Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Mahāvagga-aṭṭhakathā

1. Maggasaṃyuttaṃ

1. Avijjāvaggo

1-2. Avijjāsuttādivaṇṇanā

1-2. Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamā. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, uppattiyāti attho. Anvadeva ahirikaṃ anottappanti sā panesā yadetaṃ alajjanākārasaṇṭhikaṃ ahirikaṃ, abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ anudeva saheva ekatova, na vinā tena uppajjatīti attho. Avijjāgatassāti avijjāya upagatassa samannāgatassa. Micchādiṭṭhīti ayāthāvadiṭṭhi aniyyānikadiṭṭhi. Pahotīti hoti uppajjati. Micchāsaṅkappādīsupi ayāthāvaaniyyānikavaseneva micchābhāvo veditabbo. Iti imāni aṭṭhapi akusaladhammasamāpattiyā micchattaaṅgāni nāma honti. Tāni pana na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhanti.

Kathaṃ? Yadā hi diṭṭhisampayuttacittaṃ kāyaviññattiṃ samuṭṭhāpentaṃ uppajjati, tadā micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsati micchāsamādhi micchākammantoti cha aṅgāni honti. Yadā diṭṭhivippayuttaṃ, tadā micchādiṭṭhivajjāni pañca. Yadā tāneva dve vacīviññattiṃ samuṭṭhāpenti, tadā micchākammantaṭṭhāne micchāvācāya saddhiṃ tāneva cha vā pañca vā. Ayaṃ ājīvo nāma kuppamāno kāyavacīdvāresuyeva aññatarasmiṃ kuppati, na manodvāre. Tasmā yadā ājīvasīsena tāneva cittāni kāyavacīviññattiyo samuṭṭhāpenti, tadā kāyakammaṃ micchājīvo nāma hoti, tathā vacīkammanti micchājīvassa vasena tāneva cha vā pañca vā. Yadā pana viññattiṃ asamuṭṭhāpetvā tāni cittāni uppajjanti, tadā micchādiṭṭhimicchāsaṅkappamicchāvāyāmamicchāsatimicchāsamādhivasena pañca vā, micchāsaṅkappādivasena cattāri vā hontīti evaṃ na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhantīti.

Sukkapakkhe vijjāti kammassakatañāṇaṃ. Ihāpi sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamatā veditabbā. Hirottappanti hirī ca ottappañca. Tattha lajjanākārasaṇṭhitā hirī, bhāyanākārasaṇṭhitaṃ ottappaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttova. Vijjāgatassāti vijjāya upagatassa samannāgatassa. Viddasunoti viduno paṇḍitassa. Sammādiṭṭhīti yāthāvadiṭṭhi niyyānikadiṭṭhi. Sammākammantādīsupi eseva nayo. Iti kusaladhammasamāpattiyā imāni aṭṭhaṅgāni honti, tāni lokiyamaggakkhaṇe na ekato sabbāni labbhanti, lokuttaramaggakkhaṇe pana labbhanti. Tāni ca kho paṭhamajjhānikamagge, dutiyajjhānikādīsu pana sammāsaṅkappavajjāni satteva honti.

Tattha yo evaṃ vadeyya ‘‘yasmā majjhimanikāyamhi mahāsaḷāyatanikasutte (ma. ni. 3.431) ‘yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa, saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, svāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho’ti vuttaṃ tasmā pañcaṅgikopi lokuttaramaggo hotī’’ti so vattabbo – tasmiṃyeva sutte ‘‘evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti idaṃ kasmā na passasi? Yaṃ panetaṃ ‘‘pubbeva kho panassā’’ti vuttaṃ, taṃ pabbajitadivasato paṭṭhāya parisuddhabhāvadassanatthaṃ. Pabbajitadivasato paṭṭhāya hi parisuddhāni kāyakammādīni lokuttaramaggakkhaṇe atiparisuddhāni hontīti ayamattho dīpito.

Yampi abhidhamme vuttaṃ ‘‘tasmiṃ kho pana samaye pañcaṅgiko maggo hotī’’ti (vibha. 212), taṃ ekaṃ kiccantaraṃ dassetuṃ vuttaṃ. Yasmiñhi kāle micchākammantaṃ pahāya sammākammantaṃ pūreti, tasmiṃ kāle micchāvācā vā micchājīvo vā na hoti, diṭṭhi saṅkappo vāyāmo sati samādhīti imesuyeva pañcasu kārakaṅgesu sammākammanto pūrati. Virativasena hi sammākammanto pūrati nāma. Sammāvācāsammāājīvesupi eseva nayo. Iti imaṃ kiccantaraṃ dassetuṃ evaṃ vuttaṃ. Lokiyamaggakkhaṇe ca pañceva honti, virati pana aniyatā. Tasmā ‘‘chaaṅgiko’’ti avatvā ‘‘pañcaṅgiko’’tveva vuttaṃ. ‘‘Yā ca, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ, ayaṃ bhikkhave sammākammanto ariyo anāsavo lokuttaramaggo’’ti (ma. ni. 3.139). Evaṃ pana mahācattālīsakasuttādīsu anekesu suttesu sammākammantādīnañca lokuttaramaggassa aṅgabhāvasiddhito aṭṭhaṅgikova lokuttaramaggo hotīti veditabboti. Imasmiṃ sutte ayaṃ aṭṭhaṅgiko maggo lokiyalokuttaramissakova kathito. Dutiyaṃ kosalasaṃyutte vuttameva.

3. Sāriputtasuttavaṇṇanā

3. Tatiye sakalamidaṃ bhanteti ānandatthero sāvakapāramīñāṇassa matthakaṃ appattatāya sakalampi maggabrahmacariyaṃ kalyāṇamittasannissayena labbhatīti na aññāsi, dhammasenāpati pana sāvakapāramīñāṇassa matthake ṭhitattā aññāsi, tasmā evamāha. Tenevassa bhagavā sādhu sādhūti sādhukāramadāsi.

4. Jāṇussoṇibrāhmaṇasuttavaṇṇanā

4. Catutthe sabbasetena vaḷavābhirathenāti sakalasetena catūhi vaḷavāhi yuttarathena. So kira sabbo sacakkapañjarakubbaro rajataparikkhitto hoti. Ratho ca nāmesa duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti dīghato dīgho puthulato puthulo ca, tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukheneva ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti. Ayampi alaṅkārarathoyeva.

Setā sudaṃ assāti tā vaḷavā pakatiyā setavaṇṇāva. Setālaṅkārāti pasādhanaṃ tāsaṃ rajatamayaṃ ahosi. Seto rathoti rathopi vuttanayeneva rajataparikkhittattā tattha tattha dantakammakhacitattā ca setova. Setaparivāroti yathā aññe rathā sīhacammaparivārāpi honti, byagghacammaparivārāpi paṇḍukambalaparivārāpi honti, na evaṃ esa. Esa pana ghanadukūlena parivārito ahosi. Setā rasmiyoti rasmiyopi rajatapanāḷisuparikkhittā. Setā patodalaṭṭhīti patodalaṭṭhipi rajataparikkhittā.

Setaṃ chattanti rathamajjhe ussāpitachattampi setameva ahosi. Setaṃ uṇhīsanti aṭṭhaṅgulavitthāro rajatamayo uṇhīsapaṭṭo seto. Setāni vatthānīti vatthānipi setāni pheṇapuñjavaṇṇāni. Tesu nivāsanaṃ pañcasatagghanakaṃ, uttarāsaṅgo sahassagghanako. Setā upāhanāti upāhanā nāma maggāruḷhassa vā honti aṭaviṃ vā pavisantassa. Ayaṃ pana rathaṃ abhiruḷho, tenassa tadanucchaviko rajatapaṭisevito pādālaṅkāro nāma esa evaṃ vuttoti veditabbo. Setāya sudaṃ vālabījaniyāti phalikamayadaṇḍāya setacamaravālabījaniyā. Na kevalañca ettakamevassa setaṃ ahosi, so pana brāhmaṇo setavilepanaṃ vilimpi, setamālaṃ piḷandhi, dasasu aṅgulīsu aṅgulimuddikā kaṇṇesu kuṇḍalānīti evamādi alaṅkāropissa rajatamayova ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ.

Yaṃ panetaṃ sāvatthiyā niyyāyantanti vuttaṃ, tatrāyaṃ niyyāyanavibhāvanā – so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti – ‘‘ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatī’’ti puretarameva ghosanā kayirati. Taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Yepi pakkantā, tepi ‘‘puññavato sirisampattiṃ passissāmā’’ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi vippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti.

Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti. Tato mahājanassa sannipātatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiranti, tadanantaraṃ māsakarūpādīni, tadanantaraṃ kahāpaṇe vikiranti. Mahājano sannipatati, ukkuṭṭhiyo ceva celukkhepā ca vattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmikādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Taṃ sandhāyetaṃ vuttaṃ.

Tamenaṃ jano disvāti mahājano taṃ rathaṃ disvā. Brahmanti seṭṭhādhivacanametaṃ. Brahmaṃ vata bho yānanti seṭṭhayānasadisaṃ vata bho yānanti ayamettha attho. Imasseva kho etanti, ānanda, manussā nāma vaṇṇabhāṇakānaṃ dhanaṃ datvā attano dārikānaṃ vaṇṇagītaṃ gāyāpenti ‘‘abhirūpo hoti dassanīyo mahaddhano mahābhogo’’ti, na ca tena vaṇṇabhaṇanamattena abhirūpā vā honti mahaddhanā vā, evameva mahājano brāhmaṇassa rathaṃ disvā – ‘‘brahmaṃ vata bho yāna’’nti kiñcāpi evaṃ vaṇṇaṃ bhaṇati, na panetaṃ yānaṃ vaṇṇabhaṇanamatteneva brahmayānaṃ nāma hoti. Lāmakañhi etaṃ chavaṃ. Paramatthena pana imasseva kho etaṃ, ānanda, ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ. Ayañhi sabbadosavigamena seṭṭho, iminā ca ariyā nibbānaṃ yantīti brahmayānaṃ itipi, dhammabhūtattā yānattā ca dhammayānaṃ itipi, anuttarattā kilesasaṅgāmassa ca vijitattā anuttaro saṅgāmavijayo itipi vattuṃ vaṭṭati.

Idānissa niddosabhāvañceva saṅgāmavijayabhāvañca dassento rāgavinayapariyosānātiādimāha. Tattha rāgaṃ vinayamānā pariyosāpeti pariyosānaṃ gacchati nipphajjatīti rāgavinayapariyosānā. Esa nayo sabbattha.

Yassa saddhā ca paññā cāti yassa ariyamaggayānassa saddhānusārivasena saddhā, dhammānusārivasena paññāti ime dve dhammā sadā dhuraṃ yuttā, tatramajjhattatāyuge yuttāti attho. Hirī īsāti attanā saddhiṃ adhiviṭṭhena bahiddhāsamuṭṭhānena ottappena saddhiṃ ajjhattasamuṭṭhānā hirī yassa maggarathassa īsā. Mano yottanti vipassanācittañca maggacittañca yottaṃ. Yathā hi rathassa vākādimayaṃ yottaṃ goṇe ekābaddhe karoti ekasaṅgahite, evaṃ maggarathassa lokiyavipassanācittaṃ atirekapaññāsa, lokuttaravipassanācittaṃ atirekasaṭṭhi kusaladhamme ekābaddhe ekasaṅgahe karoti. Tena vuttaṃ ‘‘mano yotta’’nti. Sati ārakkhasārathīti maggasampayuttā sati ārakkhasārathi. Yathā hi rathassa ārakkho sārathi nāma yoggiyo. Dhuraṃ vāheti yojeti akkhaṃ abbhañjati rathaṃ peseti rathayuttake nibbisevane karoti, evaṃ maggarathassa sati. Ayañhi ārakkhapaccupaṭṭhānā ceva kusalākusalānañca dhammānaṃ gatiyo samanvesatīti vuttā.

Rathoti ariyaaṭṭhaṅgikamaggaratho. Sīlaparikkhāroti catupārisuddhisīlālaṅkāro. Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyoti vīriyacakko, kāyikacetasikasaṅkhātāni dve vīriyāni assa cakkānīti attho. Upekkhā dhurasamādhīti dhurassa samādhi, unnatonatākārassa abhāvena dvinnampi yugapadesānaṃ samatāti attho. Ayañhi tatramajjhattupekkhā cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti, tasmā imassa maggarathassa ‘‘dhurasamādhī’’ti vuttā. Anicchā parivāraṇanti bāhirakarathassa sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ nāma.

Abyāpādoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Vivekoti kāyavivekādi tividhaviveko. Yassa āvudhanti yassa ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ. Yathā hi rathe ṭhito pañcahi āvudhehi sapatte vijjhati, evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe ṭhito mettāya dosaṃ vijjhati, karuṇāya vihiṃsaṃ, kāyavivekena gaṇasaṅgaṇikaṃ, cittavivekena kilesasaṅgaṇikaṃ, upadhivivekena sabbākusalaṃ vijjhati. Tenassetaṃ pañcavidhaṃ ‘‘āvudha’’nti vuttaṃ. Titikkhāti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti. Cammasannāhoti sannaddhacammo. Yathā hi rathe ṭhito rathiko paṭimukkacammo āgatāgate sare khamati, na naṃ te vijjhanti, evaṃ adhivāsanakkhantisamannāgato bhikkhu āgatāgate vacanapathe khamati, na naṃ te vijjhanti. Tasmā ‘‘titikkhā cammasannāho’’ti vutto. Yogakkhemāya vattatīti catūhi yogehi khemāya nibbānāya vattati, nibbānābhimukho gacchatiyeva, na tiṭṭhati na bhijjatīti attho.

Etadattani sambhūtanti etaṃ maggayānaṃ attano purisakāraṃ nissāya laddhattā attani sambhūtaṃ nāma hoti. Brahmayānaṃ anuttaranti asadisaṃ seṭṭhayānaṃ. Niyyanti dhīrā lokamhāti yesaṃ etaṃ yānaṃ atthi, te dhīrā paṇḍitapurisā lokamhā niyyanti gacchanti. Aññadatthūti ekaṃsena. Jayaṃ jayanti rāgādayo sapatte jinantā jinantā.

5-6. Kimatthiyasuttādivaṇṇanā

5-6. Pañcame ayamevāti evasaddo niyamattho. Tena aññaṃ maggaṃ paṭikkhipati. Imasmiṃ sutte vaṭṭadukkhañceva missakamaggo ca kathito. Chaṭṭhaṃ uttānameva.

7. Dutiyaaññatarabhikkhusuttavaṇṇanā

7. Sattame nibbānadhātuyā kho etaṃ bhikkhu adhivacananti asaṅkhatāya amatāya nibbānadhātuyā etaṃ adhivacanaṃ. Āsavānaṃ khayo tena vuccatīti apica tena rāgādivinayena āsavānaṃ khayotipi vuccati. Āsavakkhayo nāma arahattaṃ, arahattassāpi etaṃ rāgavinayotiādi nāmamevāti dīpeti. Etadavocāti ‘‘satthārā nibbānadhātūti vadantena amataṃ nibbānaṃ kathitaṃ, maggo panassa na kathito. Taṃ kathāpessāmī’’ti anusandhikusalatāya pucchanto etaṃ avoca.

8. Vibhaṅgasuttavaṇṇanā

8. Aṭṭhame katamā ca bhikkhave sammādiṭṭhīti ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvā puna aparena pariyāyena vibhajitukāmo idaṃ desanaṃ ārabhi. Tattha dukkhe ñāṇanti savanasammasanapaṭivedhapaccavekkhaṇavasena catūhākārehi uppannaṃ ñāṇaṃ. Samudayepi eseva nayo. Sesesu pana dvīsu sammasanassa abhāvā tividhameva vaṭṭati. Evametaṃ ‘‘dukkhe ñāṇa’’ntiādinā catusaccakammaṭṭhānaṃ dassitaṃ.

Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni ‘‘pañcakkhandhā dukkhaṃ, taṇhā samudayo’’ti evaṃ saṅkhepena ca, ‘‘katame pañcakkhandhā rūpakkhandho’’tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu – ‘‘nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpa’’nti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyapaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti.

Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Imassa bhikkhuno pubbe pariggahato – ‘‘dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī’’ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti.

Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu ‘‘aho dukkha’’nti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ dvinnaṃ dassanatthāya payogo bhavaggaggahaṇatthaṃ hatthapasāraṇaṃ viya avīciphusanatthaṃ pādapasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena idaṃ ‘‘dukkhe ñāṇa’’ntiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā, kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi ca te nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Musāvādā veramaṇīādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma.

Pāṇātipātā veramaṇī ādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma.

Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvikaṃ kappetīti jīvitavuttiṃ pavatteti. Sammājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma.

Anuppannānanti ekasmiṃ bhave tathārūpe vā ārammaṇe attano na uppannānaṃ, parassa pana uppajjamāne disvā – ‘‘aho vata me evarūpā pāpakā dhammā na uppajjeyyu’’nti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandanti tesaṃ akusalānaṃ anuppādakapaṭipattisādhakaṃ vīriyacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti vīriyena cittaṃ paggahitaṃ karoti. Padahatīti ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū’’ti (ma. ni. 2.184) padhānaṃ pavatteti. Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti.

Anuppannānaṃ kusalānanti apaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti avināsatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittanānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.

Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekā sati uppajjati. Ayaṃ sammāsati nāma.

Jhānādīni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti.

Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko, maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā.

Āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, no lokiyanti vuttaṃ. Ettha kathanti? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā – ‘‘vipassanāya ārammaṇabhūtā khandhā niyamentī’’ti vadanti. Keci ‘‘puggalajjhāsayo niyametī’’ti vadanti. Keci ‘‘vuṭṭhānagāminīvipassanā niyametī’’ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo. Ayaṃ vuccati, bhikkhave, sammāsamādhīti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhīti vuccati.

9. Sūkasuttavaṇṇanā

9. Navame micchāpaṇihitanti sūkaṃ nāma uddhaggaṃ katvā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindati, tathā aṭṭhapitaṃ pana micchāpaṇihitaṃ nāma. Micchāpaṇihitāya diṭṭhiyāti micchāṭhapitāya kammassakatapaññāya. Avijjaṃ bhindissatīti catusaccapaṭicchādakaṃ avijjaṃ bhindissati. Vijjaṃ uppādessatīti arahattamaggavijjaṃ uppādessati. Micchāpaṇihitattā, bhikkhave, diṭṭhiyāti kammassakatapaññāya ceva maggabhāvanāya ca micchā ṭhapitattā, appavattitattāti attho. Imasmiṃ sutte kammassakatañāṇaṃ magganissitaṃ katvā missakamaggo kathito.

10. Nandiyasuttavaṇṇanā

10. Dasame paribbājakoti channaparibbājako. Sesamettha uttānamevāti.

Avijjāvaggo paṭhamo.

2. Vihāravaggo

1. Paṭhamavihārasuttavaṇṇanā

11. Dutiyavaggassa paṭhame icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekova hutvā viharituṃ icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeyya, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Tasmiṃ kira aḍḍhamāse vinetabbo satto nāhosi. Atha satthā – ‘‘imaṃ aḍḍhamāsaṃ phalasamāpattisukheneva vītināmessāmi, iti mayhañceva sukhavihāro bhavissati, anāgate ca pacchimā janatā ‘satthāpi gaṇaṃ vihāya ekako vihāsi, kimaṅgaṃ pana maya’nti diṭṭhānugatiṃ āpajjissati, tadassā bhavissati dīgharattaṃ hitāya sukhāyā’’ti iminā kāraṇena evamāha. Bhikkhusaṅghopi satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi. So pātova gandhakuṭipariveṇasammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ khaṇe katvā apagacchati.

Yena svāhanti yena so ahaṃ. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃyeva ekūnapaññāsadivasabbhantare. Viharāmīti idaṃ atītatthe vattamānavacanaṃ. Tassa padesena vihāsinti tassa paṭhamābhisambuddhavihārassa padesena. Tattha padeso nāma khandhapadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhānanāmarūpapadeso dhammapadesoti nānāvidho. Taṃ sabbampi sandhāya – ‘‘tassa padesena vihāsi’’nti āha. Bhagavā hi paṭhamabodhiyaṃ ekūnapaññāsadivasabbhantare yathā nāma pattarajjo rājā attano vibhavasāradassanatthaṃ taṃ taṃ gabbhaṃ vivarāpetvā suvaṇṇarajatamuttāmaṇiādīni ratanāni paccavekkhanto vihareyya, evameva pañcakkhandhe nippadese katvā sammasanto paccavekkhanto vihāsi. Imasmiṃ pana aḍḍhamāse tesaṃ khandhānaṃ padesaṃ vedanākkhandhameva paccavekkhanto vihāsi. Tassa ‘‘ime sattā evarūpaṃ nāma sukhaṃ paṭisaṃvedenti, evarūpaṃ dukkha’’nti olokayato yāva bhavaggā pavattā sukhavedanā, yāva avīcito pavattā dukkhavedanā, sabbā sabbākārena upaṭṭhāsi. Atha naṃ ‘‘micchādiṭṭhipaccayāpi vedayita’’ntiādinā nayena pariggaṇhanto vihāsi.

Tathā paṭhamabodhiyaṃ dvādasāyatanāni nippadesāneva katvā vihāsi, imasmiṃ pana aḍḍhamāse tesaṃ āyatanānaṃ padesaṃ vedanāvasena dhammāyatanekadesaṃ, dhātūnaṃ padesaṃ vedanāvasena dhammadhātuekadesaṃ, saccānaṃ padesaṃ vedanākkhandhavaseneva dukkhasaccekadesaṃ, paccayānaṃ padesaṃ phassapaccayā vedanāvasena paccayekadesaṃ jhānānaṃ padesaṃ vedanāvaseneva jhānaṅgekadesaṃ, nāmarūpānaṃ padesaṃ vedanāvaseneva nāmekadesaṃ paccavekkhanto vihāsi. Paṭhamabodhiyañhi ekūnapaññāsadivasabbhantare kusalādidhamme nippadese katvā anantanayāni satta pakaraṇāni paccavekkhanto vihāsi. Imasmiṃ pana aḍḍhamāse sabbadhammānaṃ padesaṃ vedanāttikameva paccavekkhanto vihāsi. Tasmiṃ tasmiṃ ṭhāne sā sā ca vihārasamāpatti vedanānubhāvena jātā.

Idāni yenākārena vihāsi, taṃ dassento micchādiṭṭhipaccayāpītiādimāha. Tattha micchādiṭṭhipaccayāpīti diṭṭhisampayuttā vedanāpi vaṭṭati. Diṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vaṭṭati vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva hoti, diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti, addhikādīnaṃ vaṭṭaṃ paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇiñca khaṇāpenti, devakulādīsu mālāgacchaṃ ropenti, nadīviduggādīsu setuṃ attharanti, visamaṃ samaṃ karonti, iti nesaṃ kusalavedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti paribhāsanti, vadhabandhanādīni karonti, pāṇaṃ vadhitvā devatānaṃ upahāraṃ upaharanti, iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti.

Sammādiṭṭhipaccayāti etthāpi sammādiṭṭhisampayuttā vedanāpi vaṭṭati, sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha sammādiṭṭhisampayuttā kusalāva hoti, sammādiṭṭhiṃ pana upanissāya buddhapūjaṃ dīpamālaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti, iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhiṃyeva nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsenti, paraṃ vambhenti, iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti. Micchāsaṅkappapaccayātiādīsupi eseva nayo. Chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā, vitakkapaccayā paṭhamajjhānavedanāva. Saññā paccayā ṭhapetvā paṭhamajjhānaṃ sesā cha saññāsamāpattivedanā.

Chando ca avūpasantotiādīsu tiṇṇaṃ avūpasame aṭṭhalobhasahagatacittasampayuttā vedanā hoti, chandamattassa vūpasame paṭhamajjhānavedanāva. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā, tiṇṇampi vūpasame nevasaññānāsaññāyatanavedanā. Appattassa pattiyāti arahattaphalassa pattatthāya. Atthi āyāmanti atthi vīriyaṃ. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena tassa arahattaphalassa kāraṇe anuppatte. Tappaccayāpi vedayitanti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanāva gahitā.

2. Dutiyavihārasuttavaṇṇanā

12. Dutiye paṭisallānakāraṇaṃ vuttanayeneva veditabbaṃ. Micchādiṭṭhivūpasamapaccayāti micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva micchādiṭṭhivūpasamapaccayā veditabbaṃ. Imasmiṃ pana sutte vipākavedanaṃ atidūreti maññamānā na gaṇhantīti vuttaṃ. Iminā nayena sabbattha attho veditabbo. Yassa yassa hi vūpasamapaccayāti vuccati, tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ. Chandavūpasamapaccayātiādīsu pana chandavūpasamapaccayā tāva paṭhamajjhānavedanā veditabbā. Vitakkavūpasamapaccayā dutiyajjhānavedanā. Saññāpaccayā chasamāpattivedanā. Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā. Chando ca vūpasantotiādīni vuttatthāneva.

3-7. Sekkhasuttādivaṇṇanā

13-17. Tatiye sekkhoti sikkhanasīlo. Kiṃ sikkhatīti? Tisso sikkhā. Sekkhāyāti tīhi phalehi catūhi ca maggehi saddhiṃ uppannāya. Sāpi hi aniṭṭhitakiccattā attano kiccaṃ sikkhatevāti sekkhā. Catutthapañcamachaṭṭhasattamāni uttānatthānevāti.

8-10. Paṭhamakukkuṭārāmasuttādivaṇṇanā

18-20. Aṭṭhame ummaṅgoti paññāummaṅgo, paññāvīmaṃsanaṃ, paññāgavesananti attho. Evañhi tvaṃ āvusoti idaṃ tassa pucchāpatiṭṭhāpanatthāya āha. Navamadasamāni uttānatthāmevāti.

Vihāravaggo dutiyo.

3. Micchattavaggavaṇṇanā

21-30. Tatiyavaggassa paṭhame micchattanti micchāsabhāvaṃ. Sammattanti sammāsabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti micchāpaṭipattikaraṇahetu. Yasmā micchāpaṭipattiṃ karoti, tasmāti attho. Nārādhakoti na sampādako. Ñāyaṃ dhammanti ariyamaggadhammaṃ. Micchāñāṇīti micchāviññāṇo micchāpaccavekkhaṇo. Micchāvimuttīti ayāthāvavimutti, aniyyānikavimutti. Imesu tatiyādīsu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ, pacchimesu panettha dvīsu puggalo pucchito dhammo vibhatto, evaṃ dhammena puggalo dassitoti. Suppavattiyoti suppavattaniyo. Yathā icchiticchitaṃ disaṃ pavattento dhāvati, evaṃ pavattetuṃ sakkā hotīti attho. Saupanisaṃ saparikkhāranti sappaccayaṃ saparivāraṃ. Sesaṃ sabbattha uttānatthamevāti.

Micchattavaggo tatiyo.

4. Paṭipattivaggavaṇṇanā

31-40. Catutthe micchāpaṭipattinti ayāthāvapaṭipattiṃ. Micchāpaṭipannanti ayāthāvapaṭipannaṃ. Iti ekaṃ suttaṃ dhammavasena kathitaṃ, ekaṃ puggalavasena. Apārā pāranti vaṭṭato nibbānaṃ. Pāragāminoti ettha yepi pāraṅgatā, yepi gacchanti, yepi gamissanti, sabbe pāragāminotveva veditabbā.

Tīramevānudhāvatīti vaṭṭameva anudhāvati, vaṭṭe vicarati. Kaṇhanti akusaladhammaṃ. Sukkanti kusaladhammaṃ. Okā anokanti vaṭṭato nibbānaṃ. Āgammāti ārabbha sandhāya paṭicca. Pariyodapeyyāti parisuddhaṃ kareyya. Cittaklesehīti cittaṃ kilissāpentehi nīvaraṇehi. Sambodhiyaṅgesūti sattasu bojjhaṅgesu.

Sāmaññatthanti nibbānaṃ. Tañhi sāmaññena upagantabbato sāmaññatthoti vuccati. Brahmaññanti seṭṭhabhāvaṃ. Brahmaññatthanti nibbānaṃ brahmaññena upagantabbato. Yattha yattha pana heṭṭhā ca imesu ca tīsu suttesu ‘‘rāgakkhayo’’ti āgataṃ, tattha tattha arahattampi vaṭṭatiyevāti vadanti.

Paṭipattivaggo catuttho.

5. Aññatitthiyapeyyālavaggavaṇṇanā

41-48. Aññatitthiyapeyyāle addhānapariññatthanti saṃsāraddhānaṃ nibbānaṃ patvā pariññātaṃ nāma hoti. Tasmā nibbānaṃ ‘‘addhānapariññā’’ti vuccati, tadatthanti attho. Anupādāparinibbānatthanti apaccayaparinibbānatthaṃ. Iti imasmiṃ peyyāle vijjāvimuttiphalena arahattaṃ kathitaṃ. Ñāṇadassanena paccavekkhaṇā, sesehi nibbānanti.

Aññatitthiyapeyyālavaggo.

6. Sūriyapeyyālavaggavaṇṇanā

49-62. Sūriyapeyyāle aruṇuggaṃ viya kalyāṇamittattā, kalyāṇamittatāya ṭhatvā nibbattito savipassanaariyamaggo sūriyapātubhāvo viyāti evaṃ sabbattha attho veditabbo. Sīlasampadāti catupārisuddhisīlaṃ. Chandasampadāti kusalakattukamyatāchando. Attasampadāti sampannacittatā. Diṭṭhisampadāti ñāṇasampatti. Appamādasampadāti kārāpakaappamādasampatti. Yonisomanasikārasampadāti upāyamanasikārasampatti. Puna kalyāṇamittatātiādīni sammādiṭṭhiādīnaṃ aññenapi ākārena bhāvadassanatthaṃ vuttāni. Sabbāneva cetāni suttāni pāṭiyekkaṃ puggalajjhāsayavasena vuttānīti.

Sūriyapeyyālavaggo.

7. Ekadhammapeyyālavaggādivaṇṇanā

63-138. Ekadhammapeyyālopi gaṅgāpeyyālopi pāṭiyekkaṃ puggalajjhāsayavaseneva tathā tathā vutte bujjhanakānaṃ ajjhāsayavasena kathito.

8. Appamādapeyyālavaggo

1. Tathāgatasuttavaṇṇanā

139. Appamādapeyyāle evameva khoti ettha yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakaṭṭhena. Appamādena hi te paṭilabbhanti, tasmā so tesaṃ aggo. Tenetaṃ vuttaṃ sabbe te appamādamūlakātiādi.

2. Padasuttavaṇṇanā

140. Jaṅgalānanti pathavītalavāsīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho.

3-10. Kūṭasuttādivaṇṇanā

141-148. Vassikanti sumanapupphaṃ. Imaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ kāretvā sugandhāni pupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhimuṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā – ‘‘vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā’’ti cetiyaṃ vandi. Kuṭṭarājānoti khuddakarājāno. ‘‘Khuddarājāno’’tipi pāṭho. Tantāvutānanti tante āvutānaṃ, tantaṃ āropetvā vāyitānanti attho. Idañca paccatte sāmivacanaṃ. Yāni kānici tantāvutāni vatthānīti ayañhettha attho. Atha vā tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti evaṃ sāvasesapāṭhanayenapettha attho daṭṭhabbo. Sesaṃ sabbattha uttānamevāti.

Appamādavaggo aṭṭhamo.

9. Balakaraṇīyavaggo

1. Balasuttavaṇṇanā

149. Balakaraṇīyavagge balakaraṇīyāti ūrubalabāhubalena kattabbā dhāvanalaṅghanatāpanavahanādayo kammantā. Sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Aṭṭhaṅgikaṃ magganti sahavipassanaṃ ariyamaggaṃ.

2. Bījasuttavaṇṇanā

150. Bījagāmabhūtagāmāti ettha pañcavidhampi bījaṃ bījagāmo nāma, tadeva paṇṇasampannaṃ nīlabhāvato paṭṭhāya bhūtagāmoti veditabbaṃ.

3. Nāgasuttavaṇṇanā

151. Balaṃ gāhentīti balaṃ gaṇhanti, gahitabalā thirasarīrā honti. Kusobbhe otarantītiādīsu ayamanupubbikathā – nāginiyo kira utusamaye patiṭṭhitagabbhā cintenti – ‘‘sace mayaṃ idha vijāyissāma, evaṃ no dārakā ūmivegañca supaṇṇassa ca pakkhanditvā āgatassa vegaṃ sahituṃ na sakkhissantī’’ti tā mahāsamudde nimujjitvā sambhajjamukhadvāraṃ patvā pañca mahānadiyo pavisitvā himavantaṃ gacchanti. Tattha supaṇṇehi apakkhandanīyāsu suvaṇṇarajatamaṇiguhāsu vasamānā vijāyitvā nāgapotake gopphakādipamāṇesu udakesu otāretvā udakataraṇaṃ sikkhāpenti.

Atha yadā anukkamena te nāgā gaṅgādīnaṃ nadīnaṃ orimatīrato paratīraṃ, paratīrato orimatīranti taraṇapaṭitaraṇaṃ kātuṃ sakkonti, tadā ‘‘idāni no dārakā ūmivegañca garuḷavegañca sahituṃ sakkhissantī’’ti ñatvā attano ānubhāvena mahāmeghaṃ samuṭṭhāpetvā sakalahimavantaṃ ekodakaṃ viya kurumānā devaṃ vassāpetvā suvaṇṇarajatādimayā nāvā māpetvā upari suvaṇṇatārakavicittaṃ samosaritagandhapupphadāmaṃ celavitānaṃ bandhitvā surabhicandanagandhapupphādīni ādāya tāhi nāvāhi pañca mahānadiyo ogāhitvā anukkamena mahāsamuddaṃ pāpuṇanti. Tattha ca vasantā dasabyāma-satabyāma-sahassabyāma-satasahassabyāma-pamāṇataṃ āpajjantā mahantattaṃ vepullattaṃ āpajjanti nāma.

Evameva khoti ettha himavantapabbato viya catupārisuddhisīlaṃ daṭṭhabbaṃ, nāgapotakā viya yogāvacarā, kusobbhādayo viya ariyamaggo, mahāsamuddo viya nibbānaṃ. Yathā nāgapotakā himavante patiṭṭhāya kusobbhādīhi mahāsamuddaṃ patvā kāyamahantattaṃ āpajjanti, evaṃ yogino sīlaṃ nissāya sīle patiṭṭhāya ariyamaggena nibbānaṃ patvā arahattamaggeneva āgatesu chasu abhiññādhammesu guṇasarīramahantattaṃ pāpuṇantīti.

5. Kumbhasuttavaṇṇanā

153. Kumbhoti udakaghaṭo. No paccāvamatīti na patiāvamati, na anto pavesetīti attho.

7. Ākāsasuttavaṇṇanā

155. Puratthimāti puratthimadisato āgatavātā. Pacchimadisādīsupi eseva nayo. Cattāropi satipaṭṭhānāti yatheva hi etesaṃ puratthimādibhedānaṃ vātānaṃ sannipāto ākāse ijjhati, evaṃ idhāpi ‘‘cattāro satipaṭṭhānā’’tiādinā nayena vuttā bodhipakkhiyadhammā sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ.

8-9. Paṭhamameghasuttādivaṇṇanā

156-157. Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhatanti dvipadacatuppadānaṃ pādappahārena pathavītale uṭṭhahitvā uddhaṃ gataṃ vaṭṭivaṭṭi hutvā ākāse pakkhantaṃ. Rajojallanti paṃsurajojallaṃ.

10. Nāvāsuttavaṇṇanā

158. Sāmuddikāya nāvāyātiādi heṭṭhā vāṇijakopame vitthāritameva.

11-12. Āgantukasuttādivaṇṇanā

159-160. Āgantukāgāranti puññatthikehi nagaramajjhe kataṃ āgantukagharaṃ, yattha rājarājamahāmattehipi sakkā hoti nivāsaṃ upagantuṃ. Abhiññā pariññeyyāti yatheva hi tesaṃ puratthimadisādīhi āgatānaṃ khattiyādīnaṃ vāso āgantukāgāre ijjhati, evaṃ imesaṃ abhiññāpariññeyyātiādīnaṃ dhammānaṃ abhiññāparijānanādīhi sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ. Nadīsuttaṃ heṭṭhā vuttanayamevāti.

Balakaraṇīyavaggo navamo.

10. Esanāvaggo

1. Esanāsuttavaṇṇanā

161. Esanāvagge kāmesanāti kāmānaṃ esanā gavesanā magganā patthanā. Bhavesanāti bhavānaṃ esanā. Brahmacariyesanāti micchādiṭṭhisaṅkhātassa brahmacariyassa esanā.

2-11. Vidhāsuttādivaṇṇanā

162-171. Vidhāti mānakoṭṭhāsā mānaṭhapanā vā. Seyyohamasmīti vidhāti ahamasmi seyyoti evaṃ mānakoṭṭhāso mānaṭhapanā vā. Nīghāti dukkhā. Vacanattho panettha yassa uppajjanti, taṃ purisaṃ nīhanantīti nīghā. Sesamettha uttānamevāti.

Esanāvaggo dasamo.

11. Oghavaggo

1-2. Oghasuttādivaṇṇanā

172-173. Oghavagge kāmoghoti pañcasu kāmaguṇesu chandarāgo. Bhavoghoti rūpārūpabhavesu chandarāgo. Diṭṭhoghoti dvāsaṭṭhi diṭṭhiyo. Avijjoghoti catūsu saccesu aññāṇaṃ. Kāmayogādīsupi eseva nayo.

3-4. Upādānasuttādivaṇṇanā

174-175. Kāmupādānanti kāmaggahaṇaṃ. Diṭṭhupādānādīsupi eseva nayo. Ganthāti ganthanā ghaṭanā. Kāyaganthoti nāmakāyassa gantho ganthanaghaṭanakileso. Idaṃsaccābhinivesoti antaggāhikadiṭṭhivasena uppanno ‘‘idameva sacca’’nti evaṃ abhiniveso.

5-10. Anusayasuttādivaṇṇanā

176-181. Kāmarāgānusayoti thāmagataṭṭhena kāmarāgova anusayo kāmarāgānusayo. Sesesupi eseva nayo. Orambhāgiyānīti heṭṭhākoṭṭhāsiyāni. Saṃyojanānīti bandhanāni. Uddhambhāgiyānīti uparikoṭṭhāsiyāni. Sesaṃ sabbattha uttānatthamevāti.

