṃ pana dārakassa tejena jālato nīhaṭamattova mato. Macchabandhā ca mahantaṃ macchaṃ labhitvā phāletvā vikkiṇanti. Taṃ pana dārakassa ānubhāvena aphāletvā sakalameva kājena haritvā sahassena demāti vadantā nagare vicariṃsu. Koci na gaṇhāti.

Tasmiṃ pana nagare aputtakaṃ asītikoṭivibhavaṃ seṭṭhikulaṃ atthi, tassa dvāramūlaṃ patvā ‘‘kiṃ gahetvā dethā’’ti vuttā kahāpaṇanti āhaṃsu. Tehi kahāpaṇaṃ datvā gahito. Seṭṭhibhariyāpi aññesu divasesu macche na kelāyati, taṃ divasaṃ pana macchaṃ phalake ṭhapetvā sayameva phālesi. Macchañca nāma kucchito phālenti, sā pana piṭṭhito phālentī macchakucchiyaṃ suvaṇṇavaṇṇaṃ dārakaṃ disvā – ‘‘macchakucchiyaṃ me putto laddho’’ti nādaṃ naditvā dārakaṃ ādāya sāmikassa santikaṃ agamāsi. Seṭṭhi tāvadeva bheriṃ carāpetvā dārakaṃ ādāya rañño santikaṃ gantvā – ‘‘macchakucchiyaṃ me deva dārako laddho, kiṃ karomī’’ti āha. Puññavā esa, yo macchakucchiyaṃ arogo vasi, posehi nanti.

Assosi kho itaraṃ kulaṃ – ‘‘bārāṇasiyaṃ kira ekaṃ seṭṭhikulaṃ macchakucchiyaṃ dārakaṃ labhatī’’ti, te tattha agamaṃsu. Athassa mātā dārakaṃ alaṅkaritvā kīḷāpiyamānaṃ disvāva ‘‘manāpo vatāyaṃ dārako’’ti gantvā pavatiṃ ācikkhi. Itarā mayhaṃ puttotiādimāha. Kahaṃ te laddhoti? Macchakucchiyanti. No tuyhaṃ putto, mayhaṃ puttoti. Kahaṃ te laddhoti? Mayā dasamāse kucchiyā dhārito, atha naṃ nadiyā kīḷāpiyamānaṃ maccho gilīti. Tuyhaṃ putto aññena macchena gilito bhavissati, ayaṃ pana mayā macchakucchiyaṃ laddhoti, ubhopi rājakulaṃ agamaṃsu. Rājā āha – ‘‘ayaṃ dasa māse kucchiyā dhāritattā amātā kātuṃ na sakkā, macchaṃ gaṇhantāpi vakkayakanādīni bahi katvā gaṇhantā nāma natthīti macchakucchiyaṃ laddhattā ayampi amātā kātuṃ na sakkā, dārako ubhinnampi kulānaṃ dāyādo hotu, ubhopi naṃ jaggathā’’ti ubhopi jaggiṃsu.

Viññutaṃ pattassa dvīsupi nagaresu pāsādaṃ kāretvā nāṭakāni paccupaṭṭhāpesuṃ. Ekekasmiṃ nagare cattāro cattāro māse vasati, ekasmiṃ nagare cattāro māse vuṭṭhassa saṅghāṭanāvāya maṇḍapaṃ kāretvā tattha naṃ saddhiṃ nāṭakāhi āropenti. So sampattiṃ anubhavamāno itaraṃ nagaraṃ gacchati. Taṃnagaravāsino nāṭakāni upaḍḍhamaggaṃ agamaṃsu. Te paccuggantvā taṃ parivāretvā attano pāsādaṃ nayanti. Itarāni nāṭakāni nivattitvā attano nagarameva gacchanti. Tattha cattāro māse vasitvā teneva niyāmena puna itaraṃ nagaraṃ gacchati. Evamassa sampattiṃ anubhavantassa asīti vassāni paripuṇṇāni.

Atha bhagavā cārikaṃ caramāno bārāṇasiṃ patto. So bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajito. Pabbajitvā sattāhameva puthujjano ahosi, aṭṭhame pana so saha paṭisambhidāhi arahattaṃ pāpuṇīti evamassa dve kulāni ahesuṃ. Tasmā bākuloti saṅkhaṃ agamāsīti.

Purāṇagihisahāyoti pubbe gihikāle sahāyo. Ayampi dīghāyukova theraṃ pabbajitaṃ passituṃ gacchanto asītime vasse gato. Methuno dhammoti bālo naggasamaṇako bālapucchaṃ pucchati, na sāsanavacanaṃ, idāni therena dinnanaye ṭhito imehi pana teti pucchi.

210. Yaṃpāyasmātiādīni padāni sabbavāresu dhammasaṅgāhakattherehi niyametvā ṭhapitāni. Tattha saññā uppannamattāva, vitakko kammapathabhedakoti. Thero panāha – ‘‘kasmā visuṃ karotha, ubhayampetaṃ kammapathabhedakamevā’’ti.

211. Gahapaticīvaranti vassāvāsikaṃ cīvaraṃ. Satthenāti pipphalakena. Sūciyāti sūciṃ gahetvā sibbitabhāvaṃ na sarāmīti attho. Kathine cīvaranti kathinacīvaraṃ, kathinacīvarampi hi vassāvāsikagatikameva. Tasmā tattha ‘‘sibbitā nābhijānāmī’’ti āha.

Ettakaṃ panassa kālaṃ gahapaticīvaraṃ asādiyantassa chindanasibbanādīni akarontassa kuto cīvaraṃ uppajjatīti. Dvīhi nagarehi. Thero hi mahāyasassī, tassa puttadhītaro nattapanattakā sukhumasāṭakehi cīvarāni kāretvā rajāpetvā samugge pakkhipitvā pahiṇanti. Therassa nhānakāle nhānakoṭṭhake ṭhapenti. Thero tāni nivāseti ceva pārupati ca, purāṇacīvarāni sampattapabbajitānaṃ deti. Thero tāni nivāsetvā ca pārupitvā ca navakammaṃ na karoti, kiñci āyūhanakammaṃ natthi. Phalasamāpattiṃ appetvā appetvā nisīdati. Catūsu māsesu pattesu lomakiliṭṭhāni honti, athassa puna teneva niyāmena pahiṇitvā denti. Aḍḍhamāse aḍḍhamāse parivattatītipi vadantiyeva.

Anacchariyañcetaṃ therassa mahāpuññassa mahābhiññassa satasahassakappe pūritapāramissa, asokadhammarañño kulūpako nigrodhatthero divasassa nikkhattuṃ cīvaraṃ parivattesi. Tassa hi ticīvaraṃ hatthikkhandhe ṭhapetvā pañcahi ca gandhasamuggasatehi pañcahi ca mālāsamuggasatehi saddhiṃ pātova āhariyittha, tathā divā ceva sāyañca. Rājā kira divasassa nikkhattuṃ sāṭake parivattento ‘‘therassa cīvaraṃ nīta’’nti pucchitvā ‘‘āma nīta’’nti sutvāva parivattesi. Theropi na bhaṇḍikaṃ bandhitvā ṭhapesi, sampattasabrahmacārīnaṃ adāsi. Tadā kira jambudīpe bhikkhusaṅghassa yebhuyyena nigrodhasseva santakaṃ cīvaraṃ ahosi.

Aho vata maṃ koci nimanteyyāti kiṃ pana cittassa anuppādanaṃ bhāriyaṃ, uppannassa pahānanti. Cittaṃ nāma lahukaparivattaṃ, tasmā anuppādanaṃ bhāriyaṃ, uppannassa pahānampi bhāriyameva. Antaraghareti mahāsakuludāyisutte (ma. ni. 2.237) indakhīlato paṭṭhāya antaragharaṃ nāma idha nimbodakapatanaṭṭhānaṃ adhippetaṃ. Kuto panassa bhikkhā uppajjitthāti. Thero dvīsu nagaresu abhiññāto, gehadvāraṃ āgatassevassa pattaṃ gahetvā nānārasabhojanassa pūretvā denti. So laddhaṭṭhānato nivattati, bhattakiccakaraṇaṭṭhānaṃ panassa nibaddhameva ahosi. Anubyañjanasoti therena kira rūpe nimittaṃ gahetvā mātugāmo na olokitapubbo. Mātugāmassa dhammanti mātugāmassa chappañcavācāhi dhammaṃ desetuṃ vaṭṭati, pañhaṃ puṭṭhena gāthāsahassampi vattuṃ vaṭṭatiyeva. Thero pana kappiyameva na akāsi. Yebhuyyena hi kulūpakatherānametaṃ kammaṃ hoti. Bhikkhunupassayanti bhikkhuniupassayaṃ. Taṃ pana gilānapucchakena gantuṃ vaṭṭati, thero pana kappiyameva na akāsi. Esa nayo sabbattha. Cuṇṇenāti kosambacuṇṇādinā. Gattaparikammeti sarīrasambāhanakamme. Vicāritāti payojayitā. Gaddūhanamattanti gāviṃ thane gahetvā ekaṃ khīrabinduṃ dūhanakālamattampi.

Kena pana kāraṇena thero nirābādho ahosi. Padumuttare kira bhagavati satasahassabhikkhuparivāre cārikaṃ caramāne himavati visarukkhā pupphiṃsu. Bhikkhusatasahassānampi tiṇapupphakarogo uppajjati. Thero tasmiṃ samaye iddhimā tāpaso hoti, so ākāsena gacchanto bhikkhusaṅghaṃ disvā otaritvā rogaṃ pucchitvā himavantato osadhaṃ āharitvā adāsi. Upasiṅghanamatteneva rogo vūpasami. Kassapasammāsambuddhakālepi paṭhamavappadivase vappaṃ ṭhapetvā bhikkhusaṅghassa paribhogaṃ aggisālañceva vaccakuṭiñca kāretvā bhikkhusaṅghassa bhesajjavattaṃ nibandhi, iminā kammena nirābādho ahosi. Ukkaṭṭhanesajjiko panesa ukkaṭṭhāraññako ca tasmā ‘‘nābhijānāmi apassenakaṃ apassayitā’’tiādimāha.

Saraṇoti sakileso. Aññā udapādīti anupasampannassa aññaṃ byākātuṃ na vaṭṭati. Thero kasmā byākāsi? Na thero ahaṃ arahāti āha, aññā udapādīti panāha. Apica thero arahāti pākaṭo, tasmā evamāha.

212. Pabbajjanti thero sayaṃ neva pabbājesi, na upasampādesi aññehi pana bhikkhūhi evaṃ kārāpesi. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā.

Nisinnakova parinibbāyīti ahaṃ dharamānopi na aññassa bhikkhussa bhāro ahosiṃ, parinibbutassāpi me sarīraṃ bhikkhusaṅghassa palibodho mā ahosīti tejodhātuṃ samāpajjitvā parinibbāyi. Sarīrato jālā uṭṭhahi, chavimaṃsalohitaṃ sappi viya jhāyamānaṃ parikkhayaṃ gataṃ, sumanamakulasadisā dhātuyova avasesiṃsu. Sesaṃ sabbattha pākaṭameva. Idaṃ pana suttaṃ dutiyasaṅgahe saṅgītanti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bākulasuttavaṇṇanā niṭṭhitā.

5. Dantabhūmisuttavaṇṇanā

213. Evaṃ me sutanti dantabhūmisuttaṃ. Tattha araññakuṭikāyanti tasseva veḷuvanassa ekasmiṃ vivittaṭṭhāne padhānakammikānaṃ bhikkhūnaṃ atthāya katasenāsane. Rājakumāroti bimbisārassa putto orasako.

Phuseyyāti labheyya. Ekaggatanti evaṃ paṭipanno samāpattiṃ nāma labhati, jhānaṃ nāma labhatīti idaṃ mayā sutanti vadati. Kilamathoti kāyakilamatho. Vihesāti sveva kilamatho vutto. Yathāsake tiṭṭheyyāsīti attano ajānanakoṭṭhāseyeva tiṭṭheyyāsīti.

214. Desesīti cittekaggataṃ nāma evaṃ labhati, samāpattiṃ evaṃ nibbattetīti appanāupacāraṃ pāpetvā ekakasiṇaparikammaṃ kathesi. Pavedetvāti pakāsetvā.

Nekkhammena ñātabbanti kāmato nissaṭaguṇena ñātabbaṃ. Kāmato nissaṭaguṇe ṭhitena puggalena ekaggaṃ nāma jānitabbanti adhippāyenetaṃ vuttaṃ. Sesāni tasseva vevacanāni. Kāme paribhuñjantoti duvidhepi kāme bhuñjamāno.

215. Hatthidammā vā assadammā vā godammā vāti ettha adantahatthidammādayo viya cittekaggarahitā puggalā daṭṭhabbā. Dantahatthiādayo viya cittekaggasampannā. Yathā adantahatthidammādayo kūṭākāraṃ akatvā dhuraṃ achaḍḍetvā dantagamanaṃ vā gantuṃ, dantehi vā pattabbaṃ bhūmiṃ pāpuṇituṃ na sakkonti, evameva cittekaggarahitā sampannacittekaggehi nibbattitaguṇaṃ vā nibbattetuṃ pattabhūmiṃ vā pāpuṇituṃ na sakkonti.

216. Hatthavilaṅghakenāti hatthena hatthaṃ gahetvā.

Daṭṭheyyanti passitabbayuttakaṃ. Āvutoti āvarito. Nivutoti nivārito. Ophuṭoti onaddho.

217. Nāgavanikanti hatthipadopame (ma. ni. 1.288 ādayo) nāgavanacarako puriso ‘‘nāgavaniko’’ti vutto, idha hatthisikkhāya kusalo hatthiṃ gahetuṃ samattho. Atipassitvāti disvā. Etthagedhāti etasmiṃ pavattagedhā. Sarasaṅkappānanti dhāvanasaṅkappānaṃ. Manussakantesu sīlesu samādapanāyāti ettha yadā nāgo itthipurisehi kumārakumārikāhi soṇḍādīsu gahetvā upakeḷayamāno vikāraṃ na karoti sukhāyati, tadānena manussakantāni sīlāni samādinnāni nāma honti.

Pemanīyāti tāta rājā te pasanno maṅgalahatthiṭṭhāneva ṭhapessati, rājārahāni bhojanādīni labhissasīti evarūpī nāgehi piyāpitabbā kathā. Sussūsatīti taṃ pemanīyakathaṃ sotukāmo hoti. Tiṇaghāsodakanti tiṇaghāsañceva udakañca, tiṇaghāsanti ghāsitabbaṃ tiṇaṃ, khāditabbanti attho.

Paṇavoti ḍiṇḍimo. Sabbavaṅkadosanihitaninnītakasāvoti nihitasabbavaṅkadoso ceva apanītakasāvo ca. Aṅganteva saṅkhaṃ gacchatīti aṅgasamo hoti.

219. Gehasitasīlānanti pañcakāmaguṇanissitasīlānaṃ. Ñāyassāti aṭṭhaṅgikamaggassa.

222. Adantamaraṇaṃ mahallako rañño nāgo kālaṅkatoti rañño mahallako nāgo adantamaraṇaṃ mato kālaṃ kato hoti, adantamaraṇaṃ kālaṃkiriyaṃ nāma kariyatīti ayamettha attho. Esa nayo sabbattha. Sesaṃ uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dantabhūmisuttavaṇṇanā niṭṭhitā.

6. Bhūmijasuttavaṇṇanā

223. Evaṃ me sutanti bhūmijasuttaṃ. Tattha bhūmijoti ayaṃ thero jayasenarājakumārassa mātulo. Āsañca anāsañcāti kālena āsaṃ kālena anāsaṃ. Sakena thālipākenāti pakatipavattāya bhikkhāya attano niṭṭhitabhattatopi bhattena parivisi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bhūmijasuttavaṇṇanā niṭṭhitā.

7. Anuruddhasuttavaṇṇanā

230. Evaṃ me sutanti anuruddhasuttaṃ. Tattha evamāhaṃsūti tassa upāsakassa aphāsukakālo ahosi, tadā upasaṅkamitvā evamāhaṃsu. Apaṇṇakanti avirādhitaṃ. Ekatthāti appamāṇāti vā mahaggatāti vā jhānameva cittekaggatāyeva evaṃ vuccatīti imaṃ sandhāya evamāha.

231. Yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharatīti ekarukkhamūlapamāṇaṭṭhānaṃ kasiṇanimittena ottharitvā tasmiṃ kasiṇanimitte mahaggatajjhānaṃ pharitvā adhimuccitvā viharati. Mahaggatanti panassa ābhogo natthi, kevalaṃ mahaggatajjhānapavattivasena panetaṃ vuttaṃ. Esa nayo sabbattha. Iminā kho etaṃ gahapati pariyāyenāti iminā kāraṇena. Ettha hi appamāṇāti vuttānaṃ brahmavihārānaṃ nimittaṃ na vaḍḍhati, ugghāṭanaṃ na jāyati, tāni jhānāni abhiññānaṃ vā nirodhassa vā pādakāni na honti, vipassanāpādakāni pana vaṭṭapādakāni bhavokkamanāni ca honti. ‘‘Mahaggatā’’ti vuttānaṃ pana kasiṇajjhānānaṃ nimittaṃ vaḍḍhati, ugghāṭanaṃ jāyati, samatikkamā honti, abhiññāpādakāni nirodhapādakāni vaṭṭapādakāni bhavokkamanāni ca honti. Evamime dhammā nānatthā, appamāṇā mahaggatāti evaṃ nānābyañjanā ca.

232. Idāni mahaggatasamāpattito nīharitvā bhavūpapattikāraṇaṃ dassento catasso kho imātiādimāha. Parittābhāti pharitvā jānantassa ayamābhogo atthi, parittābhesu pana devesu nibbattikāraṇaṃ jhānaṃ bhāvento evaṃ vutto. Esa nayo sabbattha. Parittābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā, appamāṇābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā. Kathaṃ? Suppamatte vā sarāvamatte vā kasiṇaparikammaṃ katvā samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu aparisodhitattā dubbalameva samāpattiṃ vaḷañjitvā appaguṇajjhāne ṭhito kālaṃ katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti saṃkiliṭṭho ca. Pañcahi panākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu parisodhitattā suvisuddhaṃ samāpattiṃ vaḷañjitvā paguṇajjhāne ṭhito kālaṃ katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti parisuddho ca. Evaṃ parittābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā. Kasiṇe pana vipulaparikammaṃ katvā samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvoti sabbaṃ purimasadisameva veditabbaṃ. Evaṃ appamāṇābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhāti.

Vaṇṇanānattanti sarīravaṇṇassa nānattaṃ. No ca ābhānānattanti āloke nānattaṃ na paññāyati. Accinānattanti dīgharassaaṇuthūlavasena acciyā nānattaṃ.

Yattha yatthāti uyyānavimānakapparukkhanadītīrapokkharaṇītīresu yattha yattha. Abhinivisantīti vasanti. Abhiramantīti ramanti na ukkaṇṭhanti. Kājenāti yāgubhattatelaphāṇitamacchamaṃsakājesu yena kenaci kājena. ‘‘Kācenāti’’pi pāṭho, ayameva attho. Piṭakenāti pacchiyā. Tattha tatthevāti sappimadhuphāṇitādīnaṃ sulabhaṭṭhānato loṇapūtimacchādīnaṃ ussannaṭṭhānaṃ nītā ‘‘pubbe amhākaṃ vasanaṭṭhānaṃ phāsukaṃ, tattha sukhaṃ vasimhā, idha loṇaṃ vā no bādhati pūtimacchagandho vā sīsarogaṃ uppādetī’’ti evaṃ cittaṃ anuppādetvā tattha tattheva ramanti.

234. Ābhāti ābhāsampannā. Tadaṅgenāti tassā bhavūpapattiyā aṅgena, bhavūpapattikāraṇenāti attho. Idāni taṃ kāraṇaṃ pucchanto ko nu kho, bhantetiādimāha.

Kāyaduṭṭhullanti kāyālasiyabhāvo. Jhāyatoti jalato.

235. Dīgharattaṃ kho meti thero kira pāramiyo pūrento isipabbajjaṃ pabbajitvā samāpattiṃ nibbattetvā nirantaraṃ tīṇi attabhāvasatāni brahmaloke paṭilabhi, taṃ sandhāyetaṃ āha. Vuttampi cetaṃ –

‘‘Avokiṇṇaṃ tīṇi sataṃ, yaṃ pabbajiṃ isipabbajjaṃ;

Asaṅkhataṃ gavesanto, pubbe sañcaritaṃ mama’’nti.

Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Anuruddhasuttavaṇṇanā niṭṭhitā.

8. Upakkilesasuttavaṇṇanā

236. Evaṃ me sutanti upakkilesasuttaṃ. Tattha etadavocāti neva bhedādhippāyena na piyakamyatāya, atha khvāssa etadahosi – ‘‘ime bhikkhū mama vacanaṃ gahetvā na oramissanti, buddhā ca nāma hitānukampakā, addhā nesaṃ bhagavā ekaṃ kāraṇaṃ kathessati, taṃ sutvā ete oramissanti, tato tesaṃ phāsuvihāro bhavissatī’’ti. Tasmā etaṃ ‘‘idha, bhante’’tiādivacanamavoca. Mā bhaṇḍanantiādīsu ‘‘akatthā’’ti pāṭhasesaṃ gahetvā ‘‘mā bhaṇḍanaṃ akatthā’’ti evaṃ attho daṭṭhabbo. Aññataroti so kira bhikkhu bhagavato atthakāmo, ayaṃ kirassa adhippāyo – ‘‘ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā ete ovadanto kilamī’’ti, tasmā evamāha.

Piṇḍāya pāvisīti na kevalaṃ pāvisi, yenapi janena na diṭṭho, so maṃ passatūtipi adhiṭṭhāsi. Kimatthaṃ adhiṭṭhāsīti? Tesaṃ bhikkhūnaṃ damanatthaṃ. Bhagavā hi tadā piṇḍapātappaṭikkanto ‘‘puthusaddo samajano’’tiādigāthā bhāsitvā kosambito bālakaloṇakāragāmaṃ gato. Tato pācīnavaṃsadāyaṃ, tato pālileyyakavanasaṇḍaṃ gantvā pālileyyahatthināgena upaṭṭhahiyamāno temāsaṃ vasi. Nagaravāsinopi – ‘‘satthā vihāraṃ gato, gacchāma dhammassavanāyā’’ti gandhapupphahatthā vihāraṃ gantvā ‘‘kahaṃ, bhante, satthā’’ti pucchiṃsu. ‘‘Kahaṃ tumhe satthāraṃ dakkhatha, satthā ‘ime bhikkhū samagge karissāmī’ti āgato, samagge kātuṃ asakkonto nikkhamitvā gato’’ti. ‘‘Mayaṃ satampi sahassampi datvā satthāraṃ ānetuṃ na sakkoma, so no ayācito sayameva āgato, mayaṃ ime bhikkhū nissāya satthu sammukhā dhammakathaṃ sotuṃ na labhimhā. Ime satthāraṃ uddissa pabbajitā, tasmimpi sāmaggiṃ karonte samaggā na jātā, kassāññassa vacanaṃ karissanti. Alaṃ na imesaṃ bhikkhā dātabbā’’ti sakalanagare daṇḍaṃ ṭhapayiṃsu. Te punadivase sakalanagaraṃ piṇḍāya caritvā kaṭacchumattampi bhikkhaṃ alabhitvā vihāraṃ āgamaṃsu. Upāsakāpi te puna āhaṃsu – ‘‘yāva satthāraṃ na khamāpetha, tāva vo tameva daṇḍakamma’’nti. Te ‘‘satthāraṃ khamāpessāmā’’ti bhagavati sāvatthiyaṃ anuppatte tattha agamaṃsu. Satthā tesaṃ aṭṭhārasa bhedakaravatthūni desesīti ayamettha pāḷimuttakakathā.

237. Idāni puthusaddotiādigāthāsu puthu mahāsaddo assāti puthusaddo. Samajanoti samāno ekasadiso jano, sabbovāyaṃ bhaṇḍanakārakajano samantato saddaniccharaṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tatra koci ekopi ahaṃ bāloti na maññati, sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ahaṃ bāloti na ca maññi, bhiyyo ca saṅghasmiṃ bhijjamāne aññampi ekaṃ ‘‘mayhaṃ kāraṇā saṅgho bhijjatī’’ti idaṃ kāraṇaṃ na maññīti attho.

Parimuṭṭhāti muṭṭhassatino. Vācāgocarabhāṇinoti rākārassa rassādeso kato; vācāgocarāva, na satipaṭṭhānagocarā, bhāṇino ca, kathaṃ bhāṇino? Yāvicchanti mukhāyāmaṃ, yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino, ekopi saṅghagāravena mukhasaṅkocanaṃ na karotīti attho. Yena nītāti yena kalahena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidū na taṃ jānanti ‘‘evaṃ sādīnavo aya’’nti.

Ye ca taṃ upanayhantīti taṃ akkocchi mantiādikaṃ ākāraṃ ye upanayhanti. Sanantanoti porāṇo.

Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṃ karontā ‘‘mayaṃ yamāmase upayamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti na jānanti. Ye ca tattha vijānantīti ye ca tattha paṇḍitā ‘‘mayaṃ maccuno samīpaṃ gacchāmā’’ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti.

Aṭṭhicchinnāti ayaṃ gāthā jātake (jā. 1.9.16) āgatā, brahmadattañca dīghāvukumārañca sandhāya vuttā. Ayañhettha attho – tesampi tathā pavattaverānaṃ hoti saṅgati, kasmā tumhākaṃ na hoti, yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā haṭā na gavāssadhanāni haṭānīti.

Sace labhethātiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyyāti.

Rājāva raṭṭhaṃ vijitanti yathā attano vijitaraṭṭhaṃ mahājanakarājā ca arindamamahārājā ca pahāya ekakā vicariṃsu, evaṃ vicareyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgo araññe nāgova. Mātaṅgoti hatthi vuccati. Nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe eko cari, na ca pāpāni akāsi, yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti.

238. Bālakaloṇakāragāmoti upāligahapatissa bhogagāmo. Tenupasaṅkamīti kasmā upasaṅkami? Gaṇe kirassa ādīnavaṃ disvā ekavihāriṃ bhikkhuṃ passitukāmatā udapādi, tasmā sītādīhi pīḷito uṇhādīni patthayamāno viya upasaṅkami. Dhammiyā kathāyāti ekībhāve ānisaṃsappaṭisaṃyuttāya. Yena pācīnavaṃsadāyo, tattha kasmā upasaṅkami? Kalahakārake kirassa diṭṭhādīnavattā samaggavāsino bhikkhū passitukāmatā udapādi, tasmā sītādīhi pīḷito uṇhādīni patthayamāno viya tattha upasaṅkami. Āyasmā ca anuruddhotiādi vuttanayameva.

241. Atthi pana voti pacchimapucchāya lokuttaradhammaṃ puccheyya. So pana therānaṃ natthi, tasmā taṃ pucchituṃ na yuttanti parikammobhāsaṃ pucchati. Obhāsañceva sañjānāmāti parikammobhāsaṃ sañjānāma. Dassanañca rūpānanti dibbacakkhunā rūpadassanañca sañjānāma. Tañca nimittaṃ nappaṭivijjhāmāti tañca kāraṇaṃ na jānāma, yena no obhāso ca rūpadassanañca antaradhāyati.

Taṃ kho pana vo anuruddhā nimittaṃ paṭivijjhitabbanti taṃ vo kāraṇaṃ jānitabbaṃ. Ahampi sudanti anuruddhā tumhe kiṃ na āḷulessanti, ahampi imehi ekādasahi upakkilesehi āḷulitapubboti dassetuṃ imaṃ desanaṃ ārabhi. Vicikicchā kho metiādīsu mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni disvā ‘‘idaṃ kho ki’’nti vicikicchā udapādi. Samādhi cavīti parikammasamādhi cavi. Obhāsoti parikammobhāsopi antaradhāyi, dibbacakkhunāpi rūpaṃ na passi. Amanasikāroti rūpāni passato vicikicchā uppajjati, idāni kiñci na manasikarissāmīti amanasikāro udapādi.

Thinamiddhanti kiñci amanasikarontassa thinamiddhaṃ udapādi.

Chambhitattanti himavantābhimukhaṃ ālokaṃ vaḍḍhetvā dānavarakkhasaajagarādayo addasa, athassa chambhitattaṃ udapādi.

Uppilanti ‘‘mayā diṭṭhabhayaṃ pakatiyā olokiyamānaṃ natthi. Adiṭṭhe kiṃ nāma bhaya’’nti cintayato uppilāvitattaṃ udapādi. Sakidevāti ekapayogeneva pañca nidhikumbhiyopi passeyya.

Duṭṭhullanti mayā vīriyaṃ gāḷhaṃ paggahitaṃ, tena me uppilaṃ uppannanti vīriyaṃ sithilamakāsi, tato kāyadaratho kāyaduṭṭhullaṃ kāyālasiyaṃ udapādi.

Accāraddhavīriyanti mama vīriyaṃ sithilaṃ karoto duṭṭhullaṃ uppannanti puna vīriyaṃ paggaṇhato accāraddhavīriyaṃ udapādi. Patameyyāti mareyya.

Atilīnavīriyanti mama vīriyaṃ paggaṇhato evaṃ jātanti puna vīriyaṃ sithilaṃ karoto atilīnavīriyaṃ udapādi.

Abhijappāti devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato taṇhā udapādi.

Nānattasaññāti mayhaṃ ekajātikaṃ rūpaṃ manasikarontassa abhijappā uppannā, nānāvidharūpaṃ manasi karissāmīti kālena devalokābhimukhaṃ kālena manussalokābhimukhaṃ vaḍḍhetvā nānāvidhāni rūpāni manasikaroto nānattasaññā udapādi.

Atinijjhāyitattanti mayhaṃ nānāvidhāni rūpāni manasikarontassa nānattasaññā udapādi, iṭṭhaṃ vā aniṭṭhaṃ vā ekajātikameva manasi karissāmīti tathā manasikaroto atinijjhāyitattaṃ rūpānaṃ udapādi.

243. Obhāsanimittaṃ manasi karomīti parikammobhāsameva manasi karomi. Na ca rūpāni passāmīti dibbacakkhunā rūpāni na passāmi. Rūpanimittaṃ manasi karomīti dibbacakkhunā visayarūpameva manasi karomi.

Parittañceva obhāsanti parittakaṭṭhāne obhāsaṃ. Parittāni ca rūpānīti parittakaṭṭhāne rūpāni. Vipariyāyena dutiyavāro veditabbo. Paritto samādhīti parittako parikammobhāso, obhāsaparittatañhi sandhāya idha parikammasamādhi ‘‘paritto’’ti vutto. Parittaṃ me tasmiṃ samayeti tasmiṃ samaye dibbacakkhupi parittakaṃ hoti. Appamāṇavārepi eseva nayo.

