Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Udānapāḷi

1. Bodhivaggo

1. Paṭhamabodhisuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī [vimuttisukhaṃ paṭisaṃvedī (syā. pī. ka.)]. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi –

‘‘Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato pajānāti sahetudhamma’’nti. paṭhamaṃ;

2. Dutiyabodhisuttaṃ

2. Evaṃ me sutaṃ – eka samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manasākāsi –

‘‘Iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato khayaṃ paccayānaṃ avedī’’ti. dutiyaṃ;

3. Tatiyabodhisuttaṃ

3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi –

‘‘Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati; yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

‘‘Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Vidhūpayaṃ tiṭṭhati mārasenaṃ,

Sūriyova [suriyova (sī. syā. kaṃ. pī.)] obhāsayamantalikkha’’nti. tatiyaṃ;

4. Huṃhuṅkasuttaṃ

4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi.

Atha kho aññataro huṃhuṅkajātiko [huhuṅkajātiko (sī. syā. kaṃ. pī.)] brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bho gotama, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā [brāhmaṇakārakā (ka.)] dhammā’’ti?

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yo brāhmaṇo bāhitapāpadhammo,

Nihuṃhuṅko [nihuhuṅko (sī. syā. kaṃ pī.)] nikkasāvo yatatto;

Vedantagū vūsitabrahmacariyo,

Dhammena so brahmavādaṃ vadeyya;

Yassussadā natthi kuhiñci loke’’ti. catutthaṃ;

5. Brāhmaṇasuttaṃ

5. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno [mahākaccāyano (sī. pī. ka.)] āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando [ānando (sī. pī.)] yena bhagavā tenupasaṅkamiṃsu.

Addasā kho bhagavā te āyasmante dūratova āgacchante; disvāna bhikkhū āmantesi – ‘‘ete, bhikkhave, brāhmaṇā āgacchanti; ete, bhikkhave, brāhmaṇā āgacchantī’’ti. Evaṃ vutte, aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bhante, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā dhammā’’ti?

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Bāhitvā pāpake dhamme, ye caranti sadā satā;

Khīṇasaṃyojanā buddhā, te ve [teva (sī.)] lokasmi brāhmaṇā’’ti. pañcamaṃ;

6. Mahākassapasuttaṃ

6. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ [pipphaliguhāyaṃ (syā.), simbaliguhāyaṃ (ka.)] viharati ābādhiko [ābādhiko hoti (syā. pī.)] dukkhito bāḷhagilāno. Atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi – ‘‘yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti.

Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi – yena daliddavisikhā kapaṇavisikhā pesakāravisikhā. Addasā kho bhagavā āyasmantaṃ mahākassapaṃ rājagahe piṇḍāya carantaṃ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Anaññaposimaññātaṃ, dantaṃ sāre patiṭṭhitaṃ;

Khīṇāsavaṃ vantadosaṃ, tamahaṃ brūmi brāhmaṇa’’nti. chaṭṭhaṃ;

7. Ajakalāpakasuttaṃ

7. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā pāvāyaṃ [pāṭaliyaṃ (pī.)] viharati ajakalāpake cetiye, ajakalāpakassa yakkhassa bhavane. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti; devo ca ekamekaṃ phusāyati. Atha kho ajakalāpako yakkho bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre tikkhattuṃ ‘‘akkulo pakkulo’’ti akkulapakkulikaṃ akāsi – ‘‘eso te, samaṇa, pisāco’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yadā sakesu dhammesu, pāragū hoti brāhmaṇo;

Atha etaṃ pisācañca, pakkulañcātivattatī’’ti. sattamaṃ;

8. Saṅgāmajisuttaṃ

8. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hoti bhagavantaṃ dassanāya. Assosi kho āyasmato saṅgāmajissa purāṇadutiyikā – ‘‘ayyo kira saṅgāmaji sāvatthiṃ anuppatto’’ti. Sā dārakaṃ ādāya jetavanaṃ agamāsi.

Tena kho pana samayena āyasmā saṅgāmaji aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno hoti. Atha kho āyasmato saṅgāmajissa purāṇadutiyikā yenāyasmā saṅgāmaji tenupasaṅkami; upasaṅkamitvā āyasmantaṃ saṅgāmajiṃ etadavoca – ‘‘khuddaputtañhi [khuddaputtāmhi (sī.)], samaṇa, posa ma’’nti. Evaṃ vutte, āyasmā saṅgāmaji tuṇhī ahosi.

Dutiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca – ‘‘khuddaputtañhi, samaṇa, posa ma’’nti. Dutiyampi kho āyasmā saṅgāmaji tuṇhī ahosi.

Tatiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca – ‘‘khuddaputtañhi, samaṇa, posa ma’’nti. Tatiyampi kho āyasmā saṅgāmaji tuṇhī ahosi.

Atha kho āyasmato saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ āyasmato saṅgāmajissa purato nikkhipitvā pakkāmi [pakkami (ka.) evamuparipi] – ‘‘eso [esa (sī. ka.)] te, samaṇa, putto; posa na’’nti.

Atha kho āyasmā saṅgāmaji taṃ dārakaṃ neva olokesi nāpi ālapi. Atha kho āyasmato saṅgāmajissa purāṇadutiyikā avidūraṃ [avidūre (syā. pī.)] gantvā apalokentī addasa āyasmantaṃ saṅgāmajiṃ taṃ dārakaṃ neva olokentaṃ nāpi ālapantaṃ, disvānassā etadahosi – ‘‘na cāyaṃ samaṇo puttenapi atthiko’’ti. Tato paṭinivattitvā dārakaṃ ādāya pakkāmi. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya evarūpaṃ vippakāraṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Āyantiṃ nābhinandati, pakkamantiṃ na socati;

Saṅgā saṅgāmajiṃ muttaṃ, tamahaṃ brūmi brāhmaṇa’’nti. aṭṭhamaṃ;

9. Jaṭilasuttaṃ

9. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tena kho pana samayena sambahulā jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjantipi nimujjantipi, ummujjanimujjampi karonti osiñcantipi, aggimpi juhanti – ‘‘iminā suddhī’’ti.

Addasā kho bhagavā te sambahule jaṭile sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjantepi nimujjantepi ummujjanimujjampi karonte [ummujjanimujjaṃ karontepi (sī. pī. ka.)] osiñcantepi aggimpi juhante – ‘‘iminā suddhī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Na udakena sucī hotī, bahvettha nhāyatī [nahāyatī (sī.)] jano;

Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo’’ti. navamaṃ;

10. Bāhiyasuttaṃ

10. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro’’ti.

Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṃ dārucīriyaṃ etadavoca – ‘‘neva kho tvaṃ, bāhiya, arahā, nāpi arahattamaggaṃ vā samāpanno. Sāpi te paṭipadā natthi yāya tvaṃ arahā vā assa [assasi (syā. ka.)] arahattamaggaṃ vā samāpanno’’ti.

‘‘Atha ke carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpanno’’ti? ‘‘Atthi, bāhiya, uttaresu janapadesu [janapade (sī.)] sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṃ desetī’’ti.

Atha kho bāhiyo dārucīriyo tāya devatāya saṃvejito tāvadeva suppārakamhā pakkāmi. Sabbattha ekarattiparivāsena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘kahaṃ nu kho, bhante, etarahi bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmamhā mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha’’nti. ‘‘Antaragharaṃ paviṭṭho kho, bāhiya, bhagavā piṇḍāyā’’ti.

Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṃ pavisitvā addasa bhagavantaṃ sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca – ‘‘desetu me, bhante bhagavā, dhammaṃ; desetu, sugato, dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti. Evaṃ vutte, bhagavā bāhiyaṃ dārucīriyaṃ etadavoca – ‘‘akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā’’ti.

Dutiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca – ‘‘dujjānaṃ kho panetaṃ, bhante, bhagavato vā jīvitantarāyānaṃ, mayhaṃ vā jīvitantarāyānaṃ. Desetu me, bhante bhagavā, dhammaṃ; desetu, sugato, dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti. Dutiyampi kho bhagavā bāhiyaṃ dārucīriyaṃ etadavoca – ‘‘akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā’’ti.

Tatiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca – ‘‘dujjānaṃ kho panetaṃ, bhante, bhagavato vā jīvitantarāyānaṃ, mayhaṃ vā jīvitantarāyānaṃ. Desetu me bhante bhagavā, dhammaṃ; desetu, sugato, dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ – ‘diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissatī’ti. Evañhi te, bāhiya, sikkhitabbaṃ. Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena; yato tvaṃ, bāhiya, na tena tato tvaṃ, bāhiya, na tattha; yato tvaṃ, bāhiya, na tattha, tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena. Esevanto dukkhassā’’ti.

Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṃkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṃ vimucci.

Atha kho bhagavā bāhiyaṃ dārucīriyaṃ iminā saṃkhittena ovādena ovaditvā pakkāmi. Atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā [adhipātetvā (sī. syā. pī.), adhipātitvā (ka.)] jīvitā voropesi.

Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa bāhiyaṃ dārucīriyaṃ kālaṅkataṃ [kālakataṃ (sī. syā. kaṃ.)]; disvāna bhikkhū āmantesi – ‘‘gaṇhatha, bhikkhave, bāhiyassa dārucīriyassa sarīrakaṃ; mañcakaṃ āropetvā nīharitvā jhāpetha; thūpañcassa karotha. Sabrahmacārī vo, bhikkhave, kālaṅkato’’ti.

‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetvā thūpañcassa katvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘daḍḍhaṃ, bhante, bāhiyassa dārucīriyassa sarīraṃ, thūpo cassa kato. Tassa kā gati, ko abhisamparāyo’’ti? ‘‘Paṇḍito, bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṃ; na ca maṃ dhammādhikaraṇaṃ vihesesi. Parinibbuto, bhikkhave, bāhiyo dārucīriyo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yattha āpo ca pathavī, tejo vāyo na gādhati;

Na tattha sukkā jotanti, ādicco nappakāsati;

Na tattha candimā bhāti, tamo tattha na vijjati.

‘‘Yadā ca attanāvedi [vedhī (ka.)], muni monena brāhmaṇo;

Atha rūpā arūpā ca, sukhadukkhā pamuccatī’’ti. dasamaṃ;

(Ayampi udāno vutto bhagavatā iti me sutanti.) [( ) syāmapotthake natthi]

Bodhivaggo paṭhamo niṭṭhito.

Tassuddānaṃ

Tayo bodhi ca huṃhuṅko [tayo ca bodhi nigrodho (sabbattha)], brāhmaṇo [te therā (sī. syā. pī.), thero (ka.)] kassapena ca;

Aja [pāvāya (sī. syā.), pāṭaliyaṃ (pī.), pāvā (ka.)] saṅgāma jaṭilā, bāhiyenāti te dasāti.

2. Mucalindavaggo

1. Mucalindasuttaṃ

11. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre mucalindamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.

Tena kho pana samayena mahā akālamegho udapādi sattāhavaddalikā sītavātaduddinī. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi – ‘‘mā bhagavantaṃ sītaṃ, mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ ḍaṃsamakasavātātapasarīsapa [siriṃsapa (sī. syā. kaṃ. pī.)] samphasso’’ti.

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho mucalindo nāgarājā viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṃ namassamāno.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukho viveko tuṭṭhassa, sutadhammassa passato;

Abyāpajjaṃ sukhaṃ loke, pāṇabhūtesu saṃyamo.

‘‘Sukhā virāgatā loke, kāmānaṃ samatikkamo;

Asmimānassa yo vinayo, etaṃ ve paramaṃ sukha’’nti. paṭhamaṃ;

2. Rājasuttaṃ

12. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘ko nu kho, āvuso, imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo’’ti? Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā’’ti?

‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘ko nu kho, āvuso, imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo’ti? Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto’’ti.

‘‘Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yañca kāmasukhaṃ loke, yañcidaṃ diviyaṃ sukhaṃ;

Taṇhakkhayasukhassete, kalaṃ nāgghanti soḷasi’’nti. dutiyaṃ;

3. Daṇḍasuttaṃ

13. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

Attano sukhamesāno, pecca so na labhate sukhaṃ.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;

Attano sukhamesāno, pecca so labhate sukha’’nti. tatiyaṃ;

4. Sakkārasuttaṃ

14. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā [na apacitā (syā. pī.)] apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘etarahi, bhante, bhagavā sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho te, bhante, aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesantī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Gāme araññe sukhadukkhaphuṭṭho,

Nevattato no parato dahetha;

Phusanti phassā upadhiṃ paṭicca,

Nirūpadhiṃ kena phuseyyu phassā’’ti. catutthaṃ;

5. Upāsakasuttaṃ

15. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṃ anuppatto hoti kenacideva karaṇīyena. Atha kho so upāsako sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca – ‘‘cirassaṃ kho tvaṃ, upāsaka, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāyā’’ti.

‘‘Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo, api cāhaṃ kehici kehici kiccakaraṇīyehi byāvaṭo. Evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitu’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukhaṃ vata tassa na hoti kiñci,

Saṅkhātadhammassa bahussutassa;

Sakiñcanaṃ passa vihaññamānaṃ,

Jano janasmiṃ paṭibandharūpo’’ti. pañcamaṃ;

6. Gabbhinīsuttaṃ

16. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa paribbājakassa daharamāṇavikā pajāpati hoti gabbhinī upavijaññā. Atha kho sā paribbājikā taṃ paribbājakaṃ etadavoca – ‘‘gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī’’ti.

Evaṃ vutte, so paribbājako taṃ paribbājikaṃ etadavoca – ‘‘kuto panāhaṃ, bhoti [bhotiyā (syā. pī. ka.)], telaṃ āharāmī’’ti? Dutiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca – ‘‘gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī’’ti. Dutiyampi kho so paribbājiko taṃ paribbājikaṃ etadavoca – ‘‘kuto panāhaṃ, bhoti, telaṃ āharāmī’’ti? Tatiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca – ‘‘gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī’’ti.

