Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Itivuttaka-aṭṭhakathā

Ganthārambhakathā

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;

Vande nipuṇagambhīra-vicitranayadesanaṃ.

Vijjācaraṇasampannā, yena niyyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

Ekakādippabhedena, desitāni mahesinā;

Lobhādīnaṃ pahānāni, dīpanāni visesato.

Suttāni ekato katvā, itivuttapadakkharaṃ;

Dhammasaṅgāhakā therā, saṅgāyiṃsu mahesayo.

Itivuttakamicceva, nāmena vasino pure;

Yaṃ khuddakanikāyasmiṃ, gambhīratthapadakkamaṃ.

Tassa gambhīrañāṇehi, ogāhetabbabhāvato;

Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.

Sahasaṃvaṇṇanaṃ yasmā, dharate satthu sāsanaṃ;

Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.

Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;

Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.

Nissitaṃ vācanāmaggaṃ, suvisuddhaṃ anākulaṃ;

Mahāvihāravāsīnaṃ, nipuṇatthavinicchayaṃ.

Punappunāgataṃ atthaṃ, vajjayitvāna sādhukaṃ;

Yathābalaṃ karissāmi, itivuttakavaṇṇanaṃ.

Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;

Vibhajantassa tassatthaṃ, nisāmayatha sādhavoti.

Tattha itivuttakaṃ nāma ekakanipāto, dukanipāto, tikanipāto, catukkanipātoti catunipātasaṅgahaṃ. Tampi vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ; dīghanikāyo majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ; suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu itivuttakaṅgabhūtaṃ.

‘‘Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –

Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ. Suttato ekakanipāte tāva sattavīsati suttāni, dukanipāte dvāvīsati, tikanipāte paññāsa, catukkanipāte terasāti dvādasādhikasuttasatasaṅgahaṃ. Tassa nipātesu ekakanipāto ādi, vaggesu pāṭibhogavaggo, suttesu lobhasuttaṃ. Tassāpi ‘‘vuttañhetaṃ bhagavatā’’tiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panāyaṃ paṭhamamahāsaṅgīti vinayapiṭake tantimāruḷhā eva. Yo panettha nidānakosallatthaṃ vattabbo kathāmaggo, sopi sumaṅgalavilāsiniyā dīghanikāya-aṭṭhakathāya vitthārato vuttoyevāti tattha vuttanayeneva veditabbo.

Nidānavaṇṇanā

Yaṃ panetaṃ vuttañhetaṃ bhagavatātiādikaṃ nidānaṃ. Ekadhammaṃ, bhikkhave, pajahathātiādikaṃ suttaṃ. Tattha vuttaṃ bhagavatātiādīni nāmapadāni. Itīti nipātapadaṃ. Pajahathāti ettha pa-iti upasaggapadaṃ, jahathā-ti ākhyātapadaṃ. Iminā nayena sabbattha padavibhāgo veditabbo.

Atthato pana vuttasaddo tāva saupasaggo anupasaggo ca vapane vāpasamakaraṇe kesohāraṇe jīvitavuttiyaṃ pavuttabhāve pāvacanabhāvena pavattite ajjhesane kathaneti evamādīsu dissati. Tathā hesa –

‘‘Gāvo tassa pajāyanti, khette vuttaṃ virūhati;

Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhatī’’ti. –

Ādīsu (jā. 2.22.19) vapane āgato. ‘‘No ca kho paṭivutta’’ntiādīsu (pārā. 289) aṭṭhadantakādīhi vāpasamakaraṇe. ‘‘Kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu (ma. ni. 2.426) kesohāraṇe. ‘‘Pannalomo paradattavutto migabhūtena cetasā viharatī’’tiādīsu (cūḷava. 332) jīvitavuttiyaṃ. ‘‘Seyyathāpi nāma paṇḍupalāso bandhanā pavutto abhabbo haritatthāyā’’tiādīsu (pārā. 92; pāci. 666; mahāva. 129) bandhanato pavuttabhāve. ‘‘Yesamidaṃ etarahi, brāhmaṇā, porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihita’’ntiādīsu pāvacanabhāvena pavattite. Loke pana – ‘‘vutto gaṇo vutto pārāyano’’tiādīsu ajjhene. ‘‘Vuttaṃ kho panetaṃ bhagavatā dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’tiādīsu (ma. ni. 1.30) kathane. Idhāpi kathane daṭṭhabbo. Tasmā vuttaṃ kathitaṃ bhāsitanti attho.

Dutiyo pana vuttasaddo vacane ciṇṇabhāve ca veditabbo. Hi-iti jātu vibyattanti etasmiṃ atthe nipāto. So idāni vuccamānasuttassa bhagavato vibyattaṃ bhāsitabhāvaṃ joteti. Vācakasaddasannidhāne hi payuttā nipātā. Tehi vattabbamatthaṃ jotenti. Etanti ayaṃ etasaddo –

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 190-192) –

Ādīsu yathāvutte āsannapaccakkhe āgato. ‘‘Appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyā’’tiādīsu (dī. ni. 1.7) pana vakkhamāne āsannapaccakkhe. Idhāpi vakkhamāneyeva daṭṭhabbo. Saṅgāyanavasena vakkhamānañhi suttaṃ dhammabhaṇḍāgārikena buddhiyaṃ ṭhapetvā tadā ‘‘eta’’nti vuttaṃ.

Bhagavatāti ettha bhagavāti garuvacanaṃ. Garuṃ hi loke bhagavāti vadanti. Tathāgato ca sabbaguṇavisiṭṭhatāya sattānaṃ garu, tasmā bhagavāti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti.

Seṭṭhavācakañhi vacanaṃ seṭṭhaguṇasahacaraṇato seṭṭhanti vuttaṃ. Atha vā vuccatīti vacanaṃ, attho. Tasmā bhagavāti vacanaṃ seṭṭhanti bhagavāti iminā vacanena vacanīyo yo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇaṃ vā sātisayaṃ arahatīti gāravayutto, gāravārahoti attho. Evaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanametaṃ yadidaṃ bhagavāti. Apica –

‘‘Bhagī bhajī bhāgī vibhattavā iti,

Akāsi bhagganti garūti bhāgyavā;

Bahūhi ñāyehi subhāvitattano,

Bhavantago so bhagavāti vuccatī’’ti. –

Niddese āgatanayena –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti.

Imissā gāthāya ca vasena bhagavāti padassa attho vattabbo. So panāyaṃ attho sabbākārena visuddhimagge buddhānussatiniddese vuttoti. Tattha vuttanayeneva veditabbo.

Aparo nayo – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’.

Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa sīlaṃ, samādhi, paññā, vimutti, vimuttiñāṇadassanaṃ, hirī, ottappaṃ, saddhā, vīriyaṃ, sati, sampajaññaṃ, sīlavisuddhi, cittavisuddhi, diṭṭhivisuddhi, samatho, vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭhasammattāni, aṭṭha lokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhā dhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaṇṇāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti, evamādayo anantā aparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā vijjanti upalabbhanti. Tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti bhāgavāti vattabbe. Ākārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

‘‘Yasmā sīlādayo sabbe, guṇabhāgā asesato;

Vijjanti sugate tasmā, bhagavāti pavuccati’’.

Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūretabbā dānapāramī, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramīti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, cattāri adhiṭṭhānāni, attapariccāgo, nayanadhanarajjaputtadārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, lokatthacariyā, ñātatthacariyā, buddhatthacariyāti evamādayo saṅkhepato vā puññasambhārañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā hānabhāgiyā, saṃkilesabhāgiyā, ṭhitibhāgiyā, vā na honti; atha kho uttaruttari visesabhāgiyāva honti; evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti bhatavāti bhagavā; niruttinayena takārassa gakāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayena bhari sambhari paripūresīti attho. Evampi bhatavāti bhagavā.

‘‘Yasmā sambodhiyā sabbe, dānapāramiādike;

Sambhāre bhatavā nātho, tasmāpi bhagavā mato’’.

Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano diṭṭhadhammasukhavihāratthañca niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyesu dhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhu pariññeyyaṃ …pe… jarāmaraṇaṃ pariññeyya’’ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā pahātabbabhāgā, ‘‘cakkhussa nirodho sacchikātabbo…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā sacchikātabbabhāgā, ‘‘cakkhunirodhagāminīpaṭipadā bhāvetabbā…pe… cattāro satipaṭṭhānā bhāvetabbā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te veneyyasantānesu patiṭṭhapeyyanti mahākaruṇāya vani abhipatthayi. Sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

‘‘Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;

Bhaji patthayi sattānaṃ, hitāya bhagavā tato’’.

Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarā sampattiyo. Tattha lokiye tāva tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi. Buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji sevi. Vitthārato pana padesarajjaissariyacakkavattisampattidevarajjasampattiādivasena jhānavimokkhasamādhisamāpattiñāṇadassanamaggabhāvanāphala- sacchikiriyādiuttarimanussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evaṃ bhage vanīti bhagavā.

‘‘Yā tā sampattiyo loke, yā ca lokuttarā puthū;

Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato’’.

Kathaṃ bhattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhagavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamappabhāvaguṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhādi- anaññasādhāraṇaguṇavisesapaṭimaṇḍitarūpakāyatāya, yathābhuccaguṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhitādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādiniratisayaguṇavisesasamaṅgibhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye ca tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ sambhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato. Tenevāha –

‘‘Yo ve kataññū katavedi dhīro;

Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (a. ni. 8.20; udā. 45; cūḷava. 385) ca.

Evaṃ bhattavāti bhagavā niruttinayena ekassa takārassa lopaṃ katvā itarassa gakāraṃ katvā.

‘‘Guṇātisayayuttassa, yasmā lokahitesino;

Sambhattā bahavo satthu, bhagavā tena vuccatī’’ti.

Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayi. Tathā hissa somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāle, mūgapakkhapaṇḍitakāle, cūḷasutasomakāleti evamādīsu nekkhammapāramipūraṇavasena devarajjasadisāya rajjasiriyā pariccattattabhāvānaṃ parimāṇaṃ natthi. Carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catuddīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho. Tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhitiyabhāvato. Tepi bhagavā vami taṃnivāsisattāvāsasamatikkamanatotappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.

‘‘Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tato’’.

Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma koṭṭhāsā. Te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena, atītādivasena ca anekavidhā. Te ca bhagavā sabbaṃ papañcaṃ, sabbaṃ yogaṃ, sabbaṃ ganthaṃ, sabbaṃ saṃyojanaṃ, samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri anapekkho chaḍḍayi, na paccāgami. Tathā hesa sabbatthakameva pathaviṃ, āpaṃ, tejaṃ, vāyaṃ, cakkhuṃ, sotaṃ, ghānaṃ, jīvhaṃ, kāyaṃ, manaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ …pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ; cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ; rūpataṇhaṃ …pe… dhammataṇhaṃ; rūpavitakkaṃ…pe… dhammavitakkaṃ; rūpavicāraṃ…pe… dhammavicārantiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ –

‘‘Yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī’’ti. (Dī. ni. 2.183) –

Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnappaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ –

‘‘Dhammāpi vo, bhikkhave, pahātabbā pageva adhammā, kullūpamaṃ, vo bhikkhave, dhammaṃ desessāmi, nittharaṇatthāya no gahaṇatthāyā’’tiādi. (Ma. ni. 1.240) –

Evampi bhāge vamīti bhagavā.

‘‘Khandhāyatanadhātādi-dhammabhedā mahesinā;

Kaṇhasukkā yato vantā, tatopi bhagavā mato’’.

Tena vuttaṃ –

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

Tena bhagavatā. Arahatāti kilesehi ārakattā, anavasesānaṃ vā kilesārīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi kāraṇehi arahatā. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge vuttanayena veditabbo.

Ettha ca bhagavatāti imināssa bhāgyavantatādīpanena kappānaṃ anekesu asaṅkhyeyyesu upacitapuññasambhārabhāvato satapuññalakkhaṇadharassa dvattiṃsamahāpurisalakkhaṇaasītianubyañjana- byāmappabhāketumālādipaṭimaṇḍitā anaññasādhāraṇā rūpakāyasampattidīpitā hoti. Arahatāti imināssa anavasesakilesappahānadīpanena āsavakkhayapadaṭṭhānasabbaññutaññāṇādhigamaparidīpanato dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhammādi- acinteyyāparimeyyadhammakāyasampatti dīpitā hoti. Tadubhayenapi lokiyasarikkhakānaṃ bahumatabhāvo, gahaṭṭhapabbajitehi abhigamanīyatā, tathā abhigatānañca tesaṃ kāyikacetasikadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarehi guṇehi saṃyojanasamatthatā ca pakāsitā hoti.

Tathā bhagavatāti iminā caraṇadhammesu muddhabhūtadibbavihārādivihāravisesasamāyogaparidīpanena caraṇasampadā dīpitā hoti. Arahatāti iminā sabbavijjāsu sikhāppattaāsavakkhayañāṇādhigamaparidīpanena vijjāsampadā dīpitā hoti. Purimena vā antarāyikaniyyānikadhammānaṃ aviparītavibhattabhāvadīpanena pacchimavesārajjadvayasamāyogo, pacchimena savāsananiravasesakilesappahānadīpanena purimavesārajjadvayasamāyogo vibhāvito hoti.

Tathā purimena tathāgatassa paṭiññāsaccavacīsaccañāṇasaccaparidīpanena, kāmaguṇalokiyādhipaccayasalābhasakkārādipariccāgaparidīpanena, anavasesakilesābhisaṅkhārapariccāgaparidīpanena, ca saccādhiṭṭhānacāgādhiṭṭhānapāripūri pakāsitā hoti; dutiyena sabbasaṅkhārūpasamasamadhigamaparidīpanena, sammāsambodhiparidīpanena ca, upasamādhiṭṭhānapaññādhiṭṭhānapāripūri pakāsitā hoti. Tathā hi bhagavato bodhisattabhūtassa lokuttaraguṇe katābhinīhārassa mahākaruṇāyogena yathāpaṭiññaṃ sabbapāramitānuṭṭhānena saccādhiṭṭhānaṃ, pāramitāpaṭipakkhapariccāgena cāgādhiṭṭhānaṃ, pāramitāguṇehi cittavūpasamena upasamādhiṭṭhānaṃ, pāramitāhi eva parahitūpāyakosallato paññādhiṭṭhānaṃ pāripūrigataṃ.

Tathā ‘yācakajanaṃ avisaṃvādetvā dassāmī’ti paṭijānanena paṭiññaṃ avisaṃvādetvā dānena ca saccādhiṭṭhānaṃ, deyyapariccāgato cāgādhiṭṭhānaṃ, deyyapaṭiggāhakadānadeyyaparikkhayesu lobhadosamohabhayavūpasamena upasamādhiṭṭhānaṃ, yathārahaṃ yathākālaṃ yathāvidhi ca dānena paññuttaratāya ca paññādhiṭṭhānaṃ pāripūrigataṃ. Iminā nayena sesapāramīsupi caturādhiṭṭhānapāripūri veditabbā. Sabbā hi pāramiyo saccappabhāvitā cāgābhibyañjitā upasamānubrūhitā paññāparisuddhāti evaṃ caturādhiṭṭhānasamudāgatassa tathāgatassa saccādhiṭṭhānaṃ saccādhiṭṭhānasamudāgamena sīlavisuddhi, cāgādhiṭṭhānasamudāgamena ājīvavisuddhi, upasamādhiṭṭhānasamudāgamena cittavisuddhi, paññādhiṭṭhānasamudāgamena diṭṭhivisuddhi. Tathā saccādhiṭṭhānasamudāgamenassa saṃvāsena sīlaṃ veditabbaṃ, cāgādhiṭṭhānasamudāgamena saṃvohārena soceyyaṃ veditabbaṃ, upasamādhiṭṭhānasamudāgamena āpadāsu thāmo veditabbo, paññādhiṭṭhānasamudāgamena sākacchāya paññā veditabbā.

Tathā saccādhiṭṭhānasamudāgamena aduṭṭho adhivāseti, cāgādhiṭṭhānasamudāgamena aluddho paṭisevati, upasamādhiṭṭhānasamudāgamena abhīto parivajjeti, paññādhiṭṭhānasamudāgamena amūḷho vinodeti. Tathā saccādhiṭṭhānasamudāgamena cassa nekkhammasukhappatti, cāgādhiṭṭhānasamudāgamena pavivekasukhappatti, upasamādhiṭṭhānasamudāgamena upasamasukhappatti, paññādhiṭṭhānasamudāgamena sambodhisukhappatti dīpitā hoti. Saccādhiṭṭhānasamudāgamena vā vivekajapītisukhappatti, cāgādhiṭṭhānasamudāgamena samādhijapītisukhappatti, upasamādhiṭṭhānasamudāgamena apītijakāyasukhappatti, paññādhiṭṭhānasamudāgamena satipārisuddhijaupekkhāsukhappatti. Tathā saccādhiṭṭhānasamudāgamena parivārasampattilakkhaṇapaccayasukhasamāyogo paridīpito hoti avisaṃvādanato, cāgādhiṭṭhānasamudāgamena santuṭṭhilakkhaṇasabhāvasukhasamāyogo alobhabhāvato, upasamādhiṭṭhānasamudāgamena katapuññatālakkhaṇahetusukhasamāyogo kilesehi anabhibhūtabhāvato, paññādhiṭṭhānasamudāgamena vimuttisampattilakkhaṇadukkhūpasamasukhasamāyogo paridīpito hoti, ñāṇasampattiyā nibbānādhigamanato.

Tathā saccādhiṭṭhānasamudāgamena ariyassa sīlakkhandhassa anubodhappaṭivedhasiddhi, cāgādhiṭṭhānasamudāgamena ariyassa samādhikkhandhassa, paññādhiṭṭhānasamudāgamena ariyassa paññākkhandhassa, upasamādhiṭṭhānasamudāgamena ariyassa vimuttikkhandhassa anubodhappaṭivedhasiddhi dīpitā hoti. Saccādhiṭṭhānaparipūraṇena ca tapasiddhi, cāgādhiṭṭhānaparipūraṇena sabbanissaggasiddhi, upasamādhiṭṭhānaparipūraṇena indriyasaṃvarasiddhi, paññādhiṭṭhānaparipūraṇena buddhisiddhi, tena ca nibbānasiddhi. Tathā saccādhiṭṭhānaparipūraṇena catuariyasaccābhisamayappaṭilābho, cāgādhiṭṭhānaparipūraṇena catuariyavaṃsappaṭilābho, 0.upasamādhiṭṭhānaparipūraṇena catuariyavihārappaṭilābho, paññādhiṭṭhānaparipūraṇena catuariyavohārappaṭilābho dīpito hoti.

Aparo nayo – bhagavatāti etena sattānaṃ lokiyalokuttarasampattiabhikaṅkhādīpanena tathāgatassa mahākaruṇā pakāsitā hoti. Arahatāti etena pahānasampattidīpanena pahānapaññā pakāsitā hoti. Tattha paññāyassa dhammarajjapatti, karuṇāya dhammasaṃvibhāgo; paññāya saṃsāradukkhanibbidā, karuṇāya saṃsāradukkhasahanaṃ; paññāya paradukkhaparijānanaṃ, karuṇāya paradukkhappaṭikārārambho. Paññāya parinibbānābhimukhabhāvo, karuṇāya tadadhigamo; paññāya sayaṃ taraṇaṃ, karuṇāya paresaṃ tāraṇaṃ; paññāya buddhabhāvasiddhi, karuṇāya buddhakiccasiddhi. Karuṇāya vā bodhisattabhūmiyaṃ saṃsārābhimukhabhāvo, paññāya tattha anabhirati. Tathā karuṇāya paresaṃ avihiṃsanaṃ, paññāya sayaṃ parehi abhāyanaṃ; karuṇāya paraṃ rakkhanto attānaṃ rakkhati, paññāya attānaṃ rakkhanto paraṃ rakkhati. Tathā karuṇāya aparantapo, paññāya anattantapo. Tena attahitāya paṭipannādīsu catutthapuggalabhāvo siddho hoti.

Tathā karuṇāya lokanāthatā, paññāya attanāthatā; karuṇāya cassa ninnatābhāvo, paññāya unnatābhāvo. Tathā karuṇāya sabbasattesu janitānuggaho, paññānugatattā na ca na sabbattha virattacitto; paññāya sabbadhammesu virattacitto, karuṇānugatattā na ca na sabbasattānuggahāya pavatto. Yathā hi karuṇā tathāgatassa sinehasokavirahitā, evaṃ paññā ahaṃkāramamaṃkāravinimuttāti aññamaññaṃ visodhitā paramavisuddhāti daṭṭhabbā. Tattha paññākhettaṃ balāni, karuṇākhettaṃ vesārajjāni. Tesu balasamāyogena parehi na abhibhuyyati, vesārajjasamāyogena pare abhibhavati. Balehi satthusampadāsiddhi, vesārajjehi sāsanasampadāsiddhi. Tathā balehi buddharatanasiddhi, vesārajjehi dhammaratanasiddhīti ayamettha ‘‘bhagavatā arahatā’’ti padadvayassa atthayojanāya mukhamattadassanaṃ.

Kasmā panettha ‘‘vuttañhetaṃ bhagavatā’’ti vatvā puna ‘‘vutta’’nti vuttaṃ? Anussavapaṭikkhepena niyamadassanatthaṃ. Yathā hi kenaci parato sutvā vuttaṃ yadipi ca jānantena vuttaṃ, na teneva vuttaṃ parenapi vuttattā. Na ca taṃ tena vuttameva, apica kho sutampi, na evamidha. Bhagavatā hi parato asutvā sayambhuñāṇena attanā adhigatameva vuttanti imassa visesassa dassanatthaṃ dvikkhattuṃ ‘‘vutta’’nti vuttaṃ. Idaṃ vuttaṃ hoti – ‘‘vuttañhetaṃ bhagavatā’’ tañca kho bhagavatāva vuttaṃ, na aññena, vuttameva ca, na sutanti. Adhikavacanañhi aññamatthaṃ bodhetīti na punaruttidoso. Esa nayo ito paresupi.

Tathā pubbaracanābhāvadassanatthaṃ dvikkhattuṃ ‘‘vutta’’nti vuttaṃ. Bhagavā hi sammāsambuddhatāya ṭhānuppattikappaṭibhānena sampattaparisāya ajjhāsayānurūpaṃ dhammaṃ deseti, na tassa kāraṇā dānādīnaṃ viya pubbaracanākiccaṃ atthi. Tenetaṃ dasseti – ‘‘vuttañhetaṃ bhagavatā, tañca kho na pubbaracanāvasena takkapariyāhataṃ vīmaṃsānucaritaṃ, apica kho veneyyajjhāsayānurūpaṃ ṭhānaso vuttamevā’’ti.

Appaṭivattiyavacanabhāvadassanatthaṃ vā dvikkhattuṃ ‘‘vutta’’nti vuttaṃ. Yañhi bhagavatā vuttaṃ, vuttameva taṃ, na kenaci paṭikkhipituṃ sakkā akkharasampattiyā atthasampattiyā ca. Vuttaṃ hetaṃ –

‘‘Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ kenaci samaṇena vā brāhmaṇena vā’’tiādi (saṃ. ni. 5.1081; mahāva. 17).

Aparampi vuttaṃ –

‘‘Idha, bhikkhave, āgaccheyya samaṇo vā brāhmaṇo vā ‘na yidaṃ dukkhaṃ ariyasaccaṃ, yaṃ samaṇena gotamena paññattaṃ, ahamidaṃ dukkhaṃ ariyasaccaṃ ṭhapetvā aññaṃ dukkhaṃ ariyasaccaṃ paññāpessāmī’ti, netaṃ ṭhānaṃ vijjatī’’tiādi. –

Tasmā appaṭivattiyavacanabhāvadassanatthampi dvikkhattuṃ ‘‘vutta’’nti vuttaṃ.

Atha vā sotūnaṃ atthanipphādakabhāvadassanatthaṃ dvikkhattuṃ ‘‘vutta’’nti vuttaṃ. Yañhi paresaṃ āsayādiṃ ajānantena asabbaññunā adese akāle vā vuttaṃ, taṃ saccampi samānaṃ sotūnaṃ atthanipphādane asamatthatāya avuttaṃ nāma siyā, pageva asaccaṃ. Bhagavatā pana sammāsambuddhabhāvato sammadeva paresaṃ āsayādiṃ desakālaṃ atthasiddhiñca jānantena vuttaṃ ekantena sotūnaṃ yathādhippetatthanipphādanato vuttameva, natthi tassa avuttatāpariyāyo. Tasmā sotūnaṃ atthanipphādakabhāvadassanatthampi dvikkhattuṃ ‘‘vutta’’nti vuttaṃ. Apica yathā na taṃ sutaṃ nāma, yaṃ na viññātatthaṃ yañca na tathattāya paṭipannaṃ, evaṃ na taṃ vuttaṃ nāma, yaṃ na sammā paṭiggahitaṃ. Bhagavato pana vacanaṃ catassopi parisā sammadeva paṭiggahetvā tathattāya paṭipajjanti. Tasmā sammadeva paṭiggahitabhāvadassanatthampi dvikkhattuṃ ‘‘vutta’’nti vuttaṃ.

Atha vā ariyehi aviruddhavacanabhāvadassanatthaṃ dvikkhattuṃ ‘‘vutta’’nti vuttaṃ. Yathā hi bhagavā kusalākusalasāvajjānavajjabhede dhamme pavattinivattiyo sammutiparamatthe ca avisaṃvādento vadati, evaṃ dhammasenāpatippabhutayo ariyāpi bhagavati dharamāne parinibbute ca tasseva desanaṃ anugantvā vadanti, na tattha nānāvādatā. Tasmā vuttamarahatā tato parabhāge arahatā ariyasaṅghenāpīti evaṃ ariyehi aviruddhavacanabhāvadassanatthampi evaṃ vuttaṃ.

Atha vā purimehi sammāsambuddhehi vuttanayabhāvadassanatthaṃ dvikkhattuṃ ‘‘vutta’’nti vuttaṃ. Satipi hi jātigottāyuppamāṇādivisese dasabalādiguṇehi viya dhammadesanāya buddhānaṃ viseso natthi, aññamaññaṃ attanā ca te pubbenāparaṃ aviruddhameva vadanti. Tasmā vuttañhetaṃ yathā buddhehi attanā ca pubbe, idānipi amhākaṃ bhagavatā tatheva vuttaṃ arahatāti evaṃ purimabuddhehi attanā ca suttantaresu vuttanayabhāvadassanatthampi dvikkhattuṃ ‘‘vutta’’nti vuttaṃ. Tena buddhānaṃ desanāya sabbattha avirodho dīpito hoti.

Atha vā ‘‘vutta’’nti yadetaṃ dutiyaṃ padaṃ, taṃ arahantavuttabhāvavacanaṃ daṭṭhabbaṃ. Idaṃ vuttaṃ hoti – vuttañhetaṃ bhagavatā arahatāpi vuttaṃ – ‘‘ekadhammaṃ, bhikkhave’’tiādikaṃ idāni vuccamānaṃ vacananti. Atha vā ‘‘vutta’’nti yadetaṃ dutiyaṃ padaṃ, taṃ na vacanatthaṃ, atha kho vapanatthaṃ daṭṭhabbaṃ. Tenetaṃ dasseti – ‘‘vuttañhetaṃ bhagavatā, tañca kho na vuttamattaṃ, na kathitamattaṃ; atha kho veneyyānaṃ kusalamūlaṃ vapita’’nti attho. Atha vā yadetaṃ vuttanti dutiyaṃ padaṃ, taṃ vattanatthaṃ. Ayaṃ hissa attho – vuttañhetaṃ bhagavatā arahatā, tañca kho na vuttamattaṃ, apica tadatthajātaṃ vuttaṃ caritanti. Tena ‘‘yathā vādī bhagavā tathā kārī’’ti dasseti. Atha vā vuttaṃ bhagavatā, vuttavacanaṃ arahatā vattuṃ yuttenāti attho.

Atha vā ‘‘vutta’’nti saṅkhepakathāuddisanaṃ sandhāyāha, puna ‘‘vutta’’nti vitthārakathānidassanaṃ. Bhagavā hi saṅkhepato vitthārato ca dhammaṃ deseti. Atha vā bhagavato duruttavacanābhāvadassanatthaṃ ‘‘vuttañhetaṃ bhagavatā’’ti vatvā puna ‘‘vutta’’nti vuttaṃ. Sabbadā ñāṇānugatavacīkammatāya hi bhagavato savāsanapahīnasabbadosassa akkhalitabyappathassa kadācipi duruttaṃ nāma natthi. Yathā keci loke satisammosena vā davā vā ravā vā kiñci vatvā atha paṭiladdhasaññā pubbe vuttaṃ avuttaṃ vā karonti paṭisaṅkharonti vā, na evaṃ bhagavā. Bhagavā pana niccakālaṃ samāhito. Asammosadhammo asammohadhammo ca sabbaññutaññāṇasamupabyūḷhāya paṭibhānapaṭisambhidāya upanītamatthaṃ aparimitakālaṃ sambhatapuññasambhārasamudāgatehi anaññasādhāraṇehi visadavisuddhehi karaṇavisesehi sotāyatanarasāyanabhūtaṃ suṇantānaṃ amatavassaṃ vassanto viya sotabbasāraṃ savanānuttariyaṃ catusaccaṃ pakāsento karavīkarutamañjunā sarena sabhāvaniruttiyā veneyyajjhāsayānurūpaṃ vacanaṃ vadati, natthi tattha vālaggamattampi avakkhalitaṃ, kuto pana duruttāvakāso. Tasmā ‘‘yaṃ bhagavatā vuttaṃ, taṃ vuttameva, na avuttaṃ duruttaṃ vā kadāci hotī’’ti dassanatthaṃ – ‘‘vuttañhetaṃ bhagavatā’’ti vatvā puna – ‘‘vuttamarahatā’’ti vuttanti na ettha punaruttidosoti. Evamettha punaruttasaddassa sātthakatā veditabbā.

Iti me sutanti ettha itīti ayaṃ itisaddo hetuparisamāpanādipadatthavipariyāyapakāranidassanāvadhāraṇādianekatthappabhedo. Tathā hesa – ‘‘ruppatīti kho, bhikkhave, tasmā rūpanti vuccatī’’tiādīsu (saṃ. ni. 3.79) hetuatthe dissati. ‘‘Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā – kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’tiādīsu (ma. ni. 1.30) parisamāpane. ‘‘Iti vā iti evarūpā visūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.10) ādiatthe. ‘‘Māgaṇḍiyoti vā tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo’’tiādīsu (mahāni. 75) padatthavipariyāye. ‘‘Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; saupaddavo bālo, anupaddavo paṇḍito; saupasaggo bālo, anupasaggo paṇḍito’’tiādīsu (a. ni. 3.1) pakāre. ‘‘Sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti kho, kaccāna, ayaṃ dutiyo anto’’tiādīsu (saṃ. ni. 2.15) nidassane. ‘‘Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃpaccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’ntiādīsu (dī. ni. 2.96) avadhāraṇe, sanniṭṭhāneti attho. Svāyamidha pakāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha pakāratthena itisaddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi iti me sutaṃ, mayāpi ekena pakārena sutanti.

Ettha ca ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā nandiyāvattatipukkhalasīhavikkīḷitadisālocanaaṅkusasaṅkhātā ca visayādibhedena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissatādivasena, kusalādivasena, khandhādivasena, saṅgahādivasena, samayavimuttādivasena, ṭhapanādivasena, kusalamūlādivasena, tikapaṭṭhānādivasena ca nānappakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ.

Āsayova ajjhāsayo, so ca sassatādibhedena apparajakkhatādibhedena ca anekavidho. Attajjhāsayādiko eva vā aneko ajjhāsayo anekajjhāsayo. So samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ.

Kusalādiatthasampattiyā tabbibhāvanabyañjanasampattiyā saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatattā atthabyañjanasampannaṃ.

Iddhiādesanānusāsanībhedena tesu ca ekekassa visayādibhedena vividhaṃ bahuvidhaṃ vā pāṭihāriyaṃ etassāti vividhapāṭihāriyaṃ. Tattha paṭipakkhaharaṇato rāgādikilesāpanayanato paṭihāriyanti atthe sati bhagavato paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati. Tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Yasmmāā pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tasmā tesaṃ haraṇato pāṭihāriyaṃ. Atha vā bhagavato sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā honti. Paṭīti vā pacchāti attho. Tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ. Attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ. Iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasantāne upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ.

Yasmā pana tantiatthadesanātabbohārābhisamayasaṅkhātā hetuhetuphalatadubhayapaññattipaṭivedhasaṅkhātā vā dhammatthadesanāpaṭivedhā gambhīrā, anupacitasambhārehi sasādīhi viya mahāsamuddo dukkhogāḷhā alabbhaneyyappatiṭṭhā ca. Tasmā tehi catūhi gambhīrabhāvehi yuttanti dhammatthadesanāpaṭivedhagambhīraṃ.

Eko eva bhagavato dhammadesanāghoso ekasmiṃ khaṇe pavattamāno nānābhāsānaṃ sattānaṃ attano attano bhāsāvasena apubbaṃ acarimaṃ gahaṇūpago hutvā atthādhigamāya hoti. Acinteyyo hi buddhānaṃ buddhānubhāvoti sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchatīti veditabbaṃ.

Nidassanatthena – ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento – ‘‘iti me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇatthena – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) evaṃ bhagavatā, ‘‘āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti – ‘‘iti me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā, daṭṭhabba’’nti. Aññathāti bhagavato sammukhā sutākārato aññathā, na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, sā na sabbākārena sakkā viññātunti vuttovāyamattho. Sutākārāvirujjhanameva hi dhāraṇabalaṃ. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā hi thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamatthoti vā āpajjeyyāti.

Me-saddo tīsu atthesu dissati. Tathā hissa – ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (saṃ. ni. 1.194; su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88; 5.381; a. ni. 4.257) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā suta’’nti ca ‘‘mama suta’’nti ca atthadvaye yujjati.

Ettha ca yo paro na hoti, so attāti evaṃ vattabbe niyakajjhattasaṅkhāte sakasantāne vattanato tividhopi me-saddo yadipi ekasmiṃyeva atthe dissati, karaṇasampadānādivisesasaṅkhāto panassa vijjatevāyaṃ atthabhedoti āha – ‘‘me-saddo tīsu atthesu dissatī’’ti.

Sutanti ayaṃ suta-saddo saupasaggo anupasaggo ca gamanavissutakilinnūpacitānuyogasotaviññeyyasotadvārānusāraviññātādianekatthappabhedo. Kiñcāpi hi kiriyāvisesako upasaggo, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ taṃ atthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggopi udāharīyati.

Tattha ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho. ‘‘Avassutā avassutassā’’tiādīsu (pāci. 657) kilinnā kilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānappasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa ‘‘sotadvārānusārena upadhārita’’nti vā ‘‘upadhāraṇa’’nti vā attho. Me-saddassa hi mayāti atthe sati ‘‘iti me sutaṃ, mayā sotadvārānusārena upadhārita’’nti attho. Mamāti atthe sati ‘‘iti mama sutaṃ sotadvārānusārena upadhāraṇa’’nti attho.

Evametesu tīsu padesu yasmā sutasaddasannidhāne payuttena itisaddena savanakiriyājotakena bhavitabbaṃ. Tasmā itīti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sabbānipi vākyāni evakāratthasahitāniyeva avadhāraṇaphalattā. Tena sutanti assavanabhāvappaṭikkhepato anūnāviparītaggahaṇanidassanaṃ. Yathā hi sutaṃ sutamevāti vattabbataṃ arahati, taṃ sammā sutaṃ anūnaggahaṇaṃ aviparītaggahaṇañca hotīti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti, yasmā sutanti etassa asutaṃ na hotīti ayamattho, tasmā sutanti assavanabhāvappaṭikkhepato anūnāviparītaggahaṇanidassanaṃ. Idaṃ vuttaṃ hoti – iti me sutaṃ, na diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, na aññathā vā upaladdhaṃ, apica sutaṃva, tañca kho sammadevāti. Avadhāraṇatthe vā itisadde ayamatthayojanāti tadapekkhassa suta-saddassa niyamattho sambhavatīti assavanabhāvappaṭikkhepo, anūnāviparītaggahaṇanidassanatā ca veditabbā. Evaṃ savanahetusavanavisesavasena padattayassa atthayojanā katāti daṭṭhabbaṃ.

Tathā itīti sotadvārānusārena pavattāya viññāṇavīthiyā nānatthabyañjanaggahaṇato nānappakārena ārammaṇe pavattibhāvappakāsanaṃ ākārattho itisaddoti katvā. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ yathāvuttāya viññāṇavīthiyā pariyattidhammārammaṇattā. Ayañhettha saṅkhepo – nānappakārena ārammaṇe pavattāya viññāṇavīthiyā kāraṇabhūtāya mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo sutoti.

Tathā itīti nidassitabbappakāsanaṃ nidassanattho iti-saddoti katvā nidassetabbassa nidassitabbattābhāvābhāvato. Tasmā itisaddena sakalampi sutaṃ paccāmaṭṭhanti veditabbaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Suta-saddena hi labbhamānā savanakiriyā savanaviññāṇappabandhappaṭibaddhā, tattha ca puggalavohāro. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhati. Tassāyaṃ saṅkhepattho – yaṃ suttaṃ niddisissāmi, taṃ mayā iti sutanti.

Tathā itīti yassa cittasantānassa nānārammaṇappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso ākārattho itisaddoti katvā. Itīti hi ayaṃ ākārapaññatti dhammānaṃ taṃ taṃ pavattiākāraṃ upādāya paññāpetabbasabhāvattā. Meti kattuniddeso. Sutanti visayaniddeso. Sotabbo hi dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānaṃ hoti. Ettāvatā nānappakārappavattena cittasantānena taṃsamaṅgino kattu visaye gahaṇasanniṭṭhānaṃ dassitaṃ hoti.

Atha vā itīti puggalakiccaniddeso. Sutānañhi dhammānaṃ gahitākārassa nidassanassa avadhāraṇassa vā pakāsanabhāvena itisaddena tadākārādidhāraṇassa puggalavohārūpādānadhammabyāpārabhāvato puggalakiccaṃ nāma niddiṭṭhaṃ hotīti. Sutanti viññāṇakiccaniddeso. Puggalavādinopi hi savanakiriyā viññāṇanirapekkhā na hotīti. Meti ubhayakiccayuttapuggalaniddeso. Meti hi saddappavatti ekanteneva sattavisesavisayā, viññāṇakiccañca tattheva samodahitabbanti. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhassavanakiccavohārena sutanti.

Tathā itīti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Sabbassa hi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādīsu chasveva paññattīsu avarodho, tasmā yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti. So rūpasaddādiko ruppanānubhavanādiko ca paramatthasabhāvo saccikaṭṭhaparamatthavasena vijjati. Yo pana itīti ca meti ca vuccamāno ākārādiaparamatthasabhāvo saccikaṭṭhaparamatthavasena anupalabbhamāno avijjamānapaññatti nāma, kimettha taṃ paramatthato atthi, yaṃ itīti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.

Tathā itīti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādīnaṃ paccāmasanavasena. Meti sasantatipariyāpanne khandhe karaṇādivisesavisiṭṭhe upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro dutiyaṃ, tatiyanti ādiko viya paṭhamādiṃ nissāya ‘‘yaṃ na diṭṭhamutaviññātanirapekkhaṃ, taṃ suta’’nti viññeyyattā diṭṭhādīni upanidhāya vattabbo hoti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.

Ettha ca itīti vacanena asammohaṃ dīpeti. Paṭividdhā hi atthassa pakāravisesā itīti idha āyasmatā ānandena paccāmaṭṭhā, tenassa asammoho dīpito. Na hi sammūḷho nānappakārappaṭivedhasamattho hoti, lobhappahānādivasena nānappakārā duppaṭividdhā ca suttatthā niddisīyanti. Sutanti vacanena asammosaṃ dīpeti sutākārassa yāthāvato dassiyamānattā yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantare mayā sutanti paṭijānāti. Iccassa asammohena sammohābhāvena paññāya eva vā savanakālasambhūtāya taduttarikālapaññāsiddhi, tathā asammosena satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā. Byañjanānañhi paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtā hoti paññāya pubbaṅgamāti katvā. Satipubbaṅgamāya paññāya atthappaṭivedhasamatthatā. Atthassa hi paṭivijjhitabbo ākāro gambhīroti paññāya byāpāro adhiko, sati tattha guṇībhūtā hoti satiyā pubbaṅgamāti katvā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthatāya dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – itīti vacanena yonisomanasikāraṃ dīpeti. Tena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ upari vakkhamānānaṃ nānappakārappaṭivedhajotakānaṃ aviparītasaddhammavisayattā. Na hi ayoniso manasikaroto nānappakārappaṭivedho sambhavati. Sutanti vacanena avikkhepaṃ dīpeti, nidānapucchāvasena pakaraṇappattassa vakkhamānassa suttassa savanaṃ na samādhānamantarena sambhavati vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti vadati. Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbekatapuññatañca sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti, assutavato sappurisūpanissayarahitassa ca tadabhāvato. Na hi vikkhittacitto saddhammaṃ sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthi.

Aparo nayo – ‘‘yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso’’ti vuttaṃ. Yasmā ca so bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampatiogāhanena niravasesaparahitapāripūrikāraṇabhūto evaṃbhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā itīti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpe dese vasato sappurisūpanissayarahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, sammā paṇihitatto pubbe ca katapuñño visuddhāsayo hoti, tadavisuddhihetūnaṃ kilesānaṃ dūrībhāvato. Tathā hi vuttaṃ – ‘‘sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti (dha. pa. 43) ‘‘katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Purimacakkadvayasiddhiyā payogasuddhi. Patirūpadesavāsena hi sappurisūpanissayena ca sādhūnaṃ diṭṭhānugatiāpajjanenapi visuddhappayogo hoti. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, pubbe eva taṇhādiṭṭhisaṃkilesānaṃ visodhitattā payogasuddhiyā āgamabyattisiddhi. Suparisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hoti. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggamanaṃ viya sūriyassa udayato, yonisomanasikāro viya ca kusaladhammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento iti me sutantiādimāha.

Aparo nayo – itīti iminā pubbe vuttanayena nānappakārappaṭivedhadīpakena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā itisaddasannidhānato vakkhamānāpekkhāya vā sotabbabhedappaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ dīpeti. Itīti ca idaṃ vuttanayeneva yonisomanasikāradīpakaṃ vacanaṃ bhāsamāno ‘‘ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Pariyattidhammā hi ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anupekkhitā anussavākāraparivitakkasahitāya dhammanijjhānakkhantibhūtāya ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā nayena suṭṭhu vavatthapetvā paṭividdhā attano paresañca hitasukhāvahā hontīti. Suttanti idaṃ savanayogaparidīpakavacanaṃ bhāsamāno ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Sotāvadhānappaṭibaddhā hi pariyattidhammassa savanadhāraṇaparicayā. Tadubhayenapi dhammassa svākkhātabhāvena atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo.

Iti me sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammavinayaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica iti me sutanti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ vivaranto sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa. Na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbāti sabbadevamanussānaṃ imasmiṃ dhammavinaye assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Iti me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Etthāha – ‘‘kasmā panettha yathā aññesu suttesu ‘evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā’tiādinā kāladese apadisitvāva nidānaṃ bhāsitaṃ, evaṃ na bhāsita’’nti? Apare tāva āhu – na pana therena bhāsitattā. Idañhi nidānaṃ na āyasmatā ānandena paṭhamaṃ bhāsitaṃ khujjuttarāya pana bhagavatā upāsikāsu bahussutabhāvena etadagge ṭhapitāya sekkhappaṭisambhidāppattāya ariyasāvikāya sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ paṭhamaṃ bhāsitaṃ.

Tatrāyaṃ anupubbīkathā – ito kira kappasatasahassamatthake padumuttaro nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko haṃsavatiyaṃ viharati. Athekadivasaṃ haṃsavatiyaṃ ekā kuladhītā satthu dhammadesanaṃ sotuṃ gacchantīhi upāsikāhi saddhiṃ ārāmaṃ gatā. Satthāraṃ ekaṃ upāsikaṃ bahussutānaṃ etadagge ṭhapentaṃ disvā adhikāraṃ katvā taṃ ṭhānantaraṃ patthesi. Satthāpi naṃ byākāsi ‘‘anāgate gotamassa nāma sammāsambuddhassa sāvikānaṃ upāsikānaṃ bahussutānaṃ aggā bhavissatī’’ti. Tassā yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā puna manussesūti evaṃ devamanussesu saṃsarantiyā kappasatasahassaṃ atikkantaṃ. Atha imasmiṃ bhaddakappe amhākaṃ bhagavato kāle sā devalokato cavitvā ghosakaseṭṭhissa gehe dāsiyā kucchismiṃ paṭisandhiṃ gaṇhi, uttarātissā nāmaṃ akaṃsu. Sā jātakāle khujjā ahosīti khujjuttarātveva paññāyittha. Sā aparabhāge ghosakaseṭṭhinā rañño utenassa sāmāvatiyā dinnakāle tassā paricārikabhāvena dinnā rañño utenassa antepure vasati.

Tena ca samayena kosambiyaṃ ghosakaseṭṭhikukkuṭaseṭṭhipāvārikaseṭṭhino bhagavantaṃ uddissa tayo vihāre kāretvā janapadacārikaṃ carante tathāgate kosambinagaraṃ sampatte buddhappamukhassa bhikkhusaṅghassa vihāre niyyādetvā mahādānāni pavattesuṃ, māsamattaṃ atikkami. Atha nesaṃ etadahosi – ‘‘buddhā nāma sabbalokānukampakā, aññesampi okāsaṃ dassāmā’’ti kosambinagaravāsinopi janassa okāsaṃ akaṃsu. Tato paṭṭhāya nāgarā vīthisabhāgena gaṇasabhāgena mahādānaṃ denti. Athekadivasaṃ satthā bhikkhusaṅghaparivuto mālākārajeṭṭhakassa gehe nisīdi. Tasmiṃ khaṇe khujjuttarā sāmāvatiyā pupphāni gahetuṃ aṭṭha kahāpaṇe ādāya taṃ gehaṃ agamāsi. Mālākārajeṭṭhako taṃ disvā ‘‘amma uttare, ajja tuyhaṃ pupphāni dātuṃ khaṇo natthi, ahaṃ buddhappamukhaṃ bhikkhusaṅghaṃ parivisāmi, tvampi parivesanāya sahāyikā hohi, evaṃ ito paresaṃ veyyāvaccakaraṇato muccissasī’’ti āha. Tato khujjuttarā buddhānaṃ bhattagge veyyāvaccaṃ akāsi. Sā satthārā upanisinnakathāvasena kathitaṃ sabbameva dhammaṃ uggaṇhi, anumodanaṃ pana sutvā sotāpattiphale patiṭṭhāsi.

aññesu divasesu cattārova kahāpaṇe datvā pupphāni gahetvā gacchati, tasmiṃ pana divase diṭṭhasaccabhāvena parasantake cittaṃ anuppādetvā aṭṭhapi kahāpaṇe datvā pacchiṃ pūretvā pupphāni gahetvā sāmāvatiyā santikaṃ agamāsi. Atha naṃ sā pucchi ‘‘amma uttare, tvaṃ aññesu divasesu na bahūni pupphāni āharasi, ajja pana bahukāni, kiṃ no rājā uttaritaraṃ pasanno’’ti? Sā musā vattuṃ abhabbatāya atīte attanā kataṃ anigūhitvā sabbaṃ kathesi. Atha ‘‘kasmā ajja bahūni āharasī’’ti ca vuttā ‘‘ajjāhaṃ sammāsambuddhassa dhammaṃ sutvā amataṃ sacchākāsiṃ, tasmā tumhe na vañcemī’’ti āha. Taṃ sutvā ‘‘are duṭṭhadāsi, ettakaṃ kālaṃ tayā gahite kahāpaṇe dehī’’ti atajjetvā pubbahetunā codiyamānā ‘‘amma, tayā pītaṃ amataṃ, amhepi pāyehī’’ti vatvā ‘‘tena hi maṃ nhāpehī’’ti vutte soḷasahi gandhodakaghaṭehi nhāpetvā dve maṭṭhasāṭake dāpesi. Sā ekaṃ nivāsetvā ekaṃ pārupitvā āsanaṃ paññāpetvā āsane nisīditvā vicitrabījaniṃ ādāya nīcāsanesu nisinnāni pañca mātugāmasatāni āmantetvā sekhappaṭisambhidāsu ṭhatvā satthārā desitaniyāmeneva tāsaṃ dhammaṃ desesi. Desanāvasāne tā sabbā sotāpattiphale patiṭṭhahiṃsu. Tā sabbāpi khujjuttaraṃ vanditvā ‘‘amma, ajja paṭṭhāya tvaṃ kiliṭṭhakammaṃ mā kari, amhākaṃ mātuṭṭhāne ācariyaṭṭhāne ca patiṭṭhāhī’’ti garuṭṭhāne ṭhapayiṃsu.

Kasmā panesā dāsī hutvā nibbattāti? Sā kira kassapasammāsambuddhakāle bārāṇasiyaṃ seṭṭhidhītā hutvā nibbattā. Ekāya khīṇāsavattheriyā upaṭṭhākakulaṃ gatāya ‘‘etaṃ me ayye, pasādhanapeḷikaṃ dethā’’ti veyyāvaccaṃ kāresi. Therīpi ‘‘adentiyā mayi āghātaṃ uppādetvā niraye nibbattissati, dentiyā paresaṃ dāsī hutvā nibbattissati, nirayasantāpato dāsibhāvo seyyo’’ti anuddayaṃ paṭicca tassā vacanaṃ akāsi. Sā tena kammena pañca jātisatāni paresaṃ dāsīyeva hutvā nibbatti.

Kasmā pana khujjā ahosi? Anuppanne kira buddhe ayaṃ bārāṇasirañño gehe vasantī ekaṃ rājakulūpakaṃ paccekabuddhaṃ thokaṃ khujjadhātukaṃ disvā attanā sahavāsīnaṃ mātugāmānaṃ purato parihāsaṃ karontī yathāvajjaṃ keḷivasena khujjākāraṃ dassesi, tasmā khujjā hutvā nibbatti.

Kiṃ pana katvā paññavantī jātāti? Anuppanne kira buddhe ayaṃ bārāṇasirañño gehe vasantī aṭṭha paccekabuddhe rājagehato uṇhapāyāsassa pūrite patte parivattitvā parivattitvā gaṇhante disvā attano santakāni aṭṭha dantavalayāni ‘‘idha ṭhapetvā gaṇhathā’’ti adāsi. Te tathā katvā olokesuṃ. ‘‘Tumhākaññeva tāni pariccattāni, gahetvā gacchathā’’ti āha. Te nandamūlakapabbhāraṃ agamaṃsu. Ajjāpi tāni valayāni arogāneva. Sā tassa nissandena paññavantī jātā.

Atha naṃ sāmāvatippamukhāni pañca itthisatāni ‘‘amma, tvaṃ divase divase satthu santikaṃ gantvā bhagavatā desitaṃ dhammaṃ sutvā amhākaṃ desehī’’ti vadiṃsu. Sā tathā karontī aparabhāge tipiṭakadharā jātā. Tasmā naṃ satthā – ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ bahussutānaṃ upāsikānaṃ yadidaṃ khujjuttarā’’ti etadagge ṭhapesi. Iti upāsikāsu bahussutabhāvena satthārā etadagge ṭhapitā paṭisambhidāppattā khujjuttarā ariyasāvikā satthari kosambiyaṃ viharante kālena kālaṃ satthu santikaṃ gantvā dhammaṃ sutvā antepuraṃ gantvā sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ ariyasāvikānaṃ satthārā desitaniyāmena yathāsutaṃ dhammaṃ kathentī attānaṃ parimocetvā satthu santike sutabhāvaṃ pakāsentī ‘‘vuttañhetaṃ bhagavatā vuttamarahatāti me suta’’nti nidānaṃ āropesi.

Yasmā pana tasmiṃyeva nagare bhagavato sammukhā sutvā tadaheva tāya tāsaṃ bhāsitaṃ, tasmā ‘‘ekaṃ samayaṃ bhagavā kosambiyaṃ viharatī’’ti kāladesaṃ apadisituṃ payojanasambhavova natthi supākaṭabhāvato. Bhikkhuniyo cassā santike imāni suttāni gaṇhiṃsu. Evaṃ paramparāya bhikkhūsupi tāya āropitaṃ nidānaṃ pākaṭaṃ ahosi. Atha āyasmā ānando tathāgatassa parinibbānato aparabhāge sattapaṇṇiguhāyaṃ ajātasattunā kārāpite saddhammamaṇḍape mahākassapappamukhassa vasīgaṇassa majjhe nisīditvā dhammaṃ saṅgāyanto imesaṃ suttānaṃ nidānassa dveḷhakaṃ pariharanto tāya āropitaniyāmeneva nidānaṃ āropesīti.

Keci panettha bahuppakāre papañcenti. Kiṃ tehi? Apica nānānayehi saṅgītikārā dhammavinayaṃ saṅgāyiṃsu. Anubuddhā hi dhammasaṅgāhakamahātherā, te sammadeva dhammavinayassa saṅgāyanākāraṃ jānantā katthaci ‘‘evaṃ me suta’’ntiādinā, katthaci ‘‘tena samayenā’’tiādinā, katthaci gāthābandhavasena nidānaṃ ṭhapentā, katthaci sabbena sabbaṃ nidānaṃ aṭṭhapentā vaggasaṅgahādivasena dhammavinayaṃ saṅgāyiṃsu. Tattha idha vuttañhetantiādinā nidānaṃ ṭhapetvā saṅgāyiṃsu, kiñci suttageyyādivasena navaṅgamidaṃ buddhavacanaṃ. Yathā cetaṃ, evaṃ sabbesampi sammāsambuddhānaṃ. Vuttañhetaṃ ‘‘appakañca nesaṃ ahosi suttaṃ geyya’’ntiādi. Tattha itivuttakaṅgassa aññaṃ kiñci na paññāyati tabbhāvanimittaṃ ṭhapetvā ‘‘vuttañhetaṃ…pe… me suta’’nti idaṃ vacanaṃ. Tenāhu aṭṭhakathācariyā ‘‘vuttañhetaṃ bhagavatāti ādinayappavattā dvādasuttarasatasuttantā itivuttaka’’nti. Tasmā satthu adhippāyaṃ jānantehi dhammasaṅgāhakehi ariyasāvikāya vā imesaṃ suttānaṃ itivuttakaṅgabhāvañāpanatthaṃ imināva nayena nidānaṃ ṭhapitanti veditabbaṃ.

Kimatthaṃ pana dhammavinayasaṅgahe kayiramāne nidānavacanaṃ? Nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca desakālakattuhetunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena brahmajālamūlapariyāyasuttādīnaṃ desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena ‘‘evaṃ me suta’’ntiādinā nidānaṃ bhāsitaṃ. Idha pana desakālassa aggahaṇe kāraṇaṃ vuttameva.

Apica satthu sampattippakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇācāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurāgābhāvato khīṇāsavabhāvasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhassa parānuggahapavatti. Evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato ca antarāyikaniyyānikadhammesu asammohabhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato. Idha pana anavasesato kāmadosappahānaṃ vidhāya desanādīpanato cāti yojetabbaṃ. Tena vuttaṃ ‘‘satthu sampattippakāsanatthaṃ nidānavacana’’nti. Ettha ca ‘‘bhagavatā arahatā’’ti imehi padehi yathāvuttaatthavibhāvanatā heṭṭhā dassitā eva.

Tathā sāsanasampattippakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti attahitā vā. Tasmā paresaṃyevatthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanatthena sāsanaṃ, na kabbaracanā. Tayidaṃ satthu caritaṃ kāladesadesakaparisāpadesehi tattha tattha nidānavacanehi yathārahaṃ pakāsiyati. Idha pana desakaparisāpadesehīti yojetabbaṃ. Tena vuttaṃ ‘‘sāsanasampattippakāsanatthaṃ nidānavacana’’nti.

Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ. Tañcassa pamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena ‘‘bhagavatā arahatā’’ti imehi padehi vibhāvitanti veditabbaṃ. Idamettha nidānavacanappayojanassa mukhamattanidassananti.

Nidānavaṇṇanā niṭṭhitā.

1. Ekakanipāto

1. Paṭhamavaggo

1. Lobhasuttavaṇṇanā

1. Idāni ekadhammaṃ, bhikkhave, pajahathātiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā atthavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicāressāma. Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti. Yathā hi anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipaṭṭhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhataṃ nātivattantīti. Tattha yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ saṃsaggabhedo sambhavati attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko cāti ajjhāsayapucchānusandhisambhavato; evaṃ yadipi aṭṭhuppattiyā attajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti niravaseso paṭṭhānanayo na sambhavati. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattāro suttanikkhepā vuttāti veditabbaṃ.

Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo, attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vasoti pucchāvaso. So etassa atthīti pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppatti eva aṭṭhuppatti tha-kārassa ṭha-kāraṃ katvā, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti nikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho, pucchāvasena pavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasaṃ, tadeva nikkhepasaddāpekkhāya pucchāvasikoti pulliṅgavasena vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evamettha attho veditabbo.

Apica paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto, kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathaṃ aṭṭhuppattiyaṃ anavarodho, pucchāvasikaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ (dī. na. 1.1 ādayo) vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ aṭṭhuppatti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.

Yāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva katheti, seyyathidaṃ – ākaṅkheyyasuttaṃ, tuvaṭṭakasuttantievamādīni (su. ni. 921 ādayo; ma. ni. 1.64 ādayo), tesaṃ attajjhāsayo nikkhepo.

Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya’’nti evaṃ paresaṃ ajjhāsayaṃ khantiṃ abhinīhāraṃ bujjhanabhāvañca oloketvā parajjhāsayavasena kathitāni, seyyathidaṃ – rāhulovādasuttaṃ, dhammacakkappavattanasuttantievamādīni (ma. ni. 2.107 ādayo; 3.416 ādayo; saṃ. ni. 3.59; mahāva. 19-20), tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā devā manussā catasso parisā cattāro vaṇṇā ca tathā tathā pañhaṃ pucchanti ‘‘bojjhaṅgā bojjhaṅgāti, bhante, vuccanti, nīvaraṇā nīvaraṇāti vuccantī’’tiādinā, evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni (saṃ. ni. 5.186) tesaṃ pucchāvasiko nikkhepo.

Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ, puttamaṃsūpamaṃ, dārukkhandhūpamantievamādīni (ma. ni. 1.29; saṃ. ni. 2.63), tesaṃ aṭṭhuppattiko nikkhepo.

Evamimesu catūsu suttanikkhepesu imassa suttassa parajjhāsayo nikkhepo. Parajjhāsayavasena hetaṃ nikkhittaṃ. Kesaṃ ajjhāsayena? Lobhe ādīnavadassīnaṃ puggalānaṃ. Keci pana ‘‘attajjhāsayo’’ti vadanti.

Tattha ekadhammaṃ, bhikkhavetiādīsu ekasaddo attheva aññatthe ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27). Atthi seṭṭhe ‘‘cetaso ekodibhāva’’ntiādīsu (dī. ni. 1.228; pārā. 11). Atthi asahāye ‘‘eko vūpakaṭṭho’’tiādīsu (dī. ni. 1.405). Atthi saṅkhāyaṃ ‘‘ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29). Idhāpi saṅkhāyameva daṭṭhabbo.

Dhamma-saddo pariyattisaccasamādhipaññāpakatipuññāpattisuññatāñeyyasabhāvādīsu dissati. Tathā hissa ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu (a. ni. 5.73) pariyatti attho. ‘‘Diṭṭhadhammo’’tiādīsu (dī. ni. 1.299) saccāni. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; 3.142) samādhi. ‘‘Saccaṃ dhammo dhiti cāgo, save pecca na socatī’’tiādīsu (jā. 1.1.57) paññā. ‘‘Jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjatī’’tiādīsu (dī. ni. 2.398) pakati. ‘‘Dhammo have rakkhati dhammacāri’’ntiādīsu (jā. 1.10.102) puññaṃ. ‘‘Tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā’’tiādīsu (pārā. 444) āpatti. ‘‘Tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) suññatā. ‘‘Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tiādīsu (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85) ñeyyo. ‘‘Kusalā dhammā akusalā dhammā’’tiādīsu (dha. sa. tikamātikā 1) sabhāvo attho. Idhāpi sabhāvo. Tasmā ekadhammanti ekaṃ saṃkilesasabhāvanti adhippāyo. Eko ca so dhammo cāti ekadhammo, taṃ ekadhammaṃ.

Bhikkhaveti bhikkhū ālapati. Kimatthaṃ pana bhagavā dhammaṃ desento bhikkhū ālapati, na dhammameva desetīti? Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasi karontāpi nisinnā honti. Te paṭhamaṃ anālapitvā dhamme desiyamāne ‘‘ayaṃ desanā kiṃnidānā, kiṃpaccayā’’ti sallakkhetuṃ na sakkonti. Ālapite pana satiṃ upaṭṭhapetvā sallakkhetuṃ sakkonti, tasmā satijananatthaṃ ‘‘bhikkhave’’ti ālapati. Tena ca tesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. ‘‘Bhikkhave’’ti iminā karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karonto tena ca kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena sādhukaṃ savanamanasikārepi niyojeti. Sādhukaṃ savanamanasikārāyattā hi sāsanasampatti.

Aññesupi devamanussesu parisapariyāpannesu vijjamānesu kasmā bhikkhū eva āmantesīti? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā, parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu samīpavuttiyā, sadāsannihitā satthusantikāvacarattā. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato, visesato ca ekacce bhikkhū sandhāya ayaṃ desanāti te eva ālapi.

Pajahathāti ettha pahānaṃ nāma tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidhaṃ. Tattha yaṃ dīpālokeneva tamassa paṭipakkhabhāvato alobhādīhi lobhādikassa, nāmarūpaparicchedādivipassanāñāṇehi tassa tassa anatthassa pahānaṃ. Seyyathidaṃ – pariccāgena lobhādimalassa, sīlena pāṇātipātādidussīlyassa, saddhādīhi assaddhiyādikassa, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhayesu abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyā, nibbānena paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagaṇassa accantaṃ appavattibhāvena samucchindanaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ pana sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Evaṃ pañcavidhe pahāne anāgāmikabhāvakarassa pahānassa adhippetattā idha samucchedappahānanti veditabbaṃ. Tasmā pajahathāti pariccajatha, samucchindathāti attho.

Ahanti bhagavā attānaṃ niddisati. Voti ayaṃ vosaddo paccattaupayogakaraṇasāmivacanapadapūraṇasampadānesu dissati. Tathā hi ‘‘kacci, pana vo anuruddhā, samaggā sammodamānā’’tiādīsu (ma. ni. 1.326) paccatte āgato. ‘‘Gacchatha, bhikkhave, paṇāmemi vo’’tiādīsu (ma. ni. 2.157) upayoge. ‘‘Na vo mama santike vatthabba’’ntiādīsu (ma. ni. 2.157) karaṇe. ‘‘Sabbesaṃ vo, sāriputta, subhāsita’’ntiādīsu (ma. ni. 1.345) sāmivacane. ‘‘Ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) padapūraṇe. ‘‘Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī’’tiādīsu (ma. ni. 1.190) sampadāne. Idhāpi sampadāne eva daṭṭhabbo.

Pāṭibhogoti paṭibhū. So hi dhāraṇakaṃ paṭicca dhanikassa, dhanikaṃ paṭicca dhāraṇakassa paṭinidhibhūto dhanikasantakassa tato haraṇādisaṅkhātena bhuñjanena bhogoti paṭibhogo, paṭibhogo eva pāṭibhogo. Anāgāmitāyāti anāgāmibhāvatthāya. Paṭisandhiggahaṇavasena hi kāmabhavassa anāgamanato anāgāmī. Yo yassa dhammassa adhigamena anāgāmīti vuccati, saphalo so tatiyamaggo anāgāmitā nāma. Iti bhagavā veneyyadamanakusalo veneyyajjhāsayānukūlaṃ tatiyamaggādhigamaṃ lahunā upāyena ekadhammapūraṇatāmattena thiraṃ katvā dassesi yathā taṃ sammāsambuddho. Bhinnabhūmikāpi hi paṭighasaṃyojanādayo tatiyamaggavajjhā kilesā kāmarāgappahānaṃ nātivattantīti.

Kasmā panettha bhagavā attānaṃ pāṭibhogabhāve ṭhapesi? Tesaṃ bhikkhūnaṃ anāgāmimaggādhigamāya ussāhajananatthaṃ. Passati hi bhagavā ‘‘mayā ‘ekadhammaṃ, bhikkhave, pajahatha, ahaṃ vo pāṭibhogo anāgāmitāyā’ti vutte ime bhikkhū addhā taṃ ekadhammaṃ pahāya sakkā tatiyabhūmiṃ samadhigantuṃ, yato dhammassāmi paṭhamamāha ‘ahaṃ pāṭibhogo’ti ussāhajātā tadatthāya paṭipajjitabbaṃ maññissantī’’ti. Tasmā ussāhajananatthaṃ anāgāmitāya tesaṃ bhikkhūnaṃ attānaṃ pāṭibhogabhāve ṭhapesi.

Katamaṃ ekadhammanti ettha katamanti pucchāvacanaṃ. Pucchā ca nāmesā pañcavidhā – adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti. Tattha pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā. Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto – ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā. Bhagavā hi anumatiggahaṇatthaṃ pañhaṃ pucchati – ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’tiādinā (saṃ. ni. 3.59; mahāva. 21), ayaṃ anumatipucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – ‘‘cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro’’ti (saṃ. ni. 2.11) ayaṃ kathetukamyatāpucchā.

Tattha purimā tisso pucchā buddhānaṃ natthi. Kasmā? Tīsu hi addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ sammāsambuddhānaṃ adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi. Tena nesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana tehi attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi, tena nesaṃ diṭṭhasaṃsandanāpucchāpi natthi. Yasmā pana buddhā bhagavanto akathaṃkathī tiṇṇavicikicchā sabbadhammesu vigatasaṃsayā, tena nesaṃ vimaticchedanāpucchāpi natthi. Itarā pana dve pucchā atthi, tāsu ayaṃ kathetukamyatāpucchāti veditabbā.

Idāni tāya pucchāya puṭṭhamatthaṃ sarūpato dassento ‘‘lobhaṃ, bhikkhave, ekadhamma’’ntiādimāha. Tattha lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Svāyaṃ ārammaṇaggahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle pakkhittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno, taṇhānadibhāvena vaḍḍhamāno yattha samuppanno, sīghasotā nadī viya mahāsamuddaṃ apāyameva taṃ sattaṃ gahetvā gacchatīti daṭṭhabbo. Kiñcāpi ayaṃ lobhasaddo sabbalobhasāmaññavacano, idha pana kāmarāgavacanoti veditabbo. So hi anāgāmimaggavajjho.

Puna bhikkhaveti ālapanaṃ dhammassa paṭiggāhakabhāvena abhimukhībhūtānaṃ tattha ādarajananatthaṃ. Pajahathāti iminā pahānābhisamayo vihito, so ca pariññāsacchikiriyābhāvanābhisamayehi saddhiṃ eva pavattati, na visunti catusaccādhiṭṭhānāni cattāripi sammādiṭṭhiyā kiccāni vihitāneva honti. Yathā ca ‘‘lobhaṃ pajahathā’’ti vutte pahānekaṭṭhabhāvato dosādīnampi pahānaṃ atthato vuttameva hoti, evaṃ samudayasaccavisaye sammādiṭṭhikicce pahānābhisamaye vutte tassā sahakārīkāraṇabhūtānaṃ sammāsaṅkappādīnaṃ sesamaggaṅgānampi samudayasaccavisayakiccaṃ atthato vuttameva hotīti paripuṇṇo ariyamaggabyāpāro idha kathitoti daṭṭhabbo. Iminā nayena satipaṭṭhānādīnampi bodhipakkhiyadhammānaṃ byāpārassa idha vuttabhāvo yathārahaṃ vitthāretabbo.

Apicettha lobhaṃ pajahathāti etena pahānapariññā vuttā. Sā ca tīraṇapariññādhiṭṭhānā, tīraṇapariññā ca ñātapariññādhiṭṭhānāti avinābhāvena tissopi pariññā bodhitā honti. Evamettha saha phalena catusaccakammaṭṭhānaṃ paripuṇṇaṃ katvā pakāsitanti daṭṭhabbaṃ. Atha vā lobhaṃ pajahathāti saha phalena ñāṇadassanavisuddhi desitā. Sā ca paṭipadāñāṇadassanavisuddhisannissayā…pe… cittavisuddhisīlavisuddhisannissayā cāti nānantarikabhāvena saha phalena sabbāpi satta visuddhiyo vibhāvitāti veditabbaṃ.

Evametāya visuddhikkamabhāvanāya pariññāttayasampādanena lobhaṃ pajahitukāmena –

‘‘Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ lobho sahate naraṃ’’. (itivu. 88);

Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ avedayataṃ taṇhānugatānaṃ paritassitaṃ vipphanditameva (a. ni. 3.54).

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati’’. (itivu. 15, 105);

‘‘Natthi rāgasamo aggi, natthi dosasamo kali’’. (dha. pa. 202, 251);

‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati’’. (saṃ. ni. 1.212);

‘‘Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jāla’’nti. (dha. pa. 347) ca –

Evamādisuttapadānusārena nānānayehi lobhassa ādīnavaṃ paccavekkhitvā tassa pahānāya paṭipajjitabbaṃ.