245. Avitakkampi vicāramattanti pañcakanaye dutiyajjhānasamādhiṃ. Avitakkampi avicāranti catukkanayepi pañcakanayepi jhānattayasamādhiṃ. Sappītikanti dukatikajjhānasamādhiṃ. Nippītikanti dukajjhānasamādhiṃ. Sātasahagatanti tikacatukkajjhānasamādhiṃ. Upekkhāsahagatanti catukkanaye catutthajjhānasamādhiṃ pañcakanaye pañcamajjhānasamādhiṃ.

Kadā pana bhagavā imaṃ tividhaṃ samādhiṃ bhāveti? Mahābodhimūle nisinno pacchimayāme. Bhagavato hi paṭhamamaggo paṭhamajjhāniko ahosi, dutiyādayo dutiyatatiyacatutthajjhānikā. Pañcakanaye pañcamajjhānassa maggo natthīti so lokiyo ahosīti lokiyalokuttaramissakaṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Upakkilesasuttavaṇṇanā niṭṭhitā.

9. Bālapaṇḍitasuttavaṇṇanā

246. Evaṃ me sutanti bālapaṇḍitasuttaṃ. Tattha bālalakkhaṇānīti bālo ayanti etehi lakkhiyati ñāyatīti bālalakkhaṇāni. Tāneva tassa sañjānanakāraṇānīti bālanimittāni. Bālassa apadānānīti bālāpadānāni. Duccintitacintīti cintayanto abhijjhābyāpādamicchādassanavasena duccintitameva cinteti. Dubbhāsitabhāsīti bhāsamānopi musāvādādibhedaṃ dubbhāsitameva bhāsati. Dukkaṭakammakārīti karontopi pāṇātipātādivasena dukkaṭakammameva karoti. Tatra ceti yattha nisinno, tassaṃ parisati. Tajjaṃ tassāruppanti tajjātikaṃ tadanucchavikaṃ, pañcannaṃ verānaṃ diṭṭhadhammakasamparāyikaādīnavappaṭisaṃyuttanti adhippāyo. Tatrāti tāya kathāya kacchamānāya. Bālantiādīni sāmiatthe upayogavacanaṃ.

248. Olambantīti upaṭṭhahanti. Sesapadadvayaṃ tasseva vevacanaṃ, olambanādiākārena hi tāni upaṭṭhahanti, tasmā evaṃ vuttaṃ. Pathaviyā olambantīti pathavitale pattharanti. Sesapadadvayaṃ tasseva vevacanaṃ. Pattharaṇākāroyeva hesa. Tatra, bhikkhave, bālassāti tasmiṃ upaṭṭhānākāre āpāthagate bālassa evaṃ hoti.

249. Etadavocāti anusandhikusalo bhikkhu ‘‘nirayassa upamā kātuṃ na sakkā’’ti na bhagavā vadati, ‘‘na sukarā’’ti pana vadati, na sukaraṃ pana sakkā hoti kātuṃ, handāhaṃ dasabalaṃ upamaṃ kārāpemīti cintetvā etaṃ ‘‘sakkā, bhante’’ti vacanaṃ avoca. Haneyyunti vinivijjhitvā gamanavasena yathā ekasmiṃ ṭhāne dve pahārā nipatanti, evaṃ haneyyuṃ. Tenassa dve vaṇamukhasatāni honti. Ito uttaripi eseva nayo.

250. Pāṇimattanti antomuṭṭhiyaṃ ṭhapanamattaṃ. Saṅkhampi na upetīti gaṇanamattampi na gacchati. Kalabhāgampīti satimaṃ kalaṃ sahassimaṃ kalaṃ satasahassimaṃ vā kalaṃ upagacchatītipi vattabbataṃ na upeti. Upanidhampīti upanikkhepanamattampi na upeti, olokentassa olokitamattampi natthi. Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapathaviyā uttānakaṃ nipajjāpetvā tassa dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā, evaṃ urenapi dakkhiṇapassenapi vāmapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvāti sampajjalitāya lohapathaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehassa ekapakkhachadanamattāhi kuṭhārīhi tacchanti. Lohitaṃ nadī hutvā sandati, lohapathavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhanti. Mahādukkhaṃ uppajjati, tacchantā pana suttāhataṃ karitvā dārū viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppapamāṇāhi vāsīhi. Tāhi tacchantā tacato yāva aṭṭhīni saṇikaṃ tacchanti, tacchitaṃ tacchitaṃ paṭipākatikaṃ hoti. Rathe yojetvāti saddhiṃ yugayottapañcaracakkakubbarapācanehi sabbato sampajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhanti supakkuthitāya ukkhaliyā pakkhittataṇḍulā viya uddhaṃ adho tiriyañca gacchati.

Bhāgaso mitoti bhāge ṭhapetvā ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti upari ayapaṭṭena chādito.

Samantā yojanasataṃ pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā samantā yojanasate ṭhāne ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti.

Na sukarā akkhānena pāpuṇitunti nirayo nāma evampi dukkho evampi dukkhoti vassasataṃ vassasahassaṃ kathentenāpi matthakaṃ pāpetvā kathetuṃ na sukarāti attho.

251. Dantullehakanti dantehi ullehitvā, luñcitvāti vuttaṃ hoti. Rasādoti rasagedhena paribhuttaraso.

252. Aññamaññakhādikāti aññamaññakhādanaṃ.

Dubbaṇṇoti durūpo. Duddasikoti dārakānaṃ bhayāpanatthaṃ katayakkho viya duddaso. Okoṭimakoti lakuṇḍako paviṭṭhagīvo mahodaro. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Pakkhahatoti pīṭhasappī. So kāyenāti idamassa dukkhānupabandhadassanatthaṃ āraddhaṃ.

Kaliggahenāti parājayena. Adhibandhaṃ nigaccheyyāti yasmā bahuṃ jito sabbasāpateyyampissa nappahoti, tasmā attanāpi bandhaṃ nigaccheyya. Kevalā paripūrā bālabhūmīti bālo tīṇi duccaritāni pūretvā niraye nibbattati, tattha pakkāvasesena manussattaṃ āgato pañcasu nīcakulesu nibbattitvā puna tīṇi duccaritāni pūretvā niraye nibbattatīti ayaṃ sakalā paripuṇṇā bālabhūmi.

253. Paṇḍitalakkhaṇānītiādi vuttānusāreneva veditabbaṃ. Sucintitacintītiādīni cettha manosucaritādīnaṃ vasena yojetabbāni.

Cakkaratanavaṇṇanā

256. Sīsaṃ nhātassāti sīsena saddhiṃ gandhodakena nhātassa. Uposathikassāti samādinnauposathaṅgassa. Uparipāsādavaragatassāti pāsādavarassa upari gatassa subhojanaṃ bhuñjitvā pāsādavarassa upari mahātale sirīgabbhaṃ pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ vissajjetvā mahādānaṃ datvā punapi soḷasahi gandhodakaghaṭehi sīsaṃ nhāyitvā katapātarāso suddhaṃ uttarāsaṅgaṃ ekaṃsaṃ katvā uparipāsādassa sirīsayane pallaṅkaṃ ābhujitvā nisinno attano dānamayapuññasamudayaṃ āvajjetvā nisīdati, ayaṃ sabbacakkavattīnaṃ dhammatā.

Tesaṃ taṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayaṃ utusamuṭṭhānaṃ nīlamaṇisaṅghāṭasadisaṃ pācīnasamuddajalatalaṃ chindamānaṃ viya ākāsaṃ alaṅkurumānaṃ viya dibbaṃ cakkaratanaṃ pātubhavati. Tayidaṃ dibbānubhāvayuttattā dibbanti vuttaṃ. Sahassaṃ assa arānanti sahassāraṃ. Saha nemiyā saha nābhiyā cāti sanemikaṃ sanābhikaṃ. Sabbehi ākārehi paripūranti sabbākāraparipūraṃ.

Tattha cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana taṃ nābhiyā ‘‘sanābhika’’nti vuttaṃ, sā indanīlamaṇimayā hoti. Majjhe panassā rajatamayā panāḷi, yāya suddhasiniddhadantapantiyā hasamānaṃ viya virocati. Majjhe chiddena viya candamaṇḍalena ubhosupi bāhirantesu rajatapaṭṭena kataparikkhepo hoti. Tesu panassā nābhipanāḷi parikkhepapaṭṭesu yuttaṭṭhāne paricchedalekhā suvibhattāva hutvā paññāyanti. Ayaṃ tāvassa nābhiyā sabbākāraparipūratā.

Yehi pana taṃ arehi ‘‘sahassāra’’nti vuttaṃ, te sattaratanamayā sūriyarasmiyo viya pabhāsampannā honti. Tesampi ghaṭamaṇikaparicchedalekhādīni suvibhattāneva paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā.

Yāya pana taṃ nemiyā saha ‘‘sanemika’’nti vuttaṃ, sā bālasūriyarasmikalāpasiriṃ avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā sañjhārāgasassirikarattajambonadapaṭṭā vaṭṭaparicchedalekhā ca suvibhattā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā.

Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānamantare dhamanavaṃso viya antosusiro chiddamaṇḍalacitto vātagāhī pavāḷadaṇḍo hoti, yassa vātena paharitassa sukusalasamannāhatassa pañcaṅgikatūriyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca hoti. Tassa kho pana pavāḷadaṇḍassa upari setacchattaṃ, ubhosu passesu samosaritakusumadāmapantiyoti evaṃ samosaritakusumadāmapantisatadvayaparivārena setacchattasatadhārinā pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa dvinnampi nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā puṇṇacandakiraṇakalāpasassirikā taruṇaravisamānarattakambalageṇḍukapariyantā ākāsagaṅgāgatisobhaṃ abhibhavamānā viya dve muttakalāpā olambanti, yehi cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā.

Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā attano attano gharadvāre paññattāsanesu nisīditvā pavattakathāsallāpesu manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya rukkhasākhaggāni, dvādasayojanato paṭṭhāya suyyamānena madhurassarena sattānaṃ sotāni odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni samākaḍḍhantaṃ rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya rājadhāniabhimukhaṃ āgacchati.

Atha tassa cakkaratanassa saddassavaneneva ‘‘kuto nu kho, kassa nu kho ayaṃ saddo’’ti āvajjitahadayānaṃ puratthimadisaṃ olokayamānānaṃ tesaṃ manussānaṃ aññataro aññataraṃ evamāha – ‘‘passa bho acchariyaṃ, ayaṃ puṇṇacando pubbe eko uggacchati, ajja pana attadutiyo uggato, etañhi rājahaṃsamithunaṃ viya puṇṇacandamithunaṃ pubbāpariyena gaganatalaṃ abhilaṅghatī’’ti. Tamañño āha – ‘‘kiṃ kathesi samma kahaṃ nāma tayā dve puṇṇacandā ekato uggacchantā diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñcharakiraṇo divākaro uggato’’ti. Tamañño sitaṃ katvā evamāha – ‘‘kiṃ ummattosi, nanu kho idānimeva divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ anubandhamāno uggacchissati, addhā panetaṃ anekaratanappabhāsamujjalaṃ ekassa puññavato vimānaṃ bhavissatī’’ti. Te sabbepi apasādayantā aññe evamāhaṃsu – ‘‘kiṃ bahuṃ vippalapatha, nevesa puṇṇacando, na sūriyo na devavimānaṃ. Na hetesaṃ evarūpā sirisampatti atthi, cakkaratanena panetena bhavitabba’’nti.

Evaṃ pavattasallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ cakkaratanaṃ abhimukhaṃ hoti. Tato tehi ‘‘kassa nu kho idaṃ nibbatta’’nti vutte bhavanti vattāro – ‘‘na kassaci aññassa, nanu amhākaṃ rājā pūritacakkavattivatto, tassetaṃ nibbatta’’nti. Atha so ca mahājano, yo ca añño passati, sabbo cakkaratanameva anugacchati. Tampi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ anusaṃyāyitvā rañño antepuraṃ padakkhiṇaṃ katvā antepurassa uttarasīhapañjaraāsanne ṭhāne yathā gandhapupphādīhi sukhena sakkā hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati.

Evaṃ ṭhitassa panassa vātapānacchiddādīhi pavisitvā nānāvirāgaratanappabhāsamujjalaṃ anto pāsādaṃ alaṅkurumānaṃ pabhāsamūhaṃ disvā dassanatthāya sañjātābhilāso rājā hoti. Parijanopissa piyavacanapābhatena āgantvā tamatthaṃ nivedeti. Atha rājā balavapītipāmojjaphuṭasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā ‘‘sutaṃ kho pana meta’’ntiādikaṃ cintanaṃ cintesi. Tena vuttaṃ – ‘‘disvāna rañño khattiyassa…pe… assaṃ nu kho ahaṃ rājā cakkavattī’’ti. Tattha so hoti rājā cakkavattīti kittāvatā cakkavattī hoti? Ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavatte.

Idāni tassa pavattāpanatthaṃ yaṃ kātabbaṃ taṃ dassento atha kho, bhikkhavetiādimāha. Tattha uṭṭhāyāsanāti nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ āgantvā. Bhiṅkāraṃ gahetvāti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅkāraṃ ukkhipitvā vāmahatthena udakaṃ gahetvā. Pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratananti. Anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāyāti sabbacakkavattīnañhi udakena abhisiñcitvā ‘‘abhivijānātu bhavaṃ cakkaratana’’nti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattati, yassa pavattisamakālameva so rājā cakkavattī nāma hoti.

Pavatte pana cakkaratane taṃ anubandhamānova rājā cakkavattī yānavaraṃ āruyha vehāsaṃ abbhuggacchati, athassa chattacāmarādihattho parijano ceva antepurajano ca. Tato nānappakārakañcukakavacādisannāhavibhūsitena vividhāharaṇappabhāsamujjalitena samussitaddhajapaṭākapaṭimaṇḍitena attano attano balakāyena saddhiṃ uparājasenāpati pabhūtayopi vehāsaṃ abbhuggantvā rājānameva parivārenti. Rājayuttā pana janasaṅgahatthaṃ nagaravīthīsu bheriyo carāpenti ‘‘tātā amhākaṃ rañño cakkaratanaṃ nibbattaṃ, attano attano vibhavānurūpena maṇḍitappasādhitā sannipatathā’’ti. Mahājano pana pakatiyā cakkaratanasaddeneva sabbakiccāni pahāya gandhapupphādīni ādāya sannipatitova, sopi sabbo vehāsaṃ abbhuggantvā rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatā uppajjati, so so ākāsagatova hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti. Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi. Suciparivāro hi rājā cakkavattī. Cakkavattiparisā nāma vijjādharaparisā viya ākāse gacchamānā indanīlamaṇitale vippakiṇṇaratanasadisā hoti. Tena vuttaṃ ‘‘anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāyā’’ti.

Tampi cakkaratanaṃ rukkhaggānaṃ uparūpari nātiuccena gaganapadesena pavattati, yathā rukkhānaṃ pupphaphalapallavehi atthikā tāni sukhena gahetuṃ sakkonti, bhūmiyaṃ ṭhitā ‘‘esa rājā, esa uparājā, esa senāpatī’’ti sallakkhetuṃ sakkonti. Ṭhānādīsupi iriyāpathesu yo yena icchati, so teneva gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva gacchanti. Yatheva hi bhūmiyaṃ, tathā nesaṃ sabbakiccāni ākāse ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya samuddassa uparibhāgena aṭṭhayojanasahassappamāṇaṃ pubbavidehaṃ gacchati.

Tattha yo vinibbedhena dvādasayojanāya parikkhepato chattiṃsayojanaparisāya sannivesakkhamo sulabhāhārūpakaraṇo chāyūdakasampanno sucisamatalo ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ ākāse akkhāhataṃ viya tiṭṭhati. Atha tena saññāṇena so mahājano otaritvā yathāruci nhānabhojanādīni sabbakiccāni karonto vāsaṃ kappeti, tena vuttaṃ ‘‘yasmiṃ kho pana, bhikkhave, padese taṃ cakkaratanaṃ patiṭṭhāti, tattha rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāyā’’ti.

Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te ‘‘paracakkaṃ āgata’’nti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti. Cakkaratanassa uppattisamanantarameva natthi so satto nāma, yo paccatthikasaññāya rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayamanubhāvo cakkaratanassa.

Cakkānubhāvena hi tassa rañño,

Arī asesā damathaṃ upenti;

Arindamaṃ nāma narādhipassa,

Teneva taṃ vuccati tassa cakkaṃ.

Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ pābhataṃ gahetvā taṃ rājānaṃ upagamma onatasirā attano moḷiyamaṇippabhābhisekenassa pādapūjaṃ karonto ‘‘ehi kho mahārājā’’tiādīhi vacanehi tassa kiṅkārappaṭissāvitaṃ āpajjanti. Tena vuttaṃ ye kho pana, bhikkhave, puratthimāya…pe… anusāsa mahārājāti.

Tattha svāgatanti suāgamanaṃ. Ekasmiñhi āgate socanti, gate nandanti. Ekasmiṃ āgate nandanti, gate socanti. Tādiso tvaṃ āgatanandano gamanasocano, tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana cakkavattī nāpi ‘‘ettakaṃ nāma me anuvassaṃ baliṃ upakappethā’’ti vadati, nāpi aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā sarena ‘‘passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko hotī’’tiādinā nayena dhammaṃ desetvā ‘‘pāṇo na hantabbo’’tiādikaṃ ovādaṃ deti. Tena vuttaṃ rājā cakkavattī evamāha pāṇo na hantabbo…pe… yathābhuttañca bhuñjathāti.

Kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti. Buddhassapi tāva sabbe na gaṇhanti, rañño kiṃ gaṇhissanti. Tasmā ye paṇḍitā vibhāvino, te gaṇhanti. Sabbe pana anuyantā bhavanti. Tasmā ‘‘ye kho pana, bhikkhave’’tiādimāha.

Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāse cakkavattībalena vehāsaṃ abbhuggantvā puratthimaṃ samuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṃkhittaphaṇo nāgarājā viya saṃkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ ogantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṅkhaṇaññeva ca tassa rañño puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni nānāratanāni tato tato āgantvā taṃ padesaṃ pūrayanti. Atha sā rājaparisā taṃ nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruci ucchaṅgādīhi ādiyati, yathāruci ādinnaratanāya pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā aggato hoti, majjhe rājā, ante cakkaratanaṃ. Tampi jalanidhijalaṃ palobhiyamānamiva cakkaratanasiriyā, asahamānamiva ca tena viyogaṃ, nemimaṇḍalapariyantaṃ abhihanantaṃ nirantarameva upagacchati.

257. Evaṃ rājā cakkavattī puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Tena vuttaṃ atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimasamuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattatīti. Evaṃ pavattamānassa pana tassa pavattanavidhānaṃ senāsanniveso paṭirājagamanaṃ tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaṃ ajjhogāhanaṃ samuddasalilassa ogacchanaṃ ratanādānanti sabbaṃ purimanayeneva veditabbaṃ.

Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ dakkhiṇasamuddatopi paccuttaritvā sattayojanasahassappamāṇaṃ aparagoyānaṃ vijetuṃ pubbe vuttanayeneva gantvā tampi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi paccuttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā tampi samuddapariyantaṃ tatheva abhivijiya uttarasamuddatopi paccuttarati.

Ettāvatā raññā cakkavattinā cāturantāya pathaviyā ādhipaccaṃ adhigataṃ hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ gaganatalaṃ abhilaṅghitvā suvikasitapadumuppalapuṇḍarīkavanavicitte cattāro jātassare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā cakkaratanadesiteneva maggena yathānukkamaṃ attano rājadhānimeva paccāgacchati. Atha taṃ cakkaratanaṃ antepuradvāraṃ sobhayamānaṃ viya hutvā tiṭṭhati.

Evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā dīpikāhi vā kiñci karaṇīyaṃ na hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamati. Ye ca pana rattiṃ andhakāratthikā honti, tesaṃ andhakārameva hoti. Tena vuttaṃ dakkhiṇasamuddaṃ ajjhogāhetvā…pe… evarūpaṃ cakkaratanaṃ pātubhavatīti.

Hatthiratanavaṇṇanā

258. Evaṃ pātubhūtacakkaratanassa panassa cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ sucibhūmibhāgaṃ kāretvā haricandanādīhi surabhigandhehi upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamākiṇṇaṃ upari suvaṇṇatārakānaṃ antarantarā samosaritamanuñña-kusumadāmappaṭimaṇḍitavitānaṃ devavimānaṃ viya abhisaṅkharitvā ‘‘evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā’’ti vadanti. So pubbe vuttanayeneva mahādānaṃ datvā sīlāni samādāya taṃ puññasampattiṃ āvajjanto nisīdati, athassa puññānubhāvacodito chaddantakulā vā uposathakulā vā taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇa-gīvamukhappaṭimaṇḍitavisuddhasetasarīro sattappatiṭṭho susaṇṭhitaṅgapaccaṅgasanniveso vikasitaratta-padumacārupokkharo iddhimā yogī viya vehāsaṃ gamanasamattho manosilācuṇṇarañjitapariyanto viya rajatapabbato hatthiseṭṭho tasmiṃ padese patiṭṭhāti. So chaddantakulā āgacchanto sabbakaniṭṭho āgacchati, uposathakulā sabbajeṭṭho. Pāḷiyaṃ pana ‘‘uposatho nāgarājā’’ icceva āgacchati. Svāyaṃ pūritacakkavattivattānaṃ cakkavattīnaṃ sutte vuttanayeneva cintayantānaṃ āgacchati, na itaresaṃ. Sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā maṅgalahatthiṃ apanetvā tattha tiṭṭhati. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… nāgarājāti.

Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā vegena gantvā rañño ārocenti. Rājā turitaturitaṃ āgantvā taṃ disvā pasannacitto ‘‘bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā’’ti cintayanto hatthaṃ pasāreti. Atha so gharadhenuvacchako viya kaṇṇe olambetvā sūratabhāvaṃ dassento rājānaṃ upasaṅkamati, rājā taṃ abhiruhitukāmo hoti. Athassa parijanā adhippāyaṃ ñatvā taṃ hatthiratanaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ katvā upanenti. Rājā taṃ anisīdāpetvāva sattaratanamayāya nisseṇiyā abhiruyha ākāsaṃ gamananinnacitto hoti. Tassa saha cittuppādeneva so hatthirājā rājahaṃso viya indanīlamaṇippabhājālanīlagaganatalaṃ abhilaṅghati, tato cakkacārikāya vuttanayeneva sakalarājaparisā. Iti sapariso rājā antopātarāseyeva sakalapathaviṃ anusaṃyāyitvā rājadhāniṃ paccāgacchati, evaṃ mahiddhikaṃ cakkavattino hatthiratanaṃ hoti. Tena vuttaṃ disvāna rañño cakkavattissa…pe… evarūpaṃ hatthiratanaṃ pātubhavatīti.

Assaratanavaṇṇanā

Evaṃ pātubhūtahatthiratanassa pana cakkavattino parisā pakatimaṅgalaassaṭṭhānaṃ sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayeneva rañño tassa āgamanacintanatthaṃ ussāhaṃ janenti. So purimanayeneva katadānasakkāro samādinnasīlova pāsādatale nisinno puññasampattiṃ samanussarati, athassa puññānubhāvacodito sindhavakulato vijjullatāvinaddhasaradakālasetavalāhakarāsisassiriko rattapādo rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṅghātasarīro kākagīvā viya indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kāḷasīso suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭaujugatigatehi kesehi samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā āgantvā tasmiṃ ṭhāne patiṭṭhāti. Sesaṃ sabbaṃ hatthiratane vuttanayeneva veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā puna caparantiādimāha.

Maṇiratanavaṇṇanā

Evaṃ pātubhūtaassaratanassa pana rañño cakkavattissa catuhatthāyāmaṃ sakaṭanābhisamappamāṇaṃ ubhosu antesu kaṇṇikapariyantato viniggatasuparisuddhamuttākalāpehi dvīhi kañcanapadumehi alaṅkataṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa puṇṇacandassa siriṃ paṭippharamānaṃ viya vepullapabbatato maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati, yāya sabbo so okāso aruṇuggamanavelā viya sañjātāloko hoti. Tato kassakā kasikammaṃ, vāṇijā āpaṇugghāṭanaṃ, te te ca sippino taṃ taṃ kammantaṃ payojenti divāti maññamānā. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… maṇiratanaṃ pātubhavatīti.

Itthiratanavaṇṇanā

Evaṃ pātubhūtamaṇiratanassa pana cakkavattissa visayasukhavisesakāraṇaṃ itthiratanaṃ pātubhavati. Maddarājakulato vā hissa aggamahesiṃ ānenti, uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti ‘‘puna caparaṃ, bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati abhirūpā dassanīyā’’tiādinā nayena pāḷiyaṃyeva āgatā.

Tattha saṇṭhānapāripūriyā adhikaṃ rūpaṃ assāti abhirūpā. Dissamānā ca cakkhūni pīṇayati, tasmā aññaṃ kiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā. Dissamānā ca somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyāti evaṃ pasādāvahattā uttamāya. Vaṇṇapokkharatāyāti vaṇṇasundaratāya. Samannāgatāti upetā. Abhirūpā vā yasmā nātidīghā nātirassā dassanīyā yasmā nātikisā nātithūlā, pāsādikā yasmā nātikāḷikā naccodātā. Paramāya vaṇṇapokkharatāya samannāgatā yasmā atikkantā mānusaṃ vaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānañhi vaṇṇābhā bahi na niccharati, devānaṃ atidūraṃ niccharati, tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti.

Nātidīghādīsu cassā paṭhamayugaḷena ārohasampatti, dutiyayugaḷena pariṇāhasampatti, tatiyayugaḷena vaṇṇasampatti vuttā. Chahi vāpi etehi kāyavipattiyā abhāvo, atikkantā mānusaṃ vaṇṇanti iminā kāyasampatti vuttā.

Tūlapicuno vā kappāsapicuno vāti sappimaṇḍe pakkhipitvā ṭhapitassa satavihatassa tūlapicuno vā satavihatassa kappāsapicuno vā kāyasamphasso hoti. Sīteti rañño sītakāle. Uṇheti rañño uṇhakāle. Candanagandhoti niccakālameva supisitassa abhinavassa catujjātisamāyojitassa haricandanassa gandho kāyato vāyati. Uppalagandhoti hasitakathitakālesu mukhato nikkhanto taṅkhaṇaṃ vikasitasseva nīluppalassa atisurabhigandho vāyati.

Evaṃ rūpasamphassagandhasampattiyuttāya panassā sarīrasampattiyā anurūpaṃ ācāraṃ dassetuṃ taṃ kho panātiādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ nisinne tassa rañño tālavaṇṭena bījanādikiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātinī. Kiṃ karomi devāti tassa kiṃkāraṃ paṭissāvetīti kiṃkārapaṭissāvinī. Rañño manāpameva carati karotīti manāpacārinī. Yaṃ rañño piyaṃ, tadeva vadatīti piyavādinī.

Idāni svāssā ācāro bhāvasuddhiyā eva, na sāṭheyyenāti dassetuṃ taṃ kho panātiādimāha. Tattha no aticaratīti na atikkamitvā carati, aññaṃ purisaṃ cittenapi na patthetīti vuttaṃ hoti. Tattha ye tassā ādimhi ‘‘abhirūpā’’tiādayo ante ‘‘pubbuṭṭhāyinī’’tiādayo guṇā vuttā, te pakatiguṇā eva ‘‘atikkantā mānusaṃ vaṇṇa’’ntiādayo pana cakkavattino puññaṃ upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattantīti veditabbā. Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya sabbākārapāripūrā jātā. Tenāha evarūpaṃ itthiratanaṃ pātubhavatīti.

Gahapatiratanavaṇṇanā

Evaṃ pātubhūtaitthiratanassa pana rañño cakkavattissa dhanakaraṇīyānaṃ kiccānaṃ yathāsukhappavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva mahābhogo mahābhogakule jāto rañño dhanarāsivaḍḍhako seṭṭhi gahapati hoti, cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena antopathaviyaṃ yojanabbhantare nidhiṃ passati. So taṃ sampattiṃ disvā tuṭṭhahadayo gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… evarūpaṃ gahapatiratanaṃ pātubhavatīti.

Pariṇāyakaratanavaṇṇanā

Evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti. Pakatiyā eva paṇḍito byatto medhāvī, rañño puññānubhāvaṃ nissāya panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya rājaparisāya cittācāraṃ ñatvā rañño ahite hite ca vavatthapetuṃ samattho hoti. Sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusāsanena pavāreti. Tena vuttaṃ puna caparaṃ…pe… pariṇāyakaratanaṃ pātubhavatīti. Tattha ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.

259. Samavepākiniyātiādi heṭṭhā vuttameva.

260. Kaṭaggahenāti jayaggāhena. Mahantaṃ bhogakkhandhanti ekappahāreneva dve vā tīṇi vā satasahassāni. Kevalā paripūrā paṇḍitabhūmīti paṇḍito tīṇi sucaritāni pūretvā sagge nibbattati, tato manussalokaṃ āgacchanto kularūpabhogasampattiyaṃ nibbattati, tattha ṭhito tīṇi ca sucaritāni pūretvā puna sagge nibbattatīti ayaṃ sakalā paripuṇṇā paṇḍitabhūmi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bālapaṇḍitasuttavaṇṇanā niṭṭhitā.

10. Devadūtasuttavaṇṇanā

261. Evaṃ me sutanti devadūtasuttaṃ. Tattha dve agārātiādi assapurasutte vitthāritameva.

262. Nirayaṃ upapannāti bhagavā katthaci nirayato paṭṭhāya desanaṃ devalokena osāpeti, katthaci devalokato paṭṭhāya nirayena osāpeti. Sace saggasampattiṃ vitthāretvā kathetukāmo hoti, nirayadukkhaṃ ekadesato katheti, tiracchānayonidukkhaṃ pettivisayadukkhaṃ manussalokasampattiṃ ekadesato katheti, saggasampattimeva vitthāreti. Sace nirayadukkhaṃ vitthāretvā kathetukāmo hoti, devalokamanussalokesu sampattiṃ tiracchānayonipettivisayesu ca dukkhaṃ ekadesato katheti, nirayadukkhameva vitthāreti. So imasmiṃ sutte nirayadukkhaṃ vitthāretukāmo, tasmā devalokato paṭṭhāya desanaṃ nirayena osāpeti. Devalokamanussalokasampattiyo tiracchānayonipettivisayadukkhāni ca ekadesato kathetvā nirayadukkhameva vitthārena kathetuṃ tamenaṃ, bhikkhave, nirayapālātiādimāha.