Tena kho pana samayena rañño pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati [diyyati (sī. ka.)], no nīharituṃ.

Atha kho tassa paribbājakassa etadahosi – ‘‘rañño kho pana pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati, no nīharituṃ. Yaṃnūnāhaṃ rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā ucchadditvāna [uggiritvāna (sī. syā. pī.), ucchaditvā (sī. syā. aṭṭha.), ucchaḍḍitvāna (ka.)] dadeyyaṃ, yaṃ imissā vijātāya bhavissatī’’ti.

Atha kho so paribbājako rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā neva sakkoti uddhaṃ kātuṃ, na pana adho. So dukkhāhi tibbāhi [tippāhi (syā.)] kharāhi kaṭukāhi vedanāhi phuṭṭho āvaṭṭati parivaṭṭati.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukhino vata ye akiñcanā,

Vedaguno hi janā akiñcanā;

Sakiñcanaṃ passa vihaññamānaṃ,

Jano janasmiṃ paṭibandhacitto’’ [paṭibaddhacitto (syā.), paṭibandharupo (?)] ti. chaṭṭhaṃ;

7. Ekaputtakasuttaṃ

17. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālaṅkato hoti.

Atha kho sambahulā upāsakā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te upāsake bhagavā etadavoca – ‘‘kiṃ nu kho tumhe, upāsakā, allavatthā allakesā idhūpasaṅkamantā divā divassā’’ti?

Evaṃ vutte, so upāsako bhagavantaṃ etadavoca – ‘‘mayhaṃ kho, bhante, ekaputtako piyo manāpo kālaṅkato. Tena mayaṃ allavatthā allakesā idhūpasaṅkamantā divā divassā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Piyarūpassādagadhitāse [piyarūpassātagadhitāse (sī. pī.)],

Devakāyā puthu manussā ca;

Aghāvino parijunnā,

Maccurājassa vasaṃ gacchanti.

‘‘Ye ve divā ca ratto ca,

Appamattā jahanti piyarūpaṃ;

Te ve khaṇanti aghamūlaṃ,

Maccuno āmisaṃ durativatta’’nti. sattamaṃ;

8. Suppavāsāsuttaṃ

18. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kuṇḍikāyaṃ [kuṇḍiyāyaṃ (sī. syā. pī.)] viharati kuṇḍadhānavane [kuṇḍiṭṭhānavane (syā. pī.)]. Tena kho pana samayena suppavāsā koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – ‘‘sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata taṃ nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’ti.

Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi – ‘‘ehi tvaṃ, ayyaputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi – ‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata taṃ nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’’ti.

‘‘Parama’’nti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho koliyaputto bhagavantaṃ etadavoca – ‘‘suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti – ‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’’ti.

‘‘Sukhinī hotu suppavāsā koliyadhītā; arogā arogaṃ puttaṃ vijāyatū’’ti. Saha vacanā ca pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi.

‘‘Evaṃ, bhante’’ti kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ gharaṃ tena paccāyāsi. Addasā kho so koliyaputto suppavāsaṃ koliyadhītaraṃ sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ. Disvānassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana [saha vacanā pana (pī.), saha vacanā (?)] bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatī’’ti! Attamano pamudito pītisomanassajāto ahosi.

Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi – ‘‘ehi tvaṃ, ayyaputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi – ‘suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandatī’ti; evañca vadehi – ‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Adhivāsetu kira, bhante, bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenā’’’ti.

‘‘Parama’’nti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca –

‘‘Suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati; evañca vadeti – ‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Adhivāsetu kira, bhante, bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenā’’’ti.

Tena kho pana samayena aññatarena upāsakena buddhappamukho bhikkhusaṅgho svātanāya bhattena nimantito hoti. So ca upāsako āyasmato mahāmoggallānassa [mahāmoggalānassa (ka.)] upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi – ‘‘ehi tvaṃ, moggallāna, yena so upāsako tenupasaṅkama; upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi – ‘suppavāsā, āvuso, koliyadhītā satta vassāni gabbhaṃ dhāresi. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṃ karissasī’ti [karissasīti saññāpehi (ka.)]. Tuyheso upaṭṭhāko’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā yena so upāsako tenupasaṅkami; upasaṅkamitvā taṃ upāsakaṃ etadavoca – ‘‘suppavāsā, āvuso, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṃ karissasī’’ti.

‘‘Sace me, bhante, ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca saddhāya ca, karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṃ karissāmī’’ti. ‘‘Dvinnaṃ kho te ahaṃ [dvinnaṃ kho tesaṃ (pī.), dvinnaṃ kho nesaṃ (ka.)], āvuso, dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca. Saddhāya pana tvaṃyeva pāṭibhogo’’ti.

‘‘Sace me, bhante, ayyo mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca, karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṃ karissāmī’’ti.

Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘saññatto [saññāto (syā.)], bhante, so upāsako mayā; karotu suppavāsā koliyadhītā satta bhattāni, pacchā so karissatī’’ti.

Atha kho suppavāsā koliyadhītā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, tañca dārakaṃ bhagavantaṃ vandāpesi sabbañca bhikkhusaṅghaṃ.

Atha kho āyasmā sāriputto taṃ dārakaṃ etadavoca – ‘‘kacci te, dāraka, khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkha’’nti? ‘‘Kuto me, bhante sāriputta, khamanīyaṃ, kuto yāpanīyaṃ! Satta me vassāni lohitakumbhiyaṃ vuttānī’’ti.

Atha kho suppavāsā koliyadhītā – ‘‘putto me dhammasenāpatinā saddhiṃ mantetī’’ti attamanā pamuditā pītisomanassajātā ahosi. Atha kho bhagavā (suppavāsaṃ kolīyadhītaraṃ attamanaṃ pamuditaṃ pītisomanassajātaṃ viditvā [disvā (sī.)]) [( ) natthi iṅgalisapotthake] suppavāsaṃ koliyadhītaraṃ etadavoca – ‘‘iccheyyāsi tvaṃ, suppavāse, aññampi evarūpaṃ putta’’nti? ‘‘Iccheyyāmahaṃ, bhagavā, aññānipi evarūpāni satta puttānī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Asātaṃ sātarūpena, piyarūpena appiyaṃ;

Dukkhaṃ sukhassa rūpena, pamattamativattatī’’ti. aṭṭhamaṃ;

9. Visākhāsuttaṃ

19. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale paṭibaddho [paṭibandho (pī. ka.)] hoti. Taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīreti.

Atha kho visākhā migāramātā divā divassa [divādivasseva (syā.), divādivasseyeva (pī.), divā divassayeva (ka.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca – ‘‘handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā’’ti? ‘‘Idha me, bhante, kocideva attho raññe pasenadimhi kosale paṭibaddho; taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīretī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sabbaṃ paravasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ;

Sādhāraṇe vihaññanti, yogā hi duratikkamā’’ti. navamaṃ;

10. Bhaddiyasuttaṃ

20. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā anupiyāyaṃ viharati ambavane. Tena kho pana samayena āyasmā bhaddiyo kāḷīgodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘‘aho sukhaṃ, aho sukha’’nti!

Assosuṃ kho sambahulā bhikkhū āyasmato bhaddiyassa kāḷīgodhāya puttassa araññagatassapi rukkhamūlagatassapi suññāgāragatassapi abhikkhaṇaṃ udānaṃ udānentassa – ‘‘aho sukhaṃ, aho sukha’’nti! Sutvāna nesaṃ etadahosi – ‘‘nissaṃsayaṃ kho, āvuso, āyasmā bhaddiyo kāḷīgodhāya putto anabhirato brahmacariyaṃ carati, yaṃsa pubbe agāriyabhūtassa [agārikabhūtassa (syā.)] rajjasukhaṃ, so tamanussaramāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’’’nti!

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘āyasmā, bhante, bhaddiyo kāḷīgodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’nti! Nissaṃsayaṃ kho, bhante, āyasmā bhaddiyo kāḷīgodhāya putto anabhirato brahmacariyaṃ carati. Yaṃsa pubbe agāriyabhūtassa rajjasukhaṃ, so tamanussaramāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’’’nti!

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi – ‘satthā taṃ, āvuso bhaddiya, āmantetī’’’ti.

‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo kāḷīgodhāya putto tenupasaṅkami; upasaṅkamitvā bhaddiyaṃ kāḷīgodhāya puttaṃ etadavoca – ‘‘satthā taṃ, āvuso bhaddiya, āmantetī’’ti. ‘‘Evamāvuso’’ti kho āyasmā bhaddiyo kāḷīgodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ kāḷīgodhāya puttaṃ bhagavā etadavoca –

‘‘Saccaṃ kira tvaṃ, bhaddiya, araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’’’nti! ‘‘Evaṃ, bhante’’ti.

‘‘Kiṃ pana [kaṃ pana (syā pī.)] tvaṃ, bhaddiya, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – ‘aho sukhaṃ, aho sukha’’’nti! ‘‘Pubbe me, bhante, agāriyabhūtassa rajjaṃ kārentassa antopi antepure rakkhā susaṃvihitā ahosi, bahipi antepure rakkhā susaṃvihitā ahosi, antopi nagare rakkhā susaṃvihitā ahosi, bahipi nagare rakkhā susaṃvihitā ahosi, antopi janapade rakkhā susaṃvihitā ahosi, bahipi janapade rakkhā susaṃvihitā ahosi. So kho ahaṃ, bhante, evaṃ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrāsī vihāsiṃ. Etarahi kho panāhaṃ, bhante, araññagatopi rukkhamūlagatopi suññāgāragatopi eko [ekako (syā. pī.)] abhīto anubbiggo anussaṅkī anutrāsī appossukko pannalomo paradattavutto [paradavutto (ka. sī. syā. pī.)], migabhūtena cetasā viharāmi. Imaṃ [idaṃ (sī. ka.)] kho ahaṃ, bhante, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi [udānemi (ka.)] – ‘aho sukhaṃ, aho sukha’’’nti!

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassantarato na santi kopā,

Itibhavābhavatañca vītivatto;

Taṃ vigatabhayaṃ sukhiṃ asokaṃ,

Devā nānubhavanti dassanāyā’’ti. dasamaṃ;

Mucalindavaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Mucalindo rājā daṇḍena, sakkāro upāsakena ca;

Gabbhinī ekaputto ca, suppavāsā visākhā ca;

Kāḷīgodhāya bhaddiyoti.

3. Nandavaggo

1. Kammavipākajasuttaṃ

21. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno.

Addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsentaṃ sataṃ sampajānaṃ avihaññamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sabbakammajahassa bhikkhuno,

Dhunamānassa pure kataṃ rajaṃ;

Amamassa ṭhitassa tādino,

Attho natthi janaṃ lapetave’’ti. paṭhamaṃ;

2. Nandasuttaṃ

22. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – ‘‘anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi; na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti.

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – ‘anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena nandaṃ bhikkhuṃ āmantehi – ‘satthā taṃ, āvuso nanda, āmantetī’’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nandaṃ etadavoca – ‘‘satthā taṃ, āvuso nanda, āmantetī’’ti.

‘‘Evamāvuso’’ti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca –

‘‘Saccaṃ kira tvaṃ, nanda, sambahulānaṃ bhikkhūnaṃ evamārocesi – ‘anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti? ‘‘Evaṃ, bhante’’ti.

‘‘Kissa pana tvaṃ, nanda, anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissasī’’ti? ‘‘Sākiyānī maṃ [mama (syā., aṭṭhakathā oloketabbā)], bhante, janapadakalyāṇī gharā nikkhamantassa [nikkhamantaṃ (aṭṭhakathāyaṃ pāṭhantaraṃ)] upaḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca – ‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’ti. So kho ahaṃ, bhante, tamanussaramāno anabhirato brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti.

Atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya [sammiñjeyya (sī. syā. kaṃ. pī.)], evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi.

Tena kho pana samayena pañcamattāni accharāsatāni sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapādāni. Atha kho bhagavā āyasmantaṃ nandaṃ āmantesi – ‘‘passasi no tvaṃ, nanda, imāni pañca accharāsatāni kakuṭapādānī’’ti? ‘‘Evaṃ, bhante’’ti.

‘‘Taṃ kiṃ maññasi, nanda, katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā, sākiyānī vā janapadakalyāṇī, imāni vā pañca accharāsatāni kakuṭapādānī’’ti? ‘‘Seyyathāpi, bhante, paluṭṭhamakkaṭī kaṇṇanāsacchinnā, evameva kho, bhante, sākiyānī janapadakalyāṇī imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi [saṅkhampi (sī.)] nopeti kalabhāgampi nopeti upanidhimpi nopeti. Atha kho imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cā’’ti.

‘‘Abhirama, nanda, abhirama, nanda! Ahaṃ te pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti. ‘‘Sace me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, abhiramissāmahaṃ, bhante, bhagavati brahmacariye’’ti [bhagavā brahmacariyeti (syā. pī.), bhagavā brahmacariyanti (ka.)].

Atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – devesu tāvatiṃsesu antarahito jetavane pāturahosi.

Assosuṃ kho bhikkhū – ‘‘āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati; bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti.

Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti – ‘‘bhatako kirāyasmā nando upakkitako kirāyasmā nando accharānaṃ hetu brahmacariyaṃ carati; bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti.

Atha kho āyasmā nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitakavādena ca aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro kho panāyasmā nando arahataṃ ahosi.

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – ‘‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Bhagavatopi kho ñāṇaṃ udapādi – ‘‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti.

Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nando bhagavantaṃ etadavoca – ‘‘yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā’’ti. ‘‘Mayāpi kho tvaṃ, nanda [kho te nanda (sī. syā. pī.), kho nanda (ka.)], cetasā ceto paricca vidito – ‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Devatāpi me etamatthaṃ ārocesi – ‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa nittiṇṇo paṅko,

Maddito kāmakaṇṭako;

Mohakkhayaṃ anuppatto,

Sukhadukkhesu na vedhatī sa bhikkhū’’ti. dutiyaṃ;

3. Yasojasuttaṃ

23. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni honti bhagavantaṃ dassanāya. Tedha kho āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā [uccāsaddamahāsaddā (ka.)] ahesuṃ.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘ke panete, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti? ‘‘Etāni, bhante, yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Tete āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā’’ti. ‘‘Tenahānanda, mama vacanena te bhikkhū āmantehi – ‘satthā āyasmante āmantetī’’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘satthā āyasmante āmantetī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –

‘‘Kiṃ nu tumhe, bhikkhave, uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilope’’ti? Evaṃ vutte, āyasmā yasojo bhagavantaṃ etadavoca – ‘‘imāni, bhante, pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā’’ti. ‘‘Gacchatha, bhikkhave, paṇāmemi vo [vo paṇāmemi (sabbattha) ma. ni. 2.157 passitabbaṃ]; na vo mama santike vatthabba’’nti.

‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā [paṭisaṃsāmetvā (syā.)] pattacīvaramādāya yena vajjī tena cārikaṃ pakkamiṃsu. Vajjīsu anupubbena cārikaṃ caramānā yena vaggumudā nadī tenupasaṅkamiṃsu; upasaṅkamitvā vaggumudāya nadiyā tīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.

Atha kho āyasmā yasojo vassūpagato [vassūpagate (ka.)] bhikkhū āmantesi – ‘‘bhagavatā mayaṃ, āvuso, paṇāmitā atthakāmena hitesinā, anukampakena anukampaṃ upādāya. Handa mayaṃ, āvuso, tathā vihāraṃ kappema yathā no viharataṃ bhagavā attamano assā’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato yasojassa paccassosuṃ. Atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeva tisso vijjā sacchākaṃsu.

Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasi karitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘ālokajātā viya me, ānanda, esā disā, obhāsajātā viya me, ānanda, esā disā; yassaṃ disāyaṃ [yāyaṃ (ka.)] vaggumudātīriyā bhikkhū viharanti. Gantuṃ appaṭikūlāsi me manasi kātuṃ. Pahiṇeyyāsi tvaṃ, ānanda, vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ – ‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘ehi tvaṃ, āvuso, yena vaggumudātīriyā bhikkhū tenupasaṅkama; upasaṅkamitvā vaggumudātīriye bhikkhū evaṃ vadehi – ‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’’ti.

‘‘Evamāvuso’’ti kho so bhikkhu āyasmato ānandassa paṭissutvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – mahāvane kūṭāgārasālāyaṃ antarahito vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pāturahosi. Atha kho so bhikkhu vaggumudātīriye bhikkhū etadavoca – ‘‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’ti.

‘‘Evamāvuso’’ti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ saṃsāmetvā pattacīvaramādāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesuṃ. Tena kho pana samayena bhagavā āneñjena samādhinā nisinno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘katamena nu kho bhagavā vihārena etarahi viharatī’’ti? Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘āneñjena kho bhagavā vihārena etarahi viharatī’’ti. Sabbeva āneñjasamādhinā nisīdiṃsu.

Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ [cīvaraṃ (sabbattha)] karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī’’ti. Evaṃ vutte, bhagavā tuṇhī ahosi.

Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī’’ti. Dutiyampi kho bhagavā tuṇhī ahosi.

Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā, āgantukehi bhikkhūhī’’ti.

Atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘sace kho tvaṃ, ānanda, jāneyyāsi ettakampi te nappaṭibhāseyya [nappaṭibheyya (?)]. Ahañca, ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisīdimhā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa jito kāmakaṇṭako,

Akkoso ca vadho ca bandhanañca;

Pabbatova [pabbato viya (sī. syā. pī.)] so ṭhito anejo,

Sukhadukkhesu na vedhatī sa bhikkhū’’ti. tatiyaṃ;

4. Sāriputtasuttaṃ

24. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Evaṃ mohakkhayā bhikkhu, pabbatova na vedhatī’’ti. catutthaṃ;

5. Mahāmoggallānasuttaṃ

25. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya. Addasā kho bhagavā āyasmantaṃ mahāmoggallānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sati kāyagatā upaṭṭhitā,

Chasu phassāyatanesu saṃvuto;

Satataṃ bhikkhu samāhito,

Jaññā nibbānamattano’’ti. pañcamaṃ;

6. Pilindavacchasuttaṃ

26. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā pilindavaccho [pilindivaccho (sī.)] bhikkhū vasalavādena samudācarati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘āyasmā, bhante, pilindavaccho bhikkhū vasalavādena samudācaratī’’ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena pilindavacchaṃ bhikkhuṃ āmantehi – ‘satthā taṃ, āvuso pilindavaccha [vaccha (syā.)], āmantetī’’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ etadavoca – ‘‘satthā taṃ, āvuso pilindavaccha, āmantetī’’ti.

‘‘Evamāvuso’’ti kho āyasmā pilindavaccho tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ pilindavacchaṃ bhagavā etadavoca – ‘‘saccaṃ kira tvaṃ, vaccha, bhikkhū vasalavādena samudācarasī’’ti? ‘‘Evaṃ, bhante’’ti.

Atha kho bhagavā āyasmato pilindavacchassa pubbenivāsaṃ manasi karitvā bhikkhū āmantesi – ‘‘mā kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhāyittha. Na, bhikkhave, vaccho dosantaro bhikkhū vasalavādena samudācarati. Vacchassa, bhikkhave, bhikkhuno pañca jātisatāni abbokiṇṇāni brāhmaṇakule paccājātāni. So tassa vasalavādo dīgharattaṃ samudāciṇṇo [ajjhāciṇṇo (syā. pī. ka. aṭṭhakathāyaṃ pāṭhantaraṃ)]. Tenāyaṃ vaccho bhikkhū vasalavādena samudācaratī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yamhī na māyā vasatī na māno,

Yo vītalobho amamo nirāso;

Panuṇṇakodho [paṇunnakodho (pī.)] abhinibbutatto,

So brāhmaṇo so samaṇo sa bhikkhū’’ti. chaṭṭhaṃ;

7. Sakkudānasuttaṃ

27. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ [nisinno aññataraṃ (syā. ka.)] samādhiṃ samāpajjitvā. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi – ‘‘yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti.

Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti. Pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti. Sujā [sujātā (syā. pī. ka.)] asurakaññā tasaraṃ pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami. Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ. Disvāna gharā nikkhamitvā paccugantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā [pavisetvā (ka.)] ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi. So ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano [anekasūparasabyañjano (sī. pī.)]. Atha kho āyasmato mahākassapassa etadahosi – ‘‘ko nu kho ayaṃ satto yassāyaṃ evarūpo iddhānubhāvo’’ti? Atha kho āyasmato mahākassapassa etadahosi – ‘‘sakko kho ayaṃ devānamindo’’ti. Iti viditvā sakkaṃ devānamindaṃ etadavoca – ‘‘kataṃ kho te idaṃ, kosiya; mā [māssu (sī. syā.)] punapi evarūpamakāsī’’ti. ‘‘Amhākampi, bhante kassapa, puññena attho; amhākampi puññena karaṇīya’’nti.

Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi – ‘‘aho dānaṃ paramadānaṃ [paramaṃ dānaṃ (pī. ka.)] kassape suppatiṭṭhitaṃ! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ!! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti!!! Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa – ‘‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ!! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti!!!

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Piṇḍapātikassa bhikkhuno,

Attabharassa anaññaposino;

Devā pihayanti tādino,

Upasantassa sadā satīmato’’ti. sattamaṃ;

8. Piṇḍapātikasuttaṃ

28. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi –

‘‘Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handāvuso, mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ, mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ, mayampi lacchāma kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ, mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ; mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā’’ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti?

‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi –

‘Piṇḍapātiko, āvuso, bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ, labhati kālena kālaṃ manāpike sotena sadde sotuṃ, labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ, labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ, labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ. Piṇḍapātiko, āvuso, bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handāvuso, mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ…pe… kāyena phoṭṭhabbe phusituṃ. Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā’ti. Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto’’ti.

‘‘Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Piṇḍapātikassa bhikkhuno,

Attabharassa anaññaposino;

Devā pihayanti tādino,

No ce saddasilokanissito’’ti. aṭṭhamaṃ;

9. Sippasuttaṃ

29. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘ko nu kho, āvuso, sippaṃ jānāti? Ko kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ agga’’nti?

Tatthekacce evamāhaṃsu – ‘‘hatthisippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘assasippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘rathasippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘dhanusippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘tharusippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘muddāsippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘gaṇanāsippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘saṅkhānasippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘lekhāsippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘kāveyyasippaṃ [kābyasippaṃ (syā.)] sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘lokāyatasippaṃ sippānaṃ agga’’nti. Ekacce evamāhaṃsu – ‘‘khattavijjāsippaṃ sippānaṃ agga’’nti. Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti?

‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ ayamantarākathā udapādi – ‘ko nu kho, āvuso, sippaṃ jānāti? Ko kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ agga’nti?

‘‘Tatthekacce evamāhaṃsu – ‘hatthisippaṃ sippānaṃ agga’nti. Ekacce evamāhaṃsu – ‘assasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘rathasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘dhanusippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘tharusippaṃ sippānaṃ agga’nti, ekacce evamāhaṃsu – ‘muddāsippaṃ sippānaṃ agga’nti ekacce evamāhaṃsu – ‘gaṇanāsippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘saṅkhānasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘lekhāsippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘kāveyyasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘lokāyatasippaṃ sippānaṃ agga’nti; ekacce evamāhaṃsu – ‘khattavijjāsippaṃ sippānaṃ agga’nti. Ayaṃ kho no, bhante, antarākathā hoti vippakatā, atha bhagavā anuppatto’’ti.

‘‘Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Asippajīvī lahu atthakāmo,

Yatindriyo sabbadhi vippamutto;

Anokasārī amamo nirāso,

Hitvā mānaṃ ekacaro sa bhikkhū’’ti. navamaṃ;

10. Lokasuttaṃ

30. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.

Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā volokento satte anekehi santāpehi santappamāne, anekehi ca pariḷāhehi pariḍayhamāne – rāgajehipi, dosajehipi, mohajehipi [mohajehipīti (sabbattha)].

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ayaṃ loko santāpajāto,

Phassapareto rogaṃ vadati attato;

Yena yena hi maññati [yena hi maññati (syā. pī.)],

Tato taṃ hoti aññathā.

‘‘Aññathābhāvī bhavasatto loko,

Bhavapareto bhavamevābhinandati;

Yadabhinandati taṃ bhayaṃ,

Yassa bhāyati taṃ dukkhaṃ;

Bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati’’.

‘‘‘Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu, sabbe te avippamuttā bhavasmā’ti vadāmi. ‘Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbe te anissaṭā bhavasmā’ti vadāmi.

‘‘Upadhiñhi paṭicca dukkhamidaṃ sambhoti, sabbupādānakkhayā natthi dukkhassa sambhavo. Lokamimaṃ passa; puthū avijjāya paretā bhūtā bhūtaratā aparimuttā; ye hi keci bhavā sabbadhi sabbatthatāya sabbe te bhavā aniccā dukkhā vipariṇāmadhammā’’ti.

‘‘Evametaṃ yathābhūtaṃ, sammappaññāya passato;

Bhavataṇhā pahīyati, vibhavaṃ nābhinandati.

‘‘Sabbaso taṇhānaṃ khayā,

Asesavirāganirodho nibbānaṃ;

Tassa nibbutassa bhikkhuno,

Anupādā [anupādānā (sī.)] punabbhavo na hoti;

Abhibhūto māro vijitasaṅgāmo,

Upaccagā sabbabhavāni tādī’’ti. dasamaṃ;

Nandavaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Kammaṃ nando yasojo ca, sāriputto ca kolito;

Pilindo [pilindi (sī.)] kassapo piṇḍo, sippaṃ lokena te dasāti.

4. Meghiyavaggo

1. Meghiyasuttaṃ

31. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālike pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti. Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, jantugāmaṃ piṇḍāya pavisitu’’nti. ‘‘Yassadāni tvaṃ, meghiya, kālaṃ maññasī’’ti.

Atha kho āyasmā meghiyo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami. [upasaṅkamitvā (sabbattha) a. ni. 9.3 passitabbaṃ] Addasā kho āyasmā meghiyo [upasaṅkamitvā (sabbattha) a. ni. 9.3 passitabbaṃ] kimikāḷāya nadiyā tīre jaṅghāvihāraṃ [jaṅghavihāraṃ (ka.)] anucaṅkamamāno anuvicaramāno [anuvicaramāno addasā kho (sī. syā. pī.), anuvicaramāno addasa (ka.)] ambavanaṃ pāsādikaṃ manuññaṃ ramaṇīyaṃ. Disvānassa etadahosi – ‘‘pāsādikaṃ vatidaṃ ambavanaṃ manuññaṃ [idaṃ padaṃ videsapotthakesu natthi, aṅguttarepi] ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā’’ti.

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca –

‘‘Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkamiṃ [upasaṅkamitvā (sabbattha)]. Addasaṃ kho ahaṃ, bhante [upasaṅkamitvā (sabbattha)], kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno [anuvicaramāno addasaṃ (sabbattha)] ambavanaṃ pāsādikaṃ manuññaṃ ramaṇīyaṃ. Disvāna me etadahosi – ‘pāsādikaṃ vatidaṃ ambavanaṃ manuññaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā’ti. Sace maṃ, bhante, bhagavā anujānāti [anujāneyya (a. ni. 9.3)], gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā’’ti.