Oghavaggo ekādasamo.

Maggasaṃyuttavaṇṇanā niṭṭhitā.

2. Bojjhaṅgasaṃyuttaṃ

1. Pabbatavaggo

1. Himavantasuttavaṇṇanā

182. Bojjhaṅgasaṃyuttassa paṭhame nāgāti imepi mahāsamuddapiṭṭhe ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādisabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bojjhaṅgeti ettha bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana kāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha ‘‘satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’’ti (saṃ. ni. 5.378; dī. ni. 3.143). Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti.

Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā’’iccādinā (paṭi. ma. 2.17) paṭisambhidānayenāpi bojjhaṅgattho veditabbo.

Satisambojjhaṅgantiādīsu pana pasattho sundaro ca bojjhaṅgoti sambojjhaṅgo. Satiyeva sambojjhaṅgoti satisambojjhaṅgo, taṃ satisambojjhaṅganti evaṃ sabbattha attho veditabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitantiādīni kosalasaṃyutte ‘‘sammādiṭṭhiṃ bhāveti vivekanissita’’nti ettha vuttanayeneva veditabbāni.

Ayaṃ pana viseso – tattha tadaṅgavivekanissitaṃ, samucchedavivekanissitaṃ, nissaraṇavivekanissitanti, vivekattayameva vuttaṃ, bojjhaṅgabhāvanaṃ patvā pana pañcavidhavivekanissitampi eke vaṇṇayanti. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti vipassanāpādaka-kasiṇajjhāna-ānāpānāsubha-brahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca vipassanākkhaṇe ‘‘ajjhāsayato nissaraṇavivekanissita’’nti vuttaṃ, evaṃ paṭipassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Sesamettha heṭṭhā vuttanayameva.

2. Kāyasuttavaṇṇanā

183. Dutiye āhāraṭṭhitikoti paccayaṭṭhitiko. Āhāraṃ paṭiccāti paccayaṃ paṭicca. Subhanimittanti subhampi subhanimittaṃ, subhassa ārammaṇampi subhanimittaṃ. Ayonisomanasikāroti anupāyamanasikāro uppathamanasikāro anicce ‘‘nicca’’nti vā, dukkhe ‘‘sukha’’nti, anattani ‘‘attā’’ti vā, asubhe ‘‘subha’’nti vā, manasikāro. Taṃ tasmiṃ subhārammaṇe bahulaṃ pavattayato kāmacchando uppajjati. Tena vuttaṃ ‘‘atthi, bhikkhave, subhanimitta’’ntiādi. Evaṃ sabbanīvaraṇesu yojanā veditabbā.

Paṭighanimittantiādīsu pana paṭighopi paṭighanimittaṃ paṭighārammaṇampi. Aratīti ukkaṇṭhitā. Yaṃ sandhāya vuttaṃ – ‘‘tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā paritassitā, ayaṃ vuccati aratī’’ti (vibha. 856).

Tandīti atisītādipaccayā uppannaṃ āgantukakāyālasiyaṃ. Yasmiṃ uppanne ‘‘atisītaṃ atiuṇhaṃ aticchātosmi atidhātosmi atidūramaggaṃ gatosmī’’ti vadati, yaṃ sandhāya vuttaṃ ‘‘tattha katamā tandi, yā tandī tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī’’ti (vibha. 857).

Vijambhitāti kilesavasena kāyavinamanā. Yaṃ sandhāya vuttaṃ – ‘‘tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ, ayaṃ vuccati vijambhitā’’ti (vibha. 858).

Bhattasammadoti bhattapariḷāho. Yaṃ sandhāya vuttaṃ – ‘‘tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado’’ti (vibha. 859).

Cetaso ca līnattanti cittassa līyanākāro, yaṃ sandhāya vuttaṃ – ‘‘tattha katamaṃ cetaso līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso līnatta’’nti (vibha. 860).

Cetaso avūpasamoti yathā nāma vītaccikopi aṅgāro neva tāva sannisīdati patāpaṃ karotiyeva, yathā ca pattapacanaṭṭhāne neva tāva sannisīdati patāpaṃ karotiyeva, evaṃ cittassa avūpasantākāro, atthato panetaṃ uddhaccakukkuccameva hoti.

Vicikicchaṭṭhānīyā dhammāti vicikicchāya ārammaṇadhammā. Ayonisomanasikāro sabbattha vuttanayova. Evamettha kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā, byāpādo ārammaṇena ca upanissayena ca, sesā sahajātena ca upanissayena cāti.

Satisambojjhaṅgaṭṭhānīyā dhammāti satiyā ārammaṇadhammā sattatiṃsa bodhipakkhiyā ca nava lokuttaradhammā ca. Tattha yonisomanasikārabahulīkāroti tattha upāyamanasikārassa punappunaṃ karaṇaṃ.

Kusalākusalā dhammātiādīsu kusalāti kosallasambhūtā anavajjasukhavipākā. Akusalāti akosallasambhūtā sāvajjadukkhavipākā. Sāvajjāti akusalā. Anavajjāti kusalā. Hīnapaṇītakaṇhasukkesupi eseva nayo. Sappaṭibhāgāti kaṇhasukkāyeva. Kaṇhā hi kaṇhavipākadānato, sukkā ca sukkavipākadānato sappaṭibhāgā nāma, sadisavipākakoṭṭhāsāti attho. Paṭipakkhabhūtassa vā bhāgassa atthitāya sappaṭibhāgā. Kaṇhānañhi sukkā paṭipakkhabhāgā, sukkānañca kaṇhā paṭipakkhabhāgāti evampi sappaṭibhāgā. Sappaṭibāhitaṭṭhena vā sappaṭibhāgā. Akusalañhi kusalaṃ paṭibāhitvā attano vipākaṃ deti, kusalañca akusalaṃ paṭibāhitvāti evampi kaṇhasukkā sappaṭibhāgā.

Ārambhadhātūti paṭhamārambhavīriyaṃ. Nikkamadhātūti kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavataranti tīhipi padehi vīriyameva kathitaṃ.

Pītisambojjhaṅgaṭṭhānīyāti pītiyā ārammaṇadhammā. Kāyapassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittapassaddhīti viññāṇakkhandhassa darathapassaddhi. Samathanimittanti samathopi samathanimittaṃ, ārammaṇampi. Abyagganimittanti tasseva vevacanaṃ.

Upekkhāsambojjhaṅgaṭṭhānīyāti upekkhāya ārammaṇadhammā, atthato pana majjhattākāro upekkhāṭṭhānīyā dhammoti veditabbo. Evamettha satidhammavicayaupekkhāsambojjhaṅgā ārammaṇena kathitā, sesā ārammaṇenapi upanissayenapi.

3. Sīlasuttavaṇṇanā

184. Tatiye sīlasampannāti ettha khīṇāsavassa lokiyalokuttarasīlaṃ kathitaṃ, tena sampannāti attho. Samādhipaññāsupi eseva nayo. Vimutti pana phalavimuttiyeva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva.

Dassanampāhanti dassanampi ahaṃ. Taṃ panetaṃ dassanaṃ – cakkhudassanaṃ, ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ dassanaṃ olokanaṃ cakkhudassanaṃ nāma. Ariyehi pana diṭṭhassa lakkhaṇassa dassanaṃ, paṭividdhassa ca paṭivijjhanaṃ jhānena vā vipassanāya vā maggaphalehi vā ñāṇadassanaṃ nāma. Imasmiṃ panettha cakkhudassanaṃ adhippetaṃ. Ariyānañhi pasannehi cakkhūhi olokanampi bahukārameva. Savananti ‘‘asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī’’ti kathentānaṃ sotena savanaṃ, etampi bahukārameva. Upasaṅkamananti ‘‘dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī’’ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhāpayirupāsanaṃ. Ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ datvā ‘‘kiṃ, bhante, kusala’’ntiādinā nayena pañhapucchananti attho.

Anussatinti rattiṭṭhānadivāṭṭhānesu nisinnassa ‘‘idāni ariyā leṇaguhamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī’’ti anussaraṇaṃ. Yo vā tesaṃ santike ovādo laddho hoti, taṃ āvajjitvā ‘‘imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phala’’nti evaṃ anussaraṇaṃ. Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyānañhi santike cittaṃ pasādetvā tesaṃyeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma. Ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsīsamānassa carato pabbajjāpi anupabbajjā nāma. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsīsamānassa carato pabbajjā anupabbajjā nāma na hoti.

Evaṃ pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa ca candaguttattherassa, tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa, tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi, tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Mahindattherassa anupabbajitānaṃ gaṇanaparicchedo natthi. Yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahindattherasseva pabbajjaṃ anupabbajanti nāma.

Taṃ dhammanti taṃ tesaṃ ovādānusāsanīdhammaṃ. Anussaratīti sarati. Anuvitakketīti vitakkāhataṃ karoti. Āraddho hotīti paripuṇṇo hoti. Pavicinatītiādi sabbaṃ tattha ñāṇacāravaseneva vuttaṃ. Atha vā pavicinatīti tesaṃ tesaṃ dhammānaṃ lakkhaṇaṃ vicinati. Pavicaratīti tattha ñāṇaṃ carāpeti. Parivīmaṃsamāpajjatīti vīmaṃsanaṃ olokanaṃ gavesanaṃ āpajjati.

Satta phalā sattānisaṃsāti ubhayampetaṃ atthato ekaṃ. Diṭṭheva dhamme paṭikacca aññaṃ ārādhetīti arahattaṃ ārādhento imasmiṃyeva attabhāve ārādheti, tañca kho paṭikacca, asampatteyeva maraṇakāleti attho. Atha maraṇakāleti atha maraṇassa āsannakāle.

Antarāparinibbāyīti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana kappasatassa matthake pāpuṇāti. Ayameko antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī.

Pañcamaṃ pana kappasataṃ atikkamitvā arahattaṃ patto upahaccaparinibbāyī nāma hoti. Atappādīsupi eseva nayo. Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma, asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma. Avihādīsupi nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ patto uddhaṃsoto akaniṭṭhagāmī nāma.

Imasmiṃ pana ṭhāne aṭṭhacattārīsa anāgāmino kathetabbā. Avihesu hi tayo antarāparinibbāyī, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti pañca honti. Te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭhāti evaṃ aṭṭhacattālīsa honti. Tesaṃ uddhaṃsoto akaniṭṭhagāmī sabbajeṭṭho ceva hoti sabbakaniṭṭho ca. Kathaṃ? So hi soḷasakappasahassāyukattā āyunā sabbesaṃ jeṭṭho, sabbapacchā arahattaṃ pāpuṇīti sabbesaṃ kaniṭṭho. Imasmiṃ sutte apubbaṃ acarimaṃ ekacittakkhaṇikā nānālakkhaṇā arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā.

4. Vatthasuttavaṇṇanā

185. Catutthe satisambojjhaṅgo iti ce me hotīti satisambojjhaṅgoti evaṃ ce mayhaṃ hoti. Appamāṇoti me hotīti appamāṇoti evaṃ me hoti. Susamāraddhoti suparipuṇṇo. Tiṭṭhatīti ettha aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati – uppādaṃ anāvajjitattā anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ, appavattaṃ, nimittaṃ, animittaṃ saṅkhāre anāvajjitattā, visaṅkhāraṃ āvajjitattā satisambojjhaṅgo tiṭṭhatīti. Imehi aṭṭhahākārehi tiṭṭhatīti thero jānāti, vuttākāraviparīteheva aṭṭhahākārehi cavantaṃ cavatīti pajānāti. Sesabojjhaṅgesupi eseva nayo.

Iti imasmiṃ sutte therassa phalabojjhaṅgā kathitā. Yadā hi thero satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare cha tadanvayā honti. Yadā dhammavicayādīsu aññataraṃ, tadāpi sesā tadanvayā hontīti evaṃ phalasamāpattiyaṃ attano ciṇṇavasitaṃ dassento thero imaṃ suttaṃ kathesīti.

5. Bhikkhusuttavaṇṇanā

186. Pañcame bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Kiṃ bujjhanatthāya? Maggena asaṅkhataṃ nibbānaṃ, paccavekkhaṇāya katakiccataṃ, maggena vā kilesaniddāto pabujjhanatthāya, phalena pabujjhanabhāvatthāyātipi vuttaṃ hoti. Tenevettha nibbānasacchikiriyā kilesapahānapaccavekkhaṇāti sabbaṃ dassitaṃ.

6-7. Kuṇḍaliyasuttādivaṇṇanā

187-188. Chaṭṭhe ārāmanissayīti ārāmaṃ nissāya vasanabhāvena ārāmanissayī. Parisāvacaroti parisāya avacaro. Parisaṃ nāma bālāpi, paṇḍitāpi osaranti, yo pana parappavādaṃ madditvā attano vādaṃ dīpetuṃ sakkoti, ayaṃ parisāvacaro nāma. Ārāmena ārāmanti ārāmeneva ārāmaṃ anucaṅkamāmi, na bāhirenāti attho. Uyyānena uyyānanti etthāpi eseva nayo. Aññena vā ārāmena pavisitvā aññaṃ ārāmaṃ, aññena uyyānena aññaṃ uyyānanti ayamettha attho. Itivādappamokkhānisaṃsanti ‘‘evaṃ pucchā hoti, evaṃ vissajjanaṃ, evaṃ gahaṇaṃ, evaṃ nibbeṭhana’’nti iminā nayena itivādo hoti itivādappamokkhoti etaṃ ānisaṃsaṃ. Upārambhānisaṃsanti ‘‘ayaṃ pucchāya doso, ayaṃ vissajjane’’ti evaṃ vādadosānisaṃsaṃ.

Kathaṃ bhāvito ca, kuṇḍaliya, indriyasaṃvaroti satthā ‘‘ettakaṃ ṭhānaṃ paribbājakena pucchitaṃ, idāni pucchituṃ na sakkotī’’ti ñatvā ‘‘na tāva ayaṃ desanā yathānusandhiṃ gatā. Idāni naṃ yathānusandhiṃ pāpessāmī’’ti sayameva pucchanto imaṃ desanaṃ ārabhi. Tattha manāpaṃ nābhijjhatīti iṭṭhārammaṇaṃ nābhijjhāyati. Nābhihaṃsatīti na sāmisāya tuṭṭhiyā abhihaṃsati. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ ajjhattanti tassa nāmakāyo ca cittañca gocarajjhatte ṭhitaṃ hoti. Susaṇṭhitanti kammaṭṭhānavasena suṭṭhu saṇṭhitaṃ. Suvimuttanti kammaṭṭhānavimuttiyā suvimuttaṃ. Amanāpanti aniṭṭhārammaṇaṃ. Na maṅku hotīti tasmiṃ na maṅku hoti. Appatiṭṭhitacittoti kilesavasena aṭṭhitacitto. Adīnamānasoti domanassavasena adīnacitto. Abyāpannacetasoti dosavasena apūticitto.

Evaṃ bhāvito kho, kuṇḍaliya, indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni paripūretīti ettha evaṃ sucaritapūraṇaṃ veditabbaṃ – imesu tāva chasu dvāresu aṭṭhārasa duccaritāni honti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acopetvā tasmiṃ ārammaṇe lobhaṃ uppādentassa manoduccaritaṃ hoti. Lobhasahagatena cittena ‘‘aho vatidaṃ iṭṭhaṃ kantaṃ manāpa’’nti bhaṇantassa vacīduccaritaṃ, tadeva hatthena parāmasantassa kāyaduccaritaṃ. Sesadvāresupi eseva nayo.

Ayaṃ pana viseso – sotadvārasmiñhi saddārammaṇassa vatthubhūtaṃ saṅkhapaṇavāditūriyabhaṇḍaṃ anāmāsaṃ āmasantassa, ghānadvāre gandhārammaṇassa vatthubhūtaṃ gandhamālādiṃ, jivhādvāre rasārammaṇassa vatthubhūtaṃ macchamaṃsādiṃ, kāyadvāre phoṭṭhabbārammaṇassa vatthubhūtaṃ vatthatūlakapāvārādiṃ, manodvāre paññattivasena dhammārammaṇabhūtaṃ sappitelamadhuphāṇitādiṃ āmasantassa kāyaduccaritaṃ veditabbaṃ. Saṅkhepato panettha chasu dvāresu kāyavītikkamo kāyaduccaritaṃ, vacīvītikkamo vacīduccaritaṃ, manovītikkamo manoduccaritanti tīṇeva duccaritāni honti.

Ayaṃ pana bhikkhu attano bhāvanāpaṭisaṅkhāne ṭhito imāni duccaritāni sucaritaṃ katvā vipariṇāmeti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acāletvā rūpārammaṇaṃ vipassanaṃ paṭṭhāpayato manosucaritaṃ hoti, vipassanāsahagatena cittena khayadhammaṃ vayadhammanti bhaṇantassa vacīsucaritaṃ, ‘‘anāmāsabhaṇḍaṃ eta’’nti anāmasantassa kāyasucaritaṃ. Sesadvāresupi eseva nayo. Evaṃ imāni vitthārato aṭṭhārasa sucaritāni honti. Saṅkhepato panetthāpi chasu dvāresu kāyasaṃvaro kāyasucaritaṃ, vacīsaṃvaro vacīsucaritaṃ, manosaṃvaro manosucaritanti tīṇeva sucaritāni honti. Evaṃ indriyasaṃvaro tīṇi sucaritāni paripūretīti veditabbo. Ettāvatā sīlānurakkhitaṃ indriyasaṃvarasīlaṃ kathitaṃ.

Kāyaduccaritaṃ pahāyātiādīsu tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ, tividhaṃ manoduccaritaṃ. Tassa paṭipakkhavasena kāyasucaritādīni veditabbāni. Ettāvatā kāyasaṃvaravacīsaṃvarehi pātimokkhasīlaṃ, manosaṃvarena tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Sakale pana imasmiṃ sutte sucaritamūlakā satipaṭṭhānā lokuttaramissakā, sattannaṃ bojjhaṅgānaṃ mūlabhūtā satipaṭṭhānā pubbabhāgā, tepi satipaṭṭhānamūlakā bojjhaṅgā pubbabhāgāva. Vijjāvimuttimūlakā pana lokuttarāva kathitāti veditabbā. Sattamaṃ uttānameva.

8. Upavānasuttavaṇṇanā

189. Aṭṭhame paccattanti attanāva. Yonisomanasikārāti yoniso manasikārena. Ārabbhamānovāti kurumānoyeva. Suvimuttanti kammaṭṭhānavimuttiyā suṭṭhu vimuttaṃ. Aṭṭhiṃkatvāti atthaṃ karitvā, atthiko hutvāti vuttaṃ hoti.

9. Paṭhamauppannasuttavaṇṇanā

190. Navame nāññatra tathāgatassa pātubhāvāti tathāgatassa pātubhāvaṃ vinā na aññasmiṃ kāle uppajjantīti attho.

10. Dutiyauppannasuttavaṇṇanā

191. Dasame nāññatra sugatavinayāti sugatovādaṃ vinā na uppajjantīti.

Pabbatavaggo.

2. Gilānavaggo

1-3. Pāṇasuttādivaṇṇanā

192-194. Dutiyavaggassa paṭhame cattāro iriyāpathe kappentīti yesaṃ cattāro iriyāpathā atthi, tesaṃyeva vasenetaṃ vuttaṃ. Sīlaṃ nissāyāti catupārisuddhisīlaṃ nissayaṃ katvā. Satta bojjhaṅgeti sahavipassanake maggabojjhaṅge. Dutiyatatiyāni uttānatthāneva.

4-10. Paṭhamagilānasuttādivaṇṇanā

195-201. Catutthe tathā pahīno cāyasmato mahākassapassa so ābādho ahosīti therassa kira imaṃ bojjhaṅgabhāvanaṃ sādhukaṃ suṇantassa etadahosi ‘‘mayhaṃ pabbajitadivasato sattame divase saccāni paṭivijjhantassa ime bojjhaṅgā pātubhūtā’’ti. Athassa ‘‘niyyānikaṃ vata satthusāsana’’nti cintayato lohitaṃ pasīdi, upādārūpaṃ visuddhaṃ ahosi, pokkharapatte patitaudakabindu viya sarīrato rogo vinivattitvā gato. Tena vuttaṃ ‘‘tathā pahīno cāyasmato mahākassapassa so ābādho ahosī’’ti. Pañcamachaṭṭhesupi eseva nayo. Imesaṃ pana tiṇṇampi janānaṃ pabbatapāde pupphitavisarukkhavātasamphassena uppanno mandasītajaro ābādhoti veditabbo. Sesaṃ sabbattha uttānamevāti.

Gilānavaggo.

3. Udāyivaggo

1-2. Bodhāyasuttādivaṇṇanā

202-203. Tatiyavaggassa paṭhame kittāvatā nu kho, bhante, bojjhaṅgāti vuccantīti bhante, kittakena nu kho bujjhanakaaṅgā nāma vuccantīti pucchati. Bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Imasmiṃ sutte missakabojjhaṅgā kathitā. Dutiye dhammaparicchedo kathito.

3-5. Ṭhāniyasuttādivaṇṇanā

204-206. Tatiye kāmarāgaṭṭhāniyānanti kāmarāgassa kāraṇabhūtānaṃ ārammaṇadhammānaṃ. Byāpādaṭṭhāniyādīsupi eseva nayo. Sakalañhi idaṃ suttaṃ ārammaṇeneva kathitaṃ. Paṭhamavaggassa dutiyasutte vuttaparicchedopettha labbhateva. Catutthe missakabojjhaṅgā kathitā. Pañcame aparihāniye dhammeti aparihānikare sabhāvadhamme.

6-7. Taṇhakkhayasuttādivaṇṇanā

207-208. Chaṭṭhe etadavocāti ‘‘imissaṃ parisati nisinno udāyitthero nāma anusandhikusalo bhikkhu atthi, so maṃ pucchissatīti bhagavatā osāpitadesanaṃ ñatvā desanānusandhiṃ ghaṭessāmī’’ti pucchanto etaṃ avoca. Vipulantiādi sabbaṃ subhāvitattaṃ sandhāya vuttaṃ. Subhāvito hi satisambojjhaṅgo vipulo ca mahaggato ca appamāṇo ca abyāpajjo ca nāma hoti. So hi patthaṭattā vipulo, mahantabhāvaṃ gatattā mahaggato, vaḍḍhipamāṇattā appamāṇo, nīvaraṇānaṃ dūrībhāvena byāpādarahitattā abyāpajjho nāma hoti. Taṇhāya pahānā kammaṃ pahīyatīti yaṃ taṇhāmūlakaṃ kammaṃ uppajjeyya, taṃ taṇhāpahānena pahīyati. Kammassa pahānā dukkhanti yampi kammamūlakaṃ vaṭṭadukkhaṃ uppajjeyya, taṃ kammapahānena pahīyati. Taṇhakkhayādayo taṇhādīnaṃyeva khayā, atthato panetehi nibbānaṃ kathitanti veditabbaṃ. Sattamaṃ uttānameva.

8. Nibbedhabhāgiyasuttavaṇṇanā

209. Aṭṭhame nibbedhabhāgiyanti nibbijjhanakoṭṭhāsiyaṃ. Satisambojjhaṅgaṃ bhāvitenāti satisambojjhaṅgena bhāvitena, satisambojjhaṅgaṃ vā bhāvetvā ṭhitena, evamettha maggabojjhaṅgā missakā. Tehi bhāvitaṃ, te vā bhāvetvā ṭhitaṃ cittaṃ nibbattitalokuttarameva. Tampi pana magganissitaṃ katvā missakameva kathetuṃ vaṭṭati.

9. Ekadhammasuttavaṇṇanā

210. Navame saṃyojanavinibandhāti saṃyojanasaṅkhātā vinibandhā. Ajjhosānāti pariniṭṭhapetvā gahaṇā.

10. Udāyisuttavaṇṇanā

211. Dasame abahukatoti akatabahumāno. Ukkujjāvakujjanti ettha ukkujjaṃ vuccati udayo, avakujjaṃ vayoti udayabbayavasena parivattento sammasantoti dīpeti. Dhammo ca me, bhante, abhisamitoti vipassanādhammo abhisamāgato. Maggoti vipassanāmaggova. Sace hi thero tasmiṃ samaye sotāpanno, upari tiṇṇaṃ maggānaṃ atthāya, sace anāgāmī, arahattamaggassa atthāya ayaṃ vipassanā veditabbā. Tathā tathā viharantanti tena tenākārena viharantaṃ. Tathattāyāti tathābhāvāya. Khīṇā jātītiādīhi tathattāyāti adhippetaṃ tathābhāvaṃ dasseti. Paccavekkhaṇatthāya upanīyatīti hi ettha adhippāyo, taṃ dassento evamāha. Sesaṃ sabbattha uttānamevāti.

Udāyivaggo.

4. Nīvaraṇavaggo

3-4. Upakkilesasuttādivaṇṇanā

214-215. Catutthavaggassa tatiye na ca pabhassaranti na ca pabhāvantaṃ. Pabhaṅgu cāti pabhijjanasabhāvaṃ. Ayoti kāḷalohaṃ. Ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ nāma. Sajjhūti rajataṃ. Cittassāti catubhūmakacittassa. Lokiyassa tāva upakkileso hotu, lokuttarassa kathaṃ hotīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassāpi lokuttarassāpi upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Anāvaraṇā anīvaraṇāti kusaladhamme na āvarantīti anāvaraṇā, na nīvaranti na paṭicchādentīti anīvaraṇā. Cetaso anupakkilesāti catubhūmakacittassa anupakkilesā.

8. Āvaraṇanīvaraṇasuttavaṇṇanā

219. Aṭṭhame paññāya dubbalīkaraṇāti paññāya mandabhāvakarā. Nīvaraṇānañhi abhiṇhuppāde sati antarantarā uppajjamānā paññā dubbalā hoti mandā avisadā.

Pañca nīvaraṇā tasmiṃ samaye na honti. Sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantīti ariyasāvakassa hi sappāyadhammassavanaṃ suṇantassa pañca nīvaraṇā dūre honti. So sace tasmiṃyeva ṭhāne visesaṃ nibbattetuṃ sakkoti, evamassa satta bojjhaṅgā bhāvanāpāripūriṃ gacchanti. No ce sakkoti, tato vuṭṭhāya rattiṭṭhānadivāṭṭhānaṃ gato tameva pītiṃ avijahanto pañca nīvaraṇe vikkhambhetvā visesaṃ nibbattessati. Tattha asakkontopi yāva sattadivasabbhantarā tameva pītiṃ avijahanto nīvaraṇe vikkhambhetvā visesaṃ nibbattessatīti idaṃ sandhāyetaṃ vuttaṃ. Dhammassavanavasena sakiṃ pītipāmojjapakkhiyā paṭiladdhabojjhaṅgā hi kammārāmatādīni āgamma nassanti, tathārūpaṃ pana utusappāyādiṃ labhitvā puna uppajjantāpi tasmiṃ samaye bhāvanāpāripūriṃ gacchanti icceva vuccati.

9. Rukkhasuttavaṇṇanā

220. Navame ajjhāruhāti abhiruhanakā. Kacchakoti aṭṭhikacchako. Kapitthanoti makkaṭathanasadisaphalo vijātapilakkho.

10. Nīvaraṇasuttavaṇṇanā

221. Dasame andhakaraṇāti andhabhāvakaraṇā. Acakkhukaraṇāti paññācakkhussa akaraṇā. Paññānirodhikāti paññāya nirodhanā. Vighātapakkhiyāti dukkhapakkhikā. Anibbānasaṃvattanikāti nibbānatthāya asaṃvattanikā. Sesaṃ sabbattha uttānatthameva. Sakalepi imasmiṃ vagge missakabojjhaṅgāva kathitāti.

Nīvaraṇavaggo.

5. Cakkavattivaggo

1. Vidhāsuttavaṇṇanā

222. Pañcamavaggassa paṭhame tisso vidhāti tayo mānakoṭṭhāsā, mānoyeva vā. Tathā tathā vidahanato hi mānova vidhāti vuccati.

2. Cakkavattisuttavaṇṇanā

223. Dutiye rañño, bhikkhave, cakkavattissāti ettha attano sirisampattiyā rājati, catūhi vā saṅgahavatthūhi lokaṃ rañjetīti rājā, tassa rañño. ‘‘Pavattatu bhavaṃ cakkaratana’’nti puññānubhāvena abbhuggatāya vācāya codento cakkaṃ vattetīti cakkavattī, tassa cakkavattissa. Pātubhāvāti pātubhāvena. Sattannanti gaṇanaparicchedo. Ratanānanti paricchinnaatthadassanaṃ. Vacanattho panettha ratijananaṭṭhena ratanaṃ. Apica –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti.

Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbeva gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca ‘‘ettakaṃ nāma dhanaṃ agghatī’’ti aggho natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti, tasmiṃyeva cakkavattino, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhena ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipīti. Tena vuttaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti.

Pātubhāvo hotīti nibbatti hoti. Tatrāyaṃ yojanā – cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvoti ayuttaṃ. Uppannañhi cakkaṃ vattetvā so cakkavattī nāma hotīti nāyuttaṃ. Kasmā? Cakkavattananiyamāpekkhatāya. Yo hi niyamena cakkaṃ vattessati, so paṭisandhito pabhuti ‘‘cakkavatti pātubhūto’’ti vattabbataṃ āpajjati. Laddhanāmassa ca purisassa mūluppattivacanatopi yuttamevetaṃ. Yo hi esa cakkavattīti laddhanāmo sattaviseso, tassa paṭisandhisaṅkhāto pātubhāvoti ayamettha attho. Tassa hi pātubhāvā ratanāni pātubhavanti. Pātubhūtehi pana tehi saddhiṃ paripakke puññasambhāre so saṃyujjati, tadā lokassa tesu pātubhāvacittaṃ uppajjati. Bahulavacanato cāpi yuttamevetaṃ. Yadā hi lokassa tesu pātubhāvasaññā uppajjati, tadā ekameva paṭhamaṃ, pacchā itarāni cha pātubhavantīti bahulavacanato cāpi etaṃ yuttaṃ. Pātubhāvassa ca atthabhedatopi yuttamevetaṃ. Na kevalañhi pātubhūtameva pātubhāvo, pātubhāvayatīti pātubhāvo. Ayaṃ pātubhāvassa atthabhedo. Yasmā yo so puññasambhāro rājānaṃ cakkavattiṃ paṭisandhivasena pātubhāvayati, tasmā rañño cakkavattissa pātubhāvā. Na kevalañhi cakkavattiyeva, imāni pana satta ratanānipi pātubhavantīti ayamettha attho. Yatheva hi so puññasambhāro rañño janakahetu, evaṃ ratanānampi pariyāyena upanissayahetūti yuttamevetaṃ ‘‘rañño, bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hotī’’ti.

Idāni tesaṃ ratanānaṃ sarūpavasena dassanatthaṃ katamesaṃ sattannaṃ cakkaratanassātiādimāha. Tattha cakkaratanassātiādīsu ayaṃ saṅkhepādhippāyo – dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthassa cakkaratanassa pātubhāvo hoti, tathā purebhattameva sāgarapariyantaṃ pathaviṃ anupariyāyanasamatthassa vehāsaṅgamassa hatthiratanassa, tādisasseva assaratanassa, caturaṅgasamannāgatepi andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthassa maṇiratanassa, chabbidhaṃ dosaṃ vivajjetvā manāpacārino itthiratanassa, yojanappamāṇe padese antopathavigatānaṃ nidhīnaṃ dassanasamatthassa gahapatiratanassa, aggamahesiyā kucchimhi nibbattitvā sakalarajjānusāsanasamatthassa jeṭṭhaputtasaṅkhātassa pariṇāyakaratanassa ca pātubhāvo hotīti. Ayamettha saṅkhepo. Vitthārato pana tesaṃ cakkaratanādīnaṃ pātubhāvavidhānaṃ mahāsudassanādīsu suttesu āgatameva. Atthopissa tesaṃ vaṇṇanāya saṃvaṇṇitoyeva.

Satisambojjhaṅgaratanassātiādīsu sarikkhakatā evaṃ veditabbā – yatheva hi cakkavattino cakkaratanaṃ sabbaratanānaṃ purecaraṃ, evaṃ satisambojjhaṅgaratanaṃ sabbesaṃ catubhūmakadhammānaṃ purecaranti, purecaraṇaṭṭhena cakkavattirañño cakkaratanasadisaṃ hoti. Cakkavattino ca ratanesu mahākāyūpapannaṃ accuggataṃ vipulaṃ mahantaṃ hatthiratanaṃ, idampi dhammavicayasambojjhaṅgaratanaṃ mahantaṃ dhammakāyūpapannaṃ accuggataṃ vipulaṃ mahantanti hatthiratanasadisaṃ hoti. Cakkavattino assaratanaṃ sīghaṃ lahu javaṃ, idampi vīriyasambojjhaṅgaratanaṃ sīghaṃ lahu javanti imāya sīghalahujavatāya assaratanasadisaṃ hoti. Cakkavattino maṇiratanaṃ andhakāraṃ vidhamati, ālokaṃ dasseti, idampi pītisambojjhaṅgaratanaṃ tāya ekantakusalattā kilesandhakāraṃ vidhamati, sahajātapaccayādivasena ñāṇālokaṃ dassetīti iminā andhakāravidhamanaālokadassanabhāvena maṇiratanasadisaṃ hoti.

Cakkavattino itthiratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasameti. Idampi passaddhisambojjhaṅgaratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasametīti itthiratanasadisaṃ hoti. Cakkavattino gahapatiratanaṃ icchiticchitakkhaṇe dhanadānena vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karoti, idampi samādhisambojjhaṅgaratanaṃ yathicchitādivasena appanaṃ sampādeti, vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karotīti gahapatiratanasadisaṃ hoti. Cakkavattino ca pariṇāyakaratanaṃ sabbatthakiccasampādanena appossukkataṃ karoti. Idampi upekkhāsambojjhaṅgaratanaṃ cittuppādaṃ līnuddhaccato mocetvā payogamajjhatte ṭhapayamānaṃ appossukkataṃ karotīti pariṇāyakaratanasadisaṃ hoti. Iti imasmiṃ sutte catubhūmako sabbasaṅgāhikadhammaparicchedo kathitoti veditabbo.

4-10. Duppaññasuttādivaṇṇanā

225-231. Catutthe eḷamūgoti mukhena vācaṃ nicchāretuṃ sakkontopi dosehi mūgo asampannavacano. Sesaṃ sabbattha uttānatthamevāti.

Cakkavattivaggo.

6. Sākacchavaggo

1. Āhārasuttavaṇṇanā

232. Chaṭṭhavaggassa paṭhame ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāyātiādīsu ayaṃ purimanayato viseso. Na kevalañhi satisambojjhaṅgādīnaṃ ete vuttappakārāva uppādāya, uppannānaṃ vā bhāvanāya pāripūriyā paccayā honti, aññepi pana evaṃ veditabbā. Aparepi hi cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.

Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikavatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ aparisuddhaṃ hoti aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikaraṇena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatthāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño pana mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Api ca samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha ‘‘sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī’’ti.

Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā, gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā, dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā, sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.

Tattha ‘‘nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo’’ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

‘‘Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā’’ti evaṃ ānisaṃsadassāvinopi uppajjati. ‘‘Sabbabuddha-paccekabuddha-mahāsāvakeheva gatamaggo te gantabbo. So ca na sakkā kusītena gantu’’nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati.

‘‘Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi ‘taṃ nissāya jīvissāmā’ti te paṇītāni piṇḍapātādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi ‘‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhibahulo sukhaṃ viharissatī’’ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho ‘‘ayaṃ ime paribhuñjamānova samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī’’ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tasseva gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttāmhī’’ti. ‘‘Divā kiṃ bhuñjissasi, ammā’’ti? ‘‘Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammā’’ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi ‘‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñjitvā divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu’’nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvaraṃ cīvaravaṃse ṭhapetvā ‘‘arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti. –

Udānaṃ udānetvā ‘‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’’ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento ‘‘pātoyevā’’ti ñatvā pattacīvaraṃ ādāya gāmaṃ pāvisi.

Dārikāpi bhattaṃ sampādetvā ‘‘idāni me bhātā āgamissati, idāni āgamissatī’’ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘‘sukhaṃ hotū’’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha.

Mahāupāsikā araññato āgantvā ‘‘kiṃ, amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā ‘‘ajja me puttassa pabbajitakiccaṃ matthakaṃ patta’’nti ñatvā ‘‘abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī’’ti āha.

‘‘Mahantaṃ kho panetaṃ satthudāyajjaṃ, yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī’’ti dāyajjamahattaṃ paccavekkhatopi uppajjati.

‘‘Mahā kho pana te satthā, satthuno hi te mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattana-yamakapāṭihāriya-devorohana-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha. Yuttaṃ nu kho te evarūpassa satthu sāsane pabbajitvā kusītena bhavitu’’nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

‘‘Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataukkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu’’nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.

‘‘Sāriputtamoggallānā ceva asīti mahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu. Tvaṃ pana etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī’’ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati dhammo, saṅgho, sīlaṃ, cāgo, devatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlāni paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃ nāma adamhā’’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā, tathārūpānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭharajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāya-puggalasevanatā, tadadhimuttatāti.

Paṇītañhi siniddhaṃ bhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyapuggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Dasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā, indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggaṇhanatā, samaye sampahaṃsanatā, samaye ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggaṇhanatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati ‘‘samaye sampahaṃsanatā’’ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati ‘‘samaye ajjhupekkhanatā’’ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthameva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – ‘‘tvaṃ attanova kammena āgantvā attanova kammena gamissasi, esopi attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī’’ti evaṃ kammassakatapaccavekkhaṇena ca – ‘‘paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī’’ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘‘idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāyaṃ evaṃ vinassituṃ dadeyyā’’ti evaṃ assāmikabhāvapaccavekkhaṇena ca, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahatthāva nesaṃ kesacchedana-sūcikamma-cīvaradhovana-rajana-pattapacanādīni karoti, muhuttampi apassanto ‘‘asuko sāmaṇero kuhiṃ, asuko daharo kuhi’’nti bhantamigo viya ito cito ca āloketi, aññena kesacchedanādīnaṃ atthāya ‘‘muhuttaṃ tāva asukaṃ pesethā’’ti yāciyamānopi ‘‘amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā’’ti na deti, ayaṃ sattakelāyano nāma. Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācitopi ‘‘mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’’ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Asubhanimittanti uddhumātakādibhedā dasa asubhārammaṇā dhammā. Yonisomanasikārabahulīkāroti ettha pana yonisomanasikāro nāma upāyamanasikāro, pathamanasikāro, uppādakamanasikāro. Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti.

Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu guttadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanimittāya-sappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hoti.

Mettā cetovimuttīti ettha mettāti vutte appanāpi upacāropi vaṭṭati, cetovimuttīti appanāyeva. Yonisomanasikāro vuttalakkhaṇova. Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti.

Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, tathā odhisoanodhisodisāpharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi? Kimassa sīlādīni nāsetuṃ sakkhissasi? Nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccikaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati? Kiṃ te sīlādīni vināsetuṃ sakkhissati? Esa attano kammena āgantvā attano kammeneva gamissati? Appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hoti.

Atthi bhikkhave aratītiādi vuttatthameva. Api ca cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti.

Āharahatthakaṃ, bhuttavamitakaṃ, tatravaṭṭakaṃ, alaṃsāṭakaṃ, kākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hoti.

Atthi bhikkhave cetaso vūpasamotiādīni vuttatthāneva. Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuddhasevitatā, kalyāṇamittatā, sappāyakathāti.

Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi, uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena, kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti.

Kusalākusalā dhammātiādīnipi vuttatthāneva. Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti.

Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hoti. Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi nivattetvā arahattena kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.

2. Pariyāyasuttavaṇṇanā

233. Dutiye sambahulāti vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulā. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pavisiṃsūti piṇḍāya paviṭṭhā. Te pana na tāva paviṭṭhā, ‘‘pavisissāmā’’ti nikkhantattā pana pavisiṃsūti vuttā. Yathā kiṃ? Yathā ‘‘gāmaṃ gamissāmī’’ti nikkhantapuriso taṃ gāmaṃ apattopi ‘‘kahaṃ itthannāmo’’ti vutte ‘‘gāmaṃ gato’’ti vuccati, evaṃ. Paribbājakānaṃ ārāmoti jetavanassa avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāyetaṃ vuttaṃ. Samaṇo āvusoti āvuso tumhākaṃ satthā samaṇo gotamo.

Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desemāti titthiyānaṃ samaye ‘‘pañca nīvaraṇā pahātabbā, satta bojjhaṅgā bhāvetabbā’’ti etaṃ natthi. Te pana ārāmaṃ gantvā parisapariyante ṭhatvā aññaṃ olokento viya aññavihitakā viya hutvā bhagavato dhammadesanaṃ suṇanti. Tato ‘‘samaṇo gotamo ‘idaṃ pajahatha idaṃ bhāvethā’ti vadatī’’ti sallakkhetvā attano ārāmaṃ gantvā ārāmamajjhe āsanaṃ paññāpetvā upaṭṭhāyakaupaṭṭhāyikāhi parivutā sīsaṃ ukkhipitvā kāyaṃ unnāmetvā attano sayambhūñāṇena paṭividdhākāraṃ dassentā – ‘‘pañca nīvaraṇā nāma pahātabbā, satta bojjhaṅgā nāma bhāvetabbā’’ti kathenti.

Idha no āvusoti ettha idhāti imasmiṃ paññāpane. Ko visesoti kiṃ adhikaṃ? Ko adhippayāsoti ko adhikappayogo? Kiṃ nānākaraṇanti kiṃ nānattaṃ? Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vucceyya, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo.

Neva abhinandiṃsūti ‘‘evameva’’nti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti ‘‘nayidaṃ eva’’nti na paṭisedhiṃsu. Kiṃ pana te pahontā evaṃ akaṃsu, udāhu appahontāti? Pahontā. Na hi te ettakaṃ kathaṃ kathetuṃ na sakkonti ‘‘āvuso tumhākaṃ samaye pañca nīvaraṇā pahātabbā nāma natthi, satta bojjhaṅgā bhāvetabbā nāma natthī’’ti. Evaṃ pana tesaṃ ahosi – ‘‘atthi no etaṃ kathāpābhataṃ, mayaṃ etaṃ satthu ārocessāma, atha no satthā madhuradhammadesanaṃ desessatī’’ti.

Pariyāyoti kāraṇaṃ. Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānañhi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha tanti nipātamattaṃ, yathāti kāraṇavacanaṃ, yasmā avisaye pañho pucchitoti attho. Sadevaketi saha devehi sadevake. Samārakādīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti, pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke devaṃ vā manussaṃ vā na samanupassāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā. Ito sutvā hi tathāgato tathāgatasāvakopi ārādheyya, paritoseyya, aññathā ārādhanā nāma natthīti dasseti.

Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento katamo ca bhikkhave pariyāyotiādimāha. Tattha ajjhattaṃ kāmacchandoti attano pañcakkhandhe ārabbha uppannachandarāgo. Bahiddhā kāmacchandoti paresaṃ pañcakkhandhe ārabbha uppannachandarāgo. Uddesaṃ gacchatīti gaṇanaṃ gacchati. Ajjhattaṃ byāpādoti attano hatthapādādīsu uppannapaṭigho. Bahiddhā byāpādoti paresaṃ tesu uppannapaṭigho. Ajjhattaṃ dhammesu vicikicchāti attano khandhesu vimati. Bahiddhā dhammesu vicikicchāti bahiddhā aṭṭhasu ṭhānesu mahāvicikicchā. Ajjhattaṃ dhammesu satīti ajjhattike saṅkhāre paṭiggaṇhantassa uppannā sati. Bahiddhā dhammesu satīti bahiddhā saṅkhāre pariggaṇhantassa uppannā sati. Dhammavicayasambojjhaṅgepi eseva nayo.

Kāyikanti caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ. Cetasikanti – ‘‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ vimuccissatī’’ti evaṃ kāyapayogaṃ vinā uppannavīriyaṃ. Kāyappassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittappassaddhīti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge satisambojjhaṅgasadisova vinicchayo.

Imasmiṃ sutte missakasambojjhaṅgā kathitā. Etesu hi ajjhattadhammesu sati, pavicayo, upekkhāti ime attano khandhārammaṇattā lokiyāva honti, tathā maggaṃ apattaṃ kāyikavīriyaṃ. Avitakkaavicārā pana pītisamādhī kiñcāpi rūpāvacarā honti, rūpāvacare pana bojjhaṅgā na labbhantīti lokuttarāva honti. Ye ca therā brahmavihāravipassanāpādakajjhānādīsu bojjhaṅge uddharanti, tesaṃ matena rūpāvacarāpi arūpāvacarāpi honti. Bojjhaṅgesu hi arūpāvacare pītiyeva ekantena na labbhati, sesā cha missakāva hontīti. Desanāpariyosāne keci bhikkhū sotāpannā jātā, keci sakadāgāmī, keci anāgāmī, keci arahantoti.

3. Aggisuttavaṇṇanā

234. Tatiye satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmīti loṇadhūpanaṃ viya sabbakammikāmaccaṃ viya ca sabbattha icchitabbaṃ vadāmīti attho. Yathā hi loṇadhūpanaṃ sabbabyañjanesupi nivisati, yathā ca sabbakammiko amacco yodhakammampi karoti mantakammampi paṭihārakammampīti sabbakiccāni sādheti, evaṃ uddhatassa cittassa niggaṇhanaṃ, līnassa paggaṇhananti sabbametaṃ satiyā ijjhati, na sakkā vinā satiyā etaṃ sampādetuṃ, tasmā evamāha. Imasmiṃ sutte pubbabhāgavipassanā bojjhaṅgāva kathitā.

4. Mettāsahagatasuttavaṇṇanā

235. Catutthe mettāsahagatena cetasātiādi sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.240-241) vitthāritameva. Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desemāti idampi te purimanayeneva satthu dhammadesanaṃ sutvā vadanti. Titthiyānañhi samaye pañcanīvaraṇappahānaṃ vā mettādibrahmavihārabhāvanā vā natthi. Kiṃ gatikā hotīti kiṃ nipphatti hoti. Kiṃ paramāti kiṃ uttamā. Kiṃ phalāti kiṃ ānisaṃsā. Kiṃ pariyosānāti kiṃ niṭṭhā. Mettāsahagatanti mettāya sahagataṃ saṃsaṭṭhaṃ sampayuttaṃ. Eseva nayo sabbattha. Vivekanissitādīni vuttatthāneva.

Appaṭikūlanti duvidhaṃ appaṭikūlaṃ – sattaappaṭikūlañca, saṅkhāraappaṭikūlañca. Tasmiṃ appaṭikūle iṭṭhe vatthusminti attho. Paṭikūlasaññīti aniṭṭhasaññī. Kathaṃ panettha evaṃ viharati? Asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto. Vuttañhetaṃ paṭisambhidāyaṃ ‘‘kathaṃ appaṭikūle paṭikūlasaññī viharati. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī’’ti. Paṭikūle pana aniṭṭhe vatthusmiṃ mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. Yathāha ‘‘kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharatī’’ti (paṭi. ma. 2.17). Ubhayamissakapadesupi eseva nayo. Appaṭikūlappaṭikūlesu hi tadeva asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto paṭikūlasaññī viharati nāma. Paṭikūlāpaṭikūlesu ca tadeva mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. ‘‘Cakkhunā rūpaṃ disvā neva sumano hotī’’tiādinā (paṭi. ma. 2.17) nayena vuttaṃ pana chaḷaṅgupekkhaṃ pavattayamāno ‘‘appaṭikūle ca paṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako tattha viharati sato sampajāno’’ti veditabbo.

Ettāvatā ca imassa bhikkhuno mettāya tikacatukkajjhānaṃ nibbattetvā tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa saha vipassanāya maggasambojjhaṅgānaṃ ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā siyā. Idaṃ pana mettājhānaṃ pādakaṃ katvā saṅkhāre sammasantopi yo arahattaṃ pāpuṇituṃ na sakkoti, yasmā tassa arahattaparamā mettā na hoti. Yaṃparamā pana hoti, taṃ dassetabbaṃ. Tasmā tassa dassanatthaṃ ayaṃ desanā āraddhā. Parato sabbaso vā pana rūpasaññānaṃ samatikkamātiādīsupi iminā nayena puna desanārambhapayojanaṃ veditabbaṃ.

Subhaparamanti subhaniṭṭhaṃ, subhakoṭikaṃ, subhanipphattiṃ. Idhapaññassāti idheva paññā assa, nayimaṃ lokaṃ atikkamatīti idhapañño, tassa idhapaññassa, lokiyapaññassāti attho. Uttarivimuttiṃ appaṭivijjhatoti lokuttaradhammaṃ appaṭivijjhantassa. Yo pana paṭivijjhituṃ sakkoti, tassa arahattaparamāva mettā hotīti attho. Karuṇādīsupi eseva nayo.

Kasmā panetāsaṃ mettādīnaṃ subhaparamāditā vuttā bhagavatāti? Sabhāgavasena tassa tassa upanissayattā. Mettāvihārissa hi sattā appaṭikūlā honti, athassa appaṭikūlaparicayā appaṭikūlesu parisuddhavaṇṇesu nīlādīsu cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti mettā subhavimokkhassa upanissayo hoti, na tato paraṃ, tasmā subhaparamāti vuttā.

Karuṇāvihārissa uṇhābhighātādirūpanimittaṃ sattadukkhaṃ samanupassantassa karuṇāya pavattisambhavato rūpe ādīnavo parividito hoti, athassa parividitarūpādīnavattā pathavīkasiṇādīsu aññataraṃ ugghāṭetvā rūpanissaraṇe ākāse cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti karuṇā ākāsānañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākāsānañcāyatanaparamāti vuttā.

Muditāvihārissa pana tena tena pāmojjakāraṇena uppannapāmojjasattānaṃ viññāṇaṃ samanupassantassa muditāya pavattisambhavato viññāṇaggahaṇaparicitaṃ hoti, athassa anukkamādhigataṃ ākāsānañcāyatanaṃ atikkamma ākāsanimittagocare viññāṇe cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti muditā viññāṇañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā viññāṇañcāyatanaparamāti vuttā.

Upekkhāvihārissa pana ‘‘sattā sukhitā vā hontu, dukkhato vā vimuccantu, sampattasukhato vā mā vigacchantū’’ti ābhogābhāvato sukhadukkhādiparamatthagāhavimukhasambhavato avijjamānaggahaṇadukkhacittaṃ hoti. Athassa paramatthagāhato vimukhabhāvaparicitacittassa paramatthato avijjamānaggahaṇadukkhacittassa ca anukkamādhigataṃ viññāṇāñcāyatanaṃ samatikkammasambhavato avijjamāne paramatthabhūtassa viññāṇassa abhāve cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti upekkhā ākiñcaññāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākiñcaññāyatanaparamāti vuttā. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattāti.

5. Saṅgāravasuttavaṇṇanā

236. Pañcame pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgagahitena. Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ tadaṅganissaraṇaṃ samucchedanissaraṇanti. Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampītiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidhopi ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.

Ayaṃ pana viseso – byāpādassa nissaraṇantiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ, anāgāmimaggo samucchedanissaraṇaṃ. Thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.

Yā panettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vātiādikā upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Pakkuthitoti kuthito. Usmudakajātoti usumajāto. Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattapaṇakena pariyonaddho. Vāteritoti vātena erito kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamībhūto. Andhakāre nikkhittoti koṭṭhantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi, brāhmaṇo pana saraṇamatte patiṭṭhito.

6. Abhayasuttavaṇṇanā

237. Chaṭṭhe aññāṇāya adassanāyāti aññāṇatthāya adassanatthāya. Taggha bhagavā nīvaraṇāti ekaṃsena bhagavā nīvaraṇā. Kāyakilamathoti kāyadaratho. Cittakilamathoti cittadaratho. Sopi me paṭippassaddhoti tassa kira satthu santike sītalaṃ utusappāyaṭṭhānaṃ pavisitvā nisinnassa kāyadaratho paṭipassambhi, tasmiṃ paṭipassaddhe tadanvayeneva cittadarathopi. Apica maggenevassa etaṃ ubhayampi passaddhanti veditabbaṃ.

7. Ānāpānavaggo

1. Aṭṭhikamahapphalasuttādivaṇṇanā

238. Sattamādīsu aṭṭhikasaññāti aṭṭhikaṃ aṭṭhikanti bhāventassa uppannasaññā. Taṃ panetaṃ bhāvayato yāva nimittaṃ na uppajjati, tāva chavipi cammampi upaṭṭhāti. Nimitte pana uppanne chavicammāni neva upaṭṭhahanti, saṅkhavaṇṇo suddhaaṭṭhikasaṅghāṭova upaṭṭhāti hatthikkhandhagataṃ dhammikatissarājānaṃ olokentassa sāmaṇerassa viya, paṭimagge hasamānaṃ itthiṃ olokentassa cetiyapabbatavāsino tissattherassa viya cāti. Vatthūni visuddhimagge (visuddhi. 1.15) vitthāritāni. Sati vā upādiseseti gahaṇasese upādānasese vijjamānamhi.

2-10. Puḷavakasuttādivaṇṇanā

239-247. Puḷavakasaññāti puḷavaṃ puḷavanti bhāventassa uppannasaññā. Vinīlakasaññādīsupi eseva nayo. Vinicchayakathā panettha saddhiṃ bhāvanānayena visuddhimagge (visuddhi. 1.102) vuttā. Mettādayo tikacatukkajjhānavasena veditabbā, upekkhā catutthajjhānavaseneva.

8. Nirodhavaggo

1-10. Asubhasuttādivaṇṇanā

248-257. Asubhasaññāti asubhe paṭhamajjhānasaññā. Maraṇasaññāti ‘‘avassaṃ maritabbaṃ, maraṇapaṭibaddhaṃ me jīvita’’nti abhiṇhaṃ paccavekkhantassa uppannasaññā. Āhāre paṭikūlasaññāti odanakummāsādimhi ajjhoharaṇīye paṭikūlasaññā. Sabbaloke anabhiratisaññāti sakalalokasmiṃ anabhiratiṃ uppādentassa uppannasaññā. Pahānasaññāvirāgasaññāti dve pubbabhāgā. Nirodhasaññā missakā. Evametāni aṭṭhikasaññādīni vīsati kammaṭṭhānāni niddiṭṭhāni. Tesaṃ navasu appanā honti, ekādasa upacārajjhānikā. Sesā panettha vinicchayakathā visuddhimagge (visuddhi. 1.294) āgatāva. Gaṅgāpeyyālādayo maggasaṃyutte vuttanayeneva veditabbā.

Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.

3. Satipaṭṭhānasaṃyuttaṃ

1. Ambapālivaggo

1. Ambapālisuttavaṇṇanā

367. Satipaṭṭhānasaṃyuttassa paṭhame ambapālivaneti ambapāliyā nāma rūpūpajīviniyā ropite ambavane. Taṃ kira tassā uyyānaṃ ahosi. Sā satthu dhammadesanaṃ sutvā pasannacittā tattha vihāraṃ kāretvā tathāgatassa niyyātesi. Taṃ sandhāyetaṃ vuttaṃ. Ekāyanvāyanti ekāyano ayaṃ. Tattha ekāyanoti ekamaggo. Maggassa hi –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisi saṅkamo’’ti. (cūḷani. pārāyanatthutigāthāniddeso 101) –

Bahūni nāmāni. Svāyaṃ idha ayananāmena vutto. Tasmā ekāyanvāyaṃ, bhikkhave, maggoti ettha ekamaggo. Ayaṃ, bhikkhave, maggo, na dvedhāpathabhūtoti evamattho daṭṭhabbo. Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena ca.

Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi saṃkiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya, pahānāyāti attho. Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttaramaggassa adhigamāya saṃvattati. Tenāha ‘‘ñāyassa adhigamāyā’’ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha ‘‘nibbānassa sacchikiriyāyā’’ti.

Evaṃ bhagavatā sattahi padehi ekāyanamaggassa vaṇṇo bhāsito, so kasmāti ce? Bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū – ‘‘ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave harati. Visuddhiṃ, ñāyaṃ, nibbānanti tayo visese āvahatī’’ti ussāhajātā imaṃ desanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ, dhāretabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo. Tena ‘‘na tato heṭṭhā, na uddha’’nti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi taṃ suṇātha. Ko ca, bhikkhave, kāyassa samudayo? Āharasamudayā kāyasamudayo’’tiādīsu (saṃ. ni. 5.408) hi satigocaro satipaṭṭhānanti vutto. Tathā ‘‘kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati cā’’tiādīsupi (paṭi. ma. 2.35). Tassa attho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṃ ṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ hatthiṭṭhānaassaṭṭhānādīni viya.

‘‘Tayo satipaṭṭhānā, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’’ti (ma. ni. 3.311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā satipaṭṭhānanti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabboti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti.

‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (ma. ni. 3.147; saṃ. ni. 5.989) pana satiyeva satipaṭṭhānanti vuttā. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ, iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ.

Yadi evaṃ kasmā ‘‘satipaṭṭhānā’’ti bahuvacanaṃ katanti? Satīnaṃ bahuttā. Ārammaṇabhedena hi bahukā satiyo. Atha ‘‘maggo’’ti kasmā ekavacananti? Magganaṭṭhena ekattā. Catassopi hi etā satiyo magganaṭṭhena ekattaṃ gacchanti. Vutañhetaṃ ‘‘maggoti kenaṭṭhena maggo? Nibbānamagganaṭṭhena, nibbānatthikehi magganīyaṭṭhena cā’’ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti, ādito paṭṭhāya ca nibbānatthikehi maggiyantīti tasmā catassopi eko maggoti vuttā. Evañca sati vacanānusandhinā sānusandhikāva desanā hoti.

Katame cattāroti kathetukamyatāpucchā. Kāyeti rūpakāye. Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. Ayañhi bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato, dukkhato anupassati, no sukhato, anattato anupassati, no attato, nibbindati, no nandati, virajjati, no rajjati, nirodheti, no samudeti, paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

Viharatīti irīyati. Ātāpīti tīsu bhavesu kilese ātapatīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati. Na hi sativirahitassa anupassanā nāma atthi, tenevāha ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimā’’ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañjassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyati eva. Tasmā ‘‘pañcapi upādānakkhandhā loko’’ti vibhaṅge (vibha. 362) vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha ‘‘tattha katamo loko, sveva kāyo loko’’ti, ayamevettha attho. Tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo.

Vedanāsūti ettha tisso vedanā, tā ca lokiyā eva, cittampi lokiyaṃ, tathā dhammā. Yathā pana vedanā anupassitabbā, tathā anupassanto esa vedanānupassīti veditabbo. Esa nayo cittadhammesu. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, upasanto carissatī’’ti.

Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañhetaṃ ‘‘yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā, yathāha – ‘‘sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā’’ti (ma. ni. 1.465) sabbaṃ vitthāretabbaṃ. Apica aniccādisattaanupassanāvasenapi anupassitabbā.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādianupassanānaṃ sarāgādīnañca bhedānaṃ vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattaanupassanānaṃ ‘‘santaṃ vā ajjhattaṃ kāmacchanda’’ntiādīnañca pabhedānaṃ vasena anupassitabbā. Sesaṃ vuttanayameva. Ayamettha saṅkhepo, vitthāro pana dīghamajjhimaṭṭhakathāsu (dī. ni. aṭṭha. 2.373 ādayo; ma. ni. aṭṭha. 1.105 ādayo) satipaṭṭhānavaṇṇanāyaṃ vuttanayeneva veditabbo.

2. Satisuttavaṇṇanā

368. Dutiye satoti kāyādianupassanāsatiyā samannāgato. Sampajānoti catusampajaññapaññāya samannāgato. Abhikkante paṭikkanteti ettha abhikkantaṃ vuccati gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma, paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaaṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti.

Tattha sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā ‘‘kiṃ nu me ettha gatena attho atthi, natthī’’ti atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Mahāvihārasmiñhi dakkhiṇadvāre ṭhatvā mahācetiyaṃ olokentā tiṃsasahassabhikkhū arahattaṃ pāpuṇiṃsu, tathā pacchimadvāre uttaradvāre pācīnadvāre ca, tathā pañhamaṇḍapaṭṭhāne abhayavāpipāḷiyaṃ, thūpārāmadvāre nagarassa dakkhiṇadvāre anurādhavāpipāḷiyaṃ.

Mahāariyavaṃsabhāṇakatthero panāha ‘‘kiṃ tumhe vadatha, mahācetiyassa samantā kucchivedikāya heṭṭhimabhāgato paṭṭhāya paññāyanaṭṭhāne yattha yattha dve pādā sakkā honti samaṃ patiṭṭhāpetuṃ, tattha tattha ekapaduddhāre tiṃsatiṃsa bhikkhusahassāni arahattaṃ pāpuṇiṃsūti sakkā vatu’’nti. Aparo pana mahāthero āha – ‘‘mahācetiyatale ākiṇṇavālikāya bahutarā bhikkhū arahattaṃ pattā’’ti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamaṃ jhānaṃ uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthaṃ. Keci pana – ‘‘āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattā’’ti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ? Cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsagge kāyasaṃsaggāpattiṃ āpajjati, jīvitabrahmacariyānaṃ vā antarāyo ca hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve sappāyaṃ. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ, antarāyābhāve sappāyaṃ. Mahāparivārānaṃ therānaṃ dassanepi eseva nayo.

Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto ‘‘sāmaṇerā’’ti pakkosi. So – ‘‘mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā, aññasmimpi divase uparivisesaṃ nibbattessāmī’’ti cintetvā ‘‘kiṃ, bhante,’’ti paṭivacanaṃ adāsi. ‘‘Ehī’’ti vutte ekavacaneneva āgantvā – ‘‘bhante, iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukhā hutvā olokethā’’ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ, sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ.

Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsakammaṭṭhānesu attano cittarucikaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma.

Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ – idhekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco pana neva harati na paccāharati, ekacco harati ca paccāharati ca.

Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamaṃ yāmaṃ majjhimayāme seyyaṃ kappetvā, pacchimayāmepi nisajjācaṅkamehi vītināmetvā, pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānamanuyuñjitvā bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ, khuddakaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā bodhi vanditabbā. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati.

Atha naṃ manussā disvā ‘‘ayyo no āgato’’ti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahaṇatthaṃ dhammakathā nāma kātabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi, tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.

Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira na ‘‘amhākaṃ upajjhāyo ācariyo’’ti mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva karonti. Te taṃ pucchanti – ‘‘bhante, ete manussā tumhākaṃ kiṃ honti, mātipakkhato sambandhā pitipakkhato’’ti? Kiṃ disvā pucchathāti? Tumhesu etesaṃ pemaṃ bahumānanti. ‘‘Āvuso, yaṃ mātāpitūhipi dukkarataraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthī’’ti tesaṃ guṇe kathayanto gacchati. Ayaṃ vuccati harati na paccāharatīti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādiṇṇakaṃ muñcitvā upādiṇṇakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati. Athassa dvittikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādiṇṇakaṃ muñcitvā anupādiṇṇakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātupariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati. Ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanamatthi, yattha yāguṃ pivitvā arahattaṃ pattā bhikkhū natthīti.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetovinibandhabaddhacitto viharanto ‘‘kammaṭṭhānaṃ nāma atthī’’tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati. Ayaṃ vuccati neva harati na paccāharatīti.

Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti ‘‘āvuso, tumhe na iṇaṭṭā, na bhayaṭṭā, na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathā’’ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati, so ‘‘ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati, tathā asakkonto nisīdatīti so eva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi, taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimapadesaṃyeva eti ālindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsati vassāni gatapaccāgatikavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathā gacchantaṃ disvā – ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamaṃsu. Tañca obhāsaṃ disvā vanavāsīmahātissatthero taṃ dutiyadivase pucchi – ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso’’ti? Thero vikkhepaṃ karonto ‘‘obhāso nāma dīpobhāsopi hoti, maṇiobhāsopī’’ti evamādimāha. Tato ‘‘paṭicchādetha tumhe’’ti nibaddho āmāti paṭijānitvā ārocesi.

Kāḷavallimaṇḍapavāsīmahānāgatthero viya ca. Sopi kira gatapaccāgatikavattaṃ pūrento paṭhamaṃ tāva ‘‘bhagavato mahāpadhānaṃ pūjessāmī’’ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena uddhaṭe paṭinivattanto gāmasamīpaṃ gantvā ‘‘gāvī nu pabbajito nū’’ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakarakato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? ‘‘Mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse ‘dīghāyukā hothā’ti vacanamattenāpi kammaṭṭhānavikkhepo ahosī’’ti ‘‘ajja, bhante, katimī’’ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā āroceti. Sace divasādipucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvā yāti.

Kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira āsāḷhipuṇṇamiyaṃ katikavattaṃ akaṃsu – ‘‘arahattaṃ apatvā aññamaññaṃ nālapissāmā’’ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu – ‘‘ajjeko āgato, ajja dve’’ti. Evañca cintesuṃ – ‘‘kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi. Yadi aññamaññaṃ na sallapanti, addhā vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā’’ti sabbe vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha – ‘‘na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, supaṭṭhitaṃ pānīyaṃ paribhojanīya’’nti. Te tatova nivattā. Tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāyaṃ visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya, kalambatitthavihāre vassūpagatā bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātikadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgapattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭipassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva manasikaroti. Ayaṃ vuccati harati ca paccāharati cāti.

Imaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha pacchimavaye pāpuṇāti, no ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti, seyyathāpi thero bāhiyo dārucīriyo mahāpañño vā, seyyathāpi thero sāriputto, mahiddhiko vā, seyyathāpi thero mahāmoggallāno, dhutavādo vā, seyyathāpi thero mahākassapo, dibbacakkhuko vā, seyyathāpi thero anuruddho, vinayadharo vā, seyyathāpi thero upāli, dhammakathiko vā, seyyathāpi thero puṇṇo mantāṇiputto, āraññiko vā, seyyathāpi thero revato, bahussuto vā, seyyathāpi thero ānando, sikkhākāmo vā, seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu – ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti, tathā asammuyhanto abhikkamāmīti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāṭo abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā atiharaṇavītiharaṇesu, vossajjane tejodhātu vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā sannikkhepanasannirumbhanesu.

Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti, tattha tattheva pabbapabbaṃ sandhisandhi odhiodhi hutvā tattakapāle pakkhittatilāni viya taṭataṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjā, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –

‘‘Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatī’’ti. –

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.

Niṭṭhito ‘‘abhikkante paṭikkante sampajānakārī hotī’’tipadassa attho.

Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ, vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato anupekkhanavasena olokitaullokitāpalokitāni nāma honti. Tāni idha na gahitāni, sāruppavasena pana imāneva dve gahitāni. Iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha ‘‘ālokessāmī’’ti citte uppanne cittavaseneva anoloketvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā –

‘‘Sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi ‘evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāsavissantī’ti. Itiha tattha sampajāno hoti. Sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ āloketi ‘evaṃ me anudisaṃ ālokayato’…pe… sampajāno hotī’’ti (a. ni. 8.9).

Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ, tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kamaṭṭhānavaseneva kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ.

‘‘Abbhantare attā nāma āloketā vā viloketā vā natthi, ‘ālokessāmī’ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, koci yantakena vivaranto nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatī’’ti evaṃ pajānanaṃ panettha asammohasampajaññaṃ nāma.

Apica mūlapariññāāgantukatāvakālikabhāvavasenapettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

‘‘Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ’’.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ, tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti, dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ sakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati, taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passanti, ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇaṃyeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇaṃyeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpā ca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārā saṅkhārakkhandho, evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ, evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammā dhammadhātu, evametesaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo, vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjitvā vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjantassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggaṇhanaṃ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tattheko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu – ‘‘kasmā, bhante, sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthā’’ti. Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

Abbhantare attā nāma koci samiñjanto vā pasārento vā natthi, vuttappakāracittakiriyavāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa hatthapādalaḷanaṃ viya samiñjanapasāraṇaṃ hotīti parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena, pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya carato āmisalābho, ‘‘sītassa paṭighātāyā’’tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidānena hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ, jīvitantarāyakarañcāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ, tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupanto natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti ‘‘mayā kāyo pārupito’’ti. Kāyopi na jānāti ‘‘ahaṃ cīvarena pārupito’’ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthapahārādīhi asakkāraṃ. Na tehi nāgavammikarukkhādayo somanassaṃ vā karonti domanassaṃ vā. Evamevaṃ neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā – ‘‘imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmī’’ti evaṃ pattaggahaṇapaccayā paṭilabhitabbaatthavasena sātthakasampajaññaṃ veditabbaṃ. Kisadubbalasarīrassa pana garupatto asappāyo. Yassa kassaci catupañcagaṇṭhikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho, pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti ‘‘ahaṃ hatthehi gahito’’ti. Hatthāpi na jānanti ‘‘patto amhehi gahito’’ti. Dhātuyova dhātusamūhaṃ gaṇhanti, saṇḍāsena aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāya anāthamanusse disvā dayālukā purisā tesaṃ vaṇapaṭṭacoḷakāni ceva kapālādīhi bhesajjāni ca upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti, bhesajjakapālānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇapaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhabhikkhaṃ sallakkheti. Ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha ‘‘neva davāyā’’tiādinā nayena vutto aṭṭhavidhopi attho attho nāma, tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattapaṭiggahaṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopuddharaṇaṃ mukhavivaraṇañca hoti. Na koci kuñcikāya na yantakena hanukaṭṭhīni vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ uparidantānaṃ musalakiccasādhanaṃ heṭṭhādantānaṃ udukkhalakiccasādhanaṃ jivhāya hatthakiccasādhanañca hoti. Iti naṃ tattha aggajivhāya tanukakheḷo, mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā anto pavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā yaṭṭhiyā vā bahi nīharako nāma natthi, vāyodhātuyeva nīharati. Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca nīharati ca; pathavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca; āpodhātu sineheti ca allattañca anupāleti; tejodhātu antopaviṭṭhaṃ paripāceti; ākāsadhātu añjaso hoti; viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica gamanato, pariyesanato, paribhogato, āsayato, nidhānato, aparipakkato, paripakkato, phalato, nissandato, sammakkhanatoti evaṃ dasavidhaṃ paṭikūlabhāvaṃ paccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge (visuddhi. 1.294 ādayo) āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyopi hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ. Tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavasena ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci uccārapassāvakammaṃ karonto natthi, cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti na parassa, kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakatumbato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti na paresaṃ, kevalaṃ paṭijagganamattameva hoti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgarite ti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. Ettha ca yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati ‘‘caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ gate sampajānakārī nāma.

Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati ‘‘ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ ṭhite sampajānakārī nāma.

Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge nipanno iti paṭisañcikkhati – ‘‘nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ nisinne sampajānakārī nāma.

Yo pana nipannakova sajjhāyaṃ karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge uṭṭhāya iti paṭisañcikkhati – ‘‘sayanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ sutte ca jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti.

Yo pana bhāsamāno – ‘‘ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca jivhañca tāluñca paṭicca cittassa ca tadanurūpaṃ payogaṃ paṭicca jāyatī’’ti sato sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ katvā dhammaṃ vā kathetvā kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti paṭisañcikkhati ‘‘bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā’’ti ayaṃ bhāsite sampajānakārī nāma.

Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati – ‘‘tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmāti, ayaṃ tuṇhībhāve sampajānakārī nāmāti. Evamettha asammohasampajaññaṃ tassa vasena sampajānakāritā veditabbā. Imasmiṃ sutte satipaṭṭhānamissakasampajaññaṃ pubbabhāgaṃ kathitaṃ.

3. Bhikkhusuttavaṇṇanā

369. Tatiye evameva panidhekacceti so kira bhikkhu kammaṭṭhānaṃ kathāpetvā ito cito ca āhiṇḍati, kāyavivekaṃ nānuyuñjati. Tena naṃ bhagavā niggaṇhanto evamāha. Tasmāti yasmā saṃkhittena desanaṃ yācasi, tasmā. Diṭṭhīti kammassakatādiṭṭhi.

4. Sālasuttavaṇṇanā

370. Catutthe dhammavinayoti dhammoti vā vinayoti vā ubhayametaṃ satthusāsanasseva nāmaṃ. Samādapetabbāti gaṇhāpetabbā. Ekodibhūtāti khaṇikasamādhinā ekaggabhūtā. Samāhitā ekaggacittāti upacārappanāvasena sammā ṭhapitacittā ca ekaggacittā ca. Imasmiṃ sutte navakabhikkhūhi ceva khīṇāsavehi ca bhāvitasatipaṭṭhānā pubbabhāgā, sattahi sekhehi bhāvitā missakā.

6. Sakuṇagghisuttavaṇṇanā

372. Chaṭṭhe sakuṇagghīti sakuṇaṃ hanatīti sakuṇagghi, senassetaṃ adhivacanaṃ. Sahasā ajjhapattāti lobhasāhasena pattā. Alakkhikāti nissirikā. Appapuññāti parittapuññā. Sacejja mayanti sace ajja mayaṃ. Naṅgalakaṭṭhakaraṇanti naṅgalena kasikaraṇaṃ, adhunā kaṭṭhaṃ khettaṭṭhānanti attho. Leḍḍuṭṭhānanti leḍḍūnaṃ ṭhānaṃ. Saṃvadamānāti sammā vadamānā, attano balassa suṭṭhu vaṇṇaṃ vadamānāti attho. Mahantaṃ leḍḍuṃ abhiruhitvāti uddhanasaṇṭhānena ṭhitesu tīsu leḍḍūsu ‘‘ito sene āgacchante ito nikkhamissāmi, ito āgacchante ito’’ti sallakkhetvā tesu ekaṃ leḍḍuṃ abhiruhitvā aṭṭhāsi avadamāno. Sannayhāti khurappaṃ sannayhamāno viya sannayhitvā suṭṭhu ṭhapetvā. Bahuāgato kho myāyanti ‘‘mayhaṃ atthāya ayaṃ bahutaṃ ṭhānaṃ āgato, appaṃ avasiṭṭhaṃ, idāni maṃ gaṇhissatī’’ti ñatvā dāruguḷo viya vinivattitvā tasseva leḍḍussa antare paccupādi, paṭipanno paviṭṭhoti attho. Uraṃ paccatāḷesīti ‘‘ekappahāreneva lāpassa sīsaṃ chinditvā gahessāmī’’ti pakkhandattā vegaṃ sandhāretuṃ asakkonto tasmiṃ leḍḍusmiṃ uraṃ patāḷesi. Tāvadevassa hadayamaṃsaṃ phāliyittha. Atha lāpo ‘‘diṭṭhā vata sattuno piṭṭhī’’ti haṭṭhatuṭṭho tassa hadaye aparāparaṃ caṅkami.

7. Makkaṭasuttavaṇṇanā

373. Sattame duggāti duggamā. Cārīti sañcāro. Lepaṃ oḍḍentīti vaṭarukkhakhīrādīhi yojetvā lepaṃ karonti, taṃ makkaṭānaṃ dhuvagamanaṭṭhānanti sallakkhetvā rukkhasākhādīsu ṭhapenti. Pañcoḍḍitoti pañcasu ṭhānesu kājadaṇḍakaṃ pavesetvā gahetabbā kājasikkā viya oḍḍito. Thunaṃ setīti thunanto sayati.

8. Sūdasuttavaṇṇanā

374. Aṭṭhame sūdoti bhattakārako. Nānaccayehīti nānācayehi, nānāvidhehīti attho. Ayameva vā pāṭho. Ambilaggehīti ambilakoṭṭhāsehi. Eseva nayo sabbattha. Abhiharatīti gahaṇatthāya hatthaṃ pasāreti. Bahuṃ gaṇhātīti ekaggahaṇena bahuṃ gaṇhantopi punappunaṃ gaṇhantopi bahuṃ gaṇhateva. Abhihārānanti sataṃ vā sahassaṃ vā ukkhipitvā abhihaṭānaṃ dāyānaṃ. Upakkilesāti pañca nīvaraṇā. Nimittaṃ na uggaṇhātīti ‘‘imaṃ me kammaṭṭhānaṃ anulomaṃ vā gotrabhuṃ vā āhacca ṭhita’’nti na jānāti, attano cittassa nimittaṃ gaṇhituṃ na sakkoti. Imasmiṃ sutte pubbabhāgavipassanā satipaṭṭhānāva kathitā.