Tattha ekacce therā ‘‘nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī’’ti vadanti. Tesaṃ taṃ ‘‘atthi niraye nirayapālāti, āmantā, atthi ca kāraṇikā’’tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā atthi, evameva niraye nirayapālā atthīti. Yamassa raññoti yamarājā nāma vemānikapetarājā, ekasmiṃ kāle dibbavimāne dibbakapparukkhadibbauyyānadibbanāṭakādisampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, dhammiko rājā. Na cesa ekova hoti, catūsu pana dvāresu cattāro janā honti. Nāddasanti attano santike pesitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati. Atha naṃ yamo ‘‘nāyaṃ bhāsitassa atthaṃ sallakkhetī’’ti ñatvā sallakkhāpetukāmo ambhotiādimāha.

Jātidhammoti jātisabhāvo, aparimutto jātiyā, jāti nāma mayhaṃ abbhantareyeva atthīti. Parato jarādhammotiādīsupi eseva nayo.

263. Paṭhamaṃ devadūtaṃ samanuyuñjitvāti ettha daharakumāro atthato evaṃ vadati nāma ‘‘passatha, bho, mayhampi tumhākaṃ viya hatthapādā atthi, sake panamhi muttakarīse palipanno, attano dhammatāya uṭṭhahitvā nhāyituṃ na sakkomi, ahaṃ kiliṭṭhagattomhi, nhāpetha manti vattumpi na sakkomi, jātitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jātito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jāti āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto, vacanattho pana maghadevasutte vuttova.

Dutiyaṃ devadūtanti etthāpi jarājiṇṇasatto atthato evaṃ vadati nāma – ‘‘passatha, bho, ahampi tumhe viya taruṇo ahosiṃ ūrubalabāhubalajavanasampanno, tassa me tā balajavanasampattiyo antarahitā, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, jarāyamhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

Tatiyaṃ devadūtanti etthāpi gilānasatto atthato eva vadati nāma – ‘‘passatha, bho, ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato sake muttakarīse palipanno, uṭṭhātumpi na sakkomi, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākaṃ byādhi āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

265. Catutthaṃ devadūtanti ettha pana kammakāraṇā vā devadūtāti kātabbā kammakāraṇikā vā. Tattha pana kammakāraṇapakkhe bāttiṃsa tāva kammakāraṇā atthato evaṃ vadanti nāma – ‘‘mayaṃ nibbattamānā na rukkhe vā pāsāṇe vā nibbattāma, tumhādisānaṃ sarīre nibbattāma, iti amhākaṃ pure nibbattitova kalyāṇaṃ karothā’’ti. Tenete devadūtā nāma jātā. Kammakāraṇikāpi atthato evaṃ vadanti nāma – ‘‘mayaṃ dvattiṃsa kammakāraṇā karontā na rukkhādīsu karoma, tumhādisesu sattesuyeva karoma, iti amhākaṃ tumhesu pure kammakāraṇākaraṇatova kalyāṇaṃ karothā’’ti. Tenetepi devadūtā nāma jātā.

266. Pañcamaṃ devadūtanti ettha matakasatto atthato evaṃ vadati nāma – ‘‘passatha bho maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvaṃ pattaṃ, maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhatīti? Yena tāva bahuṃ pāpaṃ kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpakammaṃ kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti, na vinicchinanti. Anuvijjitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃsampadametaṃ. Parittapāpakammā hi attano dhammatāyapi saranti, sāriyamānāpi saranti.

Tattha dīghajayantadamiḷo nāma attano dhammatāya sari. So kira damiḷo sumanagirivihāre ākāsacetiyaṃ rattapaṭena pūjesi. Atha niraye ussadasāmante nibbatto aggijālasaddaṃ sutvāva attano pūjitapaṭaṃ anussari, so gantvā sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi, sopi ussadasāmante nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya kusalaṃ kammaṃ saritvā sagge nibbattatīti.

Attano dhammatāya asarante pana pañca devadūte pucchati. Tattha koci paṭhamena devadūtena sarati, koci dutiyādīhi. Yo pana pañcahipi na sarati, taṃ yamo rājā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ pañcahipi devadūtehi kusale asarante yamo sayaṃ olokento disvā – ‘‘nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī’’ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato. Yamo pana sayaṃ oloketvāpi apassanto – ‘‘mahādukkhaṃ nāma anubhavissati ayaṃ satto’’ti tuṇhī hoti.

267. Mahānirayeti avīcimahānirayamhi. Kiṃ panassa pamāṇaṃ? Abbhantaraṃ āyāmena ca vitthārena ca yojanasataṃ hoti. Lohapathavī lohachadanaṃ ekekā ca bhitti navanavayojanikā hoti. Puratthimāya bhittiyā acci uṭṭhitā pacchimaṃ bhittiṃ gahetvā taṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Iti jālapariyantavasena āyāmavitthārato aṭṭhārasayojanādhikāni tīṇi yojanasatāni, parikkhepato pana navayojanasatāni catupaṇṇāsayojanāni, samantā pana ussadehi saddhiṃ dasayojanasahassaṃ hoti.

268. Ubbhataṃ tādisameva hotīti ettha akkantapadaṃ yāva aṭṭhito daḷhaṃ uddharitumeva na sakkā. Ayaṃ panettha attho – heṭṭhato paṭṭhāya ḍayhati, uparito paṭṭhāya jhāyati, iti akkamanakāle ḍayhamānaṃ paññāyati, uddharaṇakāle tādisameva, tasmā evaṃ vuttaṃ. Bahusampattoti bahūni vassasatavassasahassāni sampatto.

Kasmā panesa narako avīcīti saṅkhaṃ gatoti. Vīci nāma antaraṃ vuccati, tattha ca aggijālānaṃ vā sattānaṃ vā dukkhassa vā antaraṃ natthi. Tasmā so avīcīti saṅkhaṃ gatoti. Tassa hi puratthimabhittito jālā uṭṭhitā saṃsibbamānā yojanasataṃ gantvā pacchimabhittiṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo.

Imesaṃ channaṃ jālānaṃ majjhe nibbatto devadatto, tassa yojanasatappamāṇo attabhāvo, dve pādā yāva gopphakā lohapathaviṃ paviṭṭhā, dve hatthā yāva maṇibandhā lohabhittiyo paviṭṭhā, sīsaṃ yāva bhamukaṭṭhito lohachadane paviṭṭhaṃ, adhobhāgena ekaṃ lohasūlaṃ pavisitvā kāyaṃ vinivijjhantaṃ chadane paviṭṭhaṃ, pācīnabhittito nikkhantasūlaṃ hadayaṃ vinivijjhitvā pacchimabhittiṃ paviṭṭhaṃ, uttarabhittito nikkhantasūlaṃ phāsukā vinivijjhitvā dakkhiṇabhittiṃ paviṭṭhaṃ. Niccale tathāgatamhi aparaddhattā niccalova hutvā paccatīti kammasarikkhatāya ediso jāto. Evaṃ jālānaṃ nirantaratāya avīci nāma.

Abbhantare panassa yojanasatike ṭhāne nāḷiyaṃ koṭṭetvā pūritapiṭṭhaṃ viya sattā nirantarā, ‘‘imasmiṃ ṭhāne satto atthi, imasmiṃ natthī’’ti na vattabbaṃ, gacchantānaṃ ṭhitānaṃ nisinnānaṃ nipannānaṃ anto natthi, gacchante vā ṭhite vā nisinne vā nipanne vā aññamaññaṃ na bādhanti. Evaṃ sattānaṃ nirantaratāya avīci.

Kāyadvāre pana cha upekkhāsahagatāni cittāni uppajjanti, ekaṃ dukkhasahagataṃ. Evaṃ santepi yathā jivhagge cha madhubindūni ṭhapetvā ekasmiṃ tambalohabindumhi ṭhapite anudahanabalavatāya tadeva paññāyati, itarāni abbohārikāni honti, evaṃ anudahanabalavatāya dukkhamevettha nirantaraṃ, itarāni abbohārikānīti. Evaṃ dukkhassa nirantaratāya avīci.

269. Mahantoti yojanasatiko. So tattha patatīti eko pādo mahāniraye hoti, eko gūthaniraye nipatati. Sūcimukhāti sūcisadisamukhā, te hatthigīvappamāṇā ekadoṇikanāvāppamāṇā vā honti.

Kukkulanirayoti yojanasatappamāṇova anto kūṭāgāramattavitaccitaaṅgārapuṇṇo ādittachārikanirayo, yattha patitapatitā kudrūsakarāsimhi khittaphālavāsisilādīni viya heṭṭhimatalameva gaṇhanti.

Āropentīti ayadaṇḍehi pothentā āropenti. Tesaṃ ārohanakāle te kaṇṭakā adhomukhā honti, orohanakāle uddhaṃmukhā.

Vāteritānīti kammamayena vātena calitāni. Hatthampi chindantīti phalake maṃsaṃ viya koṭṭayamānāni chindanti. Sace uṭṭhāya palāyati, ayopākāro samuṭṭhahitvā parikkhipati, heṭṭhā khuradhārā samuṭṭhāti.

Khārodakā nadīti vetaraṇī nāma tambalohanadī. Tattha ayomayāni kharavālika-pokkharapattāni, heṭṭhā khuradhārā ubhosu tīresu vettalatā ca kusatiṇāni ca. So tattha dukkhā tibbā kharāti so tattha uddhañca adho ca vuyhamāno pokkharapattesu chijjati. Siṅghāṭakasaṇṭhānāya kharavālikāya kaṇṭakehi vijjhiyati, khuradhārāhi phāliyati, ubhosu tīresu kusatiṇehi vilekhati, vettalatāhi ākaḍḍhiyati, tikkhasattīhi phāliyati.

270. Tattena ayosaṅkunāti tena jigacchitomhīti vutte mahantaṃ lohapacchiṃ lohaguḷānaṃ pūretvā taṃ upagacchanti, so lohaguḷabhāvaṃ ñatvā dante samphuseti, athassa te tattena ayosaṅkunā mukhaṃ vivaranti, tambalohadhārehi mahantena lohakaṭāhena tambalohaṃ upanetvā evamevaṃ karonti. Puna mahānirayeti evaṃ pañcavidhabandhanato paṭṭhāya yāva tambalohapānā tambalohapānato paṭṭhāya puna pañcavidhabandhanādīni kāretvā mahāniraye pakkhipanti. Tattha koci pañcavidhabandhaneneva muccati, koci dutiyena, koci tatiyena, koci tambalohapānena muccati, kamme pana aparikkhīṇe puna mahāniraye pakkhipanti.

Idaṃ pana suttaṃ gaṇhanto eko daharabhikkhu, – ‘‘bhante, ettakaṃ dukkhamanubhavitasattaṃ punapi mahāniraye pakkhipantī’’ti āha. Āma, āvuso, kamme aparikkhīṇe punappunaṃ evaṃ karontīti. Tiṭṭhatu, bhante, uddeso, kammaṭṭhānameva kathethāti kammaṭṭhānaṃ kathāpetvā sotāpanno hutvā āgamma uddesaṃ aggahesi. Aññesampi imasmiṃ padese uddesaṃ ṭhapetvā arahattaṃ pattānaṃ gaṇanā natthi. Sabbabuddhānañcetaṃ suttaṃ avijahitameva hoti.

271. Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhigahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti.

Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sabbadukkhātikkantā nāma honti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Devadūtasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Vibhaṅgavaggo

1. Bhaddekarattasuttavaṇṇanā

272. Evaṃ me sutanti bhaddekarattasuttaṃ. Tattha bhaddekarattassāti vipassanānuyogasamannāgatattā bhaddakassa ekarattassa. Uddesanti mātikaṃ. Vibhaṅganti vitthārabhājanīyaṃ.

Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na pattheyya. Yadatītanti idamettha kāraṇavacanaṃ. Yasmā yaṃ atītaṃ, taṃ pahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā taṃ puna nānugaccheyya. Yasmā ca yaṃ anāgataṃ, taṃ appattaṃ ajātaṃ anibbattaṃ, tasmā tampi na pattheyya.

Tattha tatthāti paccuppannampi dhammaṃ yattha yattheva uppanno, tattha tattheva ca naṃ aniccānupassanādīhi sattahi anupassanāhi yo vipassati araññādīsu vā tattha tattheva vipassati. Asaṃhīraṃ asaṃkuppanti idaṃ vipassanāpaṭivipassanādassanatthaṃ vuttaṃ. Vipassanā hi rāgādīhi na saṃhīrati na saṃkuppatīti asaṃhīraṃ asaṃkuppaṃ, taṃ anubrūhaye vaḍḍheyya, paṭivipasseyyāti vuttaṃ hoti. Atha vā nibbānaṃ rāgādīhi na saṃhīrati na saṃkuppatīti asaṃhīraṃ asaṃkuppaṃ. Taṃ vidvā paṇḍito bhikkhu anubrūhaye, punappunaṃ tadārammaṇaṃ taṃ taṃ phalasamāpattiṃ appento vaḍḍheyyāti attho.

Tassa pana anubrūhantassa atthāya – ajjeva kiccamātappanti kilesānaṃ ātāpanaparitāpanena ātappanti laddhanāmaṃ vīriyaṃ ajjeva kātabbaṃ. Ko jaññā maraṇaṃ suveti sve jīvitaṃ vā maraṇaṃ vā ko jānāti. Ajjeva dānaṃ vā dassāmi, sīlaṃ vā rakkhissāmi, aññataraṃ vā pana kusalaṃ karissāmīti hi ‘‘ajja tāva papañco atthi, sve vā punadivase vā karissāmī’’ti cittaṃ anuppādetvā ajjeva karissāmīti evaṃ vīriyaṃ kātabbanti dasseti. Mahāsenenāti aggivisasatthādīni anekāni maraṇakāraṇāni tassa senā, tāya mahatiyā senāya vasena mahāsenena evarūpena maccunā saddhiṃ ‘‘katipāhaṃ tāva āgamehi yāvāhaṃ buddhapūjādiṃ attano avassayakammaṃ karomī’’ti. Evaṃ mittasanthavākārasaṅkhāto vā, ‘‘idaṃ sataṃ vā sahassaṃ vā gahetvā katipāhaṃ āgamehī’’ti evaṃ lañjānuppadānasaṅkhāto vā, ‘‘imināhaṃ balarāsinā paṭibāhissāmī’’ti evaṃ balarāsisaṅkhāto vā saṅgaro natthi. Saṅgaroti hi mittasanthavākāralañjānuppadānabalarāsīnaṃ nāmaṃ, tasmā ayamattho vutto.

Atanditanti analasaṃ uṭṭhāhakaṃ. Evaṃ paṭipannattā bhaddo ekaratto assāti bhaddekaratto. Iti taṃ evaṃ paṭipannapuggalaṃ ‘‘bhaddekaratto aya’’nti. Rāgādīnaṃ santatāya santo buddhamuni ācikkhati.

273. Evaṃrūpotiādīsu kāḷopi samāno indanīlamaṇivaṇṇo ahosinti evaṃ manuññarūpavaseneva evaṃrūpo ahosiṃ. Kusalasukhasomanassavedanāvaseneva evaṃvedano. Taṃsampayuttānaṃyeva saññādīnaṃ vasena evaṃsañño evaṃsaṅkhāro evaṃviññāṇo ahosiṃ atītamaddhānanti.

Tattha nandiṃ samanvānetīti tesu rūpādīsu taṇhaṃ samanvāneti anupavatteti. Hīnarūpādivasena pana evaṃrūpo ahosiṃ…pe… evaṃviññāṇo ahosinti na maññati.

Nandiṃ na samanvānetīti taṇhaṃ vā taṇhāsampayuttadiṭṭhiṃ vā nānupavattayati.

274. Evaṃrūpo siyantiādīsupi taṃmanuññarūpādivaseneva taṇhādiṭṭhipavattasaṅkhātā nandisamanvānayanāva veditabbā.

275. Kathañca, bhikkhave, paccuppannesu dhammesu saṃhīratīti idaṃ ‘‘paccuppannañca yo dhammaṃ, tattha tattha vipassati. Asaṃhīraṃ asaṃkuppa’’nti uddesassa niddesatthaṃ vuttaṃ. Kāmañcettha ‘‘kathañca, bhikkhave, paccuppannaṃ dhammaṃ na vipassatī’’tiādi vattabbaṃ siyā, yasmā pana asaṃhīrāti ca asaṃkuppāti ca vipassanā vuttā, tasmā tassā eva abhāvañca bhāvañca dassetuṃ saṃhīratīti mātikaṃ uddharitvā vitthāro vutto. Tattha saṃhīratīti vipassanāya abhāvato taṇhādiṭṭhīhi ākaḍḍhiyati. Na saṃhīratīti vipassanāya bhāvena taṇhādiṭṭhīhi nākaḍḍhiyati. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bhaddekarattasuttavaṇṇanā niṭṭhitā.

2. Ānandabhaddekarattasuttavaṇṇanā

276. Evaṃ me sutanti ānandabhaddekarattasuttaṃ. Tattha paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. Ko nu kho, bhikkhaveti jānantova kathāsamuṭṭhāpanatthaṃ pucchi.

278. Sādhu sādhūti therassa sādhukāramadāsi. Sādhu kho tvanti parimaṇḍalehi padabyañjanehi parisuddhehi kathitattā desanaṃ pasaṃsanto āha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ānandabhaddekarattasuttavaṇṇanā niṭṭhitā.

3. Mahākaccānabhaddekarattasuttavaṇṇanā

279. Evaṃ me sutanti mahākaccānabhaddekarattasuttaṃ. Tattha tapodārāmeti tattodakassa rahadassa vasena evaṃladdhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhūmaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmauyyānehi ca samannāgataṃ, tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā jātā? Rājagahaṃ kira parivāretvā mahā petaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā sā kuthitā sandati. Vuttampi cetaṃ – ‘‘yatāyaṃ, bhikkhave, tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti. Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī’’ti (pārā. 231). Imassa pana ārāmassa abhisammukhaṭṭhāne tato mahāudakarahado jāto, tassa nāmavasenāyaṃ vihāro tapodārāmoti vuccati.

280. Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā samiddhitveva saṅkhaṃ gato. Ādibrahmacariyakoti maggabrahmacariyassa ādi pubbabhāgappaṭipattibhūto. Idaṃ vatvāna sugato uṭṭhāyāsanāti madhupiṇḍikasutte (ma. ni. 1.199 ādayo) vuttanayeneva vitthāretabbaṃ.

282. Iti me cakkhunti imasmiṃ kira sutte bhagavā dvādasāyatanavaseneva mātikaṃ ṭhapesi. Theropi ‘‘bhagavatā heṭṭhā dvīsu, upari catutthe cāti imesu tīsu suttesu pañcakkhandhavasena mātikā ca vibhaṅgo ca kato, idha pana dvādasāyatanavaseneva vibhajanatthaṃ mātikā ṭhapitā’’ti nayaṃ paṭilabhitvā evamāha. Imaṃ pana nayaṃ labhantena therena bhāriyaṃ kataṃ, apade padaṃ dassitaṃ, ākāse padaṃ kataṃ, tena naṃ bhagavā imameva suttaṃ sandhāya – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.197) etadagge ṭhapesi. Ettha pana cakkhūti cakkhupasādo. Rūpāti catusamuṭṭhānikarūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇanti nikantiviññāṇaṃ. Tadabhinandatīti taṃ cakkhuñceva rūpañca taṇhādiṭṭhivasena abhinandati. Anvāgametīti taṇhādiṭṭhīhi anugacchati.

Iti me mano ahosi atītamaddhānaṃ iti dhammāti ettha pana manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ.

283. Paṇidahatīti patthanāvasena ṭhapesi. Paṇidhānapaccayāti patthanāṭṭhapanakāraṇā. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahākaccānabhaddekarattasuttavaṇṇanā niṭṭhitā.

4. Lomasakaṅgiyabhaddekarattasuttavaṇṇanā

286. Evaṃ me sutanti lomasakaṅgiyabhaddekarattasuttaṃ. Tattha lomasakaṅgiyoti aṅgathero kira nāmesa, kāyassa pana īsakalomasākāratāya lomasakaṅgiyoti pākaṭo jāto. Candano devaputtoti kassapasammāsambuddhakāle kiresa candano nāma upāsako aḍḍho mahaddhano tīṇi ratanāni catūhi paccayehi pūjetvā devaloke nibbatto, purimanāmena candano devaputtotveva saṅkhaṃ gato. Paṇḍukambalasilāyanti rattakambalasilāyaṃ. Tassā kira rattakambalasseva jayasumanapuppharāsi viya vaṇṇo, tasmā ‘‘paṇḍukambalasilā’’ti vuccati.

Kadā pana tattha bhagavā vihāsīti? Bodhipattito sattame saṃvacchare sāvatthiyaṃ āsāḷhīmāsapuṇṇamāya dvādasayojanāya parisāya majjhe yamakapāṭihāriyaṃ katvā oruyha kaṇḍambamūle paññattavarabuddhāsane nisīditvā dhammadesanāya mahājanaṃ mahāviduggato uddharitvā buddhā nāma yasmā pāṭihāriyaṃ katvā manussapathe na vasanti, tasmā passamānasseva tassa janassa padavīkkamaṃ katvā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagato, tasmiṃ samaye vihāsi.

Tatra bhagavāti tatra viharanto bhagavā yebhuyyena dasahi cakkavāḷasahassehi sannipatitāhi devatāhi parivuto mātaraṃ kāyasakkhiṃ katvā abhidhammapiṭakaṃ kathento gambhīraṃ nipuṇaṃ tilakkhaṇāhataṃ rūpārūpaparicchedakathaṃ paṭivijjhituṃ asakkontānaṃ devānaṃ saṃvegajananatthaṃ antarantarā bhaddekarattassa uddesañca vibhaṅgañca abhāsi. Tatrāyaṃ devaputto uggaṇhanto imā gāthā saddhiṃ vibhaṅgena uggaṇhi, devattassa pana pamādādhiṭṭhānattā dibbehi ārammaṇehi nippīḷiyamāno anupubbena suttaṃ sammuṭṭho gāthāmattameva dhāresi. Tenāha ‘‘evaṃ kho ahaṃ bhikkhu dhāremi bhaddekarattiyo gāthā’’ti.

Uggaṇhāhi tvantiādīsu tuṇhībhūto nisīditvā suṇanto uggaṇhāti nāma, vācāya sajjhāyaṃ karonto pariyāpuṇāti nāma, aññesaṃ vācento dhāreti nāma. Sesamettha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Lomasakaṅgiyabhaddekarattasuttavaṇṇanā niṭṭhitā.

5. Cūḷakammavibhaṅgasuttavaṇṇanā

289. Evaṃ me sutanti cūḷakammavibhaṅgasuttaṃ. Tattha subhoti so kira dassanīyo ahosi pāsādiko, tenassa aṅgasubhatāya subhotveva nāmaṃ akaṃsu. Māṇavoti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva vohārena vohariyati. Todeyyaputtoti todeyyassa nāma pasenadirañño purohitabrāhmaṇassa putto. So kira sāvatthiyā avidūre tudigāmo nāma atthi, tassa adhipatittā todeyyoti saṅkhaṃ gato. Mahādhano pana hoti sattāsītikoṭivibhavo paramamaccharī, ‘‘dadato bhogānaṃ aparikkhayo nāma natthī’’ti cintetvā kassaci kiñci na deti. Vuttampi cetaṃ –

‘‘Añjanānaṃ khayaṃ disvā, vammikānañca sañcayaṃ;

Madhūnañca samāhāraṃ, paṇḍito gharamāvase’’ti.

Evaṃ adānameva sikkhāpesi. Dhuravihāre vasato sammāsambuddhassa yāguuḷuṅgamattaṃ vā bhattakaṭacchumattaṃ vā adatvā dhanalobhena kālaṃ katvā tasmiṃyeva ghare sunakho hutvā nibbatto. Subho taṃ sunakhaṃ ativiya piyāyati, attano bhuñjanakabhattaṃyeva bhojeti, ukkhipitvā varasayane sayāpeti. Atha bhagavā ekadivasaṃ paccūsasamaye lokaṃ volokento taṃ sunakhaṃ disvā – ‘‘todeyyabrāhmaṇo dhanalobhena attanova ghare sunakho hutvā nibbatto, ajja mayi subhassa gharaṃ gate maṃ disvā sunakho bhukkāraṃ karissati, athassāhaṃ ekaṃ vacanaṃ vakkhāmi, so ‘jānāti maṃ samaṇo gotamo’ti gantvā uddhanaṭṭhāne nipajjissati. Tatonidānaṃ subhassa mayā saddhiṃ eko kathāsallāpo bhavissati, so dhammaṃ sutvā saraṇesu patiṭṭhahissati, sunakho pana kālaṃ katvā niraye nibbattissatī’’ti imaṃ māṇavassa saraṇesu patiṭṭhānabhāvaṃ ñatvā bhagavā taṃ divasaṃ sarīrapaṭijagganaṃ katvā ekakova gāmaṃ pavisitvā nikkhante māṇave taṃ gharaṃ piṇḍāya pāvisi.

Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato. Tato naṃ bhagavā etadavoca – ‘‘todeyya tvaṃ pubbepi maṃ bho bhoti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī’’ti. Sunakho taṃ sutvā – ‘‘jānāti maṃ samaṇo gotamo’’ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare chārikāyaṃ nipanno. Manussā ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu. Subho āgantvā – ‘‘kenāyaṃ sunakho sayanā oropito’’ti āha. Manussā na kenacīti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā – ‘‘mama pitā brahmaloke nibbatto, todeyyo nāma sunakho natthi. Samaṇo pana gotamo pitaraṃ sunakhaṃ karoti, yaṃkiñci esa mukhāruḷhaṃ bhāsatī’’ti kujjhitvā bhagavantaṃ musāvādena niggahetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi.

Bhagavāpi tassa tatheva vatvā avisaṃvādanatthaṃ āha – ‘‘atthi pana te māṇava pitarā anakkhātaṃ dhana’’nti. Atthi, bho gotama, satasahassagghanikā suvaṇṇamālā satasahassagghanikā suvaṇṇapādukā satasahassagghanikā suvaṇṇapāti satasahassañca kahāpaṇanti. Gaccha taṃ sunakhaṃ appodakapāyāsaṃ bhojāpetvā sayane āropetvā īsakaṃ niddaṃ okkantakāle puccha, sabbaṃ te ācikkhissati. Atha naṃ jāneyyāsi ‘‘pitā me eso’’ti. Māṇavo – ‘‘sace saccaṃ bhavissati, dhanaṃ lacchāmi, no ce, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī’’ti dvīhipi kāraṇehi tuṭṭho gantvā tathā akāsi. Sunakho – ‘‘ñātomhi iminā’’ti roditvā huṃ hunti karonto dhananidhānaṭṭhānaṃ gantvā pādena pathaviṃ khaṇitvā saññaṃ adāsi, māṇavo dhanaṃ gahetvā – ‘‘bhavapaṭicchannaṃ nāma evaṃ sukhumaṃ paṭisandhiantaraṃ pākaṭaṃ samaṇassa gotamassa, addhā esa sabbaññū’’ti bhagavati pasannacitto cuddasa pañhe abhisaṅkhari. Aṅgavijjāpāṭhako kiresa, tenassa etadahosi – ‘‘idaṃ dhammapaṇṇākāraṃ gahetvā samaṇaṃ gotamaṃ pañhe pucchissāmī’’ti dutiyagamanena yena bhagavā tenupasaṅkami, tena puṭṭhapañhe pana bhagavā ekappahāreneva vissajjento kammassakātiādimāha.

Tattha kammaṃ etesaṃ sakaṃ attano bhaṇḍakanti kammassakā. Kammassa dāyādāti kammadāyādā, kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho. Kammaṃ etesaṃ yoni kāraṇanti kammayonī. Kammaṃ etesaṃ bandhūti kammabandhū, kammañātakāti attho. Kammaṃ etesaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇā. Yadidaṃ hīnappaṇītatāyāti yaṃ idaṃ ‘‘tvaṃ hīno bhava, tvaṃ paṇīto, tvaṃ appāyuko, tvaṃ dīghāyuko…pe… tvaṃ duppañño bhava, tvaṃ paññavā’’ti evaṃ hīnappaṇītatāya vibhajanaṃ, taṃ na añño koci karoti, kammameva evaṃ satte vibhajatīti attho. Na māṇavo kathitassa atthaṃ sañjānāsi, ghanadussapaṭṭenassa mukhaṃ bandhitvā madhuraṃ purato ṭhapitaṃ viya ahosi. Mānanissito kiresa paṇḍitamānī, attanā samaṃ na passati. Athassa ‘‘kiṃ samaṇo gotamo katheti, yamahaṃ jānāmi, tadeva kathetīti ayaṃ māno mā ahosī’’ti mānabhañjanatthaṃ bhagavā ‘‘āditova duppaṭivijjhaṃ katvā kathessāmi, tato ‘nāhaṃ bho gotama jānāmi, vitthārena me pākaṭaṃ katvā kathethā’ti maṃ yācissati, athassāhaṃ yācitakāle kathessāmi, evañcassa sātthakaṃ bhavissatī’’ti duppaṭivijjhaṃ katvā kathesi.

Idāni so attano appaṭividdhabhāvaṃ pakāsento na kho ahantiādimāha.

290. Samattenāti paripuṇṇena. Samādinnenāti gahitena parāmaṭṭhena. Appāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ pāṇātipātīti yaṃ idaṃ pāṇātipātakammaṃ, esā appāyukasaṃvattanikā paṭipadāti.

Kathaṃ panesā appāyukataṃ karoti? Cattāri hi kammāni upapīḷakaṃ upacchedakaṃ janakaṃ upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ āgantvā atthato evaṃ vadati nāma – ‘‘sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upapīḷakakammaṃ nāma taṃ pīḷetvā nirojaṃ niyūsaṃ kasaṭaṃ karissāmī’’ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? Parissayaṃ upaneti, bhoge vināseti.

Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti, sūratā goṇā caṇḍā honti, kāṇā honti, khujjā honti, gomaṇḍale rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti, gabbhaparihāro na hoti, vijātakāle mātuthaññaṃ chijjati, dārako parihāraṃ alabhanto pīḷito nirojo niyūso kasaṭo hoti, idaṃ upapīḷakakammaṃ nāma.

Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya tamañño dhanuto vimuttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? Corānaṃ aṭaviṃ paveseti, vāḷamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭṭhānaṃ upaneti, idaṃ upacchedakakammaṃ nāma, ‘‘upaghātaka’’ntipi etasseva nāmaṃ.

Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma.

Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi, upatthambhakaṃ kusalameva. Tattha pāṇātipātakammaṃ upacchedakakammena appāyukasaṃvattanikaṃ hoti. Pāṇātipātinā vā kataṃ kusalakammaṃ uḷāraṃ na hoti, dīghāyukapaṭisandhiṃ janetuṃ na sakkoti. Evaṃ pāṇātipāto appāyukasaṃvattaniko hoti. Paṭisandhimeva vā niyāmetvā appāyukaṃ karoti, sanniṭṭhānacetanāya vā niraye nibbattati, pubbāparacetanāhi vuttanayena appāyuko hoti.

Dīghāyukasaṃvattanikā esā māṇava paṭipadāti ettha parittakammenapi nibbattaṃ pavatte etaṃ pāṇātipātā viratikammaṃ āgantvā atthato evaṃ vadati nāma – ‘‘sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, devalokeyeva taṃ nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatti, ahaṃ upatthambhakakammaṃ nāma thambhaṃ te karissāmī’’ti upatthambhaṃ karoti. Kiṃ karoti? Parissayaṃ nāseti, bhoge uppādeti.

Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā honti, te sabbe apagacchanti. Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi pacchatopi gehaṃ pavaṭṭamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassāpi sammukhībhāvaṃ gacchanti. Dhenuyo bahukhīrā honti, goṇā sukhasīlā honti, vappaṭṭhāne sassāni sampajjanti. Vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo suvacā honti, kammantā na parihāyanti. Dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā sannihitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo ciraṃ jīvatīti. Evaṃ apāṇātipātakammaṃ dīghāyukasaṃvattanikaṃ hoti.

Apāṇātipātinā vā kataṃ aññampi kusalaṃ uḷāraṃ hoti, dīghāyukapaṭisandhiṃ janetuṃ sakkoti, evampi dīghāyukasaṃvattanikaṃ hoti. Paṭisandhimeva vā niyāmetvā dīghāyukaṃ karoti. Sanniṭṭhānacetanāya vā devaloke nibbattati, pubbāparacetanāhi vuttanayena dīghāyuko hoti. Iminā nayena sabbapañhavissajjanesu attho veditabbo.

Viheṭhanakammādīnipi hi pavatte āgantvā atthato tatheva vadamānāni viya upapīḷanena nibbhogataṃ āpādetvā paṭijagganaṃ alabhantassa roguppādanādīhi vā, viheṭhakādīhi katassa kusalassa anuḷāratāya vā, āditova paṭisandhiniyāmanena vā, vuttanayeneva pubbāparacetanāvasena vā bahvābādhatādīni karonti, apāṇātipāto viya ca aviheṭhanādīnipi appābādhatādīnīti.

293. Ettha pana issāmanakoti issāsampayuttacitto. Upadussatīti issāvaseneva upakkosanto dussati. Issaṃ bandhatīti yavakalāpaṃ bandhanto viya yathā na nassati evaṃ bandhitvā viya ṭhapeti. Appesakkhoti appaparivāro, rattiṃ khitto viya saro na paññāyati, ucchiṭṭhahattho nisīditvā udakadāyakampi na labhati.

294. Na dātā hotīti macchariyavasena na dātā hoti. Tena kammenāti tena macchariyakammena.

295. Abhivādetabbanti abhivādanārahaṃ buddhaṃ vā paccekabuddhaṃ vā ariyasāvakaṃ vā. Paccuṭṭhātabbādīsupi eseva nayo. Imasmiṃ pana pañhavissajjane upapīḷakaupatthambhakakammāni na gahetabbāni. Na hi pavatte nīcakulinaṃ vā uccākulinaṃ vā sakkā kātuṃ, paṭisandhimeva pana niyāmetvā nīcakuliyaṃ kammaṃ nīcakule nibbatteti, uccākuliyaṃ kammaṃ uccākule.

296. Na paripucchitā hotīti ettha pana aparipucchanena niraye na nibbattati. Aparipucchako pana ‘‘idaṃ kātabbaṃ, idaṃ na kātabba’’nti na jānāti, ajānanto kātabbaṃ na karoti, akātabbaṃ karoti. Tena niraye nibbattati, itaro sagge. Iti kho, māṇava…pe… yadidaṃ hīnappaṇītatāyāti satthā desanaṃ yathānusandhiṃ pāpesi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷakammavibhaṅgasuttavaṇṇanā niṭṭhitā.

Subhasuttantipi vuccati.

6. Mahākammavibhaṅgasuttavaṇṇanā

298. Evaṃ me sutanti mahākammavibhaṅgasuttaṃ. Tattha moghanti tucchaṃ aphalaṃ. Saccanti tathaṃ bhūtaṃ. Idañca etena na sammukhā sutaṃ, upālisutte (ma. ni. 2.56) pana – ‘‘manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamma’’nti bhagavatā vuttaṃ atthi, sā kathā titthiyānaṃ antare pākaṭā jātā, taṃ gahetvā esa vadati. Atthi ca sā samāpattīti idaṃ – ‘‘kathaṃ nu kho, bho, abhisaññānirodho hotī’’ti poṭṭhapādasutte (dī. ni. 1.406 ādayo) uppannaṃ abhisaññānirodhakathaṃ sandhāya vadati. Na kiñci vediyatīti ekavedanampi na vediyati. Atthi ca khoti thero nirodhasamāpattiṃ sandhāya anujānāti. Parirakkhitabbanti garahato mocanena rakkhitabbaṃ. Sañcetanā assa atthīti sañcetanikaṃ, sābhisandhikaṃ sañcetanikakammaṃ katvāti attho. Dukkhaṃ soti thero ‘‘akusalameva sandhāya paribbājako pucchatī’’ti saññāya evaṃ vadati.

Dassanampi kho ahanti bhagavā caturaṅgepi andhakāre samantā yojanaṭṭhāne tilamattampi saṅkhāraṃ maṃsacakkhunāva passati, ayañca paribbājako na dūre gāvutamattabbhantare vasati, kasmā bhagavā evamāhāti? Samāgamadassanaṃ sandhāyevamāha.

299. Udāyīti lāludāyī. Taṃ dukkhasminti sabbaṃ taṃ dukkhameva. Iti imaṃ vaṭṭadukkhaṃ kilesadukkhaṃ saṅkhāradukkhaṃ sandhāya ‘‘sace bhāsitaṃ bhaveyya bhagavā’’ti pucchati.

300. Ummaṅganti pañhāummaṅgaṃ. Ummujjamānoti sīsaṃ nīharamāno. Ayoniso ummujjissatīti anupāyena sīsaṃ nīharissati. Idañca pana bhagavā jānanto neva dibbacakkhunā na cetopariyañāṇena na sabbaññutañāṇena jāni, adhippāyeneva pana aññāsi. Kathentassa hi adhippāyo nāma suvijāno hoti, kathetukāmo gīvaṃ paggaṇhāti, hanukaṃ cāleti, mukhamassa phandati, sannisīdituṃ na sakkoti. Bhagavā tassa taṃ ākāraṃ disvā ‘‘ayaṃ udāyī sannisīdituṃ na sakkoti, yaṃ abhūtaṃ, tadeva kathessatī’’ti oloketvāva aññāsi. Ādiṃ yevātiādimhiyeva. Tisso vedanāti ‘‘kiṃ so vediyatī’’ti? Pucchantena ‘‘tisso vedanā pucchāmī’’ti evaṃ vavatthapetvāva tisso vedanā pucchitā. Sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo.

Ettha ca kāmāvacarakusalato somanassasahagatacittasampayuttā catasso cetanā, heṭṭhā tikajjhānacetanāti evaṃ paṭisandhipavattesu sukhavedanāya jananato sukhavedaniyaṃ kammaṃ nāma. Kāmāvacarañcettha paṭisandhiyaṃyeva ekantena sukhaṃ janeti, pavatte iṭṭhamajjhattārammaṇe adukkhamasukhampi.

Akusalacetanā paṭisandhipavattesu dukkhasseva jananato dukkhavedaniyaṃ kammaṃ nāma. Kāyadvāre pavatteyeva cetaṃ ekantena dukkhaṃ janeti, aññattha adukkhamasukhampi, sā pana vedanā aniṭṭhāniṭṭhamajjhattesuyeva ārammaṇesu uppajjanato dukkhātveva saṅkhaṃ gatā.

Kāmāvacarakusalato pana upekkhāsahagatacittasampayuttā catasso cetanā, rūpāvacarakusalato catutthajjhānacetanāti evaṃ paṭisandhipavattesu tatiyavedanāya jananato adukkhamasukhavedaniyaṃ kammaṃ nāma. Ettha ca kāmāvacaraṃ paṭisandhiyaṃyeva ekantena adukkhamasukhaṃ janeti, pavatte iṭṭhārammaṇe sukhampi. Apica sukhavedaniyakammaṃ paṭisandhipavattivasena vaṭṭati, tathā adukkhamasukhavedaniyaṃ, dukkhavedaniyaṃ pavattivaseneva vaṭṭati. Etassa pana vasena sabbaṃ pavattivaseneva vaṭṭati.

Etassa bhagavāti thero tathāgatena mahākammavibhaṅgakathanatthaṃ ālayo dassito, tathāgataṃ yācitvā mahākammavibhaṅgañāṇaṃ bhikkhusaṅghassa pākaṭaṃ karissāmīti cintetvā anusandhikusalatāya evamāha. Tattha mahākammavibhaṅganti mahākammavibhajanaṃ. Katame cattāro…pe… idhānanda, ekacco puggalo…pe… nirayaṃ upapajjatīti idaṃ na mahākammavibhaṅgañāṇabhājanaṃ, mahākammavibhaṅgañāṇabhājanatthāya pana mātikāṭṭhapanaṃ.

301. Idhānanda, ekacco samaṇo vāti pāṭiyekko anusandhi. Idañhi bhagavā – ‘‘dibbacakkhukā samaṇabrāhmaṇā idaṃ ārammaṇaṃ katvā imaṃ paccayaṃ labhitvā idaṃ dassanaṃ gaṇhantī’’ti pakāsanatthaṃ ārabhi. Tattha ātappantiādīni pañcapi vīriyasseva nāmāni. Cetosamādhinti dibbacakkhusamādhiṃ. Passatīti ‘‘so satto kuhiṃ nibbatto’’ti olokento passati. Ye aññathāti ye ‘‘dasannaṃ kusalānaṃ kammapathānaṃ pūritattā nirayaṃ upapajjatī’’ti jānanti, micchā tesaṃ ñāṇanti vadati. Iminā nayena sabbavāresu attho veditabbo. Viditanti pākaṭaṃ. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā ādiyitvā voharati.

302. Tatrānandāti idampi na mahākammavibhaṅgañāṇassa bhājanaṃ, atha khvāssa mātikāṭṭhapanameva. Ettha pana etesaṃ dibbacakkhukānaṃ vacane ettakā anuññātā, ettakā ananuññātāti idaṃ dassitaṃ. Tattha tatrāti tesu catūsu samaṇabrāhmaṇesu. Idamassāti idaṃ vacanaṃ assa. Aññathāti aññenākārena. Iti imesaṃ samaṇabrāhmaṇānaṃ vāde dvīsu ṭhānesu anuññātā, tīsu ananuññātāti evaṃ sabbattha anuññā nānuññā veditabbā.

303. Evaṃ dibbacakkhukānaṃ vacane anuññā ca ananuññā ca dassetvā idāni mahākammavibhaṅgañāṇaṃ vibhajanto tatrānanda, yvāyaṃ puggalotiādimāha.

Pubbe vāssa taṃ kataṃ hotīti yaṃ iminā dibbacakkhukena kammaṃ karonto diṭṭho, tato pubbe kataṃ. Pubbe katenapi hi niraye nibbattati, pacchā katenapi nibbattati, maraṇakāle vā pana – ‘‘khando seṭṭho sivo seṭṭho, pitāmaho seṭṭho, issarādīhi vā loko visaṭṭho’’tiādinā micchādassanenapi nibbattateva. Diṭṭheva dhammeti yaṃ tattha diṭṭhadhammavedanīyaṃ hoti, tassa diṭṭheva dhamme, yaṃ upapajjavedanīyaṃ, tassa upapajjitvā, yaṃ aparāpariyavedanīyaṃ, tassa aparasmiṃ pariyāye vipākaṃ paṭisaṃvedeti.

Iti ayaṃ samaṇo vā brāhmaṇo vā ekaṃ kammarāsiṃ ekañca vipākarāsiṃ addasa, sammāsambuddho iminā adiṭṭhe tayo kammarāsī, dve ca vipākarāsī addasa. Iminā pana diṭṭhe adiṭṭhe ca cattāro kammarāsī tayo ca vipākarāsī addasa. Imāni satta ṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Dutiyavāre dibbacakkhukena kiñci na diṭṭhaṃ, tathāgatena pana tayo kammarāsī, dve ca vipākarāsī diṭṭhāti. Imānipi pañca paccattaṭṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Sesavāradvayepi eseva nayo.

Abhabbanti bhūtavirahitaṃ akusalaṃ. Abhabbābhāsanti abhabbaṃ ābhāsati abhibhavati paṭibāhatīti attho. Bahukasmiñhi akusalakamme āyūhite balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti idaṃ abhabbañceva abhabbābhāsañca. Kusalaṃ pana āyūhitvā āsanne akusalaṃ kataṃ hoti, taṃ kusalassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ abhabbaṃ bhabbābhāsaṃ. Bahumhi kusale āyūhitepi balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbañceva bhabbābhāsañca. Akusalaṃ pana āyūhitvā āsanne kusalaṃ kataṃ hoti, taṃ akusalassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbaṃ abhabbābhāsaṃ.

Apica upaṭṭhānākārenapettha attho veditabbo. Idañhi vuttaṃ hoti, abhabbato ābhāsati upaṭṭhātīti abhabbābhāsaṃ. Tattha ‘‘yvāyaṃ puggalo idha pāṇātipātī’’tiādinā nayena cattāro puggalā vuttā, tesu paṭhamassa kammaṃ abhabbaṃ abhabbābhāsaṃ, tañhi akusalattā abhabbaṃ, tassa ca niraye nibbattattā tattha nibbattikāraṇabhūtaṃ akusalaṃ hutvā upaṭṭhāti. Dutiyassa kammaṃ abhabbaṃ bhabbābhāsaṃ, tañhi akusalattā abhabbaṃ. Tassa pana sagge nibbattattā aññatitthiyānaṃ sagge nibbattikāraṇabhūtaṃ kusalaṃ hutvā upaṭṭhāti. Itarasmimpi kammadvaye eseva nayo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahākammavibhaṅgasuttavaṇṇanā niṭṭhitā.

7. Saḷāyatanavibhaṅgasuttavaṇṇanā

304. Evaṃ me sutanti saḷāyatanavibhaṅgasuttaṃ. Tattha veditabbānīti sahavipassanena maggena jānitabbāni. Manopavicārāti vitakkavicārā. Vitakkuppādakañhi mano idha manoti adhippetaṃ, manassa upavicārāti manopavicārā. Sattapadāti vaṭṭavivaṭṭanissitānaṃ sattānaṃ padā. Ettha hi aṭṭhārasa vaṭṭapadā nāma, aṭṭhārasa vivaṭṭapadā nāma, tepi sahavipassanena maggeneva veditabbā. Yoggācariyānanti hatthiyoggādiācārasikkhāpakānaṃ, dametabbadamakānanti attho. Sesaṃ vibhaṅgeyeva āvibhavissati. Ayamuddesoti idaṃ mātikāṭṭhapanaṃ.

305. Cakkhāyatanādīni visuddhimagge vitthāritāni. Cakkhuviññāṇanti kusalākusalavipākato dve cakkhuviññāṇāni. Sesapasādaviññāṇesupi eseva nayo. Imāni pana dasa ṭhapetvā sesaṃ idha manoviññāṇaṃ nāma.

Cakkhusamphassoti cakkhumhi samphasso. Cakkhuviññāṇasampayuttasamphassassetaṃ adhivacanaṃ. Sesesupi eseva nayo.

Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ disvā. Eseva nayo sabbattha. Somanassaṭṭhāniyanti somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratīti tattha vicārapavattanena upavicarati, vitakko taṃsampayutto cāti iminā nayena aṭṭhārasa vitakkavicārasaṅkhātā manopavicārā veditabbā. Cha somanassūpavicārāti ettha pana somanassena saddhiṃ upavicarantīti somanassūpavicārā. Sesapadadvayepi eseva nayo.

306. Gehasitānīti kāmaguṇanissitāni. Nekkhammasitānīti vipassanānissitāni. Iṭṭhānanti pariyesitānaṃ. Kantānanti kāmitānaṃ. Manoramānanti mano etesu ramatīti manoramāni, tesaṃ manoramānaṃ. Lokāmisapaṭisaṃyuttānanti taṇhāpaṭisaṃyuttānaṃ. Atītanti paṭiladdhaṃ. Paccuppannaṃ tāva ārabbha somanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi – ‘‘yathāhaṃ etarahi iṭṭhārammaṇaṃ anubhavāmi, evaṃ pubbepi anubhavi’’nti anussarantassa balavasomanassaṃ uppajjati.

Aniccatanti aniccākāraṃ. Vipariṇāmavirāganirodhanti pakativijahanena vipariṇāmaṃ, vigacchanena virāgaṃ, nirujjhanena nirodhaṃ. Sammapaññāyāti vipassanāpaññāya. Idaṃ vuccati nekkhammasitaṃ somanassanti idaṃ rañño viya attano sirisampattiṃ olokentassa vipassanaṃ paṭṭhapetvā nisinnassa saṅkhārānaṃ bhedaṃ passato saṅkhāragatamhi tikkhe sūre vipassanāñāṇe vahante uppannasomanassaṃ ‘‘nekkhammasitaṃ somanassa’’nti vuccati. Vuttampi cetaṃ –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amatantaṃ vijānata’’nti. (dha. pa. 373-374);

Imānīti imāni chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā nisinnassa uppannāni cha nekkhammasitāni somanassāni.

307. Atītanti paccuppannaṃ tāva patthetvā alabhantassa domanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi ‘‘yathāhaṃ etarahi iṭṭhārammaṇaṃ patthetvā na labhāmi, evaṃ pubbepi patthetvā na labhi’’nti anussarantassa balavadomanassaṃ uppajjati.

Anuttaresu vimokkhesūti anuttaravimokkho nāma arahattaṃ, arahatte patthanaṃ paṭṭhapentassāti attho. Āyatananti arahattāyatanaṃ. Pihaṃ upaṭṭhāpayatoti patthanaṃ paṭṭhapentassa. Taṃ panetaṃ patthanaṃ paṭṭhapentassa uppajjati, iti patthanāmūlakattā ‘‘pihaṃ upaṭṭhāpayato’’ti vuttaṃ. Imāni cha nekkhammasitāni domanassānīti imāni evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate arahatte pihaṃ paṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhapetvā ussukkāpetuṃ asakkontassa – ‘‘imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ arahattaṃ pāpuṇituṃ nāsakkhi’’nti anusocato gāmantapabbhāravāsimahāsīvattherassa viya assudhārāpavattanavasena uppannadomanassāni cha nekkhammasitadomanassānīti veditabbāni. Vatthu pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapañhavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.361) vitthāritaṃ, icchantena tato gahetabbaṃ.

308. Uppajjati upekkhāti ettha upekkhā nāma aññāṇupekhā. Anodhijinassāti kilesodhiṃ jinitvā ṭhitattā khīṇāsavo odhijino nāma, tasmā akhīṇāsavassāti attho. Avipākajinassāti etthapi āyatiṃ vipākaṃ jinitvā ṭhitattā khīṇāsavova vipākajino nāma, tasmā akhīṇāsavassevāti attho. Anādīnavadassāvinotiādīnavato upaddavato apassantassa. Imā cha gehasitā upekkhāti imā evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattha laggā laggitā hutvā uppannā upekkhā cha gehasitā upekkhāti veditabbā.

Rūpaṃ sā ativattatīti rūpaṃ sā anatikkamati, tattha nikantivasena na tiṭṭhati. Imā cha nekkhammasitā upekkhāti imā evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhane asammuyhantassa, uppannavipassanā-ñāṇasampayuttā cha nekkhammasitā upekkhāti veditabbā.

309. Tatra idaṃ nissāya idaṃ pajahathāti tesu chattiṃsasattapadesu aṭṭhārasa nissāya aṭṭhārasa pajahathāti attho. Teneva – ‘‘tatra, bhikkhave, yāni cha nekkhammasitānī’’tiādimāha. Nissāya āgammāti pavattanavasena nissāya ceva āgamma ca. Evametesaṃ samatikkamo hotīti evaṃ nekkhammasitānaṃ pavattanena gehasitāni atikkantāni nāma honti.

Evaṃ sarikkhakeneva sarikkhakaṃ jahāpetvā idāni balavatā dubbalaṃ jahāpento – ‘‘tatra, bhikkhave, yāni cha nekkhammasitāni somanassānī’’tiādimāha. Evaṃ nekkhammasitasomanassehi nekkhammasitadomanassāni, nekkhammasitaupekkhāhi ca nekkhammasitasomanassāni jahāpentena balavatā dubbalappahānaṃ kathitaṃ.

Ettha pana ṭhatvā upekkhākathā veditabbā – aṭṭhasu hi samāpattīsu paṭhamādīni ca tīṇi jhānāni, suddhasaṅkhāre ca pādake katvā vipassanaṃ āraddhānaṃ catunnaṃ bhikkhūnaṃ pubbabhāgavipassanā somanassasahagatā vā hoti upekkhāsahagatā vā, vuṭṭhānagāminī pana somanassasahagatāva. Catutthajjhānādīni pādakāni katvā vipassanaṃ āraddhānaṃ pañcannaṃ pubbabhāgavipassanā purimasadisāva. Vuṭṭhānagāminī pana upekkhāsahagatā hoti. Idaṃ sandhāya – ‘‘yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahathā’’ti vuttaṃ. Na kevalañca evaṃpaṭipannassa bhikkhuno ayaṃ vipassanāya vedanāvisesova hoti, ariyamaggepi pana jhānaṅgabojjhaṅgamaggaṅgānampi viseso hoti.

Ko panetaṃ visesaṃ niyameti? Keci tāva therā vipassanāpādakajjhānaṃ niyametīti vadanti, keci vipassanāya ārammaṇabhūtā khandhā niyamentīti vadanti, keci puggalajjhāsayo niyametīti vadanti. Tesampi vāde ayameva pubbabhāge vuṭṭhānagāminīvipassanā niyametīti veditabbā. Vinicchayakathā panettha visuddhimagge saṅkhārupekkhāniddese vuttāva.

310. Nānattāti nānā bahū anekappakārā. Nānattasitāti nānārammaṇanissitā. Ekattāti ekā. Ekattasitāti ekārammaṇanissitā. Katamā panāyaṃ upekkhāti? Heṭṭhā tāva aññāṇupekkhā vuttā, upari chaḷaṅgupekkhā vakkhati, idha samathaupekkhā, vipassanupekkhāti dve upekkhā gahitā.

Tattha yasmā aññāva rūpesu upekkhā, aññāva saddādīsu, na hi yā rūpe upekkhā, sā saddādīsu hoti. Rūpe upekkhā ca rūpameva ārammaṇaṃ karoti, na saddādayo. Rūpe upekkhābhāvañca aññā samathaupekkhā pathavīkasiṇaṃ ārammaṇaṃ katvā uppajjati, aññā āpokasiṇādīni. Tasmā nānattaṃ nānattasitaṃ vibhajanto atthi, bhikkhave, upekkhā rūpesūtiādimāha. Yasmā pana dve vā tīṇi vā ākāsānañcāyatanāni vā viññāṇañcāyatanādīni vā natthi, tasmā ekattaṃ ekattasitaṃ vibhajanto atthi, bhikkhave, upekkhā ākāsānañcāyatananissitātiādimāha.

Tattha ākāsānañcāyatanaupekkhā sampayuttavasena ākāsānañcāyatananissitā, ākāsānañcāyatanakhandhe vipassantassa vipassanupekkhā ārammaṇavasena ākāsānañcāyatananissitā. Sesāsupi eseva nayo.

Taṃ pajahathāti ettha arūpāvacarasamāpattiupekkhāya rūpāvacarasamāpattiupekkhaṃ pajahāpeti, arūpāvacaravipassanupekkhāya rūpāvacaravipassanupekkhaṃ.

Atammayatanti ettha tammayatā nāma taṇhā, tassā pariyādānato vuṭṭhānagāminīvipassanā atammayatāti vuccati. Taṃ pajahathāti idha vuṭṭhānagāminīvipassanāya arūpāvacarasamāpattiupekkhañca vipassanupekkhañca pajahāpeti.

311. Yadariyoti ye satipaṭṭhāne ariyo sammāsambuddho sevati. Tattha tīsu ṭhānesu satiṃ paṭṭhapento satipaṭṭhāne sevatīti veditabbo. Na sussūsantīti saddahitvā sotuṃ na icchanti. Na aññāti jānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti atikkamitvā. Satthu sāsanāti satthu ovādaṃ gahetabbaṃ pūretabbaṃ na maññantīti attho. Na ca attamanoti na sakamano. Ettha ca gehasitadomanassavasena appatīto hotīti na evamattho daṭṭhabbo, appaṭipannakesu pana attamanatākāraṇassa abhāvenetaṃ vuttaṃ. Anavassutoti paṭighaavassavena anavassuto. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Upekkhakoti chaḷaṅgupekkhāya upekkhako. Attamanoti idhāpi gehasitasomanassavasena uppilāvitoti na evamattho daṭṭhabbo, paṭipannakesu pana anattamanatākāraṇassa abhāvenetaṃ vuttaṃ. Anavassutoti rāgāvassavena anavassuto.

312. Sāritoti damito. Ekameva disaṃ dhāvatīti anivattitvā dhāvanto ekaṃyeva disaṃ dhāvati, nivattitvā pana aparaṃ dhāvituṃ sakkoti. Aṭṭha disā vidhāvatīti ekapallaṅkena nisinno kāyena anivattitvāva vimokkhavasena ekappahāreneva aṭṭha disā vidhāvati, puratthābhimukho vā dakkhiṇādīsu aññataradisābhimukho vā nisīditvā aṭṭha samāpattiyo samāpajjatiyevāti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Saḷāyatanavibhaṅgasuttavaṇṇanā niṭṭhitā.

8. Uddesavibhaṅgasuttavaṇṇanā

313. Evaṃ me sutanti uddesavibhaṅgasuttaṃ. Tattha uddesavibhaṅganti uddesañca vibhaṅgañca, mātikañca vibhajanañcāti attho. Upaparikkheyyāti tuleyya tīreyya pariggaṇheyya paricchindeyya. Bahiddhāti bahiddhāārammaṇesu. Avikkhittaṃ avisaṭanti nikantivasena ārammaṇe tiṭṭhamānaṃ vikkhittaṃ visaṭaṃ nāma hoti, taṃ paṭisedhento evamāha. Ajjhattaṃ asaṇṭhitanti gocarajjhatte nikantivasena asaṇṭhitaṃ. Anupādāya na paritasseyyāti anupādiyitvā aggahetvā taṃ viññāṇaṃ na paritasseyya. Yathā viññāṇaṃ bahiddhā avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, evaṃ bhikkhu upaparikkheyyāti vuttaṃ hoti. Jātijarāmaraṇadukkhasamudayasambhavoti jātijarāmaraṇassa ceva avasesassa ca dukkhassa nibbatti na hotīti attho.

316. Rūpanimittānusārīti rūpanimittaṃ anussarati anudhāvatīti rūpanimittānusārī.

318. Evaṃ kho, āvuso, ajjhattaṃ asaṇṭhitanti nikantivasena asaṇṭhitaṃ. Nikantivasena hi atiṭṭhamānaṃ hānabhāgiyaṃ na hoti, visesabhāgiyameva hoti.

320. Anupādā paritassanāti satthārā khandhiyavagge ‘‘upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañcā’’ti (saṃ. ni. 3.7) evaṃ gahetvā paritassanā, aggahetvāva aparitassanā ca kathitā, taṃ mahāthero upādāparitassanameva anupādāparitassananti katvā dassento evamāha. Kathaṃ panesā anupādāparitassanā hotīti. Upādātabbassa abhāvato. Yadi hi koci saṅkhāro nicco vā dhuvo vā attā vā attaniyo vāti gahetabbayuttako abhavissa, ayaṃ paritassanā upādāparitassanāva assa. Yasmā pana evaṃ upādātabbo saṅkhāro nāma natthi, tasmā rūpaṃ attātiādinā nayena rūpādayo upādinnāpi anupādinnāva honti. Evamesā diṭṭhivasena upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti veditabbā.

Aññathā hotīti parivattati pakatijahanena nassati, rūpavipariṇāmānuparivattīti ‘‘mama rūpaṃ vipariṇata’’nti vā, ‘‘yaṃ ahu, taṃ vata me natthī’’ti vā ādinā (ma. ni. 1.242) nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattajāti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittaṃ pariyādāya tiṭṭhantīti kusalacittaṃ pariyādiyitvā gahetvā khepetvā tiṭṭhanti. Uttāsavāti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso. Vighātavāti savighāto sadukkho. Apekkhavāti sālayo sasineho. Evaṃ kho, āvuso, anupādā paritassanā hotīti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa viya pacchā aggahetvā paritassanā hoti.

321. Na ca rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Uddesavibhaṅgasuttavaṇṇanā niṭṭhitā.

9. Araṇavibhaṅgasuttavaṇṇanā

323. Evaṃ me sutanti araṇavibhaṅgasuttaṃ. Tattha nevussādeyya na apasādeyyāti gehasitavasena kañci puggalaṃ neva ukkhipeyya na avakkhipeyya. Dhammameva deseyyāti sabhāvameva katheyya. Sukhavinicchayanti vinicchitasukhaṃ. Raho vādanti parammukhā avaṇṇaṃ, pisuṇavācanti attho. Sammukhā na khīṇanti sammukhāpi khīṇaṃ ākiṇṇaṃ saṃkiliṭṭhaṃ vācaṃ na bhaṇeyya. Nābhiniveseyyāti na adhiṭṭhahitvā ādāya vohareyya. Samaññanti lokasamaññaṃ lokapaṇṇattiṃ. Nātidhāveyyāti nātikkameyya.

324. Kāmapaṭisandhisukhinoti kāmapaṭisandhinā kāmūpasaṃhitena sukhena sukhitassa. Sadukkhoti vipākadukkhena saṃkilesadukkhenapi sadukkho. Saupaghātoti vipākūpaghātakilesūpaghāteheva saupaghāto. Tathā sapariḷāho. Micchāpaṭipadāti ayāthāvapaṭipadā akusalapaṭipadā.

326. Ittheke apasādetīti evaṃ gehasitavasena ekacce puggale apasādeti. Ussādanepi eseva nayo. Bhavasaṃyojananti bhavabandhanaṃ, taṇhāyetaṃ nāmaṃ.