Evaṃ vutte, bhagavā āyasmantaṃ meghiyaṃ etadavoca – ‘‘āgamehi tāva, meghiya, ekakamhi [ekakamhā (sī. pī.), ekakomhi (syā.)] tāva, yāva aññopi koci bhikkhu āgacchatī’’ti.

Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca – ‘‘bhagavato, bhante, natthi kiñci uttari [uttariṃ (sī. syā. kaṃ. pī.)] karaṇīyaṃ, natthi katassa vā paticayo. Mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā’’ti. Dutiyampi kho bhagavā āyasmantaṃ meghiyaṃ etadavoca – ‘‘āgamehi tāva, meghiya, ekakamhi tāva, yāva aññopi koci bhikkhu āgacchatī’’ti.

Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca – ‘‘bhagavato, bhante, natthi kiñci uttari karaṇīyaṃ, natthi katassa vā paticayo. Mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā’’ti. ‘‘Padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāma? Yassadāni tvaṃ, meghiya, kālaṃ maññasī’’ti.

Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami; upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā [ajjhogahetvā (sī. syā. pī.)] aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ – kāmavitakko, byāpādavitakko, vihiṃsāvitakko [vitakkoti (sī. pī. ka.)].

Atha kho āyasmato meghiyassa etadahosi – ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho! Saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā. Atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā, seyyathidaṃ – kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkena’’.

Atha kho āyasmā meghiyo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ – kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Tassa mayhaṃ, bhante, etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā. Atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā, seyyathidaṃ – kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkena’’’.

‘‘Aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca?

‘‘Idha, meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati.

‘‘Puna caparaṃ, meghiya, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.

‘‘Puna caparaṃ, meghiya, bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā; evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Aparipākāya, meghiya, cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.

‘‘Puna caparaṃ, meghiya, bhikkhu āraddhavīriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya [uppādāya (syā.)], thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.

‘‘Puna caparaṃ, meghiya, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ pañcamo dhammo paripākāya saṃvattati. Aparipakkāya, meghiya, cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti.

‘‘Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhissati sikkhāpadesu.

‘‘Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā; evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

‘‘Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

‘‘Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ paññavā bhavissati, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

‘‘Tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā – asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino hi, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbāna’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Khuddā vitakkā sukhumā vitakkā,

Anugatā [anuggatā (sī. ka. aṭṭhakathāyaṃ pāṭhantaraṃ)] manaso uppilāvā [ubbilāpā (sī. syā. pī.)];

Ete avidvā manaso vitakke,

Hurā huraṃ dhāvati bhantacitto.

‘‘Ete ca vidvā manaso vitakke,

Ātāpiyo saṃvaratī satīmā;

Anugate manaso uppilāve,

Asesamete pajahāsi buddho’’ti. paṭhamaṃ;

2. Uddhatasuttaṃ

32. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.

Addasā kho bhagavā te sambahule bhikkhū avidūre araññakuṭikāyaṃ viharante uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte pākatindriye.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Arakkhitena kāyena [cittena (nettiyaṃ)], micchādiṭṭhihatena [micchādiṭṭhigatena (bahūsu)] ca;

Thinamiddhā [thīnamiddhā (sī. syā. kaṃ. pī.)] bhibhūtena, vasaṃ mārassa gacchati.

‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhipurekkhāro, ñatvāna udayabbayaṃ;

Thīnamiddhābhibhū bhikkhu, sabbā duggatiyo jahe’’ti. dutiyaṃ;

3. Gopālakasuttaṃ

33. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

Atha kho aññataro gopālako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi samādapesi [samādāpesi (?)] samuttejesi sampahaṃsesi.

Atha kho so gopālako bhagavatā dhammiyā kathāya sandassito samādapito [samādipito (?)] samuttejito sampahaṃsito bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so gopālako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho so gopālako tassā rattiyā accayena sake nivesane pahūtaṃ appodakapāyasaṃ [appodakapāyāsaṃ (sabbattha)] paṭiyādāpetvā navañca sappiṃ bhagavato kālaṃ ārocesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena tassa gopālakassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho so gopālako buddhappamukhaṃ bhikkhusaṅghaṃ appodakapāyasena [appodakapāyāsena ca (syā. pī.)] navena ca sappinā sahatthā santappesi sampavāresi. Atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho acirapakkantassa bhagavato taṃ gopālakaṃ aññataro puriso sīmantarikāya jīvitā voropesi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘yena, bhante, gopālakena ajja buddhappamukho bhikkhusaṅgho appodakapāyasena navena ca sappinā sahatthā santappito sampavārito so kira, bhante, gopālako aññatarena purisena sīmantarikāya jīvitā voropito’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti. tatiyaṃ;

4. Yakkhapahārasuttaṃ

34. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno kapotakandarāyaṃ viharanti. Tena kho pana samayena āyasmā sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṃ samādhiṃ samāpajjitvā.

Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃ disaṃ gacchanti kenacideva karaṇīyena. Addasaṃsu kho te yakkhā āyasmantaṃ sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ. Disvāna eko yakkho dutiyaṃ yakkhaṃ etadavoca – ‘‘paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu’’nti. Evaṃ vutte, so yakkho taṃ yakkhaṃ etadavoca – ‘‘alaṃ, samma, mā samaṇaṃ āsādesi. Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo’’ti.

Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca – ‘‘paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu’’nti. Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca – ‘‘alaṃ, samma, mā samaṇaṃ āsādesi. Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo’’ti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca – ‘‘paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu’’nti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca – ‘‘alaṃ, samma, mā samaṇaṃ āsādesi. Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo’’ti.

Atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato sāriputtattherassa sīse pahāraṃ adāsi. Tāva mahā pahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭhamaratanaṃ vā nāgaṃ osādeyya, mahantaṃ vā pabbatakūṭaṃ padāleyya. Atha ca pana so yakkho ‘ḍayhāmi ḍayhāmī’ti vatvā tattheva mahānirayaṃ apatāsi [avatthāsi (ka. sī.)].

Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sāriputtattherassa sīse pahāraṃ dīyamānaṃ. Disvā yena āyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – ‘‘kacci te, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkha’’nti? ‘‘Khamanīyaṃ me, āvuso moggallāna, yāpanīyaṃ me, āvuso moggallāna; api ca me sīsaṃ thokaṃ dukkha’’nti.

‘‘Acchariyaṃ, āvuso sāriputta, abbhutaṃ, āvuso sāriputta! Yāva [yaṃ tvaṃ (sī. ka.), yaṃ (syā.)] mahiddhiko āyasmā sāriputto mahānubhāvo! Idha te, āvuso sāriputta, aññataro yakkho sīse pahāraṃ adāsi. Tāva mahā pahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭhamaratanaṃ vā nāgaṃ osādeyya, mahantaṃ vā pabbatakūṭaṃ padāleyya, atha ca panāyasmā sāriputto evamāha – ‘khamanīyaṃ me, āvuso moggallāna, yāpanīyaṃ me, āvuso moggallāna; api ca me sīsaṃ thokaṃ dukkha’’’nti.

‘‘Acchariyaṃ, āvuso moggallāna, abbhutaṃ, āvuso moggallāna! Yāva [yaṃ (syā.)] mahiddhiko āyasmā mahāmoggallāno mahānubhāvo yatra hi nāma yakkhampi passissati! Mayaṃ panetarahi paṃsupisācakampi na passāmā’’ti.

Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ imaṃ evarūpaṃ kathāsallāpaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

Virattaṃ rajanīyesu, kopaneyye na kuppati;

Yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessatī’’ti. catutthaṃ;

5. Nāgasuttaṃ

35. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ na phāsu viharati. Atha kho bhagavato etadahosi – ‘‘ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ na phāsu viharāmi. Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya’’nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhākaṃ anapaloketvā bhikkhusaṅghaṃ eko adutiyo yena pālileyyakaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena pālileyyakaṃ tadavasari. Tatra sudaṃ bhagavā pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle.

Aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādati, obhaggobhaggañcassa sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivati, ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Ākiṇṇo dukkhaṃ na phāsu viharati. Atha kho tassa hatthināgassa etadahosi – ‘‘ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, ākiṇṇo dukkhaṃ na phāsu viharāmi. Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya’’nti.

Atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami. Tatra sudaṃ [upasaṅkamitvā tatra sudaṃ (syā. pī. ka.)] so hatthināgo yasmiṃ padese bhagavā viharati taṃ padesaṃ [appaharitañca karoti, soṇḍāya (bahūsu)] appaharitaṃ karoti, soṇḍāya ca [appaharitañca karoti, soṇḍāya (bahūsu)] bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti [upaṭṭhapeti (sī. syā. kaṃ. pī.)].

Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘ahaṃ kho pubbe ākiṇṇo vihāsiṃ bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. Somhi etarahi anākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, anākiṇṇo sukhaṃ phāsu viharāmī’’ti.

Tassapi kho hatthināgassa evaṃ cetaso parivitakko udapādi – ‘‘ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pānīyāni apāyiṃ, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu, ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. Somhi etarahi anākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, acchinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo na kāyaṃ upanighaṃsantiyo gacchanti, anākiṇṇo sukhaṃ phāsu viharāmī’’ti.

Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Etaṃ [evaṃ (ka.)] nāgassa nāgena, īsādantassa hatthino;

Sameti cittaṃ cittena, yadeko ramatī mano’’ti. pañcamaṃ;

6. Piṇḍolasuttaṃ

36. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññiko piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo [āraddhaviriyo (sī. syā. kaṃ. pī.)] dhutavādo adhicittamanuyutto.

Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññikaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ dhutavādaṃ adhicittamanuyuttaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Anūpavādo anūpaghāto [anupavādo anupaghāto (syā. pī. ka.)], pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti. chaṭṭhaṃ;

7. Sāriputtasuttaṃ

37. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo adhicittamanuyutto.

Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ adhicittamanuyuttaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Adhicetaso appamajjato,

Munino monapathesu sikkhato;

Sokā na bhavanti tādino,

Upasantassa sadā satīmato’’ti. sattamaṃ;

8. Sundarīsuttaṃ

38. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.

Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca yena sundarī paribbājikā tenupasaṅkamiṃsu; upasaṅkamitvā sundariṃ paribbājikaṃ etadavocuṃ – ‘‘ussahasi tvaṃ, bhagini, ñātīnaṃ atthaṃ kātu’’nti? ‘‘Kyāhaṃ, ayyā, karomi? Kiṃ mayā na sakkā [kiṃ mayā sakkā (syā. pī.)] kātuṃ? Jīvitampi me pariccattaṃ ñātīnaṃ atthāyā’’ti.

‘‘Tena hi, bhagini, abhikkhaṇaṃ jetavanaṃ gacchāhī’’ti. ‘‘Evaṃ, ayyā’’ti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsi.

Yadā te aññiṃsu aññatitthiyā paribbājakā – ‘‘vodiṭṭhā kho sundarī paribbājikā bahujanena abhikkhaṇaṃ jetavanaṃ gacchatī’’ti [gacchatīti (sī. syā. kaṃ. pī.)]. Atha naṃ jīvitā voropetvā tattheva jetavanassa parikhākūpe nikkhipitvā [nikhanitvā (sī. syā. pī.)] yena rājā pasenadi kosalo tenupasaṅkamiṃsu; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavocuṃ – ‘‘yā sā, mahārāja, sundarī paribbājikā; sā no na dissatī’’ti. ‘‘Kattha pana tumhe āsaṅkathā’’ti? ‘‘Jetavane, mahārājā’’ti. ‘‘Tena hi jetavanaṃ vicinathā’’ti.

Atha kho te aññatitthiyā paribbājakā jetavanaṃ vicinitvā yathānikkhittaṃ parikhākūpā uddharitvā mañcakaṃ āropetvā sāvatthiṃ pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ –

‘‘Passathāyyā samaṇānaṃ sakyaputtiyānaṃ kammaṃ! Alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā, apagatā ime brahmaññā. Kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī’’ti!

Tena kho pana samayena sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti –

‘‘Alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā, apagatā ime brahmaññā. Kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī’’ti!

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Etarahi, bhante, sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti – ‘alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā, apagatā ime brahmaññā. Kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī’’’ti!

‘‘Neso, bhikkhave, saddo ciraṃ bhavissati sattāhameva bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi, bhikkhave, ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti, te tumhe imāya gāthāya paṭicodetha –

‘‘‘Abhūtavādī nirayaṃ upeti,

Yo vāpi [yo cāpi (sī. pī. ka.)] katvā na karomi cāha;

Ubhopi te pecca samā bhavanti,

Nihīnakammā manujā paratthā’’’ti.

Atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti te imāya gāthāya paṭicodenti –

‘‘Abhūtavādī nirayaṃ upeti,

Yo vāpi katvā na karomicāha;

Ubhopi te pecca samā bhavanti,

Nihīnakammā manujā paratthā’’ti.

Manussānaṃ etadahosi – ‘‘akārakā ime samaṇā sakyaputtiyā. Nayimehi kataṃ. Sapantime samaṇā sakyaputtiyā’’ti. Neva so saddo ciraṃ ahosi. Sattāhameva ahosi. Sattāhassa accayena antaradhāyi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavato etadavocuṃ –

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ bhante bhagavatā – ‘neso, bhikkhave, saddo ciraṃ bhavissati. Sattāhameva bhavissati. Sattāhassa accayena antaradhāyissatī’ti. Antarahito so, bhante, saddo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Tudanti vācāya janā asaññatā,

Sarehi saṅgāmagataṃva kuñjaraṃ;

Sutvāna vākyaṃ pharusaṃ udīritaṃ,

Adhivāsaye bhikkhu aduṭṭhacitto’’ti. aṭṭhamaṃ;

9. Upasenasuttaṃ

39. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmato upasenassa vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘lābhā vata me, suladdhaṃ vata me, satthā ca me bhagavā arahaṃ sammāsambuddho; svākkhāte camhi dhammavinaye agārasmā anagāriyaṃ pabbajito; sabrahmacārino ca me sīlavanto kalyāṇadhammā; sīlesu camhi paripūrakārī; susamāhito camhi ekaggacitto; arahā camhi khīṇāsavo; mahiddhiko camhi mahānubhāvo. Bhaddakaṃ me jīvitaṃ, bhaddakaṃ maraṇa’’nti.