9. Gilānasuttavaṇṇanā

375. Navame beḷuvagāmaketi vesāliyā samīpe evaṃnāmako pādagāmo atthi, tasmiṃ. Yathāmittantiādīsu mittāti mittāva. Sandiṭṭhāti tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā. Sambhattāti suṭṭhu bhattā sinehavanto daḷhamittā. Yesaṃ yattha yattha evarūpā bhikkhū atthi, te tattha tattha vassaṃ upethāti attho. Kasmā evamāha? Tesaṃ phāsuvihāratthāya. Tesaṃ kira beḷuvagāmake senāsanaṃ nappahoti, bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā. Tasmā evamāha.

Atha kasmā ‘‘yathāsukhaṃ gacchathā’’ti na vissajjesi? Tesaṃ anukampāya. Evaṃ kirassa ahosi – ‘‘ahaṃ dasamāsamattaṃ ṭhatvā parinibbāyissāmi. Sace ime dūraṃ gacchissanti, maṃ parinibbānakāle daṭṭhuṃ na sakkhissanti. Atha nesaṃ ‘satthā parinibbāyanto amhākaṃ satimattampi na adāsi. Sace jāneyyāma, na evaṃ dūre vaseyyāmā’ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vassaṃ vasantā māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī’’ti na vissajjesi.

Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Māraṇantikāti maraṇantaṃ maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamāno ca adhivāsesi. Anāmantetvāti ajānāpetvā. Anapaloketvāti ajānāpetvāva ovādānusāsaniṃ adatvāti vuttaṃ hoti. Vīriyenāti pubbabhāgavīriyena ceva phalasamāpattivīriyena ca. Paṭipaṇāmetvāti vikkhambhetvā. Jīvitasaṅkhāranti ettha jīvitampi jīvitasaṅkhāro. Yena jīvitaṃ saṅkharīyati chijjamānaṃ ghaṭetvā ṭhapīyati, so phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭṭhāyāti adhiṭṭhahitvā pavattetvā jīvitaṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho.

Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti? Samāpajjati. Sā pana khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kaṭhalapātena vā chinnasevālo viya udakaṃ, puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannā samāpatti, sā suṭṭhu vikkhambheti. Yathā nāma purisena pokkharaṇiṃ ogāhetvā hatthehi ca pādehi ca suṭṭhu apabyuḷhasevālo cirena udakaṃ ottharati, evameva tato vuṭṭhitassa cirena vedanā uppajjati. Iti bhagavā taṃdivasaṃ mahābodhipallaṅke abhinavaṃ vipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā ‘‘dasamāse mā uppajjitthā’’ti samāpattiṃ samāpajji, samāpattivikkhambhitā vedanā dasa māse na uppajjiyeva.

Gilānā vuṭṭhitoti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyāti sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso viya. Na pakkhāyantīti na pakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ nappaṭibhantīti satipaṭṭhānadhammā mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa suppaguṇā. Na udāharatīti pacchimaovādaṃ na deti, taṃ sandhāya vadati.

Anantaraṃ abāhiranti dhammavasena vā puggalavasena vā ubhayaṃ akatvā. ‘‘Ettakaṃ dhammaṃ parassa na desessāmī’’ti hi cintento dhammaṃ abbhantaraṃ karoti nāma, ‘‘ettakaṃ parassa desessāmī’’ti cintento bāhiraṃ karoti nāma. ‘‘Imassa puggalassa desessāmī’’ti cintento pana puggalaṃ abbhantaraṃ karoti nāma, ‘‘imassa na desessāmī’’ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā desitoti attho. Ācariyamuṭṭhīti yathā bāhirakānaṃ ācariyamuṭṭhi nāma hoti, daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa antevāsikassa kathenti, evaṃ tathāgatassa ‘‘idaṃ mahallakakāle pacchimaṭhāne kathessāmī’’ti muṭṭhiṃ katvā pariharitvā ṭhapitaṃ kiñci natthīti dasseti.

Ahaṃ bhikkhusaṅghanti ahameva bhikkhusaṅghaṃ pariharissāmīti vā, mamuddesikoti ahaṃ uddisitabbaṭṭhena uddeso assāti mamuddesiko, mameva uddissitvā maṃ paccāsīsamāno bhikkhusaṅgho hotu mama accayena mā vā ahosi, yaṃ vā taṃ vā hotūti iti vā pana yassa assāti attho. Na evaṃ hotīti bodhipallaṅkeyeva issāmaccherānaṃ vigatattā evaṃ na hoti. Sa kinti so kiṃ. Āsītikoti asītisaṃvacchariko, idaṃ pacchimavayaṃ anuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenāti bāhabandhacakkabandhādinā paṭisaṅkharaṇena veṭhamissakena. Maññeti jarasakaṭaṃ viya veṭhamissakena maññe yāpeti, arahattaphalaveṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.

Idāni tamatthaṃ pakāsento yasmiṃ ānanda samayetiādimāha. Tattha sabbanimittānanti rūpanimittādīnaṃ. Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ. Tasmātihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpāti mahāsamuddagatā dīpaṃ viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikāva hotha, mā aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Ettha ca dhammoti navavidho lokuttaradhammo veditabbo. Tamataggeti tamaagge, majjhe ta-kāro padasandhivasena vutto. Idaṃ vuttaṃ hoti – ime aggatamāti tamataggāti. Evaṃ sabbaṃ tamasotaṃ chinditvā ativiya agge uttamabhāve ete, ānanda, mama bhikkhū bhavissanti, tesaṃ agge bhavissanti. Ye keci sikkhākāmā, sabbesaṃ tesaṃ catusatipaṭṭhānagocarāva bhikkhū agge bhavissantīti arahattanikūṭena desanaṃ gaṇhīti.

10. Bhikkhunupassayasuttavaṇṇanā

376. Dasame tenupasaṅkamīti tasmiṃ upassaye kammaṭṭhānakammikā bhikkhuniyo atthi, tāsaṃ ussukkāpetvā kammaṭṭhānaṃ kathessāmīti upasaṅkami. Uḷāraṃ pubbenāparaṃ visesanti pubbavisesato aparaṃ uḷāravisesaṃ. Tattha mahābhūtapariggaho pubbaviseso, upādārūpapariggaho aparaviseso nāma. Tathā sakalarūpapariggaho pubbaviseso, arūpapariggaho aparaviseso nāma. Rūpārūpapariggaho pubbaviseso, paccayapariggaho aparaviseso nāma sappaccayanāmarūpadassanaṃ pubbaviseso, tilakkhaṇāropanaṃ aparaviseso nāma. Evaṃ pubbenāparaṃ uḷāravisesaṃ jānātīti attho.

Kāyārammaṇoti yaṃ kāyaṃ anupassati, tameva ārammaṇaṃ katvā uppajjati kilesapariḷāho. Bahiddhā vā cittaṃ vikkhipatīti bahiddhā vā puthuttārammaṇe cittuppādo vikkhipati. Kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbanti evaṃ kilesapariḷāhe ca līnatte ca bahiddhāvikkhepe ca uppanne kilesānurañjitena na vattitabbaṃ, kismiñcideva pasādanīye pasādāvahe buddhādīsu aññatarasmiṃ ṭhāne kammaṭṭhānacittaṃ ṭhapetabbaṃ. Cittaṃ samādhiyatīti ārammaṇe sammā ādhiyati suṭṭhu ṭhapitaṃ ṭhapiyati. Paṭisaṃharāmīti pasādanīyaṭṭhānato paṭisaṃharāmi, mūlakammaṭṭhānābhimukhaṃyeva naṃ karomīti attho. So paṭisaṃharati cevāti mūlakammaṭṭhānābhimukhañca peseti. Na ca vitakketi na ca vicāretīti kilesavitakkaṃ na vitakketi, kilesavicāraṃ na vicāreti. Avitakkomhi avicāroti kilesavitakkavicārehi avitakkāvicāro. Ajjhattaṃ satimā sukhamasmīti gocarajjhatte pavattāya satiyā ‘‘satimāhamasmi sukhito cā’’ti pajānāti.

Evaṃ kho, ānanda, paṇidhāya bhāvanā hotīti evaṃ, ānanda, ṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa mahantaṃ ucchubhāraṃ ukkhipitvā yantasālaṃ nentassa kilantakilantakāle bhūmiyaṃ ṭhapetvā ucchukhaṇḍaṃ khāditvā puna ukkhipitvā gamanaṃ hoti; evameva arahattaṃ pāpuṇituṃ uggahitakammaṭṭhānassa kāyapariḷāhādīsu uppannesu taṃ kammaṭṭhānaṃ ṭhapetvā buddhaguṇādianussaraṇena cittaṃ pasādetvā kammaniyaṃ katvā bhāvanā pavattā, tasmā ‘‘paṇidhāya bhāvanā hotī’’ti vuttaṃ. Tassa pana purisassa ucchubhāraṃ yantasālaṃ netvā pīḷetvā rasapānaṃ viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ.

Bahiddhāti mūlakammaṭṭhānaṃ pahāya bahi aññasmiṃ ārammaṇe. Appaṇidhāyāti aṭṭhapetvā. Atha pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānātīti ettha kammaṭṭhānavasena vā sarīravasena vā desanāvasena vā attho veditabbo.

Tattha kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhānaṃ gahetvā kilesapariḷāhassa vā līnattassa vā bahiddhāvikkhepassa vā uppajjituṃ okāsaṃ adento sudantagoṇe yojetvā sārento viya caturassacchidde sutacchitaṃ caturassaghaṭikaṃ pakkhipanto viya vipassanaṃ paṭṭhapetvā atiṭṭhanto alagganto arahattaṃ pāpuṇāti, so puresaṅkhātassa kammaṭṭhānābhinivesassa pacchāsaṅkhātassa arahattassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

Sarīre pana pādaṅgulīnaṃ aggapabbāni pure nāma, sīsakaṭāhaṃ pacchā nāma. Tattha yo bhikkhu pādaṅgulīnaṃ aggapabbaaṭṭhikesu abhinivisitvā byābhaṅgiyā yavakalāpaṃ mocento viya vaṇṇasaṇṭhānadisokāsaparicchedavasena aṭṭhīni pariggaṇhanto antarā kilesapariḷāhādīnaṃ uppattiṃ vāretvā yāva sīsakaṭāhā bhāvanaṃ pāpeti, so puresaṅkhātānaṃ aggapādaṅgulipabbānaṃ pacchāsaṅkhātassa sīsakaṭāhassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

Desanāyapi dvattiṃsākāradesanāya kesā pure nāma, matthaluṅgaṃ pacchā nāma. Tattha yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānadisokāsavasena kesādayo pariggaṇhanto antarā kilesapariḷāhādīnaṃ uppattiṃ vāretvā yāva matthaluṅgā bhāvanaṃ pāpeti. So puresaṅkhātānaṃ kesānaṃ pacchāsaṅkhātassa matthaluṅgassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

Evaṃ kho, ānanda, appaṇidhāya bhāvanā hotīti evaṃ, ānanda, aṭṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa guḷabhāraṃ labhitvā attano gāmaṃ atiharantassa antarā aṭṭhapetvāva uccaṅge pakkhittāni guḷakhaṇḍādīni khādanīyāni khādantassa attano gāmeyeva otaraṇaṃ hoti, evameva arahattaṃ pāpuṇituṃ āraddhabhāvanassa kāyapariḷāhādīnaṃ uppattiṃ vāretvā kammaṭṭhānabhāvanā pavattā, tasmā ‘‘appaṇidhāya bhāvanā’’ti vuttā. Tassa pana purisassa taṃ guḷabhāraṃ attano gāmaṃ netvā ñātīhi saddhiṃ paribhogo viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Imasmiṃ sutte pubbabhāgavipassanā kathitā. Sesaṃ sabbattha uttānamevāti.

Ambapālivaggo paṭhamo.

2. Nālandavaggo

2. Nālandasuttavaṇṇanā

378. Dutiyavaggassa dutiye nālandāyanti nālandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi. So bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyātesi. So vihāro jīvakambavanaṃ viya pāvārikambavanantveva saṅkhaṃ gato. Tasmiṃ pāvārikambavane viharatīti attho.

Evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Bhiyyobhiññataroti bhiyyataro abhiññāto bhiyyatarābhiyyo vā, uttaritarañāṇoti attho. Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti, dvepi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti, paccekabuddhā paccekabodhiñāṇaṃ, buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. Sabbampi nesaṃ arahattamaggeneva ijjhati. Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Tena uttaritaro ca bhagavatā natthi. Tenāha ‘‘bhagavatā bhiyyobhiññataro, yadidaṃ sambodhiya’’nti.

Uḷārāti seṭṭhā. Ayañhi uḷārasaddo ‘‘uḷārāni khādanīyāni khādantī’’tiādīsu (ma. ni. 1.366) madhure āgacchati. ‘‘Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī’’tiādīsu (ma. ni. 1.288) seṭṭhe. ‘‘Appamāṇo uḷāro obhāso’’tiādīsu (dī. ni. 2.32; ma. ni. 3.201) vipule. Svāyamidha seṭṭhe āgato. Tena vuttaṃ ‘‘uḷārāti seṭṭhā’’ti. Āsabhīti usabhassa vācāsadisī acalā asampavedhī. Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho. Sīhanādoti seṭṭhanādo, vane unnādayantena sīhena viya uttamanādo naditoti attho.

Kiṃ nu te sāriputtāti imaṃ desanaṃ kasmā ārabhi? Anuyogadāpanatthaṃ. Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ na khamati, silese patitamakkaṭo viya hoti. Yathā dhamamānaṃ aparisuddhaṃ lohaṃ jhāyitvā aṅgāro hoti, evaṃ jhāmaṅgāro viya hoti. Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati, dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. Tena naṃ bhagavā ‘‘anuyogakkhamo aya’’nti ñatvā sīhanāde anuyogadāpanatthaṃ imaṃ desanaṃ ārabhi.

Tattha sabbe teti sabbe te tayā. Evaṃsīlāti maggasīlena phalasīlena lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā, maggasamādhinā phalasamādhinā lokiyalokuttarena samādhinā evaṃsamādhīti attho. Evaṃpaññāti maggapaññādivaseneva evaṃpaññā. Evaṃvihārinoti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitopi puna kasmā gahitameva gaṇhatīti ce. Therena idaṃ gahitameva. Idañhi nirodhasamāpattidīpanatthaṃ vuttaṃ. Tasmā evaṃ nirodhasamāpattivihārino te bhagavanto ahesunti evamettha attho daṭṭhabbo.

Evaṃvimuttāti ettha vikkhambhanavimutti, tadaṅgavimutti, samucchedavimutti, paṭipassaddhivimutti, nissaraṇavimuttīti pañcavidhā vimutti. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhaṃ gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkavasena pariccattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭipassaddhante uppannattā paṭipassaddhivimuttīti saṅkhaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃ vimuttāti ettha attho daṭṭhabbo.

Kiṃ pana te sāriputta ye te bhavissantīti atītā tāva niruddhā apaṇṇattikabhāvaṃ gatā dīpasikhā viya nibbutā, evaṃ niruddhe apaṇṇattikabhāvaṃ gate tvaṃ kathaṃ jānissasi, anāgatabuddhānaṃ pana guṇā kiṃ tayā attano cittena paricchinditvā viditāti pucchanto evamāha.

Kiṃ pana tyāhaṃ sāriputta etarahīti anāgatāpi buddhā ajātā anibbattā anuppannā, te kathaṃ jānissasi. Tesañhi jānanaṃ apade ākāse padadassanaṃ viya hoti. Idāni mayā saddhiṃ ekavihāre vasasi, ekato bhikkhāya carasi, dhammadesanākāle dakkhiṇapasse nisīdasi, kiṃ pana mayhaṃ guṇā attano cetasā paricchinditvā viditā tayāti anuyuñjanto evamāha. Thero pana pucchitapucchite ‘‘no hetaṃ bhante’’ti paṭikkhipati.

Therassa ca viditampi atthi, aviditampi. Kiṃ so attano viditaṭṭhāne paṭikkhepaṃ karoti, aviditaṭṭhāneti? Viditaṭṭhāne na karoti, aviditaṭṭhāneyeva karoti. Thero kira anuyoge āraddhe evaṃ aññāsi ‘‘nāyaṃ anuyogo sāvakapāramīñāṇe, sabbaññutaññāṇe pana ayaṃ anuyogo’’ti attano sāvakapāramīñāṇe paṭikkhepaṃ akatvāva aviditaṭṭhāne sabbaññutaññāṇe paṭikkhepaṃ karoti. Tena idampi dīpeti – bhagavā mayhaṃ atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamādhipaññāvimuttikāraṇajānanasamatthaṃ sabbaññutaññāṇaṃ natthīti.

Etthāti etesu atītādibhedesu buddhesu. Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati. Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito, sāvakapāramīñāṇe ṭhatvāva iminā ākārena jānāmi bhagavāti vadati. Therassa hi nayaggāho appamāṇo apariyanto. Yathā ca sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa. Tena so – ‘‘iminā evaṃvidho iminā evaṃvidho, iminā anuttaro iminā anuttaro satthā’’ti jānāti. Therassa hi nayaggāho sabbaññutaññāṇagatiko eva.

Idāni taṃ nayaggāhaṃ pākaṭaṃ kātuṃ upamaṃ dassento seyyathāpi bhantetiādimāha. Tattha yasmā majjhimadese nagarassa uddhāpapākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā pana mā hontu, corānaṃ āsaṅkā na hoti. Tasmā taṃ aggahetvā paccantimaṃ nagaranti āha. Daḷhuddhāpanti thiramūlapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhasaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvāre hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāreva eko vaṭṭati. Therassa ca paññāya sadiso añño natthi, tasmā attano paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ ‘‘ekadvāra’’nti āha.

Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ. Cetaso upakkileseti pañcanīvaraṇā cittaṃ upakkilissanti kiliṭṭhaṃ karonti upatāpenti viheṭhenti, tasmā ‘‘cetaso upakkilesā’’ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, tasmā ‘‘paññāya dubbalīkaraṇā’’ti vuccanti. Supatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā. Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā. Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutaññāṇaṃ paṭivijjhiṃsūti dasseti.

Apicettha satipaṭṭhānāti vipassanā, bojjhaṅgā maggo, anuttarasammāsambodhi arahattaṃ. Satipaṭṭhānāti vā vipassanā, bojjhaṅgāmissakā, sammāsambodhi arahattameva. Dīghabhāṇakamahāsīvatthero panāha ‘‘satipaṭṭhāne vipassanaṃ gahetvā bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyya, na panevaṃ gahita’’nti. Iti thero sabbabuddhānaṃ nīvaraṇappahāne satipaṭṭhānabhāvanāya sambodhiyañca majjhe bhinnasuvaṇṇarajatānaṃ viya nānattābhāvaṃ dasseti.

Idha ṭhatvā upamā saṃsandetabbā – āyasmā hi sāriputto paccantanagaraṃ dassesi, pākāraṃ dassesi, anupariyāyapathaṃ dassesi, dvāraṃ dassesi, paṇḍitadovārikaṃ dassesi, nagaraṃ pavisanakanikkhamanake oḷārike pāṇe dassesi, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvaṃ dassesi. Tattha kiṃ kena sadisanti ce? Nagaraṃ viya hi nibbānaṃ, pākāro viya sīlaṃ, anupariyāyapatho viya hirī, dvāraṃ viya ariyamaggo, paṇḍitadovāriko viya dhammasenāpati, nagaraṃ pavisanakanikkhamanakā oḷārikapāṇā viya atītānāgatapaccuppannā buddhā, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvo viya āyasmato sāriputtassa atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamathādīhi pākaṭabhāvo. Ettāvatā therena bhagavato – ‘‘evamahaṃ sāvakapāramīñāṇe ṭhatvā dhammanvayena nayaggāhena jānāmī’’ti attano sīhanādassa anuyogo dinno hoti.

Tasmāti yasmā ‘‘na kho metaṃ, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, apica dhammanvayo vidito’’ti vadati, tasmā. Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi, ‘‘pubbaṇhe me kathita’’nti mā majjhanhikādīsu na kathayittha, ‘‘ajja vā me kathita’’nti mā paradivasādīsu na kathayitthāti attho. Sā pahīyissatīti ‘‘sāriputtasadisopi nāma ñāṇajavanasampanno sāvako buddhānaṃ cittācāraṃ jānituṃ na sakkoti, evaṃ appameyyā tathāgatā’’ti cintentānaṃ yā tathāgate kaṅkhā vā vimati vā, sā pahīyissatīti.

3. Cundasuttavaṇṇanā

379. Tatiye magadhesūti evaṃnāmake janapade. Nālakagāmaketi rājagahassa avidūre attano kulasantake evaṃnāmake gāme. Cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko, taṃ bhikkhū anupasampannakāle ‘‘cundo samaṇuddeso’’ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ ‘‘cundo samaṇuddeso’’ti. Upaṭṭhāko hotīti mukhodakadantakaṭṭhadānena ceva pariveṇasammajjana-piṭṭhiparikammakaraṇa-pattacīvaraggahaṇena ca upaṭṭhānakaro hoti. Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbuto. Katarasmiṃ kāleti? Bhagavato parinibbānasaṃvacchare.

Tatrāyaṃ anupubbikathā – bhagavā kira vutthavasso veḷuvagāmakā nikkhamitvā ‘‘sāvatthiṃ gamissāmī’’ti āgatamaggeneva paṭinivattanto anupubbena sāvatthiṃ patvā jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato, so tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññāpetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ pāvisi. Athassa yathā paricchedena tato vuṭṭhitassa ayaṃ parivitakko udapādi ‘‘buddhā nu kho paṭhamaṃ parinibbāyanti, udāhu aggasāvakāti, tato ‘‘aggasāvakā paṭhama’’nti ñatvā attano āyusaṅkhāraṃ olokesi. So ‘‘sattāhameva me āyusaṅkhārā pavattissantī’’ti ñatvā ‘‘kattha parinibbāyissāmī’’ti cintesi.

Tato ‘‘rāhulo tāvatiṃsesu parinibbuto, aññāsikoṇḍaññatthero chaddantadahe, ahaṃ kattha parinibbāyissāmī’’ti punappunaṃ cintento mātaraṃ ārabbha satiṃ uppādesi – ‘‘mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṅghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho’’ti. Sotāpattimaggassa upanissayaṃ disvā ‘‘kassa desanāya abhisamayo bhavissatī’’ti olokento ‘‘mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro – ‘‘sāriputtatthero avasesajanānampi avassayo hoti. Tathā hissa samacittasuttantadesanādivase (a. ni. 2.33-37) koṭisatasahassadevatā arahattaṃ pattā, tayo magge paṭividdhadevatānaṃ gaṇanā natthi, aññesu ca ṭhānesu anekā abhisamayā dissanti, there ca cittaṃ pasādetvā sagge nibbattāneva asīti kulasahassāni, so dāni sakamātumicchādassanamattampi harituṃ nāsakkhī’’ti. Tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī’’ti sanniṭṭhānaṃ katvā ‘‘ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī’’ti cundattheraṃ āmantesi – ‘‘āvuso, cunda, amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi. ‘Gaṇhathāvuso pattacīvarāni, dhammasenāpati nālakagāmaṃ gantukāmo’’’ti. Thero tathā akāsi.

Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ agamaṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ oloketvā ‘‘idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī’’ti pañcasatabhikkhūhi parivuto bhagavantaṃ upasaṅkamitvā vanditvā bhagavantaṃ etadavoca ‘‘anujānātu me bhante bhagavā, anujānātu sugato. Parinibbānakālo me, ossaṭṭho me āyusaṅkhāro’’ti. Buddhā pana yasmā ‘‘parinibbāhī’’ti vutte maraṇavaṇṇaṃ saṃvaṇṇentīti, ‘‘mā parinibbāhī’’ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ āropessanti, tasmā tadubhayampi na vadanti. Tena naṃ bhagavā – ‘‘kattha parinibbāyissasi sāriputtā’’ti vatvā – ‘‘atthi, bhante, magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmī’’ti vutte – ‘‘yassa dāni tvaṃ, sāriputta, kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissati, desehi nesaṃ dhamma’’nti āha.

Thero – ‘‘satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsīsatī’’ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ ākāsaṃ abbhuggantvā oruyha dasabalassa pāde vandi, puna dvitālappamāṇaṃ abbhuggantvā oruyha dasabalassa pāde vandi, etenupāyena sattatālappamāṇaṃ abbhuggantvā anekāni pāṭihāriyasatāni dassento dhammakathaṃ ārabhi. Dissamānenapi kāyena katheti, adissamānenapi. Uparimena vā heṭṭhimena vā upaḍḍhakāyena katheti adissamānenapi dissamānenapi, kālena candavaṇṇaṃ dasseti, kālena sūriyavaṇṇaṃ, kālena pabbatavaṇṇaṃ, kālena samuddavaṇṇaṃ, kālena cakkavattirājā hoti, kālena vessavaṇamahārājā, kālena sakko devarājā, kālena mahābrahmāti evaṃ anekāni pāṭihāriyasatāni dassento dhammakathaṃ kathesi. Sakalanagaraṃ sannipati. Thero oruyha dasabalassa pāde vanditvā aṭṭhāsi. Atha naṃ satthā āha – ‘‘ko nāmo ayaṃ sāriputta dhammapariyāyo’’ti. Sīhavikīḷito nāma, bhanteti. Taggha, sāriputta, sīhavikīḷito taggha, sāriputta, sīhavikīḷitoti.

Thero alattakavaṇṇe hatthe pasāretvā satthu suvaṇṇakacchapasadise pāde gopphakesu gahetvā – ‘‘bhante, imesaṃ pādānaṃ vandanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, so me manoratho matthakaṃ patto, ito dāni paṭṭhāya paṭisandhivasena na puna ekaṭṭhāne sannipāto samāgamo atthi, chinno esa vissāso, anekehi buddhasatasahassehi paviṭṭhaṃ ajaraṃ amaraṃ khemaṃ sukhaṃ sītalaṃ abhayaṃ nibbānapuraṃ pavisissāmi, sace me kiñci kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ bhagavā, gamanakālo mayha’’nti. Khamāmi te, sāriputta, na kho pana te kiñci kāyikaṃ vā vācasikaṃ vā mayhaṃ aruccanakaṃ atthi, yassa dāni tvaṃ, sāriputta, kālaṃ maññasīti.

Iti bhagavatā anuññātasamanantaraṃ satthu pāde vanditvā uṭṭhitamatte āyasmante sāriputte sinerucakkavāḷahimavantaparibhaṇḍapabbate dhārayamānāpi – ‘‘ajja imaṃ guṇarāsiṃ dhāretuṃ na sakkomī’’ti vadantī viya ekappahāreneva viravamānā mahāpathavī yāva udakapariyantā akampi, ākāse devadundubhiyo phaliṃsu, mahāmegho uṭṭhahitvā pokkharavassaṃ vassi.

Satthā – ‘‘dhammasenāpatiṃ paṭipādessāmī’’ti dhammāsanā vuṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā – ‘‘bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassīsammāsambuddhassa pādamūle nipajjitvā tumhākaṃ dassanaṃ patthesiṃ, sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ. Puna tumhākaṃ dassanaṃ natthī’’ti vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayā abhimukhova paṭikkamitvā vanditvā pakkāmi. Puna mahāpathavī dhāretuṃ asakkontī udakapariyantaṃ katvā akampi.

Bhagavā parivāretvā ṭhite bhikkhū āha – ‘‘anugacchatha, bhikkhave, tumhākaṃ jeṭṭhabhātika’’nti. Tasmiṃ khaṇe catassopi parisā sammāsambuddhaṃ ekakaṃyeva jetavane ohāya niravasesā nikkhamiṃsu. Sāvatthinagaravāsinopi – ‘‘sāriputtatthero kira sammāsambuddhaṃ āpucchitvā parinibbāyitukāmo nikkhanto, passissāma na’’nti nagaradvārāni nirokāsāni karontā nikkhamitvā gandhamālādihatthā kese vikiritvā – ‘‘idāni mayaṃ kahaṃ mahāpañño nisinno, kahaṃ dhammasenāpati nisinno’’ti pucchantā – ‘‘kassa santikaṃ gamissāma, kassa hatthe satthāraṃ ṭhapetvā thero pakkanto’’tiādinā nayena paridevantā rodantā theraṃ anubandhiṃsu.

Thero mahāpaññāya ṭhitattā – ‘‘sabbesaṃ anatikkamanīyo esa maggo’’ti mahājanaṃ ovaditvā – ‘‘tumhepi, āvuso, tiṭṭhatha, mā dasabale pamādaṃ āpajjitthā’’ti bhikkhusaṅghampi nivattetvā attano parisāyeva saddhiṃ pakkāmi. Yepi manussā – ‘‘pubbe ayyo paccāgamanacārikaṃ carati, idaṃ idāni gamanaṃ na puna paccāgamanāyā’’ti paridevantā anubandhiṃsuyeva. Tepi – ‘‘appamattā, āvuso, hotha, evaṃbhāvino nāma saṅkhārā’’ti nivattesi.

Atha kho āyasmā sāriputto sabbattha ekarattivāsena antarāmagge sattāhaṃ manussānaṃ saṅgahaṃ karonto sāyaṃ nālakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha – ‘‘atthi gehe te ayyikā’’ti. Āma bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi. ‘‘Kasmā āgato’’ti ca vutte – ‘‘ajja kira ekadivasaṃ antogāme vasissati, jātovarakaṃ paṭijaggatha, pañcannañca kira bhikkhusatānaṃ vasanaṭṭhānaṃ jānāthā’’ti. So gantvā – ‘‘ayyike mayhaṃ mātulo āgato’’ti āha. Idāni kuhinti? Gāmadvāreti. Ekakova, aññopi koci atthīti? Atthi pañcasatā bhikkhūti. Kiṃkāraṇā āgatoti? So taṃ pavattiṃ ārocesi. Brāhmaṇī – ‘‘kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti, daharakāle pabbajitvā mahallakakāle gihī hotukāmo’’ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpikā jāletvā therassa pāhesi.

Thero bhikkhūhi saddhiṃ pāsādaṃ āruyha jātovarakaṃ pavisitvā nisīdi, nisīditvā ‘‘tumhākaṃ vasanaṭṭhānaṃ gacchathā’’ti bhikkhū uyyojesi. Tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti. Ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī – ‘‘mama puttassa pavatti mayhaṃ na ruccatī’’ti attano vasanagabbhadvāraṃ nissāya aṭṭhāsi.

Cattāro mahārājāno ‘‘dhammasenāpati kuhiṃ viharatī’’ti olokentā nālakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā’’ti āgamma vanditvā aṭṭhaṃsu. Ke tumheti? Mahārājāno bhanteti. Kasmā āgatatthāti? Gilānupaṭṭhākā bhavissāmāti. ‘‘Hotu, atthi gilānupaṭṭhāko, gacchatha tumhe’’ti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo. Tasmiṃ gate mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi.

Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā ‘‘ke nu kho ete mama puttaṃ vanditvā gacchantī’’ti therassa gabbhadvāraṃ gantvā ‘‘tāta, cunda, kā pavattī’’ti pucchi. So taṃ pavattiṃ ācikkhitvā ‘‘mahāupāsikā, bhante, āgatā’’ti āha. Thero ‘‘kasmā avelāya āgatā’’ti pucchi. Sā ‘‘tuyhaṃ, tāta, dassanatthāyā’’ti vatvā ‘‘tāta, paṭhamaṃ ke āgatā’’ti pucchi. Cattāro mahārājāno upāsiketi. Tāta, tvaṃ catūhi mahārājehi mahantataroti? Ārāmikasadisā ete upāsike, amhākaṃ satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta gatāvasāne ko āgatoti? Sakko devānamindoti. Devarājatopi tvaṃ tāta mahantataroti? Bhaṇḍaggāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotayamāno viya ko āgatoti? Upāsike, tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti. Mayhaṃ bhagavato mahābrahmatopi tvaṃ, tāta, mahantataroti? Āma upāsike, ete nāma kira amhākaṃ satthu jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti.

Atha brāhmaṇiyā – ‘‘puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī’’ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīraṃ phari. Thero – ‘‘uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni kālo dhammadesanāyā’’ti cintetvā ‘‘kiṃ cintesi mahāupāsike’’ti āha. Sā ‘‘puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso bhavissatīti idaṃ, tāta, cintemī’’ti āha. Mahāupāsike, mayhaṃ satthujātakkhaṇe mahābhinikkhamane sambodhiyaṃ dhammacakkappavattane ca dasasahassilokadhātu kampittha. Sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇapaṭisaṃyuttaṃ dhammadesanaṃ kathesi.

Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha – ‘‘tāta upatissa, kasmā evamakāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī’’ti. Thero – ‘‘dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī’’ti cintetvā – ‘‘gaccha mahāupasike’’ti brāhmaṇiṃ uyyojetvā – ‘‘cunda kā velā’’ti āha. Balavapaccūsakālo, bhanteti. Bhikkhusaṅghaṃ sannipātehīti. Sannipatito bhante bhikkhusaṅghoti. ‘‘Maṃ ukkhipitvā nisīdāpehi cundā’’ti ukkhipitvā nisīdāpesi.

Thero bhikkhū āmantesi – ‘‘āvuso catucattālīsaṃ vo vassāni mayā saddhiṃ vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, taṃ khamatha āvuso’’ti. Ettakaṃ, bhante, amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ nāma natthi, tumhe pana amhākaṃ khamathāti. Atha thero mahācīvaraṃ saṅkaḍḍhitvā mukhaṃ pidhāya dakkhiṇena passena nipanno satthā viya nava anupubbasamāpattiyo anulomapaṭilomato samāpajjitvā puna paṭhamajjhānaṃ ādiṃ katvā yāva catutthajjhānā samāpajji. Tato vuṭṭhāya anantaraṃyeva mahāpathaviṃ unnādento anupādisesāya nibbānadhātuyā parinibbāyi.

Upāsikā – ‘‘kiṃ nu kho me putto, na kiñci kathetī’’ti uṭṭhāya piṭṭhipāde parimajjantī parinibbutabhāvaṃ ñatvā mahāsaddaṃ kurumānā pādesu nipatitvā – ‘‘tāta mayaṃ ito pubbe tava guṇaṃ na jānimhā, idāni pana taṃ ādiṃ katvā anekasate anekasahasse anekasatasahasse bhikkhū imasmiṃ nivesane nisīdāpetvā bhojetuṃ na labhimhā, cīvarehi acchādetuṃ na labhimhā, vihārasataṃ vihārasahassaṃ kāretuṃ na labhimhā’’ti yāva aruṇuggamanā paridevi. Aruṇe uggatamatteyeva suvaṇṇakāre pakkosāpetvā suvaṇṇagabbhaṃ vivarāpetvā suvaṇṇaghaṭiyo mahātulāya tulāpetvā – ‘‘pañca kūṭāgārasatāni pañca agghikasatāni karothā’’ti dāpeti.

Sakkopi devarājā vissakammadevaputtaṃ āmantetvā – ‘‘tāta dhammasenāpati parinibbuto, pañca kūṭāgārasatāni pañca agghikasatāni ca māpehī’’ti āha. Iti upāsikāya kāritāni ca vissakammena nimmitāni ca sabbānipi dvesahassāni ahesuṃ. Tato nagaramajjhe sāramayaṃ mahāmaṇḍapaṃ kāretvā maṇḍapamajjhe mahākūṭāgāraṃ ṭhapetvā sesāni parivārasaṅkhepena ṭhapetvā sādhukīḷikaṃ ārabhiṃsu. Devānaṃ antare manussā, manussānaṃ antare devā ahesuṃ.

Revatī nāma ekā therassa upaṭṭhāyikā – ‘‘ahaṃ therassa pūjaṃ karissāmī’’ti suvaṇṇapupphānaṃ tayo kumbhe kāresi. ‘‘Therassa pūjaṃ karissāmī’’ti sakko devarājā aḍḍhateyyakoṭināṭakehi parivārito otari. ‘‘Sakko otaratī’’ti mahājano pacchāmukho paṭikkami. Tattha sāpi upāsikā paṭikkamamānā garubhārattā ekamantaṃ apasakkituṃ asakkontī manussānaṃ antare pati. Manussā apassantā taṃ madditvā agamiṃsu. Sā tattheva kālaṃ katvā tāvatiṃsabhavane kanakavimāne nibbatti. Nibbattakkhaṇeyevassā ratanakkhandho viya tigāvutappamāṇo attabhāvo ahosi saṭṭhisakaṭapūrappamāṇaalaṅkārapaṭimaṇḍitā accharāsahassaparivāritā. Athassā dibbaṃ sabbakāyikādāsaṃ purato ṭhapayiṃsu. Sā attano sirisampattiṃ disvā – ‘‘uḷārā ayaṃ sampatti, kiṃ nu kho me kammaṃ kata’’nti cintayamānā addasa – ‘‘mayā sāriputtattherassa parinibbutaṭṭhāne tīhi suvaṇṇapupphakumbhehi pūjā katā, mahājano maṃ madditvā gato, sāhaṃ tattha kālaṃ katvā idhūpapannā, theraṃ nissāya laddhaṃ idāni puññavipākaṃ manussānaṃ kathessāmī’’ti saha vimāneneva otari.

Mahājano dūratova disvā – ‘‘kiṃ nu kho dve sūriyā uṭṭhitā’’ti? Olokento – ‘‘vimāne āgacchante kūṭāgārasaṇṭhānaṃ paññāyati, nāyaṃ sūriyo, vimānametaṃ eka’’nti āha. Tampi vimānaṃ tāvadeva āgantvā therassa dārucitakamatthake vehāsaṃ aṭṭhāsi. Devadhītā vimānaṃ ākāseyeva ṭhapetvā pathaviṃ otari. Mahājano – ‘‘kā tvaṃ, ayye’’ti? Pucchi. ‘‘Na maṃ tumhe jānātha, revatī nāmāhaṃ, tīhi suvaṇṇapupphakumbhehi theraṃ pūjaṃ katvā manussehi madditā kālaṃ katvā tāvatiṃsabhavane nibbattā, passatha me sirisampattiṃ, tumhepi dāni dānāni detha, puññāni karothā’’ti kusalakiriyāya vaṇṇaṃ kathetvā therassa citakaṃ padakkhiṇaṃ katvā vanditvā attano devaṭṭhānaṃyeva gatā.