Subhūtitthero kira imaṃ catukkaṃ nissāya etadagge ṭhapito. Bhagavato hi dhammaṃ desentassa puggalānaṃ ussādanāapasādanā paññāyanti, tathā sāriputtattherādīnaṃ. Subhūtittherassa pana dhammadesanāya ‘‘ayaṃ puggalo appaṭipannako anārādhako’’ti vā, ‘‘ayaṃ sīlavā guṇavā lajjipesalo ācārasampanno’’ti vā natthi, dhammadesanāya panassa ‘‘ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā’’tveva paññāyati. Tasmā bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī’’ti āha.

329. Kālaññū assāti asampatte ca atikkante ca kāle akathetvā ‘‘idāni vuccamānaṃ mahājano gaṇhissatī’’ti yuttapattakālaṃ ñatvāva parammukhā avaṇṇaṃ bhāseyya. Khīṇavādepi eseva nayo.

330. Upahaññatīti ghātiyati. Saropi upahaññatīti saddopi bhijjati. Āturīyatīti āturo hoti gelaññappatto sābādho. Avissaṭṭhanti vissaṭṭhaṃ apalibuddhaṃ na hoti.

331. Tadevāti taṃyeva bhājanaṃ. Abhinivissa voharatīti pattanti sañjānanajanapadaṃ gantvā ‘‘pattaṃ āharatha dhovathā’’ti sutvā ‘‘andhabālaputhujjano, nayidaṃ pattaṃ, pāti namesā, evaṃ vadāhī’’ti abhinivissa voharati. Evaṃ sabbapadehi yojetabbaṃ. Atisāroti atidhāvanaṃ.

332. Tathā tathā voharati aparāmasanti amhākaṃ janapade bhājanaṃ pātīti vuccati, ime pana naṃ pattanti vadantīti tato paṭṭhāya janapadavohāraṃ muñcitvā pattaṃ pattanteva aparāmasanto voharati. Sesapadesupi eseva nayo.

333. Idāni mariyādabhājanīyaṃ karonto tatra, bhikkhavetiādimāha. Tattha saraṇoti sarajo sakileso. Araṇoti arajo nikkileso. Subhūti ca pana, bhikkhaveti ayaṃ thero dvīsu ṭhānesu etadaggaṃ āruḷho ‘‘araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī’’ti (a. ni. 1.202).

Dhammasenāpati kira vatthuṃ sodheti, subhūtitthero dakkhiṇaṃ sodheti. Tathā hi dhammasenāpati piṇḍāya caranto gehadvāre ṭhito yāva bhikkhaṃ āharanti, tāva pubbabhāge paricchinditvā nirodhaṃ samāpajjati, nirodhā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Subhūtitthero ca tatheva mettājhānaṃ samāpajjati, mettājhānā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Evaṃ pana kātuṃ sakkāti. Āma sakkā, neva acchariyañcetaṃ, yaṃ mahābhiññappattā sāvakā evaṃ kareyyuṃ. Imasmimpi hi tambapaṇṇidīpe porāṇakarājakāle piṅgalabuddharakkhitatthero nāma uttaragāmaṃ nissāya vihāsi. Tattha satta kulasatāni honti, ekampi taṃ kuladvāraṃ natthi, yattha thero samāpattiṃ na samāpajji. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Araṇavibhaṅgasuttavaṇṇanā niṭṭhitā.

10. Dhātuvibhaṅgasuttavaṇṇanā

342. Evaṃ me sutanti dhātuvibhaṅgasuttaṃ. Tattha cārikanti turitagamanacārikaṃ. Sace te bhaggava agarūti sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi. Sace so anujānātīti bhaggavassa kira etadahosi – ‘‘pabbajitā nāma nānāajjhāsayā, eko gaṇābhirato hoti, eko ekābhirato. Sace so ekābhirato bhavissati, ‘āvuso, mā pāvisi, mayā sālā laddhā’ti vakkhati. Sace ayaṃ ekābhirato bhavissati, ‘āvuso, nikkhama, mayā sālā laddhā’ti vakkhati. Evaṃ sante ahaṃ ubhinnaṃ vivādakāretā nāma bhavissāmi, dinnaṃ nāma dinnameva vaṭṭati, kataṃ katamevā’’ti. Tasmā evamāha.

Kulaputtoti jātikulaputtopi ācārakulaputtopi. Vāsūpagatoti vāsaṃ upagato. Kuto āgantvāti? Takkasīlanagarato.

Tatrāyaṃ anupubbikathā – majjhimappadese kira rājagahanagare bimbisāre rajjaṃ kārente paccante takkasīlanagare pukkusāti rājā rajjaṃ kāresi. Atha takkasīlato bhaṇḍaṃ gahetvā vāṇijā rājagahaṃ āgatā paṇṇākāraṃ gahetvā rājānaṃ addasaṃsu. Rājā te vanditvā ṭhite ‘‘katthavāsino tumhe’’ti pucchi. Takkasīlavāsino devāti. Atha ne rājā janapadassa khemasubhikkhatādīni nagarassa ca pavattiṃ pucchitvā ‘‘ko nāma tumhākaṃ rājā’’ti pucchi. Pukkusāti nāma devāti. Dhammikoti? Āma deva dhammiko. Catūhi saṅgahavatthūhi janaṃ saṅgaṇhāti, lokassa mātāpitiṭṭhāne ṭhito, aṅge nipannadārakaṃ viya janaṃ tosetīti. Katarasmiṃ vaye vattatīti? Athassa vayaṃ ācikkhiṃsu. Vayesupi bimbisārena samavayo jāto. Atha te rājā āha – ‘‘tātā tumhākaṃ rājā dhammiko, vayena ca me samāno, sakkuṇeyyātha tumhākaṃ rājānaṃ mama mittaṃ kātu’’nti. Sakkoma devāti. Rājā tesaṃ suṅkaṃ vissajjetvā gehañca dāpetvā – ‘‘gacchatha bhaṇḍaṃ vikkiṇitvā gamanakāle maṃ disvā gaccheyyāthā’’ti āha. Te tathā katvā gamanakāle rājānaṃ addasaṃsu. ‘‘Gacchatha tumhākaṃ rājānaṃ mama vacanena punappunaṃ ārogyaṃ pucchitvā ‘rājā tumhehi saddhiṃ mittabhāvaṃ icchatī’ti vadathā’’ti āha.

Te sādhūti paṭissuṇitvā gantvā bhaṇḍaṃ paṭisāmetvā bhuttapātarāsā rājānaṃ upasaṅkamitvā vandiṃsu. Rājā ‘‘kahaṃ bhaṇe tumhe ettake ime divase na dissathā’’ti pucchi. Te sabbaṃ pavattiṃ ārocesuṃ. Rājā – ‘‘sādhu, tātā, tumhe nissāya mayā majjhimappadese rājā mitto laddho’’ti attamano ahosi. Aparabhāge rājagahavāsinopi vāṇijā takkasīlaṃ agamaṃsu. Te paṇṇākāraṃ gahetvā āgate pukkusāti rājā ‘‘kuto āgatatthā’’ti pucchitvā ‘‘rājagahato’’ti sutvā ‘‘mayhaṃ sahāyassa nagarato āgatā tumhe’’ti. Āma devāti. Ārogyaṃ me sahāyassāti ārogyaṃ pucchitvā ‘‘ajja paṭṭhāya ye mayhaṃ sahāyassa nagarato jaṅghasatthena vā sakaṭasatthena vā vāṇijā āgacchanti, sabbesaṃ mama visayaṃ paviṭṭhakālato paṭṭhāya vasanagehāni, rājakoṭṭhāgārato nivāpañca dentu, suṅkaṃ vissajjentu, kiñci upaddavaṃ mā karontū’’ti bheriṃ carāpesi. Bimbisāropi attano nagare tatheva bheriṃ carāpesi.

Atha bimbisāro pukkusātissa paṇṇaṃ pahiṇi – ‘‘paccantadese nāma maṇimuttādīni ratanāni uppajjanti, yaṃ mayhaṃ sahāyassa rajje dassanīyaṃ vā savanīyaṃ vā ratanaṃ uppajjati, tattha me mā maccharāyatū’’ti. Pukkusātipi – ‘‘majjhimadeso nāma mahājanapado, yaṃ tattha evarūpaṃ ratanaṃ uppajjati, tattha me sahāyo mā maccharāyatū’’ti paṭipaṇṇaṃ pahiṇi. Evaṃ te gacchante gacchante kāle aññamaññaṃ adisvāpi daḷhamittā ahesuṃ.

Evaṃ tesaṃ katikaṃ katvā vasantānaṃ paṭhamataraṃ pukkusātissa paṇṇākāro uppajji. Rājā kira aṭṭha pañcavaṇṇe anagghakambale labhi. So – ‘‘atisundarā ime kambalā, ahaṃ sahāyassa pesissāmī’’ti lākhāguḷamatte aṭṭha sārakaraṇḍake likhāpetvā tesu te kambale pakkhipitvā lākhāya vaṭṭāpetvā setavatthena veṭhetvā samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā ‘‘mayhaṃ sahāyassa dethā’’ti amacce pesesi. Sāsanañca adāsi – ‘‘ayaṃ paṇṇākāro nagaramajjhe amaccādiparivutena daṭṭhabbo’’ti. Te gantvā bimbisārassa adaṃsu.

So sāsanaṃ sutvā amaccādayo sannipatantūti bheriṃ carāpetvā nagaramajjhe amaccādiparivuto setacchattena dhāriyamānena pallaṅkavare nisinno lañchanaṃ bhinditvā vatthaṃ apanetvā samuggaṃ vivaritvā anto bhaṇḍikaṃ muñcitvā lākhāguḷe disvā ‘‘mayhaṃ sahāyo pukkusāti ‘jutavittako me sahāyo’ti maññamāno maññe imaṃ paṇṇākāraṃ pahiṇī’’ti ekaṃ guḷaṃ gahetvā hatthena vaṭṭetvā tulayantova anto dussabhaṇḍikaṃ atthīti aññāsi. Atha naṃ pallaṅkapāde paharitvā tāvadeva lākhā paripati, so nakhena karaṇḍakaṃ vivaritvā anto kambalaratanaṃ disvā itarepi vivarāpesi, sabbepi kambalā ahesuṃ. Atha ne pattharāpesi, te vaṇṇasampannā phassasampannā dīghato soḷasahatthā tiriyaṃ aṭṭhahatthā ahesuṃ. Mahājano disvā aṅguliyo poṭhesi, celukkhepaṃ akāsi, – ‘‘amhākaṃ rañño adiṭṭhasahāyo pukkusāti adisvāva evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātu’’nti attamano ahosi. Rājā ekamekaṃ kambalaṃ agghāpesi, sabbe anagghā ahesuṃ. Tesu cattāro sammāsambuddhassa pesesi, cattāro attano ghare akāsi. Tato cintesi – ‘‘pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu kho pesemī’’ti?

Kiṃ pana rājagahe tato adhikaṃ ratanaṃ natthīti? No natthi, mahāpuñño rājā, apica kho panassa sotāpannakālato paṭṭhāya ṭhapetvā tīṇi ratanāni aññaṃ ratanaṃ somanassaṃ janetuṃ samatthaṃ nāma natthi. So ratanaṃ vicinituṃ āraddho – ratanaṃ nāma saviññāṇakaṃ aviññāṇakanti duvidhaṃ. Tattha aviññāṇakaṃ suvaṇṇarajatādi, saviññāṇakaṃ indriyabaddhaṃ. Aviññāṇakaṃ saviññāṇakasseva alaṅkārādivasena paribhogaṃ hoti, iti imesu dvīsu ratanesu saviññāṇakaṃ seṭṭhaṃ. Saviññāṇakampi duvidhaṃ tiracchānaratanaṃ manussaratananti. Tattha tiracchānaratanaṃ hatthiassaratanaṃ, tampi manussānaṃ upabhogatthameva nibbattati, iti imesupi dvīsu manussaratanaṃ seṭṭhaṃ. Manussaratanampi duvidhaṃ itthiratanaṃ purisaratananti. Tattha cakkavattino rañño uppannaṃ itthiratanampi purisasseva upabhogaṃ. Iti imesupi dvīsu purisaratanameva seṭṭhaṃ.

Purisaratanampi duvidhaṃ agāriyaratanaṃ anagāriyaratanañca. Tattha agāriyaratanesupi cakkavattirājā ajja pabbajitasāmaṇeraṃ pañcapatiṭṭhitena vandati, iti imesupi dvīsu anagāriyaratanameva seṭṭhaṃ. Anagāriyaratanampi duvidhaṃ sekkharatanañca asekkharatanañca. Tattha satasahassampi sekkhānaṃ asekkhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu asekkharatanameva seṭṭhaṃ. Tampi duvidhaṃ buddharatanaṃ sāvakaratananti. Tattha satasahassampi sāvakaratanānaṃ buddharatanassa padesaṃ na pāpuṇāti, iti imesupi dvīsū buddharatanameva seṭṭhaṃ.

Buddharatanampi duvidhaṃ paccekabuddharatanaṃ sabbaññubuddharatananti. Tattha satasahassampi paccekabuddhānaṃ sabbaññubuddhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu sabbaññubuddharatanaṃyeva seṭṭhaṃ. Sadevakasmiñhi loke buddharatanasamaṃ ratanaṃ nāma natthi. Tasmā asadisameva ratanaṃ mayhaṃ sahāyassa pesessāmīti cintetvā takkasīlavāsino pucchi – ‘‘tātā tumhākaṃ janapade buddho dhammo saṅghoti imāni tīṇi ratanāni dissantī’’ti. Ghosopi so mahārāja tāva tattha natthi, dassanaṃ pana kutoti.

‘‘Sundaraṃ tātā’’ti rājā tuṭṭho cintesi – ‘‘sakkā bhaveyya janasaṅgahatthāya mayhaṃ sahāyassa vasanaṭṭhānaṃ sammāsambuddhaṃ pesetuṃ, buddhā pana paccantimesu janapadesu na aruṇaṃ uṭṭhapenti. Tasmā satthārā gantuṃ na sakkā. Sāriputtamoggallānādayo mahāsāvake pesetuṃ sakkā bhaveyya. Mayā pana ‘therā paccante vasantī’ti sutvāpi manusse pesetvā te attano samīpaṃ āṇāpetvā upaṭṭhātumeva yuttaṃ. Tasmā na therehipi sakkā gantuṃ. Yena panākārena sāsane pesite satthā ca mahāsāvakā ca gatā viya honti, tenākārena sāsanaṃ pahiṇissāmī’’ti. Cintetvā caturatanāyāmaṃ vidatthimattaputhulaṃ nātitanuṃ nātibahalaṃ suvaṇṇapaṭṭaṃ kārāpetvā ‘‘tattha ajja akkharāni likhissāmī’’ti. Pātova sīsaṃ nhāyitvā uposathaṅgāni adhiṭṭhāya bhuttapātarāso apanītagandhamālābharaṇo suvaṇṇasarakena jātihiṅgulikaṃ ādāya heṭṭhato paṭṭhāya dvārāni pidahanto pāsādamāruyha pubbadisāmukhaṃ sīhapañjaraṃ vivaritvā ākāsatale nisīditvā suvaṇṇapaṭṭe akkharāni likhanto – ‘‘idha tathāgato loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’’ti. Buddhaguṇe tāva ekadesena likhi.

Tato ‘‘evaṃ dasa pāramiyo pūretvā tusitabhavanato cavitvā mātukucchimhi paṭisandhiṃ gaṇhi, evaṃ lokavivaraṇaṃ ahosi, mātukucchiyaṃ vasamāne idaṃ nāma ahosi, agāramajjhe vasamāne idaṃ nāma ahosi, evaṃ mahābhinikkhamanaṃ nikkhanto evaṃ mahāpadhānaṃ padahi. Evaṃ dukkarakārikaṃ katvā mahābodhimaṇḍaṃ āruyha aparājitapallaṅke nisinno sabbaññutaññāṇaṃ paṭivijjhi, sabbaññutaññāṇaṃ paṭivijjhantassa evaṃ lokavivaraṇaṃ ahosi. Sadevake loke aññaṃ evarūpaṃ ratanaṃ nāma natthīti.

Yaṃkiñci vittaṃ idha vā huraṃ vā,

Saggesu vā yaṃ ratanaṃ paṇītaṃ;

Na no samaṃ atthi tathāgatena,

Idampi buddhe ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotū’’ti. (khu. pā. 6.3; su. ni. 226) –

Evaṃ ekadesena buddhaguṇepi likhitvā dutiyaṃ dhammaratanaṃ thomento – ‘‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’’ti. ‘‘Cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo’’ti. ‘‘Satthārā desitadhammo nāma evarūpo ca evarūpo cā’’ti sattatiṃsa bodhipakkhiye ekadesena likhitvā –

‘‘Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ,

Samādhimānantarikaññamāhu;

Samādhinā tena samo na vijjati,

Idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotū’’ti. (khu. pā. 6.5; su. ni. 228) –

Evaṃ ekadesena dhammaguṇe likhitvā tatiyaṃ saṅgharatanaṃ thomento – ‘‘suppaṭipanno bhagavato sāvakasaṅgho…pe… puññakkhettaṃ lokassā’’ti. ‘‘Kulaputtā nāma satthu dhammakathaṃ sutvā evaṃ nikkhamitvā pabbajanti, keci setacchattaṃ pahāya pabbajanti, keci uparajjaṃ, keci senāpatiṭṭhānādīni pahāya pabbajanti. Pabbajitvā ca pana imañca paṭipattiṃ pūrentī’’ti cūḷasīlamajjhimasīlamahāsīlādīni ekadesena likhitvā chadvārasaṃvaraṃ satisampajaññaṃ catupaccayasantosaṃ navavidhaṃ senāsanaṃ, nīvaraṇappahānaṃ parikammaṃ jhānābhiññā aṭṭhatiṃsa kammaṭṭhānāni yāva āsavakkhayā ekadesena likhi, soḷasavidhaṃ ānāpānassatikammaṭṭhānaṃ vitthāreneva likhitvā ‘‘satthu sāvakasaṅgho nāma evarūpehi ca guṇehi samannāgato.

Ye puggalā aṭṭhasataṃ pasaṭṭhā,

Cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā,

Etesu dinnāni mahapphalāni;

Idampi saṅghe ratanaṃ paṇītaṃ,

Etena saccena suvatthi hotū’’ti. (khu. pā. 6.6; su. ni. 229) –

Evaṃ ekadesena saṅghaguṇe likhitvā – ‘‘bhagavato sāsanaṃ svākkhātaṃ niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū’’ti likhitvā suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ samuggaṃ suvaṇṇamaye, suvaṇṇamayaṃ, rajatamaye rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye, pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ masāragallamaye, masāragallamayaṃ phalikamaye, phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye, kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi.

Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayeneva haritvā sabbaratanamayaṃ karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi. Tato kilañjamayaṃ karaṇḍakaṃ sāramayapeḷāyāti puna vuttanayeneva haritvā sabbaratanamayaṃ peḷaṃ kilañjamayapeḷāya ṭhapetvā bahi vatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi – ‘‘mama āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha maggo aṭṭhusabhavitthato hotu, catuusabhaṭṭhānaṃ sodhitamattakameva hotu, majjhe catuusabhaṃ rājānubhāvena paṭiyādethā’’ti. Tato maṅgalahatthiṃ alaṅkārāpetvā tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo sittasammaṭṭhā samussitaddhajapaṭākā kadalipuṇṇaghaṭagandhadhūmapupphādīhi suppaṭimaṇḍitā kāretvā ‘‘attano attano visayappadese evarūpaṃ pūjaṃ kārentū’’ti antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkaritvā – ‘‘sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī’’ti attano visayapariyantaṃ gantvā amaccassa mukhasāsanaṃ adāsi – ‘‘tāta mayhaṃ sahāyo pukkusāti imaṃ paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū’’ti. Evaṃ sāsanaṃ datvā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena vanditvā nivatti. Antarabhogikā teneva niyāmena maggaṃ paṭiyādetvā paṇṇākāraṃ nayiṃsu.

Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi. Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā gataamaccopi rañño vuttasāsanaṃ ārocesi. Rājā taṃ sutvā paṇṇākārena saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha ‘‘mā idha koci pavisatū’’ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā paṇṇākāraṃ uccāsane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ samuggaṃ disvā cintesi – ‘‘mahāparihāro nāyaṃ aññassa ratanassa bhavissati, addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppanna’’nti. Atha taṃ samuggaṃ vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ addasa.

So taṃ pasāretvā – ‘‘manāpāni vata akkharāni samasīsāni samapantīni caturassānī’’tiādito paṭṭhāya vācetuṃ ārabhi. Tassa – ‘‘idha tathāgato loke uppanno’’ti buddhaguṇe vācentassa balavasomanassaṃ uppajji, navanavutilomakūpasahassāni uddhaggalomāni ahesuṃ. Attano ṭhitabhāvaṃ vā nisinnabhāvaṃ vā na jānāti. Athassa – ‘‘kappakoṭisatasahassehipi etaṃ dullabhasāsanaṃ sahāyaṃ nissāya sotuṃ labhāmī’’ti bhiyyo balavapīti udapādi. So hi upari vācetuṃ asakkonto yāva pītivegapassaddhiyā nisīditvā parato – ‘‘svākkhāto bhagavatā dhammo’’ti dhammaguṇe ārabhi. Tatrāpissa tatheva ahosi. So puna yāva pītivegapassaddhiyā nisīditvā parato ‘‘suppaṭipanno’’ti saṅghaguṇe ārabhi. Tatrāpissa tatheva ahosi. Atha sabbapariyante ānāpānassatikammaṭṭhānaṃ vācetvā catukkapañcakajjhānāni nibbattesi, so jhānasukheneva vītināmesi. Añño koci daṭṭhuṃ na labhati, ekova cūḷupaṭṭhāko pavisati. Evaṃ addhamāsamattaṃ vītināmesi.

Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu ‘‘paṇṇākāraṃ paṭicchitadivasato paṭṭhāya baladassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ natthi, rājā sahāyena pahitaṃ paṇṇākāraṃ yassicchati tassa dassetu, rājāno nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti. Kiṃ nāma amhākaṃ rājā karotī’’ti? Rājā ukkuṭṭhisaddaṃ sutvā – ‘‘rajjaṃ nu kho dhāremi, udāhu satthāra’’nti cintesi. Athassa etadahosi – ‘‘rajjakāritaattabhāvo nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakko. Satthusāsanaṃ dhāressāmī’’ti sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā – ‘‘etaṃ gahetvā rajjaṃ kārethā’’ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano taṃ ukkhipitvā – ‘‘sahāyakasantikā laddhapaṇṇākārā nāma rājāno tumhādisā honti devā’’ti ekappahāreneva viravi. Raññopi dvaṅgulamattaṃ kesamassu ahosi. Bodhisattassa pabbajjāsadisameva kira jātaṃ.

Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāyavatthāni mattikāpattañca āharāpetvā – ‘‘ye loke arahanto, te uddissa mayhaṃ pabbajjā’’ti satthāraṃ uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā kattaradaṇḍaṃ gahetvā – ‘‘sobhati nu kho me pabbajjā no vā’’ti mahātale katipayavāre aparāparaṃ caṅkamitvā – ‘‘sobhati me pabbajjā’’ti dvāraṃ vivaritvā pāsādā otari. Otarantaṃ pana naṃ tīsu dvāresu ṭhitanāṭakādīni disvāpi na sañjāniṃsu. ‘‘Eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato’’ti kira cintayiṃsu. Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānāni disvā rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva viraviṃsu. Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā balakāyā ca parivāretvā mahāviravaṃ viraviṃsu. Amaccāpi taṃ etadavocuṃ – ‘‘deva majjhimadesarājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma loke uppannaṃ vā no vāti ñatvā gamissatha, nivattatha devā’’ti. Saddahāmahaṃ mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti. Te anugacchantiyeva.

Kulaputto kattaradaṇḍena lekhaṃ katvā – ‘‘idaṃ rajjaṃ kassā’’ti āha? Tumhākaṃ devāti. Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti. Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī vivattamānā agamāsi. Tassā gatamaggena mahājano agamāsi. Taṃ pana lekhaṃ mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu. Kulaputto ‘‘ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī’’ti antamaso ekaceṭakampi aggahetvā pakkāmi. Evaṃ kirassa ahosi ‘‘mama satthā ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito’’ti ekakova agamāsi. ‘‘Satthu lajjāmī’’ti ca – ‘‘satthā kira me pabbajitvā yānaṃ nāruḷho’’ti ca antamaso ekapaṭalikampi upāhanaṃ nāruhi, paṇṇacchattakampi na dhāresi. Mahājano rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi. Kulaputto – ‘‘dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitu’’nti ekaṃ satthavāhaṃ anubandhi. Sukhumālassa kulaputtassa kaṭhinatattāya pathaviyā gachantassa pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti. Satthavāhe khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle nisīdati. Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ vikkhambhetvā jhānaratiyā vītināmeti.

Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ anubandhati. Pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyaṃ bhojanīyaṃ patte pakkhipitvā denti. Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā etena niyāmena aṭṭhahi ūnakāni dve yojanasatāni gato. Jetavanadvārakoṭṭhakassa pana samīpena gacchantopi – ‘‘kahaṃ satthā vasatī’’ti nāpucchi. Kasmā? Satthugāravena ceva rañño pesitasāsanavasena ca. Rañño hi – ‘‘idha tathāgato loke uppajjatī’’ti satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvāva pañcacattālīsayojanamattaṃ maggaṃ atikkanto. So sūriyatthaṅgamanavelāya rājagahaṃ patvā satthā kahaṃ vasatīti pucchi. Kuto nu, bhante, āgatoti? Ito uttaratoti. Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi, tattha vasatīti. Kulaputto cintesi – ‘‘idāni akālo na sakkā gantuṃ, ajja idheva vasitvā sve satthu santikaṃ gamissāmī’’ti. Tato – ‘‘vikāle sampattapabbajitā kahaṃ vasantī’’ti pucchi. Imāya kumbhakārasālāya, bhanteti. Atha so taṃ kumbhakāraṃ yācitvā tattha vāsatthāya pavisitvā nisīdi.

Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā cintesi – ‘‘ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekatiyojanasatikaṃ mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dve yojanasatāni atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi sāmaññaphalāni paṭivijjhissati. Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgaha’’nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ paṭipassambhetvā – ‘‘kulaputto mayi gāravena dukkaraṃ akāsi, atirekayojanasataṃ rajjaṃ pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto’’ti sāriputtamahāmoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā ekakova nikkhanto. Gacchanto ca neva ākāse uppati, na pathaviṃ saṃkhipi, – ‘‘kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī’’ti pana cintetvā padasāva agamāsi.

So asīti anubyañjanāni byāmappabhā bāttiṃsa mahāpurisalakkhaṇānīti imaṃ buddhasiriṃ paṭicchādetvā valāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma sūriyatthaṅgamalīvelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi. Taṃ sandhāya vuttaṃ – ‘‘tena kho pana samayena, pukkusāti, nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hotī’’ti.

Evaṃ gantvāpi pana bhagavā – ‘‘ahaṃ sammāsambuddho’’ti pasayha kumbhakārasālaṃ apavisitvā dvāre ṭhitova kulaputtaṃ okāsaṃ kārento sace te bhikkhūtiādimāha. Urundanti vivittaṃ asambādhaṃ. Viharatāyasmā yathāsukhanti yena yena iriyāpathena phāsu hoti, tena tena yathāsukhaṃ āyasmā viharatūti okāsaṃ akāsi. Atirekatiyojanasatañhi rajjaṃ pahāya pabbajito kulaputto parassa chaḍḍitapatitaṃ kumbhakārasālaṃ kiṃ aññassa sabrahmacārino maccharāyissati. Ekacce pana moghapurisā sāsane pabbajitvā āvāsamacchariyādīhi abhibhūtā attano vasanaṭṭhāne mayhaṃ kuṭi mayhaṃ pariveṇanti aññesaṃ avāsāya parakkamanti. Nisīdīti accantasukhumālo lokanātho devavimānasadisaṃ gandhakuṭiṃ pahāya tattha tattha vippakiṇṇachārikāya bhinnabhājanatiṇapalāsakukkuṭasūkaravaccādisaṃkiliṭṭhāya saṅkāraṭṭhānasadisāya kumbhakārasālāya tiṇasanthāraṃ santharitvā paṃsukūlacīvaraṃ paññapetvā devavimānasadisaṃ dibbagandhasugandhaṃ gandhakuṭiṃ pavisitvā nisīdanto viya nisīdi.

Iti bhagavāpi asambhinnamahāsammatavaṃse uppanno, kulaputtopi khattiyagabbhe vaḍḍhito. Bhagavāpi abhinīhārasampanno, kulaputtopi abhinīhārasampanno. Bhagavāpi rajjaṃ pahāya pabbajito, kulaputtopi. Bhagavāpi suvaṇṇavaṇṇo, kulaputtopi. Bhagavāpi samāpattilābhī, kulaputtopi. Iti dvepi khattiyā dvepi abhinīhārasampannā dvepi rājapabbajitā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino kumbhakārasālaṃ pavisitvā nisinnāti tehi kumbhakārasālā ativiya sobhati, dvīhi sīhādīhi paviṭṭhaguhādīhi āharitvā dīpetabbaṃ. Tesu pana dvīsu bhagavā – ‘‘sukhumālo ahaṃ paramasukhumālo ekapacchābhattena pañcacattālīsa yojanāni āgato, muhuttaṃ tāva sīhaseyyaṃ kappetvā maggadarathaṃ paṭipassambhemī’’ti cittampi anuppādetvā nisīdantova phalasamāpattiṃ samāpajji. Kulaputtopi – ‘‘dvānavutiyojanasataṃ āgatomhi, muhuttaṃ tāva nipajjitvā maggadarathaṃ vinodemī’’ti cittaṃ anuppādetvā nisīdamānova ānāpānacatutthajjhānaṃ samāpajji. Idaṃ sandhāya atha kho bhagavā bahudeva rattintiādi vuttaṃ.

Nanu ca bhagavā kulaputtassa dhammaṃ desessāmīti āgato, kasmā na desesīti? Kulaputtassa maggadaratho appaṭipassaddho, na sakkhissati dhammadesanaṃ sampaṭicchituṃ, so tāvassa paṭipassambhatūti na desesi. Apare – ‘‘rājagahaṃ nāma ākiṇṇamanussaṃ avivittaṃ dasahi saddehi, so saddo diyaḍḍhayāmamattena sannisīdati, taṃ āgamento na desesī’’ti vadanti. Taṃ akāraṇaṃ, brahmalokappamāṇampi hi saddaṃ bhagavā attano ānubhāvena vūpasametuṃ sakkoti, maggadarathavūpasamaṃ āgamentoyeva pana na desesi.