Apica cha dhammā kāmarāgassa pahānāya saṃvattanti, asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmarāgo pahīyati, kāyagatāsatibhāvanāvasena saviññāṇake uddhumātakādivasena aviññāṇake asubhe asubhabhāvanānuyogamanuyuttassāpi, manacchaṭṭhesu indriyesu saṃvaraṇavasena satikavāṭena pihitadvārassāpi, catunnaṃ pañcannaṃ vā ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenevāha –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammaṭṭhānabhāvanārate kalyāṇamitte sevantassāpi, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tenevāha –

‘‘Atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā’’ti.

Evaṃ pubbabhāge kāmarāgasaṅkhātassa lobhassa pahānāya paṭipanno vipassanaṃ ussukkāpetvā tatiyamaggena taṃ anavasesato samucchindati. Tena vuttaṃ ‘‘lobhaṃ, bhikkhave, ekadhammaṃ pajahatha, ahaṃ vo pāṭibhogo anāgāmitāyā’’ti.

Etthāha ‘‘ko panettha lobho pahīyati, kiṃ atīto, atha anāgato, udāhu paccuppanno’’ti? Kiñcettha – na tāva atīto lobho pahīyeyya, na anāgato vā tesaṃ abhāvato. Na hi niruddhaṃ anuppannaṃ vā atthīti vuccati, vāyāmo ca aphalo āpajjati. Atha paccuppanno, evampi aphalo vāyāmo tassa sarasabhaṅgattā, saṃkiliṭṭhā ca maggabhāvanā āpajjati, cittavippayutto vā lobho siyā, na cāyaṃ nayo icchitoti. Vuccate – na vuttanayena atītānāgatapaccuppanno lobho pahīyati. Seyyathāpi idha taruṇarukkho asañjātaphalo, taṃ puriso kuṭhāriyā mūle chindeyya, tassa rukkhassa chede asati yāni phalāni nibbatteyyuṃ, tāni rukkhassa chinnattā ajātāni eva na jāyeyyuṃ, evameva ariyamaggādhigame asati uppajjanāraho lobho ariyamaggādhigamena paccayaghātassa katattā na uppajjati. Ayañhi aṭṭhakathāsu ‘‘bhūmiladdhuppanno’’ti vuccati. Vipassanāya hi ārammaṇabhūtā pañcakkhandhā tassa uppajjanaṭṭhānatāya bhūmi nāma. Sā bhūmi tena laddhāti katvā bhūmiladdhuppanno. Ārammaṇādhiggahituppanno avikkhambhituppanno asamūhatuppannoti ca ayameva vuccati.

Tatthāti tasmiṃ sutte. Etanti etaṃ atthajātaṃ. Idāni gāthābandhavasena vuccamānaṃ. Iti vuccatīti kena pana vuccati? Bhagavatā va. Aññesu hi tādisesu ṭhānesu saṅgītikārehi upanibandhagāthā honti, idha pana bhagavatā va gāthārucikānaṃ puggalānaṃ ajjhāsayavasena vuttamevatthaṃ saṅgahetvā gāthā bhāsitā.

Tattha yena lobhena luddhāse, sattā gacchanti duggatinti yena ārammaṇaggahaṇalakkhaṇena tato eva abhisaṅgarasena lobhena luddhā ajjhattikabāhiresu āyatanesu giddhā gadhitā. Seti hi nipātamattaṃ. Akkharacintakā pana īdisesu ṭhānesu se-kārāgamaṃ icchanti. Tathā luddhattā eva kāyasucaritādīsu kiñci sucaritaṃ akatvā kāyaduccaritādīni ca upacinitvā rūpādīsu sattavisattatāya sattāti laddhanāmā pāṇino dukkhassa nibbattiṭṭhānatāya duggatīti saṅkhaṃ gataṃ nirayaṃ tiracchānayoniṃ pettivisayañca paṭisandhiggahaṇavasena gacchanti upapajjanti.

Taṃ lobhaṃ sammadaññāya, pajahanti vipassinoti taṃ yathāvuttaṃ lobhaṃ sabhāvato samudayato atthaṅgamato assādato ādīnavato nissaraṇatoti imehi ākārehi sammā aviparītaṃ hetunā ñāyena aññāya ñātatīraṇapariññāsaṅkhātāya paññāya jānitvā rūpādike pañcupādānakkhandhe aniccādīhi vividhehi ākārehi passanato vipassino avasiṭṭhakilese vipassanāpaññāpubbaṅgamāya maggapaññāya samucchedappahānavasena pajahanti, na puna attano santāne uppajjituṃ denti. Pahāya na punāyanti, imaṃ lokaṃ kudācananti evaṃ sahajekaṭṭhapahānekaṭṭhehi avasiṭṭhakilesehi saddhiṃ taṃ lobhaṃ anāgāmimaggena pajahitvā puna pacchā imaṃ kāmadhātusaṅkhātaṃ lokaṃ paṭisandhiggahaṇavasena kadācipi na āgacchanti orambhāgiyānaṃ saṃyojanānaṃ suppahīnattā. Iti bhagavā anāgāmiphalena desanaṃ niṭṭhāpesi.

Ayampi atthoti nidānāvasānato pabhuti yāva gāthāpariyosānā iminā suttena pakāsito attho. Api-saddo idāni vakkhamānasuttatthasampiṇḍano. Sesaṃ vuttanayameva. Imasmiṃ sutte samudayasaccaṃ sarūpeneva āgataṃ, pahānāpadesena maggasaccaṃ. Itaraṃ saccadvayañca tadubhayahetutāya niddhāretabbaṃ. Gāthāya pana dukkhasamudayamaggasaccāni yathārutavaseneva ñāyanti, itaraṃ niddhāretabbaṃ. Eseva nayo ito paresupi suttesu.

Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya

Itivuttakavaṇṇanāya paṭhamasuttavaṇṇanā niṭṭhitā.

2. Dosasuttavaṇṇanā

2. Vuttañhetaṃ …pe… dosanti dutiyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Yathā ettha, evaṃ ito paresupi sabbattha apubbapadavaṇṇanaṃyeva karissāma. Yasmā idaṃ suttaṃ dosabahulānaṃ puggalānaṃ ajjhāsayaṃ oloketvā dosavūpasamanatthaṃ desitaṃ, tasmā ‘‘dosaṃ, bhikkhave, ekadhammaṃ pajahathā’’ti āgataṃ. Tattha dosanti ‘‘anatthaṃ me acarīti āghāto jāyatī’’tiādinā (vibha. 960) nayena sutte vuttānaṃ navannaṃ, ‘‘atthaṃ me nācarī’’tiādīnañca tappaṭipakkhato siddhānaṃ navannamevāti aṭṭhārasannaṃ khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā aññatarāghātavatthusambhavaṃ āghātaṃ. So hi dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti dosoti vuccati. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, yathāvuttaāghātavatthupadaṭṭhāno visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Pajahathāti samucchindatha. Tattha ye ime –

‘‘Pañcime, bhikkhave, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā…pe… karuṇā…pe… upekkhā, asatiamanasikāro tasmiṃ puggale āpajjitabbo, evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ, bhikkhave, puggale āghāto jāyetha, kammassakatā tasmiṃ puggale adhiṭṭhātabbā ‘kammassako ayamāyasmā kammadāyādo…pe… bhavissatī’’ti (a. ni. 5.161) –

Evaṃ pañca āghātappaṭivinayā vuttāyeva.

‘‘Pañcime, āvuso, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Idhāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro; evarūpepi, āvuso, puggale āghāto paṭivinetabbo’’ti (a. ni. 5.162) –

Evamādināpi nayena pañca āghātapaṭivinayā vuttā, tesu yena kenaci āghātapaṭivinayavidhinā paccavekkhitvā. Apica yo –

‘‘Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro’’ti (ma. ni. 1.232) satthu ovādo.

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

‘‘Ubhinnamatthaṃ carati, attano ca parassa ca;

Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati. (saṃ. ni. 1.188);

‘‘Sattime, bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta? Idha, bhikkhave, sapatto sapattassa evaṃ icchati, ‘aho vatāyaṃ dubbaṇṇo assā’ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kiñcāpi so hoti sunhāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ, bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.

‘‘Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati ‘aho vatāyaṃ dukkhaṃ sayeyyā’ti…pe… na pacurattho assāti…pe… na bhogavā assāti…pe… na yasavā assāti…pe… na mittavā assāti…pe… kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa sugatigamane nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā…pe… nirayaṃ upapajjati kodhābhibhūto’’ti (a. ni. 7.64).

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati…pe…. (a. ni. 7.64);

‘‘Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya. (dha. pa. 221);

‘‘Anatthajanano kodho, kodho cittappakopano…pe…. (a. ni. 7.64);

‘‘Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

Kodhassa visamūlassa, madhuraggassa brāhmaṇā’’ti. (saṃ. ni. 1.187);

‘‘Ekāparādhaṃ khama bhūripañña,

Na paṇḍitā kodhabalā bhavantī’’ti. –

Evamādinā nayena dose ādīnave vuttappaṭipakkhato dosappahāne ānisaṃse ca paccavekkhitvā pubbabhāge dosaṃ tadaṅgappahānādivasena pajahitvā vipassanaṃ ussukkāpetvā tatiyamaggena sabbaso dosaṃ samucchindatha, pajahathāti tesaṃ bhikkhūnaṃ tattha niyojanaṃ. Tena vuttaṃ ‘‘dosaṃ, bhikkhave, ekadhammaṃ pajahathā’’ti. Duṭṭhāseti āghātena dūsitacittatāya paduṭṭhā. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamasuttavaṇṇanāyaṃ vuttanayameva.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Mohasuttavaṇṇanā

3. Tatiye mohanti aññāṇaṃ. Tañhi dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇantiādinā nayena vibhāgena anekappabhedampi muyhanti. Tena sayaṃ vā muyhati muyhanamattameva vā tanti mohoti vuccati. So cittassa andhabhāvalakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, asammāppaṭipattipaccupaṭṭhāno, andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo. Idhāpi pajahathāti padassa –

‘‘Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ moho sahate naraṃ’’. (itivu. 88);

‘‘Anatthajanano moho…pe…. (itivu. 88);

‘‘Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā’’ (itivu. 40);

‘‘Mohasambandhano loko, bhabbarūpova dissati’’; (Udā. 70);

‘‘Moho nidānaṃ kammānaṃ samudayāya’’ (a. ni. 3.34);

‘‘Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavatī’’ti ca –

Ādinā nayena ‘‘yo koci dhammo kāmacchandādisaṃkilesadhammehi nibbattetabbo, atthato sabbo so mohahetuko’’ti ca mohe ādīnavaṃ tappaṭipakkhato mohappahāne ānisaṃsañca paccavekkhitvā kāmacchandādippahānakkameneva pubbabhāge tadaṅgādivasena mohaṃ pajahantā tatiyamaggena yathāvuttalobhadosekaṭṭhaṃ mohaṃ samucchedavasena pajahathāti attho daṭṭhabbo. Anāgāmimaggavajjho eva hi moho idhādhippetoti. Mūḷhāseti kusalākusalasāvajjānavajjādibhede attano hitāhite sammūḷhā. Sesaṃ vuttanayameva.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Kodhasuttavaṇṇanā

4. Catutthe kodhanti dosaṃ. Doso eva hi kodhapariyāyena bujjhanakānaṃ puggalānaṃ ajjhāsayavasena evaṃ vutto. Tasmā dutiyasutte vuttanayenevettha attho veditabbo. Apica kujjhanalakkhaṇo kodho, āghātakaraṇaraso, cittassa byāpattibhāvapaccupaṭṭhāno, cetaso pūtibhāvoti daṭṭhabboti ayampi viseso veditabbo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Makkhasuttavaṇṇanā

5. Pañcame makkhanti paraguṇamakkhanaṃ. Yadipi hi so gūthaṃ gahetvā paraṃ paharanto viya attano karaṃ paṭhamataraṃ makkhatiyeva, tathāpi paresaṃ guṇamakkhanādhippāyena pavattetabbattā ‘‘paraguṇamakkhano’’ti vuccati. Tathā hi so udakapuñchanamiva nhātassa sarīragataṃ udakaṃ paresaṃ guṇe makkheti puñchati vināseti, parehi vā katānaṃ mahantānampi kārānaṃ khepanato dhaṃsanato makkhoti vuccati. So paraguṇamakkhanalakkhaṇo, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Atthato pana paresaṃ guṇamakkhanākārena pavatto domanassasahagatacittuppādoti daṭṭhabbaṃ. Pajahathāti tattha vuttappabhedaṃ dosaṃ, dose ca vuttanayaṃ ādīnavaṃ, pahāne cassa ānisaṃsaṃ paccavekkhitvā pubbabhāge tadaṅgādivasena pajahantā vipassanaṃ ussukkāpetvā tatiyamaggena anavasesaṃ samucchindathāti attho. Makkhāseti makkhitā makkhitaparaguṇā, paresaṃ guṇānaṃ makkhitāro, tato eva attanopi dhaṃsitaguṇāti attho. Sesaṃ vuttanayameva.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Mānasuttavaṇṇanā

6. Chaṭṭhe mānanti jātiādivatthukaṃ cetaso unnamanaṃ. So hi ‘‘seyyohamasmī’’tiādinā nayena maññanti tena, sayaṃ vā maññati, mānanaṃ sampaggahoti vā mānoti vuccati. Svāyaṃ seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti mānoti evaṃ tividho. Puna seyyassa seyyohamasmīti māno, seyyassa sadiso, seyyassa hīno; sadisassa seyyo, sadisassa sadiso, sadisassa hīno; hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmīti mānoti evaṃ navavidhopi unnatilakkhaṇo, ahaṃkāraraso, sampaggaharaso vā, uddhumātabhāvapaccupaṭṭhāno, ketukamyatāpaccupaṭṭhāno vā, diṭṭhivippayuttalobhapadaṭṭhāno ummādo viyāti daṭṭhabbo. Pajahathāti tassa sabbassapi attukkaṃsanaparavambhananimittatā, garuṭṭhāniyesu abhivādanapaccupaṭṭhānaañjalikammasāmīcikammādīnaṃ akaraṇe kāraṇatā, jātimadapurisamadādibhāvena pamādāpattihetubhāvoti evamādibhedaṃ ādīnavaṃ tappaṭipakkhato niratimānatāya ānisaṃsañca paccavekkhitvā rājasabhaṃ anuppatto caṇḍālo viya sabrahmacārīsu nīcacittataṃ paccupaṭṭhapetvā pubbabhāge tadaṅgādivasena taṃ pajahantā vipassanaṃ vaḍḍhetvā anāgāmimaggena samucchindathāti attho. Anāgāmimaggavajjho eva hi māno idhādhippeto. Mattāseti jātimadapurisamadādivasena mānena pamādāpattihetubhūtena mattā attānaṃ paggahetvā carantā. Sesaṃ vuttanayameva.

Imesu pana paṭipāṭiyā chasu suttesu gāthāsu vā anāgāmiphalaṃ pāpetvā desanā niṭṭhāpitā. Tattha ye ime avihā atappā sudassā sudassī akaniṭṭhāti upapattibhavavasena pañca anāgāmino, tesu avihesu upapannā avihā nāma. Te antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti pañcavidhā, tathā atappā, sudassā, sudassino. Akaniṭṭhesu pana uddhaṃsoto akaniṭṭhagāmī parihāyati. Tattha yo avihādīsu uppajjitvā āyuvemajjhaṃ anatikkamitvā arahattappattiyā kilesaparinibbānena parinibbāyati, ayaṃ antarāparinibbāyī nāma. Yo pana avihādīsu ādito pañcakappasatādibhedaṃ āyuvemajjhaṃ atikkamitvā parinibbāyati, ayaṃ upahaccaparinibbāyī nāma. Yo asaṅkhārena adhimattappayogaṃ akatvā appadukkhena akasirena parinibbāyati, ayaṃ asaṅkhāraparinibbāyī nāma. Yo pana sasaṅkhārena adhimattappayogaṃ katvā dukkhena kicchena kasirena parinibbāyati, ayaṃ sasaṅkhāraparinibbāyī nāma. Itaro pana avihādīsu uddhaṃvāhitabhāvena uddhamassa taṇhāsotaṃ, vaṭṭasotaṃ, maggasotameva vāti uddhaṃsoto. Avihādīsu uppajjitvā arahattaṃ pattuṃ asakkonto tattha tattha yāvatāyukaṃ ṭhatvā paṭisandhiggahaṇavasena akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī.

Ettha ca uddhaṃsoto akaniṭṭhagāmī, uddhaṃsoto na akaniṭṭhagāmī, na uddhaṃsoto akaniṭṭhagāmī, na uddhaṃsoto na akaniṭṭhagāmīti catukkaṃ veditabbaṃ. Kathaṃ? Yo avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā tayo devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito akaniṭṭhameva gantvā parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu devalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto, na akaniṭṭhagāmī nāmāti.

Tattha avihesu uppajjitvā kappasatato uddhaṃ parinibbāyiko, dvinnaṃ kappasatānaṃ matthake parinibbāyiko, pañcakappasate asampatte parinibbāyikoti tayo antarāparinibbāyino. Vuttañhetaṃ ‘‘upapannaṃ vā samanantarā appattaṃ vā vemajjha’’nti (pu. pa. 36). Vā-saddena hi pattamattopi saṅgahitoti. Evaṃ tayo antarāparinibbāyino, eko upahaccaparinibbāyī eko uddhaṃsoto. Tesu asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti. Tathā atappāsudassāsudassīsūti cattāro dasakā cattārīsaṃ akaniṭṭhe pana uddhaṃsotassa abhāvato tayo antarāparinibbāyino, eko upahaccaparinibbāyīti asaṅkhāraparinibbāyino cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha, evamete aṭṭhacattārīsaṃ anāgāmino. Te sabbepi imesu suttesu avisesavacanena gahitāti daṭṭhabbaṃ.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Sabbapariññāsuttavaṇṇanā

7. Sattame sabbanti anavasesaṃ. Anavasesavācako hi ayaṃ sabba-saddo. So yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti; yathā ‘‘sabbaṃ rūpaṃ, sabbā vedanā, sabbasakkāyapariyāpannesu dhammesū’’ti. So panāyaṃ sabba-saddo sappadesanippadesavisayatāya duvidho. Tathā hesa sabbasabbaṃ, padesasabbaṃ, āyatanasabbaṃ, sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tattha ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī’’tiādīsu (cūḷani. mogharājamāṇavapucchāniddesa 85) sabbasabbasmiṃ āgato. ‘‘Sabbesaṃ vo, sāriputtā, subhāsitaṃ pariyāyenā’’tiādīsu (ma. ni. 1.345) padesasabbasmiṃ. ‘‘Sabbaṃ vo, bhikkhave, desessāmi, cakkhuñceva rūpañca…pe…. Manañceva dhamme cā’’ti (saṃ. ni. 4.23-25) ettha āyatanasabbasmiṃ. ‘‘Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī’’tiādīsu (ma. ni. 1.1) sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadesavisayo, itaresu tīsupi āgato sappadesavisayo. Idha pana sakkāyasabbasmiṃ veditabbo. Vipassanāya ārammaṇabhūtā tebhūmakadhammā hi idha ‘‘sabba’’nti anavasesato gahitā.

Anabhijānanti ‘‘ime dhammā kusalā, ime akusalā, ime sāvajjā, ime anavajjā’’tiādinā ‘‘ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo, idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhasamudayo ariyasacca’’nti ca ādinā sabbe abhiññeyye dhamme aviparītasabhāvato anabhijānanto abhivisiṭṭhena ñāṇena na jānanto. Aparijānanti na parijānanto. Yo hi sabbaṃ tebhūmakadhammajātaṃ parijānāti, so tīhi pariññāhi parijānāti – ñātapariññāya, tīraṇapariññāya, pahānapariññāya. Tattha katamā ñātapariññā? Sabbaṃ tebhūmakaṃ nāmarūpaṃ – ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo. Idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo’’ti bhūtappasādādippabhedaṃ rūpaṃ, phassādippabhedaṃ nāmañca, lakkhaṇarasapaccupaṭṭhānapadaṭṭhānato vavatthapeti. Tassa avijjādikañca paccayaṃ pariggaṇhāti. Ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṃ sabbaṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi. Ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena sabbasmiṃ chandarāgaṃ pajahati. Ayaṃ pahānapariññā.

Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyopi ñātapariññā. Maggāmaggapaṭipadāñāṇadassanavisuddhiyo kalāpasammasanādianulomapariyosānā vā paññā tīraṇapariññā. Ariyamaggena pajahanaṃ pahānapariññā. Yo sabbaṃ parijānāti, so imāhi tīhi pariññāhi parijānāti. Idha pana virāgappahānānaṃ paṭikkhepavasena visuṃ gahitattā ñātapariññāya tīraṇapariññāya ca vasena parijānanā veditabbā. Yo panevaṃ na parijānāti, taṃ sandhāya vuttaṃ ‘‘aparijāna’’nti.

Tattha cittaṃ avirājayanti tasmiṃ abhiññeyyavisese pariññeyye attano cittasantānaṃ na virājayaṃ, na virajjanto; yathā tattha rāgo na hoti, evaṃ virāgānupassanaṃ na uppādentoti attho. Appajahanti vipassanāpaññāsahitāya maggapaññāya tattha pahātabbayuttakaṃ kilesavaṭṭaṃ anavasesato na pajahanto. Yathā cetaṃ, evaṃ abhijānanādayopi missakamaggavasena veditabbā. Pubbabhāge hi nānācittavasena ñātatīraṇapahānapariññāhi kamena abhijānanādīni sampādetvā maggakāle ekakkhaṇeneva kiccavasena taṃ sabbaṃ nipphādentaṃ ekameva ñāṇaṃ pavattatīti. Abhabbo dukkhakkhayāyāti nibbānāya sakalassa vaṭṭadukkhassa khepanāya na bhabbo, nālaṃ na samatthoti attho.

Sabbañca khoti ettha ca-saddo byatireke, kho-saddo avadhāraṇe. Tadubhayena abhijānanādito laddhabbaṃ visesaṃ dukkhakkhayassa ca ekantakāraṇaṃ dīpeti. Abhijānanādīsu yaṃ vattabbaṃ, taṃ vuttameva. Tattha pana paṭikkhepavasena vuttaṃ, idha vidhānavasena veditabbaṃ. Ayameva viseso. Apica abhijānanti upādānakkhandhapañcakasaṅkhātaṃ sakkāyasabbaṃ sarūpato paccayato ca ñāṇassa abhimukhīkaraṇavasena abhijānanto hutvā abhāvākārādipariggahena taṃ aniccādilakkhaṇehi paricchijjamānavasena parijānanto. Virājayanti sammadevassa aniccatādiavabodhena uppannabhayādīnavanibbidādiñāṇānubhāvena attano cittaṃ virattaṃ karonto tattha aṇumattampi rāgaṃ anuppādento. Pajahanti vuṭṭhānagāminivipassanāsahitāya maggapaññāya samudayapakkhiyaṃ kilesavaṭṭaṃ pajahanto samucchindanto. Bhabbo dukkhakkhayāyāti evaṃ kilesamalappahāneneva sabbassa kammavaṭṭassa parikkhīṇattā anavasesavipākavaṭṭakhepanāya sakalasaṃsāravaṭṭadukkhaparikkhayabhūtāya vā anupādisesāya nibbānadhātuyā bhabbo ekantenetaṃ pāpuṇitunti evamettha attho daṭṭhabbo.

Yo sabbaṃ sabbato ñatvāti yo yuttayogo āraddhavipassako sabbaṃ tebhūmakadhammajātaṃ sabbato sabbabhāgena kusalādikkhandhādivibhāgato dukkhādipīḷanādivibhāgato ca. Atha vā sabbatoti sabbasmā kakkhaḷaphusanādilakkhaṇādito aniccādito cāti sabbākārato jānitvā vipassanāpubbaṅgamena maggañāṇena paṭivijjhitvā, vipassanāñāṇeneva vā jānanahetu. Sabbatthesu na rajjatīti sabbesu atītādivasena anekabhedabhinnesu sakkāyadhammesu na rajjati, ariyamaggādhigamena rāgaṃ na janeti. Imināssa taṇhāgāhassa abhāvaṃ dassento taṃ nimittattā diṭṭhamānaggāhānaṃ ‘‘etaṃ mama esohamasmi, eso me attā’’ti imassa micchāgāhattayassapi abhāvaṃ dasseti. Sa veti ettha sa-iti nipātamattaṃ. Ve-ti byattaṃ, ekaṃsenāti vā etasmiṃ atthe nipāto. Sabbapariññāti sabbaparijānanato, yathāvuttassa sabbassa abhisamayavasena parijānanato. Soti yathāvutto yogāvacaro, ariyo eva vā. Sabbadukkhamupaccagāti sabbaṃ vaṭṭadukkhaṃ accagā atikkami, samatikkamīti attho.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Mānapariññāsuttavaṇṇanā

8. Aṭṭhame apubbaṃ natthi, kevalaṃ mānavasena desanā pavattā. Gāthāsu pana mānupetā ayaṃ pajāti kammakilesehi pajāyatīti pajāti laddhanāmā ime sattā maññanalakkhaṇena mānena upetā upagatā. Mānaganthā bhave ratāti kimikīṭapaṭaṅgādiattabhāvepi mānena ganthitā mānasaṃyojanena saṃyuttā. Tato eva dīgharattaṃ paribhāvitāhaṃkāravasena ‘‘etaṃ mamā’’ti saṅkhāresu ajjhosānabahulattā tattha niccasukhaattādivipallāsavasena ca kāmādibhave ratā. Mānaṃ aparijānantāti mānaṃ tīhi pariññāhi na parijānantā. Arahattamaggañāṇena vā anatikkamantā, ‘‘mānaṃ apariññāyā’’ti keci paṭhanti. Āgantāro punabbhavanti puna āyātiṃ upapattibhavaṃ. Punappunaṃ bhavanato vā punabbhavasaṅkhātaṃ saṃsāraṃ aparāparaṃ parivattanavasena gantāro upagantāro honti, bhavato na parimuccantīti attho. Ye ca mānaṃ pahantvāna, vimuttā mānasaṅkhayeti ye pana arahattamaggena sabbaso mānaṃ pajahitvā mānassa accantasaṅkhayabhūte arahattaphale nibbāne vā tadekaṭṭhasabbakilesavimuttiyā vimuttā suṭṭhu muttā. Te mānaganthābhibhuno, sabbadukkhamupaccagunti te parikkhīṇabhavasaṃyojanā arahanto sabbaso mānaganthaṃ mānasaṃyojanaṃ samucchedappahānena abhibhavitvā ṭhitā, anavasesaṃ vaṭṭadukkhaṃ atikkamiṃsūti attho. Evametasmiṃ sattamasutte ca arahattaṃ kathitanti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9-10. Lobhadosapariññāsuttadvayavaṇṇanā

9-10. Navamadasamesu apubbaṃ natthi. Desanāvilāsavasena tathā bujjhanakānaṃ veneyyānaṃ ajjhāsayavasena vā tathā desitānīti daṭṭhabbaṃ.

Navamadasamasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1-3. Mohapariññādisuttavaṇṇanā

11-13. Dutiyavaggepi paṭhamādīni tīṇi suttāni vuttanayāneva, tathā desanākāraṇampi vuttameva.

4. Avijjānīvaraṇasuttavaṇṇanā

14. Catutthe – ‘‘nāhaṃ, bhikkhave’’tiādīsu na-kāro paṭisedhattho. Ahanti bhagavā attānaṃ niddisati. Aññanti idāni vattabbaavijjānīvaraṇato aññaṃ. Ekanīvaraṇampīti ekanīvaraṇadhammampi. Samanupassāmīti dve samanupassanā – diṭṭhisamanupassanā ca ñāṇasamanupassanā ca. Tattha ‘‘rūpaṃ attato samanupassatī’’tiādinā (a. ni. 4.200; paṭi. ma. 1.130) āgatā ayaṃ diṭṭhisamanupassanā nāma. ‘‘Aniccato samanupassati, no niccato’’tiādinā (paṭi. ma. 3.35) pana āgatā ayaṃ ñāṇasamanupassanā nāma. Idhāpi ñāṇasamanupassanāva adhippetā. ‘‘Samanupassāmī’’ti ca padassa na-kārena sambandho. Idaṃ vuttaṃ hoti – ‘‘ahaṃ, bhikkhave, sabbaññutaññāṇasaṅkhātena samantacakkhunā sabbadhamme hatthāmalakaṃ viya olokentopi aññaṃ ekanīvaraṇampi na samanupassāmī’’ti.

Yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti yena nīvaraṇakasabhāvattā nīvaraṇena dhammasabhāvaṃ jānituṃ passituṃ paṭivijjhituṃ adatvā chādetvā pariyonandhitvā ṭhānena andhakārena nivutā sattā anādimatasaṃsāre aparimāṇe kappe mahantesu ceva khuddakesu ca bhavādīsu aparāparuppattivasena sabbato dhāvanti ceva saṃsaranti, ca. Ārammaṇantarasaṅkamanavasena vā sandhāvanaṃ, bhavantarasaṅkamanavasena saṃsaraṇaṃ. Kilesānaṃ balavabhāvena vā sandhāvanaṃ, dubbalabhāvena saṃsaraṇaṃ. Khaṇikamaraṇavasena vā ekajātiyaṃ sandhāvanaṃ, vohāramaraṇavasena anekāsu jātīsu saṃsaraṇaṃ. Cittavasena vā sandhāvanaṃ, ‘‘cittamassa vidhāvatī’’ti hi vuttaṃ, kammavasena saṃsaraṇaṃ. Evaṃ sandhāvanasaṃsaraṇānaṃ viseso veditabbo.

Yathayidanti yathā idaṃ. Ya-kāro padasandhikaro, sandhivasena rassattaṃ. Avijjānīvaraṇanti ettha pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Viparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ ādhipateyyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre satte javāpetīti vā avijjā, paramatthato vā avijjamānesu itthipurisādīsu javati pavattati, vijjamānesu khandhādīsu na javati, na pavattatīti avijjā. Apica cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā. Avijjāva nīvaraṇanti avijjānīvaraṇaṃ.

Avijjānīvaraṇena hi, bhikkhave, nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā – ‘‘yathayidaṃ, bhikkhave, avijjānīvaraṇa’’nti evaṃ opammadassanavasena vuttaṃ, idaṃ nīvaraṇānubhāvadassanavasena. Kasmā panettha avijjāva evaṃ vuttā, na aññe dhammāti? Ādīnavapaṭicchādanena kāmacchandādīnaṃ visesappaccayabhāvato. Tathā hi tāya paṭicchāditādīnave visaye kāmacchandādayo pavattanti.

Natthaññoti ādikā gāthā vuttassa avuttassa ca atthassa saṅgaṇhanavasena bhāsitā. Tattha nivutāti nivāritā paliguṇṭhitā, paṭicchāditāti attho. Ahorattanti divā ceva rattiñca, sabbakālanti vuttaṃ hoti. Yathā mohena āvutāti yena pakārena avijjānīvaraṇasaṅkhātena mohena āvutā paṭicchāditā suviññeyyampi ajānantiyo pajā saṃsāre saṃsaranti, tathārūpo añño ekadhammopi ekanīvaraṇampi natthīti yojetabbaṃ. Ye ca mohaṃ pahantvāna, tamokhandhaṃ padālayunti ye pana ariyasāvakā pubbabhāge tadaṅgādippahānavasena, heṭṭhimamaggehi vā taṃtaṃmaggavajjhaṃ mohaṃ pajahitvā aggamaggena vajirūpamañāṇena mohasaṅkhātameva tamorāsiṃ padālayiṃsu, anavasesato samucchindiṃsu. Na te puna saṃsarantīti te arahanto –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. –

Evaṃ vutte imasmiṃ saṃsāre na saṃsaranti na paribbhamanti. Kiṃ kāraṇā? Hetu tesaṃ na vijjati, yasmā saṃsārassa hetu mūlakāraṇaṃ avijjā, sā tesaṃ na vijjati, sabbaso natthi samucchinnattāti.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Ḍtaṇhāsaṃyojanasuttavaṇṇanā

15. Pañcame yassa vijjati, taṃ puggalaṃ dukkhehi, kammaṃ vā vipākehi, bhavayonigativiññāṇaṭṭhitisattāvāse vā bhavantarādīhi saṃyojetīti saṃyojanaṃ. Taṇhāyanaṭṭhena taṇhā, tasati sayaṃ paritasati, tasanti vā etāyāti taṇhā. Saññuttāti cakkhādīsu abhinivesavatthūsu baddhā. Sesaṃ vuttanayameva. Kāmañcettha avijjāyapi saṃyojanabhāvo taṇhāya ca nīvaraṇabhāvo atthiyeva, tathāpi avijjāya paṭicchāditādīnavehi bhavehi taṇhā satte saṃyojetīti imassa visesassa dassanatthaṃ purimasutte avijjā nīvaraṇabhāvena, idha ca taṇhā saṃyojanabhāveneva vuttā. Kiñca nīvaraṇasaṃyojanappadhānassa dassanatthaṃ. Yathā hi nīvaraṇabhāvena avijjā saṃkilesadhammānaṃ padhānabhūtā pubbaṅgamā ca, evaṃ saṃyojanabhāvena nesaṃ taṇhāti tadadhīnappadhānabhāvaṃ dassetuṃ suttadvaye evamete dhammā vuttā. Apica visesena avijjā nibbānasukhaṃ nivāretīti ‘‘nīvaraṇa’’nti vuttā, taṇhā saṃsāradukkhena satte saṃyojetīti ‘‘saṃyojana’’nti.

Dassanagamanantarāyakaraṇato vā vijjācaraṇavipakkhato dvayaṃ dvidhā vuttaṃ. Vijjāya hi ujuvipaccanīkabhūtā avijjā nibbānadassanassa aviparītadassanassa ca visesato antarāyakarā, caraṇadhammānaṃ ujuvipaccanīkabhūtā taṇhā gamanassa sammāpaṭipattiyā antarāyakarāti; evamayaṃ avijjāya nivuto andhīkato taṇhāya saṃvuto baddho assutavā puthujjano andho viya baddho mahākantāraṃ, saṃsārakantāraṃ nātivattati. Anatthuppattihetudvayadassanatthampi dvayaṃ dvidhā vuttaṃ. Avijjāgato hi puggalo bālabhāvena atthaṃ parihāpeti, anatthañca attano karoti, akusalo viya āturo asappāyakiriyāya. Jānantopi bālo bālabhāvena atthaṃ parihāpeti, anatthañca karoti jānanto viya rogī asappāyasevī. Makkaṭālepopamasuttaṃ cetassa atthassa sādhakaṃ.

Paṭiccasamuppādassa mūlakāraṇadassanatthampettha dvayaṃ dvidhā vuttaṃ. Visesena hi sammohassa balavabhāvato avijjākhettaṃ atīto addhā, patthanāya balavabhāvato taṇhākhettaṃ anāgato addhā. Tathā hi bālajano sammohabahulo atītamanusocati, tassa avijjāpaccayā saṅkhārāti sabbaṃ netabbaṃ. Patthanābahulo anāgataṃ pajappati, tassa taṇhāpaccayā upādānantiādi sabbaṃ netabbaṃ. Teneva tāsaṃ pubbantāharaṇena aparantapaṭisandhānena cassa yathākkamaṃ mūlakāraṇatā dassitāti veditabbanti.

Gāthāsu taṇhādutiyoti taṇhāsahāyo. Taṇhā hi nirudakakantāre marīcikāya udakasaññā viya pipāsābhibhūtaṃ appaṭikāradukkhābhibhūtampi sattaṃ assādasandassanavasena sahāyakiccaṃ karontī bhavādīsu anibbindaṃ katvā paribbhamāpeti, tasmā taṇhā purisassa ‘‘dutiyā’’ti vuttā. Nanu ca aññepi kilesādayo bhavābhinibbattiyā paccayāva? Saccametaṃ, na pana tathā visesappaccayo yathā taṇhā. Tathā hi sā kusalehi vinā akusalehi, kāmāvacarādikusalehi ca vinā rūpāvacarādikusalehi bhavanibbattiyā visesappaccayo, yato samudayasaccanti vuccatīti. Itthabhāvaññathābhāvanti itthabhāvo ca aññathābhāvo ca itthabhāvaññathābhāvo. So etassa atthīti itthabhāvaññathābhāvo saṃsāro, taṃ tattha itthabhāvo manussattaṃ, aññathābhāvo tato avasiṭṭhasattāvāsā. Itthabhāvo vā tesaṃ tesaṃ sattānaṃ paccuppanno attabhāvo, aññathābhāvo anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo, na evarūpo aññathābhāvo. Taṃ itthabhāvaññathābhāvaṃ saṃsāraṃ khandhadhātuāyatanapaṭipāṭiṃ nātivattati, na atikkamati.

Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ sakalavaṭṭadukkhassa sambhavaṃ samudayaṃ taṇhaṃ ādīnavaṃ ādīnavato ñatvāti attho. Atha vā etamādīnavaṃ ñatvāti etaṃ yathāvuttaṃ saṃsāranātivattanaṃ ādīnavaṃ dosaṃ ñatvā. Taṇhaṃ dukkhassa sambhavanti taṇhañca vuttanayena vaṭṭadukkhassa padhānakāraṇanti ñatvā. Vītataṇho anādāno, sato bhikkhu, paribbajeti evaṃ tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā taṇhaṃ vigamento aggamaggena sabbaso vītataṇho vigatataṇho, tato eva catūsu upādānesu kassacipi abhāvena āyatiṃ paṭisandhisaṅkhātassa vā ādānassa abhāvena anādāno, sativepullappattiyā sabbattha satokāritāya sato bhinnakileso bhikkhu paribbaje careyya, khandhaparinibbānena vā saṅkhārappavattito apagaccheyyāti attho.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Paṭhamasekhasuttavaṇṇanā

16. Chaṭṭhe sekhassāti ettha kenaṭṭhena sekho? Sekkhadhammapaṭilābhato sekho. Vuttañhetaṃ –

‘‘Kittāvatā nu kho, bhante, sekho hotīti? Idha, bhikkhu, sekhāya sammādiṭṭhiyā samannāgato hoti…pe… sekhena sammāsamādhinā samannāgato hoti. Ettāvatā kho, bhikkhu, sekho hotī’’ti (saṃ. ni. 5.13).

Apica sikkhatīti sekho. Vuttampi cetaṃ –

‘‘Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatīti kho, bhikkhu, tasmā sekhoti vuccatī’’ti (a. ni. 3.86).

Yopi kalyāṇaputhujjano anulomappaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati – ‘‘ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī’’ti, sopi vuccati sikkhatīti sekhoti. Imasmiṃ atthe na paṭivijjhantova sekho adhippeto, atha kho kalyāṇaputhujjanopi. Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti ‘‘antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (saṃ. ni. 1.151; mahāva. 33) ettha rāgo mānasanti vutto. ‘‘Cittaṃ mano mānasa’’nti (dha. sa. 63, 65) ettha cittaṃ. ‘‘Appattamānaso sekho, kālaṃ kayirā jane sutā’’ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattaarahattassāti vuttaṃ hoti.

Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ anupaddutanti yogakkhemaṃ, arahattameva adhippetaṃ. Patthayamānassāti dve patthanā taṇhāpatthanā, kusalacchandapatthanā ca. ‘‘Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesū’’ti (su. ni. 908; mahāni. 137) ettha taṇhāpatthanā.

‘‘Chinnaṃ pāpimato sotaṃ, viddhastaṃ vinaḷīkataṃ;

Pāmojjabahulā hotha, khemaṃ patthetha bhikkhavo’’ti. (ma. ni. 1.352);

Ettha kattukamyatākusalacchandapatthanā, ayameva idhādhippetā. Tena patthayamānassāti taṃ yogakkhemaṃ gantukāmassa tanninnassa tappoṇassa tappabbhārassāti attho. Viharatoti ekaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harato. Atha vā ‘‘sabbe saṅkhārā aniccāti adhimuccanto saddhāya viharatī’’tiādinā niddesanayena cettha attho daṭṭhabbo. Ajjhattikanti niyakajjhattasaṅkhāte ajjhatte bhavaṃ ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti evaṃ katvā. Na aññaṃ ekaṅgampi samanupassāmīti ettha ayaṃ saṅkhepattho – bhikkhave, ajjhattaṃ attano santāne samuṭṭhitaṃ kāraṇanti katvā aññaṃ ekakāraṇampi na samanupassāmi yaṃ evaṃ bahūpakāraṃ, yathayidaṃ yoniso manasikāroti upāyamanasikāro, pathamanasikāro, aniccādīsu aniccādinayeneva manasikāro, aniccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro. Ayaṃ yoniso manasikāro.

Idāni yoniso manasikārassa ānubhāvaṃ dassetuṃ ‘‘yoniso, bhikkhave, bhikkhu manasi karonto akusalaṃ pajahati, kusalaṃ bhāvetī’’ti vuttaṃ. Tattha yoniso manasi karontoti ‘‘idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhasamudayo ariyasaccaṃ, ayaṃ dukkhanirodho ariyasaccaṃ, ayaṃ dukkhanirodhagāminī paṭipadā ariyasacca’’nti catūsu ariyasaccesu yoniso manasikāraṃ pavattento.

Tatrāyaṃ atthavibhāvanā – yadipi idaṃ suttaṃ avisesena sekkhapuggalavasena āgataṃ, catumaggasādhāraṇavasena pana saṅkhepeneva kammaṭṭhānaṃ kathayissāma. Yo catusaccakammaṭṭhāniko yogāvacaro ‘‘taṇhāvajjā tebhūmakā khandhā dukkhaṃ, taṇhā samudayo, ubhinnaṃ appavatti nirodho, nirodhasampāpako maggo’’ti evaṃ pubbe eva ācariyasantike uggahitacatusaccakammaṭṭhāno. So aparena samayena vipassanāmaggaṃ samāruḷho samāno tebhūmake khandhe ‘‘idaṃ dukkha’’nti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca. Vipassanā hi idha manasikārasīsena vuttā. Yā panāyaṃ tassa dukkhassa samuṭṭhāpikā purimabhavikā taṇhā, ayaṃ dukkhasamudayoti yoniso manasi karoti. Yasmā pana idaṃ dukkhaṃ, ayañca samudayo idaṃ ṭhānaṃ patvā nirujjhanti na pavattanti, tasmā yadidaṃ nibbānaṃ nāma, ayaṃ dukkhanirodhoti yoniso manasi karoti. Nirodhasampāpakaṃ aṭṭhaṅgikaṃ maggaṃ, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca.

Tatrāyaṃ upāyo – abhiniveso nāma khandhe hoti, na vivaṭṭe, tasmā ayamattho – ‘‘imasmiṃ kāye pathavīdhātu, āpodhātū’’tiādinā (dī. ni. 2.378) nayena cattāri mahābhūtāni tadanusārena upādārūpāni ca pariggahetvā ‘‘ayaṃ rūpakkhandho’’ti vavatthapeti. Taṃ vavatthāpayato uppanne tadārammaṇe cittacetasikadhamme ‘‘ime cattāro arūpakkhandhā’’ti vavatthapeti. Tato ‘‘ime pañcakkhandhā dukkha’’nti vavatthapeti. Te pana saṅkhepato nāmañca rūpañcāti dve bhāgā honti. Idañca nāmarūpaṃ sahetu sappaccayaṃ uppajjati, tassa ayaṃ avijjābhavataṇhādiko hetu, ayaṃ āhārādiko paccayoti hetuppaccaye vavatthapeti. So tesaṃ paccayānañca paccayuppannānañca yāthāvasarasalakkhaṇaṃ vavatthapetvā ‘‘ime dhammā ahutvā bhavanti, hutvā nirujjhanti, tasmā aniccā’’ti aniccalakkhaṇaṃ āropeti, ‘‘udayabbayapaṭipīḷitattā dukkhā’’ti dukkhalakkhaṇaṃ āropeti, ‘‘avasavattanato anattā’’ti anattalakkhaṇaṃ āropeti.

Evaṃ tilakkhaṇāni āropetvā vipassanto udayabbayañāṇuppattiyā uppanne obhāsādike vipassanupakkilese ‘amaggo’ti udayabbayañāṇameva ‘‘ariyamaggassa upāyabhūto pubbabhāgamaggo’’ti maggāmaggaṃ vavatthapetvā puna udayabbayañāṇaṃ paṭipāṭiyā bhaṅgañāṇādīni ca uppādento sotāpattimaggādayo pāpuṇāti. Tasmiṃ khaṇe cattāri saccāni ekappaṭivedheneva paṭivijjhati, ekābhisamayena abhisameti. Tattha dukkhaṃ pariññāpaṭivedhena paṭivijjhanto, samudayaṃ pahānappaṭivedhena paṭivijjhanto sabbaṃ akusalaṃ pajahati, nirodhaṃ sacchikiriyāpaṭivedhena paṭivijjhanto maggaṃ bhāvanāpaṭivedhena paṭivijjhanto sabbaṃ kusalaṃ bhāveti. Ariyamaggo hi nippariyāyato kucchitasalanādiatthena kusalo, tasmiñca bhāvite sabbepi kusalā anavajjabodhipakkhiyadhammā bhāvanāpāripūriṃ gacchantīti. Evaṃ yoniso manasi karonto akusalaṃ pajahati, kusalaṃ bhāveti. Tathā hi vuttaṃ – ‘‘idaṃ dukkhanti yoniso manasi karoti, ayaṃ dukkhasamudayoti yoniso manasi karotī’’tiādi (ma. ni. 1.21). Aparampi vuttaṃ ‘‘yoniso manasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ – ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī’’ti (saṃ. ni. 5.55).

Yoniso manasikāroti gāthāya ayaṃ saṅkhepattho – sikkhati, sikkhāpadāni tassa atthi, sikkhanasīloti vā sekho. Saṃsāre bhayaṃ ikkhatīti bhikkhu. Tassa sekhassa bhikkhuno uttamatthassa arahattassa pattiyā adhigamāya yathā yoniso manasikāro, evaṃ bahukāro bahūpakāro añño koci dhammo natthi. Kasmā? Yasmā yoniso upāyena manasikāraṃ purakkhatvā padahaṃ catubbidhasammappadhānavasena padahanto, khayaṃ dukkhassa pāpuṇe saṃkilesavaṭṭadukkhassa parikkhayaṃ pariyosānaṃ nibbānaṃ pāpuṇe adhigaccheyya, tasmā yoniso manasikāro bahukāroti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Dutiyasekhasuttavaṇṇanā

17. Sattame bāhiranti ajjhattasantānato bahi bhavaṃ. Kalyāṇamittatāti yassa sīlādiguṇasampanno aghassa ghātā, hitassa vidhātā sabbākārena upakārako mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Tatrāyaṃ kalyāṇamitto pakatiyā saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ, tena sammāsambodhihetubhūtaṃ sattesu hitasukhesitaṃ na pariccajati, sīlasampattiyā sabrahmacārīnaṃ piyo hoti garu ca bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā khandhāyatanasaccapaṭiccasamuppādādikānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā attano paresañca hitappaṭipattiyaṃ āraddhavīriyo hoti, satisampattiyā upaṭṭhitassati hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, samādhisampattiyā avikkhitto hoti samāhito ekaggacitto, paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalākusalānaṃ dhammānaṃ gatiyo samanvesanto paññāya sattānaṃ hitasukhaṃ yathābhūtaṃ jānitvā samādhinā tattha abyaggacitto hutvā vīriyena satte ahitato nisedhetvā ekantahite niyojeti. Tenevāha –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no cāṭṭhāne niyojako’’ti. (netti. 113);

Kalyāṇamitto, bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetīti kalyāṇamitto puggalo kalyāṇamittaṃ nissāya kammassakatāñāṇaṃ uppādeti, uppannaṃ saddhaṃ phātiṃ karoti, saddhājāto upasaṅkamati upasaṅkamitvā dhammaṃ suṇāti. Taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati, tena saddhāpaṭilābhena gharāvāsaṃ pahāya pabbajjaṃ anutiṭṭhati, catupārisuddhisīlaṃ sampādeti, yathābalaṃ dhutadhamme samādāya vattati, dasakathāvatthulābhī hoti, āraddhavīriyo viharati upaṭṭhitassati sampajāno pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto, nacirasseva vipassanaṃ ussukkāpetvā ariyamaggādhigamena sabbaṃ akusalaṃ samucchindati, sabbañca kusalaṃ bhāvanāpāripūriṃ gamento vaḍḍheti. Vuttañhetaṃ –

‘‘Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ‘yaṃ sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno, aṇumattesu vajjesu, bhayadassāvī samādāya sikkhissati, sikkhāpadesu’.

‘‘Kalyāṇamittassetaṃ…pe… kalyāṇasampavaṅkassa ‘yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya…pe… nibbānāya saṃvattati. Seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā…pe… vimuttiñāṇadassanakathā. Evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī’.

‘‘Kalyāṇamittassetaṃ …pe… kalyāṇasampavaṅkassa ‘yaṃ āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu’.

‘‘Kalyāṇamittassetaṃ…pe… kalyāṇasampavaṅkassa ‘yaṃ paññavā bhavissati, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā’’’ti (udā. 31).

Evaṃ sakalavaṭṭadukkhaparimuccananimittaṃ kalyāṇamittatāti veditabbaṃ. Tenevāha –

‘‘Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccantī’’tiādi (saṃ. ni. 1.129).

Tena vuttaṃ – ‘‘kalyāṇamitto, bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetī’’ti.

Gāthāya sappatissoti patissavasaṅkhātena saha patissenāti sappatisso, kalyāṇamittassa ovādaṃ sirasā sampaṭicchako subbacoti attho. Atha vā hitasukhe patiṭṭhāpanena pati isetīti patisso, ovādadāyako. Garuādarayogena tena patissena saha vattatīti sappatisso, garūsu garucittīkārabahulo. Sagāravoti chabbidhenapi gāravena yutto. Karaṃ mittānaṃ vacananti kalyāṇamittānaṃ ovādaṃ karonto yathovādaṃ paṭipajjanto. Sampajānoti sattaṭṭhāniyena sampajaññena samannāgato. Patissatoti kammaṭṭhānaṃ phātiṃ, gametuṃ samatthāya satiyā patissato satokārī. Anupubbenāti sīlādivisuddhipaṭipāṭiyā, tattha ca vipassanāpaṭipāṭiyā ceva maggapaṭipāṭiyā ca. Sabbasaṃyojanakkhayanti kāmarāgasaṃyojanādīnaṃ sabbesaṃ saṃyojanānaṃ khepanato sabbasaṃyojanakkhayasaṅkhātassa ariyamaggassa pariyosānabhūtaṃ arahattaṃ, tassa ārammaṇabhūtaṃ nibbānameva vā. Pāpuṇe adhigaccheyyāti attho. Iti imesu dvīsu suttesu ariyamaggādhigamassa satthārā padhānaṅgaṃ nāma gahitanti veditabbaṃ.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Saṅghabhedasuttavaṇṇanā

18. Aṭṭhame ekadhammoti kataroyaṃ suttanikkhepo? Aṭṭhuppattiko. Tatrāyaṃ saṅkhepakathā – devadatto hi ajātasattuṃ duggahaṇaṃ gāhāpetvā tassa pitaraṃ rājānaṃ bimbisāraṃ tena mārāpetvāpi abhimāre payojetvāpi silāpavijjhanena lohituppādakammaṃ katvāpi na tāvatā pākaṭo jāto, nāḷāgiriṃ vissajjetvā pana pākaṭo jāto. Atha mahājano ‘‘evarūpampi nāma pāpaṃ gahetvā rājā vicaratī’’ti kolāhalaṃ akāsi, mahāghoso ahosi. Taṃ sutvā rājā attanā dīyamānāni pañca thālipākasatāni pacchindāpesi, upaṭṭhānampissa nāgamāsi. Nāgarāpi kulaṃ upagatassa kaṭacchubhattampissa nādaṃsu. So parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā pañca vatthūni yācitvā ‘‘alaṃ, devadatta, yo icchati, so āraññiko hotū’’tiādinā (pārā. 409; cūḷava. 343) bhagavatā paṭikkhitto tehi pañcahi vatthūhi bālaṃ lūkhappasannaṃ janaṃ saññāpento pañcasate vajjiputtake salākaṃ gāhāpetvā saṅghaṃ bhinditvāva te ādāya gayāsīsaṃ agamāsi. Atha dve aggasāvakā satthu āṇāya tattha gantvā dhammaṃ desetvā te ariyaphale patiṭṭhāpetvā ānayiṃsu. Ye panassa saṅghabhedāya parakkamantassa laddhiṃ rocetvā tatheva paggayha ṭhitā saṅghe bhijjante bhinne ca samanuññā ahesuṃ, tesaṃ taṃ dīgharattaṃ ahitāya dukkhāya ahosi.

Devadattopi na cirasseva rogābhibhūto bāḷhagilāno maraṇakāle ‘‘satthāraṃ vandissāmī’’ti mañcakasivikāya nīyamāno jetavanapokkharaṇitīre ṭhapito pathaviyā vivare dinne patitvā avīcimhi nibbatti, yojanasatiko cassa attabhāvo ahosi kappaṭṭhiyo tālakkhandhaparimāṇehi ayasūlehi vinividdho. Devadattapakkhikāni ca pañcamattāni kulasatāni tassa laddhiyaṃ ṭhitāni saha bandhavehi niraye nibbattāni. Ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadattena saṅghaṃ bhindantena bhāriyaṃ kammaṃ kata’’nti. Atha satthā dhammasabhaṃ upagantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte saṅghabhede ādīnavaṃ dassento imaṃ suttaṃ abhāsi. Keci pana bhaṇanti ‘‘devadattassa tappakkhikānañca tathā niraye nibbattabhāvaṃ disvā saṅghabhede ādīnavaṃ dassento bhagavā attano ajjhāsayeneva imaṃ suttaṃ desesī’’ti.

Tattha ekadhammoti eko akusalo mahāsāvajjadhammo. Loketi sattaloke. Uppajjamāno uppajjatīti ettha bhedasaṃvattanikesu bhaṇḍanādīsu saṅghe uppannesupi ‘‘dhammo adhammo’’tiādīsu aṭṭhārasabhedakaravatthūsu yassa kassaci dīpanavasena voharantesupi tattha rucijananatthaṃ anussāventesupi anussāvetvā salākāya gāhitāyapi saṅghabhedo uppajjamāno nāma hoti, salākāya pana gāhitāya cattāro vā atirekā vā yadā āveṇikaṃ uddesaṃ vā saṅghakammaṃ vā karonti, tadā saṅghabhedo uppajjati nāma. Kate pana tasmiṃ saṅghabhedo uppanno nāma? Kammaṃ, uddeso, vohāro, anussāvanā, salākaggāhoti imesu hi pañcasu saṅghassa bhedakāraṇesu kammaṃ vā uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgāti.

Bahujanāhitāyātiādīsu 0.mahājanassa jhānamaggādisampattinivāraṇena ahitāya, saggasampattinivāraṇena asukhāya, apāyūpapattihetubhāvena anatthāya. Akusaladhammavasena vā ahitāya, hitamattassapi abhāvā sugatiyampi nibbattanakakāyikacetasikadukkhāya uppajjatīti sambandho. Devamanussānanti idaṃ ‘‘bahuno janassā’’ti vuttesu ukkaṭṭhapuggalaniddeso. Aparo nayo – bahujanāhitāyāti bahujanassa mahato sattakāyassa ahitatthāya, diṭṭhadhammikasamparāyikaanatthāyāti attho. Asukhāyāti diṭṭhadhammikasamparāyikaasukhatthāya, duvidhadukkhatthāyāti attho. Anatthāyāti paramatthapaṭikkhepāya. Nibbānañhi paramattho, tato uttariṃ attho natthi. Ahitāyāti maggapaṭikkhepāya. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Dukkhāyāti ariyasukhavirādhanena vaṭṭadukkhatāya. Ye hi ariyasukhato viraddhā taṃ adhigantuṃ abhabbā, te vaṭṭadukkhe paribbhamanti, ariyasukhato ca uttariṃ sukhaṃ nāma natthi. Vuttañhetaṃ ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti (dī. ni. 3.355; a. ni. 5.27).

Idāni ‘‘saṅghabhedo’’ti sarūpato dassetvā tassa ahitādīnaṃ ekantahetubhāvaṃ pakāsetuṃ ‘‘saṅghe kho pana, bhikkhave, bhinne’’tiādimāha. Tattha bhinneti nimittatthe bhummaṃ yathā ‘‘adhanānaṃ dhane ananuppadīyamāne’’ti (dī. ni. 3.91), bhedahetūti attho. Aññamaññaṃ bhaṇḍanānīti catunnaṃ parisānaṃ tappakkhikānañca ‘‘eso dhammo, neso dhammo’’ti aññamaññaṃ vivadanāni. Bhaṇḍanañhi kalahassa pubbabhāgo. Paribhāsāti ‘‘idañcidañca vo anatthaṃ karissāmā’’ti bhayuppādanavasena tajjanā. Parikkhepāti jātiādivasena parito khepā, dasahi akkosavatthūhi khuṃsanavambhanā. Pariccajanāti ukkhepaniyakammakaraṇādivasena nissāraṇā. Tatthāti tasmiṃ saṅghabhede, tannimitte vā bhaṇḍanādike. Appasannāti ratanattayaguṇānaṃ anabhiññā. Na pasīdantīti ‘‘dhammacārino samacārino’’tiādinā yvāyaṃ bhikkhūsu pasādanākāro, tathā na pasīdanti, tesaṃ vā sotabbaṃ saddhātabbaṃ na maññanti. Tathā ca dhamme satthari ca appasannāva honti. Ekaccānaṃ aññathattanti puthujjanānaṃ aviruḷhasaddhānaṃ pasādaññathattaṃ.

Gāthāyaṃ āpāyikotiādīsu apāye nibbattanārahatāya āpāyiko. Tatthapi avīcisaṅkhāte mahāniraye uppajjatīti nerayiko. Ekaṃ antarakappaṃ paripuṇṇameva katvā tattha tiṭṭhatīti kappaṭṭho. Saṅghabhedasaṅkhāte vagge ratoti vaggarato. Adhammiyatāya adhammo. Bhedakaravatthūhi saṅghabhedasaṅkhāte eva ca adhamme ṭhitoti adhammaṭṭho. Yogakkhemā padhaṃsatīti yogakkhemato hitato padhaṃsati parihāyati, catūhi vā yogehi anupaddutattā yogakkhemaṃ nāma arahattaṃ nibbānañca, tato panassa dhaṃsane vattabbameva natthi. Diṭṭhisīlasāmaññato saṃhataṭṭhena saṅghaṃ, tato eva ekakammādividhānayogena samaggaṃ sahitaṃ. Bhetvānāti pubbe vuttalakkhaṇena saṅghabhedena bhinditvā. Kappanti āyukappaṃ. So panettha antarakappova. Nirayamhīti avīcimahānirayamhi.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Saṅghasāmaggīsuttavaṇṇanā

19. Navame ekadhammoti eko kusaladhammo anavajjadhammo. ‘‘Ayaṃ dhammo, nāyaṃ dhammo’’tiādinā sace saṅghe vivādo uppajjeyya, tattha dhammakāmena viññunā iti paṭisañcikkhitabbaṃ ‘‘ṭhānaṃ kho, panetaṃ vijjati, yadidaṃ vivādo vaḍḍhamāno saṅgharājiyā vā saṅghabhedāya vā saṃvatteyyā’’ti. Sace taṃ adhikaraṇaṃ attanā paggahetvā ṭhito, aggiṃ akkantena viya sahasā tato oramitabbaṃ. Atha parehi taṃ paggahitaṃ sayañcetaṃ sakkoti vūpasametuṃ, ussāhajāto hutvā dūrampi gantvā tathā paṭipajjitabbaṃ, yathā taṃ vūpasammati. Sace pana sayaṃ na sakkoti, so ca vivādo uparūpari vaḍḍhateva, na vūpasammati. Ye tattha patirūpā sikkhākāmā sabrahmacārino, te ussāhetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ yathā vūpasammati, tathā vūpasametabbaṃ. Evaṃ vūpasamentassa yo saṅghasāmaggikaro kusalo dhammo, ayamettha ekadhammoti adhippeto. So hi ubhatopakkhiyānaṃ dveḷhakajātānaṃ bhikkhūnaṃ, tesaṃ anuvattanavasena ṭhitānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tesaṃ ārakkhadevatānaṃ yāvadeva brahmānampi uppajjanārahaṃ ahitaṃ dukkhāvahaṃ saṃkilesadhammaṃ apanetvā mahato puññarāsissa kusalābhisandassa hetubhāvato sadevakassa lokassa hitasukhāvaho hoti. Tena vuttaṃ ‘‘ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāyā’’tiādi. Tassattho anantarasutte vuttavipariyāyena veditabbo. Saṅghasāmaggīti saṅghassa samaggabhāvo bhedābhāvo ekakammatā ekuddesatā ca.

Gāthāyaṃ sukhā saṅghassa sāmaggīti sukhassa paccayabhāvato sāmaggī sukhāti vuttā. Yathā ‘‘sukho buddhānamuppādo’’ti (dha. pa. 194). Samaggānañcanuggahoti samaggānaṃ sāmaggianumodanena anuggaṇhanaṃ sāmaggianurūpaṃ, yathā te sāmaggiṃ na vijahanti, tathā gahaṇaṃ ṭhapanaṃ anubalappadānanti attho. Saṅghaṃ samaggaṃ katvānāti bhinnaṃ saṅghaṃ rājipattaṃ vā samaggaṃ sahitaṃ katvā. Kappanti āyukappameva. Saggamhi modatīti kāmāvacaradevaloke aññe deve dasahi ṭhānehi abhibhavitvā dibbasukhaṃ anubhavanto icchitanipphattiyāva modati pamodati lalati kīḷatīti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Paduṭṭhacittasuttavaṇṇanā

20. Dasamassa kā uppatti? Aṭṭhuppattiyeva. Ekadivasaṃ kira bhikkhū dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, idhekacco bahuṃ puññakammaṃ karoti, ekacco bahuṃ pāpakammaṃ, ekacco ubhayavomissakaṃ karoti. Tattha vomissakārino kīdiso abhisamparāyo’’ti? Atha satthā dhammasabhaṃ upaganvā paññattavarabuddhāsane nisinno taṃ kathaṃ sutvā ‘‘bhikkhave, maraṇāsannakāle saṃkiliṭṭhacittassa duggati pāṭikaṅkhā’’ti dassento imāya aṭṭhuppattiyā idaṃ suttaṃ desesi.

Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci padesaṃ upādāya vuccati ‘‘idheva tiṭṭhamānassa, devabhūtassa me sato’’tiādīsu (dī. ni. 2.369). Katthaci sāsanaṃ upādāya ‘‘idheva, bhikkhave, samaṇo idha dutiyo samaṇo’’tiādīsu (ma. ni. 1.139; a. ni. 4.241). Katthaci padapūraṇamatte ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’tiādīsu (ma. ni. 1.30). Katthaci lokaṃ upādāya vuccati ‘‘idha tathāgato loke uppajjatī’’tiādīsu (a. ni. 3.61). Idhāpi loke eva daṭṭhabbo. Ekaccanti ekaṃ, aññataranti attho. Puggalanti sattaṃ. So hi yathāpaccayaṃ kusalākusalānaṃ tabbipākānañca pūraṇato maraṇavasena galanato ca puggaloti vuccati. Paduṭṭhacittanti padosena āghātena duṭṭhacittaṃ. Atha vā paduṭṭhacittanti dosena rāgādinā padūsitacittaṃ. Ettha ca ekaccanti idaṃ paduṭṭhacittassa puggalassa visesanaṃ. Yassa hi paṭisandhidāyakakammaṃ okāsamakāsi, so tathā vutto. Yassa ca akusalappavattito cittaṃ nivattetvā kusalavasena otāretuṃ na sakkā, evaṃ āsannamaraṇo. Evanti idāni vattabbākāraṃ dasseti. Cetasāti attano cittena cetopariyañāṇena. Cetoti tassa puggalassa cittaṃ. Pariccāti paricchinditvā pajānāmi. Nanu ca yathākammupagañāṇassāyaṃ visayoti? Saccametaṃ, tadā pavattamānaakusalacittavasena panetaṃ vuttaṃ.

Imamhi cāyaṃ samayeti imasmiṃ kāle, imāyaṃ vā paccayasāmaggiyaṃ, ayaṃ puggalo javanavīthiyā aparabhāge kālaṃ kareyya ceti attho. Na hi javanakkhaṇe kālaṃkiriyā atthi. Yathābhataṃ nikkhitto evaṃ nirayeti yathā ābhataṃ kiñci āharitvā ṭhapitaṃ, evaṃ attano kammunā nikkhitto niraye ṭhapito evāti attho. Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ.

Apāyantiādi sabbaṃ nirayasseva vevacanaṃ. Nirayo hi ayasaṅkhātā sukhā apetoti apāyo; saggamokkhahetubhūtā vā puññasammatā ayā apetotipi apāyo. Dukkhassa gati paṭisaraṇanti duggati; dosabahulattā vā duṭṭhena kammunā nibbattā gatītipi duggati. Vivasā nipatanti ettha dukkaṭakammakārino, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirassādaṭṭhena nirayo. Atha vā apāyaggahaṇena tiracchānayoni vuccati. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayo. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na vinipāto asurasadisaṃ avinipātattā. Vinipātaggahaṇena asurakāyo. So hi yathāvuttena atthena apāyo ceva duggati ca, sabbasampattisamussayehi vinipatitattā vinipātoti ca vuccati. Nirayaggahaṇena avīciādianekappakāro nirayova vuccati. Idha pana sabbapadehipi nirayova vutto. Upapajjantīti paṭisandhiṃ gaṇhanti.

Gāthāsu paṭhamagāthā saṅgītikāle dhammasaṅgāhakattherehi ṭhapitā. Ñatvānāti pubbakālakiriyā. Ñāṇapubbakañhi byākaraṇaṃ. Hetuattho vā tvā-saddo yathā ‘‘sīhaṃ disvā bhayaṃ hotī’’ti, jānanahetūti attho. Buddho, bhikkhūnaṃ santiketi buddho bhagavā attano santike bhikkhūnaṃ etaṃ parato dvīhi gāthāhi vuccamānaṃ atthaṃ byākāsi. Sesaṃ vuttanayameva.

Dasamasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Pasannacittasuttavaṇṇanā

21. Tatiyavaggassa paṭhame pasannacittanti ratanattayasaddhāya kammaphalasaddhāya ca pasannamānasaṃ. Sugatinti sundaraṃ gatiṃ, sukhassa vā gatinti sugatiṃ. Sagganti rūpādisampattīhi suṭṭhu agganti saggaṃ. Lokanti lokiyanti ettha puññapāpaphalāni, lujjanaṭṭheneva vā lokaṃ. Ettha ca sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Sesaṃ heṭṭhā vuttanayameva.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Mettasuttavaṇṇanā

22. Dutiye mā, bhikkhave, puññānanti ettha ti paṭisedhe nipāto. Puññasaddo ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.380) puññaphale āgato. ‘‘Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī’’tiādīsu (saṃ. ni. 2.51) kāmarūpāvacarasucarite. ‘‘Puññūpagaṃ bhavati viññāṇa’’ntiādīsu sugativisesabhūte upapattibhave. ‘‘Tīṇimāni, bhikkhave, puññakiriyavatthūni – dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthū’’tiādīsu (itivu. 60; a. ni. 8.36) kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo. Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ, sārajjabhayanti. Tattha ‘‘yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī’’tiādīsu (a. ni. 4.33) āgataṃ ñāṇabhayaṃ. ‘‘Ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso’’tiādīsu (dī. ni. 2.318) āgataṃ sārajjabhayaṃ. Idhāpi sārajjabhayameva. Ayañhettha attho – bhikkhave, dīgharattaṃ kāyavacīsaṃyamo vattapaṭivattapūraṇaṃ ekāsanaṃ, ekaseyyaṃ, indriyadamo, dhutadhammehi cittassa niggaho, satisampajaññaṃ, kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā, nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha, ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. Nissakke hi idaṃ sāmivacanaṃ.

Idāni tato abhāyitabbabhāve kāraṇaṃ dassento ‘‘sukhasseta’’ntiādimāha. Tattha sukhasaddo ‘‘sukho buddhānaṃ uppādo, sukhā virāgatā loke’’tiādīsu (dha. pa. 194) sukhamūle āgato. ‘‘Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā’’tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne. ‘‘Sukho puññassa uccayo’’tiādīsu (dha. pa. 118) sukhahetumhi. ‘‘Diṭṭhadhammasukhavihārā ete dhammā’’tiādīsu (ma. ni. 1.82) abyāpajje. ‘‘Nibbānaṃ paramaṃ sukha’’ntiādīsu (dha. pa. 204; ma. ni. 2.215) nibbāne. ‘‘Sukhassa ca pahānā’’tiādīsu (cūḷani. khaggavisāṇasuttaniddesa 125) sukhavedanāyaṃ. ‘‘Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita’’ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ. ‘‘Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā, dukkhā vedanā’’tiādīsu (ma. ni. 2.89) iṭṭhasukhe. ‘‘Sukho vipāko puññāna’’ntiādīsu (peṭako. 23) sukhavipāke. Idhāpi iṭṭhavipāke eva daṭṭhabbo. Iṭṭhassātiādīsu esitabbato aniṭṭhapaṭikkhepato ca iṭṭhassa, kamanīyato manasmiñca kamanato pavisanato kantassa, piyāyitabbato santappanato ca piyassa, mānanīyato manassa pavaḍḍhanato ca manāpassāti attho veditabbo. Yadidaṃ puññānīti ‘‘puññānī’’ti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ, sukhameva taṃ yadidaṃ puññanti phalena kāraṇassa abhedūpacāraṃ vadati. Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kātabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti.

Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarapaṭicchannaṃ uḷāratamaṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭaṃ karonto ‘‘abhijānāmi kho panāha’’ntiādimāha. Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi. Dīgharattanti cirakālaṃ. Puññānanti dānādikusaladhammānaṃ. Satta vassānīti satta saṃvaccharāni. Mettacittanti mijjatīti mettā, siniyhatīti attho. Mitte bhavā, mittassa vā esā pavattītipi mettā. Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehāsambhavo vipatti. Sā etassa atthīti mettacittaṃ. Bhāvetvāti mettāsahagataṃ cittaṃ, cittasīsena samādhi vuttoti mettāsamādhiṃ mettābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca. Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe. Saṃvaṭṭa-vivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyi-vivaṭṭaṭṭhāyinopi gahitā. Imaṃ lokanti kāmalokaṃ. Saṃvaṭṭamāne sudanti saṃvaṭṭamāne. Sudanti nipātamattaṃ vinassamāneti attho. ‘‘Saṃvattamāne suda’’nti ca paṭhanti. Kappeti kāle. Kappasīsena hi kālo vutto. Kāle khīyamāne kappopi khīyateva. Yathāha –

‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā’’ti. (jā. 1.2.190);

‘‘Ābhassarūpago homī’’ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi. Vivaṭṭamāneti saṇṭhahamāne, jāyamāneti attho. Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ, yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattaṃ, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi. Brahmāti kāmāvacarasattehi seṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattaṭṭhena ca brahmā. Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā. Tato eva te abhibhavitvā ṭhitattā abhibhū. Tehi kenaci guṇena na abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dasoti dassanasīlo, so atītānāgatapaccuppannānaṃ dassanasamattho, abhiññāṇena passitabbaṃ passāmīti attho. Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ. Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramiparipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikantiṃ uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari. Tena vuttaṃ ‘‘sattavassāni…pe… vasavattī’’ti.

Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassāpi taṃ dassento ‘‘chattiṃsakkhattu’’ntiādimāha. Tattha sakko ahosinti chattiṃsa vāre aññattha anupapajjitvā nirantaraṃ sakko devānamindo tāvatiṃsadevarājā ahosi. Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi ca saṅgahavatthūhi lokaṃ rañjetīti rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Rājāti cettha sāmaññaṃ, cakkavattīti visesaṃ. Dhammena caratīti dhammiko. Ñāyena samena vattatīti attho. Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammacaraṇena vā dhammiko, attahitadhammacaraṇena dhammarājā, caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpavibhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike, bahiddhā ca sabbarājāno adaṇḍena asatthena vijesīti vijitāvī. Janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci tato cāletuṃ janapado vā tamhi thāvariyappatto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto.

Cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratananti imehi sattahi ratanehi samupetoti sattaratanasamannāgato. Tesu hi rājā cakkavatti cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite sukheneva anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhūsattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi paribhogasukhamanubhavati, sesehi upabhogasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ padesarajjassāti khuddakarajjassa.

Etadahosīti attano sampattiyo paccavekkhantassa pacchime cakkavattikāle etaṃ ‘‘kissa nu kho me idaṃ kammassa phala’’ntiādikaṃ ahosi. Sabbatthakameva tasmiṃ tasmimpi bhave etadahosiyeva. Tatthāyaṃ cakkavattikālavasena yojanā. Evaṃmahiddhikoti maṇiratanahatthiratanādippamukhāya kosavāhanasampattiyā janapadatthāvariyappattiyā ca evaṃmahiddhiko. Evaṃmahānubhāvoti cakkaratanādisamannāgamena kassacipi pīḷaṃ akarontova sabbarājūhi sirasā sampaṭicchitasāsanavehāsagamanādīhi evaṃ mahānubhāvo. Dānassāti annādideyyadhammapariccāgassa. Damassāti cakkhādiindriyadamanassa ceva samādhānavasena rāgādikilesadamanassa ca. Saṃyamassāti kāyavacīsaṃyamassa. Tattha yaṃ samādhānavasena kilesadamanaṃ, taṃ bhāvanāmayaṃ puññaṃ, tañca kho mettābrahmavihārabhūtaṃ idhādhippetaṃ. Tasmiñca upacārappanābhedena duvidhe yaṃ appanāppattaṃ, tenassa yathāvuttāsu dvīsu jhānabhūmīsu upapatti ahosi. Itarena tividhenāpi yathārahaṃ pattacakkavattiādibhāvoti veditabbaṃ.

Iti bhagavā attānaṃ kāyasakkhi katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhena dassento ‘‘puññamevā’’tiādimāha. Tattha puññameva so sikkheyyāti yo atthakāmo kulaputto, so puññaphalanibbattanato, attano santānaṃ punanato ca ‘‘puñña’’nti laddhanāmaṃ tividhaṃ kusalameva sikkheyya niveseyya upacineyya pasaveyyāti attho. Āyatagganti vipulaphalatāya uḷāraphalatāya āyataggaṃ, piyamanāpaphalatāya vā āyatiṃ uttamanti āyataggaṃ, āyena vā yonisomanasikārādippaccayena uḷāratamena agganti āyataggaṃ. Takāro padasandhikaro. Atha vā āyena puññaphalena aggaṃ padhānanti āyataggaṃ. Tato eva sukhudrayaṃ sukhavipākanti attho.

Katamaṃ pana taṃ puññaṃ, kathañca naṃ sikkheyyāti āha ‘‘dānañca samacariyañca, mettacittañca bhāvaye’’ti. Tattha samacariyanti kāyavisamādīni vajjetvā kāyasamādicaritaṃ, suvisuddhaṃ sīlanti attho. Bhāvayeti attano santāne uppādeyya vaḍḍheyya. Ete dhammeti ete dānādike sucaritadhamme. Sukhasamuddayeti sukhānisaṃse, ānisaṃsaphalampi nesaṃ sukhamevāti dasseti. Abyāpajjaṃ sukhaṃ lokanti kāmacchandādibyāpādavirahitattā abyāpajjaṃ niddukkhaṃ, parapīḷābhāve pana vattabbaṃ natthi. Jhānasamāpattivasena sukhabahulattā sukhaṃ, ekantasukhañca brahmalokaṃ jhānapuññānaṃ, itarapuññānaṃ pana tadaññaṃ sampattibhavasaṅkhātaṃ sukhaṃ lokaṃ paṇḍito sappañño upapajjati upeti. Iti imasmiṃ sutte gāthāsu ca vaṭṭasampatti eva kathitā.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Ubhayatthasuttavaṇṇanā

23. Tatiye bhāvitoti uppādito ca vaḍḍhito ca. Bahulīkatoti punappunaṃ kato. Atthoti hitaṃ. Tañhi araṇīyato upagantabbato atthoti vuccati. Samadhigayha tiṭṭhatīti sammā pariggahetvā avijahitvā vattati. Diṭṭhadhammikanti diṭṭhadhammo vuccati paccakkhabhūto attabhāvo, diṭṭhadhamme bhavaṃ diṭṭhadhammikaṃ, idhalokapariyāpannanti attho. Samparāyikanti dhammavasena samparetabbato samparāyo, paraloko, samparāye bhavaṃ samparāyikaṃ, paralokapariyāpannanti vuttaṃ hoti.

Ko panesa diṭṭhadhammiko nāma attho, ko vā samparāyikoti? Saṅkhepena tāva yaṃ idhalokasukhaṃ, yañcetarahi idhalokasukhāvahaṃ, ayaṃ diṭṭhadhammiko attho. Seyyathidaṃ – gahaṭṭhānaṃ tāva idha yaṃ kiñci vittūpakaraṇaṃ, anākulakammantatā, ārogyasaṃvidhānaṃ, vatthuvisadakiriyāyogavihitāni sippāyatanavijjāṭṭhānāni saṅgahitaparijanatāti evamādi. Pabbajitānaṃ pana ye ime jīvitaparikkhārā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. Tesaṃ akicchalābho, tattha ca saṅkhāya paṭisevanā, saṅkhāya parivajjanā, vatthuvisadakiriyā, appicchatā, santuṭṭhi, paviveko, asaṃsaggoti evamādi. Patirūpadesavāsasappurisūpanissayasaddhammassavanayonisomanasikārādayo pana ubhayesaṃ sādhāraṇā ubhayānurūpā cāti veditabbā.

Appamādoti ettha appamādo pamādappaṭipakkhato veditabbo. Ko panesa pamādo nāma? Pamajjanākāro. Vuttaṃ hetaṃ –

‘‘Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppādanaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogopamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ. Ayaṃ vuccati pamādo’’ti (vibha. 846).

Tasmā vuttappaṭipakkhato appamādo veditabbo. Atthato hi so satiyā avippavāso, niccaṃ upaṭṭhitassatiyā etaṃ nāmaṃ. Apare pana ‘‘satisampajaññayogena pavattā cattāro arūpino khandhā appamādo’’ti vadanti.

‘‘Bhāvito bahūlīkato’’ti vuttaṃ, kathaṃ panāyaṃ appamādo bhāvetabboti? Na appamādabhāvanā nāma visuṃ ekabhāvanā atthi. Yā hi kāci puññakiriyā kusalakiriyā, sabbā sā appamādabhāvanātveva veditabbā. Visesato pana vivaṭṭūpanissayaṃ saraṇagamanaṃ kāyikavācasikasaṃvarañca upādāya sabbā sīlabhāvanā, sabbā samādhibhāvanā, sabbā paññābhāvanā, sabbā kusalabhāvanā, anavajjabhāvanā, appamādabhāvanāti veditabbā. ‘‘Appamādo’’ti hi idaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ pariggahetvā tiṭṭhati. Sakalampi tepiṭakaṃ buddhavacanaṃ āharitvā appamādapadassa atthaṃ katvā kathento dhammakathiko ‘‘atitthena pakkhando’’ti na vattabbo. Kasmā? Appamādapadassa mahantabhāvato. Tathā hi sammāsambuddho kusinārāyaṃ yamakasālānamantare parinibbānasamaye nipanno abhisambodhito paṭṭhāya pañcacattālīsāya vassesu attanā bhāsitaṃ dhammaṃ ekena padena saṅgahetvā dassento – ‘‘appamādena sampādethā’’ti bhikkhūnaṃ ovādamadāsi. Tathā ca vuttaṃ –

‘‘Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantaṭṭhena; evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī’’ti (ma. ni. 1.300).

Gāthāsu appamādaṃ pasaṃsantīti dānādipuññakiriyāsu appamādaṃ appamajjanaṃ paṇḍitā sappaññā buddhādayo pasaṃsanti, vaṇṇenti thomenti. Kasmā? Yasmā appamatto ubho atthe adhigaṇhāti paṇḍito. Ke pana te ubho atthāti āha – ‘‘diṭṭhe dhamme ca yo attho, yo cattho samparāyiko’’ti, evamettha padayojanā veditabbā. Idhāpi diṭṭhe dhamme ca yo atthoti gahaṭṭhassa tāva ‘‘anavajjāni kammāni, anākulā ca kammantā’’tiādinā nayena vutto kasigorakkhādividhinā laddhabbo attho, pabbajitassa pana avippaṭisārādiattho veditabbo. Yo cattho samparāyikoti pana ubhayesampi dhammacariyāva vuttāti veditabbā. Atthābhisamayāti duvidhassapi atthassa hitassa paṭilābhā, laddhabbena samiti saṅgati samodhānanti samayo, lābho. Samayo eva abhisamayo, abhimukhabhāvena vā samayo abhisamayoti evamettha abhisamayo veditabbo. Dhitisampannattā dhīro. Tatiyena cettha attha-saddena paramatthassa nibbānassāpi saṅgaho veditabbo. Sesaṃ suviññeyyameva. Iti imasmiṃ sutte vaṭṭasampatti eva kathitā. Gāthāyaṃ pana vivaṭṭassapi saṅgaho daṭṭhabbo. Tathā hi vuttaṃ –

‘‘Appamādo amatapadaṃ, pamādo maccuno padaṃ;

Appamattā na mīyanti, ye pamattā yathā matā.

‘‘Evaṃ visesato ñatvā, appamādamhi paṇḍitā;

Appamāde pamodanti, ariyānaṃ gocare ratā.

‘‘Te jhāyino sātatikā, niccaṃ daḷhaparakkamā;

Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttara’’nti. (dha. pa. 21-23);

Tasmā ‘‘atthābhisamayā’’ti ettha lokuttaratthavasenapi attho veditabbo.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Aṭṭhipuñjasuttavaṇṇanā

24. Catutthe ekapuggalassāti ettha puggaloti ayaṃ vohārakathā. Buddhassa hi bhagavato duvidhā desanā sammutidesanā ca paramatthadesanā cāti. Tattha ‘‘puggalo, satto, itthī, puriso, khattiyo, brāhmaṇo, devo, māro’’ti evarūpā sammutidesanā. ‘‘Aniccaṃ, dukkhaṃ, anattā, khandhā, dhātu, āyatanā, satipaṭṭhānā’’ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ sutvā visesamadhigantuṃ samatthā, nesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.

Tatthāyaṃ upamā – yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhakabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsākosallamiva sammutiparamatthakosallaṃ, nānādesabhāsā māṇavakā viya sammutiparamatthavasena paṭivijjhanasamatthā veneyyā, ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha –

‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.

‘‘Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.

‘‘Tasmā vohārakusalassa, lokanāthassa satthuno;

Sammutiṃ voharantassa, musāvādo na jāyatī’’ti.

Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ,, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthaṃ, cāti. ‘‘Khandhadhātuāyatanāni hiriyanti ottappantī’’ti hi vutte mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti – ‘‘kimidaṃ khandhadhātuāyatanāni hiriyanti ottappanti nāmā’’ti? ‘‘Itthī hiriyati ottappati, puriso, khattiyo, brāhmaṇo, devo, māro’’ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu vā hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā kammassakā, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā kammassakatādīpanatthampi puggalakathaṃ katheti.

‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī’’ti vuttepi eseva nayo. Tathā ‘‘khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṅghabhedakammaṃ karonti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. ‘‘Khandhā mettāyanti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. ‘‘Khandhā pubbenivāsaṃ anussaranti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthañca puggalakathaṃ katheti.

‘‘Khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī’’ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu vā hoti ‘‘kimidaṃ khandhā dhātuyo āyatanāni paṭiggaṇhanti nāmā’’ti? ‘‘Puggalā paṭiggaṇhantī’’ti pana vutte jānāti, na sammohaṃ āpajjati, na paṭisattu vā hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.

Lokasammutiñca buddhā bhagavanto na pajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti. So idhāpi lokavohāravasena desetabbamatthaṃ dassento ‘‘ekapuggalassā’’tiādimāha.

Tattha ekapuggalassāti ekasattassa. Kappanti mahākappaṃ. Yadipi accantasaṃyoge idaṃ upayogavacanaṃ, yattha pana sattānaṃ sandhāvanaṃ saṃsaraṇaṃ sambhavati, tassa vasena gahetabbaṃ. Aṭṭhikaṅkaloti aṭṭhibhāgo. ‘‘Aṭṭhikhalo’’tipi paṭhanti, aṭṭhisañcayoti attho. Aṭṭhipuñjoti aṭṭhisamūho. Aṭṭhirāsīti tasseva vevacanaṃ. Keci pana ‘‘kaṭippamāṇato heṭṭhā samūho kaṅkalo nāma, tato upari yāva tālappamāṇaṃ puñjo, tato upari rāsī’’ti vadanti. Taṃ tesaṃ matimattaṃ. Sabbametaṃ samūhasseva pariyāyavacanaṃ vepullasseva upamābhāvena āhaṭattā.

Sace saṃhārako assāti avippakiraṇavasena saṃharitvā ṭhapetā koci yadi siyāti parikappanavasena vadati. Sambhatañca na vinasseyyāti tathā kenaci sambhatañca taṃ aṭṭhikaṅkalaṃ antaradhānābhāvena pūtibhūtaṃ cuṇṇavicuṇṇañca ahutvā sace na vinasseyyāti parikappanavaseneva vadati. Ayañhettha attho – bhikkhave, ekassa sattassa kammakilesehi aparāparuppattivasena ekaṃ mahākappaṃ sandhāvantassa saṃsarantassa evaṃ mahāaṭṭhisañcayo bhaveyya, ārohapariṇāhehi yattakoyaṃ vepullapabbato. Sace panassa koci saṃharitvā ṭhapetā bhaveyya, sambhatañca taṃ sace avinassantaṃ tiṭṭheyyāti. Ayañca nayo nibbutappadīpe viya bhijjanasabhāve kaḷevaranikkheparahite opapātikattabhāve sabbena sabbaṃ anaṭṭhike ca khuddakattabhāve vajjetvā vutto. Keci pana ‘‘parikappanavasena imassa nayassa āhaṭattā tesampi yadi siyā aṭṭhikaṅkalo, tenāpi saheva ayaṃ aṭṭhipuñjaparimāṇo vutto’’ti vadanti. Apare pana ‘‘nayidamevaṃ labbhamānasseva aṭṭhipuñjassa vasena sabbaññutaññāṇena paricchinditvā imassa parimāṇassa vuttatā. Tasmā vuttanayeneva attho gahetabbo’’ti.

Gāthāsu mahesināti mahante sīlakkhandhādayo esati gavesatīti mahesī, sammāsambuddho. ‘‘Iti vuttaṃ mahesinā’’ti ca bhagavā ‘‘dasabalasamannāgato, bhikkhave, tathāgato’’tiādīsu viya attānaṃ aññaṃ viya katvā dasseti. Vepulloti rājagahaṃ parivāretvā ṭhitesu pañcasu pabbatesu vipulabhāvato vepulloti laddhanāmo. Tato eva mahā, ṭhitadisābhāgavasena uttaro gijjhakūṭassa. Giribbajeti giribbajapuranāmakassa rājagahassa samīpe.

Ettāvatā bhagavā ‘‘ettakenāpi kālena anupacchinnabhavamūlassa apariññātavatthukassa puthujjanassa ayamīdisī kaṭasivaḍḍhanā’’ti vaṭṭe ādīnavaṃ dassetvā idāni yesaṃ ariyasaccānaṃ ananubodhā appaṭivedhā andhaputhujjanassa evaṃ kaṭasivaḍḍhanā, tāni ariyasaccāni diṭṭhavato ariyapuggalassa ayaṃ natthīti dassento ‘‘yato ca ariyasaccānī’’tiādimāha.

Tattha yatoti yadā. Ariyasaccānīti araṇīyato ariyāni, avitathabhāvena saccāni cāti ariyasaccāni, ariyabhāvakarāni vā saccāni ariyasaccāni, ariyehi vā buddhādīhi paṭivijjhitabbāni saccāni ariyasaccāni. Atha vā ariyassa saccāni ariyasaccāni. Sadevakena hi lokena saraṇanti araṇīyato ariyo bhagavā, tena sayambhuñāṇena diṭṭhattā tassa saccānīti ariyasaccāni. Sammappaññāya passatīti sammā hetunā ñāyena vipassanāpaññāsahitāya maggapaññāya pariññāpahānasacchikiriyābhāvanābhisamayavasena passati. Dukkhantiādi ariyasaccānaṃ sarūpadassanaṃ. Tattha anekūpaddavādhiṭṭhānatāya kucchitabhāvato bālajanaparikappitadhuvasubhasukhattavirahena tucchabhāvato ca dukkhaṃ. Dukkhaṃ samuppajjati etenāti dukkhasamuppādo, dukkhasamudayo. Dukkhaṃ atikkamati etena ārammaṇappaccayabhūtena, ettha vāti dukkhassa atikkamo, nibbānaṃ. Ārakattā kilesehi araṇīyato ca ariyo. Sammādiṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko. Mārento kilese gacchati, nibbānatthikehi maggīyati, sayaṃ vā nibbānaṃ maggatīti maggo. Tato eva dukkhassa upasamaṃ nirodhaṃ gacchatīti dukkhūpasamagāmī. Yato sammappaññāya passatīti sambandho.

Sa sattakkhattuṃ paramaṃ, sandhāvitvāna puggaloti so evaṃ catusaccadassāvī ariyapuggalo sotāpanno sabbamudindriyo samāno sattavāraparamaṃyeva bhavādīsu aparāparuppattivasena sandhāvitvā saṃsaritvā. Ekabījī, kolaṃkolo, sattakkhattuparamoti indriyānaṃ tikkhamajjhimamudubhāvena tayo hi sotāpannā. Tesu sabbamudindriyassa vasenidaṃ vuttaṃ ‘‘sa sattakkhattuṃ paramaṃ, sandhāvitvānā’’ti. Dukkhassantakaro hotīti vaṭṭadukkhassa antakaro pariyosānakaro hoti. Kathaṃ? Sabbasaṃyojanakkhayā anupubbena aggamaggaṃ adhigantvā niravasesānaṃ saṃyojanānaṃ khepanāti arahattaphaleneva desanāya kūṭaṃ gaṇhi.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Musāvādasuttavaṇṇanā

25. Pañcame ekadhammaṃ atītassāti kā uppatti? Bhagavato bhikkhusaṅghassa ca mahālābhasakkāro uppajji, titthiyānaṃ parihāyi. Te hatalābhasakkārā nippabhā nittejā issāpakatā ciñcamāṇavikaṃ nāma paribbājikaṃ uyyojesuṃ – ‘‘ehi, tvaṃ bhagini, samaṇaṃ gotamaṃ abhūtena abbhācikkhassū’’ti. Sā bhagavantaṃ catuparisamajjhe dhammaṃ desentaṃ upagantvā abhūtena abbhācikkhitvā sakkenassā abhūtabhāve pakāsite mahājanena ‘‘dhī kāḷakaṇṇī’’ti vihārato nikkaḍḍhāpitā pathaviyā vivare dinne avīcijālānaṃ indhanaṃ hutvāva avīciniraye nibbatti, bhiyyosomattāya titthiyānaṃ lābhasakkāro parihāyi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi sā maṃ abhūtena akkositvā mahāvināsaṃ pattāyevā’’ti mahāpadumajātakampi vitthāretvā upari dhammaṃ desento imissā aṭṭhuppattiyā ‘‘ekadhammaṃ atītassā’’ti idaṃ suttaṃ desesi.

Tattha ekadhammanti ekaṃ vacīsaccasaṅkhātaṃ dhammaṃ. Atītassāti yā sā aṭṭha anariyavohāre vajjetvā aṭṭhasu ariyavohāresu patiṭṭhāpanatthaṃ ‘‘saccaṃ, bhaṇe, nālika’’nti ariyehi ṭhapitā mariyādā, taṃ atikkamitvā ṭhitassa. Puriso eva puggaloti purisapuggalo, tassa. Akaraṇīyanti kātuṃ asakkuṇeyyaṃ. Sampajānamusāvādī hi puggalo kiñci pāpakammaṃ katvā ‘‘idaṃ nāma tayā kata’’nti vutte ‘‘na mayā kata’’nti musāvādeneva pariharissati. Evañca paṭipajjanto kiñci pāpakammaṃ karotiyeva, na tattha lajjati saccamariyādāya samatikkantattā. Tena vuttaṃ ‘‘katamaṃ ekadhammaṃ, yadidaṃ, bhikkhave, sampajānamusāvādo’’ti.

Gāthāyaṃ musāvādissāti musā abhūtaṃ atacchaṃ paresaṃ viññāpanavasena vadanasīlassa. Yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpe vattabbameva natthi. Jantunoti sattassa. Satto hi jāyanaṭṭhena ‘‘jantū’’ti vuccati. Vitiṇṇaparalokassāti vissaṭṭhaparalokassa. Īdiso hi manussasampatti devalokasampatti avasāne nibbānasampattīti imā tissopi sampattiyo na passati. Natthi pāpanti tassa tādisassa idaṃ nāma pāpaṃ na kattabbanti natthīti.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Dānasuttavaṇṇanā

26. Chaṭṭhe evañceti ettha evanti upamākāre nipāto, ceti parikappane. Sattāti rūpādīsu sattā visattā. Jāneyyunti bujjheyyuṃ. Dānasaṃvibhāgassāti yāya hi cetanāya annādideyyadhammaṃ saṃharitvā anukampāpūjāsu aññataravasena paresaṃ dīyati, taṃ dānaṃ. Yāya pana attanā paribhuñjitabbabhāvena gahitavatthussa ekadeso saṃvibhajitvā dīyati, ayaṃ saṃvibhāgo. Vipākanti phalaṃ. Yathāhaṃ jānāmīti yathā ahaṃ jānāmi. Idaṃ vuttaṃ hoti – tiracchānagatassapi dānaṃ datvā attabhāvasate pavattasukhavipaccanavasena sataguṇā dakkhiṇā hotīti evamādinā, bhikkhave, yena pakārena ahaṃ dānassa saṃvibhāgassa ca vipākaṃ kammavipākaṃ ñāṇabalena paccakkhato jānāmi, evaṃ ime sattā yadi jāneyyunti. Na adatvā bhuñjeyyunti yaṃ bhuñjitabbayuttakaṃ attano atthi, tato paresaṃ na adatvā macchariyacittena ca taṇhālobhavasena ca bhuñjeyyuṃ, datvāva bhuñjeyyuṃ. Na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyyāti attano sampattīnaṃ parehi sādhāraṇabhāvāsahanalakkhaṇaṃ cittassa pabhassarabhāvadūsakānaṃ upakkilesabhūtānaṃ kaṇhadhammānaṃ aññataraṃ maccheramalaṃ. Atha vā yathāvuttamaccherañceva aññampi dānantarāyakaraṃ issālobhadosādimalañca nesaṃ sattānaṃ cittaṃ yathā dānacetanā na pavattati, na vā suparisuddhā hoti, evaṃ pariyādāya parito gahetvā abhibhavitvā na tiṭṭheyya. Ko hi sammadeva dānaphalaṃ jānanto attano citte maccheramalassa okāsaṃ dadeyya.

Yopi nesaṃ assa carimo ālopoti nesaṃ sattānaṃ yo sabbapacchimako ālopo siyā. Carimaṃ kabaḷanti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti – ime sattā pakatiyā yattakehi ālopehi sayaṃ yāpeyyuṃ, tesu ekameva ālopaṃ attano atthāya ṭhapetvā tadaññe sabbe ālope āgatāgatānaṃ atthikānaṃ datvā yo ṭhapito ālopo assa, so idha carimo ālopo nāma. Tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assūti nesaṃ sattānaṃ paṭiggāhakā yadi siyuṃ, tatopi yathāvuttacarimālopatopi saṃvibhajitvāva ekadesaṃ datvāva bhuñjeyyuṃ, yathāhaṃ dānasaṃvibhāgassa vipākaṃ paccakkhato jānāmi, evaṃ yadi jāneyyunti. Yasmā ca khotiādinā kammaphalassa appaccakkhabhāvato evamete sattā dānasaṃvibhāgesu na pavattantīti yathādhippetamatthaṃ kāraṇena sampaṭipādeti. Eteneva tesaṃ tadaññapuññesu ca appaṭipattiyā apuññesu ca paṭipattiyā kāraṇaṃ dassitanti daṭṭhabbaṃ.

Gāthāsu yathāvuttaṃ mahesināti mahesinā bhagavatā ‘‘tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā’ tiādinā, idheva vā ‘‘evaṃ ce sattā jāneyyu’’ntiādinā yathāvuttaṃ, ñāṇacārena taṃ yathāvuttaṃ cittaṃ ñātanti attho. Vipākaṃ saṃvibhāgassāti saṃvibhāgassapi vipākaṃ, ko pana vādo dānassa. Yathā hoti mahapphalanti yathā so vipāko mahantaṃ phalaṃ hoti, evaṃ ime sattā yadi jāneyyunti sambandho. Vineyya maccheramalanti macchariyamalaṃ apanetvā kammaphalasaddhāya ratanattayasaddhāya ca visesato pasannena cittena yesu kilesehi ārakattā ariyesu sīlādiguṇasampannesu dinnaṃ appakampi dānaṃ mahapphalaṃ hoti, tesu yuttakālena dajjuṃ dadeyyuṃ.

Mahapphalabhāvakaraṇato dakkhiṇaṃ arahantīti dakkhiṇeyyā, sammāpaṭipannā, tesu dakkhiṇeyyesu. Dakkhiṇaṃ paralokaṃ saddahitvā dātabbaṃ deyyadhammaṃ yathā taṃ dānaṃ hoti mahādānaṃ, evaṃ datvā. Atha vā bahuno annaṃ datvā, kathaṃ pana annaṃ dātabbanti āha ‘‘dakkhiṇeyyesu dakkhiṇa’’nti. Ito manussattā manussattabhāvato cutā paṭisandhivasena saggaṃ gacchanti dāyakā. Kāmakāminoti kāmetabbānaṃ uḷārānaṃ devabhogānaṃ paṭiladdharūpavibhavena kammunā upagamane sādhukāritāya kāmakāmino sabbakāmasamaṅgino. Modanti yathāruci paricārentīti attho.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Mettābhāvanāsuttavaṇṇanā

27. Sattame yāni kānicīti anavasesapariyādānaṃ. Opadhikāni puññakiriyavatthūnīti

Tesaṃ niyamanaṃ. Tattha upadhi vuccanti khandhā, upadhissa karaṇaṃ sīlaṃ etesaṃ, upadhippayojanāni vā opadhikāni. Sampattibhave attabhāvajanakāni paṭisandhipavattivipākadāyakāni. Puññakiriyavatthūnīti puññakiriyā ca tā tesaṃ tesaṃ phalānisaṃsānaṃ vatthūni cāti puññakiriyavatthūni. Tāni pana saṅkhepato dānamayaṃ, sīlamayaṃ, bhāvanāmayanti tividhāni honti. Tattha yaṃ vattabbaṃ, taṃ parato tikanipātavaṇṇanāyaṃ āvi bhavissati. Mettāya cetovimuttiyāti mettābhāvanāvasena paṭiladdhatikacatukkajjhānasamāpattiyā. ‘‘Mettā’’ti hi vutte upacāropi labbhati appanāpi, ‘‘cetovimuttī’’ti pana vutte appanājhānameva labbhati. Tañhi nīvaraṇādipaccanīkadhammato cittassa suṭṭhu vimuttibhāvena cetovimuttīti vuccati. Kalaṃ nāgghanti soḷasinti mettābrahmavihārassa soḷasabhāgaṃ opadhikāni puññakiriyavatthūni na agghanti. Idaṃ vuttaṃ hoti – mettāya cetovimuttiyā yo vipāko, taṃ soḷasa koṭṭhāse katvā tato ekaṃ puna soḷasa koṭṭhāse katvā tattha yo ekakoṭṭhāso, na taṃ aññāni opadhikāni puññakiriyavatthūni agghantīti. Adhiggahetvāti abhibhavitvā. Bhāsateti upakkilesavisuddhiyā dippati. Tapateti tato eva anavasese paṭipakkhadhamme santapati. Virocatīti ubhayasampattiyā virocati. Mettā hi cetovimutti candālokasaṅkhātā vigatūpakkilesā juṇhā viya dippati, ātapo viya andhakāraṃ paccanīkadhamme vidhamantī tapati, osadhitārakā viya vijjotamānā virocati ca.

Seyyathāpīti opammadassanatthe nipāto. Tārakarūpānanti jotīnaṃ. Candiyāti candassa ayanti candī, tassā candiyā, pabhāya juṇhāyāti attho. Vassānanti vassānaṃ bahuvasena laddhavohārassa utuno. Pacchime māseti kattikamāse. Saradasamayeti saradakāle. Assayujakattikamāsā hi loke ‘‘saradautū’’ti vuccanti. Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Tenevāha ‘‘vigatavalāhake’’ti. Deveti ākāse. Nabhaṃ abbhussakkamānoti udayaṭṭhānato ākāsaṃ ullaṅghanto. Tamagatanti tamaṃ. Abhivihaccāti abhihantvā vidhamitvā. Osadhitārakāti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikattā osadhīti laddhanāmā tārakā.

Etthāha – kasmā pana bhagavatā samānepi opadhikabhāve mettā itarehi opadhikapuññehi visesetvā vuttāti? Vuccate – seṭṭhaṭṭhena niddosabhāvena ca sattesu suppaṭipattibhāvato. Seṭṭhā hi ete vihārā, sabbasattesu sammāpaṭipattibhūtāni yadidaṃ mettājhānāni. Yathā ca brahmāno niddosacittā viharanti, evaṃ etehi samannāgatā yogino brahmasamāva hutvā viharanti. Tathā hime ‘‘brahmavihārā’’ti vuccanti. Iti seṭṭhaṭṭhena niddosabhāvena ca sattesu suppaṭipattibhāvato mettāva itarehi opadhikapuññehi visesetvā vuttā.

Evampi kasmā mettāva evaṃ visesetvā vuttā? Itaresaṃ brahmavihārānaṃ adhiṭṭhānabhāvato dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ paripūrikattā ca. Ayañhi sattesu hitākārappavattilakkhaṇā mettā, hitūpasaṃhārasā, āghātavinayapaccupaṭṭhānā. Yadi anodhiso bhāvitā bahulīkatā, atha sukheneva karuṇādibhāvanā sampajjantīti mettā itaresaṃ brahmavihārānaṃ adhiṭṭhānaṃ. Tathā hi sattesu hitajjhāsayatāya sati nesaṃ dukkhāsahanatā, sampattivisesānaṃ ciraṭṭhitikāmatā, pakkhapātābhāvena sabbattha samappavattacittatā ca sukheneva ijjhanti. Evañca sakalalokahitasukhavidhānādhimuttā mahābodhisattā ‘‘imassa dātabbaṃ, imassa na dātabba’’nti uttamavicayavasena vibhāgaṃ akatvā sabbasattānaṃ niravasesasukhanidānaṃ dānaṃ denti, hitasukhatthameva nesaṃ sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, tesaṃ hitasukhesu asammohatthāya paññaṃ pariyodapenti, hitasukhābhivaḍḍhanatthameva daḷhaṃ vīriyamārabhanti, uttamavīriyavasena vīrabhāvaṃ pattāpi sattānaṃ nānappakāraṃ hitajjhāsayeneva aparādhaṃ khamanti, ‘‘idaṃ vo dassāma, karissāmā’’tiādinā kataṃ paṭiññātaṃ na visaṃvādenti, tesaṃ hitasukhāyeva acalādhiṭṭhānā honti. Tesu acalāya mettāya pubbakārino hitajjhāsayeneva nesaṃ vippakāre udāsīnā honti, pubbakāritāyapi na paccupakāramāsisantīti. Evaṃ te pāramiyo pūretvā yāva dasabalacatu-vesārajja-chaasādhāraṇañāṇa-aṭṭhārasāveṇikabuddhadhammappabhede sabbepi kalyāṇadhamme paripūrenti. Evaṃ dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ pāripūrikā mettāti ca imassa visesassa dassanatthaṃ sā itarehi visesetvā vuttā.

Apica mettāya itarehi opadhikapuññehi mahānubhāvatā velāmasuttena dīpetabbā. Tattha hi yathā nāma mahatā velāmassa dānato ekassa sotāpannassa dānaṃ mahapphalataraṃ vuttaṃ, evaṃ sotāpannasatato ekassa sakadāgāmissa dānaṃ…pe… paccekabuddhasatato bhagavato, tatopi buddhappamukhassa saṅghassa dānaṃ, tatopi cātuddisassa saṅghassa vihāradānaṃ, tatopi saraṇagamanaṃ, tatopi sīlasamādānaṃ, tatopi gaddūhanamattaṃ kālaṃ mettābhāvanā mahapphalatarā vuttā. Yathāha –

‘‘Yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ. Yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ. Yo ca sataṃ diṭṭhisampannaṃ bhojeyya…pe… surāmerayamajjappamādaṭṭhānā veramaṇiṃ. Yo ca antamaso gaddūhanamattampi mettacittaṃ bhāveyya, idaṃ tato mahapphalatara’’nti (a. ni. 9.20).

Mahaggatapuññabhāvena panassā parittapuññato sātisayatāya vattabbameva natthi. Vuttañhetaṃ ‘‘yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī’’ti (dī. ni. 1.556; saṃ. ni. 4.360). Kāmāvacarakammañhi pamāṇakataṃ nāma, mahaggatakammaṃ pana pamāṇaṃ atikkamitvā odhisakānodhisakapharaṇavasena vaḍḍhitvā katattā appamāṇakataṃ nāma. Kāmāvacarakammaṃ tassa mahaggatakammassa antarā laggituṃ vā taṃ kammaṃ abhibhavitvā attano vipākassa okāsaṃ gahetvā ṭhātuṃ vā na sakkoti, atha kho mahaggatakammameva taṃ parittakammaṃ mahogho viya parittaṃ udakaṃ abhibhavitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti ayañhi tassa atthoti.

Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ. Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhisopharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena appamāṇaṃ. Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti. Tenāha ‘‘passato upadhikkhaya’’nti. ‘‘Upadhikkhayo’’ti hi nibbānaṃ vuccati. Tañcassa sacchikiriyābhisamayavasena maggañāṇena passati. Atha vā tanū saṃyojanā hontīti mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho. Atha vā tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passanta ssāti evamettha attho daṭṭhabbo.

Evaṃ kilesappahānaṃ nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā idāni aññe ānisaṃse dassetuṃ ‘‘ekampi ce’’tiādimāha. Tattha aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto. Mettāyatīti hitapharaṇavasena mettaṃ karoti. Kusaloti atisayena kusalavā mahāpuñño, paṭighādianatthavigamena vo. Khemī tenāti tena mettāyitena. Sabbe ca pāṇeti casaddo byatireke. Manasānukampanti cittena anukampanto. Idaṃ vuttaṃ hoti – ekasattavisayāpi tāva mettā mahākusalarāsi, sabbe pana pāṇe attano piyaputtaṃ viya hitapharaṇena manasā anukampanto pahūtaṃ bahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷārapuññaṃ ariyo parisuddhacitto puggalo pakaroti nipphādeti.

Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ bharitaṃ, sattehi aviraḷaṃ ākiṇṇamanussanti attho. Vijitvāti adaṇḍena asatthena dhammeneva vijinitvā. Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā. Anupariyagāti vicariṃsu.

Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane, medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ potthake lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā ‘‘sammāpāsa’’nti vuccati. ‘‘Tāta mātulā’’tiādinā pana saṇhavācāya saṅgahaṇaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavācatāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato ‘‘niraggaḷa’’nti vuccati. Ayaṃ porāṇikā paveṇi, ayaṃ porāṇikā pakati.

Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattentā uddhammūlaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Vuttañhetaṃ bhagavatā brāhmaṇadhammiyasutte –

‘‘Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ…pe….

‘‘Te tattha mante ganthetvā, okkākaṃ tadupāgamu’’nti. (su. ni. 301-304);

Tattha assamettha medhanti bādhentīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivase eva sattanavutipañcapasusataghātabhīsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhanti bādhentīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃbhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsanti khipantīti sammāpāso. Yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beḷuvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷoti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.

Candappabhāti candappabhāya. Tāragaṇāva sabbeti yathā sabbepi tārāgaṇā candimasobhāya soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettacittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti, na pāpuṇanti, nāgghantīti attho.

Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ ‘‘yo na hantī’’tiādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ samādapetvā na satte hanāpeti na vibādhāpeti ca. Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aḍḍakaraṇādinā na kañci jināti. Na jāpayeti parepi payojetvā paresaṃ dhanajāniṃ na kārāpeyya. Mettaṃsoti mettāmayacittakoṭṭhāso, mettāya vā aṃso avijahanaṭṭhena avayavabhūtoti mettaṃso. Sabbabhūtesūti sabbasattesu. Tato eva veraṃ tassa na kenacīti akusalaveraṃ tassa kenacipi kāraṇena natthi, puggalaverasaṅkhāto virodho kenaci purisena saddhiṃ tassa mettāvihārissa natthīti.

Evametasmiṃ ekakanipāte paṭipāṭiyā terasasu suttesu sikkhāsuttadvaye cāti pannarasasu suttesu vivaṭṭaṃ kathitaṃ, nīvaraṇasuttaṃ saṃyojanasuttaṃ appamādasuttaṃ aṭṭhisañcayasuttanti etesu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ. Itaresu pana vaṭṭameva kathitanti.

Sattamasuttavaṇṇanā niṭṭhitā.

Paramatthadīpaniyā

Khuddakanikāya-aṭṭhakathāya

Itivuttakassa ekakanipātavaṇṇanā niṭṭhitā.

2. Dukanipāto

1. Paṭhamavaggo

1. Dukkhavihārasuttavaṇṇanā

28. Dukanipātassa paṭhame dvīhīti gaṇanaparicchedo. Dhammehīti paricchinnadhammanidassanaṃ. Dvīhi dhammehīti dvīhi akusaladhammehi. Samannāgatoti yutto. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Dukkhaṃ viharatīti catūsupi iriyāpathesu kilesadukkhena ceva kāyikacetasikadukkhena ca dukkhaṃ viharati. Savighātanti cittūpaghātena ceva kāyūpaghātena ca savighātaṃ. Saupāyāsanti kilesūpāyāsena ceva sarīrakhedena ca balavaāyāsavasena saupāyāsaṃ. Sapariḷāhanti kilesapariḷāhena ceva kāyapariḷāhena ca sapariḷāhaṃ. Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyupacchedā. Paraṃ maraṇāti cutito uddhaṃ. Duggati pāṭikaṅkhāti duggatisaṅkhātānaṃ catunnaṃ apāyānaṃ aññatarā gati icchitabbā, avassaṃbhāvinīti attho.

Aguttadvāroti apihitadvāro. Kattha pana aguttadvāroti āha ‘‘indriyesū’’ti. Tena manacchaṭṭhānaṃ indriyānaṃ asaṃvaramāha. Paṭiggahaṇaparibhogavasena bhojane mattaṃ na jānātīti bhojane amattaññū. ‘‘Indriyesu aguttadvāratāya bhojane amattaññutāyā’’tipi paṭhanti.

Kathaṃ indriyesu aguttadvāratā, kathaṃ vā guttadvāratāti? Kiñcāpi hi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyāmanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tathāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ hontopi so ‘‘cakkhudvāre asaṃvaro’’ti vuccati. Kasmā? Yasmā tasmiṃ sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārehi pavisitvā corā yadicchanti, taṃ hareyyuṃ. Evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare satidvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmiṃ pana asati javane sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu saṃvutesu kiñcāpi antogharadvārādayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi, āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi ‘‘cakkhudvāre saṃvaro’’ti vuccati. Sesadvāresupi eseva nayo. Evaṃ indriyesu aguttadvāratā, guttadvāratā ca veditabbā.

Kathaṃ pana bhojane amattaññū, kathaṃ vā mattaññūti? Yo hi puggalo mahiccho hutvā paṭiggahaṇe mattaṃ na jānāti. Mahicchapuggalo hi yathā nāma kacchapuṭavāṇijo piḷandhanabhaṇḍakaṃ hatthena gahetvā ucchaṅgepi pakkhipitabbayuttakaṃ pakkhipitvā mahājanassa passantasseva ‘‘asukaṃ gaṇhatha, asukaṃ gaṇhathā’’ti mukhena ugghoseti, evameva appamattakampi attano sīlaṃ vā ganthaṃ vā dhutaṅgaguṇaṃ vā antamaso araññavāsamattakampi mahājanassa jānantasseva sambhāveti, sambhāvetvā ca pana sakaṭehipi upanīte paccaye ‘‘ala’’nti avatvā paṭiggaṇhāti. Tayo hi pūretuṃ na sakkā aggi upādānena, samuddo udakena, mahiccho paccayehīti –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Bahuke paccaye dinne, tayopete na pūrayeti’’.

Mahicchapuggalo hi vijātamātuyāpi manaṃ gaṇhituṃ na sakkoti. Evarūpo hi anuppannaṃ lābhaṃ na uppādeti, uppannalābhato ca parihāyati. Evaṃ tāva paṭiggahaṇe amattaññū hoti. Yo pana dhammena samena laddhampi āhāraṃ gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño āharahatthakaalaṃsāṭakatatthavaṭṭakakākamāsakabhuttavamitakabrāhmaṇānaṃ aññataro viya ayoniso anupāyena yāvadatthaṃ udarāvadehakaṃ paribhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Ayaṃ paribhoge amattaññū nāma.

Yo pana ‘‘yadipi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammo bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhātī’’ti evaṃ vuttassa paṭiggahaṇe pamāṇajānanassa ceva, ‘‘paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya, na madāyā’’tiādinā (dha. sa. 1355) ‘‘laddhañca piṇḍapātaṃ agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjatī’’ti ca ādinā nayena vuttassa paccavekkhitvā paṭisaṅkhānapaññāya jānitvā āhāraparibhuñjanasaṅkhātassa paribhoge pamāṇajānanassa ca vasena bhojane mattaññū hoti, ayaṃ bhojane mattaññū nāma. Evaṃ bhojane amattaññutā mattaññutā ca hotīti veditabbaṃ.

Gāthāsu pana cakkhuntiādīsu cakkhatīti cakkhu, rūpaṃ assādeti, samavisamaṃ ācikkhantaṃ viya hotīti vā attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittaṃ āhāraraso jīvitaṃ, taṃ avhāyatīti jivhā. Kucchitānaṃ āyoti kāyo. Manate vijānātīti mano. Porāṇā panāhu munātīti mano, nāḷiyā minamāno viya mahātulāya dhārayamāno viya ca ārammaṇaṃ vijānātīti attho. Evaṃ tāvettha padattho veditabbo.

Bhāvatthato pana duvidhaṃ cakkhu – maṃsacakkhu ca paññācakkhu ca. Tesu buddhacakkhu, samantacakkhu, ñāṇacakkhu, dibbacakkhu, dhammacakkhūti pañcavidhaṃ paññācakkhu. Tattha ‘‘addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento’’ti (ma. ni. 1.283) idaṃ buddhacakkhu nāma. ‘‘Samantacakkhu vuccati sabbaññutaññāṇa’’nti (cūḷava. dhotakamāṇavapucchāniddesa 32) idaṃ samantacakkhu nāma. ‘‘Cakkhuṃ udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15) idaṃ ñāṇacakkhu nāma. ‘‘Addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.284) idaṃ dibbacakkhu nāma. ‘‘Virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (ma. ni. 2.395; mahāva. 16) idaṃ heṭṭhimamaggattayasaṅkhātaṃ dhammacakkhu nāma.

Maṃsacakkhupi duvidhaṃ – sasambhāracakkhu, pasādacakkhūti. Tattha yvāyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena, upari bhamukaṭṭhikena, ubhato akkhikūṭehi, anto matthaluṅgena, bahiddhā akkhilomehi paricchinno maṃsapiṇḍo, saṅkhepato catasso dhātuyo – vaṇṇo, gandho, raso, ojāsambhavo saṇṭhānaṃ jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cuddasa sambhārā. Vitthārato catasso dhātuyo taṃnissitā vaṇṇagandharasaojāsaṇṭhānasambhavāti imāni dasa catusamuṭṭhānikattā cattālīsaṃ honti, jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cattāri ekantakammasamuṭṭhānevāti imesaṃ catucattālīsāya rūpānaṃ vasena catucattālīsa sambhārā. Yaṃ loke ‘‘setaṃ vaṭṭaṃ puthulaṃ visaṭaṃ vipulaṃ cakkhū’’ti sañjānanto na cakkhuṃ sañjānāti, vatthuṃ cakkhuto sañjānāti, yo maṃsapiṇḍo akkhikūpake patiṭṭhito nhārusuttakena matthaluṅgena ābaddho, yattha setampi atthi kaṇhampi lohitakampi pathavīpi āpopi tejopi vāyopi. Yaṃ semhussadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, pathavussadattā patthaddhaṃ, āpussadattā paggharati, tejussadattā pariḍayhati, vāyussadattā sambhamati, idaṃ sasambhāracakkhu nāma. Yo pana ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Idañhi cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati.

Sotādīsupi sotaṃ dibbasotaṃ, maṃsasotanti duvidhaṃ. Ettha ‘‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇātī’’ti idaṃ dibbasotaṃ nāma. Maṃsasotaṃ pana sasambhārasotaṃ pasādasotanti duvidhantiādi sabbaṃ cakkhumhi vuttanayeneva veditabbaṃ, tathā ghānajivhā. Kāyo pana copanakāyo, karajakāyo, samūhakāyo, pasādakāyotiādinā bahuvidho. Tattha –

‘‘Kāyena saṃvutā dhīrā, atho vācāya saṃvutā’’ti. (dha. pa. 234) –

Ayaṃ copanakāyo nāma. ‘‘Imamhā kāyā aññaṃ kāyaṃ abhinimminātī’’ti (dī. ni. 1.236; paṭi. ma. 3.14) ayaṃ karajakāyo nāma. Samūhakāyo pana viññāṇādisamūhavasena anekavidho āgato. Tathā hi ‘‘cha ime, āvuso, viññāṇakāyā’’tiādīsu (ma. ni. 1.101) viññāṇasamūho vutto. ‘‘Cha phassakāyā’’tiādīsu (dī. ni. 3.323; ma. ni. 1.98) phassādisamūho. Tathā ‘‘kāyapassaddhi kāyalahutā’’tiādīsu (dha. sa. 114) vedanākkhandhādayo. ‘‘Idhekacco pathavikāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāya’’ntiādīsu (paṭi. ma. 3.35) pathavādisamūho. ‘‘Kāyena phoṭṭhabbaṃ phusitvā’’ti (a. ni. 3.16) ayaṃ pasādakāyo. Idhāpi pasādakāyo veditabbo. So hi kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati. Manoti pana kiñcāpi sabbaṃ viññāṇaṃ vuccati, tathāpi dvārabhāvassa idhādhippetattā dvārabhūtaṃ sāvajjanaṃ bhavaṅgaṃ veditabbaṃ.

Etāni yassa dvārāni aguttāni ca bhikkhunoti yassa bhikkhuno etāni manacchaṭṭhāni dvārāni sativossaggena pamādaṃ āpannattā satikavāṭena apihitāni. Bhojanamhi…pe… adhigacchatīti so bhikkhu vuttanayena bhojane amattaññū indriyesu ca saṃvararahito diṭṭhadhammikañca rogādivasena, samparāyikañca duggatipariyāpannaṃ kāyadukkhaṃ rāgādikilesasantāpavasena, icchāvighātavasena ca cetodukkhanti sabbathāpi dukkhameva adhigacchati pāpuṇāti. Yasmā cetadevaṃ, tasmā duvidhenapi dukkhagginā idhaloke ca paraloke ca ḍayhamānena kāyena ḍayhamānena cetasā divā vā yadi vā rattiṃ niccakālameva tādiso puggalo dukkhameva viharati, na tassa sukhavihārassa sambhavo, vaṭṭadukkhānatikkame pana vattabbameva natthīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Sukhavihārasuttavaṇṇanā

29. Dutiye vuttavipariyāyena attho veditabbo.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Tapanīyasuttavaṇṇanā

30. Tatiye tapanīyāti idha ceva samparāye ca tapanti vibādhenti viheṭhentīti tapanīyā. Tapanaṃ vā dukkhaṃ diṭṭhe ceva dhamme abhisamparāye ca tassa uppādanena ceva anubalappadānena ca hitāti tapanīyā. Atha vā tapanti tenāti tapanaṃ, pacchānutāpo, vippaṭisāroti attho, tassa hetubhāvato hitāti tapanīyā. Akatakalyāṇoti akataṃ kalyāṇaṃ bhaddakaṃ puññaṃ etenāti akatakalyāṇo. Sesapadadvayaṃ tasseva vevacanaṃ. Puññañhi pavattihitatāya āyatiṃsukhatāya ca bhaddakaṭṭhena kalyāṇanti ca kucchitasalanādiatthena kusalanti ca dukkhabhīrūnaṃ saṃsārabhīrūnañca rakkhanaṭṭhena bhīruttāṇanti ca vuccati. Katapāpoti kataṃ upacitaṃ pāpaṃ etenāti katapāpo. Sesapadadvayaṃ tasseva vevacanaṃ. Akusalakammañhi lāmakaṭṭhena pāpanti ca attano pavattikkhaṇe vipākakkhaṇe ca ghorasabhāvatāya luddanti ca kilesehi dūsitabhāvena kibbisanti ca vuccati. Iti bhagavā ‘‘dve dhammā tapanīyā’’ti dhammādhiṭṭhānena uddisitvā akataṃ kusalaṃ dhammaṃ katañca akusalaṃ dhammaṃ puggalādhiṭṭhānena niddisi. Idāni tesaṃ tapanīyabhāvaṃ dassento ‘‘so akataṃ me kalyāṇantipi tappati, kataṃ me pāpantipi tappatī’’ti āha. Cittasantāsena tappati anutappati anusocatīti attho.

Gāthāsu duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhaṃ caritanti duccaritaṃ. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Evaṃ vacīmanoduccaritānipi daṭṭhabbāni. Imāni ca kāyaduccaritādīni kammapathappattāni adhippetānīti yaṃ na kammapathappattaṃ akusalajātaṃ, taṃ sandhāyāha ‘‘yañcaññaṃ dosasañhita’’nti. Tassattho – yampi ca aññaṃ kammapathabhāvaṃ appattattā nippariyāyena kāyakammādisaṅkhaṃ na labhati, rāgādikilesasaṃsaṭṭhattā dosasahitaṃ akusalaṃ tampi katvāti attho. Nirayanti niratiatthena nirassādaṭṭhena vā nirayanti laddhanāmaṃ sabbampi duggatiṃ, ayasaṅkhātasukhappaṭikkhepena vā sabbattha sugatiduggatīsu nirayadukkhaṃ. So tādiso puggalo upagacchatīti evamettha attho daṭṭhabbo.

Ettha ca kāyaduccaritassa tapanīyabhāve nando yakkho nando māṇavako nando goghātako dve bhātikāti etesaṃ vatthūni kathetabbāni. Te kira gāviṃ vadhitvā maṃsaṃ dve koṭṭhāse akaṃsu. Tato kaniṭṭho jeṭṭhaṃ āha – ‘‘mayhaṃ dārakā bahū, imāni me antāni dehī’’ti. Atha naṃ jeṭṭho – ‘‘sabbaṃ maṃsaṃ dvedhā vibhattaṃ, puna kimaggahesī’’ti paharitvā jīvitakkhayaṃ pāpesi. Nivattitvā ca naṃ olokento mataṃ disvā ‘‘bhāriyaṃ vata mayā kataṃ, svāhaṃ akāraṇeneva naṃ māresi’’nti cittaṃ uppādesi. Athassa balavavippaṭisāro uppajji. So ṭhitaṭṭhānepi nisinnaṭṭhānepi tadeva kammaṃ āvajjeti, cittassādaṃ na labhati, asitapītakhāyitampissa sarīre ojaṃ na pharati, aṭṭhicammamattameva ahosi. Atha naṃ eko thero pucchi ‘‘upāsaka, tvaṃ ativiya kiso aṭṭhicammamatto jāto, kīdiso te rogo, udāhu atthi kiñci tapanīyaṃ kammaṃ kata’’nti? So ‘‘āma, bhante’’ti sabbaṃ ārocesi. Athassa so ‘‘bhāriyaṃ te, upāsaka, kammaṃ kataṃ, anaparādhaṭṭhāne aparaddha’’nti āha. So teneva kammunā kālaṃ katvā niraye nibbatti. Vacīduccaritassa pana suppabuddhasakkakokālikaciñcamāṇavikādīnaṃ vatthūni kathetabbāni, manoduccaritassa ukkalajayabhaññādīnaṃ.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Atapanīyasuttavaṇṇanā

31. Catutthe tatiye vuttavipariyāyena attho veditabbo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Paṭhamasīlasuttavaṇṇanā

32. Pañcame pāpakena ca sīlenāti pāpakaṃ nāma sīlaṃ sīlabhedakaro asaṃvaroti vadanti. Tattha yadi asaṃvaro asīlameva taṃdussīlyabhāvato, kathaṃ sīlanti vuccati? Tatthāyaṃ adhippāyo siyā – yathā nāma loke adiṭṭhaṃ ‘‘diṭṭha’’nti vuccati, asīlavā ‘‘sīlavā’’ti, evamidhāpi asīlampi asaṃvaropi ‘‘sīla’’nti voharīyati. Atha vā ‘‘katame ca, thapati, akusalā sīlā? Akusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājīvo’’ti (ma. ni. 2.264) vacanato akusaladhammesupi attheva sīlasamaññā, tasmā paricayavasena sabhāvasiddhi viya pakatibhūto sabbo samācāro ‘‘sīla’’nti vuccati. Tattha yaṃ akosallasambhūtaṭṭhena akusalaṃ lāmakaṃ, taṃ sandhāyāha ‘‘pāpakena ca sīlenā’’ti. Pāpikāya ca diṭṭhiyāti sabbāpi micchādiṭṭhiyo pāpikāva. Visesato pana ahetukadiṭṭhi, akiriyadiṭṭhi, natthikadiṭṭhīti imā tividhā diṭṭhiyo pāpikatarā. Tattha pāpakena sīlena samannāgato puggalo payogavipanno hoti, pāpikāya diṭṭhiyā samannāgato āsayavipanno hoti, evaṃ payogāsayavipanno puggalo nirayūpago hotiyeva. Tena vuttaṃ ‘‘imehi kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto, evaṃ niraye’’ti. Ettha ca ‘‘dvīhi dhammehi samannāgato’’ti idaṃ lakkhaṇavacanaṃ daṭṭhabbaṃ, na tantiniddeso. Yathā taṃ loke ‘‘yadime byādhitā siyuṃ, imesaṃ idaṃ bhesajjaṃ dātabba’’nti. Aññesupi īdisesu ṭhānesu eseva nayo. Duppaññoti nippañño.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Dutiyasīlasuttavaṇṇanā

33. Chaṭṭhe bhaddakena ca sīlenāti kāyasucaritādicatupārisuddhisīlena. Tañhi akhaṇḍādisīlabhāvena sayañca kalyāṇaṃ, samathavipassanādikalyāṇaguṇāvahaṃ cāti ‘‘bhaddaka’’nti vuccati. Bhaddikāya ca diṭṭhiyāti kammassakatāñāṇena ceva kammapathasammādiṭṭhiyā ca. Tattha bhaddakena sīlena payogasampanno hoti, bhaddikāya diṭṭhiyā āsayasampanno. Iti payogāsayasampanno puggalo saggūpago hoti. Tena vuttaṃ – ‘‘imehi, kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto, evaṃ sagge’’ti. Sappaññoti paññavā. Sesaṃ suviññeyyameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Ātāpīsuttavaṇṇanā

34. Sattame anātāpīti kilesānaṃ ātāpanaṭṭhena ātāpo, vīriyaṃ, so etassa atthīti ātāpī, na ātāpī anātāpī, sammappadhānavirahito kusītoti vuttaṃ hoti. Ottāpo vuccati pāputrāso, so etassa atthīti ottāpī, na ottāpī anottāpī, ottāparahito. Atha vā ātāpappaṭipakkho anātāpo, kosajjaṃ so assa atthīti anātāpī. Yaṃ ‘‘na ottapati ottappitabbena, na ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā’’ti evaṃ vuttaṃ, taṃ anottappaṃ anottāpo. So assa atthīti anottāpīti evamettha attho veditabbo.

Abhabboti anaraho. Sambodhāyāti ariyamaggatthāya. Nibbānāyāti kilesānaṃ accantavūpasamāya amatamahānibbānāya. Anuttarassa yogakkhemassāti arahattaphalassa. Tañhi uttaritarassa abhāvato anuttaraṃ, catūhi yogehi anupaddutattā khemaṃ nibbhayanti yogakkhemanti ca vuccati. Adhigamāyāti pattiyā. Ātāpīti vīriyavā. So hi ‘‘āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesū’’ti (dī. ni. 3.345) evaṃ vuttena vīriyārambhena samannāgato kilesānaṃ accantameva ātāpanasīloti ātāpī. Ottāpīti ‘‘yaṃ ottapati ottappitabbena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā’’ti (dha. sa. 31) evaṃ vuttena ottappena samannāgatattā ottapanasīloti ottappī. Ayañhi ottāpīti vutto. Tadavinābhāvato hiriyā ca samannāgato eva hotīti hirottappasampanno aṇumattepi vajje bhayadassāvī sīlesu paripūrakārī hoti. Iccassa sīlasampadā dassitā. Ātāpīti iminā nayenassa kilesaparitāpitādīpanena samathavipassanābhāvanānuyuttatā dassitā. Yathāvuttañca vīriyaṃ saddhāsatisamādhipaññāhi vinā na hotīti vimuttiparipācakāni saddhāpañcamāni indriyāni atthato vuttāneva honti. Tesu ca siddhesu anicce aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññāti cha nibbedhabhāgiyā saññā siddhā evāti. Evaṃ imehi dvīhi dhammehi samannāgatassa lokiyānaṃ sīlasamādhipaññānaṃ sijjhanato maggaphalanibbānādhigamassa bhabbataṃ dassento ‘‘ātāpī ca kho…pe… adhigamāyā’’ti āha.

Gāthāsu kusītoti micchāvitakkabahulatāya kāmabyāpādavihiṃsāvitakkasaṅkhātehi kucchitehi pāpadhammehi sito sambandho yuttoti kusīto. Kucchitaṃ vā sīdati sammāpaṭipattito avasīdatīti kusīto, da-kārassa ta-kāraṃ katvā. Hīnavīriyoti nibbīriyo, catūsupi iriyāpathesu vīriyakaraṇarahito. Anussāhasaṃhananasabhāvassa cittālasiyassa thinassa, asattivighātasabhāvassa kāyālasiyassa middhassa ca abhiṇhappavattiyā thinamiddhabahulo. Pāpajigucchanalakkhaṇāya hiriyā abhāvena tappaṭipakkhena ahirikena samannāgatattā ca ahiriko. Hirottappavīriyānaṃ abhāveneva sammāpaṭipattiyaṃ natthi etassa ādaroti anādaro. Ubhayathāpi tathā dhammapuggalena duvidhakiriyākaraṇena anādaro. Phuṭṭhunti phusituṃ. Sambodhimuttamanti sambodhisaṅkhātaṃ uttamaṃ arahattaṃ adhigantuṃ abhabboti attho.

Satimāti cirakatacirabhāsitānaṃ anussaraṇe samatthassa satinepakkassa bhāvena catusatipaṭṭhānayogena satimā. Nipakoti sattaṭṭhāniyasampajaññasaṅkhātena ceva kammaṭṭhānapariharaṇapaññāsaṅkhātena ca nepakkena samannāgatattā nipako. Jhāyīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhipi jhānehi jhāyī. Appamattoti ‘‘divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhetī’’tiādinā nayena kammaṭṭhānabhāvanāya appamatto. Saṃyojanaṃ jātijarāya chetvāti jātiyā ceva jarāya ca satte saṃyojetīti saṃyojananti laddhanāmaṃ kāmarāgādikaṃ dasavidhampi kilesajātaṃ anusayasamugghātavasena mūlato chinditvā. Atha vā saṃyojanaṃ jātijarāya chetvāti jātijarāya saṃyojanaṃ chinditvā. Yassa hi saṃyojanāni acchinnāni, tassa jātijarāya acchedo asamugghātova. Yassa pana tāni chinnāni, tassa jātijarāpi chinnāva kāraṇassa samugghātitattā. Tasmā saṃyojanaṃ chindanto eva jātijarāpi chindati. Tena vuttaṃ ‘‘saṃyojanaṃ jātijarāya chetvā’’ti. Idheva sambodhimanuttaraṃ phuseti imasmiṃyeva attabhāve aggamaggaṃ arahattaṃ vā phuse pāpuṇeyya.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Paṭhamanakuhanasuttavaṇṇanā

35. Aṭṭhame nayidanti ettha naiti paṭisedhe nipāto, tassa ‘‘vussatī’’ti iminā sambandho, yakāro padasandhikaro. Idaṃ-saddo ‘‘ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle’’tiādīsu (ma. ni. 1.501) nipātamattaṃ. ‘‘Idaṃ kho taṃ, bhikkhave, appamattakaṃ oramattakaṃ sīlamattaka’’ntiādīsu (dī. ni. 1.27) yathāvutte āsannapaccakkhe āgato.

‘‘Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;

Āvutthaṃ dhammarājena, pītisañjananaṃ mamā’’ti. –

Ādīsu (saṃ. ni. 1.48) vakkhamāne āsannapaccakkhe. Idhāpi vakkhamāneyeva āsannapaccakkhe daṭṭhabbo.

Brahmacariya-saddo –

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāga mahāvimānaṃ.

‘‘Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me dhīra mahāvimāna’’nti. (jā. 2.22.1592-1593, 1595) –

Imasmiṃ puṇṇakajātake dāne āgato.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. (pe. va. 275, 277) –

Imasmiṃ aṅkurapetavatthusmiṃ veyyāvacce. ‘‘Idaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadasīle. ‘‘Taṃ kho pana, pañcasikha, brahmacariyaṃ neva nibbidāya na virāgāya…pe… yāvadeva brahmalokūpapattiyā’’ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte brahmavihāre. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārino bhavissāmā’’ti (ma. ni. 1.83) sallekhasutte methunaviratiyaṃ.

‘‘Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na mīyare’’ti. (jā. 1.10.97) –

Mahādhammapālajātake sadārasantose. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā – tapassī sudaṃ homī’’ti (ma. ni. 1.155) lomahaṃsasutte vīriye.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75) –

Nimijātake attadamanavasena kate aṭṭhaṅgikauposathe. ‘‘Idaṃ kho pana, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti (dī. ni. 2.329) mahāgovindasutteyeva ariyamagge. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’’nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahe sakalasmiṃ sāsane. Idhāpi ariyamagge sāsane ca vattati.

Vussatīti vasīyati, carīyatīti attho. Janakuhanatthanti ‘‘aho ayyo sīlavā vattasampanno appiccho santuṭṭho mahiddhiko mahānubhāvo’’tiādinā janassa sattalokassa vimhāpanatthaṃ. Janalapanatthanti ‘‘evarūpassa nāma ayyassa dinnaṃ mahapphalaṃ bhavissatī’’ti pasannacittehi ‘‘kenattho, kiṃ āharīyatū’’ti manussehi vadāpanatthaṃ. Lābhasakkārasilokānisaṃsatthanti yvāyaṃ ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu ‘lābhī assaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’nti, sīle-svevassa paripūrakārī’’ti (ma. ni. 1.65) sīlānisaṃsabhāvena vutto catupaccayalābho, yo ca catunnaṃ paccayānaṃ sakkaccadānasaṅkhāto ādarabahumānagarukaraṇasaṅkhāto ca sakkāro, yo ca ‘‘sīlasampanno bahussuto sutadharo āraddhavīriyo’’tiādinā nayena uggatathutighosasaṅkhāto siloko brahmacariyaṃ carantānaṃ diṭṭhadhammiko ānisaṃso, tadatthaṃ. Iti maṃ jano jānātūti ‘‘evaṃ brahmacariyavāse sati ‘ayaṃ sīlavā kalyāṇadhammo’tiādinā maṃ jano jānātu sambhāvetū’’ti attano santaguṇavasena sambhāvanatthampi na idaṃ brahmacariyaṃ vussatīti sambandho.

Keci pana ‘‘janakuhanatthanti pāpicchassa icchāpakatassa sato sāmantajappanairiyāpathanissitapaccayapaṭisevanasaṅkhātena tividhena kuhanavatthunā kuhanabhāvena janassa vimhāpanatthaṃ. Janalapanatthanti pāpicchasseva sato paccayatthaṃ parikathobhāsādivasena lapanabhāvena upalāpanabhāvena vā janassa lapanatthaṃ. Lābhasakkārasilokānisaṃsatthanti pāpicchasseva sato lābhādigarutāya lābhasakkārasilokasaṅkhātassa ānisaṃsaudayassa nipphādanatthaṃ. Iti maṃ jano jānātūti pāpicchasseva sato asantaguṇasambhāvanādhippāyena ‘iti evaṃ maṃ jano jānātū’ti na idaṃ brahmacariyaṃ vussatī’’ti evamettha atthaṃ vadanti. Purimoyeva pana attho sārataro.

Atha khoti ettha athāti aññadatthe nipāto, khoti avadhāraṇe. Tena kuhanādito aññadatthāyeva pana idaṃ, bhikkhave, brahmacariyaṃ vussatīti dasseti. Idāni taṃ payojanaṃ dassento ‘‘saṃvaratthañceva pahānatthañcā’’ti āha. Tattha pañcavidho saṃvaro – pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) hi ādinā nayena āgato ayaṃ pātimokkhasaṃvaro nāma, yo sīlasaṃvaroti ca pavuccati. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) āgato ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ (ajitāti bhagavā),

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi,

Paññāyete pidhīyare’’ti. (su. ni. 1041) –

Āgato ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’tiādinā (ma. ni. 1.24; a. ni. 4.114; 6.58) nayena āgato ayaṃ khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.114; 6.58) nayena āgato ayaṃ vīriyasaṃvaro. Atthato pana pāṇātipātādīnaṃ pajahanavasena, vattapaṭivattānaṃ karaṇavasena ca pavattā cetanā viratiyo ca. Saṅkhepato sabbo kāyavacīsaṃyamo, vitthārato sattannaṃ āpattikkhandhānaṃ avītikkamo sīlasaṃvaro. Sati eva satisaṃvaro, satippadhānā vā kusalā khandhā. Ñāṇameva ñāṇasaṃvaro. Adhivāsanavasena adoso, adosappadhānā vā tathā pavattā kusalā khandhā khantisaṃvaro, paññāti eke. Kāmavitakkādīnaṃ anadhivāsanavasena pavattaṃ vīriyameva vīriyasaṃvaro. Tesu paṭhamo kāyaduccaritādidussīlyassa saṃvaraṇato saṃvaro, dutiyo muṭṭhassaccassa, tatiyo aññāṇassa, catuttho akkhantiyā, pañcamo kosajjassa saṃvaraṇato pidahanato saṃvaroti veditabbo. Evametassa saṃvarassa atthāya saṃvaratthaṃ, saṃvaranipphādanatthanti attho.