Atha kho bhagavā āyasmato upasenassa vaṅgantaputtassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yaṃ jīvitaṃ na tapati, maraṇante na socati;

Sa ve diṭṭhapado dhīro, sokamajjhe na socati.

‘‘Ucchinnabhavataṇhassa, santacittassa bhikkhuno;

Vikkhīṇo jātisaṃsāro, natthi tassa punabbhavo’’ti. navamaṃ;

10. Sāriputtaupasamasuttaṃ

40. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno.

Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Upasantasantacittassa, netticchinnassa bhikkhuno;

Vikkhīṇo jātisaṃsāro, mutto so mārabandhanā’’ti. dasamaṃ;

Meghiyavaggo catuttho niṭṭhito.

Tassuddānaṃ

Meghiyo uddhatā gopālo, yakkho [juṇhā (sī. syā. pī.), juṇhaṃ (ka.)] nāgena pañcamaṃ;

Piṇḍolo sāriputto ca, sundarī bhavati aṭṭhamaṃ;

Upaseno vaṅgantaputto, sāriputto ca te dasāti.

5. Soṇavaggo [mahāvagga (aṭṭhakathāya sameti)]

1. Piyatarasuttaṃ

41. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca – ‘‘atthi nu kho te, mallike, kocañño attanā piyataro’’ti?

‘‘Natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro’’ti? ‘‘Mayhampi kho, mallike, natthañño koci attanā piyataro’’ti.

Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca –

‘‘Idhāhaṃ, bhante, mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ – ‘atthi nu kho te, mallike, kocañño attanā piyataro’ti? Evaṃ vutte, mallikā devī maṃ etadavoca – ‘natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro’ti? Evaṃ vutte, ahaṃ, bhante, mallikaṃ deviṃ etadavocaṃ – ‘mayhampi kho, mallike, natthañño koci attanā piyataro’’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sabbā disā anuparigamma cetasā,

Nevajjhagā piyataramattanā kvaci;

Evaṃ piyo puthu attā paresaṃ,

Tasmā na hiṃse paramattakāmo’’ti. paṭhamaṃ;

2. Appāyukasuttaṃ

42. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā [paṭisallāṇā (sī.)] vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva appāyukā hi, bhante, bhagavato mātā ahosi, sattāhajāte bhagavati bhagavato mātā kālamakāsi, tusitaṃ kāyaṃ upapajjī’’ti.

‘‘Evametaṃ, ānanda [evametaṃ ānanda evametaṃ ānanda (syā.)], appāyukā hi, ānanda, bodhisattamātaro honti. Sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti, tusitaṃ kāyaṃ upapajjantī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ye keci bhūtā bhavissanti ye vāpi,

Sabbe gamissanti pahāya dehaṃ;

Taṃ sabbajāniṃ kusalo viditvā,

Ātāpiyo brahmacariyaṃ careyyā’’ti. dutiyaṃ;

3. Suppabuddhakuṭṭhisuttaṃ

43. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe suppabuddho nāma kuṭṭhī ahosi – manussadaliddo, manussakapaṇo, manussavarāko. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.

Addasā kho suppabuddho kuṭṭhī taṃ mahājanakāyaṃ dūratova sannipatitaṃ. Disvānassa etadahosi – ‘‘nissaṃsayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājīyati [bhājīyissati (sī.)]. Yaṃnūnāhaṃ yena so mahājanakāyo tenupasaṅkameyyaṃ. Appeva nāmettha kiñci khādanīyaṃ vā bhojanīyaṃ vā labheyya’’nti.

Atha kho suppabuddho kuṭṭhī yena so mahājanakāyo tenupasaṅkami. Addasā kho suppabuddho kuṭṭhī bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi – ‘‘na kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājīyati. Samaṇo ayaṃ gotamo parisati dhammaṃ deseti. Yaṃnūnāhampi dhammaṃ suṇeyya’’nti. Tattheva ekamantaṃ nisīdi – ‘‘ahampi dhammaṃ sossāmī’’ti.

Atha kho bhagavā sabbāvantaṃ parisaṃ cetasā ceto paricca manasākāsi ‘‘ko nu kho idha bhabbo dhammaṃ viññātu’’nti? Addasā kho bhagavā suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ. Disvānassa etadahosi – ‘‘ayaṃ kho idha bhabbo dhammaṃ viññātu’’nti. Suppabuddhaṃ kuṭṭhiṃ ārabbha ānupubbiṃ kathaṃ [ānupubbikathaṃ (sī.), anupubbikathaṃ (syā. pī. ka.)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ; nekkhamme [nekkhamme ca (sī. syā. pī.)] ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi suppabuddhaṃ kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva suppabuddhassa kuṭṭhissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti.

Atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suppabuddho kuṭṭhī bhagavantaṃ etadavoca –

‘‘Abhikkantaṃ, bhante, abhikkataṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Atha kho suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho acirapakkantaṃ suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘yo so, bhante, suppabuddho nāma kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo’’ti?

‘‘Paṇḍito, bhikkhave, suppabuddho kuṭṭhī; paccapādi dhammassānudhammaṃ; na ca maṃ dhammādhikaraṇaṃ vihesesi. Suppabuddho, bhikkhave, kuṭṭhī tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’’ti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena suppabuddho kuṭṭhī ahosi – manussadaliddo, manussakapaṇo, manussavarāko’’ti?

‘‘Bhūtapubbaṃ, bhikkhave, suppabuddho kuṭṭhī imasmiṃyeva rājagahe seṭṭhiputto ahosi. So uyyānabhūmiṃ niyyanto addasa tagarasikhiṃ [taggarasikhiṃ (ka.)] paccekabuddhaṃ nagaraṃ piṇḍāya pavisantaṃ. Disvānassa etadahosi – ‘kvāyaṃ kuṭṭhī kuṭṭhicīvarena vicaratī’ti? Niṭṭhubhitvā apasabyato [apabyāmato (syā. saṃ. ni. 1.255)] karitvā pakkāmi. So tassa kammassa vipākena bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha. Tasseva kammassa vipākāvasesena imasmiṃyeva rājagahe kuṭṭhī ahosi manussadaliddo, manussakapaṇo, manussavarāko. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi sīlaṃ samādiyi sutaṃ samādiyi cāgaṃ samādiyi paññaṃ samādiyi. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So tattha aññe deve atirocati vaṇṇena ceva yasasā cā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Cakkhumā visamānīva, vijjamāne parakkame;

Paṇḍito jīvalokasmiṃ, pāpāni parivajjaye’’ti. tatiyaṃ;

4. Kumārakasuttaṃ

44. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhenti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhente. Disvāna yena te kumārakā tenupasaṅkami; upasaṅkamitvā te kumārake etadavoca – ‘‘bhāyatha vo, tumhe kumārakā, dukkhassa, appiyaṃ vo dukkha’’nti? ‘‘Evaṃ, bhante, bhāyāma mayaṃ, bhante, dukkhassa, appiyaṃ no dukkha’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

‘‘Sace ca pāpakaṃ kammaṃ, karissatha karotha vā;

Na vo dukkhā pamutyatthi, upeccapi [upaccapi (ka.), uppaccapi (?), uppatitvāpi iti attho] palāyata’’nti. catutthaṃ;

5. Uposathasuttaṃ

45. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti.

Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ [cīvaraṃ (sabbattha)] karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. Evaṃ vutte, bhagavā tuṇhī ahosi.

Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. Dutiyampi kho bhagavā tuṇhī ahosi.

Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. ‘‘Aparisuddhā, ānanda, parisā’’ti.

Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha – ‘aparisuddhā, ānanda, parisā’ti? Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ asamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ. Disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami; upasaṅkamitvā taṃ puggalaṃ etadavoca – ‘‘uṭṭhehi, āvuso, diṭṭhosi bhagavatā; natthi te bhikkhūhi saddhiṃ saṃvāso’’ti. Evaṃ vutte [atha kho (sabbattha), cūḷava. 383; a. ni. 8.20 passitabbaṃ], so puggalo tuṇhī ahosi.

Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca – ‘‘uṭṭhehi, āvuso, diṭṭhosi bhagavatā; natthi te bhikkhūhi saddhiṃ saṃvāso’’ti. Dutiyampi kho…pe… tatiyampi kho so puggalo tuṇhī ahosi.

Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘nikkhāmito, bhante, so puggalo mayā. Parisuddhā parisā. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti. ‘‘Acchariyaṃ, moggallāna, abbhutaṃ, moggallāna! Yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatī’’ti!

Atha kho bhagavā bhikkhū āmantesi – ‘‘na dānāhaṃ, bhikkhave, ito paraṃ [na dānāhaṃ bhikkhave ajjatagge (a. ni. 8.20)] uposathaṃ karissāmi, pātimokkhaṃ uddisissāmi. Tumheva dāni, bhikkhave, ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyya.

‘‘Aṭṭhime, bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha?

‘‘Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Yampi [yaṃ (sī. syā. ka.)], bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto; ayaṃ, bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; ayaṃ, bhikkhave [ayampi (sabbattha)], mahāsamudde dutiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva [khippaññeva (sī.), khippaṃyeva (ka.)] tīraṃ vāheti, thalaṃ ussāreti. Yampi, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussāreti; ayaṃ, bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā [pattā (syā. pī. ka.)] jahanti purimāni nāmagottāni; ‘mahāsamuddo’tveva saṅkhaṃ gacchanti. Yampi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’tveva saṅkhaṃ gacchanti; ayaṃ, bhikkhave, mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsammuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; ayaṃ, bhikkhave, mahāsamudde pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo ekaraso loṇaraso. Yampi, bhikkhave, mahāsamuddo ekaraso loṇaraso; ayaṃ, bhikkhave, mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ. Yampi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo [lohitaṅko (sī. pī.), lohitako (?)] masāragallaṃ; ayaṃ, bhikkhave, mahāsamudde sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

‘‘Puna caparaṃ, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – timi timiṅgalo timitimiṅgalo [timi timiṅgalo timirapiṅgalo (sī. pī., a. ni. 8.19)] asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Yampi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā; ayaṃ, bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho, bhikkhave, aṭṭha mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti.

‘‘Evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha?

‘‘Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evameva kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Yampi, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho; ayaṃ, bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Yampi, bhikkhave, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti; ayaṃ, bhikkhave, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati; yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti, thalaṃ ussāreti; evameva kho, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; atha kho naṃ khippameva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena. Yampi, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; khippameva naṃ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena; ayaṃ, bhikkhave, imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’tveva saṅkhaṃ gacchanti; evameva kho, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā [pabbajitā (ka. sī.)] jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṃ gacchanti. Yampi, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṃ gacchanti; ayaṃ, bhikkhave, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; evameva kho, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati; ayaṃ, bhikkhave, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, mahāsamuddo ekaraso loṇaraso; evameva kho, bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso. Yampi, bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso; ayaṃ, bhikkhave, imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ; evameva kho, bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Yampi, bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo; ayaṃ, bhikkhave, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

‘‘Seyyathāpi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā; evameva kho, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmīphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno [arahattaphalasacchikiriyāya (sī.)]. Yampi, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno; ayaṃ, bhikkhave, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Channamativassati, vivaṭaṃ nātivassati;

Tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī’’ti. pañcamaṃ;

6. Soṇasuttaṃ

46. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno avantīsu viharati kuraraghare [kururaghare (syā. mahāva. 257), kulaghare (ka.)] pavatte pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccānassa upaṭṭhāko hoti.

Atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti.

Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca –

‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. Pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti.

Evaṃ vutte, āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca – ‘‘dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ. Iṅgha tvaṃ, soṇa, tattheva āgārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariya’’nti. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.

Dutiyampi kho…pe… dutiyampi kho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca – ‘‘dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ. Iṅgha tvaṃ, soṇa, tattheva āgārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariya’’nti. Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.

Tatiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti. Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca

‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. Pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti.

Atha kho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi. Tena kho pana samayena avantidakkhiṇāpatho [avanti dakkhiṇapatho (sī.)] appabhikkhuko hoti. Atha kho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā āyasmantaṃ soṇaṃ upasampādesi.

Atha kho āyasmato soṇassa vassaṃvuṭṭhassa [vassaṃvutthassa (sī. syā. kaṃ. pī.)] rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me so bhagavā – ‘īdiso ca īdiso cā’ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’’nti.

Atha kho āyasmā soṇo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca –

‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me so bhagavā – īdiso ca īdiso cā’ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’’nti ( ) [(gaccheyyāhaṃ bhante taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ, sace maṃ upajjhāyo anujānātīti (mahāva. 257)].

‘‘Sādhu sādhu, soṇa; gaccha tvaṃ, soṇa, taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ [samāsambuddhanti (sabbattha)]. Dakkhissasi tvaṃ, soṇa, taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ. Disvāna mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] puccha – ‘upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] pucchatī’’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā soṇo āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca – ‘‘upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] pucchatī’’ti.

‘‘Kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, na ca piṇḍakena kilantosī’’ti? ‘‘Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ, bhante, addhānaṃ āgato, na piṇḍakena kilantomhī’’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘imassānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī’’ti. Atha kho āyasmato ānandassa etadahosi – ‘‘yassa kho maṃ bhagavā āṇāpeti – ‘imassānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī’ti, icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ, icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthu’’nti. Yasmiṃ vihāre bhagavā viharati, tasmiṃ vihāre āyasmato soṇassa senāsanaṃ paññāpesi.