Mahājanopi sattāhaṃ sādhukīḷikaṃ kīḷitvā sabbagandhehi citakaṃ akāsi, citakā ekūnaratanasatikā ahosi. Therassa sarīraṃ citakaṃ āropetvā usīrakalāpakehi ālimpesuṃ. Āḷāhane sabbarattiṃ dhammassavanaṃ pavatti. Anuruddhatthero sabbagandhodakena therassa citakaṃ nibbāpesi. Cundatthero dhātuyo parissāvane pakkhipitvā – ‘‘na dāni mayā idheva sakkā ṭhātuṃ, mayhaṃ jeṭṭhabhātikassa dhammasenāpatisāriputtattherassa parinibbutabhāvaṃ sammāsambuddhassa ārocessāmī’’ti dhātuparissāvanaṃ therassa ca pattacīvaraṃ gahetvā sāvatthiṃ agamāsi. Ekaṭṭhānepi ca dve rattiyo avasitvā sabbattha ekarattivāseneva sāvatthiṃ pāpuṇi. Tamatthaṃ dassetuṃ atha kho cundo samaṇuddesotiādi vuttaṃ.

Tattha yenāyasmā ānandoti yena attano upajjhāyo dhammabhaṇḍāgāriko āyasmā ānando, tenupasaṅkami. Kasmā panesa ujukaṃ satthu santikaṃ agantvā therassa santikaṃ agamāsīti? Satthari ca there ca gāravena. Jetavanamahāvihāre pokkharaṇiyaṃ kirassa nhatvā paccuttaritvā sunivatthasupārutassa etadahosi – ‘‘buddhā nāma mahāpāsāṇacchattaṃ viya garuno, phaṇakatasappa sīhabyagghamattavaravāraṇādayo viya ca durāsadā, na sakkā mayā ujukameva satthu santikaṃ gantvā kathetuṃ, kassa nu kho santikaṃ gantabba’’nti. Tato cintesi – ‘‘upajjhāyo me dhammabhaṇḍāgāriko jeṭṭhabhātikattherassa uttamasahāyo, tassa santikaṃ gantvā taṃ ādāya satthārā saddhiṃ kathessāmī’’ti satthari ceva there ca gāravena upasaṅkami.

Idamassa pattacīvaranti ‘‘ayamassa paribhogapatto, idaṃ dhātuparissāvana’’nti evaṃ ekekaṃ ācikkhi. Pāḷiyaṃ pana ‘‘idamassa pattacīvara’’nti ettakameva vuttaṃ. Kathāpābhatanti kathāmūlaṃ. Mūlañhi pābhatanti vuccati. Yathāha –

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4);

Bhagavantaṃ dassanāyāti bhagavantaṃ dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti? No na diṭṭhapubbo. Ayañhi āyasmā divā nava vāre, rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ vā sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhadvāraṃ gahetvāva gacchati. So taṃdivasaṃ tena kathāpābhatena gantukāmo evamāha. Idamassa pattacīvaranti theropi – ‘‘idaṃ tassa pattacīvaraṃ, idañca dhātuparissāvana’’nti pāṭiyekkaṃyeva dassetvā ācikkhi.

Satthā hatthaṃ pasāretvā dhātuparissāvanaṃ gahetvā hatthatale ṭhapetvā bhikkhū āmantesi – ‘‘yo so, bhikkhave, bhikkhu purimadivase anekāni pāṭihāriyasatāni katvā parinibbānaṃ anujānāpesi, tassa idāni imā saṅkhavaṇṇasannibhā dhātuyova paññāyanti, kappasatasahassādhikaṃ asaṅkhyeyyaṃ pūritapāramī esa, bhikkhave, bhikkhu, mayā pavattitaṃ dhammacakkaṃ anupavattako esa bhikkhu, paṭiladdhadutiyaāsano esa bhikkhu, pūritasāvakasannipāto esa bhikkhu, ṭhapetvā maṃ dasasu cakkavāḷasahassesu paññāya asadiso esa bhikkhu, mahāpañño esa bhikkhu, puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño esa bhikkhu, appiccho esa bhikkhu, santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo codako pāpagarahī esa bhikkhu, pañca jātisatāni paṭiladdhamahāsampattiyo pahāya pabbajito esa bhikkhu, mama sāsane pathavīsamakhantiko esa bhikkhu, chinnavisāṇausabhasadiso esa bhikkhu, caṇḍālaputtasadisanīcacitto esa bhikkhu. Passatha, bhikkhave, mahāpaññassa dhātuyo, passatha, bhikkhave, puthupaññassa hāsapaññassa javanapaññassa tikkhapaññassa nibbedhikapaññassa appicchassa santuṭṭhassa pavivittassa asaṃsaṭṭhassa āraddhavīriyassa, codakassa, passatha, bhikkhave, pāpagarahissa dhātuyoti.

‘‘Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃ vītarāgaṃ susamāhitindriyaṃ,

Parinibbutaṃ vandatha sāriputtaṃ.

‘‘Khantibalo pathavisamo na kuppati,

Na cāpi cittassa vasena vattati;

Anukampako kāruṇiko ca nibbuto,

Parinibbutaṃ vandatha sāriputtaṃ.

‘‘Caṇḍālaputto yathā nagaraṃ paviṭṭho,

Nīcamano carati kaḷopihattho;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputtaṃ.

‘‘Usabho yathā chinnavisāṇako,

Aheṭhayanto carati purantare vane;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputta’’nti.

Iti bhagavā pañcahi gāthāsatehi therassa vaṇṇaṃ kathesi. Yathā yathā bhagavā therassa vaṇṇaṃ kathesi, tathā tathā ānandatthero sandhāretuṃ na sakkoti, biḷāramukhe pakkhantakukkuṭo viya pavedhati. Tenāha apica me, bhante, madhurakajāto viya kāyoti sabbaṃ vitthāretabbaṃ. Tattha madhurakajātotiādīnaṃ attho vuttoyeva. Idha pana dhammāti uddesaparipucchādhammā adhippetā. Tassa hi uddesaparipucchādhamme agahite vā gahetuṃ, gahite vā sajjhāyaṃ kātuṃ cittaṃ na pavattati. Atha satthā pañcapasādavicitrāni akkhīni ummīletvā theraṃ olokento ‘‘assāsessāmi na’’nti assāsento kiṃ nu kho te, ānanda, sāriputtotiādimāha.

Tattha sīlakkhandhanti lokiyalokuttarasīlaṃ. Samādhipaññāsupi eseva nayo. Vimutti pana lokuttarāva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva. Ovādakoti ovādadāyako. Otiṇṇoti otiṇṇesu vatthūsu nānappakārena otaraṇasīlo. Viññāpakoti dhammakathākāle atthañca kāraṇañca viññāpetā. Sandassakoti khandhadhātuāyatanavasena tesaṃ tesaṃ dhammānaṃ dassetā. Samādapakoti ‘‘idañcidañca gaṇhathā’’ti evaṃ gaṇhāpako. Samuttejakoti abbhussāhako. Sampahaṃsakoti paṭiladdhaguṇehi modāpako jotāpako.

Akilāsu dhammadesanāyāti dhammadesanaṃ ārabhitvā ‘‘sīsaṃ vā me rujjati, hadayaṃ vā kucchi vā piṭṭhi vā’’ti evaṃ osakkanākāravirahito nikkilāsu visārado ekassāpi dvinnampi sīhavegeneva pakkhandati. Anuggāhako sabrahmacārīnanti padassa attho khandhakavagge vitthāritova. Dhammojaṃ dhammabhoganti ubhayenapi dhammaparibhogova kathito. Dhammānuggahanti dhammena anuggahaṇaṃ.

Satthā ‘‘ativiya ayaṃ bhikkhu kilamatī’’ti puna taṃ assāsento nanu taṃ, ānanda, mayātiādimāha. Tattha piyehi manāpehīti mātāpitābhātābhaginīādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha, ānanda, labbhāti tanti tasmā. Yasmā sabbehi piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi sambodhiṃ patvāpi dhammacakkaṃ pavattetvāpi yamakapāṭihāriyaṃ dassetvāpi devorohanaṃ katvāpi yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenapi kandantenapi na sakkā taṃ kāraṇaṃ laddhunti. So palujjeyyāti so bhijjeyya.

Evameva khoti ettha yojanasatubbedho mahājamburukkho viya bhikkhusaṅgho tassa dakkhiṇadisaṃ gato paññāsayojaniko mahākhandho viya dhammasenāpati. Tasmiṃ mahākhandhe bhinne tato paṭṭhāya anupubbena vaḍḍhitvā pupphaphalādīhi taṃ ṭhānaṃ pūretuṃ samatthassa aññassa khandhassa abhāvo viya there parinibbute soḷasannaṃ paññānaṃ matthakaṃ pattassa aññassa dakkhiṇāsane nisīdanasamatthassa sāriputtasadisassa bhikkhuno abhāvo. Tāya paribhinnāya so rukkho viya bhikkhusaṅgho khandhotveva jātoti veditabbo. Tasmāti yasmā sabbaṃ saṅkhataṃ palokadhammaṃ, taṃ mā palujjīti na sakkā laddhuṃ, tasmā.

4-5. Ukkacelasuttādivaṇṇanā

380-381. Catutthe aciraparinibbutesu sāriputtamoggallānesūti naciraparinibbutesu dvīsu aggasāvakesu. Tesañhi dhammasenāpati kattikamāsapuṇṇamāya parinibbuto, mahāmoggallāno tato aḍḍhamāsaṃ atikkamma amāvasuposathe. Satthā dvīsu aggasāvakesu parinibbutesu mahābhikkhusaṅghaparivāro mahāmaṇḍale cārikaṃ caramāno anupubbena ukkacelanagaraṃ patvā tattha piṇḍāya caritvā gaṅgāpiṭṭhe rajatapaṭṭavaṇṇavālikāpuline vihāsi. Tena vuttaṃ ‘‘aciraparinibbutesu sāriputtamoggallānesū’’ti. Ye mahantatarā khandhā te palujjeyyunti idhāpi yojanasatubbedho mahājamburukkho viya bhikkhusaṅgho, tassa dakkhiṇato ca uttarato ca gatā paṇṇāsayojanikā dve mahākhandhā viya dve aggasāvakāti. Sesaṃ purimanayeneva yojetabbaṃ. Pañcame diṭṭhīti kammassakadiṭṭhi.

6. Uttiyasuttavaṇṇanā

382. Chaṭṭhe maccudheyyassa pāranti tebhūmakavaṭṭassa pārabhūtaṃ, nibbānaṃ.

8. Brahmasuttavaṇṇanā

384. Aṭṭhame kāye vā bhikkhūti tasmiṃ kāle bhikkhuyeva natthi, evaṃ santepi yo satipaṭṭhāne bhāveti, so kilesabhindanena bhikkhuyevāti dassento evamāha. Ekāyananti ekamaggaṃ. Jātikkhayantadassīti jātiyā khayoti ca antoti ca nibbānaṃ, taṃ passatīti attho. Maggaṃ pajānātīti ekāyanasaṅkhātaṃ ekamaggabhūtaṃ maggaṃ pajānāti. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo, taṃ pajānātīti attho.

9. Sedakasuttavaṇṇanā

385. Navame sumbhesūti evaṃnāmake janapade. Medakathālikāti evaṃ itthiliṅgavasena laddhanāmaṃ. Mamaṃ rakkha, ahaṃ taṃ rakkhissāmīti ettha ayaṃ tassa laddhi – ācariyo ukkhittavaṃsaṃ suggahitaṃ agaṇhanto, antevāsikena pakkhantapakkhantadisaṃ agacchanto, sabbakālañca vaṃsaggaṃ anullokento antevāsikaṃ na rakkhati nāma, evaṃ arakkhito antevāsiko patitvā cuṇṇavicuṇṇaṃ hoti. Vaṃsaṃ pana suggahitaṃ gaṇhanto, tena pakkhantapakkhantadisaṃ gacchanto, sabbakālañca vaṃsaggaṃ ullokento taṃ rakkhati nāma. Antevāsikopi ito cito ca pakkhanditvā migo viya kīḷanto ācariyaṃ na rakkhati nāma. Evañhi sati tikhiṇavaṃsakoṭi ācariyassa galavāṭake vā nalāṭe vā ṭhapitā ṭhitaṭṭhānaṃ bhinditvā gaccheyya. Ācārasampannatāya pana yato vaṃso namati, tato anāmento taṃ ākaḍḍhento viya ekatobhāgiyaṃ katvā vātūpathambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdanto ācariyaṃ rakkhati nāmāti.

Tvaṃ ācariya attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmīti ettha ayamadhippāyo – ācariyo vaṃsaṃ suggahitaṃ gaṇhanto, antevāsikena pakkhantapakkhantadisaṃgacchanto, sabbakālañca vaṃsaggaṃ ullokento, attānameva rakkhati, na antevāsikaṃ. Antevāsikopi kāyampi ekatobhāgiyaṃ katvā vātūpathambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdamāno attānaṃyeva rakkhati nāma, na ācariyaṃ.

So tattha ñāyoti yaṃ medakathālikā āha. So tattha ñāyo, so upāyo, taṃ kāraṇanti attho. Satipaṭṭhānaṃ sevitabbanti catubbidhaṃ satipaṭṭhānaṃ sevitabbaṃ. Āsevanāyāti kammaṭṭhānāsevanāya. Evaṃ kho, bhikkhave, attānaṃ rakkhanto paraṃ rakkhatīti yo bhikkhu kammārāmatādīni pahāya rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ āsevanto bhāvento arahattaṃ pāpuṇāti, atha naṃ paro disvā – ‘‘bhaddako vatāyaṃ, bhikkhu, sammāpaṭipanno’’ti tasmiṃ cittaṃ pasādetvā saggaparāyaṇo hoti. Ayaṃ attānaṃ rakkhanto paraṃ rakkhati nāma.

Khantiyāti adhivāsanakhantiyā. Avihiṃsāyāti sapubbabhāgāya karuṇāya. Mettacittatāyāti sapubbabhāgāya mettāya. Anudayatāyāti anuvaḍḍhiyā, sapubbabhāgāya muditāyāti attho. Paraṃ rakkhanto attānaṃ rakkhatīti ettha yo bhikkhu rattiṭṭhānadivāṭṭhānaṃ gato tīsu brahmavihāresu tikacatukkajjhānāni nibbattetvā jhānaṃ pādakaṃ katvā saṅkhāre sammasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Ayaṃ paraṃ rakkhanto attānaṃ rakkhati nāmāti veditabbo.

10. Janapadakalyāṇīsuttavaṇṇanā

386. Dasame janapadakalyāṇīti janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā, nātikisā nātithūlā, nātikāḷā nāccodātā, atikkantā, mānusavaṇṇaṃ appattā dibbavaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ, maṃsakalyāṇaṃ, nhārukalyāṇaṃ, aṭṭhikalyāṇaṃ, vayakalyāṇanti imehi pana kalyāṇehi samannāgatattā pañcakalyāṇehi samannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ natthi, attano sarīrobhāseneva dvādasahatthaṭṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti, suvaṇṇasāmā vā, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya, muttaṭṭhāne khīradhārāsadisāni, honti ayamassā nhārukalyāṇakatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi pana samānā soḷasavassuddesikā viya hoti nippalitā, ayamassā vayakalyāṇatā.

Paramapāsāvinīti ettha pasavanaṃ pasāvo, pavattīti attho. Pasāvo eva pāsāvo. Paramo pāsāvo paramapāsāvo, so assā atthīti paramapāsāvinī. Nacce ca gīte ca uttamapavatti seṭṭhakiriyā, uttamameva naccaṃ naccati, gītaṃ vā gāyatīti vuttaṃ hoti. Sesaṃ sabbattha uttānatthameva. Imesu pana dvīsu suttesu pubbabhāgavipassanāva kathitāti.

Nālandavaggo dutiyo.

3. Sīlaṭṭhitivaggo

1-2. Sīlasuttādivaṇṇanā

387-388. Tatiyavaggassa paṭhame sīlānīti catupārisuddhisīlāni. Dutiye ummaṅgoti pañhamaggo pañhagavesanaṃ.

3-5. Parihānasuttādivaṇṇanā

389-391. Tatiye parihānaṃ hotīti puggalavasena parihānaṃ hoti. Yo hi buddhesu dharantesupi cattāro satipaṭṭhāne na bhāveti, tassa saddhammo antarahito nāma hoti devadattādīnaṃ viya. Iti imasmiṃ sutte tassa puggalasseva dhammantaradhānaṃ kathitaṃ. Catutthapañcamesu sabbaṃ uttānameva.

6. Padesasuttavaṇṇanā

392. Chaṭṭhe padesaṃ bhāvitattāti padesato bhāvitattā. Cattāro hi magge tīṇi ca phalāni nibbattentena satipaṭṭhānā padesaṃ bhāvitā nāma honti.

7. Samattasuttavaṇṇanā

393. Sattame samattaṃ bhāvitattāti samattā bhāvitattā. Arahattaphalaṃ uppādentena hi satipaṭṭhānā samattaṃ bhāvitā nāma honti.

8-10. Lokasuttādivaṇṇanā

394-396. Aṭṭhame mahābhiññatanti channaṃ abhiññānaṃ vasena vuttaṃ. Sahassaṃ lokaṃ abhijānāmīti satatavihāravaseneva vuttaṃ. Thero kira pātova uṭṭhāya mukhaṃ dhovitvā senāsane nisinno atīte kappasahassaṃ, anāgate kappasahassaṃ anussarati, paccuppannepi sahassaṃ cakkavāḷānaṃ tassāvajjanassa gatiṃ anubandhati. Iti so dibbena cakkhunā sahassaṃ lokaṃ abhijānāti, ayamassa satatavihāro. Sesaṃ sabbattha uttānatthamevāti.

Sīlaṭṭhitivaggo tatiyo.

4. Ananussutavaggavaṇṇanā

401-406. Catutthavaggassa pañcame viditā vedanāti yā vedanā sammasitvā arahattaṃ patto tāvassa viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti nāma. Yā ca pana pariggahitesu vatthārammaṇesu pavattā vedanā, tāpi viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti nāma. Vitakkādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Ananussutavaggo catuttho.

5. Amatavaggo

2. Samudayasuttavaṇṇanā

408. Pañcamavaggassa dutiye āhārasamudayā kāyassa samudayoti āhārasamudayena kāyasamudayo. Eseva nayo sesesu. Manasikārasamudayāti ettha pana yonisomanasikārasamudayā bojjhaṅgadhammānaṃ samudayo, ayonisomanasikārasamudayā nīvaraṇadhammānaṃ. Iti imasmiṃ sutte sārammaṇasatipaṭṭhānā kathitā.

4. Satisuttavaṇṇanā

410. Catutthaṃ suddhikaṃ katvā samudaye kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.

6. Pātimokkhasaṃvarasuttavaṇṇanā

412. Chaṭṭhe pātimokkhasaṃvarasaṃvutoti catunnaṃ sīlānaṃ jeṭṭhakasīlaṃ dassento evamāha. Tipiṭakacūḷanāgatthero panāha – ‘‘pātimokkhasaṃvarova sīlaṃ, itarāni tīṇi sīlanti vuttaṭṭhānaṃ nāma natthī’’ti. Vatvā taṃ anujānanto āha – ‘‘indriyasaṃvaro nāma chadvārarakkhaṇamattameva, ājīvapārisuddhi dhammeneva samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde, sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ, sesāni puna pākatikāni katvā rakkhitumpi sakkotī’’ti. Tasmā pātimokkhasaṃvarova sīlaṃ, tena pātimokkhasaṃvarena saṃvutoti pātimokkhasaṃvarasaṃvuto, upeto samannāgatoti attho.

Ācāragocarasampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhassu sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkha, yaṃ yaṃ pana kiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā vācasikaṃ vā, taṃ taṃ sabbaṃ sammā ādāya sikkhassūti ayamettha saṅkhepattho. Vitthāro pana visuddhimagge (visuddhi. 1.14) vutto. Iti imasmiṃ sutte pātimokkhasaṃvarasīlameva kathitaṃ.

7. Duccaritasuttavaṇṇanā

413. Sattame kāyasucaritavacīsucaritāni pātimokkhasaṃvarasīlaṃ, manosucaritaṃ itarāni tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Iminā nayena pañcasattanavadasasu kusalakammapathesu pacchimāpi tayo sīlaṃ hotīti veditabbā. Sesaṃ uttānamevāti. Chaṭṭhasattamesu heṭṭhā vuttanayeneva attho veditabbo.

Amatavaggo pañcamo.

Satipaṭṭhānasaṃyuttavaṇṇanā niṭṭhitā.

4. Indriyasaṃyuttaṃ

1. Suddhikavaggo

1. Suddhikasuttavaṇṇanā

471. Indriyasaṃyuttassa paṭhame saddhindriyaṃ satindriyaṃ paññindriyanti imāni tīṇi catubhūmakakusalavipākesu ceva kiriyāsu ca labbhanti. Vīriyindriyasamādhindriyāni catubhūmakakusale akusale vipāke kiriyāyāti sabbattha labbhanti. Iti idaṃ suttaṃ catubhūmakasabbasaṅgāhakadhammaparicchedavasena vuttanti veditabbaṃ.

7. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

477. Sattame saddhindriyaṃ nappajānantīti dukkhasaccavasena na pajānanti. Saddhindriyasamudayaṃ nappajānantīti samudayasaccavasena na pajānanti. Evaṃ nirodhaṃ nirodhasaccavasena, paṭipadaṃ maggasaccavasenāti. Sesesupi eseva nayo.

Sukkapakkhe pana adhimokkhavasena āvajjanasamudayā saddhindriyasamudayo hoti, paggahavasena āvajjanasamudayā vīriyindriyasamudayo, upaṭṭhānavasena āvajjanasamudayā satindriyasamudayo, avikkhepavasena āvajjanasamudayā samādhindriyasamudayo, dassanavasena āvajjanasamudayā paññindriyasamudayo hoti. Tathā chandavasena āvajjanasamudayā saddhindriyasamudayo hoti, chandavasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā saddhindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hotīti evampi attho veditabbo. Imesu paṭipāṭiyā chasu suttesu catusaccameva kathitaṃ.

8. Daṭṭhabbasuttavaṇṇanā

478. Aṭṭhame kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ, catūsu sotāpattiyaṅgesūtiādi imesaṃ indriyānaṃ savisaye jeṭṭhakabhāvadassanatthaṃ vuttaṃ. Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu ‘‘nakkhattaṃ kīḷissāmā’’ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova – ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Dutiyassa, tatiyassa, catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova – ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issaro, imasmiṃ pana kāle attano geheyeva – ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Evameva saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti.

9-10. Paṭhamavibhaṅgasuttādivaṇṇanā

479-480. Navame satinepakkenāti ettha nipakassa bhāvo nepakkaṃ, paññāyetaṃ nāmaṃ. Kasmā pana satibhājane paññā vuttāti? Satiyā balavabhāvadassanatthaṃ. Balavasati hi idha adhippetā. Sā ca paññāsampayuttāva balavatī hoti, na vippayuttāti paññāsampayuttasatiṃ dassento evamāha. Cirakatanti cirakālaṃ kataṃ dānaṃ vā sīlaṃ vā uposathakammaṃ vā. Cirabhāsitanti ‘‘asukasmiṃ ṭhāne asukaṃ nāma bhāsita’’nti evaṃ cirakāle bhāsitaṃ. Vossaggārammaṇaṃ katvāti nibbānārammaṇaṃ katvā. Udayatthagāminiyāti udayañca atthañca gacchantiyā, udayabbayapariggahikāyāti attho. Imasmiṃ sutte saddhāsatipaññindriyāni pubbabhāgāni, vīriyindriyaṃ missakaṃ, samādhindriyaṃ nibbattitalokuttarameva kathitaṃ. Dasamepi ayameva dhammaparicchedoti.

Suddhikavaggo paṭhamo.

2. Mudutaravaggo

1. Paṭilābhasuttavaṇṇanā

481. Dutiyavaggassa paṭhame sammappadhāne ārabbhāti sammappadhāne paṭicca, sammappadhāne bhāventoti attho. Satindriyepi eseva nayo.

2. Paṭhamasaṃkhittasuttavaṇṇanā

482. Dutiye tatoti vipassanāmaggaphalavasena nissakkaṃ veditabbaṃ. Samattāni hi paripuṇṇāni pañcindriyāni arahattamaggassa vipassanindriyāni nāma honti. Tato mudutarehīti tehi arahattamaggassa vipassanindriyehi mudutarāni anāgāmimaggassa vipassanindriyāni nāma honti, tato mudutarāni sakadāgāmimaggassa, tato mudutarāni sotāpattimaggassa vipassanindriyāni nāma honti, tato mudutarāni dhammānusārimaggassa, tato mudutarāni saddhānusārimaggassa vipassanindriyāni nāma honti.

Tathā samattāni paripuṇṇāni pañcindriyāni arahattamaggindriyāni nāma honti, tato mudutarāni anāgāmimaggindriyāni nāma honti, tato mudutarāni sakadāgāmimaggindriyāni nāma honti, tato mudutarāni sotāpattimaggindriyāni nāma honti, tato mudutarāni dhammānusārimaggindriyāni, tato mudutarāni saddhānusārimaggindriyāni nāma honti.

Samattāni paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, tato mudutarāni anāgāmiphalindriyāni, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni nāma honti. Dhammānusārisaddhānusārino pana dvepi sotāpattimaggaṭṭhapuggalā, maggaṭṭhapuggalavasena nesaṃ nānattaṃ jātanti āgamanenapi maggenapi. Saddhānusārī puggalo hi uddisāpento paripucchanto anupubbena maggaṃ pāpuṇāti, dhammānusārī ekena vā dvīhi vā savanehi. Evaṃ tāva nesaṃ āgamanena nānattaṃ veditabbaṃ.

Dhammānusārissa pana maggo tikkho hoti, sūraṃ ñāṇaṃ vahati, asaṅkhārena appayogena kilese chindati kadalikkhandhaṃ viya tikhiṇā asidhārā. Saddhānusārissa na tassa viya maggo tikkho hoti, na sūraṃ ñāṇaṃ vahati, sasaṅkhārena sappayogena kilese chindati kadalikkhandhaṃ viya atikhiṇā asidhārā. Kilesakkhaye pana tesaṃ nānattaṃ natthi. Avasesā ca kilesā khīyanti.

3. Dutiyasaṃkhittasuttavaṇṇanā

483. Tatiye tatoti phalavasena nissakkaṃ veditabbaṃ. Samattāni hi paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, arahattaphalena samannāgato puggalo arahā nāma hoti. Arahattaphalato mudutarāni anāgāmiphalindriyāni nāma honti, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni, sotāpattiphalena samannāgato puggalo sotāpanno nāma hoti. Indriyavemattatā phalavemattatā hotīti indriyanānattena phalanānattaṃ, phalanānattena puggalanānattanti.

4. Tatiyasaṃkhittasuttavaṇṇanā

484. Catutthe paripūraṃ paripūrakārī ārādhetīti paripūraṃ arahattamaggaṃ karonto arahattaphalaṃ ārādheti. Padesaṃ padesakārīti avasese tayo padesamagge karonto padesaṃ phalattayamattameva ārādheti. Iti imesu catūsupi suttesu missakāneva indriyāni kathitāni.

5-7. Paṭhamavitthārasuttādivaṇṇanā

485-487. Pañcame tato mudutarehīti vipassanāvasena nissakkaṃ veditabbaṃ. Paripuṇṇāni hi pañcindriyāni arahattamaggassa vipassanindriyāni honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma honti.

Imasmiṃ pana ṭhāne arahattamaggeyeva ṭhatvā pañca nissakkāni nīharitabbāni. Arahattamaggassa hi vipassanindriyehi mudutarāni paṭhamaantarāparinibbāyissa vipassanindriyāni, tato mudutarāni dutiyaantarāparinibbāyissa, tato mudutarāni tatiyaantarāparinibbāyissa, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni. Asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyinopi eteva pañca janā.

Idāni tīṇi nissakkāni. Sakadāgāmimaggassa hi indriyehi mudutarāni sotāpattimaggindriyāni, sotāpattimaggeyeva indriyehi mudutarāni dhammānusārimaggindriyāni. Tehipi mudutarāni saddhānusārimaggindriyāni. Chaṭṭhasattamāni vuttanayāneva. Imesu pana tīsupi suttesu pubbabhāgavipassanindriyāneva kathitāni.

8. Paṭipannasuttavaṇṇanā

488. Aṭṭhame tato mudutarehīti maggaphalavasena nissakkaṃ veditabbaṃ. Taṃ pāḷiyaṃ vuttameva. Bāhiroti imehi aṭṭhahi puggalehi bahibhūto. Puthujjanapakkhe ṭhitoti puthujjanakoṭṭhāse ṭhito. Imasmiṃ sutte lokuttarāneva indriyāni kathitāni.

9-10. Sampannasuttādivaṇṇanā

489-490. Navame indriyasampannoti paripuṇṇindriyo. Dasamaṃ uttānameva. Imasmiṃ suttadvaye missakāni indriyāni kathitānīti.

Mudutaravaggo dutiyo.

3. Chaḷindriyavaggo

2. Jīvitindriyasuttavaṇṇanā

492. Tatiyavaggassa dutiye itthindriyantiādīsu itthibhāve indaṭṭhaṃ karotīti itthindriyaṃ. Purisabhāve indaṭṭhaṃ karotīti purisindriyaṃ. Jīvite indaṭṭhaṃ karotīti jīvitindriyaṃ. Atthuppattikaṃ kiretaṃ suttaṃ. Saṅghamajjhasmiñhi ‘‘kati nu kho vaṭṭindriyānī’’ti kathā udapādi, atha bhagavā vaṭṭindriyāni dassento tīṇimāni bhikkhavetiādimāha.

3. Aññindriyasuttavaṇṇanā

493. Tatiye anaññātaññassāmītindriyanti ‘‘anamatagge saṃsāre ajānitapubbaṃ dhammaṃ jānissāmī’’ti paṭipannassa sotāpattimaggakkhaṇe uppannaṃ indriyaṃ. Aññindriyanti tesaṃyeva ñātadhammānaṃ ājānanākārena sotāpattiphalādīsu chasu ṭhānesu uppannaṃ indriyaṃ. Aññātāvindriyanti aññātāvīsu arahattaphaladhammesu uppannaṃ indriyaṃ. Tattha tattha tena tenākārena uppannassa ñāṇassevetaṃ adhivacanaṃ. Idampi suttaṃ atthuppattikameva. Saṅghamajjhasmiñhi ‘‘kati nu kho lokuttarindriyānī’’ti kathā udapādi, atha bhagavā tāni dassento tīṇimāni, bhikkhave, indriyānītiādimāha.

4. Ekabījīsuttavaṇṇanā

494. Catutthe tato mudutarehīti vipassanato nissakkaṃ veditabbaṃ. Samattāni hi pañcindriyāni arahattamaggassa vipassanindriyāni nāma honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma. Idhāpi purimanayeneva arahattamagge ṭhatvā pañca nissakkāni nīharitabbāni.

Yathā pana purimanaye sakadāgāmimagge ṭhatvā tīṇi nissakkāni, evamidha pañca nīharitabbāni. Sakadāgāmimaggassa hi vipassanindriyehi mudutarāni sotāpattimaggassa vipassanindriyāni, sotāpattimaggassa ca tehi vipassanindriyehi mudutarāni ekabījiādīnaṃ maggassa vipassanindriyāni.

Ettha ca ekabījītiādīsu yo sotāpanno hutvā ekameva attabhāvaṃ janetvā arahattaṃ pāpuṇāti, ayaṃ ekabījī nāma. Yathāha ‘‘katamo ca puggalo ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so ekaññeva mānusakaṃ bhavaṃ sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo ekabījī’’ti (pu. pa. 33).

Yo pana dve tayo bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo nāma. Yathāha ‘‘katamo ca puggalo kolaṃkolo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo kolaṃkolo’’ti (pu. pa. 32). Tattha kulānīti bhavā veditabbā. ‘‘Dve vā tīṇi vā’’ti idaṃ desanāmattameva, yāva chaṭṭhabhavā saṃsaranto pana kolaṃkolova hoti.

Yassa sattakkhattuṃ paramā upapatti, aṭṭhamaṃ bhavaṃ nādiyati, ayaṃ sattakkhattuparamo nāma. Yathāha ‘‘katamo ca puggalo sattakkhattuparamo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so sattakkhattuṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo’’ti (pu. pa. 31).

Bhagavatā gahitanāmavaseneva cetāni tesaṃ nāmāni. ‘‘Ettakañhi ṭhānaṃ gato ekabījī nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ sattakkhattuparamo’’ti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana ‘‘ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamo’’ti natthi.

Ko pana nesaṃ etaṃ pabhedaṃ niyametīti? Keci pana therā ‘‘pubbahetu niyametī’’ti vadanti, keci ‘‘paṭhamamaggo’’, keci ‘‘uparima tayo maggā’’, keci ‘‘tiṇṇaṃ maggānaṃ vipassanā’’ti. Tattha ‘‘pubbahetu niyametī’’ti vāde paṭhamamaggassa upanissayo kato nāma hoti, upari tayo maggā anupanissayā uppannāti vacanaṃ āpajjati. ‘‘Paṭhamamaggo niyametī’’ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. ‘‘Upari tayo maggā niyamentī’’ti vāde paṭhamamagge anuppanneva upari tayo maggā uppannāti āpajjati. ‘‘Tiṇṇaṃ maggānaṃ vipassanā niyametī’’ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo, tato mandatarāya sattakkhattuparamoti.

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato punappunaṃ vaṭṭasmiṃyeva vicarati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcime, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā. Kālena deve, kālena manusse saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito. Tasmā sattakkhattuparamoti idaṃ idhaṭṭhakavokiṇṇasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ.

Dhammānusārī saddhānusārīti ettha pana imasmiṃ sāsane lokuttaradhammaṃ nibbattentassa dve dhurāni, dve sīsāni, dve abhinivesā – saddhādhuraṃ, paññādhuraṃ, saddhāsīsaṃ, paññāsīsaṃ, saddhābhiniveso, paññābhinivesoti. Tattha yo bhikkhu ‘‘sace saddhāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga’’nti saddhaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe saddhānusārī nāma hoti. Phalakkhaṇe pana saddhāvimutto nāma hutvā ekabījī kolaṃkolo sattakkhattuparamoti tividho hoti. Tattha ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjatīti saddhādhurena dvādasa janā honti.

Yo pana ‘‘sace paññāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga’’nti paññaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe dhammānusārī nāma hoti. Phalakkhaṇe pana paññāvimutto nāma hutvā ekabījiādibhedena dvādasabhedova hoti. Evaṃ dve maggaṭṭhā phalakkhaṇe catuvīsati sotāpannā hontīti.

Tipiṭakatissatthero kira ‘‘tīṇi piṭakāni sodhessāmī’’ti paratīraṃ gato. Taṃ eko kuṭumbiko catūhi paccayehi upaṭṭhāsi, thero āgamanakāle ‘‘gacchāmi upāsakā’’ti āha. ‘‘Kahaṃ bhante’’ti? ‘‘Amhākaṃ ācariyupajjhāyānaṃ santika’’nti. ‘‘Na sakkā, bhante, mayā gantuṃ, bhaddantaṃ pana nissāya mayā sāsanassa guṇo ñāto, tumhākaṃ parammukhā kīdisaṃ bhikkhuṃ upasaṅkamāmī’’ti? Atha naṃ thero āha – ‘‘yo bhikkhu catuvīsati sotāpanne dvādasa sakadāgāmī aṭṭhacattālīsa anāgāmī dvādasa arahante dassetvā dhammakathaṃ kathetuṃ sakkoti, evarūpaṃ bhikkhuṃ upaṭṭhātuṃ vaṭṭatī’’ti. Imasmiṃ sutte vipassanā kathitāti.

5-10. Suddhakasuttādivaṇṇanā

495-500. Pañcame cakkhu ca taṃ cakkhudvāre nibbattānaṃ dhammānaṃ ādhipateyyasaṅkhātena indaṭṭhena indriyañcāti cakkhundriyaṃ. Sotindriyādīsupi eseva nayo. Sesaṃ sabbattha uttānameva. Imasmiṃ vagge paṭhamasuttañceva chaṭṭhādīni ca pañcāti cha suttāni catusaccavasena kathitānīti.

Chaḷindriyavaggo tatiyo.

4. Sukhindriyavaggo

1-5. Suddhikasuttādivaṇṇanā

501-505. Catutthavaggassa paṭhame sukhañca taṃ sahajātānaṃ ādhipateyyasaṅkhātena indaṭṭhena indriyañcāti sukhindriyaṃ. Dukkhindriyādīsupi eseva nayo. Ettha ca sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ ṭhapetvā arūpāvacaraṃ sesaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Dutiyādīni cattāri catusaccavaseneva kathitāni.

6. Paṭhamavibhaṅgasuttavaṇṇanā

506. Chaṭṭhe kāyikanti kāyapasādavatthukaṃ. Sukhanti ayamassa sarūpaniddeso. Sātanti tasseva vevacanaṃ, madhuranti vuttaṃ hoti. Kāyasamphassajanti kāyasamphassato jātaṃ. Sukhaṃ sātanti vuttanayameva. Vedayitanti ayamassa sabbavedanāsādhāraṇo aññadhammavisiṭṭho sabhāvaniddeso. Iminā nayena sesesupi attho veditabbo. Kāyikaṃ vā cetasikaṃ vāti ettha pana cakkhādayo cattāro pasādakāye vatthuṃ katvā uppattivasena kāyikanti vuttaṃ. Kāyapasādavatthukaṃ pana adukkhamasukhaṃ nāma natthi.

9. Kaṭṭhopamasuttavaṇṇanā

509. Navame dvinnaṃ kaṭṭhānanti dvinnaṃ araṇīnaṃ. Saṅghaṭṭanasamodhānāti saṅghaṭṭanena ceva samodhānena ca. Usmāti usumākāro. Tejoti aggidhūmo. Ettha ca adharāraṇī viya vatthārammaṇaṃ, uttarāraṇī viya phasso, saṅghaṭṭo viya phassasaṅghaṭṭanaṃ, aggi viya vedanā daṭṭhabbā. Vatthārammaṇaṃ vā uttarāraṇī viya, phasso adharāraṇī viya daṭṭhabbo.