Pahānampi pañcavidhaṃ – tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā ekakanipāte paṭhamasuttavaṇṇanāyaṃ vuttameva. Tassa pana pañcavidhassapi tathā tathā rāgādikilesānaṃ paṭinissajjanaṭṭhena samatikkamanaṭṭhena vā pahānassa atthāya pahānatthaṃ, pahānasādhanatthanti attho. Tattha saṃvarena kilesānaṃ cittasantāne pavesananivāraṇaṃ pahānena pavesananivāraṇañceva samugghāto cāti vadanti. Ubhayenāpi pana yathārahaṃ ubhayaṃ sampajjatīti daṭṭhabbaṃ. Sīlādidhammā eva hi saṃvaraṇato saṃvaro, pajahanato pahānanti.

Gāthāsu anītihanti ītiyo vuccanti upaddavā – diṭṭhadhammikā ca samparāyikā ca. Ītiyo hanati vināseti pajahatīti ītihaṃ, anu ītihanti anītihaṃ, sāsanabrahmacariyaṃ maggabrahmacariyañca. Atha vā ītīhi anatthehi saddhiṃ hananti gacchanti pavattantīti ītihā, taṇhādiupakkilesā. Natthi ettha ītihāti anītihaṃ. Ītihā vā yathāvuttenaṭṭhena titthiyasamayā, tappaṭipakkhato idaṃ anītihaṃ. ‘‘Anitiha’’ntipi pāṭho. Tassattho – ‘‘itihāya’’nti dhammesu anekaṃsaggāhabhāvato vicikicchā itihaṃ nāma, sammāsambuddhappaveditattā yathānusiṭṭhaṃ paṭipajjantānaṃ nikkaṅkhabhāvasādhanato natthi ettha itihanti anitihaṃ, aparappaccayanti attho. Vuttañhetaṃ ‘‘paccattaṃ veditabbo viññūhī’’ti ‘‘atakkāvacaro’’ti ca. Gāthāsukhatthaṃ pana ‘‘anītiha’’nti dīghaṃ katvā paṭhanti.

Nibbānasaṅkhātaṃ ogadhaṃ patiṭṭhaṃ pāraṃ gacchatīti nibbānogadhagāmī, vimuttirasattā ekanteneva nibbānasampāpakoti attho. Taṃ nibbānogadhagāminaṃ brahmacariyaṃ. Soti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhinditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, so bhagavā adesayi desesi. Nibbānogadhoti vā ariyamaggo vuccati. Tena vinā nibbānogāhanassa asambhavato tassa ca nibbānaṃ anālambitvā appavattanato, tañca taṃ ekantaṃ gacchatīti nibbānogadhagāmī. Atha vā nibbānogadhagāminanti nibbānassa antogāminaṃ maggabrahmacariyaṃ, nibbānaṃ ārammaṇaṃ karitvā tassa anto eva vattati pavattatīti. Mahattehīti mahāātumehi uḷārajjhāsayehi. Mahantaṃ nibbānaṃ, mahante vā sīlakkhandhādike esanti gavesantīti mahesino buddhādayo ariyā. Tehi anuyāto paṭipanno. Yathā buddhena desitanti yathā abhiññeyyādidhamme abhiññeyyādibhāveneva sammāsambuddhena mayā desitaṃ, evaṃ ye etaṃ maggabrahmacariyaṃ tadatthaṃ sāsanabrahmacariyañca paṭipajjanti. Te diṭṭhadhammikasamparāyikatthehi yathārahaṃ anusāsantassa satthu mayhaṃ sāsanakārino ovādappaṭikarā sakalassa vaṭṭadukkhassa antaṃ pariyantaṃ appavattiṃ karissanti, dukkhassa vā antaṃ nibbānaṃ sacchikarissantīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Dutiyanakuhanasuttavaṇṇanā

36. Navame abhiññatthanti kusalādivibhāgena khandhādivibhāgena ca sabbadhamme abhivisiṭṭhena ñāṇena aviparītato jānanatthaṃ. Pariññatthanti tebhūmakadhamme ‘‘idaṃ dukkha’’ntiādinā parijānanatthaṃ samatikkamanatthañca. Tattha abhiññeyyaabhijānanā catusaccavisayā. Pariññeyyaparijānanā pana yadipi dukkhasaccavisayā, pahānasacchikiriyābhāvanābhisamayehi pana vinā na pavattatīti pahānādayopi idha gahitāti veditabbaṃ. Sesaṃ anantarasutte vuttatthameva.

Navamasuttavaṇṇanā niṭṭhitā.

10. Somanassasuttavaṇṇanā

37. Dasame sukhasomanassabahuloti ettha sukhanti kāyikaṃ sukhaṃ, somanassanti cetasikaṃ. Tasmā yassa kāyikaṃ cetasikañca sukhaṃ abhiṇhaṃ pavattati, so sukhasomanassabahuloti vutto. Yonīti ‘‘catasso kho imā, sāriputta, yoniyo’’tiādīsu (ma. ni. 1.152) khandhakoṭṭhāso yonīti āgato. ‘‘Yoni hesā, bhūmija, phalassa adhigamāyā’’tiādīsu (ma. ni. 3.226) kāraṇaṃ.

‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava’’nti ca. (ma. ni. 2.457; dha. pa. 396; su. ni. 625);

‘‘Tamenaṃ kammajā vātā nibbattitvā uddhaṃpādaṃ adhosiraṃ samparivattetvā mātu yonimukhe sampaṭipādentī’’ti ca ādīsu passāvamaggo. Idha pana kāraṇaṃ adhippetaṃ. Assāti anena. Āraddhāti paṭṭhapitā paggahitā paripuṇṇā sampāditā vā.

Āsavānaṃ khayāyāti ettha āsavantīti āsavā, cakkhutopi…pe… manatopi savanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhū, okāsato yāva bhavaggā savantīti vā āsavā. Ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā viyātipi āsavā. Loke hi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, ete eva bhavituṃ arahanti. Vuttaṃ hetaṃ – ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī’’tiādi (a. ni. 10.61). Āyataṃ saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgatā, tattha yujjanti; pacchimaṃ kammepi. Na kevalañca kammakilesā eva āsavā, apica kho nānappakārā upaddavāpi. Abhidhamme hi ‘‘cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo’’ti (dha. sa. 1102) kāmarāgādayo kilesā āsavāti āgatā. Suttepi ‘‘nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyya, manussattañca abbaje;

Te mayhaṃ, āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36) –

Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. ‘‘Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) ettha parūpaghātavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā nānappakārā upaddavā ca.

Te panete āsavā vinaye ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti dvedhā āgatā. Saḷāyatane ‘‘tayome, āvuso, āsavā – kāmāsavo, bhavāsavo, avijjāsavo’’ti (saṃ. ni. 4.321) tidhā āgatā. Tathā aññesu suttantesu. Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā āgatā. Nibbedhikapariyāye pana ‘‘atthi, bhikkhave, āsavā nirayagamanīyā, atthi āsavā tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā’’ti (a. ni. 6.63) pañcadhā āgatā. Kammameva cettha āsavāti adhippetaṃ. Chakkanipāte ‘‘atthi, bhikkhave, āsavā saṃvarā pahātabbā’’tiādinā (a. ni. 6.58) nayena chadhā āgatā. Sabbāsavapariyāye teyeva dassanapahātabbehi dhammehi saddhiṃ sattadhā āgatā. Idha pana abhidhammapariyāyena cattāro āsavā adhippetāti veditabbā.

Khayāyāti ettha pana ‘‘yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhāna’’nti āsavānaṃ sarasabhedo āsavānaṃ khayoti vutto. ‘‘Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmī’’ti (ma. ni. 1.15) ettha āsavānaṃ khīṇākāro natthibhāvo accantaṃ asamuppādo āsavakkhayoti vutto.

‘‘Sekhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā’’ti. (itivu. 62) –

Ettha ariyamaggo āsavakkhayoti vutto. ‘‘Āsavānaṃ khayā samaṇo hotī’’ti (ma. ni. 1.438) ettha phalaṃ.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. (dha. pa. 253) –

Ettha nibbānaṃ. Idha pana phalaṃ sandhāya ‘‘āsavānaṃ khayāyā’’ti vuttaṃ, arahattaphalatthāyāti attho.

Saṃvejanīyesu ṭhānesūti saṃvegajanakesu jātiādīsu saṃvegavatthūsu. Jāti, jarā, byādhi, maraṇaṃ, apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imāni hi saṃvegavatthūni saṃvejanīyaṭṭhānāni nāma. Apica ‘‘āditto lokasannivāso uyyutto payāto kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso’’tievamādīni (paṭi. ma. 1.117) cettha saṃvejanīyaṭṭhānānīti veditabbāni. Saṃvejanenāti jātiādisaṃvegavatthūni paṭicca uppannabhayasaṅkhātena saṃvejanena. Atthato pana sahottappañāṇaṃ saṃvego nāma.

Saṃviggassāti gabbhokkantikādivasena anekavidhehi jātiādidukkhehi saṃvegajātassa. ‘‘Saṃvejitvā’’ti ca paṭhanti. Yoniso padhānenāti upāyapadhānena, sammāvāyāmenāti attho. So hi yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāpāripūriṃ gacchanti, evaṃ padahanato uttamabhāvasādhanato ca ‘‘padhāna’’nti vuccati. Tattha saṃvegena bhavādīsu kiñci tāṇaṃ leṇaṃ paṭisaraṇaṃ apassanto tattha anolīyanto alaggamānaso tappaṭipakkhena ca vinivattitavisaññito aññadatthu nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. So kalyāṇamittasannissayena yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti. Tattha yadidaṃ yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto, tenassa diṭṭheva dhamme sukhasomanassabahulatā veditabbā. Yaṃ panāyaṃ samathe patiṭṭhito vipassanāya yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti, tenassa yoni āraddhā āsavānaṃ khayāyāti veditabbaṃ.

Gāthāsu saṃvijjethevāti saṃvijjeyya eva saṃvegaṃ kareyya eva. ‘‘Saṃvijjitvānā’’ti ca paṭhanti. Vuttanayena saṃviggo hutvāti attho. Paṇḍitoti sappañño, tihetukapaṭisandhīti vuttaṃ hoti. Paññāya samavekkhiyāti saṃvegavatthūni saṃvijjanavasena paññāya sammā avekkhiya. Atha vā paññāya sammā avekkhitvāti. Sesaṃ sabbattha uttānatthameva.

Dasamasuttavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā itivuttaka-aṭṭhakathāya

Dukanipāte paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Vitakkasuttavaṇṇanā

38. Dutiyavaggassa paṭhame tathāgataṃ, bhikkhaveti ettha tathāgata-saddo tāva sattavohārasammāsambuddhādīsu dissati. Tathā hesa ‘‘hoti tathāgato paraṃ maraṇā’’tiādīsu (dī. ni. 1.65) sattavohāre.

‘‘Tathāgataṃ devamanussapūjitaṃ,

Buddhaṃ namassāma suvatthi hotū’’ti. (khu. pā. 6.16) –

Ādīsu sammāsambuddhe.

‘‘Tathāgataṃ devamanussapūjitaṃ,

Dhammaṃ namassāma suvatthi hotū’’ti. (khu. pā. 6.17) –

Ādīsu dhamme.

‘‘Tathāgataṃ devamanussapūjitaṃ,

Saṅghaṃ namassāma suvatthi hotū’’ti. (khu. pā. 6.18) –

Ādīsu saṅghe. Idha pana sammāsambuddhe. Tasmā tathāgatanti ettha aṭṭhahi kāraṇehi bhagavā tathāgatoti vuccati. Katamehi aṭṭhahi? Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā yena abhinīhārena dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā aṅgapariccāgaṃ, attapariccāgaṃ, dhanapariccāgaṃ, dārapariccāgaṃ, rajjapariccāganti imāni pañca mahāpariccāgāni pariccajitvā yathā vipassiādayo sammāsambuddhā āgatā, tathā amhākaṃ bhagavāpi āgatoti tathāgato. Yathāha –

‘‘Yatheva lokamhi vipassiādayo,

Sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato,

Tathāgato vuccati tena cakkhumā’’ti. –

Evaṃ tathā āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātāva vipassiādayo samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, tathā amhākaṃ bhagavāpi gatoti tathāgato. Yathāhu –

‘‘Muhuttajātova gavaṃpatī yathā,

Samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo,

Setañca chattaṃ anudhārayuṃ marū.

‘‘Gantvāna so satta padāni gotamo,

Disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi,

Sīho yathā pabbatamuddhaniṭṭhito’’ti. –

Evaṃ tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Sabbesaṃ rūpārūpadhammānaṃ salakkhaṇaṃ, sāmaññalakkhaṇaṃ, tathaṃ, avitathaṃ, ñāṇagatiyā āgato, avirajjhitvā patto, anubuddhoti tathāgato. Yathāha –

‘‘Sabbesaṃ pana dhammānaṃ, sakasāmaññalakkhaṇaṃ;

Tathamevāgato yasmā, tasmā nātho tathāgato’’ti. –

Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhaṃ ariyasaccanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmāpi tathānaṃ abhisambuddhattā tathāgato. Abhisambuddhattho hi ettha gata-saddo. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Yaṃ sadevake loke…pe… sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbākārato jānāti passati. Evaṃ jānatā passatā cānena taṃ iṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsu āpāthamāgacchantesu saddādīsu. Vuttañhetaṃ bhagavatā –

‘‘Yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi…pe… tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24).

Evaṃ tathadassitāya tathāgato. Ettha tathadassiatthe tathāgatoti padassa sambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇakāle yaṃ bhagavatā bhāsitaṃ suttageyyādi, sabbaṃ taṃ parisuddhaṃ paripuṇṇaṃ rāgamadādinimmadanaṃ ekasadisaṃ tathaṃ avitathaṃ. Tenāha –

‘‘Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccatī’’ti (dī. ni. 3.188; a. ni. 4.23).

Gadaattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato. Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti, evampettha padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi tathā gatāti tathāgato. Tenāha ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccatī’’ti. Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Yasmā bhagavā upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ karitvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā sabbasattuttamo, tasmā tathāgato. Tenāha –

‘‘Sadevake, bhikkhave, loke…pe… manussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā ‘tathāgato’ti vuccatī’’ti (dī. ni. 3.188; a. ni. 4.23).

Tatrāyaṃ padasiddhi – agado viya agado, desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko viya dibbāgadena sappe, sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto yathāvutto agado etassāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato adhigatoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Vuttañhetaṃ bhagavatā –

‘‘Loko, bhikkhave, tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato. Tathāya āgatoti tathāgato, tathāya gatoti tathāgato, tathāni āgatoti tathāgato, tathā gatoti tathāgato, tathāvidhoti tathāgato, tathāpavattikoti tathāgato, tathehi āgatoti tathāgato, tathā gatabhāvena tathāgatoti.

Kathaṃ tathāya āgatoti tathāgato? Yā sā bhagavatā sumedhabhūtena dīpaṅkaradasabalassa pādamūle –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Evaṃ vuttaṃ aṭṭhaṅgasamannāgataṃ abhinīhāraṃ sampādentena ‘‘ahaṃ sadevakaṃ lokaṃ tiṇṇo tāressāmi, mutto mocessāmi, danto damessāmi, assattho assāsessāmi, parinibbuto parinibbāpessāmi, suddho sodhessāmi, buddho bodhessāmī’’ti mahāpaṭiññā pavattitā. Vuttaṃ hetaṃ –

‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.

‘‘Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

‘‘Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevakaṃ.

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake’’ti. (bu. vaṃ. 55-58);

Taṃ panetaṃ mahāpaṭiññaṃ sakalassapi buddhakaradhammasamudāyassa pavicayapaccavekkhaṇasamādānānaṃ kāraṇabhūtaṃ avisaṃvādento lokanātho yasmā mahākappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesato dānapāramiādayo samatiṃsapāramiyo pūretvā, aṅgapariccāgādayo pañca mahāpariccāge pariccajitvā, saccādhiṭṭhānādīni cattāri adhiṭṭhānāni paribrūhetvā, puññañāṇasambhāre sambharitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo ukkaṃsāpetvā, buddhicariyaṃ paramakoṭiṃ pāpetvā anuttaraṃ sammāsambodhiṃ abhisambujjhi; tasmā tasseva sā mahāpaṭiññā tathā avitathā anaññathā, na tassa vālaggamattampi vitathaṃ atthi. Tathā hi dīpaṅkaro dasabalo koṇḍañño, maṅgalo…pe… kassapo bhagavāti ime catuvīsati sammāsambuddhā paṭipāṭiyā uppannā ‘‘buddho bhavissatī’’ti naṃ byākariṃsu. Evaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo ye te katābhinīhārehi bodhisattehi laddhabbā ānisaṃsā, te labhitvāva āgatoti tāya yathāvuttāya mahāpaṭiññāya tathāya abhisambuddhabhāvaṃ āgato adhigatoti tathāgato. Evaṃ tathāya āgatoti tathāgato.

Kathaṃ tathāya gatoti tathāgato? Yāyaṃ mahākaruṇā lokanāthassa, yāya mahādukkhasambādhappaṭipannaṃ sattanikāyaṃ disvā ‘‘tassa natthañño koci paṭisaraṇaṃ, ahameva naṃ ito saṃsāradukkhato mutto mocessāmī’’ti samussāhitamānaso mahābhinīhāraṃ akāsi. Katvā ca yathāpaṇidhānaṃ sakalalokahitasampādanāya ussukkamāpanno attano kāyajīvitanirapekkho paresaṃ sotapathagamanamattenapi cittutrāsasamuppādikā atidukkarā dukkaracariyā samācaranto yathā mahābodhisattānaṃ paṭipatti hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na hoti, atha kho uttari visesabhāgiyāva hoti, tathā paṭipajjamāno anupubbena niravasese bodhisambhāre samānetvā abhisambodhiṃ pāpuṇi. Tato parañca tāyeva mahākaruṇāya sañcoditamānaso pavivekaratiṃ paramañca santaṃ vimokkhasukhaṃ pahāya bālajanabahule loke tehi samuppāditaṃ sammānāvamānavippakāraṃ agaṇetvā veneyyajanavinayanena niravasesaṃ buddhakiccaṃ niṭṭhapesi. Tatra yo bhagavato sattesu mahākaruṇāya samokkamanākāro, so parato āvi bhavissati. Yathā buddhabhūtassa lokanāthassa sattesu mahākaruṇā, evaṃ bodhisattabhūtassapi mahābhinīhārakālādīsūti sabbattha sabbadā ca ekasadisatāya tathāva sā avitathā anaññathā. Tasmā tīsupi avatthāsu sabbasattesu samānarasāya tathāya mahākaruṇāya sakalalokahitāya gato paṭipannoti tathāgato. Evaṃ tathāya gatoti tathāgato.

Kathaṃ tathāni āgatoti tathāgato? Tathāni nāma cattāri ariyamaggañāṇāni. Tāni hi ‘‘idaṃ dukkhaṃ, ayaṃ dukkhasamudayo, ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadā’’ti evaṃ sabbañeyyasaṅgāhakānaṃ pavattinivattitadubhayahetubhūtānaṃ catunnaṃ ariyasaccānaṃ, dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho palibodhaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho, maggassa niyyānaṭṭho hetvaṭṭho dassanaṭṭho adhipateyyaṭṭhotiādīnaṃ tabbibhāgānañca yathābhūtasabhāvāvabodhavibandhakassa saṃkilesapakkhassa samucchindanena paṭiladdhāya tattha asammohābhisamayasaṅkhātāya aviparītākārappavattiyā dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā anaññaneyyo sayameva āgato adhigato, tasmā tathāni āgatoti tathāgato.

Yathā ca maggañāṇāni, evaṃ bhagavato tīsu kālesu appaṭihatañāṇāni catupaṭisambhidāñāṇāni catuvesārajjañāṇāni pañcagatiparicchedañāṇāni chaasādhāraṇañāṇāni sattabojjhaṅgavibhāvanañāṇāni aṭṭhamaggaṅgavibhāvanañāṇāni navānupubbavihārasamāpattiñāṇāni dasabalañāṇāni ca vibhāvetabbāni.

Tatrāyaṃ vibhāvanā – yañhi kiñci aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ hīnādibhedabhinnānaṃ hīnādibhedabhinnāsu atītāsu khandhāyatanadhātūsu sabhāvakiccādi avatthāvisesādi khandhapaṭibaddhanāmagottādi ca jānitabbaṃ. Anindriyabaddhesu ca atisukhumatirohitavidūradesesu rūpadhammesu yo taṃtaṃpaccayavisesehi saddhiṃ paccayuppannānaṃ vaṇṇasaṇṭhānagandharasaphassādiviseso, tattha sabbattheva hatthatale ṭhapitaāmalako viya paccakkhato asaṅgamappaṭihataṃ bhagavato ñāṇaṃ pavattati, tathā anāgatāsu paccuppannāsu cāti imāni tīsu kālesu appaṭihatañāṇāni nāma. Yathāha –

‘‘Atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, paccuppannaṃse buddhassa bhagavato appaṭihataṃ ñāṇa’’nti (paṭi. ma. 3.5).

Tāni panetāni tattha tattha dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā sayambhuñāṇena adhigañchi. Evaṃ tathāni āgatoti tathāgato.

Tathā atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti catasso paṭisambhidā. Tattha atthapabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammapabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttipabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānapabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Vuttañhetaṃ –

‘‘Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā’’ti (vibha. 718).

Ettha ca hetuanusārena araṇīyato adhigantabbato ca saṅkhepato hetuphalaṃ attho nāma. Pabhedato pana yaṃkiñci paccayuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā attho. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ atthaṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā dhammo, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Vuttampi cetaṃ –

‘‘Dukkhe ñāṇaṃ atthapaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammapaṭisambhidā, dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 719).

Atha vā hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā. Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Jarāmaraṇe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇasamudaye ñāṇaṃ dhammapaṭisambhidā. Jarāmaraṇanirodhe ñāṇaṃ atthapaṭisambhidā, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā. Jātiyā, bhave, upādāne, taṇhāya, vedanāya, phasse, saḷāyatane, nāmarūpe, viññāṇe, saṅkhāresu ñāṇaṃ atthapaṭisambhidā, saṅkhārasamudaye ñāṇaṃ dhammapaṭisambhidā. Saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā.

‘‘Idha bhikkhu dhammaṃ jānāti – suttaṃ, geyyaṃ…pe… vedallaṃ. Ayaṃ vuccati dhammapaṭisambhidā. So tassa tasseva bhāsitassa atthaṃ jānāti – ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ti, ayaṃ vuccati atthapaṭisambhidā (vibha. 724).

‘‘Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’tiādi vitthāro (vibha. 725).

Tasmiṃ atthe ca dhamme ca sabhāvanirutti abyabhicāravohāro abhilāpo, tasmiṃ sabhāvaniruttābhilāpe māgadhikāya sabbasattānaṃ mūlabhāsāya ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Yathāvuttesu tesu ñāṇesu gocarakiccādivasena vitthārato pavattaṃ sabbampi ñāṇamārammaṇaṃ katvā paccavekkhantassa tasmiṃ ñāṇe pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Iti imāni cattāri paṭisambhidāñāṇāni sayameva bhagavatā adhigatāni atthadhammādike tasmiṃ tasmiṃ attano visaye avisaṃvādanavasena aviparītākārappavattiyā tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā yaṃ kiñci ñeyyaṃ nāma, sabbaṃ taṃ bhagavatā sabbākārena ñātaṃ diṭṭhaṃ adhigataṃ abhisambuddhaṃ. Tathā hissa abhiññeyyā dhammā abhiññeyyato buddhā, pariññeyyā dhammā pariññeyyato buddhā, pahātabbā dhammā pahātabbato buddhā, sacchikātabbā dhammā sacchikātabbato buddhā, bhāvetabbā dhammā bhāvetabbato buddhā, yato naṃ koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ‘‘ime nāma te dhammā anabhisambuddhā’’ti saha dhammena anuyuñjituṃ samattho natthi.

Yaṃ kiñci pahātabbaṃ nāma, sabbaṃ taṃ bhagavatā anavasesato bodhimūleyeva pahīnaṃ anuppattidhammaṃ, na tassa pahānāya uttari karaṇīyaṃ atthi. Tathā hissa lobhadosamohaviparītamanasikāraahirikānottappathinamiddha- kodhūpanāhamakkhapalāsaissāmacchariya- māyāsāṭheyyathambhasārambhamānātimānamadapamādatividhākusalamūladuccarita- visamasaññāmalavitakkapapañcaesanātaṇhācatubbidhavipariyesaāsava- ganthaoghayogāgatitaṇhupādānapañcābhinandananīvaraṇa- cetokhilacetasovinibandhachavivādamūlasattānusaya- aṭṭhamicchattanavaāghātavatthutaṇhāmūlakadasaakusala- kammapathaekavīsatianesanadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādippabhedaṃ diyaḍḍhakilesasahassaṃ saha vāsanāya pahīnaṃ samucchinnaṃ samūhataṃ, yato naṃ koci samaṇo vā…pe… brahmā vā ‘‘ime nāma te kilesā appahīnā’’ti saha dhammena anuyuñjituṃ samattho natthi.

Ye cime bhagavatā kammavipākakilesūpavādaāṇāvītikkamappabhedā antarāyikā dhammā vuttā, alameva te ekantena antarāyāya, yato naṃ koci samaṇo vā…pe… brahmā vā ‘‘nālaṃ te paṭisevato antarāyāyā’’ti saha dhammena anuyuñjituṃ samattho natthi.

Yo ca bhagavatā niravasesavaṭṭadukkhanissaraṇāya sīlasamādhipaññāsaṅgaho sattakoṭṭhāsiko sattatiṃsappabhedo ariyamaggapubbaṅgamo anuttaro niyyānadhammo desito, so ekanteneva niyyāti paṭipannassa vaṭṭadukkhato, yato naṃ koci samaṇo vā…pe… brahmā vā ‘‘niyyānadhammo tayā desito na niyyātī’’ti saha dhammena anuyuñjituṃ samattho natthi. Vuttañhetaṃ – ‘‘sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’’ti (ma. ni. 1.150) vitthāro. Evametāni attano ñāṇappahānadesanāvisesānaṃ avitathabhāvāvabodhanato aviparītākārappavattāni bhagavato catuvesārajjañāṇāni tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā nirayagati, tiracchānagati, petagati, manussagati, devagatīti pañca gatiyo. Tāsu sañjīvādayo aṭṭha mahānirayā, kukkuḷādayo soḷasa ussadanirayā, lokantarikanirayo cāti sabbepime ekantadukkhatāya nirassādaṭṭhena nirayā ca, sakakammunā gantabbato gati cāti nirayagati. Tibbandhakārasītanarakāpi etesveva antogadhā kimikīṭapaṭaṅgasarīsapapakkhisoṇasiṅgālādayo tiriyaṃ añchitabhāvena tiracchānā nāma. Te eva gatīti tiracchānagati. Khuppipāsitaparadattūpajīvinijjhāmataṇhikādayo dukkhabahulatāya pakaṭṭhasukhato itā vigatāti petā, te eva gatīti petagati. Kālakañcikādiasurāpi etesveva antogadhā. Parittadīpavāsīhi saddhiṃ jambudīpādicatumahādīpavāsino manaso ussannatāya manussā, te eva gatīti manussagati. Cātumahārājikato paṭṭhāya yāva nevasaññānāsaññāyatanūpagāti ime chabbīsati devanikāyā dibbanti attano iddhānubhāvena kīḷanti jotenti cāti devā, te eva gatīti devagati.

Tā panetā gatiyo yasmā taṃtaṃkammanibbatto upapattibhavaviseso, tasmā atthato vipākakkhandhā kaṭattā ca rūpaṃ. Tattha ‘‘ayaṃ nāma gati nāma iminā kammunā jāyati, tassa kammassa paccayavisesehi evaṃ vibhāgabhinnattā visuṃ ete sattanikāyā evaṃ vibhāgabhinnā’’ti yathāsakaṃhetuphalavibhāgaparicchindanavasena ṭhānaso hetuso bhagavato ñāṇaṃ pavattati. Tenāha bhagavā –

‘‘Pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Nirayañcāhaṃ, sāriputta, pajānāmi, nirayagāmiñca maggaṃ, nirayagāminiñca paṭipadaṃ; yathā paṭipanno ca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmī’’tiādi (ma. ni. 1.153).

Tāni panetāni bhagavato ñāṇāni tasmiṃ tasmiṃ visaye aviparītākārappavattiyā avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā yaṃ sattānaṃ saddhādiyogavikalabhāvāvabodhena apparajakkhamahārajakkhatādivisesavibhāvanaṃ paññāsāya ākārehi pavattaṃ bhagavato indriyaparopariyattañāṇaṃ. Vuttañhetaṃ – ‘‘saddho puggalo apparajakkho, assaddho puggalo mahārajakkho’’ti (paṭi. ma. 1.111) vitthāro.

Yañca ‘‘ayaṃ puggalo apparajakkho, ayaṃ sassatadiṭṭhiko, ayaṃ ucchedadiṭṭhiko, ayaṃ anulomikāyaṃ khantiyaṃ ṭhito, ayaṃ yathābhūtañāṇe ṭhito, ayaṃ kāmāsayo, na nekkhammādiāsayo, ayaṃ nekkhammāsayo, na kāmādiāsayo’’tiādinā ‘‘imassa kāmarāgo ativiya thāmagato, na paṭighādiko, imassa paṭigho ativiya thāmagato, na kāmarāgādiko’’tiādinā ‘‘imassa puññābhisaṅkhāro adhiko, na apuññābhisaṅkhāro na āneñjābhisaṅkhāro, imassa apuññābhisaṅkhāro adhiko, na puññābhisaṅkhāro na āneñjābhisaṅkhāro, imassa āneñjābhisaṅkhāro adhiko, na puññābhisaṅkhāro na apuññābhisaṅkhāro. Imassa kāyasucaritaṃ adhikaṃ, imassa vacīsucaritaṃ, imassa manosucaritaṃ. Ayaṃ hīnādhimuttiko, ayaṃ paṇītādhimuttiko, ayaṃ kammāvaraṇena samannāgato, ayaṃ kilesāvaraṇena samannāgato, ayaṃ vipākāvaraṇena samannāgato, ayaṃ na kammāvaraṇena samannāgato, na kilesāvaraṇena, na vipākāvaraṇena samannāgato’’tiādinā ca sattānaṃ āsayādīnaṃ yathābhūtaṃ vibhāvanākārappavattaṃ bhagavato āsayānusayañāṇaṃ. Yaṃ sandhāya vuttaṃ –

‘‘Idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, bhabbābhabbe satte jānātī’’tiādi (paṭi. ma. 1.113).

Yañca uparimaheṭṭhimapuratthimapacchimakāyehi dakkhiṇavāmaakkhikaṇṇasotanāsikāsotaaṃsakūṭapassahatthapādehi aṅgulaṅgulantarehi lomalomakūpehi ca aggikkhandhūdakadhārāpavattanaṃ anaññasādhāraṇaṃ vividhavikubbaniddhinimmāpanakaṃ bhagavato yamakapāṭihāriyañāṇaṃ. Yaṃ sandhāya vuttaṃ –

‘‘Idha tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi. Uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattatī’’tiādi (paṭi. ma. 1.116).

Yañca rāgādīhi jātiādīhi ca anekehi dukkhadhammehi upaddutaṃ sattanikāyaṃ tato nīharitukāmatāvasena nānānayehi pavattassa bhagavato mahākaruṇokkamanassa paccayabhūtaṃ mahākaruṇāsamāpattiñāṇaṃ. Yathāha –

‘‘Katamaṃ tathāgatassa mahākaruṇāsamāpattiñāṇaṃ? Bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’ti. –

Ādinā (paṭi. ma. 1.117) ekūnanavutiyā ākārehi vibhajanaṃ kataṃ.

Yaṃ pana yāvatā dhammadhātu, yattakaṃ ñātabbaṃ saṅkhatāsaṅkhatādi, tassa sabbassa paropadesena vinā sabbākārato paṭijānanasamatthaṃ ākaṅkhāmattappaṭibaddhavutti anaññasādhāraṇaṃ bhagavato ñāṇaṃ sabbathā anavasesasaṅkhatāsaṅkhatasammutisaccāvabodhato sabbaññutaññāṇaṃ, tatthāvaraṇābhāvatova nissaṅgappavattiṃ upādāya anāvaraṇañāṇanti ca vuccati. Ayamettha saṅkhepo, vitthāro pana parato āvi bhavissati.

Evametāni bhagavato cha asādhāraṇañāṇāni aviparītākārappavattiyā yathāsakaṃvisayassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā ‘‘sattime, bhikkhave, bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo’’ti (paṭi. ma. 2.17; saṃ. ni. 5.185) evaṃ sarūpato yāyaṃ lokuttaramaggakkhaṇe uppajjamānā līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtā satiādibhedā dhammasāmaggī, yāya ariyasāvako bujjhati, kilesaniddāya uṭṭhahati, cattāri vā saccāni paṭivijjhati, nibbānameva vā sacchikaroti, sā dhammasāmaggī ‘‘bodhī’’ti vuccati, tassā bodhiyā aṅgāti bojjhaṅgā. Ariyasāvako vā yathāvuttāya dhammasāmaggiyā bujjhatīti katvā ‘‘bodhī’’ti vuccati. Tassa bodhissa aṅgāti bojjhaṅgāti evaṃ sāmaññalakkhaṇato, upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgoti evaṃ visesalakkhaṇato.

‘‘Tattha katamo satisambojjhaṅgo? Idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā’’tiādinā (vibha. 467) sattannaṃ bojjhaṅgānaṃ aññamaññūpakāravasena ekakkhaṇe pavattidassanato. ‘‘Tattha katamo satisambojjhaṅgo? Atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu satī’’tiādinā (vibha. 469) tesaṃ visayavibhāvanāpavattidassanato. ‘‘Tattha katamo satisambojjhaṅgo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ, virāganissitaṃ, nirodhanissitaṃ, vosaggapariṇāmi’’ntiādinā (vibha. 471) bhāvanāvidhidassanato. ‘‘Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… tasmiṃ samaye satta bojjhaṅgā honti, satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo. Tattha katamo satisambojjhaṅgo? Yā sati anussatī’’tiādinā (vibha. 478) chanavutiyā nayasahassavibhāgehīti evaṃ nānākārato pavattāni bhagavato bojjhaṅgavibhāvanañāṇāni tassa tassa atthassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā ‘‘tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhī’’ti (vibha. 205) evaṃ sarūpato. Sabbakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Ariyānaṃ aṭṭhavidhattā nibbānādhigamāya ekantakāraṇattā ca aṭṭhaṅgiko. Kilese mārento gacchati, atthikehi maggīyati, sayaṃ vā nibbānaṃ maggayatīti maggoti evaṃ sāmaññalakkhaṇato. ‘‘Sammādassanalakkhaṇā sammādiṭṭhi, sammāabhiniropanalakkhaṇo sammāsaṅkappo, sammāpariggahaṇalakkhaṇā sammāvācā, sammāsamuṭṭhāpanalakkhaṇo sammākammanto, sammāvodānalakkhaṇo sammāājīvo, sammāpaggahalakkhaṇo sammāvāyāmo, sammāupaṭṭhānalakkhaṇā sammāsati, sammāavikkhepalakkhaṇo sammāsamādhī’’ti evaṃ visesalakkhaṇato. Sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nibbānaṃ ārammaṇaṃ karoti, tappaṭicchādakamohavidhamanena asammohato sampayuttadhamme ca passati, tathā sammāsaṅkappādayopi micchāsaṅkappādīni pajahanti, nirodhañca ārammaṇaṃ karonti, sahajātadhammānaṃ sammāabhiniropanapariggahaṇasamuṭṭhāpanavodānapaggahaupaṭṭhānasamādahanāni ca karontīti evaṃ kiccavibhāgato. Sammādiṭṭhi pubbabhāge nānakkhaṇā visuṃ dukkhādiārammaṇā hutvā maggakāle ekakkhaṇā nibbānameva ārammaṇaṃ katvā kiccato ‘‘dukkhe ñāṇa’’ntiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānakkhaṇā nānārammaṇā, maggakāle ekakkhaṇā ekārammaṇā, tesu sammāsaṅkappo kiccato ‘‘nekkhammasaṅkappo’’tiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo pubbabhāge ‘‘musāvādā veramaṇī’’tiādivibhāgā viratiyopi cetanāyopi hutvā maggakkhaṇe viratiyova, sammāvāyāmasatiyo kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhanti. Sammāsamādhi pana maggakkhaṇepi paṭhamajjhānādivasena nānā evāti evaṃ pubbabhāgāparabhāgesu pavattivibhāgato. ‘‘Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissita’’ntiādinā (vibha. 489) bhāvanāvidhito. ‘‘Tattha katamo aṭṭhaṅgiko maggo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti – sammādiṭṭhi sammāsaṅkappo’’tiādinā (vibha. 499) caturāsītiyā nayasahassavibhāgehīti evaṃ anekākārato pavattāni bhagavato ariyamaggavibhāvanañāṇāni atthassa avisaṃvādanato sabbānipi tathāni avitathāni anaññathāni evampi bhagavā tathāni āgatoti tathāgato.

Tathā paṭhamajjhānasamāpattiyā ca nirodhasamāpattīti etāsu anupaṭipāṭiyā viharitabbaṭṭhena samāpajjitabbaṭṭhena ca anupubbavihārasamāpattīsu sampādanapaccavekkhaṇādivasena yathārahaṃ sampayogavasena ca pavattāni bhagavato ñāṇāni tadatthasiddhiyā tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato. Tathā ‘‘idaṃ imassa ṭhānaṃ, idaṃ aṭṭhāna’’nti aviparītaṃ tassa tassa phalassa kāraṇākāraṇajānanaṃ, tesaṃ tesaṃ sattānaṃ atītādibhedabhinnassa kammasamādānassa anavasesato yathābhūtaṃ vipākantarajānanaṃ, āyūhanakkhaṇeyeva tassa tassa sattassa ‘‘ayaṃ nirayagāminī paṭipadā…pe… ayaṃ nibbānagāminī paṭipadā’’ti yāthāvato sāsavānāsavakammavibhāgajānanaṃ, khandhāyatanānaṃ upādinnānupādinnādianekasabhāvaṃ nānāsabhāvañca tassa lokassa ‘‘imāya nāma dhātuyā ussannattā imasmiṃ dhammappabandhe ayaṃ viseso jāyatī’’tiādinā nayena yathābhūtaṃ dhātunānattajānanaṃ, saddhādiindriyānaṃ tikkhamudutājānanaṃ saṃkilesādīhi saddhiṃ jhānavimokkhādijānanaṃ, sattānaṃ aparimāṇāsu jātīsu tappaṭibandhena saddhiṃ anavasesato pubbenivutthakkhandhasantatijānanaṃ hīnādivibhāgehi saddhiṃ cutipaṭisandhijānanaṃ, ‘‘idaṃ dukkha’’ntiādinā heṭṭhā vuttanayeneva catusaccajānananti imāni bhagavato dasabalañāṇāni avirajjhitvā yathāsakaṃvisayāvagāhanato yathādhippetatthasādhanato ca yathābhūtavuttiyā tathāni avitathāni anaññathāni. Vuttañhetaṃ –

‘‘Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātī’’tiādi (vibha. 809; a. ni. 10.21).

Evampi bhagavā tathāni āgatoti tathāgato.

Yathā cetesampi ñāṇānaṃ vasena, evaṃ yathāvuttānaṃ satipaṭṭhānasammappadhānādivibhāvanañāṇādianantāparimeyyabhedānaṃ anaññasādhāraṇānaṃ paññāvisesānaṃ vasena bhagavā tathāni ñāṇāni āgato adhigatoti tathāgato, evampi tathāni āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato? Yā tā bhagavato abhijātiabhisambodhidhammavinayapaññāpanaanupādisesanibbānadhātuyo, tā tathā. Kiṃ vuttaṃ hoti? Yadatthaṃ tā lokanāthena abhipatthitā pavattitā ca, tadatthassa ekantasiddhiyā avisaṃvādanato aviparītatthavuttiyā tathā avitathā anaññathā. Tathā hi ayaṃ bhagavā bodhisattabhūto samatiṃsapāramiparipūraṇādikaṃ vuttappakāraṃ sabbabuddhattahetuṃ sampādetvā tusitapure ṭhito buddhakolāhalaṃ sutvā dasasahassacakkavāḷadevatāhi ekato sannipatitāhi upasaṅkamitvā –

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Āyācito uppannapubbanimitto pañca mahāvilokanāni viloketvā ‘‘idāni ahaṃ manussayoniyaṃ uppajjitvā abhisambujjhissāmī’’ti āsāḷhipuṇṇamāyaṃ sakyarājakule mahāmāyāya deviyā kucchiyaṃ paṭisandhiṃ gahetvā dasa māse devamanussehi mahatā parihārena parihariyamāno visākhapuṇṇamāyaṃ paccūsasamaye abhijātiṃ pāpuṇi.

Abhijātikkhaṇe panassa paṭisandhiggahaṇakkhaṇe viya dvattiṃsa pubbanimittāni pāturahesuṃ, ayaṃ dasasahassilokadhātu saṃkampi sampakampi sampavedhi, dasasu cakkavāḷasahassesu aparimāṇo obhāso phari, tassa, taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanarakesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakasakaninnādaṃ muñciṃsu, aghaṭṭitāni eva manussānaṃ hatthūpagādīni ābharaṇāni madhurenākārena saddaṃ muñciṃsu, sabbadisā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, upakkilesavinimutte sūriye dippamāne eva ākāsagatā sabbā jotiyo jotiṃsu, ṭhapetvā arūpāvacare deve avasesā sabbe devā sabbe ca nerayikā dissamānarūpā ahesuṃ, tarukuṭṭakavāṭaselādayo anāvaraṇabhūtā ahesuṃ, sattānaṃ cutūpapātā nāhesuṃ, sabbaṃ aniṭṭhagandhaṃ abhibhavitvā dibbagandho pavāyi, sabbe phalūpagā rukkhā phaladharā sampajjiṃsu, mahāsamuddo sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni, pupphiṃsu, mahītalasilātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nibbattiṃsu, samantato pupphavassaṃ vassi ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassilokadhātu vaṭṭetvā vissaṭṭhamālāguḷaṃ viya, uppīḷetvā pavattamālākalāpo viya, alaṅkatapaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi, tāni ca pubbanimittāni upari adhigatānaṃ anekesaṃ visesādhigamānaṃ nimittabhūtāni eva ahesuṃ. Evaṃ anekacchariyapātubhāvā ayaṃ abhijāti yadatthaṃ tena abhipatthitā, tassā abhisambodhiyā ekantasiddhiyā tathāva ahosi avitathā anaññathā.

Tathā ye buddhaveneyyā bodhaneyyabandhavā, te sabbepi anavasesato sayameva bhagavatā vinītā. Ye ca sāvakaveneyyā dhammaveneyyā ca, tepi sāvakādīhi vinītā vinayaṃ gacchanti gamissanti cāti yadatthaṃ bhagavatā abhisambodhi abhipatthitā, tadatthassa ekantasiddhiyā abhisambodhi tathā avitathā anaññathā.

Apica yassa yassa ñeyyadhammassa yo yo sabhāvo bujjhitabbo, so so hatthatale ṭhapitaāmalakaṃ viya āvajjanamattapaṭibaddhena attano ñāṇena aviparītaṃ anavasesato bhagavatā abhisambuddhoti evampi abhisambodhi tathā avitathā anaññathā.

Tathā tesaṃ tesaṃ dhammānaṃ tathā tathā desetabbappakāraṃ, tesaṃ tesañca sattānaṃ āsayānusayacariyādhimuttiṃ sammadeva oloketvā dhammataṃ avijahanteneva paññattinayaṃ vohāramattaṃ anatidhāvanteneva ca dhammataṃ vibhāventena yathāparādhaṃ yathājjhāsayaṃ yathādhammañca anusāsantena bhagavatā veneyyā vinītā ariyabhūmiṃ sampāpitāti dhammavinayapaññāpanāpissa tadatthasiddhiyā yathābhūtavuttiyā ca tathā avitathā anaññathā.

Tathā yā sā bhagavatā anuppattā pathaviyādiphassavedanādirūpārūpasabhāvanimuttā lujjanapalujjanabhāvābhāvato lokasabhāvātītā tamasā visaṃsaṭṭhattā kenaci anobhāsanīyā lokasabhāvābhāvato eva gatiādibhāvarahitā appatiṭṭhā anārammaṇā amatamahānibbānadhātu khandhasaṅkhātānaṃ upādīnaṃ lesamattassāpi abhāvato ‘‘anupādisesā’’tipi vuccati. Yaṃ sandhāya vuttaṃ –

‘‘Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇañcāyatanaṃ na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ nāyaṃ loko na paro loko na ca ubho candimasūriyā. Tamahaṃ, bhikkhave, neva āgatiṃ vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ; appatiṭṭhaṃ appavattaṃ anārammaṇamevetaṃ esevanto dukkhassā’’ti (udā. 71).

Sā sabbesampi upādānakkhandhānaṃ atthaṅgamo sabbasaṅkhārānaṃ samatho, sabbūpadhīnaṃ paṭinissaggo, sabbadukkhānaṃ vūpasamo, sabbālayānaṃ samugghāto, sabbavaṭṭānaṃ upacchedo, accantasantilakkhaṇāti yathāvuttasabhāvassa kadācipi avisaṃvādanato tathā avitathā anaññathā. Evametā abhijātiādikā tathā gato upagato adhigato paṭipanno pattoti tathāgato. Evaṃ bhagavā tathā gatoti tathāgato.

Kathaṃ tathāvidhoti tathāgato? Yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Kiṃ vuttaṃ hoti? Yathāvidhā te bhagavanto maggasīlena, phalasīlena, sabbenapi lokiyalokuttarasīlena, maggasamādhinā, phalasamādhinā, sabbenapi lokiyalokuttarasamādhinā, maggapaññāya, phalapaññāya, sabbāyapi lokiyalokuttarapaññāya, devasikaṃ vaḷañjitabbehi catuvīsatikoṭisatasahassasamāpattivihārehi, tadaṅgavimuttiyā vikkhambhanavimuttiyā samucchedavimuttiyā paṭippassaddhivimuttiyā nissaraṇavimuttiyāti saṅkhepato, vitthārato pana anantāparimāṇabhedehi acinteyyānubhāvehi sakalasabbaññuguṇehi, ayampi amhākaṃ bhagavā tathāvidho. Sabbesañhi sammāsambuddhānaṃ āyuvemattaṃ, sarīrappamāṇavemattaṃ, kulavemattaṃ, dukkaracariyāvemattaṃ, rasmivemattanti imehi pañcahi vemattehi siyā vemattaṃ, na pana sīlavisuddhiādīsu visuddhīsu samathavipassanāpaṭipattiyaṃ attanā paṭividdhaguṇesu ca kiñci nānākaraṇaṃ atthi, atha kho majjhe bhinnasuvaṇṇaṃ viya aññaṃmaññaṃ nibbisesā te buddhā bhagavanto. Tasmā yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Evaṃ tathāvidhoti tathāgato. Vidhattho cettha gatasaddo. Tathā hi lokiyā vidhayuttagatasadde pakāratthe vadanti.

Kathaṃ tathāpavattikoti tathāgato? Anaññasādhāraṇena iddhānubhāvena samannāgatattā atthapaṭisambhidādīnaṃ ukkaṃsapāramippattiyā anāvaraṇañāṇapaṭilābhena ca bhagavato kāyappavattiyādīnaṃ katthaci paṭighātābhāvato yathāruci tathā gataṃ gati gamanaṃ kāyavacīcittappavatti etassāti tathāgato. Evaṃ tathāpavattikoti tathāgato.

Kathaṃ tathehi agatoti tathāgato? Bodhisambhārasambharaṇe tappaṭipakkhappavattisaṅkhātaṃ natthi etassa gatanti agato. So panassa agatabhāvo maccheradānapāramiādīsu aviparītaṃ ādīnavānisaṃsapaccavekkhaṇādinayappavattehi ñāṇehīti tathehi ñāṇehi agatoti tathāgato.

Atha vā kilesābhisaṅkhārappavattisaṅkhātaṃ khandhappavattisaṅkhātameva vā pañcasupi gatīsu gataṃ gamanaṃ etassa natthīti agato. Saupādisesaanupādisesanibbānappattiyā svāyamassa agatabhāvo tathehi ariyamaggañāṇehīti evampi bhagavā tathehi āgatoti tathāgato.

Kathaṃ tathāgatabhāvena tathāgato? Tathāgatabhāvenāti ca tathāgatassa sabbhāvena, atthitāyāti attho. Ko panesa tathāgato, yassa atthitāya bhagavā tathāgatoti vuccatīti? Saddhammo. Saddhammo hi ariyamaggo tāva yathā yuganaddhasamathavipassanābalena anavasesakilesapakkhaṃ samūhanantena samucchedappahānavasena gantabbaṃ, tathā gato. Phaladhammo yathā attano maggānurūpaṃ paṭippassaddhippahānavasena gantabbaṃ, tathā gato pavatto. Nibbānadhammo pana yathā gato paññāya paṭividdho sakalavaṭṭadukkhavūpasamāya sampajjati, buddhādīhi tathā gato sacchikatoti tathāgato. Pariyattidhammopi yathā purimabuddhehi suttageyyādivasena pavattiādippakāsanavasena ca veneyyānaṃ āsayādianurūpaṃ pavattito, amhākampi bhagavatā tathā gato gadito pavattitoti vā tathāgato. Yathā bhagavatā desito, tathā bhagavato sāvakehi gato avagatoti tathāgato. Evaṃ sabbopi saddhammo tathāgato. Tenāha sakko devānamindo ‘‘tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotū’’ti (khu. pā. 6.17; su. ni. 240). Svāssa atthīti bhagavā tathāgato.

Yathā ca dhammo, evaṃ ariyasaṅghopi, yathā attahitāya parahitāya ca paṭipannehi suvisuddhaṃ pubbabhāgasamathavipassanāpaṭipadaṃ purakkhatvā tena tena maggena gantabbaṃ, taṃ taṃ tathā gatoti tathāgato. Yathā vā bhagavatā saccapaṭiccasamuppādādinayo desito, tathā ca buddhattā tathā gadanato ca tathāgato. Tenāha sakko devarājā – ‘‘tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotū’’ti (khu. pā. 6.18; su. ni. 241), svāssa sāvakabhūto atthīti bhagavā tathāgato. Evaṃ tathāgatabhāvena tathāgato.

Idampi tathāgatassa tathāgatabhāvadīpane mukhamattakameva, sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Idañhi tathāgatapadaṃ mahatthaṃ, mahāgatikaṃ, mahāvisayaṃ, tassa appamādapadassa viya tepiṭakampi buddhavacanaṃ yuttito atthabhāvena āharanto ‘‘atitthena dhammakathiko pakkhando’’ti na vattabboti.

Tatthetaṃ vuccati –

‘‘Yatheva loke purimā mahesino,

Sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato,

Tathāgato vuccati tena cakkhumā.

‘‘Pahāya kāmādimale asesato,

Samādhiñāṇehi yathā gatā jinā;

Purātanā sakyamunī jutindharo,

Tathā gato tena tathāgato mato.

‘‘Tathañca dhātāyatanādilakkhaṇaṃ,

Sabhāvasāmaññavibhāgabhedato;

Sayambhuñāṇena jinoyamāgato,

Tathāgato vuccati sakyapuṅgavo.

‘‘Tathāni saccāni samantacakkhunā,

Tathā idappaccayatā ca sabbaso;

Anaññaneyyā nayato vibhāvitā,

Tathā gato tena jino tathāgato.

‘‘Anekabhedāsupi lokadhātusu,

Jinassa rūpāyatanādigocare;

Vicittabhede tathameva dassanaṃ,

Tathāgato tena samantalocano.

‘‘Yato ca dhammaṃ tathameva bhāsati,

Karoti vācāyanurūpamattano;

Guṇehi lokaṃ abhibhuyyirīyati,

Tathāgato tenapi lokanāyako.

‘‘Tathā pariññāya tathāya sabbaso,

Avedi lokaṃ pabhavaṃ atikkami;

Gato ca paccakkhakiriyāya nibbutiṃ,

Ariyamaggañca gato tathāgato.

‘‘Tathā paṭiññāya tathāya sabbaso,

Hitāya lokassa yatoyamāgato;

Tathāya nātho karuṇāya sabbadā,

Gato ca tenāpi jino tathāgato.

‘‘Tathāni ñāṇāni yatoyamāgato,

Yathāsabhāvaṃ visayāvabodhato;

Tathābhijātippabhutī tathāgato,

Tadatthasampādanato tathāgato.

‘‘Yathāvidhā te purimā mahesino,

Tathāvidhoyampi tathā yathāruci;

Pavattavācā tanucittabhāvato,

Tathāgato vuccati aggapuggalo.

‘‘Sambodhisambhāravipakkhato pure,

Gataṃ na saṃsāragatampi tassa vā;

Na catthi nāthassa bhavantadassino,

Tathehi tasmā agato tathāgato.

‘‘Tathāgato dhammavaro mahesinā,

Yathā pahātabbamalaṃ pahīyati;

Tathāgato ariyagaṇo vināyako,

Tathāgato tena samaṅgibhāvato’’ti.

Arahantaṃ sammāsambuddhanti ettha arahāti padassa attho heṭṭhā vuttoyeva. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhaṃ. Yaṃkiñci ñeyyaṃ nāma, tassa sabbassapi sabbākārato aviparītato sayameva abhisambuddhattāti vuttaṃ hoti. Imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.

Nanu ca sabbaññutaññāṇato aññaṃ anāvaraṇaṃ, aññathā cha asādhāraṇāni ñāṇāni buddhañāṇānīti vacanaṃ virujjheyyāti? Na virujjhati, visayappavattibhedavasena aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha paṭisambhidāyaṃ –

‘‘Sabbaṃ saṅkhatāsaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi (paṭi. ma. 1.119).

Tasmā natthi nesaṃ atthato bhedo, ekantenevetaṃ evamicchitabbaṃ. Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumattampi āvaraṇaṃ atthi, anāvaraṇañāṇassa ca asabbadhammārammaṇabhāve yattha taṃ na pavattati tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ, tassevādhigamena bhagavā sabbaññū sabbavidū sammāsambuddhoti vuccati, na sakiṃyeva sabbadhammāvabodhato. Tathā ca vuttaṃ paṭisambhidāyaṃ –

‘‘Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti.

Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.

Etthāha – kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti? Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatappaccupannaajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa viya visayavibhāgenāvabodho na siyā, tathā ca sati ‘‘sabbe dhammā anattā’’ti vipassantānaṃ anattākārena viya sabbadhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi ‘‘sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti. Evañca katvā –

‘‘Caraṃ samāhito nāgo, tiṭṭhantopi samāhito’’ti. –

‘‘Idampi vacanaṃ suvuttaṃ hotī’’ti vadanti, tesampi vuttadosānātivatti, ṭhitalakkhaṇārammaṇatāya ca atītānāgatasammutidhammānaṃ tadabhāvato, ekadesavisayameva bhagavato ñāṇaṃ siyā. Tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.

Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattatīti? Evampi na yujjati. Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana ‘‘atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ na anumānikaṃ saṃsayābhāvato. Saṃsayānubaddhañhi loke anumānañāṇa’’nti vadanti, tesampi na yuttaṃ. Sabbassa hi apaccakkhabhāve atthassa avisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ apaccakkhanti. Atha tampi paccakkhaṃ, tassa sesabhāvo pana na siyāti sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicārabhāvato. Vuttañhetaṃ bhagavatā –

‘‘Buddhavisayo, bhikkhave, acinteyyo, na cintetabbo; yo cinteyya, ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77).

Idaṃ panettha sanniṭṭhānaṃ – yaṃkiñci bhagavatā ñātuṃ icchitaṃ sakalamekadeso vā, tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati, niccasamādhānañca vikkhepābhāvato, ñātuṃ icchitassa sakalassa avisayabhāvato tassa ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva sā icchitabbā ‘‘sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā, ākaṅkhāpaṭibaddhā, manasikārapaṭibaddhā, cittuppādapaṭibaddhā’’ti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamanatakkaggahaṇavirahitattā paccakkhameva.

Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakimeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosānātivattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyanti evamekajjhaṃ visuṃ visuṃ sakiṃ kamena ca icchānurūpaṃ sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho bhagavā. Taṃ sammāsambuddhaṃ.

Dve vitakkāti dve sammā vitakkā. Tattha vitakkenti etena, sayaṃ vā vitakketi, vitakkanamattameva vāti vitakko. Svāyaṃ ārammaṇābhiniropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno. Visayabhedena pana taṃ dvidhā katvā vuttaṃ ‘‘dve vitakkā’’ti. Samudācarantīti samaṃ sammā ca uddhamuddhaṃ mariyādāya caranti. Mariyādattho hi ayamākāro, tena ca yogena ‘‘tathāgataṃ arahantaṃ sammāsambuddha’’nti idaṃ sāmiatthe upayogavacanaṃ. Idaṃ vuttaṃ hoti – tathāgatassa arahato sammāsambuddhassa attano visaye samaṃ sammā ca aññamaññaṃ mariyādaṃ anatikkamantā uddhamuddhaṃ bahulaṃ abhiṇhaṃ caranti pavattantīti.

Ko pana nesaṃ visayo, kā vā mariyādā, kathañca taṃ anatikkamitvā te uddhamuddhaṃ bahulaṃ abhiṇhaṃ niccaṃ pavattantīti? Vuccate – khemavitakko, pavivekavitakkoti ime dve vitakkāyeva. Tesu khemavitakko tāva bhagavato visesena karuṇāsampayutto, mettāmuditāsampayuttopi labbhateva, tasmā so mahākaruṇāsamāpattiyā mettādisamāpattiyā ca pubbaṅgamo sampayutto ca veditabbo. Pavivekavitakko pana phalasamāpattiyā pubbaṅgamo sampayutto ca, dibbavihārādivasenāpi labbhateva. Iti nesaṃ vitakko visayo, tasmā ekasmiṃ santāne bahulaṃ pavattamānānampi kālena kālaṃ savisayasmiṃyeva caraṇato natthi mariyādā, na saṅkarena vutti.

Tattha khemavitakko bhagavato karuṇokkamanādinā vibhāvetabbo, pavivekavitakko samāpattīhi. Tatrāyaṃ vibhāvanā – ‘‘ayaṃ loko santāpajāto dukkhapareto’’tiādinā rāgaggiādīhi lokasannivāsassa ādittatādiākāradassanehi mahākaruṇāsamāpattiyā pubbabhāge, samāpattiyampi paṭhamajjhānavasena vattabbo. Vuttañhetaṃ (paṭi. ma. 1.117-118) –

‘‘Bahūhi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Uyyutto, payāto, kummaggapaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso.

‘‘Atāyano lokasannivāso, aleṇo, asaraṇo, asaraṇībhūto, uddhato loko avūpasanto, sasallo lokasannivāso viddho puthusallehi, avijjandhakārāvaraṇo kilesapañjaraparikkhitto, avijjāgato lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto kulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti passantānaṃ, avijjāvisadosasaṃlitto kilesakalalībhūto, rāgadosamohajaṭājaṭito.

‘‘Taṇhāsaṅghāṭapaṭimukko, taṇhājālena otthaṭo, taṇhāsotena vuyhati, taṇhāsaṃyojanena saṃyutto, taṇhānusayena anusaṭo, taṇhāsantāpena santappati, taṇhāpariḷāhena pariḍayhati.

‘‘Diṭṭhisaṅghāṭapaṭimukko, diṭṭhijālena otthaṭo, diṭṭhisotena vuyhati, diṭṭhisaṃyojanena saṃyutto, diṭṭhānusayena anusaṭo, diṭṭhisantāpena santappati, diṭṭhipariḷāhena pariḍayhati.

‘‘Jātiyā anugato, jarāya anusaṭo, byādhinā abhibhūto, maraṇena abbhāhato, dukkhe patiṭṭhito.

‘‘Taṇhāya oḍḍito, jarāpākāraparikkhitto, maccupāsaparikkhitto, mahābandhanabaddho, lokasannivāso, rāgabandhanena, dosamohabandhanena, mānadiṭṭhikilesaduccaritabandhanena baddho, mahāsambādhapaṭipanno, mahāpalibodhena palibuddho, mahāpapāte patito, mahākantārapaṭipanno, mahāsaṃsārapaṭipanno, mahāvidugge samparivattati, mahāpalipe palipanno.

‘‘Abbhāhato lokasannivāso, āditto lokasannivāso rāgagginā, dosagginā, mohagginā jātiyā…pe… upāyāsehi, unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaro, vajjabandhanabaddho āghātanapaccupaṭṭhito, anātho lokasannivāso paramakāruññataṃ patto, dukkhābhitunno cirarattapīḷito, niccagadhito niccapipāsito.

‘‘Andho, acakkhuko, hatanetto, apariṇāyako, vipathapakkhando, añjasāparaddho, mahoghapakkhando.

‘‘Dvīhi diṭṭhigatehi pariyuṭṭhito, tīhi duccaritehi vippaṭipanno, catūhi yogehi yojito, catūhi ganthehi ganthito, catūhi upādānehi upādīyati, pañcagatisamāruḷho, pañcahi kāmaguṇehi rajjati, pañcahi nīvaraṇehi otthaṭo, chahi vivādamūlehi vivadati, chahi taṇhākāyehi rajjati, chahi diṭṭhigatehi pariyuṭṭhito, sattahi anusayehi anusaṭo, sattahi saṃyojanehi saṃyutto, sattahi mānehi unnato, aṭṭhahi lokadhammehi samparivattati, aṭṭhahi micchattehi niyato, aṭṭhahi purisadosehi dussati, navahi āghātavatthūhi āghātito, navahi mānehi unnato, navahi taṇhāmūlakehi dhammehi rajjati, dasahi kilesavatthūhi kilissati, dasahi āghātavatthūhi āghātito, dasahi akusalakammapathehi samannāgato, dasahi saṃyojanehi saṃyutto, dasahi micchattehi niyato, dasavatthukāya diṭṭhiyā samannāgato, dasavatthukāya antaggāhikāya diṭṭhiyā samannāgato, aṭṭhasatataṇhāpapañcehi papañcito, dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāsoti sampassantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

‘‘Ahañcamhi tiṇṇo, loko ca atiṇṇo. Ahañcamhi mutto, loko ca amutto. Ahañcamhi danto, loko ca adanto. Ahañcamhi santo, loko ca asanto. Ahañcamhi assattho, loko ca anassattho. Ahañcamhi parinibbuto, loko ca aparinibbuto. Pahomi khvāhaṃ tiṇṇo tāretuṃ, mutto mocetuṃ, danto dametuṃ, santo sametuṃ, assattho assāsetuṃ, parinibbuto pare ca parinibbāpetunti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’ti (paṭi. ma. 1.117-118).

Imināva nayena bhagavato sattesu mettāokkamanañca vibhāvetabbaṃ. Karuṇāvisayassa hi dukkhassa paṭipakkhabhūtaṃ sukhaṃ sattesu upasaṃharantī mettāpi pavattatīti idha abyāpādaavihiṃsāvitakkā khemavitakko. Pavivekavitakko pana nekkhammavitakkoyeva, tassa dibbavihāraariyavihāresu pubbabhāgassa paṭhamajjhānassa paccavekkhaṇāya ca vasena pavatti veditabbā. Tattha ye te bhagavato devasikaṃ vaḷañjanakavasena catuvīsatikoṭisatasahassasaṅkhā samāpattivihārā, yesaṃ purecaraṇabhāvena pavattaṃ samādhicariyānugataṃ ñāṇacariyānugataṃ ñāṇaṃ catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇanti vuccati, tesaṃ vasena bhagavato pavivekavitakkassa bahulaṃ pavatti veditabbā. Ayañca attho mahāsaccakasuttenapi veditabbo. Vuttañhi tattha bhagavatā –

‘‘So kho ahaṃ, aggivessana, tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, yena sudaṃ niccakappaṃ viharāmī’’ti (ma. ni. 1.387).

Idañhi bhagavā ‘‘samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā tanukā, madhuraṃ vacanaṃ, tena parisaṃ rañjento maññe vicarati, citte panassa ekaggatā natthi, yo evaṃ saññattibahulo caratī’’ti saccakena nigaṇṭhaputtena vitakkite avassaṃ sahoḍhaṃ coraṃ gaṇhanto viya ‘‘na aggivessana tathāgato parisaṃ rañjento saññattibahulo vicarati, cakkavāḷapariyantāyapi parisāya dhammaṃ deseti, asallīno anupalitto ekattaṃ ekavihārisuññatāphalasamāpattiphalaṃ anuyutto’’ti dassetuṃ āhari.

Bhagavā hi yasmiṃ khaṇe parisā sādhukāraṃ deti, dhammaṃ vā paccavekkhati, tasmiṃ khaṇe pubbabhāgena kālaṃ paricchinditvā phalasamāpattiṃ assāsavāre passāsavāre samāpajjati, sādhukārasaddanigghose avicchinneyeva dhammapaccavekkhaṇāya ca pariyosāne samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Buddhānañhi bhavaṅgaparivāso lahuko, assāsavāre passāsavāre samāpattiyo samāpajjanti. Evaṃ yathāvuttasamāpattīnaṃ sapubbabhāgānaṃ vasena bhagavato khemavitakkassa pavivekavitakkassa ca bahulappavatti veditabbā.

Tattha yassa byāpādavihiṃsāvitakkādisaṃkilesappahānassa abyāpādavitakkassa avihiṃsāvitakkassa ca ānubhāvena kutocipi bhayābhāvato taṃsamaṅgī khemappatto ca viharati, tato ca sabbassapi sabbadāpi khemameva hoti abhayameva. Tasmā duvidhopi ubhayesaṃ khemaṅkaroti khemavitakko. Yassa pana kāmavitakkādisaṃkilesapahānassa nekkhammavitakkassa ānubhāvena kāyaviveko, cittaviveko, upadhivivekoti tividho; tadaṅgaviveko, vikkhambhanaviveko, samucchedaviveko, paṭippassaddhiviveko, nissaraṇavivekoti pañcavidho ca viveko pāripūriṃ gacchati. So yathārahaṃ ārammaṇato sampayogato ca pavivekasahagato vitakkoti pavivekavitakko. Ete ca dve vitakkā evaṃ vibhattavisayāpi samānā ādikammikānaṃ aññamaññūpakārāya sambhavanti. Yathā hi khemavitakkassa pavivekavitakko anuppannassa uppādāya uppannassa bhiyyobhāvāya vepullāya hoti, evaṃ pavivekavitakkassapi khemavitakko. Na hi vūpakaṭṭhakāyacittānamantarena mettāvihārādayo sambhavanti byāpādādippahānena ca vinā cittavivekādīnaṃ asambhavoyevāti aññamaññassa bahūpakārā ete dhammā daṭṭhabbā. Bhagavato pana sabbaso pahīnasaṃkilesassa lokahitatthāya evaṃ khemavitakko ca pavivekavitakko ca assāsavāramattepi hitasukhamāvahantiyevāti. Khemo ca vitakko paviveko ca vitakkoti sambandhitabbaṃ.

Evaṃ uddiṭṭhe dve vitakke niddisituṃ ‘‘abyāpajjhārāmo’’tiādimāha. Tattha abyāpajjhanaṃ kassaci adukkhanaṃ abyāpajjho, so āramitabbato ārāmo etassāti abyāpajjhārāmo. Abyāpajjhe rato sevanavasena niratoti abyāpajjharato. Esevāti eso eva. Iriyāyāti kiriyāya, kāyavacīpayogenāti attho. Na kañci byābādhemīti hīnādīsu kañcipi sattaṃ taṇhātasādiyogato tasaṃ vā tadabhāvato pahīnasabbakilesavipphanditattā thāvaraṃ vā na bādhemi na dukkhāpemi. Karuṇajjhāsayo bhagavā mahākaruṇāsamāpattibahulo attano paramarucitakaruṇajjhāsayānurūpamevamāha. Tena avihiṃsāvitakkaṃ abyāpādavitakkañca dasseti. Idaṃ vuttaṃ hoti – ‘ahaṃ imāya iriyāya imāya paṭipattiyā evaṃ sammā paṭipajjanto evaṃ samāpattivihārehi viharanto evaṃ puññatthikehi katāni sakkāragarukāramānanavandanapūjanāni adhivāsento sattesu na kañci byābādhemi, apica kho diṭṭhadhammikasamparāyikaparamatthappabhedaṃ hitasukhameva nesaṃ paribrūhemī’ti.