Atha kho bhagavā bahudeva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Āyasmāpi kho soṇo bahudeva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi – ‘‘paṭibhātu taṃ bhikkhu dhammo bhāsitu’’nti.

‘‘Evaṃ, bhante’’ti kho āyasmā soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇi. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhanumodi – ‘‘sādhu sādhu, bhikkhu, suggahitāni te, bhikkhu, soḷasa aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni, kalyāṇiyāsi [kalyāṇiyā ca (ka.), kalyāṇiyā cāsi (?)] vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. Kati vassosi tvaṃ, bhikkhū’’ti? ‘‘Ekavasso ahaṃ bhagavā’’ti. ‘‘Kissa pana tvaṃ, bhikkhu, evaṃ ciraṃ akāsī’’ti? ‘‘Ciraṃ diṭṭho [ciradiṭṭho (sī.)] me, bhante, kāmesu ādīnavo; api ca sambādho gharāvāso bahukicco bahukaraṇīyo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Disvā ādīnavaṃ loke, ñatvā dhammaṃ nirūpadhiṃ;

Ariyo na ramatī pāpe, pāpe na ramatī sucī’’ti. chaṭṭhaṃ;

7. Kaṅkhārevatasuttaṃ

47. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno.

Addasā kho bhagavā āyasmantaṃ kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yā kāci kaṅkhā idha vā huraṃ vā,

Sakavediyā vā paravediyā vā;

Ye jhāyino tā pajahanti sabbā,

Ātāpino brahmacariyaṃ carantā’’ti. sattamaṃ;

8. Saṅghabhedasuttaṃ

48. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ānando tadahuposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ. Disvāna yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā’’ti.

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – ‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā’ti. Ajja, bhante, devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ [sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ (ka.)];

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara’’nti. aṭṭhamaṃ;

9. Sadhāyamānasuttaṃ

49. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena sambahulā māṇavakā bhagavato avidūre sadhāyamānarūpā [saddāyamānarūpā (syā. pī. aṭṭhakathāyaṃ pāṭhantaraṃ), pathāyamānarūpā (ka.), vadhāyamānarūpā (ka. sī., ka. aṭṭha.), saddhāyamānarūpā (?), saddhudhātuyā sadhudhātuyā vā siddhamidanti veditabbaṃ] atikkamanti. Addasā kho bhagavā sambahule māṇavake avidūre sadhāyamānarūpe atikkante.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;

Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū’’ti. navamaṃ;

10. Cūḷapanthakasuttaṃ

50. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā cūḷapanthako [cullapanthako (sī.), cūlapanthako (pī.)] bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Addasā kho bhagavā āyasmantaṃ cūḷapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ṭhitena kāyena ṭhitena cetasā,

Tiṭṭhaṃ nisinno uda vā sayāno;

Etaṃ [evaṃ (ka.)] satiṃ bhikkhu adhiṭṭhahāno,

Labhetha pubbāpariyaṃ visesaṃ;

Laddhāna pubbāpariyaṃ visesaṃ,

Adassanaṃ maccurājassa gacche’’ti. dasamaṃ;

Soṇavaggo [soṇatheravaggo (syā. kaṃ. ka.) mahāvaggo (aṭṭhakathāya sameti)] pañcamo niṭṭhito.

Tassuddānaṃ

Piyo appāyukā kuṭṭhī, kumārakā uposatho;

Soṇo ca revato bhedo, sadhāya panthakena cāti.

6. Jaccandhavaggo

1. Āyusaṅkhārossajjanasuttaṃ

51. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi – ‘‘gaṇhāhi, ānanda, nisīdanaṃ. Yena cāpālaṃ [pāvālaṃ (syā.)] cetiyaṃ tenupasaṅkamissāma divāvihārāyā’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi –

‘‘Ramaṇīyā, ānanda, vesālī; ramaṇīyaṃ udenaṃ cetiyaṃ; ramaṇīyaṃ gotamakaṃ cetiyaṃ; ramaṇīyaṃ sattambaṃ cetiyaṃ; ramaṇīyaṃ bahuputtaṃ cetiyaṃ; ramaṇīyaṃ sārandadaṃ cetiyaṃ; ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno ( ) [(ānanda) (ka.)] kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti.

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ; na bhagavantaṃ yāci – ‘‘tiṭṭhatu, bhante, bhagavā kappaṃ; tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti, yathā taṃ mārena pariyuṭṭhitacitto. Dutiyampi kho…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi –

‘‘Ramaṇīyā, ānanda, vesālī; ramaṇīyaṃ udenaṃ cetiyaṃ; ramaṇīyaṃ gotamakaṃ cetiyaṃ; ramaṇīyaṃ sattambaṃ cetiyaṃ; ramaṇīyaṃ bahuputtaṃ cetiyaṃ; ramaṇīyaṃ sārandadaṃ cetiyaṃ; ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti.

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ; na bhagavantaṃ yāci – ‘‘tiṭṭhatu, bhante, bhagavā kappaṃ; tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti, yathā taṃ mārena pariyuṭṭhitacitto.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘gaccha tvaṃ, ānanda, yassadāni kālaṃ maññasī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.

Atha kho māro pāpimā, acirapakkante āyasmante ānande, yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca –

‘‘Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā [visāradā pattayogakhemā (a. ni. 8.70), visāradappattā yogakhemā (sī. pī. ka.), visāradappattā yogakhemakāmā (syā.)] bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. Etarahi kho pana, bhante [santi kho pana bhante etarahi (sī. pī. saṃ. ni. 5.822)] bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato.

‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. Etarahi kho pana, bhante, bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato.

‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. Etarahi kho pana, bhante, upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato.

‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’ti. Etarahi kho pana, bhante, upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato.

‘‘Bhāsitā kho panesā, bhante, bhagavatā vācā – ‘na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’nti. Etarahi kho pana, bhante [tayidaṃ bhante (saṃ. ni. 5.822)], bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato’’ti.

Evaṃ vutte, bhagavā māraṃ pāpimantaṃ etadavoca – ‘‘appossukko tvaṃ, pāpima, hohi. Na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’’ti.

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossajji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako lomahaṃso, devadundubhiyo [devadudrabhiyo (ka.)] ca phaliṃsu.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Tulamatulañca sambhavaṃ,

Bhavasaṅkhāramavassaji muni;

Ajjhattarato samāhito,

Abhindi kavacamivattasambhava’’nti. paṭhamaṃ;

2. Sattajaṭilasuttaṃ

52. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

Tena kho pana samayena satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāṭakā, satta ca paribbājakā, parūḷhakacchanakhalomā khārivividhamādāya [khārīvidhamādāya (ka. saṃ. ni. 1.122; dī. ni. 1.280)] bhagavato avidūre atikkamanti.

Addasā kho rājā pasenadi kosalo te satta ca jaṭile, satta ca nigaṇṭhe, satta ca acelake, satta ca ekasāṭake, satta ca paribbājake, parūḷhakacchanakhalome khārivividhamādāya bhagavato avidūre atikkamante. Disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ [paṭhaviyaṃ (sī. syā. pī.)] nihantvā yena te satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāṭakā, satta ca paribbājakā, tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi – ‘‘rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo’’ti.

Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu, sattasu ca nigaṇṭhesu, sattasu ca acelakesu, sattasu ca ekasāṭakesu, sattasu ca paribbājakesu, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘ye kho [ye ca kho (sī.), ye ca te (syā.), ye nu keci kho (pī.), ye te (saṃ. ni. 1.122), ye nu kho keci (?)] bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatare’’ti [aññatarāti (sī. ka.), aññataroti (syā. pī.)].

‘‘Dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannāti.

‘‘Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ [na ittarena (syā. sī. syā. aṭṭha.)], manasikarotā no amanasikarotā, paññavatā no duppaññena. Saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññenā’’ti.

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ [subhāsitamidaṃ (saṃ. ni. 1.122)], bhante, bhagavatā – ‘dujjānaṃ kho etaṃ, mahārāja, tayā gihinā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannāti. Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ…pe… sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññenā’’’ti.

‘‘Ete, bhante, mama purisā corā [carā (saṃ. ni. 1.122)] ocarakā janapadaṃ ocaritvā gacchanti. Tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osārissāmi [otarissāmi (sī. syā. pī.), oyāyissāmi (sī. syā. aṭṭha.), osāpayissāmi (saṃ. ni. 1.122)]. Idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricāressantī’’ [cāriyanti (syā.)] ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Na vāyameyya sabbattha, nāññassa puriso siyā;

Nāññaṃ nissāya jīveyya, dhammena na vaṇiṃ [vāṇiṃ (sī.), vaṇī (syā. pī.), vāṇijaṃ (ka.)] care’’ti. dutiyaṃ;

3. Paccavekkhaṇasuttaṃ

53. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca kusale dhamme bhāvanāpāripūriṃ gate.

Atha kho bhagavā [etamatthaṃ viditvā (sī. ka.)] attano aneke pāpake akusale dhamme pahīne viditvā aneke ca kusale dhamme bhāvanāpāripūriṃ gate [etamatthaṃ viditvā (sī. ka.)] tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ahu pubbe tadā nāhu, nāhu pubbe tadā ahu;

Na cāhu na ca bhavissati, na cetarahi vijjatī’’ti. tatiyaṃ;

4. Paṭhamanānātitthiyasuttaṃ

54. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassato loko, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asassato loko, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘antavā loko, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘anantavā loko, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti.

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’ti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

‘‘Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sassato loko, idameva saccaṃ moghamañña’nti…pe… te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ ti.

‘‘Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā; atthaṃ na jānanti, anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ti.

‘‘Bhūtapubbaṃ, bhikkhave, imissāyeva sāvatthiyā aññataro rājā ahosi. Atha kho, bhikkhave, so rājā aññataraṃ purisaṃ āmantesi – ‘ehi tvaṃ, ambho purisa, yāvatakā sāvatthiyā jaccandhā te sabbe ekajjhaṃ sannipātehī’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso tassa rañño paṭissutvā yāvatakā sāvatthiyā jaccandhā te sabbe gahetvā yena so rājā tenupasaṅkami; upasaṅkamitvā taṃ rājānaṃ etadavoca – ‘sannipātitā kho te, deva, yāvatakā sāvatthiyā jaccandhā’ti. ‘Tena hi, bhaṇe, jaccandhānaṃ hatthiṃ dassehī’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi.

‘‘Ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa kaṇṇaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa pādaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa satthiṃ [piṭṭhiṃ (syā.)] dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi – ‘ediso, jaccandhā, hatthī’’’ti.

‘‘Atha kho, bhikkhave, so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā tenupasaṅkami; upasaṅkamitvā taṃ rājānaṃ etadavoca – ‘diṭṭho kho tehi, deva, jaccandhehi hatthī; yassa dāni kālaṃ maññasī’ti.

‘‘Atha kho, bhikkhave, so rājā yena te jaccandhā tenupasaṅkami; upasaṅkamitvā te jaccandhe etadavoca – ‘diṭṭho vo, jaccandhā, hatthī’ti? ‘Evaṃ, deva, diṭṭho no hatthī’ti. ‘Vadetha, jaccandhā, kīdiso hatthī’ti?

‘‘Yehi, bhikkhave, jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi kumbho’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa kaṇṇo diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi suppo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa danto diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi khīlo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa soṇḍo diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi naṅgalīsā’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa kāyo diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi koṭṭho’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa pādo diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi thūṇo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa satthi diṭṭho [piṭṭhi diṭṭā (ka. sī. syā. pī.), satthi diṭṭhā (ka. sī.)] hosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi udukkhalo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi musalo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa vāladhi diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi sammajjanī’ti.

‘‘Te ‘ediso hatthī, nediso hatthī; nediso hatthī, ediso hatthī’’’ti aññamaññaṃ muṭṭhīhi saṃsumbhiṃsu [saṃyujjhiṃsu (ka. sī., syā. pī.)]. Tena ca pana, bhikkhave, so rājā attamano ahosi.

‘‘Evameva kho, bhikkhave, aññatitthiyā paribbājakā andhā acakkhukā. Te atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Imesu kira sajjanti, eke samaṇabrāhmaṇā;

Viggayha naṃ vivadanti, janā ekaṅgadassino’’ti. catutthaṃ;

5. Dutiyanānātitthiyasuttaṃ

55. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asassato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassato ca asassato ca [sassato asassato (sī.)] attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘neva sassato nāsassato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sayaṃkato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘paraṃkato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sayaṃkato ca paraṃkato ca [sayaṃkato paraṃkato (sī.)] attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asayaṃkāro aparaṃkāro [asayaṃkāro ca aparaṃkāro ca (syā. pī.)] adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassatañca asassatañca [sassataṃ asassataṃ (sī.)] sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sayaṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evadiṭṭhino – ‘‘paraṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sayaṃkatañca paraṃkatañca [sayaṃkathaṃ paraṃkataṃ (sī.)] sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti.

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’ti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

‘‘Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sassato attā ca loko ca, idameva saccaṃ moghamañña’nti…pe… te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ti.

‘‘Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā; atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Imesu kira sajjanti, eke samaṇabrāhmaṇā;

Antarāva visīdanti, appatvāva tamogadha’’nti. pañcamaṃ;

6. Tatiyanānātitthiyasuttaṃ

56. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asassato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassato ca asassato ca attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘neva sassato nāsassato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sayaṃkato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘paraṃkato attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sayaṃkato ca paraṃkato ca attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asayaṃkāro aparaṃkāro adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassatañca asassatañca sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sayaṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘paraṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sayaṃkatañca paraṃkatañca sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña’’nti.

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’ti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

‘‘Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sassato attā ca loko ca, idameva saccaṃ moghamañña’nti …pe… te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ti.

‘‘Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā. Te atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ahaṅkārapasutāyaṃ pajā, paraṃkārūpasaṃhitā;

Etadeke nābbhaññaṃsu, na naṃ sallanti addasuṃ.