Tattha bahudeva rattinti diyaḍḍhayāmamattaṃ. Etadahosīti bhagavā phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, athassa hatthakukkuccapādakukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ viya nisinnaṃ kulaputtaṃ disvā etaṃ – ‘‘pāsādikaṃ kho’’tiādi ahosi. Tattha pāsādikanti pasādāvahaṃ. Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati. Yathā iriyato iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho. Catūsu hi iriyāpathesu tayo iriyāpathā na sobhanti. Gacchantassa hi bhikkhuno hatthā calanti, pādā calanti, sīsaṃ calati, ṭhitassa kāyo thaddho hoti, nipannassāpi iriyāpatho amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nipannasseva iriyāpatho sobhati. Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ appetvā nisīdi. Itissa iriyāpatheneva pasanno bhagavā – ‘‘pāsādikaṃ kho’’ti parivitakkesi.

Yaṃnūnāhaṃ puccheyyanti kasmā pucchati? Kiṃ bhagavā attānaṃ uddissa pabbajitabhāvaṃ na jānātīti? No na jānāti, apucchite pana kathā na patiṭṭhāti, apatiṭṭhitāya kathāya kathā na sañjāyatīti kathāpatiṭṭhāpanatthaṃ pucchi.

Disvā ca pana jāneyyāsīti tathāgataṃ buddhasiriyā virocantaṃ ayaṃ buddhoti sabbe jānanti. Anacchariyametaṃ jānanaṃ, buddhasiriṃ pana paṭicchādetvā aññatarapiṇḍapātikavesena caranto dujjāno hoti. Iccāyasmā, pukkusāti, ‘‘na jāneyya’’nti sabhāvameva katheti. Tathā hi naṃ ekakumbhakārasālāya nisinnampi na jānāti.

Etadahosīti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi. Evamāvusoti kulaputto sahāyena pesitaṃ sāsanamattaṃ vācetvā rajjaṃ pahāya pabbajamāno – ‘‘dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī’’ti. Pabbajito, pabbajitvā ettakaṃ addhānaṃ āgacchanto – ‘‘dhammaṃ te bhikkhu desessāmī’’ti padamattassa vattāraṃ nālattha, so ‘‘dhammaṃ te bhikkhu desessāmī’’ti vuttaṃ kiṃ sakkaccaṃ na suṇissati. Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ paṭijānanto ‘‘evamāvuso’’ti āha.

343. Chadhāturo ayanti bhagavā kulaputtassa pubbabhāgapaṭipadaṃ akathetvā āditova arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇameva ācikkhituṃ āraddho. Yassa hi pubbabhāgapaṭipadā aparisuddhā hoti, tassa paṭhamameva sīlasaṃvaraṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satta saddhamme cattāri jhānānīti imaṃ pubbabhāgapaṭipadaṃ ācikkhati. Yassa panesā parisuddhā, tassa taṃ akathetvā arahattassa padaṭṭhānabhūtaṃ vipassanameva ācikkhati. Kulaputtassa ca pubbabhāgapaṭipadā parisuddhā. Tathā hi anena sāsanaṃ vācetvā pāsādavaragateneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa dvānavutiyojanasabhaṃ āgacchantassa yānakiccaṃ sādhesi, sāmaṇerasīlampissa paripuṇṇaṃ. Tasmā pubbabhāgapaṭipadaṃ akathetvā arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇamevassa ācikkhituṃ āraddho.

Tattha chadhāturoti dhātuyo vijjamānā, puriso avijjamāno. Bhagavā hi katthaci vijjamānena avijjamānaṃ dasseti, katthaci avijjamānena vijjamānaṃ, katthaci vijjamānena vijjamānaṃ, katthaci avijjamānena avijjamānanti sabbāsave vuttanayeneva vitthāretabbaṃ. Idha pana vijjamānena avijjamānaṃ dassento evamāha. Sace hi bhagavā purisoti paṇṇattiṃ vissajjetvā dhātuyo icceva vatvā cittaṃ upaṭṭhāpeyya, kulaputto sandehaṃ kareyya, sammohaṃ āpajjeyya, desanaṃ sampaṭicchituṃ na sakkuṇeyya. Tasmā tathāgato anupubbena purisoti paṇṇattiṃ pahāya ‘‘sattoti vā purisoti vā puggaloti vā paṇṇattimattameva, paramatthato satto nāma natthi, dhātumatteyeva cittaṃ ṭhapāpetvā tīṇi phalāni paṭivijjhāpessāmī’’ti anaṅgaṇasutte (ma. ni. 1.57 ādayo) vuttabhāsantarakusalo tāya tāya bhāsāya sippaṃ uggaṇhāpento ācariyo viya evamāha.

Tattha cha dhātuyo assāti chadhāturo. Idaṃ vuttaṃ hoti – yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti. Sesapadesupi eseva nayo. Caturādhiṭṭhānoti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. Idaṃ vuttaṃ hoti – svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāro, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. Yattha ṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ. Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti. Muni santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati. Paññaṃ nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya. Saccamanurakkheyyāti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya. Cāgamanubrūheyyāti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. Santimeva so sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya. Iti paññādhiṭṭhānādīnaṃ adhigamatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni.

345. Phassāyatananti phassassa āyatanaṃ, ākaroti attho. Paññādhiṭṭhānantiādīni pubbe vuttānaṃ arahattaphalapaññādīnaṃ vasena veditabbāni.

348. Idāni nikkhittamātikāvasena ‘‘yattha ṭhitaṃ maññassa vā nappavattantī’’ti vattabbaṃ bhaveyya, arahatte pana patte puna ‘‘paññaṃ nappamajjeyyā’’tiādīhi kiccaṃ natthi. Iti bhagavā mātikaṃ uppaṭipāṭidhātukaṃ ṭhapetvāpi yathādhammavaseneva vibhaṅgaṃ vibhajanto paññaṃ nappamajjeyyātiādimāha. Tattha ko paññaṃ pamajjati, ko nappamajjati? Yo tāva imasmiṃ sāsane pabbajitvā vejjakammādivasena ekavīsatividhāya anesanāya jīvikaṃ kappento pabbajjānurūpena cittuppādaṃ ṭhapetuṃ na sakkoti, ayaṃ paññaṃ pamajjati nāma. Yo pana sāsane pabbajitvā sīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyaṃ dhutaṅgaṃ samādāya cittarucitaṃ kammaṭṭhānaṃ gahetvā vivittaṃ senāsanaṃ nissāya kasiṇaparikammaṃ katvā samāpattiṃ patvā ajjeva arahattanti vipassanaṃ vaḍḍhetvā vicarati, ayaṃ paññaṃ nappamajjati nāma. Imasmiṃ pana sutte dhātukammaṭṭhānavasena esa paññāya appamādo vutto. Dhātukammaṭṭhāne panettha yaṃ vattabbaṃ, taṃ heṭṭhā hatthipadopamasuttādīsu vuttameva.

354. Athāparaṃ viññāṇaṃyeva avasissatīti ayampettha pāṭiyekko anusandhi. Heṭṭhato hi rūpakammaṭṭhānaṃ kathitaṃ, idāni arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassetuṃ ayaṃ desanā āraddhā. Yaṃ vā panetaṃ imassa bhikkhuno pathavīdhātuādīsu āgamaniyavipassanāvasena kammakārakaviññāṇaṃ, taṃ viññāṇadhātuvasena bhājetvā dassentopi imaṃ desanaṃ ārabhi. Tattha avasissatīti kimatthāya avasissati? Satthu kathanatthāya kulaputtassa ca paṭivijjhanatthāya avasissati. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sukhantipi vijānātīti sukhavedanaṃ vedayamāno sukhavedanaṃ vedayāmīti pajānāti. Sesapadadvayesupi eseva nayo. Sace panāyaṃ vedanākathā heṭṭhā na kathitā bhaveyya, idha ṭhatvā kathetuṃ vaṭṭeyya. Satipaṭṭhāne panesā kathitāvāti tattha kathitanayeneva veditabbā. Sukhavedaniyanti evamādi paccayavasena udayatthaṅgamanadassanatthaṃ vuttaṃ. Tattha sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesapadesupi eseva nayo.

360. Upekkhāyeva avasissatīti ettāvatā hi yathā nāma chekena maṇikārācariyena vajirasūciyā vijjhitvā cammakhaṇḍe pātetvā pātetvā dinnamuttaṃ antevāsiko gahetvā gahetvā suttagataṃ karonto muttolambakamuttajālādīni karoti, evameva bhagavatā kathetvā kathetvā dinnaṃ kammaṭṭhānaṃ ayaṃ kulaputto manasikaronto manasikaronto paguṇaṃ akāsīti rūpakammaṭṭhānampissa arūpakammaṭṭhānampi paguṇaṃ jātaṃ, atha bhagavā ‘‘athāparaṃ upekkhāyeva avasissatī’’ti āha.

Kimatthaṃ pana avasissatīti? Satthu kathanatthaṃ. Kulaputtassa paṭivijjhanatthantipi vadanti, taṃ na gahetabbaṃ. Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti. Satthu kathanatthaṃyeva avasissati. Imasmiñhi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Idañhi vuttaṃ hoti ‘‘bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhāna’’nti. Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya. Nīhaṭanti nīhaṭadosaṃ. Ninnītakasāvanti apanītakasāvaṃ. Evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya hotīti vaṇṇaṃ kathesi.

Kasmā pana bhagavā imasmiṃ rūpāvacaracatutthajjhāne nikantipariyādānatthaṃ avaṇṇaṃ akathetvā vaṇṇaṃ kathesīti. Kulaputtassa hi catutthajjhāne nikantipariyuṭṭhānaṃ balavaṃ. Sace avaṇṇaṃ katheyya, – ‘‘mayhaṃ pabbajitvā dvānavutiyojanasataṃ āgacchantassa imaṃ catutthajjhānaṃ yānakiccaṃ sādhesi, ahaṃ ettakaṃ maggaṃ āgacchanto jhānasukhena jhānaratiyā āgato, evarūpassa nāma paṇītadhammassa avaṇṇaṃ katheti, jānaṃ nu kho katheti ajāna’’nti kulaputto saṃsayaṃ sammohaṃ āpajjeyya, tasmā bhagavā vaṇṇaṃ kathesi.

361. Tadanudhammanti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā rūpāvacarajjhānaṃ anudhammoti vuttaṃ. Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ anudhammo. Tadupādānāti taggahaṇā. Ciraṃ dīghamaddhānanti vīsatikappasahassāni. Vipākavasena hetaṃ vuttaṃ. Ito uttarimpi eseva nayo.

362. Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā idāni tasseva ādīnavaṃ dassento so evaṃ pajānātītiādimāha. Tattha saṅkhatametanti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. Viññāṇañcāyatanādīsupi eseva nayo.

Idāni arahattanikūṭena desanaṃ gaṇhanto so neva taṃ abhisaṅkharotītiādimāha. Yathā hi cheko bhisakko visavikāraṃ disvā vamanaṃ kāretvā visaṃ ṭhānato cāvetvā upari āropetvā khandhaṃ vā sīsaṃ vā gahetuṃ adatvā visaṃ otāretvā pathaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi. Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne patthanaṃ ṭhapesi.

Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno ‘‘atthesā ākāsānañcāyatanādīsu sampatti nāma. Tesañhi paṭhamabrahmaloke vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe caturāsīti kappasahassāni āyu. Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu patitabba’’nti sabbametaṃ ādīnavaṃ ekapadeneva ‘‘saṅkhatameta’’nti kathesi. Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi, bhagavā tassa rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ gaṇhanto ‘‘so neva taṃ abhisaṅkharotī’’tiādimāha.

Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – ‘‘mahānubhāvo yodho, appakaṃ tena laddha’’nti – ‘‘nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī’’ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā – ‘‘kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī’’ti pahiṇeyya, so tathā kareyya.

Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti kulaputto, paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ gāmaṃ gaṇhāhīti vuttakālo viya ānāpānacatutthajjhāne nikantipariyādānaṃ katvā āruppakathanaṃ, taṃ gāmaṃ asampattameva pakkosāpetvā ‘‘kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī’’ti vuttakālo viya arūpe saṅkhatametanti ādīnavakathanena appattāsuyeva tāsu samāpattīsu patthanaṃ nivatthāpetvā upari arahattanikūṭena desanāgahaṇaṃ.

Tattha neva abhisaṅkharotīti nāyūhati na rāsiṃ karoti. Na abhisañcetayatīti na kappeti. Bhavāya vā vibhavāya vāti vuddhiyā vā parihāniyā vā, sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatīti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātīti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ upanāmeyya, kumāro attano mukhappamāṇeneva kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.

Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi – ‘‘evaṃ kira taṃ, evaṃ me ācariyena vutta’’nti iti kira na dandhāyitattaṃ na vitthāyitattaṃ atthi. Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato. Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva.

363. Soti arahā. Anajjhositāti gilitvā pariniṭṭhāpetvā gahetuṃ na yutthāti pajānāti. Anabhinanditāti taṇhādiṭṭhivasena abhinandituṃ na yuttāti pajānāti.

364. Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo vippamutto. Kāyapariyantikanti kāyakoṭikaṃ. Yāva kāyapavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo. Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhāti vuccanti. Svāyamattho – ‘‘etthesā taṇhā nirujjhamānā nirujjhatī’’ti samudayapañhena dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti āha. Nanu ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.

365. Evameva khoti ettha idaṃ opammasaṃsandanaṃ – yathā hi eko puriso telapadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva, evaṃ vedanānaṃ anupacchedova hoti. Yathā paneko dīpasikhāya ukkaṇṭhito – ‘‘imaṃ purisaṃ āgamma dīpasikhā na upacchijjatī’’ti nilīno tassa purisassa sīsaṃ chindeyya, evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva vaṭṭe ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati, tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na uppajjantīti.

Tasmāti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā uttaritarā, tasmā. Evaṃ samannāgatoti iminā uttamena arahattaphalapaññādhiṭṭhānena samannāgato. Sabbadukkhakkhaye ñāṇaṃ nāma arahattamagge ñāṇaṃ, imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Tenevāha tassa sā vimutti sacce ṭhitā akuppā hotīti.

366. Ettha hi vimuttīti arahattaphalavimutti, saccanti paramatthasaccaṃ nibbānaṃ. Iti akuppārammaṇakaraṇena akuppāti vuttā. Musāti vitathaṃ. Mosadhammanti nassanasabhāvaṃ. Taṃ saccanti taṃ avitathaṃ sabhāvo. Amosadhammanti anassanasabhāvaṃ.

Tasmāti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehi ca paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. Evaṃ samannāgatoti iminā uttamena paramatthasaccādhiṭṭhānena samannāgato.

367. Pubbeti puthujjanakāle. Upadhī hontīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. Samattā samādinnāti paripūrā gahitā paramaṭṭhā. Tasmāti yasmā ādito samathavipassanāvasena kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena cāgādhiṭṭhānena samannāgato.

368. Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ. Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi kilesavūpasamato ca arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato.

369. Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti tividhampi vaṭṭati. Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva vaṭṭati. Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti vuccati. Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ. Saṃkhittenāti buddhānaṃ kira sabbāpi dhammadesanā saṃkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi saṃkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghāṭitaññūtiādīsu pana catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi.

370. Na kho me, bhante, paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā. Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ. Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca punapaṭisandhiko, tasmā na nibbattanti. Atha bhagavā sayaṃ pariyesitvā kasmā na upasampādesīti. Okāsābhāvato. Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesi.

Pattacīvarapariyesanaṃ pakkāmīti kāya velāya pakkāmi? Uṭṭhite aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi. Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu. Bhagavā ‘‘nagaravāsino maṃ passantū’’ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva ‘‘satthā kira āgato, kumbhakārasālāya kira nisinno’’ti aññamaññassa ārocetvā rañño ārocesuṃ.

Rājā āgantvā satthāraṃ vanditvā, ‘‘bhante, kāya velāya āgatatthā’’ti pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti? Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitaṃ sāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ, bhanteti? Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvarapariyesanatthaṃ gato mahārājāti. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi.

Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi – ‘‘na kho me kukkuṭassa viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī’’ti antaravīthiyaṃ saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho.

Jīvitā voropesīti etasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā taruṇavacchā gāvī upadhāvitvā siṅgena vijjhitvā ghātesi. Chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito. Saṅkāraṭṭhāne adhomukhaṭṭhapitā suvaṇṇapaṭimā viya ahosi, kālaṅkato ca pana avihābrahmaloke nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva satta janā arahattaṃ pāpuṇiṃsu. Vuttañhetaṃ –

‘‘Avihaṃ upapannāse, vimuttā satta bhikkhavo;

Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;

Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccaguṃ.

Upako palagaṇḍo ca, pukkusāti ca te tayo;

Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;

Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti. (saṃ. ni. 1.50, 105);

Bimbisāropi ‘‘mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī’’ti ‘‘pariyesatha me sahāyaka’’nti tattha tattha pesesi. Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ. Rājā gantvā kulaputtaṃ disvā – ‘‘na vata, bho, labhimhā sahāyakassa sakkāraṃ kātuṃ, anātho me jāto sahāyako’’ti. Paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanābhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthāni nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā.

11. Saccavibhaṅgasuttavaṇṇanā

371. Evaṃ me sutanti saccavibhaṅgasuttaṃ. Tattha ācikkhanāti idaṃ dukkhaṃ ariyasaccaṃ nāma…pe… ayaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ nāmāti. Sesapadesupi eseva nayo. Apicettha paññāpanā nāma dukkhasaccādīnaṃ ṭhapanā. Āsanaṃ ṭhapento hi āsanaṃ paññapetīti vuccati. Paṭṭhapanāti paññāpanā. Vivaraṇāti vivaṭakaraṇā. Vibhajanāti vibhāgakiriyā. Uttānīkammanti pākaṭabhāvakaraṇaṃ.

Anuggāhakāti āmisasaṅgahena dhammasaṅgahenāti dvīhipi saṅgahehi anuggāhakā. Janetāti janikā mātā. Āpādetāti posetā. Posikamātā viya moggallānoti dīpeti. Janikamātā hi nava vā dasa vā māse loṇambilādīni pariharamānā kucchiyā dārakaṃ dhāretvā kucchito nikkhantaṃ posikamātaraṃ dhātiṃ paṭicchāpeti. Sā khīranavanītādīhi dārakaṃ posetvā vaḍḍheti, so vuddhimāgamma yathāsukhaṃ vicarati. Evameva sāriputto attano vā paresaṃ vā santike pabbajite dvīhi saṅgahehi saṅgaṇhanto gilāne paṭijagganto kammaṭṭhāne yojetvā sotāpannabhāvaṃ ñatvā apāyabhayehi vuṭṭhitakālato paṭṭhāya – ‘‘idāni paccattapurisakārena uparimagge nibbattessantī’’ti tesu anapekkho hutvā aññe nave nave ovadati. Mahāmoggallānopi attano vā paresaṃ vā santike pabbajite tatheva saṅgaṇhitvā kammaṭṭhāne yojetvā heṭṭhā tīṇi phalāni pattesupi anapekkhataṃ na āpajjati. Kasmā? Evaṃ kirassa hoti – vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti…pe… appamattakampi muttaṃ… kheḷo… pubbo… lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghatamattampī’’ti (a. ni. 1.320-321). Tasmā yāva arahattaṃ na pāpuṇanti, tāva tesu anapekkhataṃ anāpajjitvā arahattaṃ pattesuyeva āpajjatīti. Tenāha bhagavā – ‘‘seyyathāpi, bhikkhave, janetā evaṃ sāriputto. Seyyathāpi jātassa āpādetā, evaṃ moggallāno. Sāriputto, bhikkhave, sotāpattiphale vineti, moggallāno uttamatthe’’ti. Pahotīti sakkoti.

Dukkhe ñāṇanti savanasammasanapaṭivedhañāṇaṃ, tathā dukkhasamudaye. Dukkhanirodhe savanapaṭivedhañāṇanti vaṭṭati, tathā dukkhanirodhagāminiyā paṭipadāya. Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena, kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā, kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi cete pubbabhāge nānācittesu, maggakkhaṇe ekacitte labbhanti. Tatra hi micchāsaṅkappacetanāya samugghātako ekova saṅkappo labbhati, na nānā labbhati. Sammāvācādayopi pubbabhāge nānācittesu, vuttanayeneva maggakkhaṇe ekacitte labbhanti. Ayamettha saṅkhepo, vitthārena pana saccakathā visuddhimagge ca sammādiṭṭhisutte (ma. ni. 1.89 ādayo) ca vuttāyevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Saccavibhaṅgasuttavaṇṇanā niṭṭhitā.

12. Dakkhiṇāvibhaṅgasuttavaṇṇanā

376. Evaṃ me sutanti dakkhiṇāvibhaṅgasuttaṃ. Tattha mahāpajāpati gotamīti gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā – ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño aggamahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī’’ti byākariṃsu. Athassā mahāpajāpatīti nāmaṃ akaṃsu. Idha pana gottena saddhiṃ saṃsanditvā mahāpajāpatigotamīti vuttaṃ. Navanti ahataṃ. Sāmaṃ vāyitanti na sahattheneva vāyitaṃ, ekadivasaṃ pana dhātigaṇaparivutā sippikānaṃ vāyanaṭṭhānaṃ āgantvā vemakoṭiṃ gahetvā vāyanākāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.

Kadā pana gotamiyā bhagavato dussayugaṃ dātuṃ cittaṃ uppannanti. Abhisambodhiṃ patvā paṭhamagamanena kapilapuraṃ āgatakāle. Tadā hi piṇḍāya paviṭṭhaṃ satthāraṃ gahetvā suddhodanamahārājā sakaṃ nivesanaṃ pavesesi, atha bhagavato rūpasobhaggaṃ disvā mahāpajāpatigotamī cintesi – ‘‘sobhati vata me puttassa attabhāvo’’ti. Athassā balavasomanassaṃ uppajji. Tato cintesi – ‘‘mama puttassa ekūnatiṃsa vassāni agāramajjhe vasantassa antamaso mocaphalamattampi mayā dinnakameva ahosi, idānipissa cīvarasāṭakaṃ dassāmī’’ti. ‘‘Imasmiṃ kho pana rājagehe bahūni mahagghāni vatthāni atthi, tāni maṃ na tosenti, sahatthā katameva maṃ toseti, sahatthā katvā dassāmī’’ti cittaṃ uppādesi.

Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ katvā dussayugaṃ gandhasamugge pakkhipitvā vāsaṃ gāhāpetvā – ‘‘mayhaṃ puttassa cīvarasāṭakaṃ gahetvā gamissāmī’’ti rañño ārocesi. Rājā maggaṃ paṭiyādāpesi, vīthiyo sammajjitvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā rājagharadvārato paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu. Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā bhagavato santikaṃ gantvā idaṃ me, bhante, navaṃ dussayugantiādimāha.

Dutiyampi khoti ‘‘saṅghe gotami dehī’’ti vutte – ‘‘pahomahaṃ, bhante, dussakoṭṭhāgārato bhikkhusatassāpi bhikkhusahassassāpi bhikkhusatasahassassāpi cīvaradussāni dātuṃ, idaṃ pana me bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ, taṃ me, bhante, bhagavā paṭiggaṇhātū’’ti nimantayamānā āha. Evaṃ yāvatatiyaṃ yāci, bhagavāpi paṭikkhipiyeva.

Kasmā pana bhagavā attano diyyamānaṃ bhikkhusaṅghassa dāpetīti? Mātari anukampāya. Evaṃ kirassa ahosi – ‘‘imissā maṃ ārabbha pubbacetanā muñcacetanā paracetanāti tisso cetanā uppannā, bhikkhusaṅghampissā ārabbha uppajjantu, evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya pavattissantī’’ti. Vitaṇḍavādī panāha – ‘‘saṅghe dinnaṃ mahapphalanti tasmā evaṃ vutta’’nti. So vattabbo – ‘‘kiṃ tvaṃ satthu dinnato saṅghe dinnaṃ mahapphalataraṃ vadasī’’ti āma vadāmīti. Suttaṃ āharāti. Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti. Kiṃ panassa suttassa ayameva atthoti? Āma ayamevāti. Yadi evaṃ ‘‘tena hānanda, vighāsādānaṃ pūvaṃ dehī’’ti ca (pāci. 269) ‘‘tena hi tva, kaccāna, vighāsādānaṃ guḷaṃ dehī’’ti (mahāva. 284) ca vacanato vighāsādānaṃ dinnaṃ mahapphalatarañca bhaveyya. Evampi hi ‘‘satthā attano diyyamānaṃ dāpetī’’ti. Rājarājamahāmattādayopi attano āgataṃ paṇṇākāraṃ hatthigopakādīnaṃ dāpenti, te rājādīhi mahantatarā bhaveyyuṃ. Tasmā mā evaṃ gaṇha –

‘‘Nayimasmiṃ loke parasmiṃ vā pana,

Buddhena seṭṭho sadiso vā vijjati;

Yamāhuneyyānamaggataṃ gato,

Puññatthikānaṃ vipulaphalesina’’nti. –

Vacanato hi satthārā uttaritaro dakkhiṇeyyo nāma natthi. Evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya bhavissantīti sandhāya yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi.

Pacchimāya janatāya saṅghe cittīkārajananatthaṃ cāpi evamāha. Evaṃ kirassa ahosi – ‘‘ahaṃ na ciraṭṭhitiko, mayhaṃ pana sāsanaṃ bhikkhusaṅghe patiṭṭhahissati, pacchimā janatā saṅghe cittīkāraṃ janetū’’ti yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi. Evañhi sati – ‘‘satthā attano diyyamānampi saṅghassa dāpesi, saṅgho nāma dakkhiṇeyyo’’ti pacchimā janatā saṅghe cittīkāraṃ uppādetvā cattāro paccaye dātabbe maññissati, saṅgho catūhi paccayehi akilamanto buddhavacanaṃ uggahetvā samaṇadhammaṃ karissati. Evaṃ mama sāsanaṃ pañca vassasahassāni ṭhassatīti. ‘‘Paṭiggaṇhātu, bhante, bhagavā’’ti vacanatopi cetaṃ veditabbaṃ ‘‘satthārā uttaritaro dakkhiṇeyyo nāma natthī’’ti. Na hi ānandattherassa mahāpajāpatiyā āghāto vā veraṃ vā atthi. Na thero – ‘‘tassā dakkhiṇā mā mahapphalā ahosī’’ti icchati. Paṇḍito hi thero bahussuto sekkhapaṭisambhidāpatto, so satthu dinnassa mahapphalabhāve sampassamānova paṭiggaṇhātu, bhante, bhagavāti gahaṇatthaṃ yāci.

Puna vitaṇḍavādī āha – ‘‘saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti vacanato satthā saṅghapariyāpanno vāti. So vattabbo – ‘‘jānāsi pana tvaṃ kati saraṇāni, kati aveccappasādā’’ti jānanto tīṇīti vakkhati, tato vattabbo – tava laddhiyā satthu saṅghapariyāpannattā dveyeva honti. Evaṃ sante ca – ‘‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampada’’nti (mahāva. 34) evaṃ anuññātā pabbajjāpi upasampadāpi na ruhati. Tato tvaṃ neva pabbajito asi, na gihi. Sammāsambuddhe ca gandhakuṭiyaṃ nisinne bhikkhū uposathampi pavāraṇampi saṅghakammānipi karonti, tāni satthu saṅghapariyāpannattā kuppāni bhaveyyuṃ, na ca honti. Tasmā na vattabbametaṃ ‘‘satthā saṅghapariyāpanno’’ti.

377. Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti divasassa dve tayo vāre nhāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharo, tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Iti mahāpajāpatiyā bahūpakārataṃ kathetvā idāni tathāgatassa bahūpakārataṃ dassento bhagavāpi, bhantetiādimāha. Tattha bhagavantaṃ, bhante, āgammāti bhagavantaṃ paṭicca nissāya sandhāya.

378. Atha bhagavā dvīsu upakāresu atirekataraṃ anumodanto evametantiādimāha. Tattha yaṃ hānanda, puggalo puggalaṃ āgammāti yaṃ ācariyapuggalaṃ antevāsikapuggalo āgamma. Imassānanda, puggalassa iminā puggalenāti imassa ācariyapuggalassa iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmīti paccūpakāraṃ na sukaraṃ vadāmi, abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati, iriyāpathe vā kappento tadabhimukho vanditvā gacchati, vanditvā nisīdati, vanditvā nipajjati, ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ pana disvā añjaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ vā disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma. Anucchavikakammassa pana karaṇaṃ sāmīcikammaṃ nāma. Cīvarādīsu cīvaraṃ dento na yaṃ vā taṃ vā deti, mahagghaṃ satamūlikampi pañcasatamūlikampi sahassamūlikampi detiyeva. Piṇḍapātādīsupi eseva nayo. Kiṃ bahunā, catūhi paṇītapaccayehi cakkavāḷantaraṃ pūretvā sinerupabbatena kūṭaṃ gahetvā dentopi ācariyassa anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva.

379. Cuddasa kho panimāti kasmā ārabhi? Idaṃ suttaṃ pāṭipuggalikaṃ dakkhiṇaṃ ārabbha samuṭṭhitaṃ. Ānandattheropi ‘‘paṭiggaṇhātu, bhante, bhagavā’’ti pāṭipuggalikadakkhiṇaṃyeva samādapeti, cuddasasu ca ṭhānesu dinnadānaṃ pāṭipuggalikaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Ayaṃ paṭhamāti ayaṃ dakkhiṇā guṇavasenapi paṭhamā jeṭṭhakavasenapi. Ayañhi paṭhamā aggā jeṭṭhikā, imissā dakkhiṇāya pamāṇaṃ nāma natthi. Dutiyatatiyāpi paramadakkhiṇāyeva, sesā paramadakkhiṇabhāvaṃ na pāpuṇanti. Bāhirake kāmesu vītarāgeti kammavādikiriyavādimhi lokiyapañcābhiññe. Puthujjanasīlavanteti puthujjanasīlavā nāma gosīladhātuko hoti, asaṭho amāyāvī paraṃ apīḷetvā dhammena samena kasiyā vā vaṇijjāya vā jīvikaṃ kappetā. Puthujjanadussīleti puthujjanadussīlā nāma kevaṭṭamacchabandhādayo paraṃ pīḷāya jīvikaṃ kappetā.