Yaṃ akusalaṃ, taṃ pahīnanti yaṃ diyaḍḍhakilesasahassabhedaṃ aññañca taṃsampayuttaṃ anantappabhedaṃ akusalaṃ, taṃ sabbaṃ bodhimūleyeva mayhaṃ pahīnaṃ samūhatanti. Iminā pavivekesu muddhabhūtena saddhiṃ nissaraṇavivekena samucchedappaṭippassaddhiviveke dasseti. Keci panettha tadaṅgavikkhambhanavivekepi uddharanti. Āgamanīyapaṭipadāya hi saddhiṃ bhagavatā attano kilesakkhayo idha vuttoti.

Iti bhagavā aparimitakappaparicittaṃ attano pavivekajjhāsayaṃ saddhiṃ nissaraṇajjhāsayena idāni matthakaṃ pāpetvā ṭhito tamajjhāsayaṃ phalasamāpattiṃ samāpajjitvā attano kilesappahānapaccavekkhaṇamukhena vibhāveti. Yadatthaṃ panettha satthā ime dve vitakke uddhari, idāni tamatthaṃ dassento ‘‘tasmātiha, bhikkhave’’tiādimāha. Bhagavā hi imassa vitakkadvayassa attano bahulasamudācāradassanamukheneva tattha bhikkhū nivesetuṃ imaṃ desanaṃ ārabhi.

Tattha tasmāti yasmā abyāpajjhapavivekābhiratassa me khemapavivekavitakkāyeva bahulaṃ pavattanti, tasmā. Tihāti nipātamattaṃ. Abyāpajjhārāmā viharathāti sabbasattesu mettāvihārena karuṇāvihāre na ca abhiramantā viharatha. Tena byāpādassa tadekaṭṭhakilesānañca dūrīkaraṇamāha. Tesaṃ voti ettha voti nipātamattaṃ. Pavivekārāmā viharathāti kāyādivivekañceva tadaṅgādivivekañcāti sabbaviveke āramitabbaṭṭhānaṃ katvā viharatha. Imāya mayantiādi yathā nesaṃ khemavitakkassa pavattanākāradassanaṃ, evaṃ kiṃ akusalantiādi pavivekavitakkassa pavattanākāradassanaṃ. Tattha yathā anavajjadhamme paripūretukāmena kiṃkusalagavesinā hutvā kusaladhammapariyesanā kātabbāva, sāvajjadhamme pajahitukāmenāpi akusalapariyesanā kātabbāti āha ‘‘kiṃ akusala’’ntiādi. Abhiññāpubbikā hi pariññāpahānasacchikiriyābhāvanā. Tattha kiṃ akusalanti akusalaṃ nāma kiṃ, sabhāvato kimassa lakkhaṇaṃ, kāni vā rasapaccupaṭṭhānapadaṭṭhānānīti akusalassa sabhāvakiccādito paccavekkhaṇavidhiṃ dasseti. Ādikammikavasena cesa vitakko āgato, kiṃ appahīnaṃ kiṃ pajahāmāti idaṃ padadvayaṃ sekkhavasena. Tasmā kiṃ appahīnanti kāmarāgasaṃyojanādīsu akusalesu kiṃ akusalaṃ amhākaṃ maggena asamucchinnaṃ? Kiṃ pajahāmāti kiṃ akusalaṃ samugghātema? Atha vā kiṃ pajahāmāti vītikkamapariyuṭṭhānānusayesu kiṃ vibhāgaṃ akusalaṃ idāni mayaṃ pajahāmāti attho. Keci pana ‘‘kiṃ appahīna’’nti paṭhanti. Tesaṃ diṭṭhisaṃyojanādivasena anekabhedesu akusalesu kiṃ katamaṃ akusalaṃ, kena katamena pakārena, katamena vā maggena amhākaṃ appahīnanti vuttaṃ hoti. Sesaṃ vuttanayameva.

Gāthāsu buddhanti catunnaṃ ariyasaccānaṃ aviparītaṃ sayambhuñāṇena buddhattā paṭividdhattā buddhaṃ saccavinimuttassa ñeyyassa abhāvato. Tathā hi vuttaṃ –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (su. ni. 563; ma. ni. 2.399);

Ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākaruṇādhikārassa ca sahanato vahanato, tathā aññehi sahituṃ abhibhavituṃ dukkarattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacariyādhimuttiādivibhāgāvabodhena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanasaṅkhātassa aññehi asayhassa buddhakiccassa sahanato vahanato, tattha vā sādhukāribhāvato asayhasāhinaṃ. Samudācaranti nanti ettha nanti nipātamattaṃ, naṃ tathāgatanti vā attho.

Sakaparasantānesu tamasaṅkhātaṃ mohandhakāraṃ nudi khipīti tamonudo. Pāraṃ nibbānaṃ gatoti pāragato. Atha vā ‘‘mutto moceyya’’ntiādinā nayena pavattitassa mahābhinīhārassa sakalassa vā saṃsāradukkhassa sabbaññuguṇānaṃ pāraṃ pariyantaṃ gatoti pāragato, taṃ tamonudaṃ pāragataṃ. Tato eva pattipattaṃ buddhaṃ, sīlādiṃ dasabalañāṇādiñca sammāsambuddhehi pattabbaṃ sabbaṃ pattanti attho. Vasimanti jhānādīsu ākaṅkhāpaṭibaddho paramo āvajjanādivasibhāvo, ariyiddhisaṅkhāto anaññasādhāraṇo cittavasibhāvo ca assa atthīti vasimā, taṃ vasimaṃ, vasinanti attho. Sabbesaṃ kāmāsavādīnaṃ abhāvena anāsavaṃ. Kāyavisamādikassa visamassa vantattā vā visasaṅkhātaṃ sabbaṃ kilesamalaṃ taritvā vā visaṃ sakalavaṭṭadukkhaṃ sayaṃ taritvā tāraṇato visantaro taṃ visantaraṃ. Taṇhakkhaye arahattaphale nibbāne vā vimuttaṃ, ubhayamhi gamanato monasaṅkhātena ñāṇena kāyamoneyyādīhi vā sātisayaṃ samannāgatattā muniṃ. Munīti hi agāriyamuni, anagāriyamuni, sekkhamuni, asekkhamuni, paccekamuni, munimunīti anekavidhā munayo. Tattha gihī āgataphalo viññātasāsano agāriyamuni, tathārūpo pabbajito anagāriyamuni, satta sekkhā sekkhamuni, khīṇāsavo asekkhamuni, paccekabuddho paccekamuni, sammāsambuddho munimunīti. Ayameva idhādhippeto. Āyatiṃ punabbhavābhāvato antimaṃ, pacchimaṃ dehaṃ kāyaṃ dhāretīti antimadehadhārī, taṃ antimadehadhāriṃ. Kilesamārādīnaṃ sammadeva pariccattattā mārañjahaṃ. Tato eva jarāhetusamucchedato anupādisesanibbānappattivasena pākaṭajarādisabbajarāya pāraguṃ. Jarāsīsena cettha jātimaraṇasokādīnaṃ pāragamanaṃ vuttanti daṭṭhabbaṃ. Taṃ evaṃbhūtaṃ tathāgataṃ duve vitakkā samudācarantīti brūmīti sambandho.

Iti bhagavā paṭhamagāthāya vitakkadvayaṃ uddisitvā tato dutiyagāthāya pavivekavitakkaṃ dassetvā idāni khemavitakkaṃ dassetuṃ ‘‘sele yathā’’ti tatiyagāthamāha. Tattha sele yathā pabbatamuddhaniṭṭhitoti sele silāmaye ekagghanapabbatamuddhani yathā ṭhito. Na hi tattha ṭhitassa uddhaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhito cakkhumā puriso samantato janataṃ passeyya, evameva sumedho, sundarapañño sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca janataṃ sattakāyaṃ avekkhati upadhārayati upaparikkhati. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭiyo katvā rattiṃ aggiṃ jāleyya, caturaṅgasamannāgatañca andhakāraṃ bhaveyya, athassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmippadesaṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ, kuṭīsu pana aggijālamattameva paññāyeyya, evaṃ dhammamayaṃ pāsādamāruyha sattakāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇapasse nisinnāpi buddhañāṇassa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca vuttampi cetaṃ –

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304; netti. 11);

Evametasmiṃ sutte gāthāsu ca bhagavā attānaṃ paraṃ viya katvā dassesi.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Desanāsuttavaṇṇanā

39. Dutiye pariyāyenāti ettha pariyāya-saddo ‘‘madhupiṇḍikapariyāyotveva naṃ dhārehī’’tiādīsu (ma. ni. 1.205) desanāyaṃ āgato. ‘‘Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo’’tiādīsu (pārā. 5; a. ni. 8.11) kāraṇe. ‘‘Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398) vāre. Idha pana vārepi kāraṇepi vaṭṭati, tasmā, bhikkhave, tathāgatassa dve dhammadesanā yathārahaṃ kāraṇena bhavanti, vārena vāti ayamettha attho. Bhagavā hi veneyyajjhāsayānurūpaṃ kadāci ‘‘ime dhammā kusalā, ime, dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā. Ime sevitabbā, ime na sevitabbā’’tiādinā kusalākusaladhamme vibhajanto kusaladhammehi akusaladhamme asaṅkarato paññāpento ‘‘pāpaṃ pāpakato passathā’’ti dhammaṃ deseti. Kadāci ‘‘pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuko pāṇātipāto, so appāyukasaṃvattaniko’’tiādinā (a. ni. 8.40) ādīnavaṃ pakāsento pāpato nibbidādīhi niyojento ‘‘nibbindatha virajjathā’’ti dhammaṃ deseti.

Bhavantīti honti pavattanti. Pāpaṃ pāpakato passathāti sabbaṃ pāpadhammaṃ diṭṭheva dhamme āyatiñca ahitadukkhāvahato lāmakato passatha. Tattha nibbindathāti tasmiṃ pāpadhamme ‘‘accantahīnabhāvato lāmakaṭṭhena pāpaṃ, akosallasambhūtaṭṭhena akusalaṃ, pakatipabhassarassa pasannassa ca cittassa pabhassarādibhāvavināsanato saṃkilesikaṃ, punappunaṃ bhavadukkhanibbattanato ponobbhavikaṃ, saheva darathehi pariḷāhehi vattanato sadarathaṃ, dukkhasseva vipaccanato dukkhavipākaṃ, aparimāṇampi kālaṃ anāgate jātijarāmaraṇanibbattanato āyatiṃ jātijarāmaraṇiyaṃ, sabbahitasukhaviddhaṃsanasamattha’’ntiādinā nayena nānāvidhe ādīnave, tassa ca pahāne ānisaṃse sammapaññāya passantā nibbindatha nibbedaṃ āpajjatha. Nibbindantā ca vipassanaṃ vaḍḍhetvā ariyamaggādhigamena pāpato virajjatha ceva vimuccatha ca. Maggena vā samucchedavirāgavasena virajjatha, tato phalena paṭippassaddhivimuttivasena vimuccatha. Atha vā pāpanti lāmakato pāpaṃ. Kiṃ vuttaṃ hoti? Yaṃ aniccadukkhādibhāvena kucchitaṃ ariyehi jigucchanīyaṃ vaṭṭadukkhaṃ pāpetīti pāpaṃ. Kiṃ pana taṃ? Tebhūmakadhammajātaṃ. Yathāvuttena atthena pāpakato disvā tattha aniccato, dukkhato, rogato, gaṇḍato, sallato, aghato, ābādhatotiādinā vipassanaṃ vaḍḍhentā nibbindatha. Ayaṃ dutiyāti yāthāvato ahitānatthavibhāvanaṃ paṭhamaṃ upādāya tato vivecanaṃ ayaṃ dutiyā dhammadesanā.

Gāthāsu buddhassāti sabbaññubuddhassa. Sabbabhūtānukampinoti sabbepi satte mahākaruṇāya anukampanasabhāvassa. Pariyāyavacananti pariyāyena kathanaṃ desanaṃ. Passāti parisaṃ ālapati, parisajeṭṭhakaṃ vā sandhāya vuttaṃ. Keci panāhu ‘‘attānameva sandhāya bhagavā ‘passā’ti avocā’’ti. Tatthāti tasmiṃ pāpake virajjatha rāgaṃ pajahathāti attho. Sesaṃ vuttanayameva.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Vijjāsuttavaṇṇanā

40. Tatiye pubbaṅgamāti sahajātavasena, upanissayavasena cāti dvīhi ākārehi pubbaṅgamā purassarā padhānakāraṇaṃ. Na hi avijjāya vinā akusaluppatti atthi. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, pavattiyāti attho. Tattha akusalappavattiyā ādīnavappaṭicchādanena ayonisomanasikārassa paccayabhāvena appahīnabhāvena ca akusaladhammānaṃ upanissayabhāvo dissati.

Evaṃ byādhimaraṇādidukkhassa adhiṭṭhānabhāvato sabbāpi gatiyo idha duggatiyo. Atha vā rāgādikilesehi dūsitā gatiyo kāyavacīcittānaṃ pavattiyoti duggatiyo, kāyavacīmanoduccaritāni. Asmiṃ loketi idha loke manussagatiyaṃ vā. Paramhi cāti tato aññāsu gatīsu. Avijjāmūlikā sabbāti tā sabbāpi duccaritassa vipattiyo vuttanayena avijjāpubbaṅgamattā avijjāmūlikā eva. Icchālobhasamussayāti asampattavisayapariyesanalakkhaṇāya icchāya, sampattavisayalubbhanalakkhaṇena lobhena ca samussitā upacitāti icchālobhasamussayā.

Yatoti yasmā avijjāhetu avijjāya nivuto hutvā. Pāpicchoti avijjāya paṭicchāditattā pāpicchatāya ādīnave apassanto asantaguṇasambhāvanavasena kohaññādīni karonto pāpiccho, lobheneva atricchatāpi gahitāti daṭṭhabbā. Anādaroti lokādhipatino ottappassa abhāvena sabrahmacārīsu ādararahito. Tatoti tasmā avijjāpāpicchatāahirikānottappahetu. Pasavatīti kāyaduccaritādibhedaṃ pāpaṃ upacinati. Apāyaṃ tena gacchatīti tena tathā pasutena pāpena nirayādibhedaṃ apāyaṃ gacchati upapajjati.

Tasmāti yasmā ete evaṃ sabbaduccaritamūlabhūtā sabbaduggatiparikkilesahetubhūtā ca avijjādayo, tasmā icchañca, lobhañca, avijjañca, casaddena ahirikānottappañca virājayaṃ samucchedavasena pajahaṃ. Kathaṃ virājetīti āha? Vijjaṃ uppādayanti, vipassanāpaṭipāṭiyā ca, maggapaṭipāṭiyā ca, ussakkitvā arahattamaggavijjaṃ attano santāne uppādayanto. Sabbā duggatiyoti sabbāpi duccaritasaṅkhātā duggatiyo, vaṭṭadukkhassa vā adhiṭṭhānabhāvato dukkhā, sabbā pañcapi gatiyo jahe pajaheyya samatikkameyya. Kilesavaṭṭappahāneneva hi kammavaṭṭaṃ vipākavaṭṭañca pahīnaṃ hotīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

4. Paññāparihīnasuttavaṇṇanā

41. Catutthe suparihīnāti suṭṭhu parihīnā. Ye ariyāya paññāya parihīnāti ye sattā pañcannaṃ khandhānaṃ udayabbayapaṭivijjhanena catusaccapaṭivijjhanena ca kilesehi ārakā ṭhitattā ariyāya parisuddhāya vipassanāpaññāya ca maggapaññāya ca parihīnā, te lokiyalokuttarāhi sampattīhi ativiya parihīnā mahājānikā. Ke pana teti? Ye kammāvaraṇena samannāgatā. Te hi micchattaniyatabhāvato ekantena parihīnā aparipuṇṇā mahājānikā. Tenāha ‘‘duggati pāṭikaṅkhā’’ti. Vipākāvaraṇasamaṅginopi parihīnā. Atha vā sukkapakkhe aparihīnā nāma tividhāvaraṇavirahitā sammādiṭṭhikā kammassakatañāṇena ca samannāgatā. Sesaṃ vuttanayānusārena veditabbaṃ.

Gāthāsu paññāyāti nissakkavacanaṃ, vipassanāñāṇato maggañāṇato ca parihānenāti. Sāmivacanaṃ vā etaṃ, yathāvuttañāṇassa parihānenāti, uppādetabbassa anuppādanameva cettha parihānaṃ. Niviṭṭhaṃ nāmarūpasminti nāmarūpe upādānakkhandhapañcake ‘‘etaṃ mamā’’tiādinā taṇhādiṭṭhivasena abhiniviṭṭhaṃ ajjhositaṃ, tato eva idaṃ saccanti maññatīti ‘‘idameva saccaṃ moghamañña’’nti maññati. ‘‘Sadevake loke’’ti vibhatti pariṇāmetabbā.

Evaṃ paṭhamagāthāya saṃkilesapakkhaṃ dassetvā idāni yassā anuppattiyā nāmarūpasmiṃ maññanābhinivesehi kilesavaṭṭaṃ vattati, tassā uppattiyā vaṭṭassa upacchedoti paññāya ānubhāvaṃ pakāsento ‘‘paññā hi seṭṭhā lokasmi’’nti gāthamāha.

Tattha lokasminti saṅkhāralokasmiṃ. Sammāsambuddho viya sattesu, saṅkhāresu paññāsadiso dhammo natthi. Paññuttarā hi kusalā dhammā, paññāya ca siddhāya sabbe anavajjadhammā siddhā eva honti. Tathā hi vuttaṃ ‘‘sammādiṭṭhissa sammāsaṅkappo pahotī’’tiādi (ma. ni. 3.141; saṃ. ni. 5.1). Yā panettha paññā adhippetā, sā seṭṭhāti thomitā. Yathā ca sā pavattati, taṃ dassetuṃ ‘‘yāyaṃ nibbedhagāminī’’tiādi vuttaṃ. Tassattho – yā ayaṃ paññā anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhādiṃ nibbijjhantī padālentī gacchati pavattatīti nibbedhagāminī, yāya ca tasmiṃ tasmiṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu sattanikāyesu khandhānaṃ paṭhamābhinibbattisaṅkhātāya jātiyā taṃnimittassa ca kammabhavassa parikkhayaṃ pariyosānaṃ nibbānaṃ arahattañca sammā aviparītaṃ jānāti sacchikaroti, ayaṃ sahavipassanā maggapaññā seṭṭhā lokasminti.

Idāni yathāvuttapaññānubhāvasampanne khīṇāsave abhitthavanto ‘‘tesaṃ devā manussā cā’’ti osānagāthamāha. Tassattho – tesaṃ catūsu ariyasaccesu pariññādīnaṃ soḷasannaṃ kiccānaṃ niṭṭhitattā catusaccasambodhena sambuddhānaṃ, sativepullappattiyā satimataṃ, vuttanayena samugghātitasammohattā paññāvepullappattiyā hāsapaññānaṃ, pubbabhāge vā sīlādipāripūrito paṭṭhāya yāva nibbānasacchikiriyāya hāsavedatuṭṭhipāmojjabahulatāya hāsapaññānaṃ, sabbaso parikkhīṇabhavasaṃyojanattā antimasarīradhārīnaṃ khīṇāsavānaṃ devā manussā ca pihayanti piyā honti, tabbhāvaṃ adhigantuṃ icchanti ‘‘aho paññānubhāvo, aho vata mayampi edisā evaṃ nittiṇṇasabbadukkhā bhaveyyāmā’’ti.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Sukkadhammasuttavaṇṇanā

42. Pañcame sukkāti na vaṇṇasukkatāya sukkā, sukkabhāvāya pana paramavodānāya saṃvattantīti nipphattisukkatāya sukkā. Sarasenapi sabbe kusalā dhammā sukkā eva kaṇhabhāvapaṭipakkhato. Tesañhi uppattiyā cittaṃ pabhassaraṃ hoti parisuddhaṃ. Dhammāti kusalā dhammā. Lokanti sattalokaṃ. Pālentīti ādhārasandhāraṇena mariyādaṃ ṭhapentā rakkhanti. Hirī ca ottappañcāti ettha hiriyati hiriyitabbena, hiriyanti etenāti vā hirī. Vuttampi cetaṃ ‘‘yaṃ hiriyati hiriyitabbena, hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ vuccati hirī’’ti (dha. sa. 30). Ottappati ottappitabbena, ottappanti etenāti vā ottappaṃ. Vuttampicetaṃ ‘‘yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappa’’nti (dha. sa. 31).

Tattha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ? ‘‘Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ daharehi kattabbakammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ hirī ajjhattasamuṭṭhānā nāma hoti.

Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma? ‘‘Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi.

‘‘Garahissanti taṃ viññū, asuciṃ nāgariko yathā;

Vajjito sīlavantehi, kathaṃ bhikkhu karissasī’’ti. –

Paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti.

Kathaṃ hirī attādhipateyyā nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘‘mādisassa saddhāpabbajitassa bahussutassa dhutavādissa na yuttaṃ pāpakammaṃ kātu’’nti pāpakammaṃ na karoti. Evaṃ hirī attādhipateyyā nāma hoti. Tenāha bhagavā –

‘‘So attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī’’ti (a. ni. 3.40).

Kathaṃ ottappaṃ lokādhipateyyaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha –

‘‘Mahā kho panāyaṃ lokasannivāso. Mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tepi maṃ evaṃ jānissanti ‘passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ evaṃ jānissanti ‘passatha bho imaṃ, kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. So lokaṃyeva adhipatiṃ katvā akusalaṃ pajahatī’’ti (a. ni. 3.40).

Evaṃ lokādhipateyyaṃ ottappaṃ.

Lajjāsabhāvasaṇṭhitāti ettha lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayaṃ pāpaparivajjane pākaṭaṃ hoti. Tattha yathā dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tesu yathā sītalaṃ gūthamakkhitattā jigucchanto viññujātiko na gaṇhāti, itaraṃ dāhabhayena, evaṃ paṇḍito lajjāya jigucchanto pāpaṃ na karoti, ottappena apāyabhīto pāpaṃ na karoti. Evaṃ lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ.

Kathaṃ sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ? Ekacco hi jātimahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, dāyajjamahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi tattha gāravena sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti, ekacco attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayanti catūhi kāraṇehi vajjato bhāyanto vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Ettha ca ajjhattasamuṭṭhānāditā hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana nesaṃ kadāci aññamaññavippayogo. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti.

Ime ce, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyunti bhikkhave, ime dve anavajjadhammā yadi lokaṃ na rakkheyyuṃ, lokapālakā yadi na bhaveyyuṃ. Nayidha paññāyetha mātāti idha imasmiṃ loke janikā mātā ‘‘ayaṃ me mātā’’ti garucittīkāravasena na paññāyetha, ‘‘ayaṃ mātā’’ti na labbheyya. Sesapadesupi eseva nayo. Mātucchāti mātubhaginī. Mātulānīti mātulabhariyā. Garūnanti mahāpitucūḷapitujeṭṭhabhātuādīnaṃ garuṭṭhāniyānaṃ. Sambhedanti saṅkaraṃ, mariyādabhedaṃ vā. Yathā ajeḷakātiādīhi upamaṃ dasseti. Ete hi sattā ‘‘ayaṃ me mātā’’ti vā ‘‘mātucchā’’ti vā garucittīkāravasena na jānanti, yaṃ vatthuṃ nissāya uppannā, tatthapi vippaṭipajjanti. Tasmā upamaṃ āharanto ajeḷakādayo āhari. Ayañhettha saṅkhepattho – yathā ajeḷakādayo tiracchānā hirottapparahitā mātādisaññaṃ akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi lokapālakadhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime lokapālakadhammā lokaṃ pālenti, tasmā natthi sambhedoti.

Gāthāsu yesaṃ ce hiriottappanti ceti nipātamattaṃ. Yesaṃ sattānaṃ hirī ca ottappañca sabbadāva sabbakālameva na vijjati na upalabbhati. Vokkantā sukkamūlā teti te sattā kusalamūlapacchedāvahassāpi kammassa karaṇato kusalakammānaṃ patiṭṭhānabhūtānaṃ hirottappānameva vā abhāvato kusalato vokkamitvā, apasakkitvā, ṭhitattā vokkantā sukkamūlā, punappunaṃ jāyanamīyanasabhāvattā jātimaraṇagāmino saṃsāraṃ nātivattantīti attho.

Yesañca hiriottappanti yesaṃ pana parisuddhamatīnaṃ sattānaṃ hirī ca ottappañcāti ime dhammā sadā sabbakālaṃ rattindivaṃ navamajjhimattherakālesu sammā upagamma ṭhitā pāpā jigucchantā bhāyantā tadaṅgādivasena pāpaṃ pajahantā. Virūḷhabrahmacariyāti sāsanabrahmacariye maggabrahmacariye ca virūḷhaṃ āpannā, aggamaggādhigamena sabbaso santakilesatāya santaguṇatāya vā santo, punabbhavassa khepitattā khīṇapunabbhavā hontīti.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Ajātasuttavaṇṇanā

43. Chaṭṭhe atthi, bhikkhaveti kā uppatti? Ekadivasaṃ kira bhagavatā anekapariyāyena saṃsāre ādīnavaṃ pakāsetvā tadupasamanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya bhikkhūnaṃ etadahosi ‘‘ayaṃ saṃsāro bhagavatā avijjādīhi kāraṇehi sahetuko vutto, nibbānassa pana tadupasamassa na kiñci kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ kathaṃ saccikaṭṭhaparamatthena upalabbhatī’’ti. Atha bhagavā tesaṃ bhikkhūnaṃ vimatividhamanatthañceva, ‘‘idha samaṇabrāhmaṇānaṃ ‘nibbānaṃ nibbāna’nti vācāvatthumattameva, natthi hi paramatthato nibbānaṃ nāma anupalabbhamānasabhāvattā’’ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca, amatamahānibbānassa paramatthato atthibhāvadīpanatthaṃ tassa ca nissaraṇabhāvādiānubhāvavantatādīpanatthaṃ pītivegena udānavasena idaṃ suttaṃ abhāsi. Tathā hi idaṃ suttaṃ udānepi (udā. 72-74) saṅgītaṃ.

Tattha atthīti vijjati paramatthato upalabbhati. Ajātaṃ abhūtaṃ akataṃ asaṅkhatanti sabbānipi padāni aññamaññavevacanāni. Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ. Kāraṇena vinā sayameva na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ. Evaṃ ajātattā abhūtattā ca yena kenaci kāraṇena na katanti akataṃ. Jātabhūtakatasabhāvo ca nāmarūpādīnaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ asaṅkhatanti vuttaṃ. Paṭilomato vā samecca sambhuyya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ, saṅkhatalakkhaṇarahitanti ca asaṅkhatanti evaṃ anekehi kāraṇehi nibbattitabhāve paṭisiddhe ‘‘siyā nu kho ekeneva kāraṇena kata’’nti āsaṅkāyaṃ ‘‘na kenaci kata’’nti dassanatthaṃ ‘‘akata’’nti vuttaṃ. Evaṃ appaccayampi samānaṃ ‘‘sayameva nu kho idaṃ bhūtaṃ pātubhūta’’nti āsaṅkāyaṃ tannivattanatthaṃ ‘‘abhūta’’nti vuttaṃ. Ayañca etassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattāti dassetuṃ ‘‘ajāta’’nti vuttanti. Evametesaṃ catunnampi padānaṃ sātthakabhāvo veditabbo.

Iti bhagavā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti paramatthato nibbānassa atthibhāvaṃ vatvā tattha hetuṃ dassento ‘‘no cetaṃ, bhikkhave’’tiādimāha. Tassāyaṃ saṅkhepo – bhikkhave, yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhāragatassa nissaraṇaṃ anavasesavaṭṭupasamo na paññāyeyya na upalabbheyya na sambhaveyya. Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesato kilese samucchindanti, tenettha sabbassapi vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati.

Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anvayavasenapi taṃ dassetuṃ ‘‘yasmā ca kho’’tiādi vuttaṃ, taṃ vuttatthameva. Ettha ca yasmā ‘‘apaccayā dhammā, asaṅkhatā dhammā (dha. sa. dukamātikā 7, 8). Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī (udā. 71). Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo (mahāva. 7; ma. ni. 1.281). Asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada’’ntiādīhi (saṃ. ni. 4.366) anekehi suttapadehi ‘‘atthi, bhikkhave, ajāta’’nti imināpi suttena nibbānadhātuyā paramatthato sabbhāvo sabbalokaṃ anukampamānena sammāsambuddhena desito, tasmā na paṭikkhipitabbaṃ. Tattha appaccakkhakārīnampi viññūnaṃ kaṅkhā vā vimati vā natthi eva. Ye pana abuddhipuggalā, tesaṃ vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā – yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpānañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃsabhāvānaṃ sabbesaṃ saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā dhātu. Kiñca bhiyyo, saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese samucchedavasena pajahituṃ na sakkoti, tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti idaṃ nibbānassa paramatthato atthibhāvajotakavacanaṃ aviparītatthaṃ bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthanti yathā taṃ ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti (dha. pa. 277-279; cūḷani. hemakamāṇavapucchāniddesa 56). Tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāravuttisabbhāvato seyyathāpi sīhasaddo. Atha vā attheva paramatthato asaṅkhatādhātu itaratabbiparītavinimuttasabhāvattā seyyathāpi pathavīdhātu vedanāti. Evamādīhi nayehi yuttitopi asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo.

Gāthāsu jātanti jāyanaṭṭhena jātaṃ, jātilakkhaṇappattanti attho. Bhūtanti bhavanaṭṭhena bhūtaṃ, ahutvā sambhūtanti attho. Samuppannanti sahitabhāvena uppannaṃ, sahitehi dhammehi ca uppannanti attho. Katanti kāraṇabhūtehi paccayehi nibbattitaṃ. Saṅkhatanti tehiyeva samecca sambhuyya katanti saṅkhataṃ, sabbametaṃ paccayanibbattassa adhivacanaṃ. Niccasārādivirahitato addhuvaṃ. Jarāya maraṇena ca ekanteneva saṅghaṭitaṃ saṃsaṭṭhanti jarāmaraṇasaṅghātaṃ. ‘‘Jarāmaraṇasaṅghaṭṭa’’ntipi paṭhanti, jarāya maraṇena ca upaddutaṃ pīḷitanti attho. Akkhirogādīnaṃ anekesaṃ rogānaṃ nīḷaṃ kulāvakanti roganīḷaṃ. Sarasato upakkamato ca pabhaṅguparamasīlatāya pabhaṅguraṃ.

Catubbidho āhāro ca taṇhāsaṅkhātā netti ca pabhavo samuṭṭhānaṃ etassāti āhāranettippabhavaṃ. Sabbopi vā paccayo āhāro. Idha pana taṇhāya nettiggahaṇena gahitattā taṇhāvajjā veditabbā. Tasmā āhāro ca netti ca pabhavo etassāti āhāranettippabhavaṃ. Āhāro eva vā nayanaṭṭhena pavattanaṭṭhena nettīti evampi āhāranettippabhavaṃ. Nālaṃ tadabhinanditunti taṃ upādānakkhandhapañcakaṃ evaṃ paccayādhīnavuttikaṃ, tato eva aniccaṃ, dukkhañca taṇhādiṭṭhīhi abhinandituṃ assādetuṃ na yuttaṃ.

Tassa nissaraṇanti ‘‘jātaṃ bhūta’’ntiādinā vuttassa tassa sakkāyassa nissaraṇaṃ nikkamo anupasantasabhāvassa rāgādikilesassa sabbasaṅkhārassa ca abhāvena tadupasamabhāvena pasatthabhāvena ca santaṃ, takkañāṇassa agocarabhāvato atakkāvacaraṃ, niccaṭṭhena dhuvaṃ, tato eva ajātaṃ asamuppannaṃ, sokahetūnaṃ abhāvato asokaṃ, vigatarāgādirajattā virajaṃ, saṃsāradukkhaṭṭitehi paṭipajjitabbattā padaṃ, jātiādidukkhadhammānaṃ nirodhahetutāya nirodho dukkhadhammānaṃ, sabbasaṅkhārānaṃ upasamahetutāya saṅkhārūpasamo, tato eva accantasukhatāya sukhoti sabbapadehi amatamahānibbānameva thometi. Evaṃ bhagavā paṭhamagāthāya byatirekavasena, dutiyagāthāya anvayavasena ca nibbānaṃ vibhāvesi.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Nibbānadhātusuttavaṇṇanā

44. Sattame dvemāti dve imā. Vānaṃ vuccati taṇhā, nikkhantaṃ vānato, natthi vā ettha vānaṃ, imasmiṃ vā adhigate vānassa abhāvoti nibbānaṃ, tadeva nissattanijjīvaṭṭhena sabhāvadhāraṇaṭṭhena ca dhātūti nibbānadhātu. Yadipi tassā paramatthato bhedo natthi, pariyāyena pana paññāyatīti taṃ pariyāyabhedaṃ sandhāya ‘‘dvemā, bhikkhave, nibbānadhātuyo’’ti vatvā yathādhippetappabhedaṃ dassetuṃ ‘‘saupādisesā’’tiādi vuttaṃ. Tattha taṇhādīhi phalabhāvena upādīyatīti upādi, khandhapañcakaṃ. Upādiyeva sesoti upādiseso, saha upādisesenāti saupādisesā, tadabhāvato anupādisesā.

Arahanti ārakakileso, dūrakilesoti attho. Vuttañhetaṃ bhagavatā –

‘‘Kathañca, bhikkhave, bhikkhu arahaṃ hoti, ārakāssa honti pāpakā akusalā dhammā, saṃkilesikā ponobbhavikā, sadarā dukkhavipākā, āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī’’ti (ma. ni. 1.434).

Khīṇāsavoti kāmāsavādayo cattāropi āsavā arahato khīṇā samucchinnā pahīnā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti khīṇāsavo. Vusitavāti garusaṃvāsepi ariyamaggepi dasasu ariyavāsesupi vasi parivasi parivuṭṭho vuṭṭhavāso ciṇṇacaraṇoti vusitavā. Katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi uttariṃ karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi cetaṃ –

‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno;

Katassa paṭicayo natthi, karaṇīyaṃ na vijjatī’’ti. (a. ni. 6.55; mahāva. 244);

Ohitabhāroti tayo bhārā – khandhabhāro, kilesabhāro, abhisaṅkhārabhāroti. Tassime tayopi bhārā ohitā oropitā nikkhittā pātitāti ohitabhāro. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti, kakārassa dakāro kato. Anuppatto sadattho etenāti anuppattasadattho, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhaṭṭhena attano avijahanaṭṭhena attano paramatthena ca attano atthattā sakattho hoti. Parikkhīṇabhavasaṃyojanoti kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyaavijjāsaṃyojananti imāni satte bhavesu. Bhavaṃ vā bhavena saṃyojenti upanibandhantīti bhavasaṃyojanāni nāma. Tāni arahato parikkhīṇāni, pahīnāni, ñāṇagginā, daḍḍhānīti parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya, idaṃ vuttaṃ hoti – khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ ‘‘sabbe saṅkhārā aniccā’’ti evamādibhedaṃ vā sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvā. Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā hi sabbakilesehi vimuttattā cittavimuttiyāpi vimutto, nibbānepi vimuttoti. Tena vuttaṃ ‘‘sammadaññā vimutto’’ti.

Tassa tiṭṭhanteva pañcindriyānīti tassa arahato carimabhavahetubhūtaṃ kammaṃ yāva na khīyati, tāva tiṭṭhantiyeva cakkhādīni pañcindriyāni. Avighātattāti anuppādanirodhavasena aniruddhattā. Manāpāmanāpanti iṭṭhāniṭṭhaṃ rūpādigocaraṃ. Paccanubhotīti vindati paṭilabhati. Sukhadukkhaṃ paṭisaṃvedetīti vipākabhūtaṃ sukhañca dukkhañca paṭisaṃvedeti tehi dvārehi paṭilabhati.

Ettāvatā upādisesaṃ dassetvā idāni saupādisesaṃ nibbānadhātuṃ dassetuṃ ‘‘tassa yo’’tiādi vuttaṃ. Tattha tassāti tassa saupādisesassa sato arahato. Yo rāgakkhayoti rāgassa khayo khīṇākāro abhāvo accantamanuppādo. Esa nayo sesesupi. Ettāvatā rāgādikkhayo saupādisesā nibbānadhātūti dassitaṃ hoti.

Idhevāti imasmiṃyeva attabhāve. Sabbavedayitānīti sukhādayo sabbā abyākatavedanā, kusalākusalavedanā pana pubbeyeva pahīnāti. Anabhinanditānīti taṇhādīhi na abhinanditāni. Sītibhavissantīti accantavūpasamena saṅkhāradarathapaṭippassaddhiyā sītalī bhavissanti, appaṭisandhikanirodhena nirujjhissantīti attho. Na kevalaṃ vedayitāniyeva, sabbepi pana khīṇāsavasantāne pañcakkhandhā nirujjhissanti, vedayitasīsena desanā katā.

Gāthāsu cakkhumatāti buddhacakkhu, dhammacakkhu, dibbacakkhu, paññācakkhu, samantacakkhūti pañcahi cakkhūhi cakkhumatā. Anissitenāti taṇhādiṭṭhinissayavasena kañci dhammaṃ anissitena, rāgabandhanādīhi vā abandhena. Tādināti chaḷaṅgupekkhāvasena sabbattha iṭṭhādīsu ekasabhāvatāsaṅkhātena tādilakkhaṇena tādinā. Diṭṭhadhammikāti imasmiṃ attabhāve bhavā vattamānā. Bhavanettisaṅkhayāti bhavanettiyā taṇhāya parikkhayā. Samparāyikāti samparāye khandhabhedato parabhāge bhavā. Yamhīti yasmiṃ anupādisesanibbāne. Bhavānīti liṅgavipallāsena vuttaṃ, upapattibhavā sabbaso anavasesā nirujjhanti, na pavattanti.

Teti te evaṃ vimuttacittā. Dhammasārādhigamāti vimuttisārattā imassa dhammavinayassa, dhammesu sārabhūtassa arahattassa adhigamanato. Khayeti rāgādikkhayabhūte nibbāne ratā abhiratā. Atha vā niccabhāvato seṭṭhabhāvato ca dhammesu sāranti dhammasāraṃ, nibbānaṃ. Vuttañhetaṃ ‘‘virāgo seṭṭho dhammānaṃ (dha. pa. 273), virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) ca. Tassa dhammasārassa adhigamahetu khaye sabbasaṅkhāraparikkhaye anupādisesanibbāne ratā. Pahaṃsūti pajahiṃsu. Teti nipātamattaṃ. Sesaṃ vuttanayameva.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Paṭisallānasuttavaṇṇanā

45. Aṭṭhame paṭisallānarāmāti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ paṭisallānaṃ, ekavihāro ekamantasevitā, kāyavivekoti attho. Taṃ paṭisallānaṃ ramanti rocantīti paṭisallānarāmā. ‘‘Paṭisallānārāmā’’tipi pāṭho. Yathā vuttaṃ paṭisallānaṃ āramitabbato ārāmo etesanti paṭisallānārāmā. Viharathāti evaṃbhūtā hutvā viharathāti attho. Paṭisallāne ratā niratā sammuditāti paṭisallānaratā. Ettāvatā jāgariyānuyogo, tassa nimittabhūtā vūpakaṭṭhakāyatā ca dassitā. Jāgariyānuyogo, sīlasaṃvaro, indriyesu, guttadvāratā, bhojane mattaññutā, satisampajaññanti imehi dhammehi vinā na vattatīti tepi idha atthato vuttā evāti veditabbā.

Ajjhattaṃ cetosamathamanuyuttāti attano cittasamathe anuyuttā. Ajjhattaṃ attanoti ca etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe cetaṃ samathanti anusaddayogena upayogavacanaṃ. Anirākatajjhānāti bahi anīhatajjhānā avināsitajjhānā vā. Nīharaṇaṃ vināso vāti idaṃ nirākataṃ nāma ‘‘thambhaṃ niraṃkatvā nivātavuttī’’tiādīsu (su. ni. 328) viya. Vipassanāya samannāgatāti sattavidhāya anupassanāya yuttā. Sattavidhā anupassanā nāma aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanā ca, tā visuddhimagge vitthāritāva.

Brūhetāro suññāgārānanti vaḍḍhetāro suññāgārānaṃ. Ettha ca ‘‘suññāgārāna’’nti yaṃkiñci vivittaṃ bhāvanānuyogassa anucchavikaṭṭhānaṃ. Samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā bhāvanānuyogavasena nisīdamānā bhikkhū ‘‘brūhetāro suññāgārāna’’nti veditabbā. Ekabhūmikādipāsādepi pana vāsaṃ kurumānā jhāyino suññāgārānaṃ brūhetārotveva veditabbā.

Ettha ca yā ‘‘paṭisallānarāmā, bhikkhave, viharatha paṭisallānaratā’’ti vūpakaṭṭhakāyatā vihitā, sā parisuddhasīlassa, na asīlassa avisuddhasīlassa vā tassa rūpārammaṇādito cittavinivattanasseva abhāvatoti atthato sīlavisuddhi dassitāti vuttovāyamattho. ‘‘Ajjhattaṃ cetosamathamanuyuttā anirākatajjhānā’’ti padadvayena samādhibhāvanā, ‘‘vipassanāya samannāgatā’’ti iminā paññābhāvanā vihitāti lokiyā tisso sikkhā dassitā.

Idāni tāsu patiṭṭhitassa avassaṃbhāviphalaṃ dassetuṃ ‘‘paṭisallānarāmāna’’ntiādi vuttaṃ. Tattha brūhetānanti vaḍḍhetānaṃ. Dvinnaṃ phalānanti tatiyacatutthaphalānaṃ. Pāṭikaṅkhanti icchitabbaṃ avassaṃbhāvī. Aññāti arahattaṃ. Tañhi heṭṭhimamaggañāṇehi ñātamariyādaṃ anatikkamitvā jānanato paripuṇṇajānanattā upari jānanakiccābhāvato ca ‘‘aññā’’ti vuccati. Sati vā upādiseseti sati vā kilesūpādisese, pahātuṃ asakkuṇeyye sati. Ñāṇe hi aparipakke ye tena paripakkena pahātabbakilesā, te na pahīyanti. Taṃ sandhāyāha ‘‘sati vā upādisese’’ti. Sati ca kilese khandhābhisaṅkhārā tiṭṭhanti eva. Iti imasmiṃ sutte anāgāmiphalaṃ arahattanti dve dhammā dassitā. Yathā cettha, evaṃ ito paresu dvīsu suttesu.

Gāthāsu ye santacittāti ye yogāvacarā tadaṅgavasena vikkhambhanavaseva ca samitakilesatāya santacittā. Nepakkaṃ vuccati paññā, tāya samannāgatattā nipakā. Iminā tesaṃ kammaṭṭhānapariharaṇañāṇaṃ dasseti. Satimanto ca jhāyinoti ṭhānanisajjādīsu kammaṭṭhānāvijahanahetubhūtāya satiyā satimanto, ārammaṇūpanijjhānalakkhaṇena jhānena jhāyino. Sammā dhammaṃ vipassanti, kāmesu anapekkhinoti pubbeyeva ‘‘aṭṭhikaṅkalūpamā kāmā’’tiādinā (ma. ni. 1.234; pāci. 417) vatthukāmesu kilesakāmesu ca ādīnavapaccavekkhaṇena anapekkhino anatthikā te pahāya adhigataṃ upacārasamādhiṃ appanāsamādhiṃ vā pādakaṃ katvā nāmarūpaṃ tassa paccaye ca pariggahetvā kalāpasammasanādikkamena sammā aviparītaṃ pañcakkhandhadhammaṃ aniccādito vipassanti.

Appamādaratāti vuttappakārāya samathavipassanābhāvanāya appamajjane ratā abhiratā tattha appamādeneva rattindivaṃ vītināmentā. Santāti samānā. ‘‘Sattā’’tipi pāṭho, puggalāti attho. Pamāde bhayadassinoti nirayūpapattiādikaṃ pamāde bhayaṃ passantā. Abhabbā parihānāyāti te evarūpā samathavipassanādhammehi maggaphalehi vā parihānāya abhabbā. Samathavipassanāto hi sampattato na parihāyanti, itarāni ca appattāni pāpuṇanti. Nibbānasseva santiketi nibbānassa ca anupādāparinibbānassa ca santike eva, na cirasseva naṃ adhigamissantīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Sikkhānisaṃsasuttavaṇṇanā

46. Navame sikkhānisaṃsāti ettha sikkhitabbāti sikkhā, sā tividhā adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti. Tividhāpi cesā sikkhā ānisaṃsā etesaṃ, na lābhasakkārasilokāti sikkhānisaṃsā. Viharathāti sikkhānisaṃsā hutvā viharatha, tīsu sikkhāsu ānisaṃsadassāvino hutvā tāhi sikkhāhi laddhabbaṃ ānisaṃsameva sampassantā viharathāti attho. Paññuttarāti tāsu sikkhāsu yā adhipaññāsikkhāsaṅkhātā paññā, sā uttarā padhānā visiṭṭhā etesanti paññuttarā. Ye hi sikkhānisaṃsā viharanti, te paññuttarā bhavantīti. Vimuttisārāti arahattaphalasaṅkhātā vimutti sāraṃ etesanti vimuttisārā, yathāvuttaṃ vimuttiṃyeva sārato gahetvā ṭhitāti attho. Ye hi sikkhānisaṃsā paññuttarā ca, na te bhavavisesaṃ patthenti, apica kho vibhavaṃ ākaṅkhantā vimuttiṃyeva sārato paccenti. Satādhipateyyāti jeṭṭhakakaraṇaṭṭhena sati adhipateyyaṃ etesanti satādhipateyyā adhipati eva adhipateyyanti katvā, catūsu satipaṭṭhānesu suppatiṭṭhitacittā kāyānupassanādimukhena samathavipassanābhāvanānuyuttāti attho.

Atha vā sikkhānisaṃsāti bhikkhave, evarūpe dullabhakkhaṇapaṭilābhe tividhasikkhāsikkhanameva ānisaṃsaṃ katvā viharatha, evaṃ viharantā ca paññuttarā paññāya uttarā lokuttarapaññāya samannāgatā hutvā viharatha, evaṃbhūtā ca vimuttisārā nibbānasārā anaññasārā viharatha. Tathābhāvassa cāyaṃ upāyo, yaṃ satādhipateyyā viharatha, satipaṭṭhānabhāvanāya yuttappayuttā hotha, sabbattha vā satārakkhena cetasā viharathāti evamettha attho veditabbo. Iti bhagavā tīsu sikkhāsu bhikkhū niyojento yathā tā sikkhitabbā, yena ca pāripūriṃ gacchanti, taṃ saṅkhepeneva dassetvā idāni yathānusiṭṭhaṃ paṭipajjamānānaṃ phalavisesadassanena tassā paṭipattiyā amoghabhāvaṃ pakāsento ‘‘sikkhānisaṃsāna’’ntiādimāha. Taṃ vuttatthameva.

Gāthāsu paripuṇṇasikkhanti aggaphalappattiyā parisuddhasikkhaṃ, asekkhanti attho. Apahānadhammanti ettha pahānadhammā vuccanti kuppā vimuttiyo. Pahānadhammoti hi hānadhammo kuppadhammo. Na pahānadhammoti apahānadhammo, akuppadhammo. ‘‘Appahānadhammo’’tipi pāḷi, so eva attho. Khayo eva antoti khayanto, jātiyā khayanto jātikhayanto, nibbānaṃ. Khayo vā maraṇaṃ, jātikhayanto nibbānameva, tassa diṭṭhattā jātikhayantadassī.

Tasmāti yasmā sikkhāpāripūriyā ayaṃ jarāpāraṅgamanapariyosāno ānisaṃso, tasmā. Sadāti sabbakālaṃ. Jhānaratāti lakkhaṇūpanijjhāne, ārammaṇūpanijjhāneti duvidhepi jhāne ratā, tato eva samāhitā. Māraṃ sasenaṃ abhibhuyyāti kilesasenāya anaṭṭhasenāya ca sasenaṃ anavasiṭṭhaṃ catubbidhampi māraṃ abhibhavitvā. Devaputtamārassapi hi guṇamāraṇe sahāyabhāvūpagamanato kilesā ‘‘senā’’ti vuccanti. Tathā rogādayo anaṭṭhā maccumārassa. Yathāha –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

‘‘Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho ca aṭṭhamo.

‘‘Lābho siloko sakkāro, micchāladdho ca yo yaso;

Yo cattānaṃ samukkaṃse, pare ca avajānati.

‘‘Esā namuci te senā, kaṇhassābhippahārinī;

Na naṃ asūro jināti, jetvā ca labhate sukha’’nti. (su. ni. 438-441; mahāni. 28);

Yathā cāha –

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅgaraṃ tena, mahāsenena maccunā’’ti. (ma. ni. 3.280; jā. 2.22.121);

Bhavatha jātimaraṇassa pāragāti jātiyā maraṇassa ca pāragāmino nibbānagāmino bhavathāti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Jāgariyasuttavaṇṇanā

47. Dasame jāgaroti jāgarako vigataniddo jāgariyaṃ anuyutto, rattindivaṃ kammaṭṭhānamanasikāre yuttappayuttoti attho. Vuttañhetaṃ –

‘‘Kathañca, bhikkhave, bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hotī’’ti (vibha. 519).

Casaddo sampiṇḍanattho, tena vakkhamāne satādibhāve sampiṇḍeti. Assāti siyā, bhaveyyāti attho. ‘‘Jāgaro ca bhikkhu vihareyyā’’ti ca paṭhanti. Sabbattha sabbadā ca kammaṭṭhānāvijahanavasena satiavippavāsena sato sampajānoti sattaṭṭhāniyassa catubbidhassapi sampajaññassa vasena sampajāno. Samāhitoti upacārasamādhinā appanāsamādhinā ca samāhito ekaggacitto. Pamuditoti paṭipattiyā ānisaṃsadassanena uttaruttari visesādhigamena vīriyārambhassa ca amoghabhāvadassanena pamudito pāmojjabahulo. Vippasannoti tato eva paṭipattibhūtāsu tīsu sikkhāsu paṭipattidesake ca satthari saddhābahulatāya suṭṭhu pasanno. Sabbattha assāti sambandho vihareyyāti vā.

Tattha kālavipassī ca kusalesu dhammesūti tasmiṃ kāle vipassako, tattha vā kammaṭṭhānānuyoge kālavipassī kālānurūpaṃ vipassako. Kiṃ vuttaṃ hoti? Vipassanaṃ paṭṭhapetvā kalāpasammasanādivasena sammasanto āvāsādike satta asappāye vajjetvā sappāye sevanto antarā vosānaṃ anāpajjitvā pahitatto cittassa samāhitākāraṃ sallakkhento sakkaccaṃ nirantaraṃ aniccānupassanādiṃ pavattento yasmiṃ kāle vipassanācittaṃ līnaṃ hoti, tasmiṃ dhammavicayavīriyapītisaṅkhātesu, yasmiṃ pana kāle cittaṃ uddhataṃ hoti, tasmiṃ passaddhisamādhiupekkhāsaṅkhātesu kusalesu anavajjesu bojjhaṅgadhammesūti evaṃ tattha tasmiṃ tasmiṃ kāle, tasmiṃ vā kammaṭṭhānānuyoge kālānurūpaṃ vipassako assāti. Satisambojjhaṅgo pana sabbattheva icchitabbo. Vuttañhetaṃ ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234; mi. pa. 2.1.13). Ettāvatā puggalādhiṭṭhānāya desanāya jāgariyaṃ dassetvā yehi dhammehi jāgariyānuyogo sampajjati, te pakāseti.

Evaṃ bhagavā āraddhavipassakassa bhikkhuno saṅkhepeneva saddhiṃ upakārakadhammehi sammasanacāraṃ dassetvā idāni tathā paṭipajjantassa paṭipattiyā avañjhabhāvaṃ dassento ‘‘jāgarassa, bhikkhave, bhikkhuno’’tiādimāha. Tattha jāgariyānuyoge satisampajaññasamādānāni sabbatthakāni sammodapasādāvahāni, tattha kālavipassanā nāma vipassanāya gabbhaggahaṇaṃ paripākagataṃ. Upakkilesavimutte hi vīthipaṭipanne vipassanāñāṇe tikkhe sūre vahante yogino uḷāraṃ pāmojjaṃ pasādo ca hoti, tehi ca visesādhigamassa santikeyeva. Vuttañhetaṃ –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 374, 381);

Gāthāsu jāgarantā suṇāthetanti etaṃ mama vacanaṃ ekanteneva pamādaniddāya avijjāniddāya pabodhanatthaṃ jāgarantā satisampajaññādidhammasamāyogena jāgariyaṃ anuyuttā suṇātha. Ye suttā te pabujjhathāti ye yathāvuttaniddāya suttā supanaṃ upagatā, te tumhe jāgariyānuyogavasena indriyabalabojjhaṅge saṅkaḍḍhitvā vipassanaṃ ussukkāpentā appamādapaṭipattiyā tato pabujjhatha atha vā jāgarantāti jāgaranimittā. ‘‘Suṇātheta’’nti ettha ‘‘eta’’nti vuttaṃ, kiṃ taṃ vacananti āha ‘‘ye suttā te pabujjhathā’’tiādi. Tattha ye suttāti ye kilesaniddāya suttā, te tumhe ariyamaggapaṭibodhena pabujjhatha. Suttā jāgaritaṃ seyyoti idaṃ pabodhassa kāraṇavacanaṃ. Yasmā yathāvuttasupato vuttappakāraṃ jāgaritaṃ jāgaraṇaṃ atthakāmassa kulaputtassa seyyo pāsaṃsataro hitasukhāvaho, tasmā pabujjhatha. Natthi jāgarato bhayanti idaṃ tattha ānisaṃsadassanaṃ. Yo hi saddhādīhi jāgaraṇadhammehi samannāgamena jāgaro jaggati, pamādaniddaṃ na upagacchati, tassa attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ jātiādinimittaṃ sabbampi vaṭṭabhayaṃ natthi.

Kālenāti āvāsasappāyādīnaṃ laddhakālena. Soti nipātamattaṃ. Sammā dhammaṃ parivīmaṃsamānoti vipassanāya ārammaṇabhūtaṃ tebhūmakadhammaṃ sammā ñāyena yathā nibbindanavirajjanādayo sambhavanti, evaṃ parito vīmaṃsanto, sabbākārena vipassantoti attho. Ekodibhūtoti eko seṭṭho hutvā udetīti ekodi, samādhi. So ekodi bhūto jāto uppanno etassāti ekodibhūto. Aggiāhitādisaddānaṃ viya ettha bhūtasaddassa paravacanaṃ daṭṭhabbaṃ. Ekodiṃ vā bhūto pattoti ekodibhūto. Ettha ca ekodīti maggasamādhi adhippeto, ‘‘samāhito’’ti ettha pana pādakajjhānasamādhinā saddhiṃ vipassanāsamādhi. Atha vā kālenāti maggapaṭivedhakālena. Sammā dhammaṃ parivīmaṃsamānoti sammadeva catusaccadhammaṃ pariññābhisamayādivasena vīmaṃsanto, ekābhisamayena abhisamento. Ekodibhūtoti eko seṭṭho asahāyo vā hutvā udetīti ekodi, catukiccasādhako sammappadhāno. So ekodi bhūto jātoti sabbaṃ purimasadisameva. Vihane tamaṃ soti so evaṃbhūto ariyasāvako arahattamaggena avijjātamaṃ anavasesato vihaneyya samucchindeyya.

Iti bhagavā paṭipattiyā amoghabhāvaṃ dassetvā idāni tattha daḷhaṃ niyojento ‘‘tasmā have’’ti osānagāthamāha. Tattha tasmāti yasmā jāgarato satiavippavāsādinā samathavipassanābhāvanā pāripūriṃ gacchati, anukkamena ariyamaggo pātubhavati, tato cassa sabbaṃ vaṭṭabhayaṃ natthi, tasmā. Haveti ekaṃsena daḷhaṃ vā. Bhajethāti bhajeyya. Evaṃ jāgariyaṃ bhajanto ca ātāpibhāvādiguṇayutto bhikkhu saṃyojanāni bhinditvā aggaphalañāṇasaṅkhātaṃ anuttaraṃ uttararahitaṃ sambodhiṃ phuse pāpuṇeyya. Sesaṃ vuttanayameva.

Dasamasuttavaṇṇanā niṭṭhitā.

11. Āpāyikasuttavaṇṇanā

48. Ekādasame āpāyikāti apāye nibbattissantīti āpāyikā. Tatthāpi niraye nibbattissantīti nerayikā. Idamappahāyāti idaṃ idāni vakkhamānaṃ duvidhaṃ pāpasamācāraṃ appajahitvā, tathāpaṭipattitathāpaggahaṇavasena pavattaṃ vācaṃ cittaṃ diṭṭhiñca appaṭinissajjitvāti attho. Abrahmacārīti brahmaseṭṭhaṃ caratīti brahmacārī, brahmā vā seṭṭho ācāro etassa atthīti brahmacārī, na brahmacārīti abrahmacārī, brahmacāripaṭirūpako dussīloti attho. Brahmacāripaṭiññoti ‘‘brahmacārī aha’’nti evaṃpaṭiñño. Paripuṇṇanti akhaṇḍādibhāvena avikalaṃ. Parisuddhanti upakkilesābhāvena parisuddhaṃ. Amūlakenāti diṭṭhādimūlavirahitena, diṭṭhaṃ sutaṃ parisaṅkitanti imehi codanāmūlehi vajjitena. Abrahmacariyena aseṭṭhacariyena. Anuddhaṃsetīti ‘‘parisuddho aya’’nti jānantova pārājikavatthunā dhaṃseti padhaṃseti, codeti akkosati vā.

Gāthāsu abhūtavādīti parassa dosaṃ adisvāva abhūtena tucchena musāvādaṃ katvā paraṃ abbhācikkhanto. Katvāti yo vā pana pāpakammaṃ katvā ‘‘nāhaṃ etaṃ karomī’’ti āha. Ubhopi te pecca samā bhavantīti te ubhopi janā ito paralokaṃ gantvā nirayaṃ upagamanato gatiyā samānā bhavanti. Tattha gatiyeva nesaṃ paricchinnā, na pana āyu. Bahuñhi pāpaṃ katvā ciraṃ niraye paccati, parittaṃ katvā appamattakameva kālaṃ. Yasmā pana tesaṃ ubhinnampi kammaṃ lāmakameva. Tena vuttaṃ ‘‘nihīnakammā manujā paratthā’’ti. ‘‘Paratthā’’ti pana padassa purato ‘‘peccā’’ti padena sambandho – parattha pecca ito gantvā te nihīnakammā samā bhavantīti.

Evaṃ bhagavā abhūtabbhakkhānavasena bhūtadosapaṭicchādanavasena ca pavattassa musāvādassa vipākaṃ dassetvā idāni tasmiṃ ṭhāne nisinnānaṃ bahūnaṃ pāpabhikkhūnaṃ duccaritakammassa vipākadassanena saṃvejanatthaṃ dve gāthā abhāsi. Tattha kāsāvakaṇṭhāti kasāvarasapītattā kāsāvena vatthena paliveṭhitakaṇṭhā. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādīhi saññamarahitā. Pāpāti tathārūpā pāpapuggalā, pāpehi kammehi upapajjitvā ‘‘tassa kāyopi āditto sampajjalito sajotibhūto, saṅghāṭipi ādittā’’tiādinā (saṃ. ni. 2.218-219; pārā. 230) lakkhaṇasaṃyutte vuttanayena mahādukkhaṃ anubhavantiyeva.

Tatiyagāthāya ayaṃ saṅkhepattho – yañce bhuñjeyya dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ yaṃ raṭṭhapiṇḍaṃ ‘‘samaṇomhī’’ti paṭijānanto gahetvā bhuñjeyya, tato āditto aggivaṇṇo ayoguḷova bhutto seyyo sundarataro. Kiṃkāraṇā? Tappaccayā hissa ekova attabhāvo jhāyeyya, dussīlo pana hutvā saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye uppajjeyyāti.

Ekādasamasuttavaṇṇanā niṭṭhitā.

12. Diṭṭhigatasuttavaṇṇanā

49. Dvādasame dvīhi diṭṭhigatehīti ettha diṭṭhiyova diṭṭhigatāni ‘‘gūthagataṃ muttagata’’ntiādīsu (a. ni. 9.11) viya. Gahitākārasuññatāya vā diṭṭhīnaṃ gatamattānīti diṭṭhigatāni, tehi diṭṭhigatehi. Pariyuṭṭhitāti abhibhūtā palibuddhā vā. Palibodhattho vāpi hi pariyuṭṭhānasaddo ‘‘corā magge pariyuṭṭhiṃsū’’tiādīsu (cūḷava. 430) viya. Devāti upapattidevā. Te hi dibbanti uḷāratamehi kāmaguṇehi jhānādīhi ca kīḷanti, iddhānubhāvena vā yathicchitamatthaṃ gacchanti adhigacchantīti ca devāti vuccanti. Manassa ussannattā manussā, ukkaṭṭhaniddesavasena cetaṃ vuttaṃ yathā ‘‘satthā devamanussāna’’nti. Olīyanti eketi ‘‘sassato attā ca loko cā’’ti bhavesu olīyanābhinivesabhūtena sassatabhāvena ekacce devā manussā ca avalīyanti allīyanti saṅkocaṃ āpajjanti, na tato nissaranti. Atidhāvantīti paramatthato bhinnasabhāvānampi sabhāvadhammānaṃ yvāyaṃ hetuphalabhāvena sambandho, taṃ aggahetvā nānattanayassapi gahaṇena tattha tattheva dhāvanti, tasmā ‘‘ucchijjati attā ca loko ca, na hoti paraṃ maraṇā’’ti ucchede vā bhavanirodhapaṭipattiyā paṭikkhepadhammataṃ atidhāvanti atikkamanti. Cakkhumanto ca passantīti casaddo byatireke. Pubbayogasampattiyā ñāṇaparipākena paññācakkhumanto pana devamanussā teneva paññācakkhunā sassataṃ ucchedañca antadvayaṃ anupagamma majjhimapaṭipattidassanena paccakkhaṃ karonti. Te hi ‘‘nāmarūpamattamidaṃ paṭiccasamuppannaṃ, tasmā na sassataṃ, nāpi ucchijjatī’’ti aviparītato passanti.

Evaṃ olīyanādike puggalādhiṭṭhānena uddisituṃ ‘‘kathañca, bhikkhave’’tiādi vuttaṃ. Tattha bhavāti kāmabhavo, rūpabhavo, arūpabhavo. Aparepi tayo bhavā saññībhavo, asaññībhavo, nevasaññīnāsaññībhavo. Aparepi tayo bhavā ekavokārabhavo, catuvokārabhavo, pañcavokārabhavoti. Etehi bhavehi āramanti abhinandantīti bhavārāmā. Bhavesu ratā abhiratāti bhavaratā. Bhavesu suṭṭhu muditāti bhavasammuditā. Bhavanirodhāyāti tesaṃ bhavānaṃ accantanirodhāya anuppādanatthāya. Dhamme desiyamāneti tathāgatappavedite niyyānikadhamme vuccamāne. Na pakkhandatīti sassatābhiniviṭṭhattā saṃkhittadhammattā na pavisati na ogāhati. Na pasīdatīti pasādaṃ nāpajjati na taṃ saddahati. Na santiṭṭhatīti tassaṃ desanāyaṃ na tiṭṭhati nādhimuccati. Evaṃ sassatato abhinivisanena bhavesu olīyanti.

Aṭṭīyamānāti bhave jarārogamaraṇādīni vadhabandhanacchedanādīni ca disvā saṃvijjanena tehi samaṅgibhāvena bhavena pīḷiyamānā dukkhāpiyamānā. Harāyamānāti lajjamānā jigucchamānāti paṭikūlato dahantā. Vibhavanti ucchedaṃ. Abhinandantīti taṇhādiṭṭhābhinandanāhi ajjhosāya nandanti. Yato kira bhotiādi tesaṃ abhinandanākāradassanaṃ. Tattha yatoti yadā. Bhoti ālapanaṃ. Ayaṃ attāti kārakādibhāvena attanā parikappitaṃ sandhāya vadati. Ucchijjatīti upacchijjati. Vinassatīti na dissati, vināsaṃ abhāvaṃ gacchati. Na hoti paraṃ maraṇāti maraṇena uddhaṃ na bhavati. Etaṃ santanti yadetaṃ attano ucchedādi, etaṃ sabbabhavavūpasamato sabbasantāpavūpasamato ca santaṃ, santattā eva paṇītaṃ, tacchāviparītabhāvato yāthāvaṃ. Tattha ‘‘santaṃ paṇīta’’nti idaṃ dvayaṃ taṇhābhinandanāya vadanti, ‘‘yāthāva’’nti diṭṭhābhinandanāya. Evanti evaṃ yathāvuttaucchedābhinivesanena.

Bhūtanti khandhapañcakaṃ. Tañhi paccayasambhūtattā paramatthato vijjamānattā ca bhūtanti vuccati. Tenāha ‘‘bhūtamidaṃ, bhikkhave, samanupassathā’’ti (ma. ni. 1.401). Bhūtato aviparītasabhāvato salakkhaṇato sāmaññalakkhaṇato ca passati. Idañhi khandhapañcakaṃ nāmarūpamattaṃ. Tattha ‘‘ime pathavīādayo dhammā rūpaṃ, ime phassādayo dhammā nāmaṃ, imāni nesaṃ lakkhaṇādīni, ime nesaṃ avijjādayo paccayā’’ti evaṃ sapaccayanāmarūpadassanavasena ceva, ‘‘sabbepime dhammā ahutvā sambhonti, hutvā paṭiventi, tasmā aniccā, aniccattā dukkhā, dukkhattā anattā’’ti evaṃ aniccānupassanādivasena ca passatīti attho. Ettāvatā taruṇavipassanāpariyosānā vipassanābhūmi dassitā. Nibbidāyāti bhūtasaṅkhātassa tebhūmakadhammajātassa nibbindanatthāya, etena balavavipassanaṃ dasseti. Virāgāyāti virāgatthaṃ virajjanatthaṃ, iminā maggaṃ dasseti. Nirodhāyāti nirujjhanatthaṃ, imināpi maggameva dasseti. Nirodhāyāti vā paṭippassaddhinirodhena saddhiṃ anupādisesanibbānaṃ dasseti. Evaṃ kho, bhikkhave, cakkhumanto passantīti evaṃ paññācakkhumanto sapubbabhāgena maggapaññācakkhunā catusaccadhammaṃ passanti.

Gāthāsu ye bhūtaṃ bhūtato disvāti ye ariyasāvakā bhūtaṃ khandhapañcakaṃ bhūtato aviparītasabhāvato vipassanāpaññāsahitāya maggapaññāya disvā. Etena pariññābhisamayaṃ dasseti. Bhūtassa ca atikkamanti bhāvanābhisamayaṃ. Ariyamaggo hi bhūtaṃ atikkamati etenāti ‘‘bhūtassa atikkamo’’ti vutto. Yathābhūteti aviparītasaccasabhāve nibbāne. Vimuccanti adhimuccanti, etena sacchikiriyābhisamayaṃ dasseti. Bhavataṇhāparikkhayāti bhavataṇhāya sabbaso khepanā samucchindanato, etena samudayappahānaṃ dasseti.

Save bhūtapariñño soti ettha pana saveti nipātamattaṃ. So bhūtapariñño bhūtassa atikkamanūpāyena maggena bhavataṇhāparikkhayā pariññātakkhandho tato eva yathābhūte nibbāne adhimutto. Bhavābhaveti khuddake ceva mahante ca, ucchedādidassane vā vītataṇho bhinnakileso. Bhikkhu bhūtassa upādānakkhandhasaṅkhātassa attabhāvassa vibhavā, āyatiṃ anuppādā punabbhavaṃ nāgacchati, apaññattikabhāvameva gacchatīti anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.

Iti imasmiṃ vagge ekādasame vaṭṭaṃ kathitaṃ, tatiyacatutthapañcamesu pariyosānasutte ca vaṭṭavivaṭṭaṃ kathitaṃ, sesesu vivaṭṭamevāti veditabbaṃ.

Dvādasamasuttavaṇṇanā niṭṭhitā.

Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya

Itivuttakassa dukanipātavaṇṇanā niṭṭhitā.

3. Tikanipāto

1. Paṭhamavaggo

1. Mūlasuttavaṇṇanā

50. Tikanipātassa paṭhame tīṇīti gaṇanaparicchedo. Imānīti abhimukhīkaraṇaṃ. Akusalamūlānīti paricchinnadhammanidassanaṃ. Tattha akusalāni ca tāni mūlāni cāti akusalamūlāni. Atha vā akusalānaṃ hetupaccayapabhavajanakasamuṭṭhāpakanibbattakaṭṭhena mūlāni cāti akusalamūlāni, akusaladhammānaṃ kāraṇānīti attho. Kāraṇañhi yathā hinoti etasmā phalaṃ pavattatīti hetu, paṭicca etasmā etīti paccayo, pabhavati etasmāti pabhavo, attano phalaṃ janetīti janakaṃ, samuṭṭhāpetīti samuṭṭhāpakaṃ, nibbattetīti nibbattakanti ca vuccati. Evaṃ patiṭṭhaṭṭhena mūlanti, tasmā akusalamūlānīti akusalānaṃ suppatiṭṭhitabhāvasādhanāni, kāraṇānīti vuttaṃ hoti.