‘‘Etañca sallaṃ paṭikacca [paṭigacca (sī. syā. kaṃ. pī.)] passato;

Ahaṃ karomīti na tassa hoti;

Paro karotīti na tassa hoti.

‘‘Mānupetā ayaṃ pajā, mānaganthā mānavinibaddhā [mānavinibandhā (sī.)];

Diṭṭhīsu sārambhakathā, saṃsāraṃ nātivattatī’’ti. chaṭṭhaṃ;

7. Subhūtisuttaṃ

57. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā subhūti bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkaṃ samādhiṃ samāpajjitvā.

Addasā kho bhagavā āyasmantaṃ subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkaṃ samādhiṃ samāpannaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa vitakkā vidhūpitā,

Ajjhattaṃ suvikappitā asesā;

Taṃ saṅgamaticca arūpasaññī,

Catuyogātigato na jātu metī’’ti [na jātimetīti (syā. pī. aṭṭha. pāṭhantaraṃ)]. sattamaṃ;

8. Gaṇikāsuttaṃ

58. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe dve pūgā aññatarissā gaṇikāya sārattā honti paṭibaddhacittā; bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃsu. Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Idha, bhante, rājagahe dve pūgā aññatarissā gaṇikāya sārattā paṭibaddhacittā; bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkha’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yañca pattaṃ yañca pattabbaṃ, ubhayametaṃ rajānukiṇṇaṃ, āturassānusikkhato. Ye ca sikkhāsārā sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārā, ayameko anto. Ye ca evaṃvādino – ‘natthi kāmesu doso’ti, ayaṃ dutiyo anto. Iccete ubho antā kaṭasivaḍḍhanā, kaṭasiyo diṭṭhiṃ vaḍḍhenti. Etete ubho ante anabhiññāya olīyanti eke, atidhāvanti eke. Ye ca kho te abhiññāya tatra ca nāhesuṃ, tena ca nāmaññiṃsu, vaṭṭaṃ tesaṃ natthi paññāpanāyā’’ti. Aṭṭhamaṃ.

9. Upātidhāvantisuttaṃ

59. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti telappadīpesu jhāyamānesu.

Tena kho pana samayena sambahulā adhipātakā tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjanti, byasanaṃ āpajjanti [natthi sīhaḷapotthake], anayabyasanaṃ āpajjanti [natthi sīhaḷapotthake]. Addasā kho bhagavā te sambahule adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante, byasanaṃ āpajjante, anayabyasanaṃ āpajjante.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Upātidhāvanti na sāramenti,

Navaṃ navaṃ bandhanaṃ brūhayanti;

Patanti pajjotamivādhipātakā [… dhipātā (sī. syā.)],

Diṭṭhe sute itiheke niviṭṭhā’’ti. navamaṃ;

10. Uppajjantisuttaṃ

60. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Yāvakīvañca, bhante, tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho, bhante, tathāgatā loke uppajjanti arahanto sammāsambuddhā atha aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhagavā yeva [bhagavā ceva (syā.)] dāni, bhante, sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅgho cā’’ti.

‘‘Evametaṃ, ānanda, yāvakīvañca, ānanda, tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho, ānanda, tathāgatā loke uppajjanti arahanto sammāsambuddhā atha aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Tathāgatova [tathāgato ceva (syā.)] dāni sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅgho cā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Obhāsati tāva so kimi,

Yāva na unnamate [uggamati (sī.), unnamati (syā.)] pabhaṅkaro;

(Sa) [( ) natthi sī. syā. potthakesu] verocanamhi uggate,

Hatappabho hoti na cāpi bhāsati.

‘‘Evaṃ obhāsitameva takkikānaṃ [titthiyānaṃ (sī. syā. pī.)],

Yāva sammāsambuddhā loke nuppajjanti;

Na takkikā sujjhanti na cāpi sāvakā,

Duddiṭṭhī na dukkhā pamuccare’’ti. dasamaṃ;

Tassuddānaṃ –

Āyujaṭilavekkhaṇā, tayo titthiyā subhūti;

Gaṇikā upāti navamo, uppajjanti ca te dasāti.

Jaccandhavaggo chaṭṭho niṭṭhito.

7. Cūḷavaggo

1. Paṭhamalakuṇḍakabhaddiyasuttaṃ

61. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti [samādāpeti (?)] samuttejeti sampahaṃseti.

Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci.

Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ anupādāya āsavehi cittaṃ vimuttaṃ [vimuttacittaṃ (?)].

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Uddhaṃ adho sabbadhi vippamutto, ayaṃhamasmīti [ayamahamasmīti (sī. syā. pī.)] anānupassī;

Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā’’ti. paṭhamaṃ;

2. Dutiyalakuṇḍakabhaddiyasuttaṃ

62. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ sekhaṃ [sekkhoti (syā.), sekhoti (pī.)] maññamāno bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.

Addasā kho bhagavā āyasmantaṃ sāriputtaṃ āyasmantaṃ lakuṇḍakabhaddiyaṃ sekhaṃ maññamānaṃ bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Acchecchi [acchejji (ka. sī.), acchijji (ka. sī. syā.), achijji (ka.)] vaṭṭaṃ byagā nirāsaṃ, visukkhā saritā na sandati;

Chinnaṃ vaṭṭaṃ na vattati, esevanto dukkhassā’’ti. dutiyaṃ;

3. Paṭhamasattasuttaṃ

63. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā ( ) [(honti) (bahūsu) aṭṭhakathāya saṃsandetabbaṃ] rattā giddhā gadhitā [gathitā (sī.)] mucchitā ajjhopannā sammattakajātā kāmesu viharanti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā rattā giddhā gadhitā mucchitā ajjhopannā sammattakajātā kāmesu viharantī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Kāmesu sattā kāmasaṅgasattā,

Saṃyojane vajjamapassamānā;

Na hi jātu saṃyojanasaṅgasattā,

Oghaṃ tareyyuṃ vipulaṃ mahanta’’nti. tatiyaṃ;

4. Dutiyasattasuttaṃ

64. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu sattā ( ) [(honti) (bahūsu) aṭṭhakathāya saṃsandetabbaṃ] rattā giddhā gadhitā mucchitā ajjhopannā andhīkatā sammattakajātā kāmesu viharanti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sāvatthiyā te manusse yebhuyyena kāmesu satte ratte giddhe gadhite mucchite ajjhopanne andhīkate sammattakajāte kāmesu viharante.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Kāmandhā jālasañchannā, taṇhāchadanachāditā;

Pamattabandhunā baddhā, macchāva kumināmukhe;

Jarāmaraṇamanventi [jarāmaraṇaṃ gacchanti (sī. syā.)], vaccho khīrapakova mātara’’nti. catutthaṃ;

5. Aparalakuṇḍakabhaddiyasuttaṃ

65. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lakuṇḍakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami.

Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpaṃ. Disvāna bhikkhū āmantesi –

‘‘Passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpa’’nti? ‘‘Evaṃ, bhante’’ti.

‘‘Eso, bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya [yassatthāya (sī. ka.)] kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. pañcamaṃ;

6. Taṇhāsaṅkhayasuttaṃ

66. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā aññāsikoṇḍañño [aññātakoṇḍañño (sabbattha)] bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamāno.

Addasā kho bhagavā āyasmantaṃ aññāsikoṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa mūlaṃ chamā natthi, paṇṇā natthi kuto latā;

Taṃ dhīraṃ bandhanā muttaṃ, ko taṃ ninditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti. chaṭṭhaṃ;

7. Papañcakhayasuttaṃ

67. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpahānaṃ paccavekkhamāno nisinno hoti.

Atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa papañcā ṭhiti ca natthi,

Sandānaṃ palighañca vītivatto;

Taṃ nittaṇhaṃ muniṃ carantaṃ,

Nāvajānāti sadevakopi loko’’ti. sattamaṃ;

8. Kaccānasuttaṃ

68. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya.

Addasā kho bhagavā āyasmantaṃ mahākaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa siyā sabbadā sati,

Satataṃ kāyagatā upaṭṭhitā;

No cassa no ca me siyā,

Na bhavissati na ca me bhavissati;

Anupubbavihāri tattha so,

Kāleneva tare visattika’’nti. aṭṭhamaṃ;

9. Udapānasuttaṃ

69. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thūṇaṃ [thūnaṃ (sī. syā. pī.)] nāma mallānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thūṇaṃ anuppatto’’ti.( ) [(atha kho te thūṇeyyakā brāhmaṇagahapatikā) (?)] Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ – ‘‘mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū’’ti.

Atha kho bhagavā maggā okkamma yena rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, etamhā udapānā pānīyaṃ āharā’’ti.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – ‘‘idāni so, bhante, udapāno thūṇeyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito – ‘mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū’’’ti.

Dutiyampi kho…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, etamhā udapānā pānīyaṃ āharā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena so udapāno tenupasaṅkami. Atha kho so udapāno āyasmante ānande upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto [vissando (ka.)] maññe aṭṭhāsi.

Atha kho āyasmato ānandassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi so udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe ṭhito’’ti!! Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi so, bhante, udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi!! Pivatu bhagavā pānīyaṃ, pivatu sugato pānīya’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Kiṃ kayirā udapānena,

Āpā ce sabbadā siyuṃ;

Taṇhāya mūlato chetvā,

Kissa pariyesanaṃ care’’ti. navamaṃ;

10. Utenasuttaṃ

70. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena rañño utenassa [udenassa (sī. syā. pī.)] uyyānagatassa antepuraṃ daḍḍhaṃ hoti, pañca ca itthisatāni [pañca itthisatāni (sī. syā. pī.)] kālaṅkatāni honti sāmāvatīpamukhāni.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃsu. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca ca itthisatāni kālaṅkatāni sāmāvatīpamukhāni. Tāsaṃ, bhante, upāsikānaṃ kā gati ko abhisamparāyo’’ti?

‘‘Santettha, bhikkhave, upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo. Sabbā tā, bhikkhave, upāsikāyo anipphalā kālaṅkatā’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Mohasambandhano loko, bhabbarūpova dissati;

Upadhibandhano [upadhisambandhano (ka. sī.)] bālo, tamasā parivārito;

Sassatoriva [sassati viya (ka. sī.)] khāyati, passato natthi kiñcana’’nti. dasamaṃ;

Tassuddānaṃ –

Dve bhaddiyā dve ca sattā, lakuṇḍako taṇhākhayo;

Papañcakhayo ca kaccāno, udapānañca utenoti.

Cūḷavaggo [cullavaggo (sī.), cūlavaggo (pī.)] sattamo niṭṭhito.

8. Pāṭaligāmiyavaggo

1. Paṭhamanibbānapaṭisaṃyuttasuttaṃ

71. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū [te ca bhikkhū (sī. syā. pī. tadaṭṭhakathāpi oloketabbā] aṭṭhiṃ katvā [aṭṭhīkatvā (sī. syā.), aṭṭhikatvā (pī.)] manasi katvā sabbaṃ cetaso [sabbaṃ cetasā (itipi aññasuttesu)] samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatanaṃ, na viññāṇañcāyatanaṃ, na ākiñcaññāyatanaṃ, na nevasaññānāsaññāyatanaṃ, nāyaṃ loko, na paraloko, na ubho candimasūriyā. Tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmi, na gatiṃ, na ṭhitiṃ, na cutiṃ, na upapattiṃ; appatiṭṭhaṃ, appavattaṃ, anārammaṇamevetaṃ. Esevanto dukkhassā’’ti. Paṭhamaṃ.

2. Dutiyanibbānapaṭisaṃyuttasuttaṃ

72. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Duddasaṃ anataṃ nāma, na hi saccaṃ sudassanaṃ;

Paṭividdhā taṇhā jānato, passato natthi kiñcana’’nti. dutiyaṃ;

3. Tatiyanibbānapaṭisaṃyuttasuttaṃ

73. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā, manasi katvā, sabbaṃ cetaso samannāharitvā, ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No cetaṃ, bhikkhave, abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmā ca kho, bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī’’ti. Tatiyaṃ.

4. Catutthanibbānapaṭisaṃyuttasuttaṃ

74. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Nissitassa calitaṃ, anissitassa calitaṃ natthi. Calite asati passaddhi, passaddhiyā sati nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati nevidha na huraṃ na ubhayamantarena [na ubhayamantare (sabbattha) ma. ni. 3.393; saṃ. ni. 4.87 passitabbaṃ]. Esevanto dukkhassā’’ti. Catutthaṃ.

5. Cundasuttaṃ

75. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.

Assosi kho cundo kammāraputto – ‘‘bhagavā kira mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambavane’’ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtañca sūkaramaddavaṃ bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi – ‘‘yaṃ te, cunda, sūkaramaddavaṃ paṭiyattaṃ tena maṃ parivisa, yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivisā’’ti. ‘‘Evaṃ, bhante’’ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivisi; yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivisi.

Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi – ‘‘yaṃ te, cunda, sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇāhi. Nāhaṃ taṃ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā’’ti [aññatra tathāgatenāti (ka. sī.)]. ‘‘Evaṃ, bhante’’ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji. Lohitapakkhandikā pabāḷhā [bāḷhā (sī. syā. pī.)] vedanā vattanti māraṇantikā. Tatra sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena kusinārā tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi.

‘‘Cundassa bhattaṃ bhuñjitvā, kammārassāti me sutaṃ;

Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantikaṃ.

‘‘Bhuttassa ca sūkaramaddavena, byādhippabāḷho udapādi satthuno;

Viriccamāno [viriñcamāno (?) virecamāno (dī. ni. 2.190)] bhagavā avoca, ‘gacchāmahaṃ kusināraṃ nagara’’’nti.

Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, catugguṇaṃ saṅghāṭiṃ paññāpehi; kilantosmi, ānanda, nisīdissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, pānīyaṃ āhara; pipāsitosmi, ānanda, pivissāmī’’ti.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – ‘‘idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ, bhante, kukuṭṭhā [kakutthā (sī.), kukuṭā (syā.), kakudhā (dī. ni. 2.191)] nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati gattāni ca sītīkarissatī’’ti [sītiṃ karissatīti (sī.), sītaṃ karissatīti (syā. pī. ka.)].

Dutiyampi kho…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, pānīyaṃ āhara; pipāsitosmi, ānanda, pivissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami. Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandati.

Atha kho āyasmato ānandassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī’’ti!! Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi sā, bhante, nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati!! Pivatu bhagavā pānīyaṃ, pivatu sugato pānīya’’nti.

Atha kho bhagavā pānīyaṃ apāyi [apāsi (sī.)]. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kukuṭṭhā nadī tenupasaṅkami; upasaṅkamitvā kukuṭṭhaṃ nadiṃ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi – ‘‘iṅgha me tvaṃ, cundaka, catugguṇaṃ saṅghāṭiṃ paññāpehi; kilantosmi, cundaka, nipajjissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Āyasmā pana cundako tattheva bhagavato purato nisīdi.

‘‘Gantvāna buddho nadikaṃ kukuṭṭhaṃ,

Acchodakaṃ sātudakaṃ [sātodakaṃ (sabbattha)] vippasannaṃ;

Ogāhi satthā sukilantarūpo,

Tathāgato appaṭimodha loke.

‘‘Nhatvā ca pivitvā cudatāri [nhatvā ca uttari (ka.)] satthā,

Purakkhato bhikkhugaṇassa majjhe;

Satthā pavattā bhagavā idha dhamme,

Upāgami ambavanaṃ mahesi;

Āmantayi cundakaṃ nāma bhikkhuṃ,

Catugguṇaṃ santhara [patthara (sī. pī.)] me nipajjaṃ.

‘‘So codito bhāvitattena cundo,

Catugguṇaṃ santhari [patthari (sī. pī.)] khippameva;

Nipajji satthā sukilantarūpo,

Cundopi tattha pamukhe nisīdī’’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘siyā kho, panānanda, cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya – ‘tassa te, āvuso cunda, alābhā, tassa te dulladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto’ti. Cundassānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo –

‘‘‘Tassa te, āvuso cunda, lābhā, tassa te suladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto. Sammukhā metaṃ, āvuso cunda, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – dveme piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca.

‘‘‘Āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, ādhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacita’nti. Cundassānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Dadato puññaṃ pavaḍḍhati,

Saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ,

Rāgadosamohakkhayā sanibbuto’’ti [parinibbutoti (sī. syā. pī.)]. pañcamaṃ;

6. Pāṭaligāmiyasuttaṃ

76. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmiyā [pāṭaligāmikā (dī. ni. 2.148)] upāsakā – ‘‘bhagavā kira magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pāṭaligāmaṃ anuppatto’’ti. Atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no, bhante, bhagavā āvasathāgāra’’nti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāvasathāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ – ‘‘sabbasantharisanthataṃ [sabbasanthariṃ santhataṃ (sī. syā. pī.)], bhante, āvasathāgāraṃ; āsanāni paññattāni; udakamaṇiko patiṭṭhāpito [udakamaṇikaṃ patiṭṭhāpitaṃ (syā.)] telappadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ maññatī’’ti.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā. Pāṭaligāmiyāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā. Atha kho bhagavā pāṭaligāmiye upāsake āmantesi –

‘‘Pañcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.

‘‘Pañcime, gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṅkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyā’’ti.

Atha kho bhagavā pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samutejetvā sampahaṃsetvā uyyojesi – ‘‘abhikkantā kho, gahapatayo, ratti; yassadāni tumhe kālaṃ maññathā’’ti. [‘‘evaṃ bhante‘‘ti khopāṭaligāmiyā upāsakā bhagavato paṭissutvā (mahāva. 285; dī. ni. 2.151)] Atha kho pāṭaligāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā [‘‘evaṃ bhante‘‘ti khopāṭaligāmiyā upāsakā bhagavato paṭissutvā (mahāva. 285; dī. ni. 2.151)] uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.

Tena kho pana samayena sunidhavassakārā [sunīdhavassakārā (sī. syā. pī.)] magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Tena kho pana samayena sambahulā devatāyo sahassasahasseva [sahasseva (syā. ka.), sahassasseva (pī.)] pāṭaligāme vatthūni pariggaṇhanti. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Atha kho bhagavā tassā rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi –

‘‘Ke nu kho [ko nu kho (sabbattha)] ānanda pāṭaligāme nagaraṃ māpentī’’ti [māpetīti (sabbattha)]. ‘‘Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā’’ti. ‘‘Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā; evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ, ānanda, addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, ānanda, ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā mithubhedato vā’’ti.

Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇiyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu; upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ – ‘‘kālo, bho gotama, niṭṭhitaṃ bhatta’’nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunidhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.

Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi –

‘‘Yasmiṃ padese kappeti, vāsaṃ paṇḍitajātiyo;

Sīlavantettha bhojetvā, saññate brahmacārayo [brahmacārino (syā.), brahmacariye (pī. ka.)].

‘‘Yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise;

Tā pūjitā pūjayanti, mānitā mānayanti naṃ.

‘‘Tato naṃ anukampanti, mātā puttaṃva orasaṃ;

Devatānukampito poso, sadā bhadrāni passatī’’ti.

Atha kho bhagavā sunidhavassakārānaṃ magadhamahāmattānaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti – ‘‘yenajja samaṇo gotamo dvārena nikkhamissati taṃ ‘gotamadvāraṃ’ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati taṃ ‘gotamatitthaṃ’ nāma bhavissatī’’ti.

Atha kho bhagavā yena dvārena nikkhami taṃ ‘gotamadvāraṃ’ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārā pāraṃ gantukāmā. Atha kho bhagavā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – gaṅgāya nadiyā orimatīre [orimatīrā (bahūsu) mahāva. 286; dī. ni. 2.154 passitabbaṃ)] antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena.

Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante, appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante apārā pāraṃ gantukāme.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ye taranti aṇṇavaṃ saraṃ,

Setuṃ katvāna visajja pallalāni;

Kullañhi jano pabandhati [bandhati (syā. pī.)],

Tiṇṇā [nitiṇṇā (ka.)] medhāvino janā’’ti. chaṭṭhaṃ;

7. Dvidhāpathasuttaṃ

77. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu addhānamaggapaṭipanno hoti āyasmatā nāgasamālena pacchāsamaṇena. Addasā kho āyasmā nāgasamālo antarāmagge dvidhāpathaṃ [dvedhāpathaṃ (sī.)]. Disvāna bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, bhagavā pantho; iminā gacchāmā’’ti. Evaṃ vutte, bhagavā āyasmantaṃ nāgasamālaṃ etadavoca – ‘‘ayaṃ, nāgasamāla, pantho; iminā gacchāmā’’ti.

Dutiyampi…pe… tatiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, bhagavā pantho; iminā gacchāmā’’ti. Tatiyampi kho bhagavā āyasmantaṃ nāgasamālaṃ etadavoca – ‘‘ayaṃ, nāgasamāla, pantho; iminā gacchāmā’’ti. Atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmi – ‘‘idaṃ, bhante, bhagavato pattacīvara’’nti.

Atha kho āyasmato nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ pattañca bhindiṃsu saṅghāṭiñca vipphālesuṃ. Atha kho āyasmā nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nāgasamālo bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ, pattañca bhindiṃsu, saṅghāṭiñca vipphālesu’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Saddhiṃ caramekato vasaṃ,

Misso aññajanena vedagū;

Vidvā pajahāti pāpakaṃ,

Koñco khīrapakova ninnaga’’nti. sattamaṃ;

8. Visākhāsuttaṃ

78. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā nattā kālaṅkatā hoti piyā manāpā. Atha kho visākhā migāramātā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca

‘‘Handa kuto nu tvaṃ, visākhe, āgacchasi allavatthā allakesā idhūpasaṅkantā divā divassā’’ti? ‘‘Nattā me, bhante, piyā manāpā kālaṅkatā. Tenāhaṃ allavatthā allakesā idhūpasaṅkantā divā divassā’’ti. ‘‘Iccheyyāsi tvaṃ, visākhe, yāvatikā [yāvatakā (?)] sāvatthiyā manussā tāvatike [tāvatake (?)] putte ca nattāro cā’’ti? ‘‘Iccheyyāhaṃ, bhagavā [iccheyyāhaṃ bhante bhagavā (syā.)] yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cā’’ti.

‘‘Kīvabahukā pana, visākhe, sāvatthiyā manussā devasikaṃ kālaṃ karontī’’ti? ‘‘Dasapi, bhante, sāvatthiyā manussā devasikaṃ kālaṃ karonti; navapi, bhante… aṭṭhapi, bhante… sattapi, bhante… chapi, bhante… pañcapi, bhante… cattāropi, bhante… tīṇipi, bhante… dvepi, bhante, sāvatthiyā manussā devasikaṃ kālaṃ karonti. Ekopi, bhante, sāvatthiyā manusso devasikaṃ kālaṃ karoti. Avivittā, bhante, sāvatthi manussehi kālaṃ karontehī’’ti.

‘‘Taṃ kiṃ maññasi, visākhe, api nu tvaṃ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vā’’ti? ‘‘No hetaṃ, bhante. Alaṃ me, bhante, tāva bahukehi puttehi ca nattārehi cā’’ti.

‘‘Yesaṃ kho, visākhe, sataṃ piyāni, sataṃ tesaṃ dukkhāni; yesaṃ navuti piyāni, navuti tesaṃ dukkhāni; yesaṃ asīti piyāni, asīti tesaṃ dukkhāni; yesaṃ sattati piyāni, sattati tesaṃ dukkhāni; yesaṃ saṭṭhi piyāni, saṭṭhi tesaṃ dukkhāni; yesaṃ paññāsaṃ piyāni, paññāsaṃ tesaṃ dukkhāni; yesaṃ cattārīsaṃ piyāni, cattārīsaṃ tesaṃ dukkhāni, yesaṃ tiṃsaṃ piyāni, tiṃsaṃ tesaṃ dukkhāni; yesaṃ vīsati piyāni, vīsati tesaṃ dukkhāni, yesaṃ dasa piyāni, dasa tesaṃ dukkhāni; yesaṃ nava piyāni, nava tesaṃ dukkhāni; yesaṃ aṭṭha piyāni, aṭṭha tesaṃ dukkhāni; yesaṃ satta piyāni, satta tesaṃ dukkhāni; yesaṃ cha piyāni, cha tesaṃ dukkhāni; yesaṃ pañca piyāni, pañca tesaṃ dukkhāni; yesaṃ cattāri piyāni, cattāri tesaṃ dukkhāni; yesaṃ tīṇi piyāni, tīṇi tesaṃ dukkhāni; yesaṃ dve piyāni, dve tesaṃ dukkhāni; yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhaṃ; yesaṃ natthi piyaṃ, natthi tesaṃ dukkhaṃ, asokā te virajā anupāyāsāti vadāmī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ye keci sokā paridevitā vā,

Dukkhā ca [dukkhā va (aṭṭha.)] lokasmimanekarūpā;

Piyaṃ paṭiccappabhavanti ete,

Piye asante na bhavanti ete.

‘‘Tasmā hi te sukhino vītasokā,

Yesaṃ piyaṃ natthi kuhiñci loke;

Tasmā asokaṃ virajaṃ patthayāno,

Piyaṃ na kayirātha kuhiñci loke’’ti. aṭṭhamaṃ;

9. Paṭhamadabbasuttaṃ

79. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca – ‘‘parinibbānakālo me dāni, sugatā’’ti. ‘‘Yassadāni tvaṃ, dabba, kālaṃ maññasī’’ti.

Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi.

Atha kho āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; evameva āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masīti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Abhedi kāyo nirodhi saññā,

Vedanā sītibhaviṃsu [pītidahaṃsu (sī. pī.), sītidahiṃsu (ka.)] sabbā;

Vūpasamiṃsu saṅkhārā,

Viññāṇaṃ atthamāgamā’’ti. navamaṃ;

10. Dutiyadabbasuttaṃ

80. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Dabbassa, bhikkhave, mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; evameva kho, bhikkhave, dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ayoghanahatasseva, jalato jātavedaso [jātavedassa (syā.)];

Anupubbūpasantassa, yathā na ñāyate gati.

Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukha’’nti. dasamaṃ;

Pāṭaligāmiyavaggo [pāṭaligāmavaggo (ka.)] aṭṭhamo.

Tassuddānaṃ

Nibbānā caturo vuttā, cundo pāṭaligāmiyā;

Dvidhāpatho visākhā ca, dabbena saha te dasāti.

Udāne vaggānamuddānaṃ –

Vaggamidaṃ paṭhamaṃ varabodhi, vaggamidaṃ dutiyaṃ mucalindo;

Nandakavaggavaro tatiyo tu, meghiyavaggavaro ca catuttho.

Pañcamavaggavarantidha soṇo, chaṭṭhamavaggavaranti jaccandho [chaṭṭhamavaggavaraṃ tu tamandho (sī. ka.)];

Sattamavaggavaranti ca cūḷo, pāṭaligāmiyamaṭṭhamavaggo [pāṭaligāmiyavaraṭṭhamavaggo (syā. kaṃ. pī.), pāṭaligāmavaraṭṭhamavaggo (sī. ka.)].

Asītimanūnakasuttavaraṃ, vaggamidaṭṭhakaṃ suvibhattaṃ;

Dassitaṃ cakkhumatā vimalena, addhā hi taṃ udānamitīdamāhu [atthāyetaṃ udānamitimāhu (ka.), saddhā hi taṃ udānantidamāhu (syā. kaṃ pī.)].

Udānapāḷi niṭṭhitā.