Idāni pāṭipuggalikadakkhiṇāya vipākaṃ paricchindanto tatrānandātiādimāha. Tattha tiracchānagateti yaṃ guṇavasena upakāravasena posanatthaṃ dinnaṃ, idaṃ na gahitaṃ. Yampi ālopaaḍḍhaālopamattaṃ dinnaṃ, tampi na gahitaṃ. Yaṃ pana sunakhasūkarakukkuṭakākādīsu yassa kassaci sampattassa phalaṃ paṭikaṅkhitvā yāvadatthaṃ dinnaṃ, idaṃ sandhāya vuttaṃ ‘‘tiracchānagate dānaṃ datvā’’ti. Sataguṇāti satānisaṃsā. Pāṭikaṅkhitabbāti icchitabbā. Idaṃ vuttaṃ hoti – ayaṃ dakkhiṇā āyusataṃ vaṇṇasataṃ sukhasataṃ balasataṃ paṭibhānasatanti pañca ānisaṃsasatāni deti, attabhāvasate āyuṃ deti, vaṇṇaṃ, sukhaṃ, balaṃ, paṭibhānaṃ deti, nipparitasaṃ karoti. Bhavasatepi vutte ayameva attho. Iminā upāyena sabbattha nayo netabbo.

Sotāpattiphalasacchikiriyāya paṭipanneti ettha heṭṭhimakoṭiyā tisaraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāma, tasmiṃ dinnadānampi asaṅkhyeyyaṃ appameyyaṃ. Pañcasīle patiṭṭhitassa tato uttari mahapphalaṃ, dasasīle patiṭṭhitassa tato uttari, tadahupabbajitassa sāmaṇerassa tato uttari, upasampannabhikkhuno tato uttari, upasampannasseva vattasampannassa tato uttari, vipassakassa tato uttari, āraddhavipassakassa tato uttari, uttamakoṭiyā pana maggasamaṅgī sotāpattiphalasacchikiriyāya paṭipanno nāma. Etassa dinnadānaṃ tato uttari mahapphalameva.

Kiṃ pana maggasamaṅgissa sakkā dānaṃ dātunti? Āma sakkā. Āraddhavipassako hi pattacīvaramādāya gāmaṃ piṇḍāya pavisati, tassa gehadvāre ṭhitassa hatthato pattaṃ gahetvā khādanīyabhojanīyaṃ pakkhipanti. Tasmiṃ khaṇe bhikkhuno maggavuṭṭhānaṃ hoti, idaṃ dānaṃ maggasamaṅgino dinnaṃ nāma hoti. Atha vā panesa āsanasālāya nisinno hoti, manussā gantvā patte khādanīyabhojanīyaṃ ṭhapenti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Atha vā panassa vihāre vā āsanasālāya vā nisinnassa upāsakā pattaṃ ādāya attano gharaṃ gantvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Tattha soṇḍiyaṃ udakassa viya sotāpattiphalasacchikiriyāya paṭipanne dinnadānassa asaṅkhyeyyatā veditabbā. Tāsu tāsu mahānadīsu mahāsamudde ca udakassa viya sotāpannādīsu dinnadānassa uttaritaravasena asaṅkhyeyyatā veditabbā. Pathaviyā khayamaṇḍalamatte padese paṃsuṃ ādiṃ katvā yāva mahāpathaviyā paṃsuno appameyyatāyapi ayamattho dīpetabbo.

380. Satta kho panimāti kasmā ārabhi? ‘‘Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti hi vuttaṃ, tattha sattasu ṭhānesu dinnadānaṃ saṅghe dinnaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha buddhappamukhe ubhatosaṅgheti ekato bhikkhusaṅgho, ekato bhikkhunisaṅgho, satthā majjhe nisinno hotīti ayaṃ buddhappamukho ubhatosaṅgho nāma. Ayaṃ paṭhamāti imāya dakkhiṇāya samappamāṇā dakkhiṇā nāma natthi. Dutiyadakkhiṇādayo pana etaṃ paramadakkhiṇaṃ na pāpuṇanti.

Kiṃ pana tathāgate parinibbute buddhappamukhassa ubhatosaṅghassa dānaṃ dātuṃ sakkāti? Sakkā. Kathaṃ? Ubhatosaṅghassa hi pamukhe sadhātukaṃ paṭimaṃ āsane ṭhapetvā ādhārakaṃ ṭhapetvā dakkhiṇodakaṃ ādiṃ katvā sabbaṃ satthu paṭhamaṃ datvā ubhatosaṅghassa dātabbaṃ, evaṃ buddhappamukhassa ubhatosaṅghassa dānaṃ dinnaṃ nāma hoti. Tattha yaṃ satthu dinnaṃ, taṃ kiṃ kātabbanti? Yo satthāraṃ paṭijaggati vattasampanno bhikkhu, tassa dātabbaṃ. Pitusantakañhi puttassa pāpuṇāti, bhikkhusaṅghassa dātumpi vaṭṭati, sappitelāni pana gahetvā dīpā jalitabbā, sāṭakaṃ gahetvā paṭākā āropetabbāti. Bhikkhusaṅgheti aparicchinnakamahābhikkhusaṅghe. Bhikkhunisaṅghepi eseva nayo.

Gotrabhunoti gottamattakameva anubhavamānā, nāmamattasamaṇāti attho. Kāsāvakaṇṭhāti kāsāvakaṇṭhanāmakā. Te kira ekaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhitvā vicarissanti. Gharadvāraṃ pana tesaṃ puttabhariyā kasivaṇijjādikammāni ca pākatikāneva bhavissanti. Tesu dussīlesu saṅghaṃ uddissa dānaṃ dassantīti ettha dussīlasaṅghanti na vuttaṃ. Saṅgho hi dussīlo nāma natthi. Dussīlā pana upāsakā tesu dussīlesu bhikkhusaṅghaṃ uddissa saṅghassa demāti dānaṃ dassanti. Iti bhagavatā buddhappamukhe saṅghe dinnadakkhiṇāpi guṇasaṅkhāya asaṅkhyeyyāti vuttaṃ. Kāsāvakaṇṭhasaṅghe dinnadakkhiṇāpi guṇasaṅkhāyeva asaṅkhyeyyāti vuttā. Saṅghagatā dakkhiṇā hi saṅghe cittīkāraṃ kātuṃ sakkontassa hoti, saṅghe pana cittīkāro dukkaro hoti.

Yo hi saṅghagataṃ dakkhiṇaṃ dassāmīti deyyadhammaṃ paṭiyādetvā vihāraṃ gantvā, – ‘‘bhante, saṅghaṃ uddissa ekaṃ theraṃ dethā’’ti vadati, atha saṅghato sāmaṇeraṃ labhitvā ‘‘sāmaṇero me laddho’’ti aññathattaṃ āpajjati, tassa dakkhiṇā saṅghagatā na hoti. Mahātheraṃ labhitvāpi ‘‘mahāthero me laddho’’ti somanassaṃ uppādentassāpi na hotiyeva. Yo pana sāmaṇeraṃ vā upasampannaṃ vā daharaṃ vā theraṃ vā bālaṃ vā paṇḍitaṃ vā yaṃkiñci saṅghato labhitvā nibbematiko hutvā saṅghassa demīti saṅghe cittīkāraṃ kātuṃ sakkoti, tassa dakkhiṇā saṅghagatā nāma hoti. Parasamuddavāsino kira evaṃ karonti.

Tattha hi eko vihārasāmi kuṭumbiko ‘‘saṅghagataṃ dakkhiṇaṃ dassāmī’’ti saṅghato uddisitvā ekaṃ bhikkhuṃ dethāti yāci. So ekaṃ dussīlabhikkhuṃ labhitvā nisinnaṭṭhānaṃ opuñjāpetvā āsanaṃ paññāpetvā upari vitānaṃ bandhitvā gandhadhūmapupphehi pūjetvā pāde dhovitvā telena makkhetvā buddhassa nipaccakāraṃ karonto viya saṅghe cittīkārena deyyadhammaṃ adāsi. So bhikkhu pacchābhattaṃ vihārajagganatthāya kudālakaṃ dethāti gharadvāraṃ āgato, upāsako nisinnova kudālaṃ pādena khipitvā ‘‘gaṇhā’’ti adāsi. Tamenaṃ manussā āhaṃsu – ‘‘tumhehi pātova etassa katasakkāro vattuṃ na sakkā, idāni upacāramattakampi natthi, kiṃ nāmeta’’nti. Upāsako – ‘‘saṅghassa so ayyā cittīkāro, na etassā’’ti āha. Kāsāvakaṇṭhasaṅghassa dinnadakkhiṇaṃ pana ko sodhetīti? Sāriputtamoggallānādayo asīti mahātherā sodhentīti. Apica therā ciraparinibbutā, there ādiṃ katvā yāvajja dharamānā khīṇāsavā sodhentiyeva.

Na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāyāti ettha atthi buddhappamukho saṅgho, atthi etarahi saṅgho, atthi anāgate kāsāvakaṇṭhasaṅgho. Buddhappamukho saṅgho etarahi saṅghena na upanetabbo, etarahi saṅgho anāgate kāsāvakaṇṭhasaṅghena saddhiṃ na upanetabbo. Tena teneva samayena kathetabbaṃ. Saṅghato uddisitvā gahitasamaṇaputhujjano hi pāṭipuggaliko sotāpanno, saṅghe cittīkāraṃ kātuṃ sakkontassa puthujjanasamaṇe dinnaṃ mahapphalataraṃ. Uddisitvā gahito sotāpanno pāṭipuggaliko sakadāgāmītiādīsupi eseva nayo. Saṅghe cittīkāraṃ kātuṃ sakkontassa hi khīṇāsave dinnadānato uddisitvā gahite dussīlepi dinnaṃ mahapphalatarameva. Yaṃ pana vuttaṃ ‘‘sīlavato kho, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle’’ti, taṃ imaṃ nayaṃ pahāya ‘‘catasso kho imānanda, dakkhiṇā visuddhiyo’’ti imasmiṃ catukke daṭṭhabbaṃ.

381. Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammoti sucidhammo, na pāpadhammo. Dāyakato visujjhatīti cettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā pathaviṃ kampesi.

Paṭiggāhakato visujjhatīti ettha kalyāṇīnadīmukhadvāravāsikevaṭṭo kathetabbo. So kira dīghasomattherassa tikkhattumpi piṇḍapātaṃ datvā maraṇamañce nipanno ‘‘ayyassa maṃ dīghasomattherassa dinnapiṇḍapāto uddharatī’’ti āha.

Neva dāyakatoti ettha vaḍḍhamānavāsiluddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi, tatiyavāre ‘‘amanusso dussīlo maṃ vilumpatī’’ti viravi, ekassa sīlavantabhikkhuno datvā pāpitakāleyevassa pāpuṇi.

Dāyakato ceva visujjhatīti ettha asadisadānaṃ kathetabbaṃ.

Sā dakkhiṇā dāyakato visujjhatīti ettha yathā nāma cheko kassako asārampi khettaṃ labhitvā samaye kasitvā paṃsuṃ apanetvā sārabījāni patiṭṭhapetvā rattindivaṃ ārakkhe pamādaṃ anāpajjanto aññassa sārakhettato adhikataraṃ dhaññaṃ labhati, evaṃ sīlavā dussīlassa datvāpi phalaṃ mahantaṃ adhigacchatīti. Iminā upāyena sabbapadesu visujjhanaṃ veditabbaṃ.

Vītarāgo vītarāgesūti ettha vītarāgo nāma anāgāmī, arahā pana ekantavītarāgova, tasmā arahatā arahato dinnadānameva aggaṃ. Kasmā? Bhavālayassa bhavapatthanāya abhāvato. Nanu khīṇāsavo dānaphalaṃ na saddahatīti? Dānaphalaṃ saddahantā khīṇāsavasadisā na honti. Khīṇāsavena katakammaṃ pana nicchandarāgattā kusalaṃ vā akusalaṃ vā na hoti, kiriyaṭṭhāne tiṭṭhati, tenevassa dānaṃ aggaṃ hotīti vadanti.

Kiṃ pana sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalaṃ, udāhu sāriputtattherena sammāsambuddhassa dinnanti. Sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalanti vadanti. Sammāsambuddhañhi ṭhapetvā añño dānassa vipākaṃ jānituṃ samattho nāma natthi. Dānañhi catūhi sampadāhi dātuṃ sakkontassa tasmiṃyeva attabhāve vipākaṃ deti. Tatrimā sampadā – deyyadhammassa dhammena samena paraṃ apīḷetvā uppannatā, pubbacetanādivasena cetanāya mahattatā, khīṇāsavabhāvena guṇātirekatā, taṃdivasaṃ nirodhato vuṭṭhitabhāvena vatthusampannatāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dakkhiṇāvibhaṅgasuttavaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Saḷāyatanavaggo

1. Anāthapiṇḍikovādasuttavaṇṇanā

383. Evaṃ me sutanti anāthapiṇḍikovādasuttaṃ. Tattha bāḷhagilānoti adhimattagilāno maraṇaseyyaṃ upagato. Āmantesīti gahapatissa kira yāva pādā vahiṃsu, tāva divase sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā buddhupaṭṭhānaṃ akhaṇḍaṃ akāsi. Yattakañcassa satthu upaṭṭhānaṃ ahosi, tattakaṃyeva mahātherānaṃ. So ajja gamanapādassa pacchinnattā anuṭṭhānaseyyaṃ upagato sāsanaṃ pesetukāmo aññataraṃ purisaṃ āmantesi. Tenupasaṅkamīti bhagavantaṃ āpucchitvā sūriyatthaṅgamanavelāya upasaṅkami.

384. Paṭikkamantīti osakkanti, tanukā bhavanti. Abhikkamantīti abhivaḍḍhanti ottharanti, balavatiyo honti.

Abhikkamosānaṃ paññāyati no paṭikkamoti yasmiñhi samaye māraṇantikā vedanā uppajjati, uparivāte jalitaggi viya hoti, yāva usmā na pariyādiyati, tāva mahatāpi upakkamena na sakkā vūpasametuṃ, usmāya pana pariyādinnāya vūpasammati.

385. Athāyasmā sāriputto cintesi – ‘‘ayaṃ mahāseṭṭhissa vedanā māraṇantikā, na sakkā paṭibāhituṃ, avasesā kathā niratthakā, dhammakathamassa kathessāmī’’ti. Atha naṃ taṃ kathento tasmātihātiādimāha. Tattha tasmāti yasmā cakkhuṃ tīhi gāhehi gaṇhanto uppannaṃ māraṇantikaṃ vedanaṃ paṭibāhituṃ samattho nāma natthi, tasmā. Na cakkhuṃ upādiyissāmīti cakkhuṃ tīhi gāhehi na gaṇhissāmi. Na ca me cakkhunissitaṃ viññāṇanti viññāṇañcāpi me cakkhunissitaṃ na bhavissati. Na rūpanti heṭṭhā āyatanarūpaṃ kathitaṃ, imasmiṃ ṭhāne sabbampi kāmabhavarūpaṃ kathento evamāha.

386. Na idhalokanti vasanaṭṭhānaṃ vā ghāsacchādanaṃ vā na upādiyissāmīti attho. Idañhi paccayesu aparitassanatthaṃ kathitaṃ. Na paralokanti ettha pana manussalokaṃ ṭhapetvā sesā paralokā nāma. Idaṃ – ‘‘asukadevaloke nibbattitvā asukaṭṭhāne bhavissāmi, idaṃ nāma khādissāmi bhuñjissāmi nivāsessāmi pārupissāmī’’ti evarūpāya paritassanāya pahānatthaṃ vuttaṃ. Tampi na upādiyissāmi, na ca me tannissitaṃ viññāṇaṃ bhavissatīti evaṃ tīhi gāhehi parimocetvā thero desanaṃ arahattanikūṭena niṭṭhapesi.

387. Olīyasīti attano sampattiṃ disvā ārammaṇesu bajjhasi allīyasīti. Iti āyasmā ānando – ‘‘ayampi nāma gahapati evaṃ saddho pasanno maraṇabhayassa bhāyati, añño ko na bhāyissatī’’ti maññamāno tassa gāḷhaṃ katvā ovādaṃ dento evamāha. Na ca me evarūpī dhammīkathā sutapubbāti ayaṃ upāsako – ‘‘satthu santikāpi me evarūpī dhammakathā na sutapubbā’’ti vadati, kiṃ satthā evarūpi sukhumaṃ gambhīrakathaṃ na kathetīti? No na katheti. Evaṃ pana cha ajjhattikāni āyatanāni cha bāhirāni cha viññāṇakāye cha phassakāye cha vedanākāye cha dhātuyo pañcakkhandhe cattāro arūpe idhalokañca paralokañca dassetvā diṭṭhasutamutaviññātavasena arahatte pakkhipitvā kathitakathā etena na sutapubbā, tasmā evaṃ vadati.

Apicāyaṃ upāsako dānādhimutto dānābhirato buddhānaṃ santikaṃ gacchanto tucchahattho na gatapubbo. Purebhattaṃ gacchanto yāgukhajjakādīni gāhāpetvā gacchati, pacchābhattaṃ sappimadhuphāṇitādīni. Tasmiṃ asati vālikaṃ gāhāpetvā gandhakuṭipariveṇe okirāpeti, dānaṃ datvā sīlaṃ rakkhitvā gehaṃ gato. Bodhisattagatiko kiresa upāsako, tasmā bhagavā catuvīsati saṃvaccharāni upāsakassa yebhuyyena dānakathameva kathesi – ‘‘upāsaka, idaṃ dānaṃ nāma bodhisattānaṃ gatamaggo, mayhampi gatamaggo, mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni dānaṃ dinnaṃ, tvaṃ mayā gatamaggameva anugacchasī’’ti. Dhammasenāpatiādayo mahāsāvakāpi attano attano santikaṃ āgatakāle dānakathamevassa kathenti. Tenevāha na kho gahapati gihīnaṃ odātavasanānaṃ evarūpī dhammīkathā paṭibhātīti. Idaṃ vuttaṃ hoti – gahapati gihīnaṃ nāma khettavatthuhiraññasuvaṇṇadāsīdāsaputtabhariyādīsu tibbo ālayo tibbaṃ nikantipariyuṭṭhānaṃ, tesaṃ – ‘‘ettha ālayo na kātabbo, nikanti na kātabbā’’ti kathā na paṭibhāti na ruccatīti.

Yena bhagavā tenupasaṅkamīti kasmā upasaṅkami? Tusitabhavane kirassa nibbattamattasseva tigāvutappamāṇaṃ suvaṇṇakkhandhaṃ viya vijjotamānaṃ attabhāvaṃ uyyānavimānādisampattiñca disvā – ‘‘mahatī ayaṃ mayhaṃ sampatti, kiṃ nu kho me manussapathe kammaṃ kata’’nti olokento tīsu ratanesu adhikāraṃ disvā cintesi ‘‘pamādaṭṭhānamidaṃ devattaṃ nāma, imāya hi me sampattiyā modamānassa satisammosopi siyā, handāhaṃ gantvā mama jetavanassa ceva bhikkhusaṅghassa ca tathāgatassa ca ariyamaggassa ca sāriputtattherassa ca vaṇṇaṃ kathetvā tato āgantvā sampattiṃ anubhavissāmī’’ti. So tathā akāsi. Taṃ dassetuṃ atha kho anāthapiṇḍikotiādi vuttaṃ.

Tattha isisaṅghanisevitanti bhikkhusaṅghanisevitaṃ. Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa vaṇṇaṃ kathento kammaṃ vijjā cātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhiko dhammo. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappo. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle patiṭṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā sujjhantīti etena aṭṭhaṅgikena maggena sattā visujjhanti.

Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena samādhipakkhiyaṃ dhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhati.

Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputto vātiādimāha. Tattha sāriputto vāti avadhāraṇavacanaṃ. Etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesaupasamena. Pāraṅgatoti nibbānaṃ gato. Yo koci nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Anāthapiṇḍikovādasuttavaṇṇanā niṭṭhitā.

2. Channovādasuttavaṇṇanā

389. Evaṃ me sutanti channovādasuttaṃ. Tattha channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantatthero. Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhānaṃ nāma buddhavaṇṇitaṃ, tasmā evamāha. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti icchāmi.

390. Anupavajjanti anuppattikaṃ appaṭisandhikaṃ.

391. Etaṃ mamātiādīni taṇhāmānadiṭṭhigāhavasena vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama nesohamasmi na meso attāti samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi.

393. Tasmāti yasmā māraṇantikavedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā. Puthujjano āyasmā, tena idampi manasi karohīti dīpeti. Niccakappanti niccakālaṃ. Nissitassāti taṇhādiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Natīti taṇhānati. Natiyā asatīti bhavatthāya ālayanikantipariyuṭṭhānesu asati. Āgatigati na hotīti paṭisandhivasena āgati nāma na hoti, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti nayidha loke, na paraloke, na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana ‘‘na ubhayamantarenā’’ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ uttaraṃ heṭṭhā vuttameva.

394. Satthaṃ āharesīti jīvitahārakaṃ satthaṃ āhari, kaṇṭhanāḷiṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tameva byākaraṇaṃ gahetvā kathesi. Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero, – ‘‘bhante, evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī’’ti pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākaṭo ahosi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Channovādasuttavaṇṇanā niṭṭhitā.

3. Puṇṇovādasuttavaṇṇanā

395. Evaṃ me sutanti puṇṇovādasuttaṃ. Tattha paṭisallānāti ekībhāvā. Taṃ ceti taṃ cakkhuñceva rūpañca. Nandīsamudayā dukkhasamudayoti nandiyā taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu dukkhaṃ samudayoti dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā ca tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā ca tvantiādimāha.

396. Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā. Akkosissantīti dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti kiṃ samaṇo nāma tvaṃ, idañca idañca te karissāmāti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati.

Daṇḍenāti catuhatthena daṇḍena vā ghaṭikamuggarena vā. Satthenāti ekatodhārādinā. Satthahārakaṃ pariyesantīti jīvitahārakaṃ satthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ. ‘‘Saccena danto damasā upeto, vedantagū vusitabrahmacariyo’’ti (saṃ. ni. 1.195; su. ni. 467) ettha hi indriyasaṃvaro damoti vutto. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā damoti vutto. ‘‘Dānena damena saṃyamena saccavajjenā’’ti (dī. ni. 1.166; ma. ni. 2.226) ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbā. Upasamoti tasseva vevacanaṃ.

397. Atha kho āyasmā puṇṇoti ko panesa puṇṇo, kasmā panettha gantukāmo ahosīti. Sunāparantavāsiko eva eso, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi.

Tatrāyaṃ anupubbikathā – sunāparantaraṭṭhe kira ekasmiṃ vāṇijakagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā jeṭṭhabhātiko pañca sakaṭasatāni gahetvā janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā jetavanassa nātidūre sakaṭasatthaṃ nivāsetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.

Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho yena dhammo yena saṅgho, tanninnā tappoṇā tappābbhārā hutvā dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā ‘‘kahaṃ ime gacchanti’’ti ekamanussaṃ pucchi. Kiṃ tvaṃ ayyo na jānāsi, loke buddhadhammasaṅgharatanāni nāma uppannāni, iccesa mahājano satthu santike dhammakathaṃ sotuṃ gacchatīti. Tassa buddhoti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Atha attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase maṇḍapaṃ kāretvā āsanāni paññapetvā buddhappamukhassa saṅghassa mahādānaṃ datvā bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā, ettakaṃ bhaṇḍaṃ vissajjitaṃ, ettakaṃ na vissajjitanti sabbaṃ ācikkhitvā – ‘‘imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī’’ti sabbaṃ niyyātetvā satthu santike pabbajitvā kammaṭṭhānaparāyaṇo ahosi.

Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi – ‘‘ayaṃ janapado mayhaṃ asappāyo, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaṭṭhānameva gaccheyya’’nti. Atha pubbaṇhasamaye piṇḍāya caritvā sāyanhasamaye paṭisallānā vuṭṭhahitvā bhagavantaṃ upasaṅkamitvā kammaṭṭhānaṃ kathāpetvā satta sīhanāde naditvā pakkāmi. Tena vuttaṃ – ‘‘atha kho āyasmā puṇṇo…pe… viharatī’’ti.

Kattha panāyaṃ vihāsīti? Catūsu ṭhānesu vihāsi, sunāparantaraṭṭhaṃ tāva pavisitvā ajjuhatthapabbate nāma pavisitvā vāṇijagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā, ‘‘bhante, aññattha agantvā idheva vasathā’’ti paṭiññaṃ kāretvā tattheva vasāpesi.

Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, taṃ koci caṅkamituṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Theronaṃ – ‘‘kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū’’ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi.

Tato mātulagiriṃ nāma agamāsi. Tattha sakuṇasaṅgho ussanno, rattiñca divā ca saddo ekābaddhova hoti, thero imaṃ ṭhānaṃ aphāsukanti tato makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro naccāsanno gamanāgamanasampanno vivitto appasaddo. Thero imaṃ ṭhānaṃ phāsukanti tattha rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi.

Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni parasamuddaṃ gacchāmāti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā therassa santike sikkhāpadāni gahetvā vanditvā gacchanto, – ‘‘bhante, mahāsamuddo nāma appameyyo anekantarāyo, amhe āvajjeyyāthā’’ti vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā pātarāsaṃ karissāmāti dīpake otiṇṇā. Tasmiṃ dīpe aññaṃ kiñci natthi, candanavanameva ahosi.

Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha – ‘‘bho mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati, hāretabbakayuttaṃ bhaṇḍaṃ hāretvā candanassa pūremā’’ti. Te tathā kariṃsu. Candanavane adhivatthā amanussā kujjhitvā – ‘‘imehi amhākaṃ candanavanaṃ nāsitaṃ, ghātessāma ne’’ti cintetvā – ‘‘idheva ghātitesu sabbaṃ vanaṃ ekaṃ kuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā’’ti āhaṃsu. Atha tesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppādikaṃ uṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatā namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko – ‘‘mayhaṃ bhātā avassayo hotū’’ti therassa namassamāno aṭṭhāsi.

Theropi kira tasmiṃyeva khaṇe āvajjitvā tesaṃ byasanuppattiṃ ñatvā vehāsaṃ uppatitvā sammukhe aṭṭhāsi. Amanussā theraṃ disvā ‘‘ayyo puṇṇatthero etī’’ti pakkamiṃsu, uppādikaṃ sannisīdi. Thero mā bhāyathāti te assāsetvā ‘‘kahaṃ gantukāmatthā’’ti pucchi. Bhante, amhākaṃ sakaṭṭhānameva gacchāmāti. Thero nāvaṃ phale akkamitvā ‘‘etesaṃ icchitaṭṭhānaṃ gacchatū’’ti adhiṭṭhāsi. Vāṇijā sakaṭṭhānaṃ gantvā taṃ pavattiṃ puttadārassa ārocetvā ‘‘etha theraṃ saraṇaṃ gacchāmā’’ti pañcasatā attano pañcamātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassa ekaṃ koṭṭhāsaṃ katvā – ‘‘ayaṃ, bhante, tumhākaṃ koṭṭhāso’’ti āhaṃsu. Thero – ‘‘mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi, satthā pana tumhehi diṭṭhapubbo’’ti. Na diṭṭhapubbo, bhanteti. Tena hi iminā satthu maṇḍalamāḷaṃ karotha, evaṃ satthāraṃ passissathāti. Te sādhu, bhanteti tena ca koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu.

Satthāpi kira āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ obhāsaṃ disvā ‘‘mahesakkhā devatā atthī’’ti saññaṃ kariṃsu. Upāsakā maṇḍalamāḷañca bhikkhusaṅghassa ca senāsanāni niṭṭhapetvā dānasambhāraṃ sajjetvā – ‘‘kataṃ, bhante, amhehi attano kiccaṃ, satthāraṃ pakkosathā’’ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ patvā, ‘‘bhante, vāṇijagāmavāsino tumhe daṭṭhukāmā, tesaṃ anukampaṃ karothā’’ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero bhagavato adhivāsanaṃ viditvā sakaṭṭhānameva paccāgato.

Bhagavāpi ānandatheraṃ āmantesi, – ‘‘ānanda, sve sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī’’ti. Thero sādhu, bhanteti bhikkhusaṅghassa tamatthaṃ ārocetvā nabhacārikā bhikkhū salākaṃ gaṇhantūti āha. Taṃdivasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi ‘‘sve kira satthā āgamissatī’’ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā phalasamāpattiṃ appetvā nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So kiṃ idanti āvajjetvā satthu sunāparantagamanaṃ disvā vissakammaṃ āmantesi – ‘‘tāta ajja bhagavā timattāni yojanasatāni piṇḍācāraṃ karissati, pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhamatthake gamanasajjāni katvā ṭhapehī’’ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni. Satthā gandhakuṭito nikkhamma paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāraṃ gantvā nisinnā ahesuṃ. Ekaṃ tucchakūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppatiṃsu.

Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati. Abbhantare cassa antocāṭiyaṃ padīpo viya arahattassa upanissayo jalati. Taṃ disvā dhammamassa kathessāmīti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi, maggenevāssa abhiññā āgatā. Ehibhikkhu hutvā iddhimayapattacīvaradharo hutvā kūṭāgāraṃ pāvisi.

Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā kūṭāgārāni adissamānāni katvā vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭipassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi.

Satthā mahājanassa saṅgahatthaṃ katipāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Tattha katipāhaṃ vasitvā vāṇijagāme piṇḍāya caritvā ‘‘tvaṃ idheva vasāhī’’ti puṇṇattheraṃ nivattetvā antare nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadānāgarājā satthu paccuggamanaṃ katvā nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So – ‘‘mayhaṃ, bhante, paricaritabbaṃ dethā’’ti yāci, bhagavā nammadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pidhīyati, gatāsu vivarīyati, mahāsakkārappattaṃ ahosi. Satthā tato nikkhamma saccabandhapabbataṃ gantvā saccabandhaṃ āha – ‘‘tayā mahājano apāyamagge otārito, tvaṃ idheva vasitvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge patiṭṭhāpehī’’ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi, tato jetavanameva gato. Etamatthaṃ sandhāya tenevantaravassenātiādi vuttaṃ.

Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā bahūni gandhakaṭṭhāni samodhānetvā sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa āḷāhane ṭhitabhikkhū. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Puṇṇovādasuttavaṇṇanā niṭṭhitā.