Keci pana ‘‘sāliādīnaṃ sālibījādīni viya maṇippabhādīnaṃ maṇivaṇṇādayo viya ca akusalānaṃ akusalabhāvasādhako lobhādīnaṃ mūlaṭṭho’’ti vadanti. Evaṃ sante akusalacittasamuṭṭhānarūpesu tesaṃ hetupaccayabhāvo na siyā. Na hi tāni tesaṃ akusalabhāvaṃ sādhenti, na ca paccayā na honti. Vuttañhetaṃ –

‘‘Hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti (paṭṭhā. 1.paccayaniddesa.1).

Ahetukassa ca mohassa akusalabhāvo na siyā akusalabhāvasādhakassa mūlantarassa abhāvato. Athāpi siyā lobhādīnaṃ sabhāvasiddho akusalādibhāvo, taṃsampayuttānaṃ pana lobhādipaṭibaddhoti. Evampi yathā lobhādīnaṃ, evaṃ alobhādīnampi sabhāvasiddho kusalādibhāvoti alobhādayo kusalā eva siyuṃ, na abyākatā, na ca honti. Tasmā yathā sampayuttesu, evaṃ mūlesupi kusalādibhāvo pariyesitabbo. Yonisomanasikārādiko viya hi kusalabhāvassa, ayonisomanasikārādiko akusalabhāvassa kāraṇanti gahetabbaṃ. Evaṃ akusalabhāvasādhanavasena lobhādīnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhitabhāvasādhanavasena gayhamāne na koci doso. Laddhahetupaccayā hi dhammā virūḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, heturahitā pana tilabījakādisevālā viya na suppatiṭṭhitāti hetuādiatthena akusalānaṃ upakārakattā mūlānīti akusalamūlāni. Yasmā pana mūlena mutto akusalacittuppādo natthi, tasmā tīhi mūlehi sabbo akusalarāsi pariyādiyitvā dassitoti daṭṭhabbaṃ.

Tāni akusalamūlāni sarūpato dassetuṃ ‘‘lobho akusalamūla’’ntiādi vuttaṃ. Tattha lobhādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana tatiyamaggavajjhā lobhādayo āgatā, idha pana anavasesāti ayameva viseso.

Gāthāyaṃ pāpacetasanti akusaladhammasamāyogato lāmakacittaṃ. Hiṃsantīti attano pavattikkhaṇe āyatiṃ vipākakkhaṇe ca vibādhenti. Attasambhūtāti attani jātā. Tacasāranti gaṇṭhitaṃ, veḷunti attho. Samphalanti attano phalaṃ. Idaṃ vuttaṃ hoti – khadirasīsapādayo viya antosāro ahutvā bahisāratāya tacasāranti laddhanāmaṃ veḷuādiṃ yathā attasambhūtameva phalaṃ hiṃsati vināseti, evameva anto sīlādisārarahitaṃ lāmakacittaṃ puggalaṃ attasambhūtāyeva lobhādayo vināsentīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Dhātusuttavaṇṇanā

51. Dutiye dhātuyoti attano phalassa sabhāvassa ca dhāraṇaṭṭhena dhātuyo. Yañcettha phalanibbattakaṃ, taṃ attano phalassa sabhāvassa ca, itaraṃ sabhāvasseva dhāraṇaṭṭhena dhātu. Rūpadhātūti rūpabhavo. Dhātuyā āgataṭṭhāne bhavena paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā paricchinditabbanti idha bhavena paricchedo kathito. Tasmā –

‘‘Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, ime dhammā rūpāvacarā’’ti (dha. sa. 1289) –

Evaṃ vuttā rūpāvacaradhammā rūpadhātu. Arūpadhātūti arūpabhavo. Idhāpi bhavena paricchedo kathitoti –

‘‘Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanūpage deve anto karitvā, uparito nevasaññānāsaññāyatanūpage deve anto karitvā, etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, ime dhammā arūpāvacarā’’ti (dha. sa. 1291) –

Evaṃ vuttā arūpāvacaradhammā arūpadhātu. Nirodhadhātūti nibbānaṃ veditabbaṃ.

Aparo nayo – rūpasahitā, rūpapaṭibaddhā, dhammappavatti rūpadhātu, pañcavokārabhavo, ekavokārabhavo ca, tena sakalo kāmabhavo rūpabhavo ca saṅgahito. Rūparahitā dhammappavatti arūpadhātu, catuvokārabhavo, tena arūpabhavo saṅgahito. Iti dvīhi padehi tayo bhavā sabbā saṃsārappavatti dassitā. Tatiyapadena pana asaṅkhatadhātuyeva saṅgahitāti maggaphalāni idha tikavinimuttadhammā nāma jātā. Keci pana ‘‘rūpadhātūti rūpasabhāvā dhammā, arūpadhātūti arūpasabhāvā dhammāti padadvayena anavasesato pañcakkhandhā gahitā’’ti. ‘‘Rūpataṇhāya visayabhūtā dhammā rūpadhātu, arūpataṇhāya visayabhūtā arūpadhātū’’ti ca vadanti, taṃ sabbaṃ idha nādhippetaṃ. Tasmā vuttanayeneva attho veditabbo.

Gāthāsu rūpadhātuṃ pariññāyāti rūpapaṭibaddhadhammapavattiṃ ñātapariññādīhi tīhi pariññāhi parijānitvā. Āruppesu asaṇṭhitāti arūpāvacaradhammesu bhavarāgavasena bhavadiṭṭhivasena ca na patiṭṭhitā anallīnā. ‘‘Arūpesu asaṇṭhitā’’ti ca paṭhanti, so eva attho. Ettāvatā tebhūmakadhammānaṃ pariññā vuttā. Nirodhe ye vimuccantīti ye nibbāne ārammaṇabhūte aggamaggaphalavasena samucchedapaṭippassaddhīhi anavasesakilesato vimuccanti. Te janā maccuhāyinoti te khīṇāsavajanā maraṇaṃ samatītā.

Evaṃ dhātuttayasamatikkamena amatādhigamaṃ dassetvā ‘‘ayañca paṭipadā mayā gatamaggo ca tumhākaṃ dassito’’ti tattha nesaṃ ussāhaṃ janento dutiyaṃ gāthamāha. Tattha kāyenāti nāmakāyena maggaphalehi. Phusayitvāti patvā. Nirūpadhinti khandhādisabbūpadhirahitaṃ. Upadhippaṭinissagganti tesaṃyeva ca upadhīnaṃ paṭinissajjanakāraṇaṃ. Nibbānassa hi maggañāṇena sacchikiriyāya sabbe upadhayo paṭinissaṭṭhā hontīti taṃ tesaṃ paṭinissajjanakāraṇaṃ. Sacchikatvāti kālena kālaṃ phalasamāpattisamāpajjanena attapaccakkhaṃ katvā anāsavo sammāsambuddho tameva asokaṃ virajaṃ nibbānapadaṃ deseti. Tasmā tadadhigamāya ussukkaṃ kātabbanti.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Paṭhamavedanāsuttavaṇṇanā

52. Tatiye vedanāti ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Tā vibhāgato dassetuṃ ‘‘sukhā vedanā’’tiādi vuttaṃ. Tattha sukha-saddo atthuddhāravasena heṭṭhā vuttoyeva. Dukkha-saddo pana ‘‘jātipi dukkhā’’tiādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ āgato. ‘‘Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. ‘‘Dukkho pāpassa uccayo’’tiādīsu (dha. pa. 117) dukkhapaccaye. ‘‘Yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇituṃ, yāva dukkhā nirayā’’tiādīsu (ma. ni. 3.250) dukkhapaccayaṭṭhāne. ‘‘Sukhassa ca pahānā dukkhassa ca pahānā’’tiādīsu (dī. ni. 1.232; dha. sa. 165) dukkhavedanāyaṃ. Idhāpi dukkhavedanāyameva.

Vacanatthato pana sukhayatīti sukhā. Dukkhayatīti dukkhā. Na dukkhā na sukhāti adukkhamasukhā, makāro padasandhivasena vutto. Tāsu iṭṭhānubhavanalakkhaṇā sukhā, aniṭṭhānubhavanalakkhaṇā dukkhā, ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Tasmā sukhadukkhavedanānaṃ uppatti pākaṭā, na adukkhamasukhāya. Yadā hi sukhaṃ uppajjati, sakalasarīraṃ bhentaṃ maddantaṃ pharamānaṃ satadhotasappiṃ khādāpentaṃ viya, satapākatelaṃ makkhentaṃ viya, ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ca ‘‘aho sukhaṃ, aho sukha’’nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohaṃ āsiñcantaṃ viya ca ‘‘aho dukkhaṃ, aho dukkha’’nti vippalāpentameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā.

Adukkhamasukhā pana dubbijānā duddīpanā andhakārā avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭipakkhavasena majjhattākārabhūtā nayato gaṇhantasseva pākaṭā hoti. Yathā kiṃ? Yathā pubbāparaṃ sapaṃsuke padese upacaritamaggavasena piṭṭhipāsāṇe migena gatamaggo, evaṃ iṭṭhāniṭṭhārammaṇesu sukhadukkhānubhavanenapi majjhattārammaṇānubhavanabhāvena viññāyati. Majjhattārammaṇaggahaṇaṃ piṭṭhipāsāṇagamanaṃ viya iṭṭhāniṭṭhārammaṇaggahaṇābhāvato. Yañca tatrānubhavanaṃ, sā adukkhamasukhāti.

Evamettha sukhadukkhaadukkhamasukhabhāvena tidhā vuttāpi katthaci sukhadukkhabhāvena dvidhā vuttā. Yathāha – ‘‘dvepi mayā, ānanda, vedanā vuttā, pariyāyena sukhā vedanā, dukkhā vedanā’’ti (ma. ni. 2.89). Katthaci tissopi visuṃ visuṃ sukhadukkhaadukkhamasukhabhāvena ‘‘sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā’’ti (ma. ni. 1.465). Katthaci sabbāpi dukkhabhāvena. Vuttañhetaṃ ‘‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259).

Tattha siyā – yadi tisso vedanā yathā idha vuttā, aññesu ca edisesu suttesu abhidhamme ca evaṃ avatvā kasmā evaṃ vuttaṃ ‘‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti, ‘‘dvepi mayā, ānanda, vedanā vuttā’’ti ca? Sandhāyabhāsitametaṃ, tasmā sā pariyāyadesanā. Vuttañhetaṃ bhagavatā –

‘‘Saṅkhārāniccataṃ, ānanda, mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ, ‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmi’’’nti (saṃ. ni. 4.259).

‘‘Dvepi mayā, ānanda, vedanā vuttā pariyāyenā’’ti ca (saṃ. ni. 4.259).

Ettha hi sukhā adukkhamasukhāti imāsaṃ dvinnaṃ vedanānaṃ nippariyāyena dukkhabhāvo natthi, veneyyajjhāsayena pana tattha nicchandadassanatthaṃ pariyāyena dukkhabhāvo vuttoti sā tādisī pariyāyadesanā. Ayaṃ pana vedanattayadesanā sabhāvakathāti katvā nippariyāyadesanāti ayamettha ācariyānaṃ samānakathā.

Vitaṇḍavādī panāha ‘‘dukkhatādvayavacanato pariyāyadesanāva vedanattayadesanā’’ti. So ‘‘mā heva’’ntissa vacanīyo, yasmā bhagavatā sabbāsaṃ vedanānaṃ dukkhabhāvo adhippāyavasena vutto ‘‘saṅkhārāniccataṃ, ānanda, mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ ‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmi’’’nti. Yadi panettha vedanattayadesanā pariyāyadesanā siyā, ‘‘idaṃ mayā sandhāya bhāsitaṃ tisso vedanā’’ti vattabbaṃ siyā, na panetaṃ vuttaṃ.

Apicāyameva vattabbo ‘‘ko, panāvuso, vedanattayadesanāya adhippāyo’’ti? Sace vadeyya ‘‘mudukā dukkhā vedanā sukhā, adhimattā dukkhā, majjhimā adukkhamasukhāti veneyyajjhāsayena vuttā. Tāsu hi na sattānaṃ sukhādivaḍḍhī’’ti. So vattabbo – ko panāvuso dukkhavedanāya sabhāvo, yena ‘‘sabbā vedanā dukkhā’’ti vucceyyuṃ? Yadi yāya uppannāya sattā viyogameva icchanti, so dukkhavedanāya sabhāvo. Yāya ca pana uppannāya sattā aviyogameva icchanti, yāya na ubhayaṃ icchanti, sā kathaṃ dukkhavedanā siyā? Atha yā attano nissayassa upaghātakārī, sā dukkhā. Yā anuggahakārī, sā kathaṃ dukkhā siyā. Atha pana yadariyā dukkhato passanti, so dukkhavedanāya sabhāvo, saṅkhāradukkhatāya vedanaṃ ariyā dukkhato passanti, sā ca abhiṇhasabhāvāti kathaṃ tāsaṃ vedanānaṃ mudumajjhimādhimattadukkhabhāvo siyā? Yadi ca saṅkhāradukkhatāya eva vedanānaṃ dukkhabhāvo siyā, ‘‘tisso imā, bhikkhave, dukkhatāyo dukkhadukkhatā, vipariṇāmadukkhatā, saṅkhāradukkhatā’’ti (dī. ni. 3.305) ayaṃ dukkhatānaṃ vibhāgadesanā nippayojanā siyā. Tathā ca sati suttameva paṭibāhitaṃ siyā, purimesu ca tīsu rūpāvacarajjhānesu mudukā dukkhā vedanāti āpajjati sukhavedanāvacanato. Catutthajjhāne arūpajjhānesu ca majjhimā, adukkhamasukhavedanāvacanato. Evaṃ sante purimā tisso rūpāvacarasamāpattiyo catutthajjhānasamāpattiyā arūpasamāpattīhi ca santatarāti āpajjati. Kathaṃ vā santatarappaṇītatarāsu samāpattīsu dukkhavedanāya adhikabhāvo yujjati? Tasmā vedanattayadesanāya pariyāyadesanābhāvo na yuttoti.

Yaṃ pana vuttaṃ ‘‘dukkhe sukhanti saññāvipallāso’’ti (a. ni. 4.49; paṭi. ma. 1.236), taṃ kathanti? Vipariṇāmadukkhatāya saṅkhāradukkhatāya ca yathābhūtānavabodhena yā ekantato sukhasaññā, yā ca dukkhanimitte sukhanimittasaññā, taṃ sandhāya vuttaṃ. Evampi ‘‘sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā’’ti (itivu. 53) idaṃ pana kathanti? Idaṃ pana vipariṇāmadassane sanniyojanatthaṃ vuttaṃ tassa tattha virāguppattiyā upāyabhāvato sukhavedanāya bahudukkhānugatabhāvato ca. Tathā hi dukkhassa hetubhāvato anekehi dukkhadhammehi anubaddhattā ca paṇḍitā sukhampi dukkhamicceva paṭipannā.

Evampi nattheva sukhā vedanā, sukhahetūnaṃ niyamābhāvato. Ye hi sukhavedanāya hetusammatā ghāsacchādanādayo, te eva adhimattaṃ akāle ca paṭiseviyamānā dukkhavedanāya hetubhāvamāpajjanti. Na ca yeneva hetunā sukhaṃ, teneva dukkhanti yuttaṃ vattuṃ. Tasmā na te sukhahetū, dukkhantarāpagame pana aviññūnaṃ sukhasaññā yathā cirataraṃ ṭhānādiiriyāpathasamaṅgī hutvā tadaññairiyāpathasamāyoge mahantañca bhāraṃ vahato bhāranikkhepe ceva vūpasame ca, tasmā nattheva sukhanti? Tayidaṃ sammadeva sukhahetuṃ apariññāya tassa niyamābhāvaparikappanaṃ. Ārammaṇamattameva hi kevalaṃ sukhahetuṃ manasikatvā evaṃ vuttaṃ, ajjhattikasarīrassa avatthāvisesaṃ samuditaṃ pana ekajjhaṃ tadubhayaṃ sukhādihetūti veditabbaṃ. Yādisañca tadubhayaṃ sukhavedanāya hetu, tādisaṃ na kadācipi dukkhavedanāya hetu hotīti vavatthitā eva sukhādihetu. Yathā nāma tejodhātu sāliyavaḍākasassādīnaṃ yādisamavatthantaraṃ patvā sātamadhurabhāvahetu hoti, na tādisameva patvā kadācipi asātaamadhurabhāvahetu hoti, evaṃsampadamidaṃ daṭṭhabbaṃ.

Dukkhāpagameva kadāci sukhavedanantaraṃ upalabbhati. Tattha sukheyeva sukhasaññā, na dukkhāpagamamatte yathā addhānagamanaparissamakilantassa sambāhane iriyāpathaparivattane ca, aññathā kālantarepi parissamāpagame tādisī sukhasaññā siyā. Dukkhāpagamamatte pana sukhanti parikappanā vedanāvisesassa anupalabbhamānattā. Ekanteneva cetaṃ evaṃ sampaṭicchitabbaṃ, yato paṇītappaṇītāniyeva ārammaṇāni mahatā āyāsena sattā abhipatthayanti, na ca nesaṃ yena kenaci yathāladdhamattena paccayena patikāraṃ kātuṃ sakkā taṇhuppādenāti. Vedanāpaccayā hi taṇhāupādi, tathābhāve ca sugandhamadhurasukhasamphassādivatthūnaṃ itarītarabhāvena sukhavisesasaññā jāyamānā katamassa dukkhavisesassa apagamane ghānajivhākāyadvāresu, sotadvāre ca dibbasaṅgītasadisapañcaṅgikatūriyasaddāvadhāraṇe. Tasmā na dukkhavedanāyameva dukkhantarāpagame sukhasaññā, nāpi kevale dukkhāpagamamatteti āgamato yuttitopi vavatthitā tisso vedanāti bhagavato vedanattayadesanā nītatthāyeva, na neyyatthāti saññāpetabbaṃ. Evañcetaṃ upeti, iccetaṃ kusalaṃ, no ce, kammaṃ katvā uyyojetabbo ‘‘gaccha yathāsukha’’nti.

Evametā aññamaññapaṭipakkhasabhāvavavatthitalakkhaṇā eva tisso vedanā bhagavatā desitā. Tañca kho vipassanākammikānaṃ yogāvacarānaṃ vedanāmukhena arūpakammaṭṭhānadassanatthaṃ. Duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ, arūpakammaṭṭhānanti. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānādivasena vā katheti. Arūpakammaṭṭhānaṃ pana kathento phassavasena vā vedanāvasena vā cittavasena vā katheti. Ekaccassa hi āpāthagate ārammaṇe āvajjato tattha cittacetasikānaṃ paṭhamābhinipāto phasso taṃ ārammaṇaṃ phusanto uppajjamāno pākaṭo hoti, ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti, ekaccassa taṃ ārammaṇaṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Iti tesaṃ tesaṃ puggalānaṃ ajjhāsayena yathāpākaṭaṃ phassādimukhena tidhā arūpakammaṭṭhānaṃ katheti.

Tattha yassa phasso pākaṭo hoti, sopi ‘‘na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi ‘‘na kevalaṃ vedanāva uppajjati, tāya saddhiṃ phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi ‘‘na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti.

So ‘‘ime phassapañcamakā dhammā kiṃnissitā’’ti upadhārento ‘‘vatthunissitā’’ti pajānāti. Vatthu nāma karajakāyo. Yaṃ sandhāya vuttaṃ ‘‘idañca pana me viññāṇaṃ etthasitaṃ etthapaṭibaddha’’nti (dī. ni. 1.235; ma. ni. 2.252). So atthato bhūtā ceva upādārūpāni ca, evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So ‘‘ime pañcakkhandhā kiṃhetukā’’ti upaparikkhanto ‘‘avijjādihetukā’’ti, tato ‘‘paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevā’’ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘‘aniccaṃ dukkhamanattā’’ti sammasanto vicarati. So ‘‘ajja ajjā’’ti paṭivedhaṃ ākaṅkhamāno tathārūpe samaye utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammassavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesaṃ tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ veditabbaṃ. Idha pana bhagavā vedanāvasena bujjhanakānaṃ ajjhāsayena arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Tattha –

‘‘Lakkhaṇañca adhiṭṭhānaṃ, uppatti anusayo tathā;

Ṭhānaṃ pavattikālo ca, indriyañca dvidhāditā’’ti. –

Idaṃ pakiṇṇakaṃ veditabbaṃ – tattha lakkhaṇaṃ heṭṭhā vuttameva. Adhiṭṭhānanti phasso. ‘‘Phassapaccayā vedanā’’ti hi vacanato phasso vedanāya adhiṭṭhānaṃ. Tathā hi so vedanādhiṭṭhānabhāvato niccammagāvīupamāya upamito. Tattha sukhavedanīyo phasso sukhāya vedanāya adhiṭṭhānaṃ, dukkhavedanīyo phasso dukkhāya vedanāya, adukkhamasukhavedanīyo phasso adukkhamasukhāya vedanāya adhiṭṭhānaṃ, āsannakāraṇanti attho. Vedanā kassa padaṭṭhānaṃ? ‘‘Vedanāpaccayā taṇhā’’ti vacanato taṇhāya padaṭṭhānaṃ abhipatthanīyabhāvato. Sukhā vedanā tāva taṇhāya padaṭṭhānaṃ hotu, itarā pana kathanti? Vuccate sukhasamaṅgīpi tāva taṃsadisaṃ tato vā uttaritaraṃ sukhaṃ abhipattheti, kimaṅga pana dukkhasamaṅgībhūto. Adukkhamasukhā ca santabhāvena sukhamicceva vuccatīti tissopi vedanā taṇhāya padaṭṭhānaṃ.

Uppattīti uppattikāraṇaṃ. Iṭṭhārammaṇabhūtā hi sattasaṅkhārā sukhavedanāya uppattikāraṇaṃ, te eva aniṭṭhārammaṇabhūtā dukkhavedanāya, majjhattārammaṇabhūtā adukkhamasukhāya. Vipākato tadākāraggahaṇato cettha iṭṭhāniṭṭhatā veditabbā.

Anusayoti imāsu tīsu vedanāsu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo, adukkhamasukhāya vedanāya avijjānusayo anuseti. Vuttañhetaṃ –

‘‘Sukhāya kho, āvuso visākha, vedanāya rāgānusayo anusetī’’tiādi (ma. ni. 1.465).

Diṭṭhimānānusayā cettha rāgapakkhiyā kātabbā. Sukhābhinandanena hi diṭṭhigatikā ‘‘sassata’’ntiādinā sakkāye abhinivisanti, mānajātikā ca mānaṃ jappenti ‘‘seyyohamasmī’’tiādinā. Vicikicchānusayo pana avijjāpakkhiko kātabbo. Tathā hi vuttaṃ paṭiccasamuppādavibhaṅge (vibha. 288-289) ‘‘vedanāpaccayā vicikicchā’’ti. Anusayānañca tattha tattha santāne appahīnabhāvena thāmagamanaṃ. Tasmā ‘‘sukhāya vedanāya rāgānusayo anusetī’’ti maggena appahīnattā anurūpakāraṇalābhe uppajjanāraho rāgo, tattha sayito viya hotīti attho. Esa nayo sesesupi.

Ṭhānanti kāyo cittañca vedanāya ṭhānaṃ. Vuttañhetaṃ – ‘‘yaṃ tasmiṃ samaye kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ (dha. sa. 449). Yaṃ tasmiṃ samaye cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayita’’nti (dha. sa. 471) ca.

Pavattikāloti pavattikkhaṇo, pavattanākalanañca. Pavattikkhaṇena hi sukhadukkhavedanānaṃ sukhadukkhabhāvo vavatthito. Yathāha –

‘‘Sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā kho, āvuso visākha, vedanā ṭhitidukkhā vipariṇāmasukhā’’ti (ma. ni. 1.465).

Sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhanti attho. Adukkhamasukhāya vedanāya pavattanākalanaṃ pavattiyā ākalanaṃ anākalanañca jānanaṃ ajānanañca sukhadukkhabhāvavavatthānaṃ. Vuttampi cetaṃ –

‘‘Adukkhamasukhā kho, āvuso visākha, vedanā ñāṇasukhā aññāṇadukkhā’’ti.

Indriyanti etā hi sukhādayo tisso vedanā sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyanti adhipateyyaṭṭhena indriyato pañcadhā vibhattā. Kāyikañhi sātaṃ sukhindriyanti vuttaṃ, asātaṃ dukkhindriyanti. Mānasaṃ pana sātaṃ somanassindriyanti vuttaṃ, asātaṃ domanassindriyanti. Duvidhampi neva sātaṃ nāsātaṃ upekkhindriyanti. Kiṃ panettha kāraṇaṃ – yathā kāyikacetasikā sukhadukkhavedanā ‘‘sukhindriyaṃ somanassindriyaṃ, dukkhindriyaṃ domanassindriya’’nti vibhajitvā vuttā, na evaṃ adukkhamasukhāti? Bhedābhāvato. Yatheva hi anuggahasabhāvā bādhakasabhāvā ca sukhadukkhavedanā aññathā kāyassa anuggahaṃ bādhakañca karonti, cittassa ca aññathā, na evaṃ adukkhamasukhā, tasmā bhedābhāvato vibhajitvā na vuttā.

Dvidhāditāti sabbāpi hi vedanā vedayitaṭṭhena ekavidhāpi nissayabhedena duvidhā – kāyikā cetasikāti, sukhā, dukkhā, adukkhamasukhāti tividhā, catuyonivasena catubbidhā, indriyavasena, gativasena ca pañcavidhā, dvāravasena ca ārammaṇavasena ca chabbidhā, sattaviññāṇadhātuyogena sattavidhā, aṭṭhalokadhammapaccayatāya aṭṭhavidhā, sukhādīnaṃ paccekaṃ atītādivibhāgena navavidhā, tā eva ajjhattabahiddhābhedena aṭṭhārasavidhā, tathā rūpādīsu chasu ārammaṇesu ekekasmiṃ sukhādivasena tisso tisso katvā. Rūpārammaṇasmiñhi sukhāpi uppajjati, dukkhāpi, adukkhamasukhāpi, evaṃ itaresupi. Atha vā aṭṭhārasamanopavicāravasena aṭṭhārasa. Vuttañhi –

‘‘Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ…pe… manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ dhammaṃ upavicaratī’’ti (a. ni. 3.62).

Evaṃ aṭṭhārasavidhā honti. Tathā cha gehassitāni somanassāni, cha gehassitāni domanassāni, cha gehassitā upekkhā, tathā nekkhammassitā somanassādayoti evaṃ chattiṃsavidhā. Atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti aṭṭhuttarasatampi bhavanti. Evamettha dvidhāditā veditabbāti.

Pakiṇṇakakathā niṭṭhitā.

Gāthāsu samāhitoti upacārappanābhedena samādhinā samāhito. Tena samathabhāvanānuyogaṃ dasseti. Sampajānoti sātthakasampajaññādinā catubbidhena sampajaññena sampajāno. Tena vipassanānuyogaṃ dasseti. Satoti satokārī. Tena samathavipassanānayena dhammā bhāvanāpāripūriṃ gacchanti. Tena samannāgatattaṃ dasseti. Vedanā ca pajānātīti ‘‘imā vedanā, ettakā vedanā’’ti sabhāvato vibhāgato ‘‘aniccā dukkhā vipariṇāmadhammā’’ti aniccādilakkhaṇato ca pubbabhāge tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā ariyamaggena pariññāpaṭivedhena pajānāti. Vedanānañca sambhavanti samudayasaccaṃ. Yattha cetā nirujjhantīti ettāvatā vedanā yattha nirujjhanti, taṃ nirodhasaccaṃ. Khayagāminanti vedanānaṃ khayagāminaṃ ariyamaggañca pajānātīti sambandho. Vedanānaṃ khayāti evaṃ cattāri saccāni paṭivijjhantena ariyamaggena vedanānaṃ anuppādanirodhā. Nicchāto parinibbutoti nittaṇho, pahīnataṇho, kilesaparinibbānena, khandhaparinibbānena ca parinibbuto hoti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Dutiyavedanāsuttavaṇṇanā

53. Catutthe dukkhato daṭṭhabbāti sukhavedanā vipariṇāmadukkhavasena dukkhāti ñāṇacakkhunā passitabbā. Sallato daṭṭhabbāti dunnīharaṇaṭṭhena antotudanaṭṭhena pīḷanaṭṭhena dukkhadukkhabhāvena dukkhavedanā sallanti passitabbā. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikato niccapaṭipakkhato ca adukkhamasukhā vedanā aniccāti passitabbā. Kāmañcettha sabbāpi vedanā aniccato passitabbā, aniccadassanato pana sātisayaṃ virāganimittaṃ dukkhadassananti imamatthaṃ dassento satthā ‘‘sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā’’ti āha. Atha vā yattha puthujjanā sukhābhinivesino, tattha nibbedajananatthaṃ tathā vuttaṃ. Tenassā saṅkhāradukkhatāya dukkhabhāvo dassito. Yadaniccaṃ, taṃ dukkhanti vipariṇāmadukkhatāya ‘‘sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā’’ti vatvā ‘‘sukhāpi tāva edisī, dukkhā nu kho kīdisī’’ti cintentānaṃ dukkhadukkhatāya ‘‘dukkhā vedanā sallato daṭṭhabbā’’ti āha, itarā pana saṅkhāradukkhatāya eva dukkhāti dassento ‘‘adukkhamasukhā vedanā aniccato daṭṭhabbā’’ti avoca.

Ettha ca ‘‘sukhā vedanā dukkhato daṭṭhabbā’’ti etena rāgassa samugghātanūpāyo dassito. Sukhavedanāya hi rāgānusayo anuseti. ‘‘Dukkhā vedanā sallato daṭṭhabbā’’ti etena dosassa samugghātanūpāyo dassito. Dukkhavedanāya hi paṭighānusayo anuseti. ‘‘Adukkhamasukhā vedanā aniccato daṭṭhabbā’’ti etena mohassa samugghātanūpāyo dassito. Adukkhamasukhavedanāya hi avijjānusayo anuseti.

Tathā paṭhamena taṇhāsaṃkilesassa pahānaṃ dassitaṃ tassa sukhassādahetukattā, dutiyena duccaritasaṃkilesassa pahānaṃ. Yathābhūtañhi dukkhaṃ aparijānantā tassa pariharaṇatthaṃ duccaritaṃ caranti. Tatiyena diṭṭhisaṃkilesassa pahānaṃ aniccato passantassa diṭṭhisaṃkilesābhāvato avijjānimittattā diṭṭhisaṃkilesassa, avijjānimittañca adukkhamasukhā vedanā. Paṭhamena vā vipariṇāmadukkhapariññā, dutiyena dukkhadukkhapariññā, tatiyena saṅkhāradukkhapariññā. Paṭhamena vā iṭṭhārammaṇapariññā, dutiyena aniṭṭhārammaṇapariññā, tatiyena majjhattārammaṇapariññā. Virattesu hi tadārammaṇadhammesu ārammaṇānipi virattāneva hontīti. Paṭhamena vā rāgappahānaparikittanena dukkhānupassanāya appaṇihitavimokkho dīpito hoti, dutiyena dosappahānaparikittanena aniccānupassanāya animittavimokkho, tatiyena mohappahānaparikittanena anattānupassanāya suññatavimokkho dīpito hotīti veditabbaṃ.

Yatoti yadā, yasmā vā. Ariyoti kilesehi ārakā ṭhito parisuddho. Sammaddasoti sabbāsaṃ vedanānaṃ catunnampi vā saccānaṃ aviparītadassāvī. Acchecchi taṇhanti vedanāmūlakaṃ taṇhaṃ aggamaggena chindi, anavasesato samucchindi. Vivattayi saṃyojananti dasavidhaṃ saṃyojanaṃ parivattayi, nimmūlamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā, pahānābhisamayā vā. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya, ayamassa pahānābhisamayo. Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā pahīnattā ca sabbasseva vaṭṭadukkhassa koṭisaṅkhātaṃ antaṃ paricchedaṃ parivaṭumaṃ akāsi, antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti.

Gāthāsu yoti yo ariyasāvako. Addāti addasa, sukhavedanaṃ dukkhato passīti attho. Sukhavedanā hi visamissaṃ viya bhojanaṃ paribhogakāle assādaṃ dadamānā vipariṇāmakāle dukkhāyevāti. Dukkhamaddakkhi sallatoti yathā sallaṃ sarīraṃ anupavisantampi paviṭṭhampi uddhariyamānampi pīḷameva janeti, evaṃ dukkhavedanā uppajjamānāpi ṭhitippattāpi bhijjamānāpi vibādhatiyevāti taṃ sallato vipassīti vuttaṃ. Addakkhi naṃ aniccatoti sukhadukkhato santasabhāvatāya santatarajātikampi naṃ adukkhamasukhaṃ aniccantikatāya aniccato passi.

Sa ve sammaddasoti so evaṃ tissannaṃ vedanānaṃ sammadeva dukkhādito dassāvī. Yatoti yasmā. Tatthāti vedanāyaṃ. Vimuccatīti samucchedavimuttivasena vimuccati. Idaṃ vuttaṃ hoti – yasmā sukhādīni dukkhādito addasa, tasmā tattha vedanāya tappaṭibaddhachandarāgappahānena samucchedavasena vimuccati. Yaṃsadde hi vutte taṃsaddo āharitvā vattabbo. Atha vā yatoti kāyavācācittehi saṃyato yatatto, yatati padahatīti vā yato, āyatatīti attho. Abhiññāvositoti vedanāmukhena catusaccakammaṭṭhānaṃ bhāvetvā chaṭṭhābhiññāya pariyosito katakicco. Santoti rāgādikilesavūpasamena santo. Yogātigoti kāmayogādiṃ catubbidhampi yogaṃ atikkanto. Ubhayahitamunanato munīti.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Paṭhamaesanāsuttavaṇṇanā

54. Pañcame esanāti gavesanā pariyesanā magganā. Tā vibhāgato dassetuṃ ‘‘kāmesanā’’tiādi vuttaṃ. Tattha kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā vā esanā kāmesanā. Vuttañhetaṃ –

‘‘Tattha katamā kāmesanā? Yo kāmesu kāmacchando, kāmarāgo, kāmanandī, kāmasneho, kāmapipāsā, kāmamucchā, kāmajjhosānaṃ, ayaṃ vuccati kāmesanā’’ti (vibha. 919).

Tasmā kāmarāgo kāmesanāti veditabbo. Bhavesanāyapi eseva nayo. Vuttampi cetaṃ –

‘‘Tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ, ayaṃ vuccati bhavesanā’’ti (vibha. 919).

Tasmā bhavesanarāgo rūpārūpabhavapatthanā bhavesanāti veditabbā. Brahmacariyassa esanā brahmacariyesanā. Yathāha –

‘‘Tattha katamā brahmacariyesanā? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā’’ti (vibha. 919).

Tasmā diṭṭhigatasammatassa brahmacariyassa esanā diṭṭhibrahmacariyesanāti veditabbāti. Ettāvatā rāgadiṭṭhiyo esanāti dassitā honti. Na kevalañca rāgadiṭṭhiyova esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ –

‘‘Tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ, ayaṃ vuccati brahmacariyesanā’’ti (vibha. 919) –

Evametā tisso esanā veditabbā.

Gāthāsu sambhavanti ettha esanānaṃ uppattihetubhūtā avijjādayo taṇhā cāti sambhavo, samudayoti attho. Yattha cetā nirujjhantīti brahmacariyesanā paṭhamamaggena nirujjhati, kāmesanā anāgāmimaggena, bhavesanā arahattamaggena nirujjhatīti veditabbaṃ. Sesaṃ vuttanayameva.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Dutiyaesanāsuttavaṇṇanā

55. Chaṭṭhe brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ. Vibhattilopena hi ayaṃ niddeso, karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti ‘‘brahmacariyesanāya saddhiṃ kāmesanā, bhavesanāti tisso esanā’’ti. Tāsu brahmacariyesanaṃ sarūpato dassetuṃ ‘‘itisaccaparāmāso, diṭṭhiṭṭhānā samussayā’’ti vuttaṃ. Tassattho – iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva saccaṃ, moghamaññanti diṭṭhiyā pavattiākāraṃ dasseti. Diṭṭhiyo eva sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ – ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Tā eva ca uparūpari vaḍḍhamānā lobhādikilesasamussayena ca samussayā, ‘‘idameva saccaṃ, moghamañña’’nti micchābhinivisamānā sabbānatthahetubhūtā kilesadukkhūpacayahetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena pavattiākārato nibbattito ca brahmacariyesanā dassitāti veditabbā.

Sabbarāgavirattassāti sabbehi kāmarāgabhavarāgehi virattassa. Tato eva taṇhakkhayasaṅkhāte nibbāne vimuttattā taṇhakkhayavimuttino arahato. Esanā paṭinissaṭṭhāti kāmesanā, bhavesanā ca sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā. Esanānaṃ khayāti evametāsaṃ tissannaṃ esanānaṃ khayā anuppādanirodhā bhinnakilesattā. Bhikkhūti ca sabbaso āsābhā vā. Nirāsoti ca diṭṭhekaṭṭhassa vicikicchākathaṃkathāsallassa pahīnattā akathaṃkathīti ca vuccatīti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7-8. Āsavasuttadvayavaṇṇanā

56-57. Sattame kāmāsavoti kāmesu āsavo, kāmasaṅkhāto vā āsavo kāmāsavo, atthato pana kāmarāgo rūpādiabhirati ca kāmāsavo. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavapatthanā ca bhavāsavo. Avijjāva avijjāsavo.

Āsavānañca sambhavanti ettha ayonisomanasikāro avijjādayo ca kilesā āsavānaṃ sambhavo. Vuttañhetaṃ –

‘‘Ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhantī’’ti (ma. ni. 1.15).

‘‘Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappa’’nti (itivu. 40) ca.

Maggañca khayagāminanti āsavānaṃ khayagāminaṃ ariyamaggañca. Tattha kāmāsavo anāgāmimaggena pahīyati, bhavāsavo avijjāsavo ca arahattamaggena. Kāmupādānaṃ viya kāmāsavopi aggamaggavajjhoti ca vadanti. Sesaṃ vuttanayameva. Aṭṭhame apubbaṃ natthi.

Sattamaaṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Taṇhāsuttavaṇṇanā

58. Navame taṇhāyanaṭṭhena taṇhā, rūpādivisayaṃ tasatīti vā taṇhā. Idāni taṃ vibhajitvā dassetuṃ ‘‘kāmataṇhā’’tiādi vuttaṃ. Tattha pañcakāmaguṇiko rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavavasena patthanā ca bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā. Apica pacchimataṇhādvayaṃ ṭhapetvā sesā sabbāpi taṇhā kāmataṇhā eva. Yathāha –

‘‘Tattha katamā bhavataṇhā? Sassatadiṭṭhisahagato rāgo sārāgo cittassa sārāgo – ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā kāmataṇhā’’ti (vibha. 916).

Imā ca tisso taṇhā rūpataṇhā…pe… dhammataṇhāti visayabhedato paccekaṃ chabbidhāti katvā aṭṭhārasa honti. Tā ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti vibhāgato aṭṭhasataṃ honti. Puna saṅgahe kariyamāne kālabhedaṃ anāmasitvā gayhamānā chattiṃseva honti, rūpādīnaṃ ajjhattikabāhiravibhāge akariyamāne aṭṭhāraseva, rūpādiārammaṇavibhāgamatte gayhamāne chaḷeva, ārammaṇavibhāgampi akatvā gayhamānā tissoyeva hontīti.

Gāthāsu taṇhāyogenāti taṇhāsaṅkhātena yogena, kāmayogena, bhavayogena ca. Saṃyuttāti sambandhā, bhavādīsu saṃyojitā vā. Tenevāha ‘‘rattacittā bhavābhave’’ti. Khuddake ceva mahante ca bhave laggacittāti attho. Atha vā bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Tasmā bhavābhave sassatucchedadiṭṭhīsu sattavisattacittāti. Etena bhavataṇhā, vibhavataṇhā ca dassitā. Imasmiṃ pakkhe ‘‘taṇhāyogenā’’ti iminā kāmataṇhāva dassitāti veditabbā. Te yogayuttā mārassāti te evaṃbhūtā puggalā mārassa pāsasaṅkhātena yogena yuttā baddhā. Rāgo hi mārayogo mārapāsoti vuccati. Yathāha –

‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

Tena taṃ bādhayissāmi, na me samaṇa mokkhasī’’ti. (saṃ. ni. 1.151; mahāva. 33);

Catūhi yogehi anupaddutattā yogakkhemaṃ, nibbānaṃ arahattañca, tassa anadhigamena ayogakkhemino. Uparūpari kilesābhisaṅkhārānaṃ jananato janā, pāṇino. Rūpādīsu sattā visattāti sattā.

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. –

Evaṃ vuttaṃ khandhādīnaṃ aparāparuppattisaṅkhātaṃ saṃsāraṃ gacchanti, tato na muccanti. Kasmā? Taṇhāyogayuttattā. Jātimaraṇagāmino punappunaṃ jananamaraṇasseva upagamanasīlāti. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ ‘‘ye ca taṇhaṃ pahantvānā’’ti gāthamāha. Sā heṭṭhā vuttanayattā suviññeyyāva.

Navamasuttavaṇṇanā niṭṭhitā.

10. Māradheyyasuttavaṇṇanā

59. Dasamassa kā uppatti? Ekadivasaṃ kira satthā sekkhabahulāya parisāya parivuto nisinno tesaṃ ajjhāsayaṃ oloketvā upari visesādhigamāya ussāhaṃ janetuṃ asekkhabhūmiṃ thomento idaṃ suttaṃ abhāsi. Tattha atikkammātiādīsu ayaṃ saṅkhepattho – atikkamma atikkamitvā abhibhavitvā. Māradheyyaṃ mārassa visayaṃ issariyaṭṭhānaṃ. Ādiccova yathā ādicco abbhādiupakkilesavimutto attano iddhiyā ānubhāvena tejasāti tīhi guṇehi samannāgato nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamaṃ atikkamma atikkamitvā abhibhavitvā vidhamitvā virocati, obhāsati, tapati; evameva khīṇāsavo bhikkhu tīhi dhammehi samannāgato sabbupakkilesavimutto māradheyyasaṅkhātaṃ tebhūmakadhammappavattaṃ abhibhavitvā virocatīti.

Asekkhenāti ettha sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ eteti vā sekkhā, apariyositasikkhattā sayameva sikkhantīti vā sekkhā maggadhammā heṭṭhimaphalattayadhammā ca. Aggaphaladhammā pana upari sikkhitabbābhāvena na sekkhāti asekkhā. Yattha hi sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyadhammesu nibbāne ca asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vippayuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato sātisayaṃ sikkhāti vattuṃ yuttā, aṭṭhasupi maggaphalesu vijjanti; tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi ‘‘tāsu sikkhāsu jātā’’ti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati ‘‘sekkhassa ete’’ti ca ‘‘sikkhā sīlaṃ etesa’’nti ca sekkhāti āsaṅkā siyunti tadāsaṅkānivattanatthaṃ asekkhāti yathāvuttasekkhabhāvappaṭisedhaṃ katvā vuttaṃ. Arahattaphale pavattamānā hi sikkhā pariniṭṭhitakiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāvena pavattanti. Tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino sekkhavacanaṃ, na ca taṃsampayuttadhammā sikkhanasīlā. ‘‘Sikkhāsu jātā’’ti evamādiatthehi aggaphaladhammā sekkhā na honti. Heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā dhammā ca sikkhanasīlā. Sekkhadhammā yathāvuttehi atthehi sekkhā hontiyeva.

Atha vā sekkhāti apariyositasikkhānaṃ vacananti, asekkhāti padaṃ pariyositasikkhānaṃ dassananti na lokiyadhammanibbānānaṃ asekkhabhāvāpatti. Vuḍḍhippattā sekkhā asekkhā ca sekkhadhammesu eva kesañci vuḍḍhippattānaṃ asekkhatā āpajjatīti arahattamaggadhammā vuḍḍhippattā. Yathāvuttehi ca atthehi sekkhāti katvā asekkhā āpannāti ce? Taṃ na, sadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ. Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuḍḍhippattāva te dhammā hontīti ‘‘asekkhā’’ti vuccanti.

Te pana asekkhadhamme khandhavasena idha tidhā vibhajitvā tehi samannāgamena khīṇāsavassa ānubhāvaṃ vibhāvento bhagavā ‘‘asekkhena sīlakkhandhenā’’tiādimāha. Tattha sīlasaddassa attho heṭṭhā vutto. Khandhasaddo pana rāsimhi paññattiyaṃ ruḷhiyaṃ guṇeti bahūsu atthesu diṭṭhappayogo. Tathā hi ‘‘asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchatī’’tiādīsu (a. ni. 4.51; 6.37) rāsimhi āgato. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’ntiādīsu (saṃ. ni. 4.241) paññattiyaṃ. ‘‘Cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ viññāṇaṃ viññāṇakkhandho’’tiādīsu (dha. sa. 63, 65) ruḷhiyaṃ. ‘‘Na kho, āvuso visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito’’tiādīsu (ma. ni. 1.462) guṇe. Idhāpi guṇeyeva daṭṭhabbo. Tasmā asekkhena sīlasaṅkhātena guṇenāti attho. Samannāgatoti sampayutto samaṅgībhūto. Samādahati etena, sayaṃ vā samādahati, samādhānameva vāti samādhi. Pakārehi jānāti yathāsabhāvaṃ paṭivijjhatīti paññā. Sīlameva khandho sīlakkhandho. Sesesupi eseva nayo.

Tattha aggaphalabhūtā sammāvācā, sammākammanto, sammāājīvo ca sabhāveneva asekkho sīlakkhandho nāma, tathā sammāsamādhi asekkho samādhikkhandho. Tadupakārakato pana sammāvāyāmasammāsatiyo samādhikkhandhe saṅgahaṃ gacchanti. Tathā sammādiṭṭhi asekkho paññākkhandho. Tadupakārakato sammāsaṅkappo paññākkhandhe saṅgahaṃ gacchatīti evamettha aṭṭhapi arahattaphaladhammā tīhi khandhehi saṅgahetvā dassitāti veditabbaṃ.

Yassa ete subhāvitāti yena arahatā ete sīlādayo asekkhadhammakkhandhā subhāvitā suṭṭhu vaḍḍhitā, so ādiccova virocatīti sambandho. ‘‘Yassa cete’’tipi paṭhanti. Tesañca saddo nipātamattaṃ. Evametasmiṃ vagge paṭhamasutte vaṭṭaṃ, pariyosānasutte vivaṭṭaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Puññakiriyavatthusuttavaṇṇanā

60. Dutiyavaggassa paṭhame puññakiriyavatthūnīti pujjabhavaphalaṃ nibbattenti, attano santānaṃ punantīti vā puññāni, puññāni ca tāni hetupaccayehi kattabbato kiriyā cāti puññakiriyā. Tā eva ca tesaṃ tesaṃ ānisaṃsānaṃ vatthubhāvato puññakiriyavatthūni. Dānamayanti anupacchinnabhavamūlassa anuggahavasena pūjāvasena vā attano deyyadhammassa paresaṃ pariccāgacetanā dīyati etāyāti dānaṃ, dānameva dānamayaṃ. Cīvarādīsu hi catūsu paccayesu annādīsu vā dasasu dānavatthūsu rūpādīsu vā chasu ārammaṇesu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti tīsu kālesu vuttanayena pavattacetanā dānamayaṃ puññakiriyavatthu nāma.

Sīlamayanti niccasīlauposathaniyamādivasena pañca, aṭṭha, dasa vā sīlāni samādiyantassa sīlapūraṇatthaṃ pabbajissāmīti vihāraṃ gacchantassa pabbajantassa manorathaṃ matthakaṃ pāpetvā ‘‘pabbajito vatamhi sādhu suṭṭhū’’ti āvajjentassa saddhāya pātimokkhaṃ paripūrentassa paññāya cīvarādike paccavekkhantassa satiyā āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa vīriyena ājīvaṃ sodhentassa ca pavattā cetanā sīlatīti sīlamayaṃ puññakiriyavatthu nāma.

Tathā paṭisambhidāyaṃ (paṭi. ma. 1.48) vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato vipassantassa sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, manaṃ. Rūpe…pe… dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ. Rūpasaññaṃ…pe… dhammasaññaṃ. Jarāmaraṇaṃ aniccato dukkhato anattato vipassantassa yā cetanā, yā ca pathavīkasiṇādīsu aṭṭhatiṃsāya ārammaṇesu pavattā jhānacetanā, yā ca anavajjesu kammāyatanasippāyatanavijjāṭṭhānesu paricayamanasikārādivasena pavattā cetanā, sabbā bhāveti etāyāti bhāvanāmayaṃ vuttanayena puññakiriyavatthu cāti.

Ekamekañcettha yathārahaṃ pubbabhāgato paṭṭhāya kāyena karontassa kāyakammaṃ hoti, tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ, kāyaṅgaṃ vācaṅgañca acopetvā manasā cintentassa manokammaṃ. Annādīni dentassa cāpi ‘‘annadānādīni demī’’ti vā dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Vattasīse ṭhatvā dadato sīlamayaṃ, khayato vayato kammato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti.

Aparānipi satta puññakiriyavatthūni – apacitisahagataṃ puññakiriyavatthu veyyāvaccasahagataṃ pattianuppadānaṃ abbhanumodanaṃ desanāmayaṃ savanamayaṃ diṭṭhijugataṃ puññakiriyavatthūti. Saraṇagamanampi hi diṭṭhijugateneva saṅgayhati. Yaṃ panettha vattabbaṃ, taṃ parato āvi bhavissati.

Tattha vuḍḍhataraṃ disvā paccuggamanapattacīvarapaṭiggahaṇābhivādanamaggasampadānādivasena apacāyanasahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattapaṭipattikaraṇavasena, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ sampādetvā upasaṃharaṇavasena ‘‘gaccha bhikkhūnaṃ pattaṃ āharā’’ti sutvā vegena gantvā pattāharaṇādivasena ca veyyāvaccasahagataṃ veditabbaṃ. Cattāro paccaye datvā pupphagandhādīhi ratanattayassa pūjaṃ katvā aññaṃ vā tādisaṃ puññaṃ katvā ‘‘sabbasattānaṃ patti hotū’’ti pariṇāmavasena pattianuppadānaṃ veditabbaṃ. Tathā parehi dinnāya pattiyā kevalaṃ vā parehi kataṃ puññaṃ ‘‘sādhu, suṭṭhū’’ti anumodanavasena abbhanumodanaṃ veditabbaṃ. Attano paguṇadhammaṃ apaccāsīsanto hitajjhāsayena paresaṃ deseti – idaṃ desanāmayaṃ puññakiriyavatthu nāma. Yaṃ pana eko ‘‘evaṃ maṃ dhammakathikoti jānissantī’’ti icchāya ṭhatvā lābhasakkārasilokasannissito dhammaṃ deseti, taṃ na mahapphalaṃ hoti. ‘‘Addhā ayaṃ attahitaparahitānaṃ paṭipajjanūpāyo’’ti yonisomanasikārapurecārikahitapharaṇena muducittena dhammaṃ suṇāti, idaṃ savanamayaṃ puññakiriyavatthu hoti. Yaṃ paneko ‘‘iti maṃ saddhoti jānissantī’’ti suṇāti, taṃ na mahapphalaṃ hoti. Diṭṭhiyā ujugamanaṃ diṭṭhijugataṃ, ‘‘atthi dinna’’ntiādinayappavattassa sammādassanassa etaṃ adhivacanaṃ. Idañhi pubbabhāge vā pacchābhāge vā ñāṇavippayuttampi ujukaraṇakāle ñāṇasampayuttameva hoti. Apare panāhu ‘‘vijānanapajānanavasena dassanaṃ diṭṭhi kusalañca viññāṇaṃ kammassakatāñāṇādi ca sammādassana’’nti. Tattha kusalena viññāṇena ñāṇassa anuppādepi attanā katapuññānussaraṇavaṇṇārahavaṇṇanādīnaṃ saṅgaho, kammassakatāñāṇena kammapathasammādiṭṭhiyā. Itaraṃ pana diṭṭhijugataṃ sabbesaṃ niyamalakkhaṇaṃ. Yañhi kiñci puññaṃ karontassa diṭṭhiyā ujubhāveneva taṃ mahapphalaṃ hoti.

Imesaṃ pana sattannaṃ puññakiriyavatthūnaṃ purimehi tīhi dānamayādīhi puññakiriyavatthūhi saṅgaho. Tattha hi apacāyanaveyyāvaccāni sīlamaye, pattianuppadānaabbhanumodanāni dānamaye, dhammadesanāsavanāni bhāvanāmaye, diṭṭhijugataṃ tīsupi. Tenāha bhagavā –

‘‘Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ…pe… bhāvanāmayaṃ puññakiriyavatthū’’ti (a. ni. 8.36).

Ettha ca aṭṭhannaṃ kāmāvacarakusalacetanānaṃ vasena tiṇṇampi puññakiriyavatthūnaṃ pavatti hoti. Yathā hi paguṇaṃ dhammaṃ parivattentassa ekacce anusandhiṃ asallakkhentasseva gacchanti, evaṃ paguṇaṃ samathavipassanābhāvanaṃ anuyuñjantassa antarantarā ñāṇavippayuttacittenāpi manasikāro pavattati. Sabbaṃ taṃ pana mahaggatakusalacetanānaṃ vasena bhāvanāmayameva puññakiriyavatthu hoti, na itarāni. Gāthāya attho heṭṭhā vuttoyeva.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Cakkhusuttavaṇṇanā

61. Dutiye cakkhūnīti cakkhantīti cakkhūni, samavisamaṃ ācikkhantāni viya pavattantīti attho. Atha vā cakkhanaṭṭhena cakkhūni. Kimidaṃ cakkhanaṃ nāma? Assādanaṃ, tathā hi vadanti ‘‘madhuṃ cakkhati byañjanaṃ cakkhatī’’ti imāni ca ārammaṇarasaṃ anubhavantāni assādentāni viya hontīti cakkhanaṭṭhena cakkhūni. Tāni pana saṅkhepato dve cakkhūni – ñāṇacakkhu, maṃsacakkhu cāti. Tesu maṃsacakkhu heṭṭhā vuttameva. Ñāṇacakkhu dibbacakkhu, paññācakkhūti idha dvidhā katvā vuttaṃ.

Tattha dibbacakkhūti dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇaggahaṇasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attano ca dibbavihārasannissitattā ālokapariggahena mahājutikattā. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu.

Pajānātīti paññā. Kiṃ pajānāti? Cattāri ariyasaccāni ‘‘idaṃ dukkha’’ntiādinā. Vuttañhetaṃ –

‘‘Pajānātīti kho, āvuso, tasmā paññāti vuccati. Kiñca pajānāti? Idaṃ dukkha’’ntiādi (ma. ni. 1.449).

Aṭṭhakathāyaṃ pana ‘‘paññāpanavasena paññā. Kinti paññāpeti? Aniccanti paññāpeti, dukkhanti paññāpeti, anattāti paññāpetī’’ti vuttaṃ. Sā panāyaṃ lakkhaṇādito yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya. Visesato panettha āsavakkhayañāṇasaṅkhātā paññā catusaccadassanaṭṭhena paññācakkhūti adhippetā. Yaṃ sandhāya vuttaṃ ‘‘cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15).

Etesu ca maṃsacakkhu parittaṃ, dibbacakkhu mahaggataṃ, itaraṃ appamāṇaṃ. Maṃsacakkhu rūpaṃ, itarāni arūpāni. Maṃsacakkhu dibbacakkhu ca lokiyāni sāsavāni rūpavisayāni, itaraṃ lokuttaraṃ anāsavaṃ catusaccavisayaṃ. Maṃsacakkhu abyākataṃ, dibbacakkhu siyā kusalaṃ siyā abyākataṃ, tathā paññācakkhu. Maṃsacakkhu kāmāvacaraṃ, dibbacakkhu rūpāvacaraṃ, itaraṃ lokuttaranti evamādi vibhāgā veditabbā.

Gāthāsu anuttaranti paññācakkhuṃ sandhāya vuttaṃ. Tañhi āsavakkhayañāṇabhāvato anuttaraṃ. Akkhāsi purisuttamoti purisānaṃ uttamo aggo sammāsambuddho desesi. Uppādoti maṃsacakkhussa pavatti. Maggoti upāyo, dibbacakkhussa kāraṇaṃ. Pakaticakkhumato eva hi dibbacakkhu uppajjati, yasmā kasiṇālokaṃ vaḍḍhetvā dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā natthīti. Yatoti yadā. Ñāṇanti āsavakkhayañāṇaṃ. Tenevāha ‘‘paññācakkhu anuttara’’nti. Yassa cakkhussa paṭilābhāti yassa ariyassa paññācakkhussa uppattiyā bhāvanāya sabbasmā vaṭṭadukkhato pamuccati parimuccatīti.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Indriyasuttavaṇṇanā

62. Tatiye indriyānīti adhipateyyaṭṭhena indriyāni. Yāni hi sahajātadhammesu issarā viya hutvā tehi anuvattitabbāni, tāni indriyāni nāma. Apica indo bhagavā dhammissaro paramena cittissariyena samannāgato. Tena indena sabbapaṭhamaṃ diṭṭhattā adhigatattā paresañca diṭṭhattā desitattā vihitattā gocarabhāvanāsevanāhi diṭṭhattā ca indriyāni. Indaṃ vā maggādhigamassa upanissayabhūtaṃ puññakammaṃ, tassa liṅgānītipi indriyāni. Anaññātaññassāmītindriyanti ‘‘anamatagge saṃsāre anaññātaṃ anadhigataṃ amatapadaṃ catusaccadhammameva vā jānissāmī’’ti paṭipannassa iminā pubbabhāgena uppannaṃ indriyaṃ, sotāpattimaggapaññāyetaṃ adhivacanaṃ. Aññindriyanti ājānanaindriyaṃ. Tatrāyaṃ vacanattho – ājānāti paṭhamamaggañāṇena diṭṭhamariyādaṃ anatikkamitvāva jānātīti aññā. Yatheva hi paṭhamamaggapaññā dukkhādīsu pariññābhisamayādivasena pavattati, tatheva ayampi pavattatīti aññā ca sā yathāvuttenaṭṭhena indriyaṃ cāti aññindriyaṃ. Ājānanaṭṭheneva aññassa vā ariyapuggalassa indriyanti aññindriyaṃ, sotāpattiphalato paṭṭhāya chasu ṭhānesu ñāṇassetaṃ adhivacanaṃ. Aññātāvindriyanti aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa khīṇāsavassa uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ. Ettha ca paṭhamapacchimāni paṭhamamaggacatutthaphalavasena ekaṭṭhānikāni, itaraṃ itaramaggaphalavasena chaṭṭhānikanti veditabbaṃ.

Gāthāsu sikkhamānassāti adhisīlasikkhādayo sikkhamānassa bhāventassa. Ujumaggānusārinoti ujumaggo vuccati ariyamaggo, antadvayavivajjitattā tassa anussaraṇato ujumaggānusārino, paṭipāṭiyā magge uppādentassāti attho. Khayasminti anavasesakilesānaṃ khepanato khayasaṅkhāte aggamagge ñāṇaṃ paṭhamaṃ pureyeva uppajjati. Tato aññā anantarāti tato maggañāṇato anantarā arahattaṃ uppajjati. Atha vā ujumaggānusārinoti līnuddhaccapatiṭṭhānāyūhanādike vajjetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanāvasena pavattaṃ pubbabhāgamaggaṃ anussarantassa anugacchantassa paṭipajjantassa gotrabhuñāṇānantaraṃ diṭṭhekaṭṭhānaṃ kilesānaṃ khepanato khayasmiṃ sotāpattimagge paṭhamaṃ ñāṇaṃ anaññātaññassāmītindriyaṃ uppajjati. Tato aññā anantarāti tato paṭhamañāṇato anantarā anantarato paṭṭhāya yāva aggamaggā aññā aññindriyaṃ uppajjati.

Tato aññā vimuttassāti tato aññā aññindriyato pacchā arahattamaggañāṇānantarā arahattaphalena paññāvimuttiyā aññātāvindriyena vimuttassa. Ñāṇaṃ ve hoti tādinoti arahattaphaluppattito uttarakāle iṭṭhāniṭṭhādīsu tādilakkhaṇappattassa khīṇāsavassa paccavekkhaṇañāṇaṃ uppajjati. Kathaṃ uppajjatīti āha ‘‘akuppā me vimuttī’’ti. Tassa akuppabhāvassa kāraṇaṃ dasseti ‘‘bhavasaṃyojanakkhayā’’ti.

Idāni tādisaṃ khīṇāsavaṃ thomento ‘‘sa ve indriyasampanno’’ti tatiyaṃ gāthamāha. Tattha indriyasampannoti yathāvuttehi tīhi lokuttarindriyehi samannāgato, suddhehipi vā paṭippassaddhiladdhehi saddhādīhi indriyehi samannāgato paripuṇṇo, tato eva cakkhādīhi suṭṭhu vūpasantehi nibbisevanehi indriyehi samannāgato. Tenāha ‘‘santo’’ti, sabbakilesapariḷāhavūpasamena upasantoti attho. Santipade ratoti nibbāne abhirato adhimutto. Ettha ca ‘‘indriyasampanno’’ti etena bhāvitamaggatā, pariññātakkhandhatā cassa dassitā. ‘‘Santo’’ti etena pahīnakilesatā, ‘‘santipade rato’’ti etena sacchikatanirodhatāti. Sesaṃ vuttanayameva.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Addhāsuttavaṇṇanā

63. Catutthe addhāti kālā. Atīto addhātiādīsu dve pariyāyā – suttantapariyāyo, abhidhammapariyāyo ca. Tattha suttantapariyāyena paṭisandhito pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha cutipaṭisandhīhi tadanantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena uppādo, ṭhiti, bhaṅgoti ime tayo khaṇe patvā niruddhadhammā atīto addhā nāma, tayopi khaṇe asampattā anāgato addhā nāma, khaṇattayasamaṅgino paccuppanno addhā nāma.

Aparo nayo – ayañhi atītādivibhāgo addhāsantatisamayakhaṇavasena catudhā veditabbo. Tesu addhāvibhāgo vutto. Santativasena sabhāgā ekautusamuṭṭhānā, ekāhārasamuṭṭhānā ca pubbāpariyavasena vattamānāpi paccuppannā. Tato pubbe visabhāgautuāhārasamuṭṭhānā atītā pacchā anāgatā. Cittajā ekavīthiekajavanaekasamāpattisamuṭṭhānā paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Kammasamuṭṭhānānaṃ pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaṃyeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānā taṃtaṃsamaye paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Ayaṃ tāva rūpadhammesu nayo. Arūpadhammesu pana khaṇavasena uppādādikkhaṇattayapariyāpannā paccuppannā, tato pubbe atītā, pacchā anāgatā. Apica atikkantahetupaccayakiccā atītā, niṭṭhitahetukiccā aniṭṭhitapaccayakiccā paccuppannā, ubhayakiccaṃ asampattā anāgatā. Attano vā kiccakkhaṇe paccuppannā, tato pubbe atītā, pacchā anāgatā. Ettha ca khaṇādikathāva nippariyāyā, sesā pariyāyā. Ayañhi atītādibhedo nāma dhammānaṃ hoti, na kālassa. Atītādibhede pana dhamme upādāya paramatthato avijjamānopi kālo idha teneva vohārena atītotiādinā vuttoti veditabbo.

Gāthāsu akkheyyasaññinoti ettha akkhāyati, kathīyati, paññāpīyatīti akkheyyaṃ, kathāvatthu, atthato rūpādayo pañcakkhandhā. Vuttañhetaṃ –

‘‘Atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya, anāgataṃ vā…pe… paccuppannaṃ vā addhānaṃ ārabbha kathaṃ katheyyā’’ti (dī. ni. 3.305).

Tathā –

‘‘Yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā atthīti, na tassa saṅkhā bhavissatī’’ti (saṃ. ni. 3.62) –

Evaṃ vuttena niruttipathasuttenapi ettha attho dīpetabbo. Evaṃ kathāvatthubhāvena akkheyyasaṅkhāte khandhapañcake ahanti ca mamanti ca devoti ca manussoti ca itthīti ca purisoti ca ādinā pavattasaññāvasena akkheyyasaññino, pañcasu upādānakkhandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ taṇhādiṭṭhiggāhavasena patiṭṭhitā, rāgādivasena vā aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, mūḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibaddho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti.

Akkheyyaṃ apariññāyāti taṃ akkheyyaṃ tebhūmakadhamme tīhi pariññāhi aparijānitvā tassa aparijānanahetu. Yogamāyanti maccunoti maraṇassa yogaṃ tena saṃyogaṃ upagacchanti, na visaṃyoganti attho.

Atha vā yoganti upāyaṃ, tena yojitaṃ pasāritaṃ mārasenaṭṭhāniyaṃ anatthajālaṃ kilesajālañca upagacchantīti vuttaṃ hoti. Tathā hi vuttaṃ –

‘‘Na hi no saṅgaraṃ tena, mahāsenena maccunā’’ti. (ma. ni. 3.272; jā. 2.22.121; netti. 103);

Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ ‘‘akkheyyañca pariññāyā’’tiādi vuttaṃ. Tattha ca-saddo byatireke, tena akkheyyaparijānanena laddhabbaṃ vakkhamānameva visesaṃ joteti. Pariññāyāti vipassanāsahitāya maggapaññāya dukkhanti paricchijja jānitvā, tappaṭibaddhakilesappahānena vā taṃ samatikkamitvā tissannampi pariññānaṃ kiccaṃ matthakaṃ pāpetvā. Akkhātāraṃ na maññatīti sabbaso maññanānaṃ pahīnattā khīṇāsavo akkhātāraṃ na maññati, kārakādisabhāvaṃ kiñci attānaṃ na paccetīti attho. Phuṭṭho vimokkho manasā, santipadamanuttaranti yasmā sabbasaṅkhatavimuttattā ‘‘vimokkho’’ti sabbakilesasantāpavūpasamanaṭṭhānatāya ‘‘santipada’’nti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā akkhātāraṃ na maññatīti. Atha vā ‘‘pariññāyā’’ti padena dukkhasaccassa pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni ‘‘phuṭṭho vimokkho manasā, santipadamanuttara’’nti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ vadati. Tassattho – samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo. So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti.

Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke pahīnavipallāsatāya tato suparimutto akkheyyapariññābhinibbattāhi sampattīhi sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya parituletvāva sevanasīlo, saṅkhātadhammattā ca āpāthagataṃ sabbampi visayaṃ chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṅgatattā vedagū. Evaṃguṇo arahā bhavādīsu katthaci āyatiṃ punabbhavābhāvato manussadevāti saṅkhyaṃ na upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Duccaritasuttavaṇṇanā

64. Pañcame duṭṭhu caritāni, duṭṭhāni vā caritāni duccaritāni. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Sesesupi eseva nayo. Imāni ca duccaritāni paññattiyā vā kathetabbāni kammapathehi vā. Tattha paññattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ, vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, ubhayattha paññattassa vītikkamo manoduccaritanti ayaṃ paññattikathā. Pāṇātipātādayo pana tisso cetanā kāyadvārepi, vacīdvārepi, uppannā kāyaduccaritaṃ, tathā catasso musāvādādicetanā vacīduccaritaṃ, abhijjhā, byāpādo, micchādiṭṭhīti tayo cetanāsampayuttadhammā manoduccaritanti ayaṃ kammapathakathā.

Gāthāyaṃ kammapathappattoyeva pāpadhammo kāyaduccaritādibhāvena vuttoti tadaññaṃ pāpadhammaṃ saṅgaṇhituṃ ‘‘yañcaññaṃ dosasañhita’’nti vuttaṃ. Tattha dosasañhitanti rāgādikilesasaṃhitaṃ. Sesaṃ suviññeyyameva.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Sucaritasuttavaṇṇanā

65. Chaṭṭhe suṭṭhu caritāni, sundarāni vā caritāni sucaritāni. Kāyena sucaritaṃ, kāyato vā pavattaṃ sucaritaṃ kāyasucaritaṃ. Sesesupi eseva nayo. Idhāpi pana paññattivasena, kammapathavasena cāti duvidhā kathā. Tattha kāyadvāre paññattasikkhāpadassa avītikkamo kāyasucaritaṃ, vacīdvāre paññattasikkhāpadassa avītikkamo vacīsucaritaṃ, ubhayattha paññattassa avītikkamo manosucaritanti ayaṃ paññattikathā. Pāṇātipātādīhi pana viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ, musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ, anabhijjhā, abyāpādo, sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā. Sesaṃ vuttanayameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Soceyyasuttavaṇṇanā

66. Sattame soceyyānīti sucibhāvā. Kāyasoceyyanti kāyasucaritaṃ, vacīmanosoceyyānipi vacīmanosucaritāneva. Tathā hi vuttaṃ ‘‘tattha katamaṃ kāyasoceyyaṃ? Pāṇātipātā veramaṇī’’tiādi (a. ni. 3.121-122).

Gāthāyaṃ samucchedavasena pahīnasabbakāyaduccaritattā kāyena sucīti kāyasuci. Soceyyasampannanti paṭippassaddhakilesattā suparisuddhāya soceyyasampattiyā upetaṃ. Sesaṃ vuttanayameva.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Moneyyasuttavaṇṇanā

67. Aṭṭhame moneyyānīti ettha idhalokaparalokaṃ attahitaparahitañca munātīti muni, kalyāṇaputhujjanena saddhiṃ satta sekkhā arahā ca. Idha pana arahāva adhippeto. Munino bhāvāti moneyyāni, arahato kāyavacīmanosamācārā.