10. Uppaṭipāṭikasuttavaṇṇanā

510. Dasamaṃ yathādhammarasena paṭipāṭiyā vuttampi imasmiṃ indriyavibhaṅge sesasuttāni viya adesitattā uppaṭipāṭikasuttaṃ nāmāti veditabbaṃ. Tattha nimittantiādīni sabbāni paccayavevacanāneva. Dukkhindriyañca pajānātīti dukkhasaccavaseneva pajānāti. Dukkhindriyasamudayanti kaṇṭakena vā viddhassa maṅkulena vā daṭṭhassa paccattharaṇe vā valiyā phuṭṭhassa dukkhasahagataṃ kāyaviññāṇaṃ uppajjati, taṃ etassa samudayoti pajānāti.

Parato domanassindriyasamudayantiādīsupi tesaṃ tesaṃ kāraṇavaseneva samudayo veditabbo. Pattacīvarādīnaṃ vā hi saṅkhārānaṃ saddhivihārikādīnaṃ vā sattānaṃ vināsena domanassindriyaṃ uppajjatīti tesaṃ vināsaṃ tassa samudayoti pajānāti. Subhojanaṃ bhuñjitvā varasayane nipannassa hatthapādasambāhanatālavaṇṭavātādisamphassena sukhindriyaṃ uppajjati, taṃ phassaṃ tassa samudayoti pajānāti. Vuttappakārānaṃ pana sattasaṅkhārānaṃ manāpānaṃ paṭilābhavasena somanassindriyaṃ uppajjati, taṃ paṭilābhaṃ tassa samudayoti pajānāti. Majjhattākārena pana upekkhindriyaṃ uppajjati, taṃ sattasaṅkhāresu majjhattākāraṃ tassa samudayoti pajānāti.

Kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati, idha, bhikkhave, bhikkhu vivicceva kāmehītiādīsu pana ayaṃ ekatova vinicchayakathā – dukkhindriyañhi paṭhamajjhānassa upacārakkhaṇeyeva nirujjhati pahīnaṃ hoti, domanassādīni dutiyajjhānādīnaṃ. Evaṃ santepi tesaṃ atisayanirodhattā ayaṃ jhānesuyeva nirodho vutto. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva, nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānupacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve, appahīnā eva ca dutiyajjhānupacāre vitakkavicārāti tatthassa siyā uppatti. Na tveva dutiyajjhāne pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhā. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmā ‘‘ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’ti tattha tattha aparisesaggahaṇaṃ kataṃ.

Yaṃ panettha tadatthāya cittaṃ upasaṃharatīti vuttaṃ, tattha alābhī samāno uppādanatthāya cittaṃ upasaṃharati, lābhī samāno samāpajjanatthāyāti evamattho veditabbo. Imesu dvīsupi suttesu sammasanavārova kathitoti.

Sukhindriyavaggo catuttho.

5. Jarāvaggo

1. Jarādhammasuttavaṇṇanā

511. Pañcamavaggassa paṭhame pacchātapeti pāsādacchāyāya puratthimadisaṃ paṭicchannattā pāsādassa pacchimadisābhāge ātapo hoti, tasmiṃ ṭhāne paññattavarabuddhāsane nisinnoti attho. Piṭṭhiṃ otāpayamānoti yasmā sammāsambuddhassapi upādinnakasarīre uṇhakāle uṇhaṃ hoti, sītakāle sītaṃ, ayañca himapātasītasamayo. Tasmā mahācīvaraṃ otāretvā sūriyarasmīhi piṭṭhiṃ otāpayamāno nisīdi.

Kiṃ pana buddharasmiyo madditvā sūriyarasmi anto pavisituṃ sakkotīti? Na sakkoti. Evaṃ sante kiṃ tāpetīti? Rasmitejaṃ. Yatheva hi ṭhitamajjhanhike parimaṇḍalāya chāyāya rukkhamūle nisinnassa kiñcāpi sūriyarasmiyo sarīraṃ na phusanti, sabbadisāsu pana tejo pharati, aggijālāhi parikkhitto viya hoti, evaṃ sūriyarasmīsu buddharasmiyo madditvā anto pavisituṃ asakkuṇantīsupi satthā tejaṃ tāpento nisinnoti veditabbo.

Anomajjantoti piṭṭhiparikammakaraṇavasena anumajjanto. Acchariyaṃ bhanteti thero bhagavato piṭṭhito mahācīvaraṃ otāretvā nisinnassa dvinnaṃ aṃsakūṭānaṃ antare suvaṇṇāvaṭṭaṃ viya kesaggappamāṇaṃ valiyāvaṭṭaṃ disvā – ‘‘evarūpepi nāma sarīre jarā paññāyatī’’ti sañjātasaṃvego jaraṃ garahanto evamāha. Garahanacchariyaṃ nāma kiretaṃ.

Na cevaṃ dāni, bhante, bhagavato tāva parisuddhoti yathā pakatiyā chavivaṇṇo parisuddho, na evametarahīti dīpento evamāha. Tathāgatassa hi daharakāle saṅkusatasamabbhāhataṃ usabhacammaṃ viya vihatavaliko kāyo hoti, tasmiṃ ṭhapito hattho bhassateva, na santiṭṭhati, telapuñchanākārappatto viya hoti. Mahallakakāle pana sirājālā milāyanti, sandhipabbāni sithilāni honti, maṃsaṃ aṭṭhito muccitvā sithilabhāvaṃ āpajjitvā tattha tattha olambati. Buddhānaṃ pana evarūpaṃ na hoti. Aññesaṃ apākaṭaṃ, santikāvacarattā ānandattherasseva pākaṭaṃ hoti, tasmā evamāha.

Sithilāni ca gattānīti aññesaṃ mukhe aṃsakūṭantarehi tesu tesu ṭhānesu valiyo santiṭṭhanti, satthu panetaṃ natthi, thero ca dvinnaṃ aṃsakūṭānaṃ antare valiyāvaṭṭakaṃ disvā evamāha. Sabbāni valiyajātānīti idampi attano pākaṭavasena evamāha – satthu pana aññesaṃ viya valiyo nāma natthi. Purato pabbhāro ca kāyoti satthā brahmujugatto, devanagare samussitasuvaṇṇatoraṇaṃ viyassa kāyo ujukameva uggato. Mahallakakāle pana kāyo purato vaṅko hoti, svāyaṃ aññesaṃ apākaṭo, santikāvacarattā pana therasseva pākaṭo, tasmā evamāha. Dissati ca indriyānaṃ aññathattanti indriyāni nāma na cakkhuviññeyyāni. Yato pana pakatiyā parisuddho chavivaṇṇo, idāni na tathā parisuddho, aṃsakūṭantare vali paññāyati, brahmujukāyo purato vaṅko, imināva kāraṇena cakkhādīnañca indriyānaṃ aññathattena bhavitabbanti nayaggāhato evamāha. Dhī taṃ jammi jare atthūti lāmake jare dhī taṃ tuyhaṃ hotu, dhikkāro taṃ phusatu. Bimbanti attabhāvo.

2. Uṇṇābhabrāhmaṇasuttavaṇṇanā

512. Dutiye gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhu sotassa, sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya – ‘‘iṅgha tvaṃ tāva naṃ vavatthapehi vibhāvehi ‘kinnāmetaṃ ārammaṇa’’’nti. Cakkhuviññāṇaṃ vināpi mukhena attano dhammatāya evaṃ vadeyya – ‘‘are, andhabāla, vassasatampi vassasahassampi vassasatasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, taṃ āhara, cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi – yadi vā nīlaṃ, yadi vā pītakaṃ. Na hi eso aññassa visayo, mayhameveso visayo’’ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaravisayaṃ na paccanubhonti nāma.

Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Mano paṭisaraṇanti javanamano paṭisaraṇaṃ. Manova nesanti manodvārikajavanamanova etesaṃ gocaravisayaṃ rajjanādivasena anubhoti. Cakkhuviññāṇañhi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi. Ekasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.

Tatrāyaṃ upamā – pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu. Tesaṃ tattha macchabhāgo maṃsabhāgo, addukahāpaṇo vā yottakahāpaṇo vā māsakahāpaṇo vā aṭṭhakahāpaṇo vā soḷasakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti ettakamattameva pāpuṇāti, satavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti.

Tattha pañcakulikagāmā viya pañcapasādā daṭṭhabbā, pañca dubbalabhojakā viya pañcaviññāṇāni; rājā viya javanaṃ, dubbalabhojakānaṃ parittakaāyapāpuṇanaṃ viya cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādi pana etesu natthi. Rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjanādīni veditabbāni. Evamettha manoti kusalākusalajavanaṃ vuttaṃ.

Sati paṭisaraṇanti maggasati paṭisaraṇaṃ. Javanamano hi maggasatiṃ paṭisarati. Vimuttīti phalavimutti. Paṭisaraṇanti phalavimuttiyā nibbānaṃ paṭisaraṇaṃ. Tañhi sā paṭisarati. Nāsakkhi pañhassa pariyantaṃ gahetunti pañhassa paricchedaṃ pamāṇaṃ gahetuṃ nāsakkhi, appaṭisaraṇaṃ dhammaṃ ‘‘sappaṭisaraṇa’’nti pucchi. Nibbānaṃ nāmetaṃ appaṭisaraṇaṃ, na kiñci paṭisarati. Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Brahmacariyanti maggabrahmacariyaṃ. Nibbānaparāyaṇanti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.

Mūlajātā patiṭṭhitāti maggena āgatasaddhā vuccati. Imamhi ce, bhikkhave, samayeti kiṃ sandhāyāha? Jhānaanāgāmitaṃ. Tasmiñhi samaye brāhmaṇassa paṭhamamaggena pañca akusalacittāni pahīnāni, paṭhamajjhānena pañca nīvaraṇānīti jhānaanāgāmiṭṭhāne ṭhito. So aparihīnajjhāno kālaṃ katvā tattheva parinibbāyeyya. Sace panassa puttadāraṃ anusāsantassa kammante vicārentassa jhānaṃ nassati, naṭṭhe jhāne gati anibaddhā hoti, anaṭṭhe pana nibaddhāti imaṃ jhānaanāgāmitaṃ sandhāya evamāha.

3. Sāketasuttavaṇṇanā

513. Tatiye añjanavaneti añjanavaṇṇapupphānaṃ rukkhānaṃ ropitavane. Yaṃ, bhikkhave, saddhindriyaṃ, taṃ saddhābalanti tañhi adhimokkhalakkhaṇe indaṭṭhena saddhindriyaṃ, assaddhiye akampanena saddhābalaṃ. Itaresaṃ paggahaupaṭṭhānaavikkhepapajānanalakkhaṇesu indaṭṭhena indriyabhāvo, kosajjamuṭṭhasaccavikkhepāvijjāsu akampanena balabhāvo veditabbo. Evameva khoti tassā nadiyā ekasotaṃ viya saddhāvīriyasatisamādhipaññāvasena etesaṃ ninnānākaraṇaṃ veditabbaṃ, dve sotāni viya indaṭṭhaakampanaṭṭhehi indriyabalavasena nānākaraṇaṃ veditabbaṃ.

4. Pubbakoṭṭhakasuttavaṇṇanā

514. Catutthe amatogadhanti amatabbhantaraṃ. Amataparāyaṇanti amatanibbattikaṃ. Amatapariyosānanti amataniṭṭhaṃ. Sādhu sādhūti therassa byākaraṇaṃ pasaṃsanto sādhukāraṃ deti.

5. Paṭhamapubbārāmasuttavaṇṇanā

515. Pañcame tadanvayāti taṃ anugacchamānā, anuvattamānāti attho. Pubbakoṭṭhakaṃ ādiṃ katvā paṭipāṭiyā chasu suttesu phalindriyāneva kathitāni.

10. Āpaṇasuttavaṇṇanā

520. Dasame ime kho te dhammāti upari saha vipassanāya tayo maggā. Ye me pubbe sutāva ahesunti ye dhammā mayā pubbe ‘‘arahattaphalindriyaṃ nāma atthī’’ti kathentānaṃyeva sutā ahesuṃ. Kāyena ca phusitvāti nāmakāyena ca phusitvā paṭilabhitvā. Paññāya ca ativijjha passāmīti paccavekkhaṇapaññāya ca ativijjhitvā passāmi. Yā hissa, bhante, saddhāti ayaṃ katarasaddhā? Catūhi indriyehi sampayuttā saddhā heṭṭhā kathitāva, ayaṃ pana paccavekkhaṇasaddhā. Sampayuttasaddhā hi missakā, paccavekkhaṇasaddhā lokiyāva. Sesaṃ sabbattha uttānamevāti.

Jarāvaggo pañcamo.

6. Sūkarakhatavaggo

1. Sālasuttavaṇṇanā

521. Chaṭṭhavaggassa paṭhame sūrenāti sūrabhāvena. Bodhāyāti bujjhanatthāya.

2. Mallikasuttavaṇṇanā

522. Dutiye mallesūti evaṃnāmake janapade. Imasmiṃ sutte cattāri indriyāni missakāni, ariyañāṇaṃ lokuttaraṃ. Tampi pana catukkindriyanissitaṃ katvā missakanti bhājetuṃ vaṭṭati.

3. Sekhasuttavaṇṇanā

523. Tatiye na heva kho kāyena phusitvā viharatīti na nāmakāyena phusitvā paṭilabhitvā viharati, phusituṃ paṭilabhituṃ na sakkoti. Paññāya ca ativijjha passatīti paccavekkhaṇapaññāya pana ‘‘upari arahattaphalindriyaṃ nāma atthī’’ti pajānāti. Asekhabhūmiyaṃ phusitvā viharatīti paṭilabhitvā viharati. Paññāyāti paccavekkhaṇapaññāya ‘‘arahattaphalindriyaṃ nāma atthī’’ti pajānāti. Na kuhiñci kismiñcīti dvepi aññamaññavevacanāneva, kismiñci bhave na uppajjissantīti attho. Imasmiṃ sutte pañcindriyāni lokuttarāni, cha lokikāni vaṭṭanissitāneva kathitāni.

4-5. Padasuttādivaṇṇanā

524-525. Catutthe yāni kānici padāni bodhāya saṃvattantīti yāni kānici dhammapadāni, ye keci dhammakoṭṭhāsā, bujjhanatthāya saṃvattanti. Pañcamaṃ uttānameva.

6-7. Patiṭṭhitasuttādivaṇṇanā

526-527. Chaṭṭhe cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesūti tebhūmakadhamme ārabbha āsavuppattiṃ vārento āsavesu ca sāsavesu ca dhammesu cittaṃ rakkhati nāma. Sattamaṃ uttānameva.

8. Sūkarakhatasuttavaṇṇanā

528. Aṭṭhame sūkarakhatāyanti sūkarakhataleṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare pathaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khaṇi. Deve vuṭṭhe paṃsu dhotā, chadanapariyanto pākaṭo ahosi. Eko vanacarako disvā ‘‘pubbe sīlavantehi paribhuttaṭṭhānena bhavitabbaṃ, paṭijaggissāmi na’’nti samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuṭiparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhitasudhākammacittakammaṃ rajatapaṭṭasadisāya vālikāya santharitaṃ pariveṇaṃ katvā mañcapīṭhaṃ paññāpetvā bhagavato vasanatthāya adāsi, leṇaṃ gambhīraṃ ahosi otaritvā āruhitabbaṃ. Taṃ sandhāyetaṃ vuttaṃ. Paramanipaccakāranti bhāvanapuṃsakaṃ, paramanipaccakārī hutvā pavattamāno pavattatīti vuttaṃ hoti. Anuttaraṃ yogakkhemanti arahattaṃ. Sappatissoti sajeṭṭhako. Sesaṃ sabbattha uttānatthamevāti.

Sūkarakhatavaggo chaṭṭho.

7. Bodhipakkhiyavaggo

531-650. Sattamavagge satta phalāni pubbabhāgāni, tesaṃ heṭṭhā dve phalāni ādiṃ katvā missakāni. Sesamettha ito parañca sabbaṃ uttānamevāti.

Indriyasaṃyuttavaṇṇanā niṭṭhitā.

5. Sammappadhānasaṃyuttavaṇṇanā

651-704. Sammappadhānasaṃyutte sakalepi pubbabhāgavipassanāva kathitāti.

Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.

6. Balasaṃyuttavaṇṇanā

705-812. Balasaṃyutte balāni missakāneva kathitāni. Sesaṃ sabbattha uttānamevāti.

Balasaṃyuttavaṇṇanā niṭṭhitā.

7. Iddhipādasaṃyuttaṃ

1. Cāpālavaggo

1. Apārasuttavaṇṇanā

813. Iddhipādasaṃyuttassa paṭhame chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge (vibha. 431 ādayo) āgatova. Visuddhimagge (visuddhi. 2.3.69 ādayo) panassa attho dīpito. Tathā maggabojjhaṅgasatipaṭṭhānasaṃyuttesu ceva idha ca ekaparicchedova.

5. Iddhipadesasuttavaṇṇanā

817. Pañcame iddhipadesanti tayo ca magge tīṇi ca phalāni.

6. Samattasuttavaṇṇanā

818. Chaṭṭhe samattaṃ iddhinti arahattaphalameva. Ādito paṭṭhāya pana navasupi suttesu vivaṭṭapādakā eva iddhipādā kathitā.

10. Cetiyasuttavaṇṇanā

822. Dasame nisīdananti cammakhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ, tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti ‘‘appaṃ vā bhiyyo’’ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha ‘‘buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikavedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māsepi vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā’’ti.

Kasmā pana na ṭhitoti? Upādiṇṇakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā nāma khaṇḍiccādibhāvaṃ apatvāva pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakena khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivāritena vā, tato – ‘‘aho buddhānaṃ parisā’’ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana na ruccati, ‘‘āyukappo’’ti idameva aṭṭhakathāyaṃ niyamitaṃ.

Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, te visaññī hutvā tiṭṭhanti. Therassa panesa mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati? Bheravārammaṇaṃ pana dasseti, taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyakaṃ āmantesīti. Parato ‘‘tiṭṭhatu, bhante, bhagavā’’ti yācite ‘‘tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha’’nti dosāropanena sokatanukaraṇatthaṃ.

Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā ‘‘pāpimā’’ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍaṃyeva āgantvā – ‘‘bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ vo lokavicaraṇenā’’ti vatvā yathā ajja, evameva – ‘‘parinibbātu dāni, bhante, bhagavā, parinibbātu, sugato,’’ti yāci. Bhagavā cassa ‘‘na tāvāha’’ntiādīni vatvā paṭikkhipi. Taṃ sandhāya ‘‘bhāsitā kho panesā, bhante,’’tiādimāha.

Tattha viyattāti maggavasena byattā. Tatheva vinītā. Tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tadeva dhammaṃ dhārentīti dhammadharā. Atha vā pariyattibahussutā ceva paṭivedhabahussutā ca, pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññasseva vevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuḍḍhipattaṃ sabbapāliphullaṃ viya abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvapattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitaṃ, yattakā viññujātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya ‘‘parinibbātu dāni, bhante, bhagavā, parinibbātu sugato’’ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Sato sampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ ‘‘ossajī’’ti. Ussajītipi pāṭho. Mahābhūmicāloti mahanto pathavikampo. Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya ‘‘bhagavā pacchato pacchato anubandhitvā – ‘parinibbāyatha, bhante, parinibbāyatha, bhante’ti upadduto bhayena āyusaṅkhāraṃ vissajjesī’’ti. Tassokāso mā hotūti. Bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyakammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Atha vā kāmāvacaraṃ rūpāvacarañca tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāranti punabbhavassa saṅkhāraṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani jātakilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ bhavābhisaṅkhaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti.

Atha tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca’’ntiādinā nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne cānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ ‘‘kammakkhayāya saṃvattatī’’ti evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā attasambhavanti laddhanāmaṃ sabbaṃ kilesajātaṃ abhindi. Kilesābhāvena ca kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ jahi. Pahīnakilesassa bhayaṃ nāma natthi. Tasmā abhītova āyusaṅkhāraṃ ossaji. Abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Cāpālavaggo paṭhamo.

2. Pāsādakampanavaggo

1-2. Pubbasuttādivaṇṇanā

823-824. Dutiyavaggassa paṭhame na ca atilīnotiādīni parato āvi bhavissanti. Imasmiṃ sutte chaabhiññāpādakā iddhipādā kathitā, tathā dutiye ca.

3. Chandasamādhisuttavaṇṇanā

825. Tatiye chandanti kattukamyatāchandaṃ. Nissāyāti nissayaṃ katvā, adhipatiṃ katvāti attho. Padhānasaṅkhārāti padhānabhūtā saṅkhārā, catukiccasādhakasammappadhānavīriyassetaṃ adhivacanaṃ. Iti ayañca chandotiādīsu chando chandasamādhinā ceva padhānasaṅkhārehi ca, chandasamādhi chandena ceva padhānasaṅkhārehi ca, padhānasaṅkhārāpi chandena ceva chandasamādhinā ca samannāgatā. Tasmā sabbe te dhamme ekato katvā ayaṃ vuccati, bhikkhave, chandasamādhippadhānasaṅkhārasamannāgato iddhipādoti vuttaṃ. Iddhipādavibhaṅge (vibha. 437) pana ‘‘yo tathābhūtassa vedanākkhandho tiādinā nayena imehi dhammehi samannāgatā sesaarūpino dhammā iddhipādāti vuttā.

Apica imepi tayo dhammā iddhīpi honti iddhipādāpi. Kathaṃ? Chandañhi bhāvayato chando iddhi nāma hoti, samādhippadhānasaṅkhārā chandiddhipādo nāma. Samādhiṃ bhāventassa samādhi iddhi nāma hoti, chandappadhānasaṅkhārā samādhiddhiyā pādo nāma. Padhānasaṅkhāre bhāventassa padhānasaṅkhārā iddhi nāma hoti, chandasamādhi padhānasaṅkhāriddhiyā pādo nāma, sampayuttadhammesu hi ekasmiṃ ijjhamāne sesāpi ijjhantiyeva.

Apica tesaṃ tesaṃ dhammānaṃ pubbabhāgavasenāpi etesaṃ iddhipādatā veditabbā. Paṭhamajjhānañhi iddhi nāma, paṭhamajjhānassa pubbabhāgaparikammasampayuttā chandādayo iddhipādo nāma. Etenupāyena yāva nevasaññānāsaññāyatanā, iddhividhaṃ ādiṃ katvā yāva dibbacakkhuabhiññā, sotāpattimaggaṃ ādiṃ katvā yāva arahattamaggā nayo netabbo. Sesiddhipādesupi eseva nayo.

Keci pana ‘‘anibbatto chando iddhipādo’’ti vadanti. Idha tesaṃ vādamaddanatthāya abhidhamme uttaracūḷavāro nāma āgato –

‘‘Cattāro iddhipādā – chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha katamo chandiddhipādo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo. Avasesā dhammā chandiddhipādasampayuttā’’ti (vibha. 457-458).

Ime pana lokuttaravaseneva āgatā.

Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Soṇatthero vīriyaṃ dhuraṃ katvā; sambhutatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti. Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. Evaṃ chandadhurena lokuttaradhammanibbattako veditabbo.

Eko pana – ‘‘divase divase upaṭṭhātuṃ na sakkomi, uppanne kicce parakkamena ārādhessāmī’’ti kupite paccante raññā pahito parakkamena sattumaddanaṃ katvā pāpuṇi. Yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako veditabbo. Eko ‘‘divase divase upaṭṭhānampi urena sattisarasampaṭicchanampi bhāroyeva, mantabalena ārādhessāmī’’ti khattavijjāya kataparicayattā mantasaṃvidhānena rājānaṃ ārādhetvā pāpuṇi. Yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo.

Aparo – ‘‘kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī’’ti jātisampattimeva nissāya ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena lokuttaradhammanibbattako veditabboti. Imasmiṃ sutte vivaṭṭapādakaiddhi kathitā.

4. Moggallānasuttavaṇṇanā

826. Catutthe uddhatāti uddhaccapakatikā vipphandamānacittā. Uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena pahatadhajo viya. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādicāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā divasampi niratthakavacanappalāpino. Muṭṭhassatīti naṭṭhassatino. Asampajānāti paññārahitā. Asamāhitāti upacārappanāsamādhivirahitā. Bhantacittāti ubbhantacittā samādhivirahena laddhokāsena uddhaccena. Pākatindriyāti asaṃvutindriyā. Iddhābhisaṅkhāranti āpokasiṇaṃ samāpajjitvā vuṭṭhāya pāsādapatiṭṭhitaṃ pathavibhāgaṃ ‘‘udaka’’nti adhiṭṭhāya, udakapiṭṭhe ṭhitapāsādaṃ vehāsaṃ abbhuggantvā aṅguṭṭhakena pahari. Gambhīranemoti gambhīraāvāṭo, gambhīrabhūmibhāgaṃ anupaviṭṭhoti attho. Sunikhātoti suṭṭhu nikhāto, koṭṭetvā suṭṭhu ṭhapito. Idha abhiññāpādakiddhi kathitā.

5. Uṇṇābhabrāhmaṇasuttavaṇṇanā

827. Pañcame chandappahānatthanti taṇhāchandassa pahānatthaṃ. Idhāpi vivaṭṭapādakiddhi kathitā.

9. Iddhādidesanāsuttavaṇṇanā

831. Navame yo so bhikkhave maggoti abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ.

10. Vibhaṅgasuttavaṇṇanā

832. Dasame kosajjasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa citte līnākāro okkamati, so ‘‘līnākāro me okkanto’’ti ñatvā apāyabhayena cittaṃ tajjetvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna līnākāro okkamati. So puna apāyabhayena cittaṃ tajjetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa kosajjena vokiṇṇattā chando kosajjasahagato nāma hoti. Kosajjasampayuttoti tasseva vevacanaṃ.

Uddhaccasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa cittaṃ uddhacce patati. So buddhadhammasaṅghaguṇe āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ uddhacce patati. So puna buddhadhammasaṅghaguṇe āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa uddhaccena vokiṇṇattā chando uddhaccasahagato nāma hoti.

Thinamiddhasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa thinamiddhaṃ uppajjati. So ‘‘uppannaṃ me thinamiddha’’nti ñatvā udakena mukhaṃ puñchitvā, kaṇṇe ākaḍḍhitvā paguṇaṃ dhammaṃ sajjhāyitvā divā gahitaṃ vā ālokasaññaṃ manasikaritvā thinamiddhaṃ vinodetvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna thinamiddhaṃ uppajjati. So vuttanayeneva puna thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa thinamiddhena vokiṇṇattā chando thinamiddhasahagato nāma hoti.

Anuvikkhittoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa kāmaguṇārammaṇe cittaṃ vikkhipati. So ‘‘bahiddhā vikkhittaṃ me citta’’nti ñatvā anamatagga (saṃ. ni. 2.124-125) devadūta- (ma. ni. 3.261) celopama (saṃ. ni. 5.1104) anāgatabhayasuttādīni (a. ni. 5.77) āvajjento suttadaṇḍena cittaṃ tajjetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ vikkhipati. So puna suttadaṇḍena cittaṃ kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa kāmavitakkavokiṇṇattā chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo hoti.

Yathā pure tathā pacchāti kammaṭṭhānavasenapi desanāvasenapi purimapacchimatā veditabbā. Kathaṃ? Kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhāne abhinivisitvā atilīnādīsu catūsu ṭhānesu cittassa okkamanaṃ paṭisedhetvā, duṭṭhagoṇe yojetvā sārento viya caturassaghaṭikaṃ otārento viya catunnaṃ ṭhānānaṃ ekaṭṭhānepi asajjanto saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Ayampi yathā pure tathā pacchā viharati nāma. Ayaṃ kammaṭṭhānavasena purimapacchimatā. Desanāvasena pana kesā pure nāma, matthaluṅgaṃ pacchā nāma. Tattha yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānādivasena kesādayo pariggaṇhanto catūsu ṭhānesu asajjanto yāva matthaluṅgā bhāvanaṃ pāpeti, ayampi yathā pure tathā pacchā viharati nāma. Evaṃ desanāvasena purimapacchimatā veditabbā. Yathā pacchā tathā pureti idaṃ purimasseva vevacanaṃ.

Yathā adho tathā uddhanti idaṃ sarīravasena veditabbaṃ. Tenevāha ‘‘uddhaṃ pādatalā adho kesamatthakā’’ti. Tattha yo bhikkhu pādatalato paṭṭhāya yāva kesamatthakā dvattiṃsākāravasena vā pādaṅguliaggapabbaṭṭhito yāva sīsakaṭāhaṃ, sīsakaṭāhato yāva pādaṅgulīnaṃ aggapabbaṭṭhīni, tāva aṭṭhivasena vā bhāvanaṃ pāpeti catūsu ṭhānesu ekaṭṭhānepi asajjanto. Ayaṃ yathā uddhaṃ tathā adho, yathā adho tathā uddhaṃ viharati nāma.

Yehi ākārehīti yehi koṭṭhāsehi. Yehi liṅgehīti yehi saṇṭhānehi. Yehi nimittehīti yehi upaṭṭhānehi. Ālokasaññā suggahitā hotīti yo bhikkhu aṅgaṇe nisīditvā ālokasaññaṃ manasi karoti, kālena nimīleti, kālena ummīleti. Athassa yadā nimīlentassāpi ummīletvā olokentassa viya ekasadisameva upaṭṭhāti, tadā ālokasaññā jātā nāma hoti. ‘‘Divāsaññā’’tipi tasseva nāmaṃ. Sā ca pana rattiṃ uppajjamānā suggahitā nāma hoti. Svādhiṭṭhitātipi tasseva vevacanaṃ. Suṭṭhu adhiṭṭhitā suṭṭhu ṭhapitā svādhiṭṭhitā nāma vuccati. Sā atthato suggahitāyeva. Yo vā ālokena thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti, tassa divāpi ālokasaññā suggahitā svādhiṭṭhitā nāma. Ratti vā hotu divā vā yena ālokena thinamiddhaṃ vinodetvā kammaṭṭhānaṃ manasi karoti, tasmiṃ thinamiddhavinodane āloke uppannā saññā suggahitāyeva nāma. Vīriyādīsupi eseva nayo. Imasmiṃ sutte channaṃ abhiññānaṃ pādakiddhi kathitā.

Pāsādakampanavaggo dutiyo.

3. Ayoguḷavaggo

2. Ayoguḷasuttavaṇṇanā

834. Tatiyavaggassa dutiye iminā cātumahābhūtikenāti iminā catumahābhūtamayena evaṃ bhārikena garukena samānenāpi. Omātīti pahoti sakkoti, idaṃ tepiṭake buddhavacane asambhinnapadaṃ. Kāyampi citte samodahatīti kāyaṃ gahetvā citte āropeti, cittasannissitaṃ karoti, cittagatiyā peseti. Cittaṃ nāma mahaggatacittaṃ, cittagatigamanaṃ lahukaṃ hoti. Cittampi kāye samodahatīti cittaṃ gahetvā kāye āropeti, kāyasannissitaṃ karoti, kāyagatiyā peseti, kāyo nāma karajakāyo, kāyagatigamanaṃ dandhaṃ hoti. Sukhasaññañca lahusaññañcāti abhiññācittasahajātasaññā. Sā hi santasukhasamannāgatattā sukhasaññā nāma hoti, kilesadandhāyitattassa ca abhāvā lahusaññā nāma.

Ayoguḷo divasaṃ santatto lahutaro ceva hotīti so hi dvīhi tīhi janehi ukkhipitvā kammāruddhane pakkhittopi divasaṃ paccamāno vivarānupaviṭṭhena tejena ceva vāyena ca vāyosahagato ca usmāsahagato ca tejosahagato ca hutvā evaṃ lahuko hoti, yathā naṃ kammāro mahāsaṇḍāsena gahetvā ekato parivatteti ukkhipati bahi nīharati. Evaṃ pana mudu ca hoti kammaniyo ca. Yathā naṃ so khaṇḍaṃ khaṇḍaṃ vicchindati, kūṭena hananto dīghacaturassādibhedaṃ karoti. Imasmiṃ sutte vikubbaniddhi kathitā.

3-10. Bhikkhusuttādivaṇṇanā

835-842. Tatiye vivaṭṭapādakiddhi kathitā, tathā catutthe. Apica dve phalāni ādiṃ katvā heṭṭhā missakiddhipādā kathitā, sattasu phalesu pubbabhāgā. Sattamādīni cattāri heṭṭhā kathitanayāneva.

11-12. Moggallānasuttādivaṇṇanā

843-844. Ekādasamadvādasamesu cha abhiññā kathitā. Sesaṃ sabbattha uttānatthamevāti.

Iddhipādasaṃyuttavaṇṇanā niṭṭhitā.

8. Anuruddhasaṃyuttaṃ

1. Rahogatavaggo

1-2. Paṭhamarahogatasuttādivaṇṇanā

899-900. Anuruddhasaṃyuttassa paṭhame āraddhāti paripuṇṇā. Saṅkhepato panettha chattiṃsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā, dutiye dvādasasu ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

3. Sutanusuttavaṇṇanā

901. Tatiye mahābhiññatanti chaabhiññābhāvaṃ. Hīnaṃ dhammantiādīsu imāya pāḷiyā attho veditabbo –

‘‘Katame dhammā hīnā? Dvādasa akusalacittuppādā, ime dhammā hīnā. Katame dhammā majjhimā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ, ime dhammā majjhimā. Katame dhammā paṇītā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānañca, ime dhammā paṇītā’’ti (dha. sa. 1423-1425).

4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā

902-905. Catutthe kaṇḍakīvaneti mahākaramandavane. Chaṭṭhe sahassaṃ lokanti iminā therassa satata vihāro dassito. Thero hi pātova mukhaṃ dhovitvā atītānāgate kappasahassaṃ anussarati. Paccuppanne pana dasacakkavāḷasahassaṃ ekāvajjanassa āpāthamāgacchati. Sattamaṃ uttānameva.

8. Salaḷāgārasuttavaṇṇanā

906. Aṭṭhame salaḷāgāreti salaḷarukkhamayāya paṇṇasālāya, salaḷarukkhassa vā dvāre ṭhitattā evaṃnāmake agāre. Imasmiṃ sutte vipassanāya saddhiṃ vipassakapuggalo kathito.

9. Ambapālivanasuttavaṇṇanā

907. Navame āsabhiṃ vācanti attano arahattabhāvadīpakaṃ uttamavācaṃ. Sesaṃ sabbattha uttānatthamevāti.

Rahogatavaggo paṭhamo.

2. Dutiyavaggavaṇṇanā

909-922. Dutiyavagge ṭhānañca ṭhānatotiādīhi thero dasabalañāṇaṃ paṭijānāti. Kimpanetaṃ sāvakānaṃ hotīti? Ekadesena hoti, sabbaññubuddhānaṃ panetaṃ nippadesaṃ sabbākāraparipūranti.

Anuruddhasaṃyuttavaṇṇanā niṭṭhitā.

9. Jhānasaṃyuttavaṇṇanā

923. Jhānasaṃyuttaṃ uttānatthameva.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

10. Ānāpānasaṃyuttaṃ

1. Ekadhammavaggo

1. Ekadhammasuttavaṇṇanā

977. Ānāpānasaṃyuttassa paṭhame ekadhammoti eko dhammo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.215) ānāpānassatikammaṭṭhānaniddese vuttameva.

6. Ariṭṭhasuttavaṇṇanā

982. Chaṭṭhe bhāvetha noti bhāvetha nu. Kāmacchandoti pañcakāmaguṇikarāgo. Ajjhattaṃ bahiddhā ca dhammesūti ajjhattikabāhiresu dvādasasu āyatanadhammesu. Paṭighasaññā suppaṭivinītāti paṭighasampayuttasaññā suṭṭhu paṭivinītā, samucchinnāti attho. Iminā attano anāgāmimaggaṃ katheti. Idāni arahattamaggassa vipassanaṃ dassento so satova assasissāmītiādimāha.

7. Mahākappinasuttavaṇṇanā

983. Sattame iñjitattaṃ vā phanditattaṃ vāti ubhayenapi calanameva kathitaṃ.

8. Padīpopamasuttavaṇṇanā

984. Aṭṭhame neva kāyopi kilamati na cakkhūnīti aññesu hi kammaṭṭhānesu kammaṃ karontassa kāyopi kilamati, cakkhūnipi vihaññanti. Dhātukammaṭṭhānasmiñhi kammaṃ karontassa kāyo kilamati, yante pakkhipitvā pīḷanākārappatto viya hoti. Kasiṇakammaṭṭhāne kammaṃ karontassa cakkhūni phandanti kilamanti, nikkhamitvā patanākārappattāni viya honti. Imasmiṃ pana kammaṭṭhāne kammaṃ karontassa neva kāyo kilamati, na akkhīni vihaññanti. Tasmā evamāha.

Sabbaso rūpasaññānantiādi kasmā vuttaṃ, kiṃ ānāpāne kasiṇugghāṭanaṃ labbhatīti? Tipiṭakacūḷābhayatthero panāha – ‘‘yasmā ānāpānanimittaṃ tārakarūpamuttāvalikādisadisaṃ hutvā paññāyati, tasmā tattha kasiṇugghāṭanaṃ labbhatī’’ti. Tipiṭakacūḷanāgatthero ‘‘na labbhatevā’’ti āha. Alabbhante ayaṃ ariyiddhiādiko pabhedo kasmā gahitoti? Ānisaṃsadassanatthaṃ. Ariyaṃ vā hi iddhiṃ cattāri vā rūpāvacarajjhānāni catasso vā arūpasamāpattiyo nirodhasamāpattiṃ vā patthayamānena bhikkhunā ayaṃ ānāpānassatisamādhi sādhukaṃ manasikātabbo. Yathā hi nagare laddhe yaṃ catūsu disāsu uṭṭhānakabhaṇḍaṃ, taṃ catūhi dvārehi nagarameva pavisatīti, janapado laddho ca hoti. Nagarasseva heso ānisaṃso. Evaṃ ānāpānassatisamādhibhāvanāya ānisaṃso esa ariyiddhiādiko pabhedo, sabbākārena bhāvite ānāpānassatisamādhismiṃ sabbametaṃ yogino nipphajjatīti ānisaṃsadassanatthaṃ vuttaṃ. Sukhañceti ettha soti kasmā na vuttaṃ? Yasmā bhikkhūti imasmiṃ vāre nāgataṃ.

9. Vesālīsuttavaṇṇanā

985. Navame vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare. Tañhi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā vesālīti vuccati. Idampi ca nagaraṃ sabbaññutaṃ patteyeva sammāsambuddhe sabbākāravepullataṃ pattanti veditabbaṃ. Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha mahāvane kūṭāgārasālāyanti. Tattha mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭīti veditabbā.

Anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi asubhākārasandassanappavattaṃ kāyavicchandanīyakathaṃ katheti. Seyyathidaṃ – atthi imasmiṃ kāye kesā lomā nakhā dantā…pe… muttanti. Kiṃ vuttaṃ hoti? Bhikkhave, imasmiṃ byāmamatte kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappuraṃ vā vāsacuṇṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha kho paramaduggandhaṃ jegucchaassirikadassanaṃ kesalomādinānappakāraṃ asucimeva passati, tasmā na ettha chando vā rāgo vā karaṇīyo. Yepi uttamaṅge sirasi jātā kesā nāma, tepi asubhā ceva asucino ca paṭikūlā ca. So ca nesaṃ asubhāsucipaṭikūlabhāvo vaṇṇatopi saṇṭhānatopi gandhatopi āsayatopi okāsatopīti pañcahākārehi veditabbo. Evaṃ lomādīnampīti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.307) vuttanayeneva veditabbo. Iti bhagavā ekamekasmiṃ koṭṭhāse pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti.

Asubhāya vaṇṇaṃ bhāsatīti uddhumātakādivasena asubhamātikaṃ nikkhipitvā padabhājanīyena taṃ vibhajanto vaṇṇento asubhāya vaṇṇaṃ bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhāvatthūsu asubhākāraṃ gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ, tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati, guṇaṃ parikitteti. Seyyathidaṃ – ‘‘asubhabhāvanābhiyutto, bhikkhave, bhikkhu kesādīsu vā vatthūsu uddhumātakādīsu vā pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamajjhānaṃ paṭilabhati. So taṃ paṭhamajjhānasaṅkhātaṃ cittamañjūsaṃ nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ pāpuṇātī’’ti.

Icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekakova hutvā viharituṃ icchāmīti attho. Nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattapiṇḍapātaṃ nīharitvā mayhaṃ upanāmeti, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā nāmhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Atīte kira pañcasatā migaluddakā mahatīhi daṇḍavāgurādīhi araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekatoyeva yāvajīvaṃ migapakkhighātakammena jīvikaṃ kappetvā niraye uppannā. Te tattha paccitvā pubbe katena kenacideva kusalakammena manussesu uppannā kalyāṇūpanissayavasena sabbepi bhagavato santike pabbajjañca upasampadañca labhiṃsu. Tesaṃ tato mūlākusalakammato avipakkavipākā aparāparacetanā tasmiṃ aḍḍhamāsabbhantare attūpakkamena ca parūpakkamena ca jīvitūpacchedāya okāsamakāsi. Taṃ bhagavā addasa. Kammavipāko ca nāma na sakkā kenaci paṭibāhituṃ. Tesu ca bhikkhūsu puthujjanāpi atthi, sotāpannasakadāgāmianāgāmikhīṇāsavāpi. Tattha khīṇāsavā appaṭisandhikā, itare ariyasāvakā niyatagatikā sugatiparāyaṇā, puthujjanānaṃ gati aniyatā.

Atha bhagavā cintesi – ‘‘ime attabhāve chandarāgena maraṇabhayabhītā na sakkhissanti gatiṃ visodhetuṃ, handa nesaṃ chandarāgappahānāya asubhakathaṃ kathemi. Taṃ sutvā attabhāve vigatacchandarāgatāya gativisodhanaṃ katvā sagge paṭisandhiṃ gaṇhissanti, evaṃ tesaṃ mama santike pabbajjā sātthikā bhavissatī’’ti. Tato tesaṃ anuggahāya asubhakathaṃ kathesi kammaṭṭhānasīsena, no maraṇavaṇṇasaṃvaṇṇanādhippāyena. Kathetvā ca panassa etadahosi – ‘‘sace imaṃ aḍḍhamāsaṃ maṃ bhikkhū passissanti, ‘ajja eko bhikkhu mato, ajja dve…pe… ajja dasā’ti āgantvā ārocessanti, ayañca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ, svāhaṃ taṃ sutvāpi kiṃ karissāmi, kiṃ me anatthakena anayabyasanena sutena, handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmī’’ti. Tasmā evamāha – ‘‘icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā’’ti.

Apare panāhu – ‘‘parūpavādavivajjanatthaṃ evaṃ vatvā paṭisallīno’’ti. Pare kira bhagavantaṃ upavadissanti – ‘‘ayaṃ ‘sabbaññū ahaṃ saddhammavaracakkavattī’ti paṭijānamāno attanopi sāvake aññamaññaṃ ghātente nivāretuṃ na sakkoti, kiṃ aññaṃ sakkhissatī’’ti? Tatra paṇḍitā vakkhanti – ‘‘bhagavā paṭisallānamanuyutto na imaṃ pavattiṃ jānāti, kocissa ārocayitāpi natthi, sace jāneyya addhā nivāreyyā’’ti. Idaṃ pana icchāmattaṃ, paṭhamamevettha kāraṇaṃ. Nāssudhāti ettha assudhāti padapūraṇamatte avadhāraṇatthe vā nipāto, neva koci bhagavantaṃ upasaṅkamīti attho.

Anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assāti anekākāravokāro. Anekākāravokiṇṇo anekākārena sammissoti vuttaṃ hoti. Ko so? Asubhabhāvanānuyogo, taṃ anekākāravokāraṃ. Asubhabhāvanānuyogamanuyuttā viharantīti yuttappayuttā viharanti. Aṭṭīyamānāti tena kāyena aṭṭā dukkhitā honti. Harāyamānāti lajjamānā. Jigucchamānāti jigucchaṃ uppādayamānā. Satthahārakaṃ pariyesantīti jīvitaharaṇakasatthaṃ pariyesanti. Na kevalañca te satthaṃ pariyesitvā attanā vā attānaṃ jīvitā voropenti, migalaṇḍikampi pana samaṇakuttakaṃ upasaṅkamitvā, ‘‘sādhu no, āvuso, jīvitā voropehī’’ti vadanti. Ettha ca ariyā neva pāṇātipātaṃ kariṃsu, na samādapesuṃ, na samanuññā ahesuṃ. Puthujjanā pana sabbamakaṃsu.

Paṭisallānā vuṭṭhitoti tesaṃ pañcannaṃ bhikkhusatānaṃ jīvitakkhayappattabhāvaṃ ñatvā tato ekībhāvato vuṭṭhito jānantopi ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasmantaṃ ānandaṃ āmantesi. Kiṃ nu kho, ānanda, tanubhūto viya bhikkhusaṅghoti ito, ānanda, pubbe bahū bhikkhū ekato upaṭṭhānaṃ āgacchanti, uddesaṃ paripucchaṃ gaṇhanti, sajjhāyanti, ekapajjoto viya ārāmo dissati. Idāni pana aḍḍhamāsamattassa accayena tanubhūto viya tanuko mando appako viraḷo viya jāto bhikkhusaṅgho. Kiṃ nu kho kāraṇaṃ? Kiṃ disāsu pakkantā bhikkhūti?

Athāyasmā ānando kammavipākena tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhānānuyogapaccayā pana sallakkhento tathā hi pana, bhante bhagavātiādiṃ vatvā bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto, sādhu, bhante, bhagavātiādimāha. Tassattho – sādhu, bhante, bhagavā aññaṃ kāraṇaṃ ācikkhatu, yena bhikkhusaṅgho arahatte patiṭṭhaheyya. Mahāsamuddaṃ orohaṇatitthāni viya aññānipi dasānussati, dasakasiṇa, catudhātuvavatthāna, brahmavihāra, ānāpānassatipabhedāni bahūni nibbānorohaṇakammaṭṭhānāni santi, tesu bhagavā bhikkhū samassāsetvā aññataraṃ kammaṭṭhānaṃ ācikkhatūti adhippāyo.

Atha bhagavā tathā kātukāmo theraṃ uyyojento tenahānandātiādimāha. Tattha vesāliṃ upanissāyāti vesāliyaṃ upanissāya samantā gāvutepi aḍḍhayojanepi yāvatikā viharanti, te sabbe sannipātehīti attho. Sabbe upaṭṭhānasālāyaṃ sannipātetvāti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññattha daharabhikkhū pahiṇitvā muhutteneva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā. Yassadāni, bhante, bhagavā kālaṃ maññatīti ettha ayamadhippāyo – bhagavā bhikkhusaṅgho sannipatito, esa kālo bhikkhūnaṃ dhammakathaṃ kātuṃ, anusāsaniṃ dātuṃ, idāni yassa tumhe kālaṃ jānātha, taṃ kātabbanti.

Atha kho bhagavā bhikkhū āmantesi, ayampi kho, bhikkhaveti. Āmantetvā ca pana bhikkhūnaṃ arahattappattiyā pubbe ācikkhitaasubhakammaṭṭhānato aññaṃ pariyāyaṃ ācikkhanto ānāpānassatisamādhītiādimāha. Tattha ānāpānassatisamādhīti ānāpānapariggāhikāya satiyā saddhiṃ sampayutto samādhi, ānāpānassatiyaṃ vā samādhi, ānāpānassatisamādhi. Bhāvitoti uppādito vaḍḍhito vā. Bahulīkatoti punappunaṃ kato. Santo ceva paṇīto cāti santo ceva paṇīto ceva. Ubhayattha evasaddena niyamo veditabbo. Kiṃ vuttaṃ hoti? Ayañhi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena santañca paṇītañca, oḷārikārammaṇattā pana paṭikūlārammaṇattā ca ārammaṇavasena neva santaṃ na paṇītaṃ, na evaṃ kenaci pariyāyena asanto vā appaṇīto vā, apica kho ārammaṇasantatāyapi santo vūpasanto nibbuto, paṭivedhasaṅkhātāya aṅgasantatāyapi, ārammaṇapaṇītatāya paṇīto atittikaro, aṅgapaṇītatāyapīti. Tena vuttaṃ ‘‘santo ceva paṇīto cā’’ti.

Asecanako ca sukho ca vihāroti ettha pana nāssa secananti asecanako, anāsittako abbokiṇṇo pāṭiyekko āveṇiko, natthi ettha parikammena vā upacārena vā santatā, ādisamannāhārato pabhuti attano sabhāveneva santo ca paṇīto cāti attho. Keci ‘‘asecanako’’ti anāsittako ojavanto, sabhāveneva madhuro’’ti vadanti. Evamayaṃ asecanako ca appitappitakkhaṇe kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāroti veditabbo.

Uppannuppanneti avikkhambhite. Pāpaketi lāmake. Akusale dhammeti akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti. Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā anupubbena ariyamaggavuddhippatto samucchindati, paṭippassambhetīti vuttaṃ hoti. Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhataṃ rajojallanti aṭṭha māse vātātapasukkhāya gomahiṃsādipādappahārasambhinnāya pathaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajañca reṇuñca. Mahā akālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe sakalaṃ aḍḍhamāsaṃ vassanakamegho. So hi asampatte vassakāle uppannattā akālameghoti idha adhippeto. Ṭhānaso antarādhāpeti vūpasametīti khaṇeneva adassanaṃ neti pathaviyaṃ sannisīdāpeti. Evameva khoti opammanidassanametaṃ. Tato paraṃ vuttanayameva.

10. Kimilasuttavaṇṇanā

986. Dasame kimilāyanti evaṃnāmake nagare. Etadavocāti thero kira cintesi – ‘‘ayaṃ desanā na yathānusandhikā katā, yathānusandhiṃ gamessāmī’’ti desanānusandhiṃ ghaṭento etaṃ avoca. Kāyaññataranti pathavīādīsu kāyesu aññataraṃ vadāmi vāyokāyaṃ vadāmīti attho. Atha vā cakkhāyatanaṃ…pe… kabaḷīkāro āhāroti pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma, tesu ānāpānaṃ phoṭṭhabbāyatane saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmātihāti yasmā catūsu kāyesu aññataraṃ vāyokāyaṃ, pañcavīsati koṭṭhāse vā rūpakāye aññataraṃ ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ vuttaṃ.

Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ sundaraṃ manasikāraṃ. Kiṃ pana manasikāro sukhā vedanā hotīti? Na hoti, desanāsīsaṃ panetaṃ. Yatheva hi ‘‘aniccasaññābhāvanānuyogamanuyuttā’’ti (ma. ni. 3.147) ettha saññānāmena paññā vuttā, evamidhāpi manasikāranāmena jhānavedanā vuttāti veditabbā. Etasmiñhi catukke paṭhamapade pītisīsena vedanā vuttā, dutiyapade sukhanti sarūpeneva vuttā. Cittasaṅkhārapadadvaye ‘‘saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā cittasaṅkhārā’’ti (paṭi. ma. 1.174) vacanato ‘‘vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā’’ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha ‘‘sādhukaṃ manasikāra’’nti āha.

Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā vedanānupassanā na yujjatīti. No na yujjati, mahāsatipaṭṭhānādīsupi hi taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanā vedayati, taṃ pana vedanāpavattiṃ upādāya ‘‘ahaṃ vedayāmī’’ti vohāramattaṃ hoti, taṃ sandhāya ‘‘sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī’’tiādi vuttaṃ. Apica ‘‘pītippaṭisaṃvedī’’tiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttañhetaṃ visuddhimagge –

‘‘Dvīhākārehi pīti paṭisaṃviditā hoti – ārammaṇato ca asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttapītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇappaṭivedhena asammohato pīti paṭisaṃviditā hoti. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma. 1.172) ‘‘‘dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hotī’ti. Eteneva nayena avasesapadānipi atthato veditabbānī’’ti.

Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃviditā honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti. Tasmā suvuttametaṃ ‘‘vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharatī’’ti.

Nāhaṃ, ānanda, muṭṭhassatissa asampajānassāti ettha ayamadhippāyo – yasmā ‘‘cittapaṭisaṃvedī assāsissāmī’’tiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittamārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhāpetvā pavattanato citte cittānupassīyeva nāmesa hoti. Na hi muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanā atthi, tasmā ārammaṇato cittapaṭisaṃviditavasena ‘‘citte cittānupassī bhikkhu tasmiṃ samaye viharatī’’ti.

So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhā kāmacchandanīvaraṇameva, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idañhi catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena pañcavidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassāpi idaṃ nīvaraṇadvayaṃ ādi. Iti dhammānupassanāya ādiṃ dassetuṃ abhijjhādomanassānanti āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvāti taṃ aniccavirāganirodhapaṭinissaggañāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti. Ajjhupekkhitā hotīti yañcassa pathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampiajjhupekkhanā hoti ārammaṇassāpi ajjhupekkhanā. Idha ārammaṇa ajjhupekkhanā adhippetā. Tasmātihānandāti yasmā ‘‘aniccānupassī assāsissāmī’’tiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānakarañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharatīti veditabbo.

Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni. Tasmiṃ paṃsupuñjo viya chasu āyatanesu kilesā. Catūhi disāhi āgacchantā sakaṭarathā viya catūsu ārammaṇesu pavattā cattāro satipaṭṭhānā. Ekena sakaṭena vā rathena vā paṃsupuñjassa upahananaṃ viya kāyānupassanādīhi pāpakānaṃ akusalānaṃ dhammānaṃ upaghāto veditabboti.

Ekadhammavaggo paṭhamo.

2. Dutiyavaggo

1-2. Icchānaṅgalasuttādivaṇṇanā

987-988. Dutiyavaggassa paṭhame evaṃ byākareyyāthāti kasmā attano vihārasamāpattiṃ ācikkhati? Upārambhamocanatthaṃ. Sace hi te ‘‘na jānāmā’’ti vadeyyuṃ, atha nesaṃ titthiyā ‘‘tumhe ‘asukasamāpattiyā nāma no satthā temāsaṃ vihāsī’tipi na jānātha, atha kasmā naṃ upaṭṭhahantā viharathā’’ti upārambhaṃ āropeyyuṃ, tato mocanatthaṃ evamāha.

Atha kasmā yathā aññattha ‘‘satova assasati, dīghaṃ vā assasanto’’ti (dī. ni. 2.374; ma. ni. 1.107; saṃ. ni. 5.977) eva-vākāro vutto. Evaṃ idha na vuttoti? Ekantasantattā. Aññesañhi assāso vā pākaṭo hoti passāso vā, bhagavato ubhayampetaṃ pākaṭameva niccaṃ upaṭṭhitassatitāyāti ekantasantattā na vutto. Atha ‘‘sikkhāmī’’ti avatvā kasmā ‘‘assasāmī’’ti ettakameva vuttanti? Sikkhitabbābhāvā. Satta hi sekhā sikkhitabbabhāvā sekhā nāma, khīṇāsavā sikkhitabbābhāvā asekhā nāma, tathāgatā asikkhitabbā asekkhā nāma natthi tesaṃ sikkhitabbakiccanti sikkhitabbābhāvā na vuttaṃ. Dutiyaṃ uttānameva.

3-10. Paṭhamaānandasuttādivaṇṇanā

989-996. Tatiye pavicinatīti aniccādivasena pavicinati. Itaraṃ padadvayaṃ etasseva vevacanaṃ. Nirāmisāti nikkilesā kāyikacetasikadarathapaṭipassaddhiyā kāyopi cittampi passambhati. Samādhiyatīti sammā ṭhapiyati, appanācittaṃ viya hoti. Ajjhupekkhitā hotīti sahajātaajjhupekkhanāya ajjhupekkhitā hoti.

Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye sati satisambojjhaṅgo, tāya satiyā sampayuttañāṇaṃ dhammavicayasambojjhaṅgo, taṃsampayuttameva kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pītipassaddhicittekaggatā pītipassaddhisamādhisambojjhaṅgā, imesaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi samappavattesu assesu sārathino ‘‘ayaṃ olīyatī’’ti tudanaṃ vā, ‘‘ayaṃ atidhāvatī’’ti ākaḍḍhanaṃ vā natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? Ekacittakkhaṇikā nānāsarasalakkhaṇā vipassanābojjhaṅgā nāma kathitā.

Vivekanissitantiādīni vuttatthāneva. Ettha pana soḷasakkhattukā ānāpānassati missakā kathitā, ānāpānamūlakā satipaṭṭhānā pubbabhāgā, tesaṃ mūlabhūtā ānāpānassati pubbabhāgā. Bojjhaṅgamūlakā satipaṭṭhānā pubbabhāgā, tepi bojjhaṅgā pubbabhāgāva. Vijjāvimuttipūrakā pana bojjhaṅgā nibbattitalokuttarā, vijjāvimuttiyo ariyaphalasampayuttā. Vijjā vā catutthamaggasampayuttā, vimutti phalasampayuttāti. Catutthapañcamachaṭṭhānipi imināva samānaparicchedāni. Sesaṃ sabbattha uttānamevāti.

Ānāpānasaṃyuttavaṇṇanā niṭṭhitā.

11. Sotāpattisaṃyuttaṃ

1. Veḷudvāravaggo

1. Cakkavattirājasuttavaṇṇanā

997. Sotāpattisaṃyuttassa paṭhame kiñcāpīti anuggahagarahaṇesu nipāto. Catunnañhi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggaṇhanto catunnañca apāyānaṃ appahīnabhāvaṃ garahanto satthā ‘‘kiñcāpi, bhikkhave, rājā cakkavattī’’tiādimāha. Tattha catunnaṃ dīpānanti dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ. Issariyādhipaccanti issarabhāvo issariyaṃ, adhipatibhāvo ādhipaccaṃ, issariyaṃ ādhipaccaṃ etasmiṃ rajje, na chedanabhedananti issariyādhipaccaṃ. Kāretvāti evarūpaṃ rajjaṃ pavattāpetvā. Kiñcāpi, bhikkhave, ariyasāvakoti ettha anuggahapasaṃsāsu nipāto. Piṇḍiyālopena hi yāpanaṃ anuggahanto catunnañca apāyānaṃ pahīnabhāvaṃ pasaṃsanto satthā ‘‘kiñcāpi, bhikkhave, ariyasāvako’’tiādimāha. Tattha nantakānīti anantakāni. Terasahatthopi hi vatthasāṭako dasacchedanato paṭṭhāya nantakanteva saṅkhaṃ gacchati.

Aveccappasādenāti acalappasādena. So panāyaṃ pasādo kiṃ eko, anekoti? Ekova, so maggena āgatappasādo. Yesu pana vatthūsu apubbaṃ acarimaṃ ruhati, tesaṃ vasena ‘‘buddhe aveccappasādenā’’tiādinā nayena tidhā vutto. Yasmā ca eko, tasmāva ninnānākaraṇo hoti. Ariyasāvakassa hi buddheyeva pasādo ca pemañca gāravañca mahantaṃ, na dhamme vā saṅghe vā, dhammeyeva vā mahantaṃ, na buddhe vā saṅghe vā, saṅgheyeva vā mahantaṃ, na buddhe vā dhamme vāti etaṃ natthi. Itipi so bhagavātiādīni visuddhimagge vitthāritāneva.

Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca hi sīlāni bhavantaragatāpi ariyā na kopenti, evaṃ tesaṃ piyāni. Tāni sandhāyetaṃ vuttaṃ. Akhaṇḍehītiādi sadisavasena vuttaṃ. Mukhavaṭṭiyañhi chinnekadesā pāti khaṇḍāti vuccati, majjhe bhinnā chiddāti, ekasmiṃ padese visabhāgavaṇṇā gāvī sabalāti, nānābinducittā kammāsāti, evameva paṭipāṭiyā ādimhi vā ante vā bhinnaṃ sīlaṃ khaṇḍaṃ nāma, majjhe bhinnaṃ chiddaṃ, yattha katthaci dvinnaṃ vā tiṇṇaṃ vā paṭipāṭiyā bhinnattā sabalaṃ, ekantaraṃ bhinnaṃ kammāsaṃ. Tesaṃ dosānaṃ abhāvena akhaṇḍāditā veditabbā. Bhujissehīti bhujissabhāvakarehi. Viññuppasatthehīti buddhādīhi viññūhi pasaṃsitehi. Aparāmaṭṭhehīti ‘‘idaṃ nāma tayā kataṃ, idaṃ vītikkanta’’nti evaṃ parāmasituṃ asakkuṇeyyehi. Samādhisaṃvattanikehīti appanāsamādhiṃ upacārasamādhiṃ vā saṃvattetuṃ samatthehi.

2. Brahmacariyogadhasuttavaṇṇanā

998. Dutiye yesaṃ saddhāti padena buddhe pasādo gahito. Sīlanti padena ariyakantāni sīlāni gahitāni. Pasādoti padena saṅghe pasādo gahito. Dhammadassananti padena dhamme pasādo gahitoti evaṃ cattāri sotāpattiyaṅgāni vuttāni. Kālena paccentīti kālena pāpuṇanti. Brahmacariyogadhaṃ sukhanti brahmacariyaṃ ogāhitvā ṭhitaṃ uparimaggattayasampayuttaṃ sukhaṃ. Yo panesa gāthāya āgato pasādo, so katarapasādo hotīti. Tipiṭakacūḷābhayatthero tāva ‘‘maggapasādo’’ti āha, tipiṭakacūḷanāgatthero ‘‘āgatamaggassa paccavekkhaṇappasādo’’ti. Ubhopi therā paṇḍitā bahussutā, ubhinnaṃ subhāsitaṃ. Missakappasādo esoti.

3. Dīghāvuupāsakasuttavaṇṇanā

999. Tatiye tasmāti yasmā catūsu sotāpattiyaṅgesu sandissasi, tasmā. Vijjābhāgiyeti vijjākoṭṭhāsike. Sabbasaṅkhāresūti sabbesu tebhūmakasaṅkhāresu. Evamassa upari tiṇṇaṃ maggānaṃ vipassanā kathitā. Vighātanti dukkhaṃ.

4-5. Paṭhamasāriputtasuttādivaṇṇanā

1000-1001. Catuttha uttānameva. Pañcame sotāpattiyaṅganti sotāpattiyā pubbabhāgapaṭilābhaṅgaṃ. Buddhe aveccappasādādayo pana paṭiladdhaguṇā sotāpannassa aṅgā nāma, tepi pana sotāpattiyaṅganti āgatā. Tatrāyaṃ dvinnampi vacanattho – sappurise sevanto bhajanto payirupāsanto dhammaṃ suṇanto yoniso manasikaronto dhammānudhammaṃ pubbabhāgapaṭipadaṃ paṭipajjanto sotāpattiṃ paṭilabhatīti sappurisasaṃsevādayo sotāpattiatthāya aṅganti sotāpattiyaṅgaṃ nāma, itare paṭhamamaggasaṅkhātāya sotāpattiyā aṅgantipi sotāpattiyaṅgaṃ, paṭividdhasotāpattimaggassa sotāpattimaggo aṅgantipi sotāpattiyaṅgaṃ.

6. Thapatisuttavaṇṇanā

1002. Chaṭṭhe sādhuke paṭivasantīti sādhukanāmake attano bhogagāmake vasanti. Tesu isidatto sakadāgāmī, purāṇo sotāpanno sadārasantuṭṭho. Magge purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo. Tasmā ‘‘bhagavā kāle vā akāle vā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ na labheyyāmā’’ti maggamajjhe purisaṃ ṭhapesuṃ.

Anubandhiṃsūti na dūratova piṭṭhito piṭṭhito anubandhiṃsu, bhagavā pana sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā agamaṃsu. Maggā okkammāti buddhānañhi kenaci saddhiṃ gacchantānaṃyeva paṭisanthāraṃ kātuṃ vaṭṭati kenaci saddhiṃ ṭhitakānaṃ, kenaci saddhiṃ divasabhāgaṃ nisinnānaṃ. Tasmā bhagavā cintesi – ‘‘imehi me saddhiṃ gacchantassa paṭisanthāraṃ kātuṃ ayuttaṃ, ṭhitakenapi kātuṃ na yuttaṃ, ime hi mayhaṃ sāsane sāmino āgataphalā. Imehi saddhiṃ nisīditvāva divasabhāgaṃ paṭisanthāraṃ karissāmī’’ti maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami.

Paññatte āsane nisīdīti te kira chattupāhanaṃ kattaradaṇḍaṃ pādabbhañjanatelādīni ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā agamaṃsu, ābhataṃ pallaṅkampi paññāpetvā adaṃsu, satthā tasmiṃ nisīdi. Ekamantaṃ nisīdiṃsūti sesāni chattupāhanādīni bhikkhusaṅghassa dethāti vatvā sayampi bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu.

Sāvatthiyā kosalesu cārikaṃ pakkamissatītiādi sabbaṃ majjhimapadesavasenava vuttaṃ. Kasmā? Niyatattā. Bhagavato hi cārikācaraṇampi aruṇuṭṭhāpanampi niyataṃ, majjhimapadeseyeva cārikaṃ carati, majjhimadese aruṇaṃ uṭṭhapetīti niyatattā majjhimadesavasena vuttaṃ. Āsanne no bhagavā bhavissatīti ettha na kevalaṃ āsannattāyeva tesaṃ somanassaṃ hoti, atha kho ‘‘idāni dānaṃ dātuṃ gandhamālādīhi pūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmā’’ti tesaṃ somanassaṃ hoti.

Tasmātiha thapatayo sambādho gharāvāsoti thapatayo yasmā tumhākaṃ mayi dūrībhūte anappakaṃ domanassaṃ, āsanne anappakaṃ somanassaṃ hoti, tasmāpi veditabbametaṃ ‘‘sambādho gharāvāso’’ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti. Sace pana gharāvāsaṃ pahāya pabbajitā, atha evaṃ vo mayā saddhiṃyeva gacchantānañca āgacchantānañca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha. Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāvāse vasantassapi hi sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgadosamoharajānaṃ āpatho, āgamanaṭṭhānanti attho. Abbhokāso pabbajjāti pabbajjā pana akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ pallaṅkena pallaṅkaṃ ghaṭetvā nisinnānampi akiñcanaapalibodhaṭṭhena pabbajjā abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhe gharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.

Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkārapaṭimaṇḍitesu dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti yathā kiñci visevitaṃ na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti yathā pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitahasitakathitavipekkhitādīni akarontehi attāpi rakkhitabbo hoti. (Tehi tathā karontehi na attāpi rakkhitabbo hoti). Tathā karonto hi ‘‘sāmidubbho eso’’ti niggahetabbo hoti. Tasmātiha thapatayoti yasmā tumhe rājā niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajāpatho. Yasmā pana paṃsukūlikabhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā. Evaṃ sabbatthāpi alañca pana vo thapatayo appamādāya appamādameva karothāti dasseti.

Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya dhotahattho. Vossaggaratoti vossaggasaṅkhāte cāge rato. Yācayogoti yācitabbakayutto. Dānasaṃvibhāgaratoti dānena ceva appamattakampi kiñci laddhā tatopi saṃvibhāge rato. Appaṭivibhattanti ‘‘idaṃ amhākaṃ bhavissati, idaṃ bhikkhūna’’nti evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho.

7. Veḷudvāreyyasuttavaṇṇanā

1003. Sattame veḷudvāranti gāmadvāre paveṇiāgatassa veḷugacchassa atthitāya evaṃladdhanāmo gāmo. Attupanāyikanti attani upanetabbaṃ. Samphabhāsenāti amantabhāsena. Samphappalāpabhāsenāti samphappalāpasambhāsena niratthakena aññāṇavacanenāti attho.

8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā

1004-5. Aṭṭhame ñātiketi ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāmake. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando byāpādoti imāni dve samāpattiyā vā avikkhambhitāni maggena vā asamucchinnāni nibbattivasena uddhaṃ bhāgaṃ rūpabhavaṃ arūpabhavaṃ vā gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammoti paṭisandhivasena anāgamanasabhāvo.

Rāgadosamohānaṃ tanuttāti ettha kadāci uppattiyā ca pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca na puthujjanānaṃ viya bahalabahalā uppajjanti, makkhipattaṃ viya tanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – ‘‘yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathita’’nti. Taṃ aṭṭhakathāyaṃ ‘‘sotāpannassa satta bhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi, sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi, anāgāmissa rūpārūpabhavaṃ ṭhapetvā kāmabhave bhavatanukaṃ natthi, khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī’’ti vuttattā paṭikkhittaṃ hoti.

Imaṃ lokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañhettha adhippāyo – sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.

Vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu avinipātanasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo. Vihesāvesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti. Cittavihesā pana buddhānaṃ natthi.

Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavaseneva vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyo, dukkhassa gati paṭisaraṇanti. Duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto. Navamaṃ uttānameva.

10. Tatiyagiñjakāvasathasuttavaṇṇanā

1006. Dasame paropaññāsāti atirekapaññāsa. Sādhikanavutīti atirekanavuti. Chātirekānīti chahi adhikāni. So kira gāmo kiñcāpi nātimahā ahosi, ariyasāvakā panettha bahū. Tattha tattha ahivātarogena ekappahāreneva catuvīsati pāṇasatasahassāni kālamakaṃsu, tesu ariyasāvakā ettakā nāma ahesuṃ. Sesaṃ sabbattha uttānamevāti.

Veḷudvāravaggo paṭhamo.

2. Rājakārāmavaggo

1. Sahassabhikkhunisaṅghasuttavaṇṇanā

1007. Dutiyassa paṭhame rājakārāmeti raññā kāritattā evaṃ laddhanāme ārāme, taṃ raññā pasenadikosalena kataṃ. Paṭhamabodhiyaṃ kira lābhaggayasaggapattaṃ satthāraṃ disvā titthiyā cintayiṃsu – ‘‘samaṇo gotamo lābhaggayasaggapatto, na kho panesa aññaṃ kiñci sīlaṃ vā samādhiṃ vā nissāya evaṃ lābhaggayasaggapatto. Bhūmisīsaṃ pana tena gahitaṃ, sace mayampi jetavanasamīpe ārāmaṃ kārāpetuṃ sakkuṇeyyāma, lābhaggayasaggapattā bhaveyyāmā’’ti. Te attano attano upaṭṭhāke samādapetvā satasahassamatte kahāpaṇe labhitvā te ādāya rañño santikaṃ agamaṃsu. Rājā ‘‘kiṃ eta’’nti? Pucchi. Mayaṃ jetavanasamīpe titthiyārāmaṃ karoma, sace samaṇo gotamo vā samaṇassa gotamassa sāvakā vā āgantvā vāressanti, vāretuṃ mā adatthāti lañjaṃ adaṃsu. Rājā lañjaṃ gahetvā ‘‘gacchatha kārethā’’ti āha.

Te gantvā, attano upaṭṭhākehi dabbasambhāre āharāpetvā, thambhussāpanādīni karontā, uccāsaddā mahāsaddā ekakolāhalaṃ akaṃsu. Satthā gandhakuṭito nikkhamma pamukhe ṭhatvā ‘‘ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti?, Pucchi. Titthiyā, bhante, jetavanasamīpe titthiyārāmaṃ karontīti. Ānanda, ime sāsanena paṭiviruddhā bhikkhusaṅghassa aphāsuvihāraṃ karissanti, rañño ārocetvā vārāpehīti.

Thero bhikkhusaṅghena saddhiṃ gantvā rājadvāre aṭṭhāsi. Rañño ‘‘therā, deva, āgatā’’ti nivedayiṃsu. Rājā lañjassa gahitattā na nikkhami. Therā gantvā satthu ārocayiṃsu. Satthā sāriputtamoggallāne pesesi. Rājā tesampi dassanaṃ na adāsi. Te āgantvā satthu ārocayiṃsu ‘‘na, bhante, rājā nikkhanto’’ti. Satthā taṅkhaṇaṃyeva byākāsi – ‘‘attano rajje ṭhatvā kālaṃ kātuṃ na labhissatī’’ti.

Dutiyadivase ca sāmaṃyeva bhikkhusaṅghaparivāro gantvā rājadvāre aṭṭhāsi. Rājā ‘‘satthā āgato’’ti sutvā nikkhamitvā, nivesanaṃ pavesetvā, sārapallaṅke nisīdāpetvā, yāgukhajjakaṃ adāsi. Satthā paribhuttayāgukhādanīyo ‘‘yāva bhattaṃ niṭṭhāti, tāva satthu santike nisīdissāmī’’ti āgantvā nisinnaṃ rājānaṃ ‘‘tayā, mahārāja, idaṃ nāma kata’’nti avatvā, ‘‘kāraṇeneva naṃ saññāpessāmī’’ti idaṃ atītakāraṇaṃ āhari – mahārāja, pabbajite nāma aññamaññaṃ yujjhāpetuṃ na vaṭṭati. Atītepi isayo aññamaññaṃ yujjhāpetvā saha raṭṭhena rājā samuddaṃ paviṭṭhoti. Kadā bhagavāti?

Atīte, mahārāja, bharuraṭṭhe bharurājā nāma rajjaṃ kāreti. Pañcasatā pañcasatā dve isigaṇā pabbatapādato loṇambilasevanatthāya bharunagaraṃ gantvā nagarassa avidūre dve rukkhā atthi, paṭhamaṃ āgato isigaṇo ekassa rukkhassa mūle nisīdi, pacchāgatopi ekassāti. Te yathābhirantaṃ viharitvā pabbatapādaṃ eva agamaṃsu. Te puna āgacchantāpi attano rukkhamūleyeva nisīdanti. Addhāne gacchante eko rukkho sukkhi, tasmiṃ sukkhe āgatā tāpasā ‘‘ayaṃ rukkho mahā, amhākampi tesampi pahossatī’’ti itaresaṃ rukkhamūlassa ekapadese nisīdiṃsu. Te pacchā āgacchantā rukkhamūlaṃ apavisitvā bahi ṭhitāva ‘‘kasmā tumhe ettha nisīdathā’’ti āhaṃsu. Ācariyā amhākaṃ rukkho sukkho, ayaṃ rukkho mahā, tumhepi pavisatha, tumhākampi amhākampi pahossatīti. Te ‘‘na mayaṃ pavisāma, nikkhamatha tumhe’’ti kathaṃ vaḍḍhetvā ‘‘na tumhe attanova manena nikkhamissathā’’ti hatthādīsu gahetvā nikkaḍḍhiṃsu. Te ‘‘hotu sikkhāpessāma ne’’ti iddhiyā sovaṇṇamayāni dve cakkāni rajatamayañca akkhaṃ māpetvā pavaṭṭentā rājadvāraṃ agamiṃsu. Rañño ‘‘evarūpaṃ, deva, tāpasā paṇṇākāraṃ gahetvā ṭhitā’’ti nivedayiṃsu. Rājā tuṭṭho ‘‘pakkosathā’’ti te pakkosāpetvā ‘‘mahākammaṃ tumhehi kataṃ, atthi vo kiñci mayā kattabba’’nti āha. Āma, mahārāja, amhākaṃ nisinnaṭṭhānaṃ ekarukkhamūlaṃ atthi, taṃ aññehi isīhi gahitaṃ, taṃ no dāpehīti. Rājā purise pesetvā tāpase nikkaḍḍhāpesi.

Te bahi ṭhitā ‘‘kiṃ nu kho datvā labhiṃsū’’ti olokayamānā ‘‘idaṃ nāmā’’ti disvā ‘‘mayampi lañjaṃ datvā puna gaṇhissāmā’’ti iddhiyā sovaṇṇamayaṃ rathapañjaraṃ māpetvā ādāya agamaṃsu. Rājā disvā tuṭṭho – ‘‘kiṃ, bhante, kātabba’’nti?, Āha. Mahārāja amhākaṃ rukkhamūle añño isigaṇo nisinno, taṃ no rukkhamūlaṃ dāpehīti. Rājā purise pesetvā te nikkaḍḍhāpesi. Tāpasā aññamaññaṃ kalahaṃ katvā, ‘‘ananucchavikaṃ amhehi kata’’nti vippaṭisārino hutvā pabbatapādameva agamaṃsu. Tato devatā ‘‘ayaṃ rājā dvinnaṃ isigaṇānaṃ hatthato lañjaṃ gahetvā aññamaññaṃ kalahaṃ kārāpesī’’ti kujjhitvā mahāsamuddaṃ ubbaṭṭetvā tassa rañño vijitaṃ yojanasahassamattaṭṭhānaṃ samuddameva akaṃsūti.