4. Nandakovādasuttavaṇṇanā

398. Evaṃ me sutanti nandakovādasuttaṃ. Tattha tena kho pana samayenāti bhagavā mahāpajāpatiyā yācito bhikkhunisaṅghaṃ uyyojetvā bhikkhusaṅghaṃ sannipātetvā – ‘‘therā bhikkhū vārena bhikkhuniyo ovadantū’’ti saṅghassa bhāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ. Tattha pariyāyenāti vārena. Na icchatīti attano vāre sampatte dūraṃ gāmaṃ vā gantvā sūcikammādīni vā ārabhitvā ‘‘ayaṃ nāmassa papañco’’ti vadāpesi. Imaṃ pana pariyāyena ovādaṃ bhagavā nandakattherasseva kāraṇā akāsi. Kasmā? Imāsañhi bhikkhunīnaṃ theraṃ disvā cittaṃ ekaggaṃ hoti pasīdati. Tena tā tassa ovādaṃ sampaṭicchitukāmā, dhammakathaṃ sotukāmā. Tasmā bhagavā – ‘‘nandako attano vāre sampatte ovādaṃ dassati, dhammakathaṃ kathessatī’’ti vārena ovādaṃ akāsi. Thero pana attano vāraṃ na karoti, kasmāti ce? Tā kira bhikkhuniyo pubbe therassa jambudīpe rajjaṃ kārentassa orodhā ahesuṃ. Thero pubbenivāsañāṇena taṃ kāraṇaṃ ñatvā cintesi – ‘‘maṃ imassa bhikkhunisaṅghassa majjhe nisinnaṃ upamāyo ca kāraṇāni ca āharitvā dhammaṃ kathayamānaṃ disvā añño pubbenivāsañāṇalābhī bhikkhu imaṃ kāraṇaṃ oloketvā ‘āyasmā nandako yāvajjadivasā orodhe na vissajjeti, sobhatāyamāyasmā orodhaparivuto’ti vattabbaṃ maññeyyā’’ti. Etamatthaṃ sampassamāno thero attano vāraṃ na karoti. Imāsañca kira bhikkhunīnaṃ therasseva desanā sappāyā bhavissatīti ñatvā atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi.

Tāsaṃ bhikkhunīnaṃ pubbe tassa orodhabhāvajānanatthaṃ idaṃ vatthuṃ – pubbe kira bārāṇasiyaṃ pañca dāsasatāni pañca dāsisatāni cāti jaṅghasahassaṃ ekatova kammaṃ katvā ekasmiṃ ṭhāne vasi. Ayaṃ nandakatthero tasmiṃ kāle jeṭṭhakadāso hoti, gotamī jeṭṭhakadāsī. Sā jeṭṭhakadāsassa pādaparicārikā ahosi paṇḍitā byattā. Jaṅghasahassampi puññakammaṃ karontaṃ ekato karoti. Atha vassūpanāyikasamaye pañca paccekabuddhā nandamūlakapabbhārato isipatane otaritvā nagare piṇḍāya caritvā isipatanameva gantvā – ‘‘vassūpanāyikakuṭiyā atthāya hatthakammaṃ yācissāmā’’ti cīvaraṃ pārupitvā sāyanhasamaye nagaraṃ pavisitvā seṭṭhissa gharadvāre aṭṭhaṃsu. Jeṭṭhakadāsī kuṭaṃ gahetvā udakatitthaṃ gacchantī paccekabuddhe nagaraṃ pavisante addasa. Seṭṭhi tesaṃ āgatakāraṇaṃ sutvā ‘‘amhākaṃ okāso natthi, gacchantū’’ti āha.

Atha te nagarā nikkhamante jeṭṭhakadāsī kuṭaṃ gahetvā pavisantī disvā kuṭaṃ otāretvā vanditvā onamitvā mukhaṃ pidhāya – ‘‘ayyā nagaraṃ paviṭṭhamattāva nikkhantā, kiṃ nu kho’’ti pucchi. Vassūpanāyikakuṭiyā hatthakammaṃ yācituṃ āgamimhāti. Laddhaṃ, bhanteti. Na laddhaṃ upāsiketi? Kiṃ panesā kuṭi issareheva kātabbā, duggatehipi sakkā kātunti. Yena kenaci sakkāti? Sādhu, bhante, mayaṃ karissāma. Sve mayhaṃ bhikkhaṃ gaṇhathāti nimantetvā udakaṃ netvā puna kuṭaṃ gahetvā āgamma titthamagge ṭhatvā āgatā avasesadāsiyo ‘‘ettheva hothā’’ti vatvā sabbāsaṃ āgatakāle āha – ‘‘amma kiṃ niccameva parassa dāsakammaṃ karissatha, udāhu dāsabhāvato muccituṃ icchathā’’ti? Ajjeva muccitumicchāma ayyeti. Yadi evaṃ mayā pañca paccekabuddhā hatthakammaṃ alabhantā svātanāya nimantitā, tumhākaṃ sāmikehi ekadivasaṃ hatthakammaṃ dāpethāti. Tā sādhūti sampaṭicchitvā sāyaṃ aṭavito āgatakāle sāmikānaṃ ārocesuṃ. Te sādhūti jeṭṭhakadāsassa gehadvāre sannipatiṃsu.

Atha ne jeṭṭhakadāsī sve tātā paccekabuddhānaṃ hatthakammaṃ dethāti ānisaṃsaṃ ācikkhitvā yepi na kātukāmā, te gāḷhena ovādena tajjetvā paṭicchāpesi. Sā punadivase paccekabuddhānaṃ bhattaṃ datvā sabbesaṃ dāsaputtānaṃ saññaṃ adāsi. Te tāvadeva araññaṃ pavisitvā dabbasambhāre samodhānetvā sataṃ sataṃ hutvā ekekakuṭiṃ ekekacaṅkamanādiparivāraṃ katvā mañcapīṭhapānīyaparibhojanīyabhājanādīni ṭhapetvā paccekabuddhe temāsaṃ tattha vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yo attano vāradivase na sakkoti. Tassa jeṭṭhakadāsī sakagehato āharitvā deti. Evaṃ temāsaṃ jaggitvā jeṭṭhakadāsī ekekaṃ dāsaṃ ekekaṃ sāṭakaṃ vissajjāpesi. Pañca thūlasāṭakasatāni ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā yathāphāsukaṃ agamaṃsu. Tampi jaṅghasahassaṃ ekato kusalaṃ katvā kāyassa bhedā devaloke nibbatti. Tāni pañca mātugāmasatāni kālena kālaṃ tesaṃ pañcannaṃ purisasatānaṃ gehe honti, kālena kālaṃ sabbāpi jeṭṭhakadāsaputtasseva gehe honti. Atha ekasmiṃ kāle jeṭṭhakadāsaputto devalokato cavitvā rājakule nibbatto. Tāpi pañcasatā devakaññā mahābhogakulesu nibbattitvā tassa rajje ṭhitassa gehaṃ agamaṃsu. Etena niyāmena saṃsarantiyo amhākaṃ bhagavato kāle koliyanagare devadahanagare ca khattiyakulesu nibbattā.

Nandakattheropi pabbajitvā arahattaṃ patto, jeṭṭhakadāsidhītā vayaṃ āgamma suddhodanamahārājassa aggamahesiṭṭhāne ṭhitā, itarāpi tesaṃ tesaṃ rājaputtānaṃyeva gharaṃ gatā. Tāsaṃ sāmikā pañcasatā rājakumārā udakacumbaṭakalahe satthu dhammadesanaṃ sutvā pabbajitā, rājadhītaro tesaṃ ukkaṇṭhanatthaṃ sāsanaṃ pesesuṃ. Te ukkaṇṭhite bhagavā kuṇāladahaṃ netvā sotāpattiphale patiṭṭhapetvā mahāsamayadivase arahatte patiṭṭhāpesi. Tāpi pañcasatā rājadhītaro nikkhamitvā mahāpajāpatiyā santike pabbajiṃsu. Ayamāyasmā nandako ettāva tā bhikkhuniyoti evametaṃ vatthu dīpetabbaṃ.

Rājakārāmoti pasenadinā kārito nagarassa dakkhiṇadisābhāge thūpārāmasadise ṭhāne vihāro.

399. Sammappaññāya sudiṭṭhanti hetunā kāraṇena vipassanāpaññāya yāthāvasarasato diṭṭhaṃ.

401. Tajjaṃ tajjanti taṃsabhāvaṃ taṃsabhāvaṃ, atthato pana taṃ taṃ paccayaṃ paṭicca tā tā vedanā uppajjantīti vuttaṃ hoti.

402. Pagevassa chāyāti mūlādīni nissāya nibbattā chāyā paṭhamataraṃyeva aniccā.

413. Anupahaccāti anupahanitvā. Tattha maṃsaṃ piṇḍaṃ piṇḍaṃ katvā cammaṃ alliyāpento maṃsakāyaṃ upahanati nāma. Cammaṃ baddhaṃ baddhaṃ katvā maṃse alliyāpento maṃsakāyaṃ upahanati nāma. Evaṃ akatvā. Vilimaṃsaṃ nhārubandhananti sabbacamme laggavilīpanamaṃsameva. Antarākilesasaṃyojanabandhananti sabbaṃ antarakilesameva sandhāya vuttaṃ.

414. Satta kho panimeti kasmā āhāti? Yā hi esā paññā kilese chindatīti vuttā, sā na ekikāva attano dhammatāya chindituṃ sakkoti. Yathā pana kuṭhārī na attano dhammatāya chejjaṃ chindati, purisassa tajjaṃ vāyāmaṃ paṭicceva chindati, evaṃ na vinā chahi bojjhaṅgehi paññā kilese chindituṃ sakkoti. Tasmā evamāha. Tena hīti yena kāraṇena tayā cha ajjhattikāni āyatanāni, cha bāhirāni, cha viññāṇakāye, dīpopamaṃ, rukkhopamaṃ, gāvūpamañca dassetvā sattahi bojjhaṅgehi āsavakkhayena desanā niṭṭhapitā, tena kāraṇena tvaṃ svepi tā bhikkhuniyo teneva ovādena ovadeyyāsīti.

415. Sā sotāpannāti yā sā guṇehi sabbapacchimikā, sā sotāpannā. Sesā pana sakadāgāmianāgāminiyo ca khīṇāsavā ca. Yadi evaṃ kathaṃ paripuṇṇasaṅkappāti. Ajjhāsayapāripūriyā. Yassā hi bhikkhuniyā evamahosi – ‘‘kadā nu kho ahaṃ ayyassa nandakassa dhammadesanaṃ suṇantī tasmiṃyeva āsane sotāpattiphalaṃ sacchikareyya’’nti, sā sotāpattiphalaṃ sacchākāsi. Yassā ahosi ‘‘sakadāgāmiphalaṃ anāgāmiphalaṃ arahatta’’nti, sā arahattaṃ sacchākāsi. Tenāha bhagavā ‘‘attamanā ceva paripuṇṇasaṅkappā cā’’ti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Nandakovādasuttavaṇṇanā niṭṭhitā.

5. Rāhulovādasuttavaṇṇanā

416. Evaṃ me sutanti rāhulovādasuttaṃ. Tattha vimuttiparipācanīyāti vimuttiṃ paripācentīti vimuttiparipācanīyā. Dhammāti pannarasa dhammā. Te saddhindriyādīnaṃ visuddhikāraṇavasena veditabbā. Vuttañhetaṃ –

‘‘Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato pasādanīye suttante paccavekkhato imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato āraddhavīriye puggale sevato bhajato payirupāsato sammappadhāne paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato upaṭṭhitassatī puggale sevato bhajato payirupāsato satipaṭṭhāne paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati. Asamāhite puggale parivajjayato samāhite puggale sevato bhajato payirupāsato jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato paññavante puggale sevato bhajato payirupāsato gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato pañca puggale sevato bhajato payirupāsato pañca suttantakkhandhe paccavekkhato imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī’’ti (paṭi. ma. 1.185).

Aparepi pannarasa dhammā vimuttiparipācanīyā – saddhādīni pañcimāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti, imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañcadhammāti. Kāya pana velāya bhagavato etadahosīti. Paccūsasamaye lokaṃ volokentassa.

419. Anekānaṃ devatāsahassānanti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāyeva. Tāsu pana kāci bhūmaṭṭhakā devatā, kāci antalikkhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase sabbā ekaṭṭhāne andhavanasmiṃyeva sannipatitā. Dhammacakkhunti upāliovāda- (ma. ni. 2.69) dīghanakhasuttesu (ma. ni. 2.206) paṭhamamaggo dhammacakkhunti vutto, brahmāyusutte (ma. ni. 2.395) tīṇi phalāni, imasmiṃ sutte cattāro maggā, cattāri ca phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Rāhulovādasuttavaṇṇanā niṭṭhitā.

6. Chachakkasuttavaṇṇanā

420. Evaṃ me sutanti chachakkasuttaṃ. Tattha ādikalyāṇantiādimhi kalyāṇaṃ bhaddakaṃ niddosaṃ katvā desessāmi. Majjhapariyosānesupi eseva nayo. Iti bhagavā ariyavaṃsaṃ navahi, mahāsatipaṭṭhānaṃ sattahi, mahāassapuraṃ sattahiyeva padehi thomesi. Idaṃ pana suttaṃ navahi padehi thomesi.

Veditabbānīti sahavipassanena maggena jānitabbāni. Manāyatanena tebhūmakacittameva kathitaṃ, dhammāyatanena bahiddhā tebhūmakadhammā ca, manoviññāṇena ṭhapetvā dve pañcaviññāṇāni sesaṃ bāvīsatividhaṃ lokiyavipākacittaṃ. Phassavedanā yathāvuttavipākaviññāṇasampayuttāva. Taṇhāti vipākavedanāpaccayā javanakkhaṇe uppannataṇhā.

422. Cakkhu attāti pāṭiyekko anusandhi. Heṭṭhā kathitānañhi dvinnaṃ saccānaṃ anattabhāvadassanatthaṃ ayaṃ desanā āraddhā. Tattha na upapajjatīti na yujjati. Vetīti vigacchati nirujjhati.

424. Ayaṃ kho pana, bhikkhaveti ayampi pāṭiyekko anusandhi. Ayañhi desanā tiṇṇaṃ gāhānaṃ vasena vaṭṭaṃ dassetuṃ āraddhā. Dukkhaṃ samudayoti dvinnaṃ saccānaṃ vasena vaṭṭaṃ dassetuntipi vadantiyeva. Etaṃ mamātiādīsu taṇhāmānadiṭṭhigāhāva veditabbā. Samanupassatīti gāhattayavasena passati.

Evaṃ vaṭṭaṃ dassetvā idāni tiṇṇaṃ gāhānaṃ paṭipakkhavasena, nirodho maggoti imesaṃ vā dvinnaṃ saccānaṃ vasena vivaṭṭaṃ dassetuṃ ayaṃ kho panātiādimāha. Netaṃ mamātiādīni taṇhādīnaṃ paṭisedhavacanāni. Samanupassatīti aniccaṃ dukkhamanattāti passati.

425. Evaṃ vivaṭṭaṃ dassetvā idāni tiṇṇaṃ anusayānaṃ vasena puna vaṭṭaṃ dassetuṃ cakkhuñca, bhikkhavetiādimāha. Tattha abhinandatītiādīni taṇhādiṭṭhivaseneva vuttāni. Anusetīti appahīno hoti. Dukkhassāti vaṭṭadukkhakilesadukkhassa.

426. Evaṃ tiṇṇaṃ anusayānaṃ vasena vaṭṭaṃ kathetvā idāni tesaṃ paṭikkhepavasena vivaṭṭaṃ dassento puna cakkhuñcātiādimāha. Avijjaṃ pahāyāti vaṭṭamūlikaṃ avijjaṃ pajahitvā. Vijjanti arahattamaggavijjaṃ uppādetvā.

427. Ṭhānametaṃ vijjatīti ettakeneva kathāmaggena vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpetvā puna tadeva sampiṇḍetvā dassento evaṃ passaṃ, bhikkhavetiādimāha. Saṭṭhimattānaṃ bhikkhūnanti ettha anacchariyametaṃ, yaṃ sayameva tathāgate desente saṭṭhi bhikkhū arahattaṃ pattā. Imañhi suttaṃ dhammasenāpatimhi kathentepi saṭṭhi bhikkhū arahattaṃ pattā, mahāmoggallāne kathentepi, asītimahātheresu kathentesupi pattā eva. Etampi anacchariyaṃ. Mahābhiññappattā hi te sāvakā.

Aparabhāge pana tambapaṇṇidīpe māleyyadevatthero nāma heṭṭhā lohapāsāde idaṃ suttaṃ kathesi. Tadāpi saṭṭhi bhikkhū arahattaṃ pattā. Yathā ca lohapāsāde, evaṃ thero mahāmaṇḍapepi idaṃ suttaṃ kathesi. Mahāvihārā nikkhamitvā cetiyapabbataṃ gato, tatthāpi kathesi. Tato sākiyavaṃsavihāre, kūṭālivihāre, antarasobbhe, muttaṅgaṇe, vātakapabbate, pācinagharake, dīghavāpiyaṃ, lokandare, nomaṇḍalatale kathesi. Tesupi ṭhānesu saṭṭhi saṭṭhi bhikkhū arahattaṃ pattā. Tato nikkhamitvā pana thero cittalapabbataṃ gato. Tadā ca cittalapabbatavihāre atirekasaṭṭhivasso mahāthero, pokkharaṇiyaṃ kuruvakatitthaṃ nāma paṭicchannaṭṭhānaṃ atthi, tattha thero nhāyissāmīti otiṇṇo. Devatthero tassa santikaṃ gantvā nhāpemi, bhanteti āha. Thero paṭisanthāreneva – ‘‘māleyyadevo nāma atthīti vadanti, so ayaṃ bhavissatī’’ti ñatvā tvaṃ devoti āha. Āma, bhanteti. Saṭṭhivassaddhānaṃ me, āvuso, koci sarīraṃ hatthena phusituṃ nāma na labhi, tvaṃ pana nhāpehīti uttaritvā tīre nisīdi.

Thero sabbampi hatthapādādiparikammaṃ katvā mahātheraṃ nhāpesi. Taṃ divasañca dhammassavanadivaso hoti. Atha mahāthero – ‘‘deva amhākaṃ dhammadānaṃ dātuṃ vaṭṭatī’’ti āha. Thero sādhu, bhanteti sampaṭicchi. Atthaṅgate sūriye dhammassavanaṃ ghosesuṃ. Atikkantasaṭṭhivassāva saṭṭhi mahātherā dhammassavanatthaṃ agamaṃsu. Devatthero sarabhāṇāvasāne imaṃ suttaṃ ārabhi, suttantapariyosāne ca saṭṭhi mahātherā arahattaṃ pāpuṇiṃsu. Tato tissamahāvihāraṃ gantvā kathesi, tasmimpi saṭṭhi therā. Tato nāgamahāvihāre kāḷakacchagāme kathesi, tasmimpi saṭṭhi therā. Tato kalyāṇiṃ gantvā tattha cātuddase heṭṭhāpāsāde kathesi, tasmimpi saṭṭhi therā. Uposathadivase uparipāsāde kathesi, tasmimpi saṭṭhi therāti evaṃ devatthereyeva idaṃ suttaṃ kathente saṭṭhiṭṭhānesu saṭṭhi saṭṭhi janā arahattaṃ pattā.

Ambilakāḷakavihāre pana tipiṭakacūḷanāgatthere imaṃ suttaṃ kathente manussaparisā gāvutaṃ ahosi, devaparisā yojanikā. Suttapariyosāne sahassabhikkhū arahattaṃ pattā, devesu pana tato tato ekekova puthujjano ahosīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Chachakkasuttavaṇṇanā niṭṭhitā.

7. Mahāsaḷāyatanikasuttavaṇṇanā

428. Evaṃ me sutanti mahāsaḷāyatanikasuttaṃ. Tattha mahāsaḷāyatanikanti mahantānaṃ channaṃ āyatanānaṃ jotakaṃ dhammapariyāyaṃ.

429. Ajānanti sahavipassanena maggena ajānanto. Upacayaṃ gacchantīti vuḍḍhiṃ gacchanti, vasibhāvaṃ gacchantīti attho. Kāyikāti pañcadvārikadarathā. Cetasikāti manodvārikadarathā. Santāpādīsupi eseva nayo.

430. Kāyasukhanti pañcadvārikasukhaṃ. Cetosukhanti manodvārikasukhaṃ. Ettha ca pañcadvārikajavanena samāpajjanaṃ vā vuṭṭhānaṃ vā natthi, uppannamattakameva hoti. Manodvārikena sabbaṃ hoti. Ayañca maggavuṭṭhānassa paccayabhūtā balavavipassanā, sāpi manodvārikeneva hoti.

431. Tathābhūtassāti kusalacittasampayuttacetosukhasamaṅgībhūtassa. Pubbeva kho panassāti assa bhikkhuno vācākammantājīvā pubbasuddhikā nāma ādito paṭṭhāya parisuddhāva honti. Diṭṭhisaṅkappavāyāmasatisamādhisaṅkhātāni pana pañcaṅgāni sabbatthakakārāpakaṅgāni nāma. Evaṃ lokuttaramaggo aṭṭhaṅgiko vā sattaṅgiko vā hoti.

Vitaṇḍavādī pana ‘‘yā yathābhūtassa diṭṭhī’’ti imameva suttapadesaṃ gahetvā ‘‘lokuttaramaggo pañcaṅgiko’’ti vadati. So – ‘‘evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti iminā anantaravacaneneva paṭisedhitabbo. Uttari ca evaṃ saññāpetabbo – lokuttaramaggo pañcaṅgiko nāma natthi, imāni pana pañca sabbatthakakārāpakaṅgāni maggakkhaṇe virativasena pūrenti. ‘‘Yā catūhi vacīduccaritehi ārati viratī’’ti evaṃ vuttaviratīsu hi micchāvācaṃ pajahati, sammāvācaṃ bhāveti, evaṃ sammāvācaṃ bhāventassa imāni pañcaṅgikāni na vinā, saheva viratiyā pūrenti. Sammākammantājīvesupi eseva nayo. Iti vacīkammādīni ādito paṭṭhāya parisuddhāneva vaṭṭanti. Imāni pana pañca sabbatthakakārāpakaṅgāni virativasena paripūrentīti pañcaṅgiko maggo nāma natthi. Subhaddasuttepi (dī. ni. 2.214) cetaṃ vuttaṃ – ‘‘yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo’’ti. Aññesu ca anekesu suttasatesu aṭṭhaṅgikova maggo āgatoti.

433. Cattāropi satipaṭṭhānāti maggasampayuttāva cattāro satipaṭṭhānā. Sammappadhānādīsupi eseva nayo. Yuganandhāti ekakkhaṇikayuganandhā. Etehi aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti. Evaṃ nānākhaṇikāpi honti, ariyamagge pana ekakkhaṇikā.

Vijjā ca vimutti cāti arahattamaggavijjā ca phalavimutti ca. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsaḷāyatanikasuttavaṇṇanā niṭṭhitā.

8. Nagaravindeyyasuttavaṇṇanā

435. Evaṃ me sutanti nagaravindeyyasuttaṃ. Tattha samavisamaṃ carantīti kālena samaṃ caranti, kālena visamaṃ. Samacariyampi hetanti samacariyampi hi etaṃ.

437. Ke ākārāti kāni kāraṇāni? Ke anvayāti kā anubuddhiyo? Natthi kho pana tatthāti kasmā āha, nanu araññe haritatiṇacampakavanādivasena atimanuññā rūpādayo pañca kāmaguṇā atthīti? No natthi. Na panetaṃ vanasaṇḍena kathitaṃ, itthirūpādīni pana sandhāyetaṃ kathitaṃ. Tāni hi purisassa cittaṃ pariyādāya tiṭṭhanti. Yathāha – ‘‘nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī’’ti (a. ni. 1.1) vitthāretabbaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Nagaravindeyyasuttavaṇṇanā niṭṭhitā.

9. Piṇḍapātapārisuddhisuttavaṇṇanā

438. Evaṃ me sutanti piṇḍapātapārisuddhisuttaṃ. Tattha paṭisallānāti phalasamāpattito.

Vippasannānīti okāsavasenetaṃ vuttaṃ. Phalasamāpattito hi vuṭṭhitassa pañcahi pasādehi patiṭṭhitokāso vippasanno hoti, chavivaṇṇo parisuddho. Tasmā evamāha. Suññatavihārenāti suññataphalasamāpattivihārena. Mahāpurisavihāroti buddhapaccekabuddhatathāgatamahāsāvakānaṃ mahāpurisānaṃ vihāro. Yena cāhaṃ maggenātiādīsu vihārato paṭṭhāya yāva gāmassa indakhīlā esa paviṭṭhamaggo nāma, antogāmaṃ pavisitvā gehapaṭipāṭiyā caritvā yāva nagaradvārena nikkhamanā esa caritabbapadeso nāma, bahi indakhīlato paṭṭhāya yāva vihārā esa paṭikkantamaggo nāma. Paṭighaṃ vāpi cetasoti citte paṭihaññanakilesajātaṃ kiñci atthi natthīti. Ahorattānusikkhināti divasañca rattiñca anusikkhantena.

440. Pahīnā nu kho me pañca kāmaguṇātiādīsu ekabhikkhussa paccavekkhaṇā nānā, nānābhikkhūnaṃ paccavekkhaṇā nānāti. Kathaṃ? Eko hi bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pattacīvaraṃ paṭisāmetvā vivittokāse nisinno paccavekkhati ‘‘pahīnā nu kho me pañcakāmaguṇā’’ti. So ‘‘appahīnā’’ti ñatvā vīriyaṃ paggayha anāgāmimaggena pañcakāmaguṇikarāgaṃ samugghāṭetvā maggānantaraṃ phalaṃ phalānantaraṃ maggaṃ tato vuṭṭhāya paccavekkhanto ‘‘pahīnā’’ti pajānāti. Nīvaraṇādīsupi eseva nayo. Etesaṃ pana arahattamaggena pahānādīni honti, evaṃ ekabhikkhussa nānāpaccavekkhaṇā hoti. Etāsu pana paccavekkhaṇāsu añño bhikkhu ekaṃ paccavekkhaṇaṃ paccavekkhati, añño ekanti evaṃ nānābhikkhūnaṃ nānāpaccavekkhaṇā hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Piṇḍapātapārisuddhisuttavaṇṇanā niṭṭhitā.

10. Indriyabhāvanāsuttavaṇṇanā

453. Evaṃ me sutanti indriyabhāvanāsuttaṃ. Tattha gajaṅgalāyanti evaṃnāmake nigame. Suveḷuvaneti suveḷu nāma ekā rukkhajāti, tehi sañchanno mahāvanasaṇḍo, tattha viharati. Cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇātīti cakkhunā rūpaṃ na passitabbaṃ, sotena saddo na sotabboti evaṃ desetīti adhippāyena vadati.

Aññathā ariyassa vinayeti iminā bhagavā attano sāsane asadisāya indriyabhāvanāya kathanatthaṃ ālayaṃ akāsi. Athāyasmā ānando – ‘‘satthā ālayaṃ dasseti, handāhaṃ imissaṃ parisati bhikkhusaṅghassa indriyabhāvanākathaṃ kāremī’’ti satthāraṃ yācanto etassa bhagavātiādimāha. Athassa bhagavā indriyabhāvanaṃ kathento tena hānandātiādimāha.

454. Tatha yadidaṃ upekkhāti yā esā vipassanupekkhā nāma, esā santā esā paṇītā, atappikāti attho. Iti ayaṃ bhikkhu cakkhudvāre rūpārammaṇampi iṭṭhe ārammaṇe manāpaṃ, aniṭṭhe amanāpaṃ, majjhatte manāpāmanāpañca cittaṃ, tassa rajjituṃ vā dussituṃ vā muyhituṃ vā adatvāva pariggahetvā vipassanaṃ majjhatte ṭhapeti. Cakkhumāti sampannacakkhuvisuddhanetto. Cakkhābādhikassa hi uddhaṃ ummīlananimmīlanaṃ na hoti, tasmā so na gahito.

456. Īsakaṃpoṇeti rathīsā viya uṭṭhahitvā ṭhite.

461. Paṭikūle appaṭikūlasaññītiādīsu paṭikūle mettāpharaṇena vā dhātuso upasaṃhārena vā appaṭikūlasaññī viharati. Appaṭikūle asubhapharaṇena vā aniccato upasaṃhārena vā paṭikūlasaññī viharati. Sesapadesupi eseva nayo. Tadubhayaṃ abhinivajjetvāti majjhatto hutvā viharitukāmo kiṃ karotīti? Iṭṭhāniṭṭhesu āpāthagatesu neva somanassiko na domanassiko hoti. Vuttañhetaṃ –

‘‘Kathaṃ paṭikūle appaṭikūlasaññī viharati? Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati, evaṃ paṭikūle appaṭikūlasaññī viharati. Kathaṃ appaṭikūle paṭikūlasaññī viharati? Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle paṭikūlasaññī viharati. Kathaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati? Aniṭṭhasmiñca iṭṭhasmiñca vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati. Kathaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati? Iṭṭhasmiñca aniṭṭhasmiñca vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati. Kathaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno? Idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno…pe… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno’’ti.

Imesu ca tīsu nayesu paṭhamanaye manāpaṃ amanāpaṃ manāpāmanāpanti saṃkilesaṃ vaṭṭati, nikkilesaṃ vaṭṭati. Dutiyanaye saṃkilesaṃ, tatiyanaye saṃkilesanikkilesaṃ vaṭṭati. Puna vuttaṃ – ‘‘paṭhamaṃ saṃkilesaṃ vaṭṭati, dutiyaṃ saṃkilesampi nikkilesampi, tatiyaṃ nikkilesameva vaṭṭatī’’ti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Indriyabhāvanāsuttavaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Uparipaṇṇāsaṭṭhakathā niṭṭhitā.

Yo cāyaṃ ‘‘sabbadhammamūlapariyāyaṃ vo, bhikkhave, desissāmī’’ti āraddhattā ādikalyāṇo, majjhe ‘‘suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedalla’’nti vacanato majjhekalyāṇo, sanniṭṭhāne ‘‘ariyo bhāvitindriyo’’ti vacanato pariyosānakalyāṇoti tividhakalyāṇo majjhimanikāyo ‘‘mahāvipassanā nāmāya’’nti vutto, so vaṇṇanāvasena samatto hoti.

Nigamanakathā

Ettāvatā ca –

Āyācito sumatinā therena bhadantabuddhamittena,

Pubbe mayūradūtapaṭṭanamhi saddhiṃ nivasantena.

Paravādavidhaṃsanassa majjhimanikāyaseṭṭhassa,

Yamahaṃ papañcasūdanimaṭṭhakathaṃ kātumārabhiṃ.

Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā,

Sattuttarasatamattāya pāḷiyā bhāṇavārehi.

Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi,

Atthappakāsanatthāya āgamānaṃ kato yasmā.

Tasmā tena sahā’yaṃ gāthāgaṇanānayena aṭṭhakathā,

Samadhikachasaṭṭhisatamiti viññeyyā bhāṇavārānaṃ.

Samadhikachasaṭṭhisatapamāṇamiti bhāṇavārato esā,

Samayaṃ pakāsayantī mahāvihārādhivāsīnaṃ.

Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontena,

Yaṃ paññamupacitaṃ tena hotu loko sadā sukhitoti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ papañcasūdanī nāma majjhimanikāyaṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ diṭṭhivisuddhiyā.

Buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Papañcasūdanī nāma

Majjhimanikāyaṭṭhakathā sabbākārena niṭṭhitā.