Atha vā munibhāvakarā moneyyapaṭipadādhammā moneyyāni. Tesamayaṃ vitthāro –

‘‘Tattha katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā catutthajjhānasamāpatti kāyamoneyyaṃ.

‘‘Tattha katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ, vācāpariññā, pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā dutiyajjhānasamāpatti vacīmoneyyaṃ.

‘‘Tattha katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ, manārammaṇe ñāṇaṃ, manopariññā, pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ, cittasaṅkhāranirodhā saññāvedayitanirodhasamāpatti manomoneyya’’nti (mahāni. 14; cūḷani. mettagūmāṇavapucchāniddesa 21).

Ninhātapāpakanti aggamaggajalena suṭṭhu vikkhālitapāpamalaṃ.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Paṭhamarāgasuttavaṇṇanā

68. Navame yassa kassacīti aniyamitavacanaṃ, tasmā yassa kassaci puggalassa gahaṭṭhassa vā pabbajitassa vā. Rāgo appahīnoti rañjanaṭṭhena rāgo samucchedavasena na pahīno, maggena anuppattidhammataṃ na āpādito. Dosamohesupi eseva nayo. Tattha apāyagamanīyā rāgadosamohā paṭhamamaggena, oḷārikā kāmarāgadosā dutiyamaggena, teyeva anavasesā tatiyamaggena, bhavarāgo avasiṭṭhamoho ca catutthamaggena pahīyanti. Evametesu pahīyantesu tadekaṭṭhato sabbepi kilesā pahīyanteva. Evamete rāgādayo yassa kassaci bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā maggena appahīnā. Baddho mārassāti kilesamārena baddhoti vuccati. Yadaggena ca kilesamārena baddho, tadaggena abhisaṅkhāramārādīhipi baddhoyeva hoti. Paṭimukkassa mārapāsoti paṭimukko assa anena appahīnakilesena puggalena tāyeva appahīnakilesatāya mārapāsasaṅkhāto kileso attano cittasantāne paṭimukko pavesito, tena sayaṃ bandhāpitoti attho. Atha vā paṭimukko assa bhaveyya mārapāso. Sukkapakkhe omukkassāti avamukko mocito apanīto assa. Sesaṃ vuttavipariyāyena veditabbaṃ.

Idha gāthā sukkapakkhavaseneva āgatā. Tatrāyaṃ saṅkhepattho – yassa ariyapuggalassa rāgadosāvijjā virājitā aggamaggena nirodhitā, taṃ bhāvitakāyasīlacittapaññatāya bhāvitattesu arahantesu aññataraṃ abbhantaraṃ ekaṃ brahmabhūtaṃ brahmaṃ vā seṭṭhaṃ arahattaphalaṃ pattaṃ. Yathā aññe khīṇāsavā pubbūpanissayasampattisamannāgatā hutvā āgatā, yathā ca te antadvayarahitāya sīlasamādhipaññākkhandhasahagatāya majjhimāya paṭipadāya nibbānaṃ gatā adhigatā. Yathā vā te khandhādīnaṃ tathalakkhaṇaṃ yāthāvato paṭivijjhiṃsu, yathā ca te tathadhamme dukkhādayo aviparītato abbhaññiṃsu, rūpādike ca visaye yathā te diṭṭhamattādivaseneva passiṃsu, yathā vā pana te aṭṭha anariyavohāre vajjetvā ariyavohāravaseneva pavattavācā, vācānurūpañca pavattakāyā, kāyānurūpañca pavattavācā, tathā ayampi ariyapuggaloti tathāgataṃ, catusaccabuddhatāya buddhaṃ, puggalaveraṃ kilesaveraṃ attānuvādādibhayañca atikkantanti verabhayātītaṃ. Sabbesaṃ kilesābhisaṅkhārādīnaṃ pahīnattā sabbappahāyinaṃ buddhādayo ariyā āhu kathenti kittentīti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Dutiyarāgasuttavaṇṇanā

69. Dasame atarīti tiṇṇo, na tiṇṇo atiṇṇo. Samuddanti saṃsārasamuddaṃ, cakkhāyatanādisamuddaṃ vā. Tadubhayampi duppūraṇaṭṭhena samuddo viyāti samuddaṃ. Atha vā samuddanaṭṭhena samuddaṃ, kilesavassanena sattasantānassa kilesasadanatoti attho. Savīcinti kodhūpāyāsavīcīhi savīciṃ. Vuttañhetaṃ ‘‘vīcibhayanti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacana’’nti (itivu. 109; ma. ni. 2.162). Sāvaṭṭanti pañcakāmaguṇāvaṭṭehi saha āvaṭṭaṃ. Vuttampi cetaṃ ‘‘āvaṭṭabhayanti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacana’’nti (itivu. 109; ma. ni. 2.164; a. ni. 4.122). Sagahaṃ sarakkhasanti attano gocaragatānaṃ anatthajananato caṇḍamakaramacchakacchaparakkhasasadisehi visabhāgapuggalehi sahitaṃ. Tathā cāha ‘‘sagahaṃ sarakkhasanti kho, bhikkhu, mātugāmassetaṃ adhivacana’’nti (itivu. 109). Atarīti maggapaññānāvāya yathāvuttaṃ samuddaṃ uttari. Tiṇṇoti nittiṇṇo. Pāraṅgatoti tassa samuddassa pāraṃ paratīraṃ nirodhaṃ upagato. Thale tiṭṭhatīti tato eva saṃsāramahoghaṃ kāmādimahoghañca atikkamitvā thale paratīre nibbāne bāhitapāpabrāhmaṇo tiṭṭhatīti vuccati.

Idhāpi gāthā sukkapakkhavaseneva āgatā. Tattha ūmibhayanti yathāvuttaūmibhayaṃ, bhāyitabbaṃ etasmāti taṃ ūmi bhayaṃ. Duttaranti duratikkamaṃ. Accatārīti atikkami.

Saṅgātigoti rāgādīnaṃ pañcannaṃ saṅgānaṃ atikkantattā pahīnattā saṅgātigo. Atthaṅgato so na pamāṇametīti so evaṃbhūto arahā rāgādīnaṃ pamāṇakaradhammānaṃ accantameva atthaṃ gatattā atthaṅgato, tato eva sīlādidhammakkhandhapāripūriyā ca ‘‘ediso sīlena samādhinā paññāyā’’ti kenaci pamiṇituṃ asakkuṇeyyo pamāṇaṃ na eti, atha vā anupādisesanibbānasaṅkhātaṃ atthaṃ gato so arahā ‘‘imāya nāma gatiyā ṭhito, ediso ca nāmagottenā’’ti pamiṇituṃ asakkuṇeyyatāya pamāṇaṃ na eti na upagacchati. Tato eva amohayi maccurājaṃ, tena anubandhituṃ asakkuṇeyyoti vadāmīti anupādisesanibbānadhātuyāva desanaṃ niṭṭhāpesi. Iti imasmiṃ vagge paṭhamapañcamachaṭṭhesu vaṭṭaṃ kathitaṃ, dutiyasattamaaṭṭhamesu vivaṭṭaṃ, sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Micchādiṭṭhikasuttavaṇṇanā

70. Tatiyavaggassa paṭhame diṭṭhā mayāti mayā diṭṭhā, mama samantacakkhunā dibbacakkhunā cāti dvīhipi cakkhūhi diṭṭhā paccakkhato viditā. Tena anussavādiṃ paṭikkhipati, ayañca attho idāneva pāḷiyaṃ āgamissati. Kāyaduccaritena samannāgatāti kāyaduccaritena samaṅgībhūtā. Ariyānaṃ upavādakāti buddhādīnaṃ ariyānaṃ antamaso gihisotāpannānampi guṇaparidhaṃsanena abhūtabbhakkhānena upavādakā akkosakā garahakā. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādassanahetu samādinnanānāvidhakammā ye ca, micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Ettha ca vacīmanoduccaritaggahaṇeneva ariyūpavādamicchādiṭṭhīsu gahitāsu punavacanaṃ mahāsāvajjabhāvadassanatthaṃ nesaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha –

‘‘Seyyathāpi, sāriputta, bhikkhu sīlasampanno, samādhisampanno, paññāsampanno, diṭṭheva dhamme aññaṃ ārādheyya; evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya, taṃ cittaṃ appahāya, taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’’ti (ma. ni. 1.149).

Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjataraṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti (a. ni. 1.310).

Taṃ kho panātiādi yathāvuttassa atthassa attapaccakkhabhāvaṃ daḷhataraṃ katvā dassetuṃ āraddhaṃ. Tampi suviññeyyameva.

Gāthāsu micchā manaṃ paṇidhāyāti abhijjhādīnaṃ vasena cittaṃ ayoniso ṭhapetvā. Micchā vācañca bhāsiyāti micchā musāvādādivasena vācaṃ bhāsitvā. Micchā kammāni katvānāti pāṇātipātādivasena kāyakammāni katvā. Atha vā micchā manaṃ paṇidhāyāti micchādiṭṭhivasena cittaṃ viparītaṃ ṭhapetvā. Sesapadadvayepi eseva nayo. Idānissa tathā duccaritacaraṇe kāraṇaṃ dasseti appassutoti, attano paresañca hitāvahena sutena virahitoti attho. Apuññakaroti tato eva ariyadhammassa akovidatāya kibbisakārī pāpadhammo. Appasmiṃ idha jīviteti idha manussaloke jīvite atiparitte. Tathā cāha ‘‘yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti (dī. ni. 2.93; saṃ. ni. 1.145), ‘‘appamāyu manussāna’’nti (saṃ. ni. 1.145; mahāni. 10) ca. Tasmā bahussuto sappañño sīghaṃ puññāni katvā saggūpago nibbānapatiṭṭho vā hoti. Yo pana appassuto apuññakaro, kāyassa bhedā duppañño nirayaṃ so upapajjatīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Sammādiṭṭhikasuttavaṇṇanā

71. Dutiye paṭhamasutte vuttavipariyāyena attho veditabbo.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Nissaraṇiyasuttavaṇṇanā

72. Tatiye nissaraṇiyāti nissaraṇapaṭisaṃyuttā. Dhātuyoti sattasuññasabhāvā. Kāmānanti kilesakāmānañceva vatthukāmānañca. Atha vā kāmānanti kilesakāmānaṃ. Kilesakāmato hi nissaraṇā vatthukāmehipi nissaraṇaṃyeva hoti, na aññathā. Vuttañhetaṃ –

‘‘Na te kāmā yāni citrāni loke,

Saṅkapparāgo purisassa kāmo;

Tiṭṭhanti citrāni tatheva loke,

Athettha dhīrā vinayanti chanda’’nti. (a. ni. 6.63);

Nissaraṇanti apagamo. Nekkhammanti paṭhamajjhānaṃ, visesato taṃ asubhārammaṇaṃ daṭṭhabbaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā tatiyamaggaṃ patvā anāgāmimaggena nibbānaṃ sacchikaroti, tassa cittaṃ accantameva kāmehi nissaṭanti idaṃ ukkaṭṭhato kāmānaṃ nissaraṇaṃ veditabbaṃ. Rūpānanti rūpadhammānaṃ, visesena saddhiṃ ārammaṇehi kusalavipākakiriyābhedato sabbesaṃ rūpāvacaradhammānaṃ. Āruppanti arūpāvacarajjhānaṃ. Keci pana ‘‘kāmāna’’nti padassa ‘‘sabbesaṃ kāmāvacaradhammāna’’nti atthaṃ vadanti. ‘‘Nekkhamma’’nti ca ‘‘pañca rūpāvacarajjhānānī’’ti. Taṃ aṭṭhakathāsu natthi, na yujjati ca. Bhūtanti jātaṃ. Saṅkhatanti samecca sambhuyya paccayehi kataṃ. Paṭiccasamuppannanti kāraṇato nibbattaṃ. Tīhipi padehi tebhūmake dhamme anavasesato pariyādiyati. Nirodhoti nibbānaṃ. Ettha ca paṭhamāya dhātuyā kāmapariññā vuttā, dutiyāya rūpapariññā, tatiyāya sabbasaṅkhatapariññā sabbabhavasamatikkamo vutto.

Gāthāsu kāmanissaraṇaṃ ñatvāti ‘‘idaṃ kāmanissaraṇaṃ – evañca kāmato nissaraṇa’’nti jānitvā. Atikkamati etenāti atikkamo, atikkamanūpāyo, taṃ atikkamaṃ āruppaṃ ñatvā. Sabbe saṅkhārā samanti vūpasamanti etthāti sabbasaṅkhārasamatho, nibbānaṃ, taṃ phusaṃ phusanto. Sesaṃ heṭṭhā vuttanayameva.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Santatarasuttavaṇṇanā

73. Catutthe rūpehīti rūpāvacaradhammehi. Santatarāti atisayena santā. Rūpāvacaradhammā hi kilesavikkhambhanato vitakkādioḷārikaṅgappahānato samādhibhūmibhāvato ca santā nāma, āruppā pana tehipi aṅgasantatāya ceva ārammaṇasantatāya ca atisayena santavuttikā, tena santatarāti vuttā. Nirodhoti nibbānaṃ. Saṅkhārāvasesasukhumabhāvappattitopi hi catutthāruppato phalasamāpattiyova santatarā kilesadarathapaṭipassaddhito nibbānārammaṇato ca, kimaṅgaṃ pana sabbasaṅkhārasamatho nibbānaṃ. Tena vuttaṃ ‘‘āruppehi nirodho santataro’’ti.

Gāthāsu rūpūpagāti rūpabhavūpagā. Rūpabhavo hi idha rūpanti vutto, ‘‘rūpūpapattiyā maggaṃ bhāvetī’’tiādīsu viya. Arūpaṭṭhāyinoti arūpāvacarā. Nirodhaṃ appajānantā, āgantāro punabbhavanti etena rūpārūpāvacaradhammehi nirodhassa santabhāvameva dasseti. Arūpesu asaṇṭhitāti arūparāgena arūpabhavesu appatiṭṭhahantā, tepi parijānantāti attho. Nirodhe ye vimuccantīti ettha yeti nipātamattaṃ. Sesaṃ heṭṭhā vuttanayameva.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Puttasuttavaṇṇanā

74. Pañcame puttāti atrajā orasaputtā, dinnakādayopi vā. Santoti bhavantā saṃvijjamānā lokasminti imasmiṃ loke upalabbhamānā. Atthibhāvena santo, pākaṭabhāvena vijjamānā. Atijātoti attano guṇehi mātāpitaro atikkamitvā jāto, tehi adhikaguṇoti attho. Anujātoti guṇehi mātāpitūnaṃ anurūpo hutvā jāto, tehi samānaguṇoti attho. Avajātoti guṇehi mātāpitūnaṃ adhamo hutvā jāto, tehi hīnaguṇoti attho. Yehi pana guṇehi yutto mātāpitūnaṃ adhiko samo hīnoti ca adhippeto, te vibhajitvā dassetuṃ ‘‘kathañca, bhikkhave, putto atijāto hotī’’ti kathetukamyatāya pucchaṃ katvā ‘‘idha, bhikkhave, puttassā’’tiādinā niddeso āraddho.

Tattha na buddhaṃ saraṇaṃ gatātiādīsu buddhoti sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānaṃ, sabbaññutaññāṇapadaṭṭhānaṃ vā saccābhisambodhiṃ upādāya paññattiko sattātisayo buddho. Yathāha –

‘‘Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva’’nti (cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161) –

Ayaṃ tāva atthato buddhavibhāvanā.

Byañjanato pana savāsanāya kilesaniddāya accantavigamena buddhavā paṭibuddhavāti buddho, buddhiyā vā vikasitabhāvena buddhavā vibuddhavāti buddho, bujjhitāti buddho, bodhetāti buddhoti evamādinā nayena veditabbo. Yathāha –

‘‘Bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhāti buddho, buddhoti cetaṃ nāmaṃ na mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, atha kho vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti, yadidaṃ buddho’’ti (cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162).

Hiṃsatīti saraṇaṃ, sabbaṃ anatthaṃ apāyadukkhaṃ sabbaṃ saṃsāradukkhaṃ hiṃsati vināseti viddhaṃsetīti attho. Saraṇaṃ gatāti ‘‘buddho bhagavā amhākaṃ saraṇaṃ gati parāyaṇaṃ paṭisaraṇaṃ aghassa hantā hitassa vidhātā’’ti iminā adhippāyena buddhaṃ bhagavantaṃ gacchāma bhajāma sevāma payirupāsāma. Evaṃ vā jānāma bujjhāmāti evaṃ gatā upagatā buddhaṃ saraṇaṃ gatā. Tappaṭikkhepena na buddhaṃ saraṇaṃ gatā.

Dhammaṃ saraṇaṃ gatāti adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne katvā dhāretīti dhammo. So atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ –

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti vitthāro (a. ni. 4.34).

Na kevalañca ariyamagganibbānāni eva, apica kho ariyaphalehi saddhiṃ pariyattidhammo ca. Vuttañhetaṃ chattamāṇavakavimāne –

‘‘Rāgavirāgamanejamasokaṃ,

Dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ,

Dhammamimaṃ saraṇatthamupehī’’ti. (vi. va. 887);

Tattha hi rāgavirāgoti maggo kathito, anejamasokanti phalaṃ, dhammasaṅkhatanti nibbānaṃ, appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhā kathitā. Taṃ dhammaṃ vuttanayena saraṇanti gatā dhammaṃ saraṇaṃ gatā. Tappaṭikkhepena na dhammaṃ saraṇaṃ gatā.

Diṭṭhisīlasaṅghātena saṃhatoti saṅgho. So atthato aṭṭhaariyapuggalasamūho. Vuttañhetaṃ tasmiṃ eva vimāne –

‘‘Yattha ca dinna mahapphalamāhu,

Catūsu sucīsu purisayugesu;

Aṭṭha ca puggala dhammadasā te,

Saṅghamimaṃ saraṇatthamupehī’’ti. (vi. va. 888);

Taṃ saṅghaṃ vuttanayena saraṇanti gatā saṅghaṃ saraṇaṃ gatā. Tappaṭikkhepena na saṅghaṃ saraṇaṃ gatāti.

Ettha ca saraṇagamanakosallatthaṃ saraṇaṃ saraṇagamanaṃ, yo ca saraṇaṃ gacchati saraṇagamanappabhedo, phalaṃ, saṃkileso, bhedo, vodānanti ayaṃ vidhi veditabbo.

Tattha padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikilesaṃ hanati vināsetīti attho, ratanattayassetaṃ adhivacanaṃ. Atha vā hite pavattanena ahitā nivattanena ca sattānaṃ bhayaṃ hiṃsatīti buddho saraṇaṃ, bhavakantārato uttāraṇena assāsadānena ca dhammo, appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgisatto saraṇaṃ gacchati, vuttappakārena cittuppādena ‘‘etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇa’’nti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ saraṇagamanaṃ, yo ca saraṇaṃ gacchatīti idaṃ tayaṃ veditabbaṃ.

Pabhedato pana duvidhaṃ saraṇagamanaṃ – lokiyaṃ, lokuttarañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati, lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati.

Tayidaṃ catudhā pavattati – attasanniyyātanena, tapparāyaṇatāya, sissabhāvūpagamanena, paṇipātenāti. Tattha attasanniyyātanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā’’ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo iti maṃ dhārehī’’ti evaṃ tappaṭisaraṇabhāvo tapparāyaṇatā. Sissabhāvūpagamanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa, saṅghassa iti maṃ dhāretū’’ti evaṃ sissabhāvassa upagamanaṃ. Paṇipāto nāma ‘‘ajja ādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃ eva tiṇṇaṃ vatthūnaṃ karomi iti maṃ dhāretū’’ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnaṃ ākārānaṃ aññataraṃ karontena gahitaṃ eva hoti saraṇagamanaṃ.

Apica ‘‘bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccatto eva me attā jīvitañca, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ tāṇaṃ leṇa’’nti evampi attasanniyyātanaṃ veditabbaṃ. ‘‘Satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ; sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ; sammāsambuddhañca vatāhaṃ passeyyaṃ; bhagavantameva passeyya’’nti (saṃ. ni. 2.154) evaṃ mahākassapattherassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata’’nti. (saṃ. ni. 1.246; su. ni. 194) –

Evaṃ āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. ‘‘Atha kho, brahmāyu, brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti ‘brahmāyu ahaṃ, bho gotama, brāhmaṇo, brahmāyu ahaṃ, bho gotama, brāhmaṇo’’’ti (ma. ni. 2.394) evaṃ paṇipāto daṭṭhabbo.

So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavasena bhijjati. Tasmā yo ‘‘ayameva loke sabbasattuttamo aggadakkhiṇeyyo’’ti vandati, teneva saraṇaṃ gahitaṃ hoti, na ñātibhayācariyasaññāya vandantena. Evaṃ gahitasaraṇassa upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ‘‘ñātako me aya’’nti vandato saraṇaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayena vandato. So hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃkiñci sippaṃ sikkhāpakaṃ titthiyampi ‘‘ācariyo me aya’’nti vandatopi na bhijjati. Evaṃ saraṇagamanassa pabhedo veditabbo.

Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 190-192);

Apica niccato anupagamanādīnipi etassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ –

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ jīvitā voropeyya, arahantaṃ jīvitā voropeyya, duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.127-128; a. ni. 1.268-276; vibha. 809).

Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse,

Na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ,

Devakāyaṃ paripūressantī’’ti. (saṃ. ni. 1.37);

Aparampi vuttaṃ –

‘‘Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – ‘sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi…pe… dhammaṃ, saṅghaṃ…pe… phoṭṭhabbehī’’’ti (saṃ. ni. 4.341).

Velāmasuttādivasenapi (a. ni. 9.20) saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanassa phalaṃ veditabbaṃ.

Lokiyasaraṇagamanañcettha tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa pana saṃkileso natthi. Lokiyassa ca saraṇagamanassa duvidho bhedo – sāvajjo, anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo kālakiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabbo.

Vodānampi ca lokiyasseva yassa hi saṃkileso, tasseva tato vodānena bhavitabbaṃ. Lokuttaraṃ pana niccavodānamevāti.

Pāṇātipātāti ettha pāṇassa saraseneva patanasabhāvassa antarā eva atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha khandhasantāno, yo sattoti voharīyati, paramatthato rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. Yāya hi cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu upakkamakaraṇahetukamahābhūtapaccayā uppajjanakamahābhūtā purimasadisā na uppajjanti, visadisā eva uppajjanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhūpakkamāni hi bhūtāni purimabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇāni na hontīti. ‘‘Kāyavacīdvārānaṃ aññataradvārappavattā’’ti idaṃ manodvāre pavattāya vadhakacetanāya pāṇātipātatāsambhavadassanaṃ. Kulumbasuttepi hi ‘‘idhekacco samaṇo vā brāhmaṇo vā iddhimā ceto vasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasā anupekkhitā hotī’’ti vijjāmayiddhi adhippetā. Sā ca vacīdvāraṃ muñcitvā na sakkā nibbattetunti vacīdvāravaseneva nippajjati. Ye pana ‘‘bhāvanāmayiddhi tattha adhippetā’’ti vadanti, tesaṃ vādo kusalattikavedanattikavitakkattikabhūmantarehi virujjhati.

Svāyaṃ pāṇātipāto guṇarahitesu tiracchānagatādīsu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatādīhi mahāsāvajjo, guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjo.

Ettha ca payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Yathādhippetassa payogassa sahasā nipphādanavasena sakiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthumahantatāpi cetanāya balavabhāvassa kāraṇaṃ. Iti ubhayampetaṃ cetanābalavabhāveneva mahāsāvajjatāya hetu hoti. Tathā hantabbassa mahāguṇabhāve tattha pavattaupakāracetanā viya khettavisesanipphattiyā apakāracetanāpi balavatī tibbatarā uppajjatīti tassa mahāsāvajjatā daṭṭhabbā. Tasmā payogavatthuādipaccayānaṃ amahattepi guṇamahantatādipaccayehi cetanāya balavabhāvavaseneva mahāsāvajjatā veditabbā.

Tassa pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti pañca sambhārā. Pañcasambhārayutto pāṇātipātoti pañcasambhārāvinimutto daṭṭhabbo. Tesu pāṇasaññitāvadhakacittāni pubbabhāgiyānipi honti, upakkamo vadhakacetanāsamuṭṭhāpito. Tassa cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Tesu sahatthena nibbatto sāhatthiko. Paresaṃ āṇāpanavasena pavatto āṇattiko. Ususattiādīnaṃ nissajjanavasena pavatto nissaggiyo. Opātakhaṇanādivasena pavatto thāvaro. Āthabbaṇikādīnaṃ viya mantaparijappanapayogo vijjāmayo. Dāṭhākoṭṭanādīnaṃ viya kammavipākajiddhimayo.

Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu, ko hantā, ko vā haññati? Yadi cittacetasikasantāno, so arūpitāya na chedanabhedanādivasena vikopanasamattho, nāpi vikopanīyo, atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati, yathā matasarīre. Payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu saṅkhāresu bhaveyya anāgatesu paccuppannesu vā. Tattha na tāva atītesu anāgatesu ca sambhavati tesaṃ avijjamānasabhāvattā, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhattā ca saṅkhārānaṃ kassa so payogo, khaṇikabhāvena vadhādhippāyasamakālameva bhijjanakassa yāva kiriyāpariyosānakālamanavaṭṭhānato kassa vā pāṇātipāto kammabandhoti?

Vuccate – yathāvuttavadhakacetanāsamaṅgī saṅkhārānaṃ puñjo sattasaṅkhāto hantā. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matoti vohārassa vatthubhūto yathāvuttavadhappayogākaraṇe pubbe viya uddhaṃ pavattanāraho rūpārūpadhammapuñjo haññati, cittacetasikasantāno eva vā. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya bhūtarūpesu katappayogavasena jīvitindriyavicchedena sopi vicchijjatīti na pāṇātipātassa asambhavo, nāpi ahetuko, na ca payogo nippayojano. Paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito khaṇikānañca saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, nirīhakesupi saṅkhāresu yathāpaccayaṃ uppajjitvā atthibhāvamatteneva attano attano anurūpaphaluppādananiyatāni kāraṇāniyeva karontīti vuccati, yathā padīpo pakāsetīti, tatheva ghātakavohāro. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito, santānavasena vattamānasseva pana icchitoti attheva pāṇātipātena kammabandho. Santānavasena vattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti. Ayañca vicāraṇā adinnādānādīsupi yathāsambhavaṃ vibhāvetabbā. Tasmā pāṇātipātā. Na paṭiviratāti appaṭiviratā.

Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Tathā khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? Vatthumahantatāya payogamahantatāya ca. Vatthusamatte pana sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Vatthuguṇānaṃ pana samabhāve sati kilesānaṃ payogassa ca mudubhāve appasāvajjaṃ, tibbabhāve mahāsāvajjaṃ.

Tassa pañca sambhārā – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, parikappāvahāro, paṭicchannāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattā. Ettha ca mantaparijappanena parasantakaharaṇaṃ vijjāmayo payogo. Vinā mantena tādisena iddhānubhāvasiddhena kāyavacīpayogena parasantakassa ākaḍḍhanaṃ iddhimayo payogoti veditabbo.

Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo, itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññapurisā. Svāyaṃ micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Guṇarahitepi ca abhibhavitvā micchā carantassa mahāsāvajjo, ubhinnaṃ samānacchandatāya appasāvajjo. Samānacchandabhāvepi kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti. Tattha attano ruciyā pavattitassa tayo, balakkārena pavattitassa tayoti anavasesaggahaṇena cattāro daṭṭhabbā, atthasiddhi pana tīheva. Eko payogo sāhatthikova.

Musāti visaṃvādanapurekkhārassa atthabhañjako kāyavacīpayogo, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo musāti abhūtaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Tasmā atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññāpanapayogasamuṭṭhāpikā cetanā musāvādo.

So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanavasena vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana ‘‘diṭṭha’’ntiādinā nayena vadantānaṃ mahāsāvajjo. Tathā yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo. Kilesānaṃ mudutibbatāvasena ca appasāvajjamahāsāvajjatā labbhateva.

Tassa cattāro sambhārā – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Visaṃvādanādhippāyena hi payoge katepi parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanampi eko sambhāro veditabbo. Keci pana ‘‘abhūtavacanaṃ, visaṃvādanacittaṃ, parassa tadatthavijānananti tayo sambhārā’’ti vadanti. Sace pana paro dandhatāya vicāretvā tamatthaṃ jānāti, sanniṭṭhāpakacetanāya pavattattā kiriyāsamuṭṭhāpakacetanākkhaṇeyeva musāvādakammunā bajjhati.

Surāti piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ. Yāya cetanāya taṃ pivati, sā pamādakāraṇattā pamādaṭṭhānaṃ. Lakkhaṇato pana yathāvuttassa surāmerayasaṅkhātassa majjassa bījato paṭṭhāya madavasena kāyadvārappavattā pamādacetanā surāmerayamajjapamādaṭṭhānaṃ. Tassa majjabhāvo, pātukamyatācittaṃ, tajjo vāyāmo, ajjhoharaṇanti cattāro sambhārā. Akusalacitteneva cassa pātabbato ekantena sāvajjabhāvo. Ariyasāvakānaṃ pana vatthuṃ ajānantānampi mukhaṃ na pavisati, pageva jānantānaṃ. Aḍḍhapasatamattassa pānaṃ appasāvajjaṃ, addhāḷhakamattassa pānaṃ tato mahantaṃ mahāsāvajjaṃ, kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ karontassa mahāsāvajjameva. Pāpakammañhi pāṇātipātaṃ patvā khīṇāsave mahāsāvajjaṃ, adinnādānaṃ patvā khīṇāsavassa santake mahāsāvajjaṃ, micchācāraṃ patvā khīṇāsavāya bhikkhuniyā vītikkame, musāvādaṃ patvā musāvādena saṅghabhede, surāpānaṃ patvā kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ mahāsāvajjaṃ. Sabbehipi cetehi musāvādena saṅghabhedova mahāsāvajjo. Tañhi katvā kappaṃ niraye paccati.

Idāni etesu sabhāvato, ārammaṇato, vedanato, mūlato, kammato, phalatoti chahi ākārehi vinicchayo veditabbo. Tattha sabhāvato pāṇātipātādayo sabbepi cetanāsabhāvāva. Ārammaṇato pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo, adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇo, sattārammaṇoti eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, surāpānaṃ saṅkhārārammaṇaṃ. Vedanato pāṇātipāto dukkhavedano, adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano, tathā surāpānaṃ. Sanniṭṭhāpakacittena pana ubhayampi majjhattavedanaṃ na hoti. Musāvādo tivedano. Mūlato pāṇātipāto dosamohavasena dvimūlako, adinnādānaṃ musāvādo ca dosamohavasena vā lobhamohavasena vā, micchācāro surāpānañca lobhamohavasena dvimūlaṃ. Kammato musāvādoyevettha vacīkammaṃ, sesaṃ catubbidhampi kāyakammameva. Phalato sabbepi apāyūpapattiphalā ceva sugatiyampi appāyukatādinānāvidhaaniṭṭhaphalā cāti evamettha sabhāvādito vinicchayo veditabbo.

Appaṭiviratāti samādānaviratiyā sampattaviratiyā ca abhāvena na paṭiviratā. Dussīlāti tato eva pañcasīlamattassāpi abhāvena nissīlā. Pāpadhammāti lāmakadhammā, hīnācārā. Pāṇātipātā paṭiviratoti sikkhāpadasamādānena pāṇātipātato virato, ārakā ṭhito. Esa nayo sesesupi.

Idhāpi pāṇātipātāveramaṇiādīnaṃ sabhāvato ārammaṇato, vedanato, mūlato, kammato, samādānato, bhedato, phalato ca viññātabbo vinicchayo. Tattha sabhāvato pañcapi cetanāyopi honti viratiyopi, virativasena pana desanā āgatā. Yā pāṇātipātā viramantassa ‘‘yā tasmiṃ samaye pāṇātipātā ārati viratī’’ti evaṃ vuttā kusalacittasampayuttā virati. Sā pabhedato tividhā – sampattavirati, samādānavirati, samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā ‘‘ayuttametaṃ amhākaṃ kātu’’nti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ sikkhāpadasamādāne taduttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana virati samucchedavirati nāma, yassā uppattito paṭṭhāya ariyapuggalānaṃ ‘‘pāṇaṃ ghātessāmā’’ti cittampi na uppajjati. Tāsu samādānavirati idhādhippetā.

Ārammaṇato pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāyeva ete kusaladhammā pāṇātipātādīni dussīlyāni pajahanti. Vedanato sabbāpi sukhavedanāva.

Mūlato ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti, ñāṇavippayuttacittena viramantassa alobhaadosavasena dvimūlā. Kammato musāvādā veramaṇi vacīkammaṃ, sesā kāyakammaṃ. Samādānato aññassa garuṭṭhāniyassa santike taṃ alabhantena sayameva vā pañca sīlāni ekajjhaṃ pāṭiyekkaṃ vā samādiyantena samādinnāni honti. Bhedato gahaṭṭhānaṃ yaṃ yaṃ vītikkantaṃ, taṃ tadeva bhijjati, itaraṃ na bhijjati. Kasmā? Gahaṭṭhā hi anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva rakkhanti. Pabbajitānaṃ pana ekasmiṃ vītikkante sabbāni bhijjantīti.

Phalatoti pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā, ārohapariṇāhasampatti, javanasampatti, suppatiṭṭhitapādatā, cārutā, mudutā, sucitā, sūratā, mahabbalatā, vissaṭṭhavacanatā, sattānaṃ piyamanāpatā, abhijjaparisatā, acchambhitā, duppadhaṃsiyatā, parūpakkamena amaraṇatā, mahāparivāratā, suvaṇṇatā, susaṇṭhānatā, appābādhatā, asokatā, piyamanāpehi avippayogo, dīghāyukatāti evamādīni phalāni.

Adinnādānā veramaṇiyā mahādhanadhaññatā, anantabhogatā, thirabhogatā, icchitānaṃ bhogānaṃ khippaṃ paṭilābho, rājādīhi asādhāraṇabhogatā, uḷārabhogatā, tattha tattha jeṭṭhakabhāvo, natthibhāvassa ajānanatā, sukhavihāritāti evamādīni.

Abrahmacariyā veramaṇiyā vigatapaccatthikatā, sabbasattānaṃ piyamanāpatā, annapānavatthacchādanādīnaṃ lābhitā, sukhasupanatā, sukhapaṭibujjhanatā, apāyabhayavimokkho, itthibhāvanapuṃsakabhāvānaṃ abhabbatā, akkodhanatā, saccakāritā, amaṅkutā, ārādhanasukhatā, paripuṇṇindriyatā, paripuṇṇalakkhaṇatā, nirāsaṅkatā, appossukkatā, sukhavihāritā, akutobhayatā, piyavippayogābhāvoti evamādīni. Yasmā pana micchācārāveramaṇiyā phalānipi ettheva antogadhāni, tasmā (abrahmacariyā veramaṇiyā).

Musāvādā veramaṇiyā vippasannindriyatā, vissaṭṭhamadhurabhāṇitā, samasitasuddhadantatā, nātithūlatā, nātikisatā, nātirassatā, nātidīghatā, sukhasamphassatā, uppalagandhamukhatā, sussūsakaparisatā, ādeyyavacanatā, kamaladalasadisamudulohitatanujivhatā, alīnatā, anuddhatatāti evamādīni.

Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu kiccakaraṇīyesu appamādatā, ñāṇavantatā, sadā upaṭṭhitassatitā, uppannesu kiccakaraṇīyesu ṭhānuppattikapaṭibhānavantatā, analasatā, ajaḷatā, anummattatā, acchambhitā, asārambhitā, anissukitā, amaccharitā, saccavāditā, apisuṇaapharusaasamphappalāpavāditā, kataññutā, kataveditā, cāgavantatā, sīlavantatā, ujukatā, akkodhanatā, hirottappasampannatā, ujudiṭṭhitā, mahantatā, paṇḍitatā, atthānatthakusalatāti evamādīni phalāni. Evamettha pāṇātipātāveramaṇiādīnampi sabhāvādito vinicchayo veditabbo.

Sīlavāti yathāvuttapañcasīlavasena sīlavā. Kalyāṇadhammoti sundaradhammo, saraṇagamanaparidīpitāya diṭṭhisampattiyā sampannapaññoti attho. Yo pana putto mātāpitūsu assaddhesu dussīlesu ca sayampi tādiso, sopi avajātoyevāti veditabbo. Assaddhiyādayo hi idha avajātabhāvassa lakkhaṇaṃ vuttā, te ca tasmiṃ saṃvijjanti. Mātāpitaro pana upādāya puttassa atijātādibhāvo vuccatīti.

Yo hoti kulagandhanoti kulacchedako kulavināsako. Chedanattho hi idha gandhasaddo, ‘‘uppalagandhapaccatthikā’’tiādīsu (pārā. 65) viya. Keci pana ‘‘kuladhaṃsano’’ti paṭhanti, so evattho.

Ete kho puttā lokasminti ete atijātādayo tayo puttā eva imasmiṃ sattaloke puttā nāma, na ito vinimuttā atthi. Imesu pana ye bhavanti upāsakā ye saraṇagamanasampattiyā upāsakā bhavanti kammassakatāñāṇena kammassa kovidā, te ca paṇḍitā paññavanto, pañcasīladasasīlena sampannā paripuṇṇā. Yācakānaṃ vacanaṃ jānanti, tesaṃ mukhākāradassaneneva adhippāyapūraṇatoti vadaññū, tesaṃ vā ‘‘dehī’’ti vacanaṃ sutvā ‘‘ime pubbe dānaṃ adatvā evaṃbhūtā, mayā pana evaṃ na bhavitabba’’nti tesaṃ pariccāgena tadatthaṃ jānantīti vadaññū, paṇḍitānaṃ vā kammassakatādidīpakaṃ vacanaṃ jānantīti vadaññū. ‘‘Padaññū’’ti ca paṭhanti, padāniyā pariccāgasīlāti attho. Tato eva vigatamaccheramalattā vītamaccharā. Abbhaghanāti abbhasaṅkhātā ghanā, ghanameghapaṭalā vā mutto candoviya, upāsakādiparisāsu khattiyādiparisāsu ca virocare virocanti, sobhantīti attho.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Avuṭṭhikasuttavaṇṇanā

75. Chaṭṭhe avuṭṭhikasamoti avuṭṭhikameghasamo. Ekacco hi megho satapaṭalasahassapaṭalo hutvā uṭṭhahitvā thananto gajjanto vijjotanto ekaṃ udakabindumpi apātetvā vigacchati, tathūpamo ekacco puggaloti dassento āha ‘‘avuṭṭhikasamo’’ti. Padesavassīti ekadesavassimeghasamo. Padesavassī viyāti hi padesavassī. Ekacco ekasmiṃyeva ṭhāne ṭhitesu manussesu yathā ekacce tementi, ekacce na tementi, evaṃ mandaṃ vassati, tathūpamaṃ ekaccaṃ puggalaṃ dasseti ‘‘padesavassī’’ti. Sabbatthābhivassīti sabbasmiṃ pathavīpabbatasamuddādike jagatippadese abhivassimeghasamo. Ekacco hi sakalacakkavāḷagabbhaṃ pattharitvā sabbatthakameva abhivassati, taṃ cātuddīpikamahāmeghaṃ ekaccassa puggalassa upamaṃ katvā vuttaṃ ‘‘sabbatthābhivassī’’ti.

Sabbesānanti sabbesaṃ, ayameva vā pāṭho. Na dātā hotīti adānasīlo hoti, thaddhamaccharitāya na kassaci kiñci detīti attho. Idāni dānassa khettaṃ deyyadhammañca vibhāgena dassetuṃ ‘‘samaṇabrāhmaṇā’’tiādimāha. Tattha samitapāpasamaṇā ceva pabbajjamattasamaṇā ca bāhitapāpabrāhmaṇā ceva jātimattabrāhmaṇā ca idha ‘‘samaṇabrāhmaṇā’’ti adhippetā. Kapaṇā nāma duggatā daliddamanussā. Addhikā nāma pathāvino paribbayavihīnā. Vanibbakā nāma ye ‘‘iṭṭhaṃ detha kantaṃ manāpaṃ kālena anavajjaṃ udaggacittā pasannacittā, evaṃ dentā gacchatha sugatiṃ, gacchatha brahmaloka’’ntiādinā nayena dāne niyojentā dānassa vaṇṇaṃ thomentā vicaranti. Yācakā nāma ye kevalaṃ ‘‘muṭṭhimattaṃ detha, pasatamattaṃ detha, sarāvamattaṃ dethā’’ti appakampi yācamānā vicaranti. Tattha samaṇabrāhmaṇaggahaṇena guṇakhettaṃ upakārikhettañca dasseti, kapaṇādiggahaṇena karuṇākhettaṃ. Annanti yaṃkiñci khādanīyaṃ bhojanīyaṃ. Pānanti ambapānādipānakaṃ. Vatthanti nivāsanapārupanādiacchādanaṃ. Yānanti rathavayhādi antamaso upāhanaṃ upādāya gamanasādhanaṃ. Mālāti ganthitāganthitabhedaṃ sabbaṃ pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ pisitaṃ apisitaṃ gandhūpakaraṇañca. Vilepananti chavirāgakaraṇaṃ. Seyyāti mañcapīṭhādi ceva pāvārakojavādi ca sayitabbavatthu. Seyyaggahaṇena cettha āsanampi gahitanti daṭṭhabbaṃ. Āvasathanti vātātapādiparissayavinodanaṃ patissayaṃ. Padīpeyyanti dīpakapallikādipadīpūpakaraṇaṃ.

Evaṃ kho, bhikkhaveti vijjamānepi deyyadhamme paṭiggāhakānaṃ evaṃ dātabbavatthuṃ sabbena sabbaṃ adento puggalo avassikameghasadiso hoti. Idaṃ vuttaṃ hoti – bhikkhave, yathā so megho satapaṭalasahassapaṭalo hutvā uṭṭhahitvā na kiñci vassi vigacchati, evameva yo uḷāraṃ vipulañca bhogaṃ saṃharitvā gehaṃ āvasanto kassaci kaṭacchumattaṃ bhikkhaṃ vā uḷuṅkamattaṃ yāguṃ vā adatvā vigacchati, vivaso maccuvasaṃ gacchati, so avuṭṭhikasamo nāma hotīti. Iminā nayena sesesupi nigamanaṃ veditabbaṃ. Imesu ca tīsu puggalesu paṭhamo ekaṃseneva garahitabbo, dutiyo pasaṃsanīyo, tatiyo, pasaṃsanīyataro. Paṭhamo vā ekanteneva sabbanihīno, dutiyo majjhimo, tatiyo uttamoti veditabbo.

Gāthāsu samaṇeti upayogavasena bahuvacanaṃ tathā sesesupi. Laddhānāti labhitvā, samaṇe dakkhiṇeyye pavāretvā puṭṭho na saṃvibhajati. Annaṃ pānañca bhojananti annaṃ vā pānaṃ vā aññaṃ vā bhuñjitabbayuttakaṃ bhojanaṃ, taṃ na saṃvibhajati. Ayañhettha saṅkhepattho – yo atthikabhāvena upagate sampaṭiggāhake labhitvā annādinā saṃvibhāgamattampi na karoti, kiṃ so aññaṃ dānaṃ dassati, taṃ evarūpaṃ thaddhamacchariyaṃ purisādhamaṃ nihīnapuggalaṃ paṇḍitā avuṭṭhikasamoti āhu kathayantīti.

Ekaccānaṃ na dadātīti vijjamānepi mahati dātabbadhamme ekesaṃ sattānaṃ tesu kodhavasena vā, deyyadhamme lobhavasena vā na dadāti. Ekaccānaṃ pavecchatīti ekesaṃyeva pana dadāti. Medhāvinoti paññavanto paṇḍitā janā.

Subhikkhavācoti yo upagatānaṃ yācakānaṃ ‘‘annaṃ detha, pānaṃ dethā’’tiādinā taṃ taṃ dāpeti, so sulabhabhikkhatāya subhikkhā vācā etassāti subhikkhavāco. ‘‘Subhikkhavassī’’tipi paṭhanti. Yathā loko subhikkho hoti, evaṃ sabbatthābhivassitamahāmegho subhikkhavassī nāma hoti. Evamayampi mahādānehi sabbatthābhivassī subhikkhavassīti. Āmodamāno pakiretīti tuṭṭhahaṭṭhamānaso sahatthena dānaṃ dento paṭiggāhakakhette deyyadhammaṃ pakirento viya hoti, vācāyapi ‘‘detha dethā’’ti bhāsati.

Idāni naṃ subhikkhavassitabhāvaṃ dassetuṃ ‘‘yathāpi megho’’tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho – yathā mahāmegho paṭhamaṃ mandanigghosena thanayitvā puna sakalanadīkandarāni ekaninnādaṃ karonto gajjayitvā pavassati, sabbatthakameva vārinā udakena thalaṃ ninnañca abhisandanto pūreti ekoghaṃ karoti, evameva idha imasmiṃ sattaloke ekacco uḷārapuggalo sabbasamatāya so mahāmegho viya vassitabbattā tādiso yathā dhanaṃ uṭṭhānādhigataṃ attano uṭṭhānavīriyābhinibbattaṃ hoti, evaṃ analaso hutvā tañca dhammena ñāyena saṃharitvā tannibbattena annena pānena aññena ca deyyadhammena patte sampatte vanibbake sammā sammadeva desakālānurūpañceva icchānurūpañca tappeti sampavāretīti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Sukhapatthanāsuttavaṇṇanā

76. Sattame sukhānīti sukhanimittāni. Patthayamānoti icchamāno ākaṅkhamāno. Sīlanti gahaṭṭhasīlaṃ pabbajitasīlañca. Gahaṭṭho ce gahaṭṭhasīlaṃ, pabbajito ce catupārisuddhisīlanti adhippāyo. Rakkheyyāti samādiyitvā avītikkamanto sammadeva gopeyya. Pasaṃsā me āgacchatūti ‘‘mama kalyāṇo kittisaddo āgacchatū’’ti icchanto paṇḍito sappañño sīlaṃ rakkheyya. Sīlavato hi gahaṭṭhassa tāva ‘‘asuko asukakulassa putto sīlavā kalyāṇadhammo saddho pasanno dāyako kārako’’tiādinā parisamajjhe kalyāṇo kittisaddo abbhuggacchati, pabbajitassa ‘‘asuko nāma bhikkhu sīlavā vattasampanno sorato sukhasaṃvāso sagāravo sappatisso’’tiādinā…pe… abbhuggacchatīti. Vuttañhetaṃ –

‘‘Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchatī’’ti (a. ni. 5.213; udā. 76; mahāva. 285).

Tathā

‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘sabrahmacārīnaṃ piyo cassaṃ manāpo, garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī’’tiādi (ma. ni. 1.65).

Bhogā me uppajjantūti ettha gahaṭṭhassa tāva sīlavato kalyāṇadhammassa yena yena sippaṭṭhānena jīvikaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, yadi rājaporisena, taṃ taṃ yathākālaṃ yathāvidhiñca ativiya appamattabhāvato athassa anuppannā ceva bhogā uppajjanti, uppannā ca bhogā phātiṃ gamissanti. Pabbajitassa pana sīlācārasampannassa appamādavihārissa sato sīlasampannassa sīlasampadāya appicchatādiguṇesu ca pasannā manussā uḷāruḷāre paccaye abhiharanti, evamassa anuppannā ceva bhogā uppajjanti, uppannā ca thirā honti. Tathā hi vuttaṃ –

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchatī’’ti (a. ni. 5.213; udā. 76; mahāva. 285).

Tathā –

‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti, sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65) ca –

Sesaṃ vuttanayameva.

Gāthāsu patthayānoti patthayanto. Tayo sukheti tīṇi sukhāni. Vittalābhanti dhanalābhaṃ, bhoguppattinti attho. Visesato cettha pasaṃsāya cetasikasukhaṃ, bhogehi kāyikasukhaṃ, itarena upapattisukhaṃ; tathā paṭhamena diṭṭhadhammasukhaṃ, tatiyena samparāyasukhaṃ, dutiyena ubhayasukhaṃ gahitanti veditabbaṃ.

Idāni pasaṃsādikāraṇassa sīlassa viya pasaṃsādīnampi visesakāraṇaṃ pāpamittaparivajjanaṃ kalyāṇamittasevanañca ādīnavānisaṃsehi saddhiṃ dassento ‘‘akaronto’’tiādimāha. Tattha saṅkiyoti pāpasmiṃ parisaṅkitabbo ‘‘addhā iminā pāpaṃ kataṃ vā karissati vā, tathā hesa pāpapurisehi saddhiṃ sañcaratī’’ti. Assāti imassa pāpajanasevino puggalassa upari, assa vā puggalassa avaṇṇo abhūtopi pāpajanasevitāya ruhati virūḷhiṃ vepullaṃ āpajjati pattharati. Assāti vā bhummatthe sāmivacanaṃ, tasmiṃ puggaleti attho. Sa ve tādisako hotīti yo yādisaṃ pāpamittaṃ vā kalyāṇamittaṃ vā bhajati upasevati ca, so puggalo bhūmibhāgavasena udakaṃ viya tādisova hoti, pāpadhammo kalyāṇadhammo vā hoti. Kasmā? Sahavāso hi tādiso; yasmā sahavāso saṃsaggo uparāgo viya phalikamaṇīsu purisaupanissayabhūtaṃ puggalākāraṃ gāhāpeti, tasmā pāpapuggalena saha vāso na kātabboti adhippāyo.

Sevamāno sevamānanti paraṃ pakatisuddhaṃ puggalaṃ kālena kālaṃ attānaṃ sevamānaṃ sevamāno bhajamāno pāpapuggalo, tena vā seviyamāno. Samphuṭṭho samphusanti tena pakatisuddhena puggalena sahavāsena saṃsaggena samphuṭṭho pāpapuggalo sayampi, tathā taṃ phusanto. Saro diddho kalāpaṃ vāti yathā nāma saro visena diddho litto sarakalāpagato sarasamūhasaṅkhātaṃ sarakalāpaṃ attanā phuṭṭhaṃ alittampi upalimpati, evaṃ pāpena upalepabhayā dhīroti dhitisampannattā dhīro paṇḍitapuriso pāpasahāyo na bhaveyya.

Pūtimacchaṃ kusaggenāti yathā kucchitabhāvena pūtibhūtaṃ macchaṃ kusatiṇaggena yo puriso upanayhati puṭabandhavasena bandhati, tassa te kusā apūtikāpi pūtimacchasambandhena pūti duggandhameva vāyanti. Evaṃ bālūpasevanāti evaṃsampadā bālajanūpasevanā daṭṭhabbā. Evaṃ dhīrūpasevanāti yathā asurabhinopi pattā tagarasambandhena surabhiṃ vāyanti, evaṃ paṇḍitūpasevanā pakatiyā asīlavato sīlasamādānādivasena sīlagandhavāyanassa kāraṇaṃ hoti.

Tasmāti yasmā akalyāṇamittasevanāya kalyāṇamittasevanāya ca ayaṃ ediso ādīnavo ānisaṃso ca, tasmā pattapuṭasseva palāsapuṭassa viya duggandhasugandhavatthusaṃsaggena asādhusādhujanasannissayena ca. Ñatvā sampākamattanoti attano dukkhudrayaṃ sukhudrayañca phalanipphattiṃ ñatvā jānitvā asante pāpamitte na upaseveyya, sante upasante vantadose pasatthe vā paṇḍite seveyya. Tathā hi asanto nirayaṃ nenti, santo pāpenti suggatinti. Iti bhagavā paṭhamagāthāya yathāvuttāni tīṇi sukhanimittāni dassetvā tato parāhi pañcahi gāthāhi paṭipakkhaparivajjanena saddhiṃ pasaṃsāsukhassa āgamanaṃ dassetvā osānagāthāya tiṇṇampi sukhānaṃ āgamanakāraṇena saddhiṃ osānasukhaṃ dasseti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Bhidurasuttavaṇṇanā

77. Aṭṭhame bhidurāyanti bhiduro ayaṃ. Kāyoti rūpakāyo. So hi aṅgapaccaṅgānaṃ kesādīnañca samūhaṭṭhena, evaṃ kucchitānaṃ jegucchānaṃ āyo uppattidesotipi kāyo. Tatrāyaṃ vacanattho – āyanti etthāti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyotipi kāyo. Atthato pana catusantativasena pavattamānānaṃ bhūtupādāyadhammānaṃ puñjo. Idaṃ vuttaṃ hoti – bhikkhave, ayaṃ catumahābhūtamayo rūpakāyo bhiduro bhedanasīlo bhedanasabhāvo khaṇe khaṇe viddhaṃsanasabhāvoti. ‘‘Bhindarāya’’ntipi pāṭho, so evattho. Viññāṇanti tebhūmakaṃ kusalādicittaṃ. Vacanattho pana – taṃ taṃ ārammaṇaṃ vijānātīti viññāṇaṃ. Yañhi sañjānanapajānanavidhuraṃ ārammaṇavijānanaṃ upaladdhi, taṃ viññāṇaṃ. Virāgadhammanti virajjanadhammaṃ, palujjanasabhāvanti attho. Sabbe upadhīti khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ete ‘‘upadhīyati ettha dukkha’’nti upadhisaññitā sabbepi upādānakkhandhakilesābhisaṅkhārapañcakāmaguṇadhammā hutvā abhāvaṭṭhena aniccā, udayabbayappaṭipīḷanaṭṭhena dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbasabhāvatāya pakativijahanaṭṭhena vipariṇāmadhammā. Evamettha aniccadassanasukhatāya rūpadhamme viññāṇañca visuṃ gahetvā puna upadhivibhāgena sabbepi tebhūmakadhamme ekajjhaṃ gahetvā aniccadukkhānupassanāmukhena tathābujjhanakānaṃ puggalānaṃ ajjhāsayena sammasanacāro.kathito. Kāmañcettha lakkhaṇadvayameva pāḷiyaṃ āgataṃ, ‘‘yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15) pana vacanato dukkhalakkhaṇeneva anattalakkhaṇampi dassitamevāti veditabbaṃ.

Gāthāyaṃ upadhīsu bhayaṃ disvāti upadhīsu bhayatupaṭṭhānañāṇavasena bhayaṃ disvā, tesaṃ bhāyitabbataṃ passitvā. Iminā balavavipassanaṃ dasseti. Bhayatupaṭṭhānañāṇameva hi vibhajitvā visesavasena ādīnavānupassanā nibbidānupassanāti ca vuccati. Jātimaraṇamaccagāti evaṃ sammasanto vipassanāñāṇaṃ maggena ghaṭetvā maggaparamparāya arahattaṃ patto jātimaraṇaṃ atīto nāma hoti. Kathaṃ? Sampatvā paramaṃ santinti paramaṃ uttamaṃ anuttaraṃ santiṃ sabbasaṅkhārūpasamaṃ nibbānaṃ adhigantvā. Evaṃbhūto ca kālaṃ kaṅkhati bhāvitattoti catunnaṃ ariyamaggānaṃ vasena bhāvanābhisamayanipphattiyā bhāvitakāyasīlacittapaññattā bhāvitatto maraṇaṃ jīvitañca anabhinandanto kevalaṃ attano khandhaparinibbānakālaṃ kaṅkhati udikkhati, na tassa katthaci patthanā hotīti. Tenāha –

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā’’ti. (theragā. 606);

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Dhātusosaṃsandanasuttavaṇṇanā

78. Navame dhātusoti dhātuto. Dhātūti ca ajjhāsayadhātu ajjhāsayasabhāvo adhippeto, yo adhimuttītipi vuccati. Saṃsandantīti tāya dhātusabhāgatāya yathādhātu yathāajjhāsayaṃ allīyanti ekato honti. Samentīti tāya eva samānajjhāsayatāya ekacittā hutvā samāgacchanti aññamaññaṃ bhajanti upasaṅkamanti, attano rucibhāvakhantidiṭṭhiyo vā tattha tattha same karontā pavattanti. Hīnādhimuttikāti hīne kāmaguṇādike adhimutti etesanti hīnādhimuttikā, hīnajjhāsayā. Kalyāṇādhimuttikāti kalyāṇe nekkhammādike adhimutti etesanti kalyāṇādhimuttikā, paṇītajjhāsayā. Sace hi ācariyupajjhāyā na sīlavanto, antevāsikasaddhivihārikā ca sīlavanto, te ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppabhikkhūyeva upasaṅkamanti. Sace pana ācariyupajjhāyā sīlavanto, itare na sīlavanto, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahi eva, atha kho atītānāgatepīti dassento ‘‘atītampi, bhikkhave’’tiādimāha. Saṅkhepato saṃkilesadhammesu abhiniviṭṭhā hīnādhimuttikā, vodānadhammesu abhiniviṭṭhā kalyāṇādhimuttikā.

Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? Ajjhāsayadhātu niyāmeti. Sambahulā kira bhikkhū ekasmiṃ gāme bhikkhācāraṃ caranti. Te manussā bahuṃ bhattaṃ āharitvā pattāni pūretvā ‘‘yathāsabhāgaṃ paribhuñjathā’’ti vatvā uyyojesuṃ. Bhikkhū āhaṃsu ‘‘āvuso, manussā dhātusaṃyuttakamme payojentī’’ti. Evaṃ ajjhāsayadhātu niyāmetīti. Dhātusaṃyuttena ayamattho dīpetabbo – gijjhakūṭapabbatasmiñhi gilānaseyyāya nipanno bhagavā ārakkhatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano parisāya saddhiṃ caṅkamantaṃ oloketvā bhikkhū āmantesi ‘‘passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti. Evaṃ, bhante. Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā’’ti (saṃ. ni. 2.99) sabbaṃ vitthāretabbaṃ.

Gāthāsu saṃsaggāti saṃkilesato sahavāsādivasena samāyogato, atha vā dassanasaṃsaggo, savanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggoti evaṃ pañcavidhe saṃsagge yato kutoci saṃsaggato. Vanatho jātoti kileso uppanno maggena asamūhato. Asaṃsaggena chijjatīti saṃsaggapaṭikkhepena kāyavivekādinā pubbabhāge chijjitvā puna accantāsaṃsaggena samucchedavivekena chijjati pahīyati. Ettāvatā saṅkhepato hīnādhimuttiyā samudayo atthaṅgamo ca dassito hoti.

Yasmā pana te saṃsaggā te ca kilesā kosajjavasena uppajjanti ceva vaḍḍhanti ca, na vīriyārambhavasena, tasmā hīnādhimuttike kusītapuggale vajjetvā kalyāṇādhimuttike āraddhavīriye sevantena asaṃsaggena saṃsaggajo vanatho chinditabboti yathāvuttamatthaṃ vitthārato dassento kusītasevanāya tāva ādīnavaṃ pakāsetuṃ ‘‘parittaṃ dāru’’ntiādimāha.

Tattha parittaṃ dārunti khuddakaṃ kaṭṭhamayaṃ kullaṃ. Yathā sīde mahaṇṇaveti yathā khuddakaṃ kullaṃ āruhitvā mahāsamuddaṃ taritukāmo tīraṃ appatvā samuddamajjheyeva sīdeyya, patitvā macchakacchapabhakkho bhaveyya. Evaṃ kusītaṃ āgamma, sādhujīvīpi sīdatīti evameva kusītaṃ vīriyārambharahitaṃ kilesavasikaṃ puggalaṃ nissāya tena katasaṃsaggo sādhujīvīpi parisuddhājīvo parisuddhasīlopi samāno hīnasaṃsaggato uppannehi kāmavitakkādīhi khajjamāno pāraṃ gantuṃ asamattho saṃsāraṇṇaveyeva sīdati. Tasmāti yasmā evaṃ anatthāvaho kusītasaṃsaggo, tasmā taṃ āgamma ālasiyānuyogena kucchitaṃ sīdatīti kusītaṃ. Tato eva hīnavīriyaṃ nibbīriyaṃ akalyāṇamittaṃ parivajjeyya. Ekanteneva pana kāyavivekādīnañceva tadaṅgavivekādīnañca vasena pavivittehi, tato eva kilesehi ārakattā ariyehi parisuddhehi nibbānaṃ paṭipesitattabhāvato pahitattehi ārammaṇalakkhaṇūpanijjhānānaṃ vasena jhāyanato jhāyīhi sabbakālaṃ paggahitavīriyatāya āraddhavīriyehi paṇḍitehi sappaññehiyeva saha āvaseyya saṃvaseyyāti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Parihānasuttavaṇṇanā

79. Dasame parihānāya saṃvattantīti avuddhiyā bhavanti, maggādhigamassa paripanthāya honti. Adhigatassa pana maggassa parihāni nāma natthi. ‘‘Tayo dhammā’’ti dhammādhiṭṭhānavasena uddiṭṭhadhamme puggalādhiṭṭhānāya desanāya vibhajanto ‘‘idha, bhikkhave, sekho bhikkhū’’tiādimāha.

Tattha kammaṃ āramitabbato ārāmo etassāti kammārāmo. Kamme ratoti kammarato. Kammārāmataṃ kammābhiratiṃ anuyutto payuttoti kammārāmatamanuyutto. Tattha kammaṃ nāma itikattabbaṃ kammaṃ, seyyathidaṃ – cīvaravicāraṇaṃ, cīvarakaraṇaṃ, upatthambhanaṃ, pattatthavikaṃ, aṃsabandhanaṃ, kāyabandhanaṃ, dhamakaraṇaṃ, ādhārakaṃ, pādakathalikaṃ, sammajjanīti evamādīnaṃ upakaraṇānaṃ karaṇaṃ, yañca vihāre khaṇḍaphullādipaṭisaṅkharaṇaṃ. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyetaṃ vuttaṃ. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattādikaraṇavelāyaṃ cetiyaṅgaṇavattādīni karoti, manasikāravelāyaṃ manasikāraṃ karoti sabbatthakakammaṭṭhāne vā pārihāriyakammaṭṭhāne vā, na so kammārāmo nāma. Tassa taṃ –

‘‘Yāni kho pana tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātu’’nti (dī. ni. 3.345; a. ni. 10.18) –

Ādinā satthārā anuññātakaraṇameva hoti.

Bhassārāmoti yo bhagavatā paṭikkhittarājakathādivasena rattindivaṃ vītināmeti, ayaṃ bhasse pariyantakārī na hotīti bhassārāmo nāma. Yo pana rattimpi divāpi dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhasso bhasse pariyantakārīyeva. Kasmā? ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo’’ti (ma. ni. 1.273) vuttavidhiṃyeva paṭipannoti.

Niddārāmoti yo yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ, passasukhaṃ, middhasukhaṃ anuyuñjati, yo ca gacchantopi nisinnopi ṭhitopi thinamiddhābhibhūto niddāyati, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo, tenevāha –

‘‘Abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387).

Ettha ca puthujjanakalyāṇakopi sekhotveva veditabbo. Tasmā tassa sabbassapi visesādhigamassa itaresaṃ upari visesādhigamassa ca parihānāya vattantīti veditabbaṃ. Sukkapakkhassa vuttavipariyāyena atthavibhāvanā veditabbā.

Gāthāsu uddhatoti cittavikkhepakarena uddhaccena uddhato avūpasanto. Appakiccassāti anuññātassapi vuttappakārassa kiccassa yuttappayuttakāleyeva karaṇato appakicco assa bhaveyya. Appamiddhoti ‘‘divasaṃ caṅkamena nisajjāyā’’tiādinā vuttajāgariyānuyogena niddārahito assa. Anuddhatoti bhassārāmatāya uppajjanakacittavikkhepassa abhassārāmo hutvā parivajjanena na uddhato vūpasantacitto, samāhitoti attho. Sesaṃ pubbe vuttanayattā suviññeyyameva. Iti imasmiṃ vagge paṭhamadutiyapañcamachaṭṭhasattamaaṭṭhamanavamesu suttesu vaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1. Vitakkasuttavaṇṇanā

80. Catutthavaggassa paṭhame akusalavitakkāti akosallasambhūtā vitakkā, micchāvitakkāti attho. Anavaññattipaṭisaṃyuttoti ettha anavaññattīti anavaññā parehi attano ahīḷitatā aparibhūtatā, ‘‘aho vata maṃ pare na avajāneyyu’’nti evaṃ pavatto icchācāro, tāya anavaññattiyā paṭisaṃyutto saṃsaṭṭho, taṃ vā ārabbha pavatto anavaññattipaṭisaṃyutto vitakko. Tasmā ‘‘kathaṃ nu kho maṃ pare gahaṭṭhā ceva pabbajitā ca na orakato daheyyu’’nti sambhāvanakamyatāya icchācāre, ṭhatvā pavattitavitakkassetaṃ adhivacanaṃ. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Parānuddayatāpaṭisaṃyuttoti paresu anuddayatāpatirūpakena gehasitapemena paṭisaṃyutto. Yaṃ sandhāya vuttaṃ –

‘‘Saṃsaṭṭho viharati rājūhi rājamahāmattehi brāhmaṇehi gahapatikehi titthiyehi titthiyasāvakehi sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjatī’’ti (saṃ. ni. 3.3; 4.241; vibha. 888).

Gāthāsu anavaññattiyā paṭisaṃyutto puggalo anavaññattisaṃyutto. Lābhasakkāre gāravo etassa, na dhammeti lābhasakkāragāravo. Sukhadukkhesu amā saha bhavāti amaccā, sahāyasadisā upaṭṭhākā. Tehi gehasitapemavasena saha nandanasīlo sahanandī amaccehi, iminā parānuddayatāpaṭisaṃyuttaṃ vitakkaṃ dasseti. Ārā saṃyojanakkhayāti imehi tīhi vitakkehi abhibhūto puggalo saṃyojanakkhayato arahattato dūre, tassa taṃ dullabhanti attho.

Puttapasunti putte ca pasavo ca. Puttasaddena cettha dārādayo; pasusaddena assamahiṃsakhettavatthādayo ca saṅgahitā. Vivāheti vivāhakārāpane. Iminā āvāhopi saṅgahito. Saṃharānīti pariggahāni, parikkhārasaṅgahānīti attho. ‘‘Santhavānī’’ti ca paṭhanti, mittasanthavānīti attho. Sabbattha hitvāti sambandho. Bhabbo so tādiso bhikkhūti so yathāvuttaṃ sabbaṃ papañcaṃ pariccajitvā yathā satthārā vuttāya sammāpaṭipattiyā, tathā passitabbato tādiso saṃsāre bhayaṃ ikkhatīti bhikkhu uttamaṃ sambodhiṃ arahattaṃ pattuṃ arahati.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Sakkārasuttavaṇṇanā

81. Dutiye sakkārenāti sakkārena hetubhūtena, atha vā sakkārenāti sakkārahetunā, sakkārahetukena vā. Sakkārañhi nissāya idhekacce puggalā pāpicchā icchāpakatā icchācāre ṭhatvā ‘‘sakkāraṃ nibbattessāmā’’ti anekavihitaṃ anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti, apare yathāsakkāraṃ labhitvā tannimittaṃ mānamadamacchariyādivasena pamādaṃ āpajjitvā ito cutā apāyesu nibbattanti. Yaṃ sandhāya vuttaṃ – ‘‘sakkārena abhibhūtā pariyādinnacittā’’ti. Tattha abhibhūtāti ajjhotthaṭā. Pariyādinnacittāti khepitacittā, icchācārena mānamadādinā ca khayaṃ pāpitakusalacittā. Atha vā pariyādinnacittāti parito ādinnacittā, vuttappakārena akusalakoṭṭhāsena yathā kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānāti attho. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena hetunā, asakkārahetukena vā mānādinā. Sakkārena ca asakkārena cāti kehici pavattitena sakkārena kehici pavattitena asakkārena ca. Ye hi kehici paṭhamaṃ sakkatā hutvā tehiyeva asārabhāvaṃ ñatvā pacchā asakkatā honti, tādise sandhāya vuttaṃ ‘‘sakkārena ca asakkārena cā’’ti.

Ettha sakkārena abhibhūtā devadattādayo nidassetabbā. Vuttampi cetaṃ –

‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā’’ti. (saṃ. ni. 1.183; a. ni. 4.68; cūḷava. 335);

Sādhūnaṃ upari katena asakkārena abhibhūtā daṇḍakīrājakāliṅgarājamajjharājādayo nidassetabbā. Vuttampi cetaṃ –

‘‘Kisañhi vacchaṃ avakiriya daṇḍakī,

Ucchinnamūlo sajano saraṭṭho;

Kukkuḷanāme nirayamhi paccati,

Tassa phuliṅgāni patanti kāye.

‘‘Yo saññate pabbajite avañcayi,

Dhammaṃ bhaṇante samaṇe adūsake;

Taṃ nāḷikeraṃ sunakhā parattha,

Saṅgamma khādanti viphandamānaṃ’’. (jā. 2.17.70-71);

‘‘Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahū’’ti. (jā. 2.19.96);

Sakkārena ca asakkārena ca abhibhūtā aññatitthiyā nāṭaputtādayo nidassetabbā.