‘‘Isīnamantaraṃ katvā, bharurājāti me sutaṃ;

Ucchinno saha raṭṭhehi, sa rājā vibhavaṅgato’’ti. (jā. 1.2.125) –

Evaṃ bhagavatā imasmiṃ atīte dassite yasmā buddhānaṃ nāma kathā okappaniyā hoti, ‘‘tasmā rājā attano kiriyaṃ sallakkhetvā anupadhāretvā mayā akattabbaṃ kammaṃ kata’’nti ‘‘gacchatha, bhaṇe, titthiye nikkaḍḍhathā’’ti nikkaḍḍhāpetvā cintesi – ‘‘mayā kārito vihāro nāma natthi, tasmiṃyeva ṭhāne vihāraṃ kāressāmī’’ti tesaṃ dabbasambhārepi adatvā vihāraṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.

2-3. Brāhmaṇasuttādivaṇṇanā

1008-9. Dutiye udayagāmininti attano samaye vaḍḍhigāminiṃ. Maraṇaṃ āgameyyāsīti maraṇaṃ iccheyyāsi, pattheyyāsi vā. Tatiyaṃ uttānameva.

4. Duggatibhayasuttavaṇṇanā

1010. Catutthe sabbaduggatibhayaṃ samatikkantoti manussadobhaggaṃ paṭikkhittaṃ.

5. Duggativinipātabhayasuttavaṇṇanā

1011. Pañcame sabbaduggativinipātabhayaṃ samatikkantoti manussadobhaggena saddhiṃ cattāro apāyā paṭikkhittā.

6. Paṭhamamittāmaccasuttavaṇṇanā

1012. Chaṭṭhe mittāti aññamaññassa gehe āmisaparibhogavasena vohāramittā. Amaccāti āmantanapaṭimantanairiyāpathādīsu ekato pavattakiccā. Ñātīti sassusasurapakkhikā. Sālohitāti samānalohitā bhātibhaginimātulādayo.

7. Dutiyamittāmaccasuttavaṇṇanā

1013. Sattame aññathattaṃ nāma pasādaññathattaṃ bhāvaññathattaṃ gatiaññathattaṃ lakkhaṇaññathattaṃ vipariṇāmaññathattanti anekavidhaṃ. Tattha mahābhūtesu bhāvaññathattaṃ adhippetaṃ. Suvaṇṇādibhāvena hi ghanasaṇṭhitāya pathavidhātuyā vilīyitvā udakabhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, kakkhaḷalakkhaṇāva hoti. Ucchurasādibhāvena ca yūsākārasaṇṭhitāya āpodhātuyā sussitvā ghanapathavibhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, ābandhanalakkhaṇāva hoti. Tatridaṃ aññathattanti ettha pana gatiaññathattaṃ adhippetaṃ, tañhi ariyasāvakassa natthi. Pasādaññathattampi natthiyeva, idha pana pasādaphalaṃ pakāsetuṃ gatiaññathattameva dassitaṃ. Sesaṃ sabbattha uttānamevāti.

Rājakārāmavaggo dutiyo.

3. Saraṇānivaggo

1-2. Paṭhamamahānāmasuttādivaṇṇanā

1017-18. Tatiyassa paṭhame iddhanti telamadhuphāṇitādīhi samiddhaṃ. Phītanti hatthūpagasīsūpagagīvūpagādialaṅkāravasena supupphitaṃ. Ākiṇṇamanussanti nirantaramanussaṃ. Sambādhabyūhanti byūhā vuccanti avinibbiddharacchāyo, yā paviṭṭhamaggeneva niggacchanti, tā sambādhā byūhā bahukā etthāti sambādhabyūhaṃ. Imināpi nagarassa ghanavāsameva dīpeti. Bhantenāti ito cito ca paribbhamantena uddhatacārinā. Dutiyaṃ uttānameva.

3. Godhasakkasuttavaṇṇanā

1019. Tatiye bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti idaṃ so sakko tīhi dhammehi samannāgatassa puggalassa sotāpannabhāvaṃ, catūhi vā dhammehi samannāgatassa sotāpannabhāvaṃ bhagavāva jānātīti adhippāyena āha.

Kocideva dhammasamuppādo uppajjeyyāti kiñcideva kāraṇaṃ uppajjeyya. Ekato assa bhagavā, ekato bhikkhusaṅghoti yasmiṃ kāraṇe uppanne bhagavā bhikkhusaṅghena nānāladdhiko hutvā ekaṃ vādaṃ vadanto ekato assa, bhikkhusaṅghopi ekaṃ vadanto ekatoti attho. Tenevāhanti yaṃ vādaṃ tumhe vadetha, tamevāhaṃ gaṇheyyanti. Nanu ca ariyasāvakassa ratanattaye pasādanānattaṃ natthi, atha kasmā esa evamāhāti? Bhagavato sabbaññutāya. Evañhissa hoti ‘‘bhikkhusaṅgho attano asabbaññutāya ajānitvāpi katheyya, satthu pana aññāṇaṃ nāma natthī’’ti. Tasmā evamāha. Aññatra kalyāṇā aññatra kusalāti kalyāṇameva kusalameva vadāmi, na kalyāṇakusalavimuttanti. Apicassa anavajjanadoso esoti.

4. Paṭhamasaraṇānisakkasuttavaṇṇanā

1020. Catutthe idha mahānāma ekacco puggaloti idaṃ na kevalaṃ saraṇāni eva apāyato mutto, imepi puggalā muttāti dassetuṃ āraddhaṃ. Mattaso nijjhānaṃ khamantīti pamāṇena ca olokanaṃ khamanti. Iminā dhammānusārimaggaṭṭhapuggalaṃ dasseti. Agantā nirayanti maggaṭṭhapuggalo hi apāyato parimuttoti vā parimuccissatīti vā vattuṃ na vaṭṭati, parimuccatīti pana vattuṃ vaṭṭati. Yasmā ca parimuccati, tasmā gantā nāma na hotīti, ‘‘agantā’’ti vutto, na gacchatīti attho. Saddhāmattaṃ pemamattanti iminā saddhānusārimaggaṭṭhapuggalaṃ dasseti. Mahāsālāti samīpe ṭhiteva cattāro mahāsārarukkhe dassento āha. Maraṇakāle sikkhaṃ samādiyīti maraṇasamaye tīsu sikkhāsu paripūrakārī ahosīti dasseti.

5. Dutiyasaraṇānisakkasuttavaṇṇanā

1021. Pañcame dukkhettanti visamakhettaṃ. Dubbhūmanti ūsarabhūmiṃ loṇūpahataṃ. Khaṇḍānīti paribhinnāni. Pūtīnīti udakena temetvā pūtibhāvaṃ āpannāni. Vātātapahatānīti vātātapena hatattā nirojabhāvaṃ gatāni. Asārādānīti anādinnasārāni agahitasārāni. Asukhasayitānīti na koṭṭhādīsu pakkhipitvā suṭṭhu ṭhapitāni. Sukhasayitānīti ṭhapitaṭṭhānato cattāro māse acalitāni.

6. Paṭhamaanāthapiṇḍikasuttavaṇṇanā

1022. Chaṭṭhe ṭhānaso vedanā paṭippassambheyyāti khaṇena vedanā paṭippassambheyya. Micchāñāṇenāti micchāpaccavekkhaṇena micchāvimuttiyāti aniyyānikavimuttiyā. Tasmā saddhañca sīlañcāti gāthā vuttatthā eva. Yatra hi nāmāti yo nāma.

7. Dutiyaanāthapiṇḍikasuttavaṇṇanā

1023. Sattame samparāyikaṃ maraṇabhayanti samparāyahetukaṃ maraṇabhayaṃ gihisāmīcikānīti gihīnaṃ anucchavikāni. Sesaṃ sabbattha uttānamevāti.

Saraṇānivaggo tatiyo.

4. Puññābhisandavaggo

1. Paṭhamapuññābhisandasuttavaṇṇanā

1027. Catutthassa paṭhame puññābhisandā kusalābhisandāti puññanadiyo kusalanadiyo. Sukhassāhārāti sukhassa paccayā.

4. Paṭhamadevapadasuttavaṇṇanā

1030. Catutthe devapadānīti devānaṃ ñāṇena, devassa vā ñāṇena akkantapadāni. Visuddhiyāti visujjhanatthāya. Pariyodapanāyāti puriyodapanatthāya jotanatthāya. Imasmiṃ sutte cattāropi phalaṭṭhapuggalā visuddhaṭṭhena devā nāma jātā.

8. Vassasuttavaṇṇanā

1034. Aṭṭhame pāraṃgantvāti pāraṃ vuccati nibbānaṃ, taṃ patvāti attho. Āsavānaṃ khayāya saṃvattantīti na paṭhamaṃ nibbānaṃ gantvā pacchā saṃvattanti, gacchamānā eva saṃvattanti. Desanā pana evaṃ katā.

10. Nandiyasakkasuttavaṇṇanā

1036. Dasame divā pavivekāya rattiṃ paṭisallānāyāti divā pavivekatthāya rattiṃ paṭisallānatthāya. Dhammā na pātubhavantīti samathavipassanā dhammā na uppajjanti. Sesaṃ sabbattha uttānamevāti.

Puññābhisandavaggo catuttho.

5. Sagāthakapuññābhisandavaggo

1. Paṭhamaabhiasandasuttavaṇṇanā

1037. Pañcamassa paṭhame asaṅkhyeyyoti āḷhakagaṇanāya asaṅkhyeyyo, yojanavasena panassa saṅkhyā atthi. Bahubheravanti saviññāṇakaaviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ. Puthūti bahu. Savantīti sandamānā. Upayantīti upagacchanti.

2. Dutiyaabhisandasuttavaṇṇanā

1038. Dutiye yatthimā mahānadiyo saṃsandanti samentīti yasmiṃ saṃbhajje etā mahānadiyo ekībhavanti, nirantarā bhavantīti attho.

3. Tatiyaabhisandasuttavaṇṇanā

1039. Tatiye puññakāmoti puññatthiko. Kusale patiṭṭhitoti maggakusale patiṭṭhito. Bhāveti maggaṃ amatassa pattiyāti nibbānassa pāpuṇanatthaṃ arahattamaggaṃ bhāveti. Dhammasārādhigamoti dhammasāro vuccati ariyaphalaṃ dhammasāro, adhigamo assāti dhammasārādhigamo, adhigataphaloti attho. Khaye ratoti kilesakkhaye rato.

4. Paṭhamamahaddhanasuttavaṇṇanā

1040. Catutthe aḍḍho mahaddhanoti sattavidhena ariyadhanena aḍḍho ceva mahaddhano ca. Teneva bhogena mahābhogo. Sesaṃ sabbattha uttānamevāti.

Sagāthakapuññābhisandavaggo pañcamo.

6. Sappaññavaggo

2. Vassaṃvuttasuttavaṇṇanā

1048. Chaṭṭhassa dutiye ayamadhippāyo – sotāpanno bhikkhu ettakena vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā sakadāgāmimaggaṃ pāpuṇissati, sakadāgāmī anāgāmimaggaṃ, anāgāmī arahattamagganti imamatthaṃ sandhāya bhagavatā imasmiṃ sutte sāsane tanti paveṇī kathitāti.

3. Dhammadinnasuttavaṇṇanā

1049. Tatiye dhammadinnoti sattasu janesu eko. Buddhakālasmiñhi dhammadinno upāsako, visākho upāsako, uggo gahapati, citto gahapati, hatthako āḷavako, cūḷaanāthapiṇḍiko, mahāanāthapiṇḍikoti ime satta janā pañcasataupāsakaparivārā ahesuṃ. Etesu esa aññataro.

Gambhīrāti dhammagambhīrā sallasuttādayo. Gambhīratthāti atthagambhīrā cetanāsuttantādayo. Lokuttarāti lokuttaratthadīpakā asaṅkhatasaṃyuttādayo. Suññatappaṭisaṃyuttāti sattasuññatādīpakā khajjanikasuttantādayo. Upasampajja viharissāmāti paṭilabhitvā viharissāma. Evañhi vo, dhammadinna, sikkhitabbanti evaṃ tumhehi candopamapaṭipadaṃ rathavinītapaṭipadaṃ moneyyapaṭipadaṃ mahāariyavaṃsapaṭipadaṃ pūrentehi sikkhitabbaṃ. Iti satthā imesaṃ upāsakānaṃ asayhabhāraṃ āropesi. Kasmā? Ete kira na attano bhūmiyaṃ ṭhatvā ovādaṃ yāciṃsu, avisesena pana sabbabhāraṃ ukkhipituṃ samatthā viya ‘‘ovadatu no, bhante, bhagavā’’ti yāciṃsu. Tena tesaṃ satthā asayhabhāraṃ āropento evamāha. Na kho netanti na kho etaṃ. Nakāro panettha byañjanasandhimattamevāti veditabbo. Tasmāti yasmā idāni attano bhūmiyaṃ ṭhatvā ovādaṃ yācatha, tasmā.

4. Gilānasuttavaṇṇanā

1050. Catutthe na kho panetanti na kho amhehi etaṃ. Sappañño upāsakoti sotāpanno adhippeto. Assāsanīyehi dhammehīti assāsakarehi dhammehi. Assāsatāyasmāti assāsatu āyasmā. Mārisoti maraṇapaṭibaddho. Maraṇadhammoti maraṇasabhāvo. Adhimocehīti ṭhapehi. Adhimocitanti ṭhapitaṃ. Evaṃ vimuttacittassāti evaṃ arahattaphalavimuttiyā vimuttacittassa. Yadidaṃ vimuttiyā vimuttanti yaṃ idaṃ vimuttiṃ ārabbha vimuttiyā nānākaraṇaṃ vattabbaṃ siyā, na taṃ vadāmi. Bhikkhusaṅghassa hi cetiyaṅgaṇabodhiyaṅgaṇavattesu ceva asītikkhandhakavattesu cāti āgamanīyaguṇesu pamāṇaṃ nāma natthi, paṭividdhe pana magge vā phale vā upāsakānañca bhikkhūnañca nānākaraṇaṃ natthi.

9. Paññāpaṭilābhasuttavaṇṇanā

1055. Navame paññāpaṭilābhāya saṃvattantīti ettha satta sekkhā paññaṃ paṭilabhanti nāma, khīṇāsavo paṭiladdhapañño nāmāti veditabbo. Parato paññābuddhiyātiādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Sappaññavaggo chaṭṭho.

7. Mahāpaññavaggo

1. Mahāpaññāsuttavaṇṇanā

1058. Sattame mahāpaññatāya saṃvattantītiādīsu ‘‘mahante atthe pariggaṇhātīti mahāpaññā’’tiādinā paṭisambhidāyaṃ (paṭi. ma. 2.4) vuttanayeneva sabbattha sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Sotāpattisaṃyuttavaṇṇanā niṭṭhitā.

12. Saccasaṃyuttaṃ

1. Samādhivaggo

1. Samādhisuttavaṇṇanā

1071. Saccasaṃyuttassa paṭhame samādhiṃ, bhikkhaveti te kira bhikkhū cittekaggatāya parihāyanti, atha nesaṃ satthā – ‘‘evamete cittekaggataṃ labhitvā, kammaṭṭhānaṃ vaḍḍhetvā, visesaṃ pāpuṇissantī’’ti imaṃ desanaṃ ārabhi. Tasmātiha, bhikkhave, ‘‘idaṃ dukkha’’nti yogo karaṇīyoti ettha yathābhūtādivasena kāraṇacchedo veditabbo. Idañhi vuttaṃ hoti – bhikkhave, yasmā samāhito bhikkhu cattāri saccāni yathābhūtaṃ pajānāti, tasmā tumhehi ca samāhitehi catunnaṃ saccānaṃ yathābhūtaṃ pajānanatthāya ‘‘idaṃ dukkha’’nti yogo karaṇīyo. Tathā yasmā cattāri saccāni tathāgatasseva pātubhāvā pākaṭāni honti, yasmā ca tathāgatena suvibhattāni, yasmā ca tesu aparimāṇā vaṇṇā aparimāṇāni padabyañjanāni, yasmā ca tesaṃ appaṭividdhattā vaṭṭaṃ vaḍḍhati, tesaṃ paṭividdhakālato paṭṭhāya na vaḍḍhati, tasmā ‘‘evaṃ no vaṭṭaṃ na vaḍḍhissatī’’ti tumhehi ‘‘idaṃ dukkha’’nti yogo karaṇīyo.

2. Paṭisallānasuttavaṇṇanā

1072. Dutiyaṃ kāyavivekavikalānaṃ kāyavivekapaṭilābhatthāya vuttaṃ.

3. Paṭhamakulaputtasuttādivaṇṇanā

1073-75. Tatiye abhisamayāyāti abhisamayatthāya. Samaṇabrāhmaṇāti cettha sāsanāvacarā adhippetā. Tathā catutthapañcamesu, tena tena abhilāpena bujjhanakānaṃ pana ajjhāsayenetāni vuttāni.

6. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

1076. Chaṭṭhe abhisambuddhaṃ pakāsesunti abhisambuddho ahanti evaṃ attānaṃ abhisambuddhaṃ pakāsayiṃsu. Imasmiñhi sutte sabbaññubuddhā ca samaṇagahaṇena gahitā.

10. Tiracchānakathāsuttavaṇṇanā

1080. Dasame anekavihitanti anekavidhaṃ. Tiracchānakathanti aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Rājakathantiādīsu rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvo’’tiādinā nayena pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā nayena gehasitakathāva tiracchānakathā hoti. ‘‘Sopi nāma evaṃ mahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃ mahānubhāvo meghamālo evaṃ mahānubhāvo’’ti tesaṃ kammaṃ paṭicca ‘‘aho sūrā’’ti gehasitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kāmassādavaseneva kathā tiracchānakathā, ‘‘tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Apica annādīsu ‘‘evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmassādavasena kathetuṃ na vaṭṭati. Sātthakaṃ pana katvā ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ vilepanaṃ sīlavantānaṃ adamha, cetiye pūjaṃ akarimhā’’ti kathetuṃ vaṭṭati.

Ñātikathādīsupi ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā, ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā’’ti vā assādavasena vattuṃ na vaṭṭati. Sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā, ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetabbā. Gāmakathādīsupi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘saddhā pasannā’’ti vā, ‘‘khayaṃ gatā’’ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena vattuṃ na vaṭṭati, ‘‘saddhā pasannā khayaṃ gatā’’ti evameva vaṭṭati. Sūrakathāpi ‘‘nandimitto nāma yodho sūro ahosī’’ti assādavasena vattuṃ na vaṭṭati, ‘‘saddho pasanno ahosi, khayaṃ gato’’ti evameva vaṭṭati. Surākathātipi pāṭho. Sāpi cesā surākathā ‘‘evarūpā nāma surā pītā ratijananī hotī’’ti assādavaseneva na vaṭṭati, ādīnavavasena pana ‘‘ummattakasaṃvattanikā’’tiādinā nayena vaṭṭati. Visikhākathāpi ‘‘asukavisikhā suniviṭṭhā dunniviṭṭhā’’ti vā, ‘‘asukavisikhāya vāsino sūrā samatthā’’ti vā assādavaseneva vattuṃ na vaṭṭati, ‘‘saddhā pasannā khayaṃ gatā’’ti eccevaṃ vaṭṭati. Kumbhaṭṭhānakathāti udakatitthakathā vuccati, kumbhadāsikathā vā. Sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, ‘‘saddhā pasannā’’tiādinā nayeneva vaṭṭati.

Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathāti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ‘‘ayaṃ loko kena nimmito, asukena nāma nimmito, kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā’’ti evamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma ‘‘kasmā samuddo sāgaro, sāgaradevena khanitattā sāgaro, khato meti hatthamuddāya niveditattā samuddo’’ti evamādikā niratthakasamuddakkhāyikakathā. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Sesaṃ sabbattha uttānatthamevāti.

Paṭhamo vaggo.

2. Dhammacakkappavattanavaggo

1. Dhammacakkappavattanasuttavaṇṇanā

1081. Dutiyassa paṭhame bārāṇasiyanti evaṃnāmake nagare. Isipatane migadāyeti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānavasena dinnattā migadāyasaṅkhāte ārāme. Ettha hi uppannuppannā sabbaññuisayo patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato sattāhaccayena nirodhasamāpattito vuṭṭhitā anotattadahe katamukhadhovanādikiccā ākāsena āgantvā paccekabuddhaisayopettha otaraṇavasena patanti, uposathatthañca anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantāpi tatova uppatantīti iminā isīnaṃ patanuppatanavasena taṃ ‘‘isipatana’’nti vuccati.

Āmantesīti dīpaṅkarapādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento anupubbena pacchimabhave katābhinikkhamano anupubbena bodhimaṇḍaṃ patvā tattha aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ unnādento sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe vītināmetvā mahābrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā lokānuggahena bārāṇasiṃ gantvā pañcavaggiye saññāpetvā dhammacakkaṃ pavattetukāmo āmantesi.

Dveme, bhikkhave, antāti dve ime, bhikkhave, koṭṭhāsā. Imassa pana padassa saha samudāhārena samudāhāranigghoso heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassilokadhātuṃ pattharitvā aṭṭhāsi. Tasmiṃyeva samaye aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu, pacchimadisāya sūriyo atthameti, pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā imaṃ dhammacakkappavattanasuttaṃ ārabhanto ‘‘dveme, bhikkhave, antā’’tiādimāha.

Tattha pabbajitenāti gihisaṃyojanaṃ chinditvā pabbajjupagatena. Na sevitabbāti na vaḷañjetabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako. Pothujjanikoti andhabālajanena āciṇṇo. Anariyoti na ariyo na visuddho na uttamo na vā ariyānaṃ santako. Anatthasaṃhitoti na atthasaṃhito, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo, attano dukkhakaraṇanti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho.

Paññācakkhuṃ karotīti cakkhukaraṇī. Dutiyapadaṃ tasseva vevacanaṃ. Upasamāyāti kilesūpasamatthāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Sesamettha yaṃ vattabbaṃ siyā, taṃ heṭṭhā tattha tattha vuttameva. Saccakathāpi sabbākāreneva visuddhimagge (visuddhi. 2.529) vitthāritā.

Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ. Ettha hi ‘‘idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudaya’’nti evaṃ catūsu saccesu yathābhūtaṃ ñāṇaṃ saccañāṇaṃ nāma. Tesuyeva ‘‘pariññeyyaṃ pahātabba’’nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. ‘‘Pariññātaṃ pahīna’’nti evaṃ tassa tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannañāṇasaṅkhātaṃ dassanaṃ. Dhammacakkhunti aññattha tayo maggā tīṇi ca phalāni dhammacakkhu nāma honti, idha paṭhamamaggova.

Dhammacakketi paṭivedhañāṇe ceva desanāñāṇe ca. Bodhipallaṅke nisinnassa hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, isipatane nisinnassa dvādasākārāya saccadesanāya pavattitaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa ure pavattañāṇameva. Imāya desanāya pakāsentena bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti, tāva naṃ bhagavā pavatteti nāma, patiṭṭhite ca pavattitaṃ nāma. Taṃ sandhāya pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuntiādi vuttaṃ.

Tattha bhummāti bhūmaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā – ‘‘etaṃ bhagavatā’’tiādīni vadantā anusāvayiṃsu. Obhāsoti sabbaññutaññāṇobhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha. Aññāsi vata, bho, koṇḍaññoti imassapi udānassa udāhāranigghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.

9. Saṅkāsanasuttavaṇṇanā

1089. Navame aparimāṇā vaṇṇāti appamāṇāni akkharāni. Byañjanāti tesaṃyeva vevacanaṃ, vaṇṇānaṃ vā ekadesā yadidaṃ byañjanā nāma. Saṅkāsanāti vibhattiyo. Ekamekasmiñhi sacce sabbākārena vitthāriyamāne vaṇṇādīnaṃ anto nāma natthi. Tasmā evamāha.

10. Tathasuttavaṇṇanā

1090. Dasame sabhāvāvijahanaṭṭhena tathaṃ. Dukkhañhi dukkhameva vuttaṃ. Sabhāvassa amoghatāya avitathaṃ. Na hi dukkhaṃ adukkhaṃ nāma hoti. Aññabhāvānupagamena anaññathaṃ. Na hi dukkhaṃ samudayādibhāvaṃ upagacchati. Samudayādīsupi eseva nayoti.

Dhammacakkappavattanavaggo dutiyo.

3. Koṭigāmavaggo

1. Koṭigāmasuttavaṇṇanā

1091. Tatiyassa paṭhame ananubodhāti ananubujjhanena. Appaṭivedhāti appaṭivijjhanena.

2. Dutiyakoṭigāmasuttavaṇṇanā

1092. Dutiye cetovimutti paññāvimuttīti phalasamāpattiphalapaññānaṃ nāmaṃ.

7. Tathasuttavaṇṇanā

1097. Sattame tasmā ariyasaccānīti yasmā tathāni avitathāni anaññathāni, tasmā ariyānaṃ saccānīti vuccanti. Na hi vitathāni ariyā ariyasaccato paṭivijjhanti.

8. Lokasuttavaṇṇanā

1098. Aṭṭhame tathāgato ariyo, tasmā ‘‘ariyasaccānī’’ti yasmā ariyena tathāgatena paṭividdhattā desitattā ca tāni ariyasantakāni honti, tasmā ariyassa saccattā ariyasaccānīti attho.

10. Gavampatisuttavaṇṇanā

1100. Dasame sahañcaniketi sahañcaniyanagare. Yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatītiādi ekapaṭivedhavasena vuttaṃ, imasmiñhi sutte ekapaṭivedhova kathito.

Koṭigāmavaggo tatiyo.

4. Sīsapāvanavaggo

1. Sīsapāvanasuttavaṇṇanā

1101. Catutthassa paṭhame yadidaṃ uparīti yāni imāni upari. Sīsapāvaneti sīsapārukkhe.

2. Khadirapattasuttavaṇṇanā

1102. Dutiye anabhisameccāti ñāṇena anabhisamāgantvā, appaṭivijjhitvāti attho.

3. Daṇḍasuttavaṇṇanā

1103. Tatiye asmā lokā paraṃ lokanti imamhā manussalokā paraṃ nirayampi, tiracchānayonimpi, pettivisayampi, manussalokampi, devalokampi, gacchanti, punappunaṃ vaṭṭasmiṃyeva nibbattantīti attho.

5. Sattisatasuttavaṇṇanā

1105. Pañcame evañcetaṃ, bhikkhave, assāti, bhikkhave, evaṃ ce etaṃ bhaveyya, nirantaraṃ sattisatehi haññamānassa dukkhadomanassehi sahevesa saccābhisamayo bhaveyya ceti attho.

9. Indakhīlasuttavaṇṇanā

1109. Navame mukhaṃ olokentīti ajjhāsayaṃ olokenti. Ajjhāsayo idha mukhanti adhippeto.

10. Vādatthikasuttavaṇṇanā

1110. Dasame silāyūpoti silāthambho. Soḷasakukkukoti soḷasahattho. Soḷasakukkūtipi pāṭho. Heṭṭhā nemaṅgamāti heṭṭhā āvāṭaṃ paviṭṭhā. Aṭṭha kukku uparinemassāti aṭṭha hatthā āvāṭassa upari uggantvā ṭhitā bhaveyyuṃ. Bhusāti balavatī. Sesaṃ sabbattha uttānamevāti.

Sīsapāvanavaggo catuttho.

5. Papātavaggo

1. Lokacintāsuttavaṇṇanā

1111. Pañcamassa paṭhame sumāgadhāya pokkharaṇiyāti evaṃnāmikāya pokkharaṇiyā. Lokacintaṃ cintentoti, ‘‘kena nu kho candimasūriyā katā, kena mahāpathavī, kena mahāsamuddo, kena sattā uppāditā, kena pabbatā, kena ambatālanāḷikerādayo’’ti evarūpaṃ lokacintaṃ cintento nisīdi.

Vicetoti vigatacitto vikkhittacitto vā. Bhūtaṃyeva addasāti te kira asurā sambarimāyaṃ samparivattetvā yathā ne so puriso hatthiassādīsu āruhante ukkhipitvā, bhisamuḷālacchiddehi pavisante passati, evaṃ adhiṭṭhahiṃsu. Taṃ sandhāya satthā ‘‘bhūtaṃyeva addasā’’ti āha. Devānaṃyeva mohayamānāti devānaṃ cittaṃ mohayantā. Tasmāti yasmā lokacintaṃ cintento ummattakopi hoti, tasmā.

2-3. Papātasuttādivaṇṇanā

1112-13. Dutiye paṭibhānakūṭoti eko mahanto pabbatasadiso mariyādapāsāṇo. Tatiye aniṭṭharūpanti aniṭṭhasabhāvaṃ.

4. Kūṭāgārasuttavaṇṇanā

1114. Catutthe heṭṭhimaṃ gharaṃ akaritvāti thambhabhittipādussāpanādinā gharassa heṭṭhimabhāgaṃ akatvā.

5. Vālasuttavaṇṇanā

1115. Pañcame santhāgāreti sippuggaṇhanasālāyaṃ. Upāsanaṃ karonteti kaṇḍakhipanasippaṃ karonte. Asanaṃ atipātenteti kaṇḍaṃ atikkamente. Poṅkhānupoṅkhanti ekaṃ kaṇḍaṃ khipitvā yathā assa sarassa poṅkhaṃ vijjhati, aparaṃ anupoṅkhaṃ nāma dutiyassa poṅkhaṃ, puna aparaṃ tassa poṅkhanti evaṃ atipātente addasa. Yatra hi nāmāti ye nāma. Durabhisambhavataranti dukkarataraṃ. Sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti ekaṃ vālaṃ sattadhā bhinditvā, tassa ekaṃ bhedaṃ gahetvā, vātiṅgaṇamajjhe bandhitvā, aparaṃ bhedaṃ kaṇḍassa aggakoṭiyaṃ bandhitvā, usabhamatte ṭhito kaṇḍabaddhāya koṭiyā taṃ vātiṅgaṇabaddhakoṭiṃ paṭivijjheyyāti attho. Tasmāti yasmā evaṃ duppaṭivijjhāni cattāri saccāni, tasmā.

7. Paṭhamachiggaḷayugasuttavaṇṇanā

1117. Sattame aññamaññakhādikāti aññamaññaṃ khādanaṃ. Dubbalakhādikāti balavantehi macchādīhi dubbalānaṃ macchādīnaṃ khādanaṃ.

8. Dutiyachiggaḷayugasuttavaṇṇanā

1118. Aṭṭhame mahāpathavīti cakkavāḷagabbhantarā mahāpathavī. Adhiccamidaṃ, bhanteti idaṃ adhiccuppattikaṃ sace taṃ yugaṃ na pūti bhaveyya, samudde udakaṃ na susseyya, so ca kacchapo na mareyya, api nāma yadicchāvasena siyāti attho.

Evaṃ adhiccamidaṃ, bhikkhaveti ettha mahāsīvatthero cattāri yugāni dasseti – puratthimacakkavāḷamukhavaṭṭiyaṃ ṭhitena purisena pakkhittayugassa hi chiggaḷena tassa andhakacchapassa gīvāya pavesanaṃ viya manussapaṭilābho adhiccapaṭilābhī. Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatuppādo adhiccatarasambhavo. Pacchimacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugadvayaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatappaveditassa dhammavinayassa dīpanaṃ adhiccatarasambhavaṃ. Uttaracakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugattayaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya catusaccapaṭivedho ativiya adhiccatarasambhavo veditabbo. Navamādīni abhisamayasaṃyutte vuttanayānevāti.

Papātavaggo pañcamo.

6. Abhisamayavaggavaṇṇanā

1121. Abhisamayavaggo nidānavagge abhisamayasaṃyutte vitthāritova.

7. Paṭhamaāmakadhaññapeyyālavaggo

3. Paññāsuttavaṇṇanā

1133. Āmakadhaññapeyyāle ariyena paññācakkhunāti vipassanaṃ ādiṃ katvā lokiyalokuttarena ñāṇacakkhunā.

4. Surāmerayasuttavaṇṇanā

1134. Surāmerayamajjappamādaṭṭhānā paṭiviratāti ettha surā nāma piṭṭhasurā, odanasurā, pūvasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañcavidhā. Merayaṃ nāma pupphāsavo, phalāsavoti, evaṃ vutto yo koci āsavo. Majjanti tadeva ubhayaṃ, yaṃ vā panaññampi surāsavavinimuttaṃ madanīyaṃ. Yāya cetanāya taṃ pivanti, sā pamādassa kāraṇattā pamādaṭṭhānaṃ nāma, tato paṭiviratāti attho.

6-7. Matteyyasuttādivaṇṇanā

1136-37. Matteyyāti mātuhitā, mātari sammāpaṭipannāti attho. Petteyyādīsu pituhitā petteyyā.

8-9. Sāmaññasuttādivaṇṇanā

1138-39. Samaṇānaṃ hitā sāmaññā. Brāhmaṇānaṃ hitā brahmaññā. Tesu tesu sammā paṭipannānaṃyevetaṃ adhivacanaṃ.

10. Pacāyikasuttavaṇṇanā

1140. Kule jeṭṭhāpacāyinoti kule jeṭṭhānaṃ apacāyino, nīcavuttinoti attho.

8. Dutiyaāmakadhaññapeyyālavaggo

8. Bījagāmasuttavaṇṇanā

1148. Bījagāmabhūtagāmasamārambhāti mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanapacanādibhāvena vikopanā paṭiviratāti attho.

9. Vikālabhojanasuttavaṇṇanā

1149. Vikālabhojanāti kālātikkantabhojanā, majjhanhikātikkamato paṭṭhāya yāvakālikaparibhogāti attho.

10. Gandhavilepanasuttavaṇṇanā

1150. Mālādīsu mālāti yaṃ kiñci pupphaṃ. Gandhanti yaṃ kiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhantā dhārenti nāma, ūnaṭṭhānaṃ pūrentā maṇḍenti nāma, gandhavasena chavirāgavasena ca sādiyantā vibhūsenti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho.

9. Tatiyaāmakadhaññapeyyālavaggo

1. Naccagītasuttavaṇṇanā

1151. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.

2. Uccāsayanasuttavaṇṇanā

1152. Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ, tato paṭiviratāti attho.

3. Jātarūpasuttavaṇṇanā

1153. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo – lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassāpi paṭiggahaṇā paṭiviratā. Neva naṃ uggaṇhanti na uggaṇhāpenti, na upanikkhittaṃ sādiyantīti attho.

4. Āmakadhaññasuttavaṇṇanā

1154. Āmakadhaññapaṭiggahaṇāti sāli-vīhi-yava-godhuma-kaṅgu-varaka-kudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva.

5. Āmakamaṃsasuttavaṇṇanā

1155. Āmakamaṃsapaṭiggahaṇāti ettha aññatra uddissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.

6. Kumārikasuttavaṇṇanā

1156. Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva.

7. Dāsidāsasuttavaṇṇanā

1157. Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, ‘‘kappiyakārakaṃ dammi, ārāmikaṃ dammī’’ti evaṃ vutte pana vaṭṭati.

10. Catutthaāmakadhaññapeyyālavaggo

1. Khettavatthusuttavaṇṇanā

1161. Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

2-3. Kayavikkayasuttādivaṇṇanā

1162-63. Kayavikkayāti kayā ca vikkayā ca. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānuyogāti evamettha attho veditabbo.

4. Tulākūṭasuttavaṇṇanā

1164. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ, aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti. Tato janapadaṃ gantvā, kiñcideva aḍḍhakulaṃ pavisitvā, ‘‘suvaṇṇabhājanāni kiṇathā’’ti vatvā, agghe pucchite samagghataraṃ dātukāmā honti, tato tehi ‘‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’’ti vutte ‘‘vīmaṃsitvā gaṇhathā’’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

Mānakūṭaṃ hadayabheda-sikhābheda-rajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena ‘‘saṇikaṃ āsiñcā’’ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena sikhaṃ bhindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantaṃ mahantaṃ katvā minanti.

5. Ukkoṭanasuttavaṇṇanā

1165. Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃvatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto ‘‘kiṃ, bho, migo agghati, kiṃ migapotako’’ti?, Āha. ‘‘Migo dve kahāpaṇe, migapotako eka’’nti ca vutte kahāpaṇaṃ datvā, migapotakaṃ gahetvā thokaṃ gantvā nivatto ‘‘na me, bho, migapotakena attho, migaṃ me dehī’’ti āha. Tena hi dve kahāpaṇe dehīti. Nanu, bho, mayā paṭhamaṃ eko kahāpaṇo dinnoti. Āma dinnoti. Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantīti. So ‘‘kāraṇaṃ vadatī’’ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogā vañcanasāciyogā nikatisāciyogāti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

6-11. Chedanasuttādivaṇṇanā

1166-71. Chedanādīsu chedananti hatthacchedanādi. Vadhoti maraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādipaṭicchannā musanti, ayaṃ gumbaviparāmoso.

Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasakiriyā, gehaṃ pavisitvā, manussānaṃ ure satthaṃ ṭhapetvā, icchitabhaṇḍaggahaṇaṃ. Evametasmā chedanavadhabandhanaviparāmosaālopasahasākārā paṭiviratā. Sesaṃ sabbattha uttānatthamevāti.

Āmakadhaññapeyyālavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mahāvaggavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā hi –

‘‘Bahukārassa yatīnaṃ vipassanācāranipuṇabuddhīnaṃ,

Saṃyuttavaranikāyassa atthasaṃvaṇṇanaṃ kātuṃ.

‘‘Saddhammassa ciraṭṭhitimāsisamānena yā mayā;

Nipuṇā aṭṭhakathā āraddhā sāratthapakāsinī nāma.

‘‘Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā;

Aṭṭhasattatimattāya pāḷiyā bhāṇavārehi.

‘‘Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi;

Atthappakāsanatthāya āgamānaṃ kato yasmā.

‘‘Tasmā tena sahāyaṃ aṭṭhakathā bhāṇavāragaṇanāya;

Thokena aparipūraṃ sattatiṃsasataṃ hoti.

‘‘Sattatiṃsādhikasata-parimāṇaṃ bhāṇavārato evaṃ;

Samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ.

‘‘Mūlaṭṭhakathāya sāramādāya mayā imaṃ karontena;

Yaṃ puññamupacitaṃ tena hotu sabbo sukhī loko.

‘‘Etissā karaṇatthaṃ therena bhadantajotipālena;

Sucisīlena subhāsitassa pakāsayantañāṇena.

‘‘Sāsanavibhūtikāmena yācamānena maṃ subhaguṇena;

Yaṃ samadhigataṃ puññaṃ tenāpi jano sukhī bhavatū’’ti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā.

‘‘Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā.

‘‘Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino’’ti.

Sāratthappakāsinī nāma

Saṃyuttanikāya-aṭṭhakathā sabbākārena niṭṭhitā.