Gāthāsu ubhayanti ubhayena sakkārena ca asakkārena ca. Samādhi na vikampatīti na calati, ekaggabhāvena tiṭṭhati. Kassa pana na calatīti āha ‘‘appamādavihārino’’ti. Yo pamādakaradhammānaṃ rāgādīnaṃ suṭṭhu pahīnattā appamādavihārī arahā, tassa. So hi lokadhammehi na vikampati. Sukhumadiṭṭhivipassakanti phalasamāpattiatthaṃ sukhumāya diṭṭhiyā paññāya abhiṇhaṃ pavattavipassanattā sukhumadiṭṭhivipassakaṃ. Upādānakkhayārāmanti catunnaṃ upādānānaṃ khayaṃ pariyosānabhūtaṃ arahattaphalaṃ āramitabbaṃ etassāti upādānakkhayārāmaṃ. Sesaṃ vuttanayameva.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Devasaddasuttavaṇṇanā

82. Tatiye devesūti ṭhapetvā arūpāvacaradeve ceva asaññadeve ca tadaññesu upapattidevesu. Devasaddāti devānaṃ pītisamudāhārasaddā. Niccharantīti aññamaññaṃ ālāpasallāpavasena pavattanti. Samayā samayaṃ upādāyāti samayato samayaṃ paṭicca. Idaṃ vuttaṃ hoti – yasmiṃ kāle ṭhitā te devā taṃ kālaṃ āgamma naṃ passissanti, tato taṃ samayaṃ sampattaṃ āgammāti. ‘‘Samayaṃ samayaṃ upādāyā’’ti ca keci paṭhanti, tesaṃ taṃ taṃ samayaṃ paṭiccāti attho. Yasmiṃ samayeti yadā ‘‘aṭṭhikaṅkalūpamā kāmā’’tiādinā (ma. ni. 1.234; pāci. 417), ‘‘sambādho gharāvāso’’tiādinā (dī. ni. 1.191; saṃ. ni. 2.154) ca kāmesu gharāvāse ca ādīnavā, tappaṭipakkhato nekkhamme ānisaṃsā ca sudiṭṭhā honti, tasmiṃ samaye. Tadā hissa ekantena pabbajjāya cittaṃ namati. Ariyasāvakoti ariyassa buddhassa bhagavato sāvako, sāvakabhāvaṃ upagantukāmo, ariyasāvako vā avassaṃbhāvī. Antimabhavikaṃ sāvakabodhisattaṃ sandhāya ayamārambho. Kesamassuṃ ohāretvāti kese ca massuñca ohāretvā apanetvā. Kāsāyāni vatthāni acchādetvāti kasāyena rattatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni nivāsetvā ceva pārupitvā ca. Agārasmā anagāriyaṃ pabbajjāya cetetīti agārasmā gharā nikkhamitvā anagāriyaṃ pabbajjaṃ pabbajeyyanti pabbajjāya ceteti pakappeti, pabbajatīti attho. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā.

Mārenāti kilesamārena. Saṅgāmāya cetetīti yujjhanatthāya cittaṃ uppādeti, māraṃ abhivijetuṃ sannayhati. Yasmā pana evarūpassa paṭipajjanakapuggalassa devaputtamāropi antarāyāya upakkamati, tasmā tassapi vasena mārenāti ettha devaputtamārenātipi attho veditabbo. Tassāpi ayaṃ icchāvighātaṃ karissatevāti. Yasmā pana pabbajitadivasato paṭṭhāya khuraggato vā paṭṭhāya sīlāni samādiyanto parisodhento samathavipassanāsu kammaṃ karonto yathārahaṃ tadaṅgappahānavikkhambhanappahānānaṃ vasena kilesamāraṃ paripāteti nāma, na yujjhati nāma sampahārassa abhāvato, tasmā vuttaṃ ‘‘mārena saddhiṃ saṅgāmāya cetetī’’ti.

Sattannanti koṭṭhāsato sattannaṃ, pabhedato pana te sattatiṃsa honti. Kathaṃ? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggoti. Evaṃ pabhedato sattatiṃsavidhāpi satipaṭṭhānādikoṭṭhāsato satteva hontīti vuttaṃ ‘‘sattanna’’nti. Bodhipakkhiyānanti bujjhanaṭṭhena bodhīti laddhanāmassa ariyapuggalassa maggañāṇasseva vā pakkhe bhavānaṃ bodhipakkhiyānaṃ, bodhikoṭṭhāsiyānanti attho. ‘‘Bodhipakkhikāna’’ntipi pāṭho, bodhipakkhavantānaṃ, bodhipakkhe vā niyuttānanti attho. Bhāvanānuyogamanuyuttoti vipassanaṃ ussukkāpetvā ariyamaggabhāvanānuyogamanuyutto. Vipassanākkhaṇe hi satipaṭṭhānādayo pariyāyena bodhipakkhiyā nāma, maggakkhaṇeyeva pana te nippariyāyena bodhipakkhiyā nāma honti.

Āsavānaṃ khayāti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayā. Āsavesu hi khīṇesu sabbe kilesā khīṇāyeva honti. Tena arahattamaggo vutto hoti. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasamādhi, paññāvacanena taṃsampayuttā ca paññā vuttā. Tattha samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā –

‘‘Yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ. Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ. Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī’’ti (saṃ. ni. 5.516).

Apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva abhivisiṭṭhāya paññāya paccakkhaṃ katvā aparappaccayena ñatvā. Upasampajja viharatīti pāpuṇitvā sampādetvā viharati. Tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatīti māraṃ abhivijinitvā vijitavijayattā tena katasaṅgāmasaṅkhātassa ariyamaggassa sīsabhūtaṃ arahattaphalasamāpattiissariyaṭṭhānaṃ, abhibhavanto āvasati, samāpajjati icceva attho. Ime ca devasaddā diṭṭhasaccesu devesu pavattanti, visesato suddhāvāsadevesūti veditabbaṃ.

Gāthāsu mahantanti sīlādiguṇamahattena mahantaṃ. Vītasāradanti sārajjakarānaṃ kilesānaṃ abhāvena vigatasārajjaṃ apagatamaṅkubhāvaṃ. Purisājaññāti assādīsu assājānīyādayo viya purisesu ājānīyabhūtā uttamapurisā. Dujjayamajjhabhūti pacurajanehi jetuṃ asakkuṇeyyaṃ kilesavāhiniṃ abhibhavi ajjhotthari. ‘‘Ajjayī’’tipi paṭhanti, ajinīti attho. Jetvāna maccuno senaṃ, vimokkhena anāvaranti lokattayābhibyāpanato diyaḍḍhasahassādivibhāgato ca vipulattā aññehi āvarituṃ paṭisedhetuṃ asakkuṇeyyattā ca anāvaraṃ, maccuno mārassa senaṃ vimokkhena ariyamaggena jetvā yo tvaṃ dujjayaṃ ajayi, tassa namo, te purisājaññāti sambandho.

Itīti vuttappakārena. Hi-iti nipātamattaṃ. Etaṃ pattamānasaṃ adhigatārahattaṃ khīṇāsavaṃ devatā namassantīti vuttamevatthaṃ nigamanavasena dasseti. Atha vā itīti iminā kāraṇena. Kiṃ pana etaṃ kāraṇaṃ? Namucisenāvijayena pattamānasattaṃ. Iminā kāraṇena taṃ devatā namassantīti attho. Idāni taṃ kāraṇaṃ phalato dassetuṃ ‘‘tañhi tassa na passanti, yena maccuvasaṃ vaje’’ti vuttaṃ. Tassattho – yasmā tassa purisājaññassa paṇidhāya gavesantāpi devā aṇumattampi taṃ kāraṇaṃ na passanti, yena so maccuno maraṇassa vasaṃ vaje upagaccheyya. Tasmā taṃ visuddhidevā namassantīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Pañcapubbanimittasuttavaṇṇanā

83. Catutthe yadāti yasmiṃ kāle. Devoti upapattidevo. Tayo hi devā – sammutidevā, upapattidevā, visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Upapattidevā nāma cātumahārājikato paṭṭhāya taduparidevā. Visuddhidevā nāma khīṇāsavā. Idha pana kāmāvacaradevo adhippeto. Tena vuttaṃ ‘‘devoti upapattidevo’’ti. Devakāyāti devasamūhato, devaṭṭhānato vā, devalokatoti attho. Samūhanivāsavācako hi ayaṃ kāyasaddo. Cavanadhammoti maraṇadhammo, āyukkhayena vā puññakkhayena vā upaṭṭhitamaraṇoti attho.

Pañcassa pubbanimittāni pātubhavantīti assa upaṭṭhitamaraṇassa devaputtassa pañca maraṇassa pubbanimittāni uppajjanti, pakāsāni vā honti. Mālā milāyantīti tena piḷandhitamālā majjhanhikasamaye ātape khittā viya milātā vihatasobhā honti.

Vatthāni kilissantīti saradasamaye vigatavalāhake ākāse abbhussakkamānabālasūriyasadisappabhāni nānāvirāgavaṇṇāni tena nivatthapārutavatthāni taṃ khaṇaṃyeva kaddame khipitvā madditāni viya vihatappabhāni malināni honti.

Kacchehi sedā muccantīti suparisuddhajātimaṇi viya susikkhitasippācariyaracitasuvaṇṇapaṭimā viya ca pubbe sedamalajallikārahitasarīrassa tasmiṃ khaṇe ubhohi kacchehi sedadhārā sandanti paggharanti. Na kevalañca kacchehiyeva, sakalasarīratopi panassa sedajalakaṇṇikā muccatiyeva, yena āmuttamuttājālagavacchito viya tassa kāyo hoti.

Kāye dubbaṇṇiyaṃ okkamatīti pubbe paṭisandhito paṭṭhāya yathānubhāvaṃ ekayojanaṃ dviyojanaṃ yāva dvādasayojanamattampi padesaṃ ābhāya pharitvā vijjotamāno kāyo hoti khaṇḍiccapāliccādivirahito, na sītaṃ na uṇhaṃ upaghātakaṃ, devadhītā soḷasavassuddesikā viya hoti, devaputto vīsativassuddesiko viya, taṃ khaṇaṃyeva nippabhe nitteje kāye virūpabhāvo anupavisati saṇṭhāti.

Sake devo devāsane nābhiramatīti attano accharāgaṇehi saddhiṃ kīḷanaparicaraṇakadibbāsane na ramati, na cittassādaṃ labhati. Tassa kira manussagaṇanāya sattahi divasehi maraṇaṃ bhavissatīti imāni pubbanimittāni pātubhavanti. So tesaṃ uppattiyā ‘‘evarūpāya nāma sampattiyā vinā bhavissāmī’’ti balavasokābhibhūto hoti. Tenassa kāye mahāpariḷāho uppajjati, tena sabbato gattehi sedā muccanti. Cirataraṃ kālaṃ aparicitadukkho taṃ adhivāsetuṃ asakkonto ekacco ‘‘dayhāmi dayhāmī’’ti kandanto paridevanto katthaci assādaṃ alabhanto vijappanto vilapanto tahiṃ tahiṃ āhiṇḍati. Ekacco satiṃ upaṭṭhapetvā kāyavācāhi vikāraṃ akarontopi piyavippayogadukkhaṃ asahanto vihaññamāno vicarati.

Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ; evameva mahesakkhadevānaṃyeva paññāyati. Uppannāni ca tāni ‘‘imāni maraṇassa pubbanimittāni nāmā’’ti keci devā jānanti, na sabbe. Tattha yo mandena kusalakammena nibbatto, so ‘‘idāni ko jānāti, ‘kuhiṃ nibbattissāmī’’’ti bhāyati. Yo pana mahāpuñño, so ‘‘bahuṃ mayā dānaṃ dinnaṃ, sīlaṃ rakkhitaṃ, puññaṃ upacitaṃ, ito cutassa me sugatiyeva pāṭikaṅkhā’’ti na bhāyati na vikampati. Evaṃ upaṭṭhitapubbanimittaṃ pana taṃ gahetvā devatā nandanavanaṃ pavesenti sabbadevalokesu nandanavanaṃ atthiyeva.

Tīhi vācāhi anumodentīti idāni vuccamānehi tīhi vacanehi anumodenti, modaṃ pamodaṃ uppādenti, assāsenti, abhivadanavasena vā taṃkhaṇānurūpaṃ pamodaṃ karonti. Keci pana ‘‘anumodentī’’ti padassa ‘‘ovadantī’’ti vadanti. Itoti devalokato. Bhoti ālapanaṃ. Sugatinti sundaragatiṃ, manussalokaṃ sandhāya vadanti. Gacchāti paṭisandhiggahaṇavasena upehi.

Evaṃ vutteti evaṃ tadā tehi devehi tassa ‘‘ito bho sugatiṃ gacchā’’tiādinā vattabbavacane bhagavatā vutte aññataro nāmagottena apākaṭo tassaṃ parisāyaṃ nisinno anusandhikusalo eko bhikkhu ‘‘ete sugatiādayo bhagavatā avisesato vuttā avibhūtā, handa te vibhūtatare kārāpessāmī’’ti etaṃ ‘‘kiṃnu kho, bhante’’tiādivacanaṃ avoca. Saddhādiguṇavisesapaṭilābhakāraṇato devūpapattihetuto ca manussattaṃ devānaṃ abhisammatanti āha ‘‘manussattaṃ kho bhikkhu devānaṃ sugatigamanasaṅkhāta’’nti.

Sugatigamanasaṅkhātanti ‘‘sugatigamana’’nti sammā kathitaṃ, vaṇṇitaṃ thomitanti attho. Yaṃ manussabhūtoti ettha yanti kiriyāparāmasanaṃ, tena paṭilabhatīti ettha paṭilabhanakiriyā āmasīyati, yo saddhāpaṭilābhoti attho. Manussabhūtoti manussesu uppanno, manussabhāvaṃ vā patto. Yasmā devaloke uppannānaṃ tathāgatassa dhammadesanā yebhuyyena dullabhā savanāya, na tathā manussānaṃ, tasmā vuttaṃ ‘‘manussabhūto’’ti. Tathāgatappavedite dhammavinayeti tathāgatena bhagavatā desite sikkhattayasaṅgahe sāsane. Tañhi dhammato anapetattā dhammo ca, āsayānurūpaṃ vineyyānaṃ vinayanato vinayo cāti dhammavinayo, upanissayasampattiyā vā dhammato anapetattā dhammaṃ apparajakkhajātikaṃ vinetīti dhammavinayo. Dhammeneva vā vinayo, na daṇḍasatthehīti dhammavinayo, dhammayutto vā vinayoti dhammavinayo, dhammāya vā saha maggaphalanibbānāya vinayoti dhammavinayo, mahākaruṇāsabbaññutaññāṇādidhammato vā pavatto vinayoti dhammavinayo. Dhammo vā bhagavā dhammabhūto dhammakāyo dhammassāmī, tassa dhammassa vinayo, na takkiyānanti dhammavinayo, dhamme vā maggaphale nipphādetabbavisayabhūte vā pavatto vinayoti dhammavinayoti vuccati. Tasmiṃ dhammavinaye.

Saddhaṃ paṭilabhatīti ‘‘svākkhāto bhagavatā dhammo’’tiādinā saddhaṃ uppādeti. Saddho hi imasmiṃ dhammavinaye yathānusiṭṭhaṃ paṭipajjamāno diṭṭhadhammikasamparāyikaparamatthe ārādhessati. Suladdhalābhasaṅkhātanti ettha yathā hiraññasuvaṇṇakhettavatthādilābho sattānaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dhanadāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati; evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati. Vuttañhetaṃ –

‘‘Saddho sīlena sampanno, yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito’’ti. (dha. pa. 303);

Evaṃ saddhāpaṭilābhassa suladdhalābhatā veditabbā. Yasmā panāyaṃ saddhāpaṭilābho anugāmiko anaññasādhāraṇo sabbasampattihetu, lokiyassa ca hiraññasuvaṇṇādidhanalābhassa kāraṇaṃ. Saddhoyeva hi dānādīni puññāni katvā uḷāruḷāravittūpakaraṇāni adhigacchati, tehi ca attano paresañca atthameva sampādeti. Assaddhassa pana tāni anatthāvahāni honti, idha ceva samparāye cāti, evampi saddhāya suladdhalābhatā veditabbā. Tathā hi –

‘‘Saddhā bandhati pātheyyaṃ’’. (Saṃ. ni. 1.79).

‘‘Saddhā dutiyā purisassa hotī’’ti ca. (Saṃ. ni. 1.36, 59).

‘‘Saddhīdha vittaṃ purisassa seṭṭha’’nti ca. (Saṃ. ni. 1.73; su. ni. 184).

‘‘Saddhāhattho mahānāgo’’ti ca. (A. ni. 6.43; theragā. 694).

‘‘Saddhā bījaṃ tapo vuṭṭhī’’ti ca. (Saṃ. ni. 1.197; su. ni. 77).

‘‘Saddhesiko, bhikkhave, ariyasāvako’’ti (a. ni. 7.67) ca.

‘‘Saddhāya tarati ogha’’nti ca. (Saṃ. ni. 1.246) –

Anekesu ṭhānesu anekehi kāraṇehi saddhā saṃvaṇṇitā.

Idāni yāya saddhāya sāsane kusaladhammesu suppatiṭṭhito nāma hoti niyāmokkantiyā, taṃ saddhaṃ dassetuṃ ‘‘sā kho panassā’’tiādi vuttaṃ. Tattha assāti imassa bhaveyyāti attho. Niviṭṭhāti abhiniviṭṭhā cittasantānaṃ anupaviṭṭhā. Mūlajātāti jātamūlā. Kiṃ pana saddhāya mūlaṃ nāma? Saddheyyavatthusmiṃ okappanahetubhūto upāyamanasikāro. Apica sappurisasevanā saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattīti cattāri sotāpattiyaṅgāni mūlāni veditabbāni. Patiṭṭhitāti ariyamaggādhigamena kenaci akampanīyabhāvena avaṭṭhitā. Tenevāha ‘‘daḷhā asaṃhāriyā’’ti. Daḷhāti thirā. Asaṃhāriyāti kenaci saṃharituṃ vā hāpetuṃ vā apanetuṃ vā asakkuṇeyyā. Iti te devā tassa sotāpattimaggasamadhigamaṃ āsīsantā evaṃ vadanti. Attano devaloke kāmasukhūpabhogārahameva hi ariyapuggalaṃ te icchanti. Tenāha ‘‘ehi, deva, punappuna’’nti.

Gāthāsu puññakkhayamaraṇampi jīvitindriyupacchedeneva hotīti āha ‘‘cavati āyusaṅkhayā’’ti. Anumodatanti anumodantānaṃ. Manussānaṃ sahabyatanti manussehi sahabhāvaṃ. Saha byetīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā. Niviṭṭhassāti niviṭṭhā bhaveyya. Yāvajīvanti yāva jīvitappavattiyā, yāva parinibbānāti attho.

Appamāṇanti sakkaccaṃ bahuṃ uḷāraṃ bahukkhattuñca karaṇavasena pamāṇarahitaṃ. Nirūpadhinti kilesūpadhirahitaṃ, suvisuddhaṃ nimmalanti attho. Yasmā pana te devā mahaggatakusalaṃ na icchanti kāmalokasamatikkamanato, kāmāvacarapuññameva icchanti, tasmā evamettha attho veditabbo – ‘‘ito devalokato cuto manussesu uppajjitvā viññutaṃ patto kāyaduccaritādiṃ sabbaṃ duccaritaṃ pahāya kāyasucaritādiṃ sabbaṃ sucaritaṃ uḷāraṃ vipulaṃ upacinitvā ariyamaggena āgatasaddho bhavāhī’’ti. Yasmā pana lokuttaresu paṭhamamaggaṃ dutiyamaggampi vā icchanti attano devalokūpapattiyā anativattanato, tasmā tesampi vasena ‘‘appamāṇaṃ nirūpadhi’’ntipadānaṃ attho veditabbo – pamāṇakarānaṃ diṭṭhekaṭṭhaoḷārikakāmarāgādikilesānaṃ upacchedena appamāṇaṃ, sattamabhavato vā uppajjanārahassa khandhūpadhissa taṃnibbattakaabhisaṅkhārūpadhissa taṃtaṃmaggavajjhakilesūpadhissa ca pahānena tesaṃ anibbattanato nirupadhisaṅkhātanibbānasannissitattā ca nirupadhīti.

Evaṃ accantameva apāyadvārapidhāyakaṃ kammaṃ dassetvā idāni saggasampattinibbattakakammaṃ dassetuṃ ‘‘tato opadhika’’ntiādi vuttaṃ. Tattha opadhikanti upadhivepakkaṃ attabhāvasampattiyā ceva bhogasampattiyā ca nibbattakanti attho. Upadhīti hi attabhāvo vuccati. Yathāha ‘‘santekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāhitāni na vipaccantī’’ti (vibha. 810). Kāmaguṇāpi. Yathāha ‘‘upadhīhi narassa socanā’’ti (saṃ. ni. 1.12; su. ni. 34). Tatrāyaṃ vacanattho – upadhīyati ettha sukhadukkhanti upadhi, attabhāvo kāmaguṇā ca. Upadhikaraṇaṃ sīlaṃ etassa, upadhiṃ vā arahatīti opadhikaṃ, puññaṃ, taṃ bahuṃ uḷāraṃ katvā. Kathaṃ? Dānena. Dānañhi itarehi sukaranti evaṃ vuttaṃ. Dānenāti vā padena abhayadānampi vuttaṃ, na āmisadānamevāti sīlassāpi saṅgaho daṭṭhabbo. Yasmā pana te devā asurakāyahāniṃ ekanteneva devakāyapāripūriñca icchanti, tasmā tassa upāyaṃ dassentā ‘‘aññepi macce saddhamme, brahmacariye nivesayā’’ti dhammadāne niyojenti. Yadā vidūti yasmiṃ kāle devā devaṃ cavantaṃ vidū vijāneyyuṃ, tadā imāya yathāvuttāya anukampāya dukkhāpanayanakamyatāya ‘‘deva, ime devakāye punappunaṃ uppajjanavasena ehi āgacchāhī’’ti ca anumodentīti.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Bahujanahitasuttavaṇṇanā

84. Pañcame loketi ettha tayo lokā – sattaloko, saṅkhāraloko, okāsalokoti. Tesu indriyabaddhānaṃ rūpadhammānaṃ arūpadhammānaṃ rūpārūpadhammānañca santānavasena vattamānānaṃ samūho sattaloko, pathavīpabbatādibhedo okāsaloko, ubhayepi khandhā saṅkhāraloko. Tesu sattaloko idha adhippeto. Tasmā loketi sattaloke. Tatthāpi na devaloke, na brahmaloke, manussaloke. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa aparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe; puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe; dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe; pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe; uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe’’ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimadese uppajjati tathāgato. Na kevalañca tathāgatova paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Idha pana tathāgatavāreyeva sabbatthakavasena ayaṃ nayo labbhati, itaresu ekadesavasena.

Uppajjamānā uppajjantīti idaṃ pana ubhayampi vippakatavacanameva, uppajjantā bahujanahitatthāya uppajjanti, na aññena kāraṇenāti evamettha attho veditabbo. Evarūpañhettha saddalakkhaṇaṃ na sakkā aññena saddalakkhaṇena paṭibāhituṃ.

Apica uppajjamāno nāma uppajjati nāma uppanno nāmāti ayaṃ pabhedo veditabbo. Tathāgato hi mahābhinīhāraṃ karonto, buddhakare dhamme pariyesanto, pāramiyo pūrento, pañca mahāpariccāge pariccajanto, ñātatthacariyaṃ caranto, lokatthacariyaṃ, buddhatthacariyaṃ koṭiṃ pāpento, pāramiyo pūretvā tusitabhavane tiṭṭhanto, tato otaritvā carimabhave paṭisandhiṃ gaṇhanto, agāramajjhe vasanto, abhinikkhamanto, mahāpadhānaṃ padahanto, paripakkañāṇo bodhimaṇḍaṃ āruyha mārabalaṃ vidhamento paṭhamayāme pubbenivāsaṃ anussaranto, majjhimayāme dibbacakkhuṃ visodhento, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā anekākāraṃ sabbasaṅkhāre sammasitvā sotāpattimaggaṃ paṭivijjhanto yāva anāgāmiphalaṃ sacchikarontopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīnaṃ uppādanakiccaṃ atthi, saheva pana arahattamaggena sakalopi buddhaguṇarāsi āgatova nāma hoti. Tasmā te nibbattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Idha arahattaphalakkhaṇaṃ sandhāya ‘‘uppajjatī’’ti vutto. Uppanno hotīti ayañhettha attho.

Sāvakopi khīṇāsavo sāvakabodhiyā hetubhūte puññasambhāre sambharanto pubbayogaṃ pubbacariyaṃ gatapaccāgatavattaṃ pūrento carimabhave nibbattanto anukkamena viññutaṃ patvā saṃsāre ādīnavaṃ disvā pabbajjāya cetayamāno pabbajjaṃ matthakaṃ pāpetvā sīlādīni paripūrento dhutadhamme samādāya vattamāno jāgariyaṃ anuyuñjanto ñāṇāni nibbattento vipassanaṃ paṭṭhapetvā heṭṭhimamagge adhigacchantopi uppajjamāno eva nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe pana uppanno nāma. Sekkho pana pubbūpanissayato paṭṭhāya yāva gotrabhuñāṇā uppajjamāno nāma, paṭhamamaggakkhaṇe uppajjati nāma, paṭhamaphalakkhaṇato paṭṭhāya uppanno nāma. Ettāvatā ‘‘tayome, bhikkhave, puggalā loke uppajjamānā uppajjantī’’ti padānaṃ attho vutto hoti.

Idāni bahujanahitāyātiādīsu bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarasattalokassāti? Yo tathāgatassa dhammadesanaṃ sutvā dhammaṃ paṭivijjhati, amatapānaṃ pivati, tassa. Bhagavato hi dhammacakkappavattanasuttantadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammaṃ paṭividdhasattānaṃ gaṇanā natthi, mahāsamayasuttantadesanāyaṃ maṅgalasuttaṃ, cūḷarāhulovādaṃ, samacittadesanāyanti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ paricchedo natthi. Evametassa aparimāṇassa sattalokassa anukampāya. Sāvakassa pana arahato sekkhassa ca lokānukampāya uppatti dhammasenāpatiādīhi dhammabhaṇḍāgārikādīhi ca desitadesanāya paṭivedhappattasattānaṃ vasena, aparabhāge ca mahāmahindattherādīhi desitadesanāya paṭividdhasaccānaṃ vasena, yāvajjatanā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamaggesu patiṭṭhahantānaṃ vasenapi ayamattho vibhāvetabbo.

Apica bahujanahitāyāti bahujanassa hitatthāya, nesaṃ paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesakoti. Bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhasampadāyakoti. Lokānukampāyāti lokassa anukampanatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopitāti. Atthāya hitāya sukhāya devamanussānanti idha devamanussaggahaṇena bhabbapuggale veneyyasatte eva gahetvā tesaṃ nibbānamaggaphalādhigamāya tathāgatassa uppatti dassitā paṭhamavāre, dutiyatatiyavāresu pana arahato sekkhassa ca vasena yojetabbaṃ. Tattha atthāyāti iminā paramatthāya, nibbānāyāti vuttaṃ hoti. Hitāyāti taṃsampāpakamaggatthāyāti vuttaṃ hoti. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Sukhāyāti phalasamāpattisukhatthāyāti vuttaṃ hoti, tato uttari sukhābhāvato. Vuttañhetaṃ ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti (dī. ni. 3.355; a. ni. 5.27; vibha. 804).

Tathāgatotiādīnaṃ padānaṃ attho heṭṭhā vutto. Vijjācaraṇasampannotiādīsu tissopi vijjā bhayabherave (ma. ni. 1.34 ādayo) āgatanayena, chapi vijjā chaḷabhiññāvasena, aṭṭhapi vijjā ambaṭṭhasutte āgatāti vijjāhi, sīlasaṃvarādīhi, pannarasahi caraṇadhammehi ca, anaññasādhāraṇehi sampanno samannāgatoti vijjācaraṇasampanno. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā gadattā ca sugato. Sabbathā viditalokattā lokavidū. Natthi etassa uttaroti anuttaro. Purisadamme purisaveneyye sāreti vinetīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Sabbassāpi neyyassa sabbappakārena sayambhuñāṇena buddhattā buddhoti ayamettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 1.132-133) gahetabbo.

So dhammaṃ deseti ādi…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññaṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ? Ekagāthāpi hi samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyehi majjhekalyāṇā, pacchimena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamena anusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi vā sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubuddhatāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno cesa nīvaraṇavikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi sukhameva āvahatīti majjhekalyāṇo, tathāpaṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Tena vuttaṃ ‘‘so dhammaṃ deseti ādi…pe… pariyosānakalyāṇa’’nti.

Yaṃ pana bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, taṃ yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsana, pakāsana, vivaraṇa, vibhajana, uttānīkaraṇa paññattiatthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ, atthagambhīratāpaṭivedhagambhīratāhi vā sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato vā sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato parikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ, apica paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhapāripūriyā paripuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesaṃ cariyabhāvato ca brahmacariyaṃ. Tasmā ‘‘sātthaṃ sabyañjanaṃ…pe… pakāsetī’’ti vuccati. Paṭhamoti gaṇanānupubbato sabbalokuttamabhāvato ca paṭhamo puggalo.

Tasseva satthu sāvakoti tasseva yathāvuttaguṇassa satthu sammāsambuddhassa dhammadesanāya savanante jāto dhammasenāpatisadiso sāvako, na pūraṇādi viya paṭiññāmattena satthu sāvako. Pāṭipadoti paṭipadāsaṅkhātena ariyamaggena ariyāya jātiyā jāto bhavoti pāṭipado, aniṭṭhitapaṭipattikicco paṭipajjamānoti attho. Suttageyyādi pariyattidhammo bahuṃ suto etenāti bahussuto. Pātimokkhasaṃvarādisīlena ceva āraññikaṅgādidhutaṅgavatehi ca upapanno sampanno samannāgatoti sīlavatūpapanno. Iti bhagavā ‘‘lokānukampā nāma hitajjhāsayena dhammadesanā, sā ca imesu eva tīsu puggalesu paṭibaddhā’’ti dasseti. Sesaṃ suviññeyyameva.

Gāthāsu tassanvayoti tasseva satthu paṭipattiyā dhammadesanāya ca anugamanena tassanvayo anujāto. Avijjandhakāraṃ vidhamitvā saparasantānesu dhammālokasaṅkhātāya pabhāya karaṇato pabhaṅkarā. Dhammamudīrayantāti catusaccadhammaṃ kathentā. Apāpurantīti ugghāṭenti. Amatassa nibbānassa. Dvāraṃ ariyamaggaṃ. Yogāti kāmayogādito. Satthavāhenāti veneyyasatthavāhanato bhavakantāranittharaṇato satthavāho, bhagavā, tena satthavāhena. Sudesitaṃ maggamanukkamantīti tena sammā desitaṃ ariyamaggaṃ tassa desanānusārena anugacchanti paṭipajjanti. Idhevāti imasmiṃyeva attabhāve. Sesaṃ uttānameva.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Asubhānupassīsuttavaṇṇanā

85. Chaṭṭhe asubhānupassīti asubhaṃ anupassantā dvattiṃsākāravasena ceva uddhumātakādīsu gahitanimittassa upasaṃharaṇavasena ca kāyasmiṃ asubhaṃ asubhākāraṃ anupassakā hutvā viharatha. Ānāpānassatīti ānāpāne sati, taṃ ārabbha pavattā sati, assāsapassāsapariggāhikā satīti attho. Vuttañhetaṃ ‘‘ānanti assāso, no passāso. Pānanti passāso, no assāso’’tiādi (paṭi. ma. 1.160).

Voti tumhākaṃ. Ajjhattanti idha gocarajjhattaṃ adhippetaṃ. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāti suṭṭhu upaṭṭhitā. Idaṃ vuttaṃ hoti – ānāpānassati ca tumhākaṃ kammaṭṭhānābhimukhaṃ suṭṭhu upaṭṭhitā hotūti. Atha vā parimukhanti pariggahitaniyyānaṃ. Vuttañhetaṃ paṭisambhidāyaṃ – ‘‘parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ sati’’nti (paṭi. ma. 1.164). Iminā catusatipaṭṭhānasoḷasappabhedā ānāpānassatikammaṭṭhānabhāvanā dassitāti daṭṭhabbā.

Evaṃ saṅkhepeneva rāgacaritavitakkacaritānaṃ sappāyaṃ paṭikūlamanasikārakāyānupassanāvasena samathakammaṭṭhānaṃ vipassanākammaṭṭhānañca upadisitvā idāni suddhavipassanākammaṭṭhānameva dassento ‘‘sabbasaṅkhāresu aniccānupassino viharathā’’ti āha. Tattha aniccaṃ, aniccalakkhaṇaṃ, aniccānupassanā, aniccānupassīti idaṃ catukkaṃ veditabbaṃ. Hutvā, abhāvato, udayabbayayogato, tāvakālikato, niccapaṭikkhepato ca khandhapañcakaṃ aniccaṃ nāma. Tassa yo hutvā abhāvākāro, taṃ aniccalakkhaṇaṃ nāma. Taṃ ārabbha pavattā vipassanā aniccānupassanā. Taṃ aniccanti vipassako aniccānupassī. Ettha ca ekādasavidhā asubhakathā paṭhamajjhānaṃ pāpetvā, soḷasavatthukā ca ānāpānakathā catutthajjhānaṃ pāpetvā, vipassanākathā ca vitthārato vattabbā, sā pana sabbākārato visuddhimagge (visuddhi. 2.737-740) kathitāti tattha vuttanayeneva veditabbā.

Idāni asubhānupassanādīhi nipphādetabbaṃ phalavisesaṃ dassetuṃ ‘‘asubhānupassīna’’ntiādimāha. Tattha subhāya dhātuyāti subhabhāve, subhanimitteti attho. Rāgānusayoti subhārammaṇe uppajjanāraho kāmarāgānusayo. So kesādīsu uddhumātakādīsu vā asubhānupassīnaṃ asubhanimittaṃ gahetvā tattha paṭhamajjhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā adhigatena anāgāmimaggena pahīyati, sabbaso samucchindīyatīti attho. Vuttañhetaṃ ‘‘asubhā bhāvetabbā kāmarāgassa pahānāyā’’ti (a. ni. 9.3; udā. 31). Bāhirāti bahiddhāvatthukattā anatthāvahattā ca bāhirā bahibhūtā. Vitakkāsayāti kāmasaṅkappādimicchāvitakkā. Te hi appahīnā āsayānugatā sati paccayasamavāye uppajjanato vitakkāsayāti vuttā. Kāmavitakko cettha kāmarāgaggahaṇena gahito evāti tadavasesā vitakkā eva vuttāti veditabbā. Vighātapakkhikāti dukkhabhāgiyā, icchāvighātanibbattanakā vā. Te na hontīti te pahīyanti. Byāpādavitakko, vihiṃsāvitakko, ñātivitakko, janapadavitakko, amarāvitakko, anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakkoti aṭṭha, kāmavitakkena saddhiṃ navavidhā mahāvitakkā ānāpānassatisamādhinā tannissitāya ca vipassanāya pubbabhāge vikkhambhitā. Taṃ pādakaṃ katvā adhigatena ariyamaggena yathārahaṃ anavasesato pahīyanti. Vuttampi cetaṃ ‘‘ānāpānassati bhāvetabbā vitakkupacchedāyā’’ti (a. ni. 9.3; udā. 31).

Yā avijjā, sā pahīyatīti yā saccasabhāvapaṭicchādinī sabbānatthakārī sakalassa vaṭṭadukkhassa mūlabhūtā avijjā, sā aniccānupassīnaṃ viharataṃ samucchijjati. Idaṃ kira bhagavatā aniccākārato vuṭṭhitassa sukkhavipassakakhīṇāsavassa vasena vuttaṃ. Tassāyaṃ saṅkhepattho – tebhūmakesu sabbasaṅkhāresu aniccādito sammasanaṃ paṭṭhapetvā vipassantānaṃ yadā aniccanti pavattamānā vuṭṭhānagāminīvipassanā maggena ghaṭīyati, anukkamena arahattamaggo uppajjati, tesaṃ aniccānupassīnaṃ viharataṃ avijjā anavasesato pahīyati, arahattamaggavijjā uppajjatīti. Aniccānupassīnaṃ viharatanti idaṃ aniccalakkhaṇassa tesaṃ pākaṭabhāvato itarassa lakkhaṇadvayassa gahaṇe upāyabhāvato vā vuttaṃ, na pana ekasseva lakkhaṇassa anupassitabbato. Vuttañhetaṃ ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15). Aparampi vuttaṃ ‘‘aniccasaññino hi, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī’’ti.

Gāthāsu ānāpāne paṭissatoti ānāpānanimittasmiṃ paṭi paṭi sato, upaṭṭhitassatīti attho. Passanti āsavakkhayañāṇacakkhunā saṅkhārūpasamaṃ nibbānaṃ passanto. Ātāpī sabbadāti antarāvosānaṃ anāpajjitvā asubhānupassanādīsu satataṃ ātāpī yuttappayutto, tato eva yato vāyamamāno, niyato vā sammattaniyāmena tattha sabbasaṅkhārasamathe nibbāne arahattaphalavimuttiyā vimuccati. Sesaṃ vuttanayameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Dhammānudhammapaṭipannasuttavaṇṇanā

86. Sattame dhammānudhammapaṭipannassāti ettha dhammo nāma navavidho lokuttaradhammo, tassa dhammassa anudhammo sīlavisuddhiādi pubbabhāgapaṭipadādhammo, taṃ dhammānudhammaṃ paṭipannassa adhigantuṃ paṭipajjamānassa. Ayamanudhammo hotīti ayaṃ anucchavikasabhāvo patirūpasabhāvo hoti. Veyyākaraṇāyāti kathanāya. Dhammānudhammapaṭipannoyanti yanti karaṇatthe paccattavacanaṃ. Idaṃ vuttaṃ hoti – yena anudhammena taṃ dhammānudhammaṃ paṭipannoti byākaramāno sammadeva byākaronto nāma siyā, na tatonidānaṃ viññūhi garahitabbo siyāti. Yanti vā kiriyāparāmasanaṃ, tenetaṃ dasseti ‘‘yadidaṃ dhammasseva bhāsanaṃ, dhammavitakkasseva ca vitakkanaṃ tadubhayābhāve ñāṇupekkhāya, ayaṃ dhammānudhammapaṭipannassa bhikkhuno tathārūpo ayanti kathanāyānurūpahetu anucchavikakāraṇaṃ. Bhāsamāno dhammaṃyeva bhāseyyāti kathento ce dasakathāvatthudhammaṃyeva katheyya, na tappaṭipakkhamahicchatādiadhammaṃ. Vuttañhetaṃ –

‘‘Yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā, evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī’’ti (a. ni. 9.3; udā. 31).

Abhisallekhikāya kathāya lābhī eva hi taṃ bhāseyya. Etena kalyāṇamittasampadā dassitā.

Dhammavitakkanti nekkhammavitakkādiṃ dhammato anapetaṃ vitakkayato ‘‘sīlādipaṭipadaṃ paripūressāmī’’ti uparūpari ussāho abhivaḍḍhissati. So pana vitakko sīlādīnaṃ anupakāradhamme vajjetvā upakāradhamme anubrūhanavasena hānabhāgiyabhāvaṃ apanetvā ṭhitibhāgiyabhāvepi aṭṭhatvā visesabhāgiyataṃ nibbedhabhāgiyatañca pāpanavasena pavattiyā anekappabhedo veditabbo. No adhammavitakkanti kāmavitakkaṃ no vitakkeyyāti attho. Tadubhayaṃ vā panāti yadetaṃ paresaṃ anuggahaṇatthaṃ dhammabhāsanaṃ attano anuggahaṇatthaṃ dhammavitakkanañca vuttaṃ. Atha vā pana taṃ ubhayaṃ abhinivajjetvā appaṭipajjitvā akatvā. Upekkhakoti tathāpaṭipattiyaṃ udāsīno samathavipassanābhāvanameva anubrūhanto vihareyya, samathapaṭipattiyaṃ upekkhako hutvā vipassanāyameva kammaṃ karonto vihareyya. Vipassanampi ussukkāpetvā tatthapi saṅkhārupekkhāñāṇavasena upekkhako yāva vipassanāñāṇaṃ maggena ghaṭīyati, tāva yathā taṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tathā vihareyya sato sampajānoti.

Gāthāsu samathavipassanādhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tasmiṃyeva dhamme ratoti dhammarato. Tasseva dhammassa punappunaṃ vicintanato dhammaṃ anuvicintayaṃ taṃ dhammaṃ āvajjento, manasi karontoti attho. Anussaranti tameva dhammaṃ uparūparibhāvanāvasena anussaranto. Atha vā vimuttāyatanasīse ṭhatvā paresaṃ desanāvasena sīlādidhammo āramitabbaṭṭhena ārāmo etassāti dhammārāmo. Tatheva tasmiṃ dhamme rato abhiratoti dhammarato. Tesaṃyeva sīlādidhammānaṃ gatiyo samanvesanto kāmavitakkādīnaṃ okāsaṃ adatvā nekkhammasaṅkappādidhammaṃyeva anuvicintanato dhammaṃ anuvicintayaṃ. Tadubhayaṃ vā pana oḷārikato dahanto ajjhupekkhitvā samathavipassanādhammameva uparūpari bhāvanāvasena anussaranto anubrūhanavasena pavattento. Saddhammāti sattatiṃsappabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, na cirasseva taṃ adhigacchatīti attho.

Idāni tassa anussaraṇavidhiṃ dassento ‘‘caraṃ vā’’tiādimāha. Tattha caraṃ vāti bhikkhācāravasena caṅkamanavasena ca caranto vā. Yadi vā tiṭṭhanti tiṭṭhanto vā nisinno vā, uda vā sayanti sayanto vā. Evaṃ catūsupi iriyāpathesu. Ajjhattaṃ samayaṃ cittanti yathāvutte kammaṭṭhānasaṅkhāte gocarajjhatte attano cittaṃ rāgādikilesānaṃ vūpasamanavasena pajahanavasena samayaṃ samento. Santimevādhigacchatīti accantasantiṃ nibbānameva pāpuṇātīti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Andhakaraṇasuttavaṇṇanā

87. Aṭṭhame akusalavitakkāti akosallasambhūtā vitakkā. Andhakaraṇātiādīsu yassa sayaṃ uppajjanti, taṃ yathābhūtadassananivāraṇena andhaṃ karontīti andhakaraṇā. Na paññācakkhuṃ karontīti acakkhukaraṇā. Aññāṇaṃ karontīti aññāṇakaraṇā. Paññānirodhikāti kammassakatāpaññā, jhānapaññā, vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhentīti paññānirodhikā. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātassa pakkhe vattantīti vighātapakkhikā. Kilesanibbānaṃ na saṃvattayantīti anibbānasaṃvattanikā.

Kāmavitakkoti kāmapaṭisaṃyutto vitakko. So hi kilesakāmasahito hutvā vatthukāmesu pavattati. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Ime dve ca sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piyamanāpe satte vā saṅkhāre vā vitakkentassa uppajjati, byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva nāsanā uppajjati, vihiṃsāvitakko saṅkhāresu na uppajjati, saṅkhārā dukkhāpetabbā nāma natthi, ‘‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu’’nti cintanakāle pana sattesu uppajjati.

Imeyeva pana kāmasaṅkappādayo. Atthato hi kāmavitakkādīnaṃ kāmasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo kāmasaññādayo. Kāmadhātuādīnaṃ pana yasmā pāḷiyaṃ –

‘‘Kāmapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati kāmadhātu, sabbepi akusalā dhammā kāmadhātu. Byāpādapaṭisaṃyutto takko vitakko…pe… micchāsaṅkappo, ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭighāto…pe… anattamanatā cittassa, ayaṃ vuccati byāpādadhātu. Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo, ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, ayaṃ vihiṃsādhātū’’ti (vibha. 182, 910) –

Āgatattā viseso labbhati.

Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dvepi gahitā nāma honti. Tato pana nīharitvā ayaṃ byāpādadhātu, ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne, vihiṃsādhātuṃ vihiṃsādhātuṭṭhāne ṭhapetvāva avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma.

Sukkapakkhe vuttavipariyāyena attho veditabbo. Nekkhammapaṭisaṃyutto vitakko nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti, asubhajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti, mettājhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro, karuṇājjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā pana alobho sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā honti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā honti.

Imeyeva pana nekkhammasaṅkappādayo. Atthato hi nekkhammavitakkādīnaṃ nekkhammasaṅkappādīnañca nānākaraṇaṃ natthi, taṃsampayuttā pana saññādayo nekkhammasaññādayo. Nekkhammadhātuādīnaṃ pana yasmā pāḷiyaṃ –

‘‘Nekkhammapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati nekkhammadhātu, sabbepi kusalā dhammā nekkhammadhātu. Abyāpādapaṭisaṃyutto takko vitakko saṅkappo, ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettācetovimutti, ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto takko vitakko saṅkappo – ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇācetovimutti – ayaṃ vuccati avihiṃsādhātū’’ti. (Vibha. 182) –

Āgatattā viseso labbhati. Idhāpi sabbasaṅgāhikā, asambhinnāti dve kathā vuttanayeneva veditabbā. Sesaṃ suviññeyyameva.

Gāthāsu vitakkayeti vitakkeyya. Nirākareti attano santānato nīhareyya vinodeyya, pajaheyyāti attho. Save vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhatanti yathā nāma gimhānaṃ pacchime māse pathaviyaṃ samūhataṃ samantato uṭṭhitaṃ rajaṃ mahato akālameghassa vassato vuṭṭhi ṭhānaso vūpasameti, evameva so yogāvacaro vitakkāni micchāvitakke ca vicāritāni taṃsampayuttavicāre ca sameti vūpasameti samucchindati. Tathābhūto ca vitakkūpasamena cetasā sabbesaṃ micchāvitakkānaṃ upasamanato vitakkūpasamena ariyamaggacittena. Idheva diṭṭheva dhamme, santipadaṃ nibbānaṃ, samajjhagā samadhigato hotīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Antarāmalasuttavaṇṇanā

88. Navame antarāmalāti ettha antarāsaddo –

‘‘Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;

Janā saṅgamma mantenti, mañca tañca kimantara’’nti. –

Ādīsu (saṃ. ni. 1.228) kāraṇe āgato. ‘‘Addasā maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī’’tiādīsu (ma. ni. 2.149) khaṇe. ‘‘Apicāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī’’tiādīsu (pārā. 231) vivare.

‘‘Pītavatthe pītadhaje, pītālaṅkārabhūsite;

Pītantarāhi vaggūhi, apiḷandhāva sobhasī’’ti. –

Ādīsu (vi. va. 658) uttarisāṭake. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) citte. Idhāpi citte eva daṭṭhabbo. Tasmā antare citte bhavā antarā. Yasmiṃ santāne uppannā, tassa malinabhāvakaraṇato malā. Tattha malaṃ nāma duvidhaṃ – sarīramalaṃ, cittamalanti. Tesu sarīramalaṃ sedajallikādi sarīre nibbattaṃ, tattha laggaṃ āgantukarajañca, taṃ udakenapi nīharaṇīyaṃ, na tathā saṃkilesikaṃ. Cittamalaṃ pana rāgādisaṃkilesikaṃ, taṃ ariyamaggeheva nīharaṇīyaṃ. Vuttañhetaṃ porāṇehi –

‘‘Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

‘‘Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā’’ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);

Tenāha bhagavā ‘‘cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī’’ti (saṃ. ni. 3.100). Tasmā bhagavā idhāpi cittamalavisodhanāya paṭipajjitabbanti dassento ‘‘tayome, bhikkhave, antarāmalā’’ti āha.

Yathā cete lobhādayo sattānaṃ citte uppajjitvā malinabhāvakarā nānappakārasaṃkilesavidhāyakāti antarāmalā, evaṃ ekato bhuñjitvā, ekato sayitvā, otāragavesī amittasattu viya citte eva uppajjitvā sattānaṃ nānāvidhaanatthāvahā, nānappakāradukkhanibbattakāti dassento ‘‘antarāamittā’’tiādimāha. Tattha mittapaṭipakkhato amittā, sapattakiccakaraṇato sapattā, hiṃsanato vadhakā, ujuvipaccanīkato paccatthikā.

Tattha dvīhi ākārehi lobhādīnaṃ amittādibhāvo veditabbo. Verīpuggalo hi antaraṃ labhamāno attano verissa satthena vā sīsaṃ pāteti, upāyena vā mahantaṃ anatthaṃ uppādeti. Ime ca lobhādayo paññāsirapātanena yonisampaṭipādanena ca tādisaṃ tato balavataraṃ anatthaṃ nibbattenti. Kathaṃ? Cakkhudvārasmiñhi iṭṭhādīsu ārammaṇesu āpāthagatesu yathārahaṃ tāni ārabbha lobhādayo uppajjanti, ettāvatāssa paññāsiraṃ pātitaṃ nāma hoti. Sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato amittādisadisatā veditabbā. Lobhādayo pana kammanidānā hutvā aṇḍajādibhedā catasso yoniyo upanenti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakaraṇāni ca āgatāneva honti. Evaṃ yonisampaṭipādanatopi nesaṃ amittādisadisatā veditabbā. Iti lobhādayo amittādisadisatāya cittasambhūtatāya ca ‘‘antarāamittā’’tiādinā vuttā. Apica amittehi kātuṃ asakkuṇeyyaṃ lobhādayo karonti, amittādibhāvo ca lobhādīhi jāyatīti tesaṃ amittādibhāvo veditabbo. Vuttañhetaṃ –

‘‘Diso disaṃ yantaṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti. (dha. pa. 42; udā. 33);

Gāthāsu attano paresañca anatthaṃ janetīti anatthajanano. Vuttañhetaṃ –

‘‘Yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ, itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavantī’’ti (a. ni. 3.70).

Aparampi vuttaṃ –

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī’’tiādi (a. ni. 3.54).

Cittappakopanoti cittasaṅkhobhano. Lobho hi lobhanīye vatthusmiṃ uppajjamāno cittaṃ khobhento pakopento vipariṇāmento vikāraṃ āpādento uppajjati, pasādādivasena pavattituṃ na deti. Bhayamantarato jātaṃ, taṃ jano nāvabujjhatīti taṃ lobhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ anatthajananacittappakopanādiṃ bhayaṃ bhayahetuṃ ayaṃ bālamahājano nāvabujjhati na jānātīti.

Luddho atthaṃ na jānātīti attatthaparatthādibhedaṃ atthaṃ hitaṃ luddhapuggalo yathābhūtaṃ na jānāti. Dhammaṃ na passatīti dasakusalakammapathadhammampi luddho lobhena abhibhūto pariyādinnacitto na passati paccakkhato na jānāti, pageva uttarimanussadhammaṃ. Vuttampi cetaṃ –

‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathābhūtaṃ na pajānātī’’tiādi (a. ni. 3.55).

Andhatamanti andhabhāvakaraṃ tamaṃ. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle lobho sahate abhibhavati naraṃ, andhatamaṃ tadā hotīti. Yanti vā kāraṇavacanaṃ. Yasmā lobho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ tadā hotīti yojanā, ya-ta-saddānaṃ ekantasambandhabhāvato. Atha vā yanti kiriyāparāmasanaṃ, ‘‘lobho sahate’’ti ettha yadetaṃ lobhassa sahanaṃ abhibhavanaṃ vuttaṃ. Etaṃ andhabhāvakarassa tamassa gamanaṃ uppādoti attho. Atha vā yaṃ naraṃ lobho sahate abhibhavati, tassa andhatamaṃ tadā hoti, tato ca luddho atthaṃ na jānāti, luddho dhammaṃ na passatīti evamettha attho daṭṭhabbo.

Yo ca lobhaṃ pahantvānāti yo pubbabhāge tadaṅgavasena vikkhambhanavasena ca yathārahaṃ samathavipassanāhi lobhaṃ pajahitvā tathā pajahanahetu lobhaneyye dibbepi rūpādike upaṭṭhite na lubbhati, balavavipassanānubhāvena lobho pahīyate tamhāti tasmā ariyapuggalā ariyamaggena lobho pahīyati pajahīyati, accantameva pariccajīyati. Yathā kiṃ? Udabindūva pokkharāti paduminipaṇṇato udakabindu viya. Sesagāthānampi iminā nayena attho veditabbo.

Tathā dosassa –

‘‘Yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādeti vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho iti, tadapi akusalaṃ. Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavantī’’ti (a. ni. 3.70).

Tathā –

‘‘Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī’’ti (a. ni. 3.55).

Tathā –

‘‘Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathā bhūtaṃ na pajānātī’’ti (a. ni. 3.55) –

Ādisuttapadānusārena anatthajananatā atthahānihetutā ca veditabbā.

Tathā mohassa ‘‘yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā’’tiādinā (a. ni. 3.70), ‘‘mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi cetetī’’tiādinā(a. ni. 3.55), ‘‘attatthampi yathābhūtaṃ na pajānātī’’tiādinā (a. ni. 3.55) ca āgatasuttapadānusārena veditabbā.

Tālapakkaṃva bandhanāti tālaphalaṃ viya usumuppādena vaṇṭato, tatiyamaggañāṇuppādena tassa cittato doso pahīyati, pariccajīyatīti attho. Mohaṃ vihanti so sabbanti so ariyapuggalo sabbaṃ anavasesaṃ mohaṃ catutthamaggena vihanti vidhamati samucchindati. Ādiccovudayaṃ tamanti ādicco viya udayaṃ uggacchanto tamaṃ andhakāraṃ.

Navamasuttavaṇṇanā niṭṭhitā.

10. Devadattasuttavaṇṇanā

89. Dasame tīhi, bhikkhave, asaddhammehi abhibhūtoti kā uppatti? Devadatte hi avīcimahānirayaṃ paviṭṭhe devadattapakkhiyā aññatitthiyā ca ‘‘samaṇena gotamena abhisapito devadatto pathaviṃ paviṭṭho’’ti abbhācikkhiṃsu. Taṃ sutvā sāsane anabhippasannā manussā ‘‘siyā nu kho etadevaṃ, yathā ime bhaṇantī’’ti āsaṅkaṃ uppādesuṃ. Taṃ pavattiṃ bhikkhū bhagavato ārocesuṃ. Atha bhagavā ‘‘na, bhikkhave, tathāgatā kassaci abhisapaṃ denti, tasmā na devadatto mayā abhisapito, attano kammeneva nirayaṃ paviṭṭho’’ti vatvā tesaṃ micchāgāhaṃ paṭisedhento imāya aṭṭhuppattiyā idaṃ suttaṃ abhāsi.

Tattha asaddhammehīti asataṃ dhammehi, asantehi vā dhammehi. Atekicchoti buddhehipi anivattanīyattā avīcinibbattiyā tikicchābhāvato atekiccho, atikicchanīyoti attho. Asantaguṇasambhāvanādhippāyena pavattā pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, tāya. ‘‘Ahaṃ buddho bhavissāmi, saṅghaṃ pariharissāmī’’ti tassa icchā uppannā. Kokālikādayo pāpā lāmakā mittā etassāti pāpamitto, tassa bhāvo pāpamittatā, tāya. Uttarikaraṇīyeti jhānābhiññāhi uttarikaraṇīye adhigantabbe maggaphale anadhigate sati eva, taṃ anadhigantvāti attho. Oramattakenāti appamattakena jhānābhiññāmattena. Visesādhigamenāti uttarimanussadhammādhigamena. Antarāti vemajjhe. Vosānaṃ āpādīti akatakiccova samāno ‘‘katakiccomhī’’ti maññamāno samaṇadhammato vigamaṃ āpajji. Iti bhagavā iminā suttena visesato puthujjanabhāve ādīnavaṃ pakāsesi bhāriyo puthujjanabhāvo, yatra hi nāma jhānābhiññāpariyosānā sampattiyo nibbattetvāpi anekānatthāvahaṃ nānāvidhaṃ dukkhahetuṃ asantaguṇasambhāvanaṃ asappurisasaṃsaggaṃ ālasiyānuyogañca avijahanto avīcimhi kappaṭṭhiyaṃ atekicchaṃ kibbisaṃ pasavissatīti.

Gāthāsu ti paṭisedhe nipāto. Jātūti ekaṃsena. Kocīti sabbasaṅgāhakavacanaṃ. Lokasminti sattaloke. Idaṃ vuttaṃ hoti ‘‘imasmiṃ sattaloke koci puggalo ekaṃsena pāpiccho mā hotū’’ti. Tadamināpi jānātha, pāpicchānaṃ yathā gatīti pāpicchānaṃ puggalānaṃ yathā gati yādisī nipphatti, yādiso abhisamparāyo, taṃ imināpi kāraṇena jānāthāti devadattaṃ nidassento evamāha. Paṇḍitoti samaññātoti pariyattibāhusaccena paṇḍitoti ñāto. Bhāvitattoti sammatoti jhānābhiññāhi bhāvitacittoti sambhāvito. Tathā hi so pubbe ‘‘mahiddhiko godhiputto, mahānubhāvo godhiputto’’ti dhammasenāpatināpi pasaṃsito ahosi. Jalaṃva yasasā aṭṭhā, devadattoti vissutoti attano kittiyā parivārena jalanto viya obhāsento viya ṭhito devadattoti evaṃ vissuto pākaṭo ahosi. ‘‘Me sutta’’ntipi pāṭho, mayā sutaṃ sutamattaṃ, katipāheneva atathābhūtattā tassa taṃ paṇḍiccādi savanamattamevāti attho.

So samānamanuciṇṇo, āsajja naṃ tathāgatanti so evaṃbhūto devadatto ‘‘buddhopi sakyaputto, ahampi sakyaputto, buddhopi samaṇo, ahampi samaṇo, buddhopi iddhimā, ahampi iddhimā, buddhopi dibbacakkhuko, ahampi dibbacakkhuko, buddhopi dibbasotako, ahampi dibbasotako, buddhopi cetopariyañāṇalābhī, ahampi cetopariyañāṇalābhī, buddhopi atītānāgatapaccuppanne dhamme jānāti, ahampi te jānāmī’’ti attano pamāṇaṃ ajānitvā sammāsambuddhaṃ attanā samasamaṭṭhapanena samānaṃ āpajjanto ‘‘idānāhaṃ buddho bhavissāmi, bhikkhusaṅghaṃ pariharissāmī’’ti abhimārapayojanā tathāgataṃ āsajja āsādetvā viheṭhetvā. ‘‘Pamādamanujīno’’tipi paṭhanti. Tassattho ‘‘vuttanayena pamādaṃ āpajjanto pamādaṃ nissāya bhagavatā saddhiṃ yugaggāhacittuppādena saheva jhānābhiññāhi anujīno parihīno’’ti. Avīcinirayaṃ patto, catudvāraṃ bhayānakanti jālānaṃ tattha uppannasattānaṃ vā nirantaratāya ‘‘avīcī’’ti laddhanāmaṃ catūsu passesu catumahādvārayogena catudvāraṃ atibhayānakaṃ mahānirayaṃ paṭisandhiggahaṇavasena patto. Tathā hi vuttaṃ –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti. (ma. ni. 3.250; a. ni. 3.36; pe. va. 693-694; jā. 2.19.86-87);

Aduṭṭhassāti aduṭṭhacittassa. Dubbheti dūseyya. Tameva pāpaṃ phusatīti tameva aduṭṭhadubbhiṃ pāpapuggalaṃ pāpaṃ nihīnaṃ pāpaphalaṃ phusati pāpuṇāti abhibhavati. Bhesmāti vipulabhāvena gambhīrabhāvena ca bhiṃsāpento viya, vipulagambhīroti attho. Vādenāti dosena. Vihiṃsatīti bādhati āsādeti. Vādo tamhi na rūhatīti tasmiṃ tathāgate parena āropiyamāno doso na ruhati, na tiṭṭhati, visakumbho viya samuddassa, na tassa vikāraṃ janetīti attho.

Evaṃ chahi gāthāhi pāpicchatādisamannāgatassa nirayūpagabhāvadassanena dukkhato aparimuttataṃ dassetvā idāni tappaṭipakkhadhammasamannāgatassa dukkhakkhayaṃ dassento ‘‘tādisaṃ mitta’’nti osānagāthamāha. Tassattho – yassa sammā paṭipannassa maggānugo paṭipattimaggaṃ anugato sammā paṭipanno appicchatādiguṇasamannāgamena sakalavaṭṭadukkhassa khayaṃ pariyosānaṃ pāpuṇeyya. Tādisaṃ buddhaṃ vā buddhasāvakaṃ vā paṇḍito sappañño, attano mittaṃ kubbetha tena mettikaṃ kareyya, tañca seveyya tameva payirupāseyyāti.

Iti imasmiṃ vagge chaṭṭhasattamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Pañcamavaggo

1. Aggappasādasuttavaṇṇanā

90. Pañcamavaggassa paṭhame aggappasādāti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. Tathā hesa ‘‘ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ (ma. ni. 2.70). Ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti (dī. ni. 1.250; pārā. 15) ca ādīsu ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441). Ucchaggaṃ veḷagga’’nti ca ādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374). Anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu’’nti (cūḷava. 318) ca ādīsu koṭṭhāse. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca uttamo ca pavaro ca (a. ni. 4.95). Aggohamasmi lokassā’’ti ca ādīsu (dī. ni. 2.31; ma. ni. 3.207) seṭṭhe. Svāyamidhāpi seṭṭheyeva daṭṭhabbo. Tasmā aggesu seṭṭhesu pasādā, aggabhūtā seṭṭhabhūtā vā pasādā aggappasādāti attho.

Purimasmiñca atthe aggasaddena buddhādiratanattayaṃ vuccati. Tesu bhagavā tāva asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca aggo. So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā tehi bodhisambhāraguṇehi ceva buddhaguṇehi ca sesajanehi asadisoti asadisaṭṭhena aggo. Ye cassa guṇā mahākaruṇādayo, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi sabbasattuttamatāya aggo. Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca samoti asamasamaṭṭhenapi aggo. Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati. Yathāha –

‘‘Ekapuggalassa, bhikkhave, pātubhāvo dullabho lokasmiṃ, katamassa ekapuggalassa? Tathāgatassa arahato sammāsambuddhassa.

‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso.

‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujana…pe… sammāsambuddho.

‘‘Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati, adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170-172, 174).

Dhammasaṅghāpi aññadhammasaṅghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā ca aggā. Tathā hi tesaṃ svākkhātatādisuppaṭipannatādiguṇavisesehi aññadhammasaṅghā sadisā appataranihīnā vā natthi, kuto seṭṭhā. Sayameva ca pana tehi visiṭṭhaguṇatāya seṭṭhā. Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahā adutiyaasahāyādisabhāvā ca te. Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena dhammasaṅghāpīti. Acchariyādibhāvepi eseva nayo. Evaṃ aggesu seṭṭhesu uttamesu pavaresu guṇavisiṭṭhesu pasādāti aggappasādā.

Dutiyasmiṃ pana atthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā pasādā aggappasādā. Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva aggabhūtā pasādāti aggappasādā. Yathāha ‘‘idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hotī’’tiādi (saṃ. ni. 5.1027). Aggavipākattāpi cete aggappasādā. Vuttañhi ‘‘agge kho pana pasannānaṃ aggo vipāko’’ti.

Yāvatāti yattakā. Sattāti pāṇino. Apadāti apādakā. Dvipadāti dvipādakā. Sesapadadvayepi eseva nayo. Vā-saddo samuccayattho, na vikappattho. Yathā ‘‘anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī’’ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho. Yathā ca ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā’’ti (ma. ni. 1.402; saṃ. ni. 2.12) ettha bhūtānañca sambhavesīnañcāti attho. Yathā ca ‘‘aggito vā udakato vā mithubhedato vā’’ti (dī. ni. 2.152; udā. 76; mahāva. 286) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ ‘‘apadā vā…pe… aggamakkhāyatī’’ti etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena vuttaṃ ‘‘vā-saddo samuccayattho, na vikappattho’’ti.

Rūpinoti rūpavanto. Na rūpinoti arūpino. Saññinoti saññāvanto. Na saññinoti asaññino. Nevasaññināsaññino nāma bhavaggapariyāpannā. Ettāvatā ca kāmabhavo, rūpabhavo, arūpabhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo, saññībhavo, asaññībhavo, nevasaññīnāsaññībhavoti navavidhepi bhave satte anavasesato pariyādiyitvā dassesi dhammarājā. Ettha hi rūpiggahaṇena kāmabhavo rūpabhavo pañcavokārabhavo ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo catuvokārabhavo ca dassito. Saññībhavādayo pana sarūpeneva dassitā. Apadādiggahaṇena kāmabhavapañcavokārabhavasaññībhavānaṃ ekadeso dassitoti.

Kasmā panettha yathā adutiyasutte ‘‘dvipadānaṃ aggo’’ti dvipadānaṃ gahaṇameva akatvā apadādiggahaṇaṃ katanti? Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati. Kataresu dvipadesu? Manussesu ceva devesu ca. Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati. Aṅguttaraṭṭhakathāyaṃ pana ‘‘tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho’’ti (a. ni. aṭṭha. 1.1.174) vuttaṃ. Devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa ‘‘dvipadānaṃ aggo’’ti tattha vutto, idha pana anavasesapariyādānavasena evaṃ vuttaṃ. Yāvattakā hi sattā attabhāvapariyāpannā apadā vā…pe… nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyatīti. Niddhāraṇe cetaṃ sāmivacanaṃ, makāro padasandhikaro. Aggo akkhāyatīti padavibhāgo.

Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo, so aggo seṭṭho uttamo koṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho uttamo koṭibhūto uḷāratamo paṇītatamo hoti. So pana pasādo duvidho lokiyalokuttarabhedato. Tesu lokiyassa tāva –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa.

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarī rathā;

Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ’’. (saṃ. ni. 1.242; cūḷava. 305);

‘‘Sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Evamādīnaṃ suttapadānaṃ vasena pasādassa phalavisesayogo veditabbo. Tasmā so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavipākadāyakoti daṭṭhabbo. Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako ca. Sabbopi cāyaṃ pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Vuttañhetaṃ –

‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako attano saddhaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti. Ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati…pe… nāparaṃ itthattāyāti pajānātī’’ti (a. ni. 6.10; 26).

Dhammāti sabhāvadhammā. Saṅkhatāti samecca sambhuyya paccayehi katāti saṅkhatā, sappaccayadhammā. Hetūhi paccayehi ca na kehici katāti asaṅkhatā, appaccayanibbānaṃ. Saṅkhatānaṃ paṭiyogibhāvena ‘‘asaṅkhatā’’ti puthuvacanaṃ. Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato ca aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. Yadidanti nipāto, yo ayanti attho. Madanimmadanotiādīni sabbāni nibbānavevacanāniyeva. Tathā hi taṃ āgamma mānamadapurisamadādiko sabbo mado nimmadīyati pamaddīyati, kāmapipāsādikā sabbā pipāsā vinīyati, kāmālayādikā sabbepi ālayā samugghātīyanti, sabbepi kammavaṭṭakilesavaṭṭavipākavaṭṭā upacchijjanti, aṭṭhasatabhedā sabbāpi taṇhā khīyati, sabbepi kilesā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā madanimmadano…pe… nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena kammaṃ vinati saṃsibbatīti katvā vānanti vuccati. Taṃ vānaṃ ettha natthi, etasmiṃ vā adhigate ariyapuggalassa na hotīti nibbānaṃ.

Aggo vipāko hotīti etthāpi –

‘‘Ye keci dhammaṃ saraṇaṃ gatāse…pe…. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Dhammoti kittayantassa, kāye bhavati yā pīti…pe….

‘‘Sādhu kho, devānaminda, dhammaṃ saraṇagamanaṃ hoti. Dhammaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce…pe… dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo. Evamettha asaṅkhatadhammavaseneva aggabhāvo āgato, sabbasaṅkhatanissaraṇadassanatthaṃ ariyamaggavasenapi ayamattho labbhateva. Vuttañhetaṃ –

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34).

‘‘Maggānaṭṭhaṅgiko seṭṭho’’ti ca. (Dha. pa. 273).

Saṅghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṅghā vā gaṇā vā. Tathāgatasāvakasaṅghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato tathāgatassa sāvakasaṅgho. Tesaṃ aggamakkhāyatīti attano sīlasamādhipaññāvimuttiādiguṇavisesena tesaṃ saṅghānaṃ aggo seṭṭho uttamo pavaroti vuccati. Yadidanti yāni imāni. Cattāri purisayugānīti yugaḷavasena paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni. Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. Ettha ca purisoti vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ. Esa bhagavato sāvakasaṅghoti yānimāni yugavasena cattāri purisayugāni, pāṭekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho.

Āhuneyyotiādīsu ānetvā hunitabbanti āhunaṃ, dūratopi āgantvā sīlavantesu dātabbanti attho. Catunnaṃ paccayānametaṃ adhivacanaṃ. Mahapphalabhāvakaraṇato taṃ āhunaṃ paṭiggahetuṃ yuttoti āhuneyyo. Atha vā dūratopi āgantvā sabbaṃ sāpateyyampi ettha hunitabbaṃ, sakkādīnampi āhavanaṃ arahatīti vā āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo nāma aggi, yattha hutaṃ mahapphalanti tesaṃ laddhi, so ce hutassa mahapphalatāya āhavanīyo, saṅghova āhavanīyo. Saṅghe hutañhi mahapphalaṃ hoti. Yathāha –

‘‘Yo ca vassasataṃ jantu, aggiṃ paricare vane;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sā eva pūjanā seyyo, yañce vassasataṃ huta’’nti. (dha. pa. 107);

Tayidaṃ nikāyantare ‘‘āhavanīyo’’ti padaṃ idha ‘‘āhuneyyo’’ti iminā padena atthato ekaṃ, byañjanato pana kiñcimattameva nānaṃ, tasmā evamatthavaṇṇanā katā.

Pāhuneyyoti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ, tampi ṭhapetvā te tathārūpe pāhunake saṅghasseva dātuṃ yuttaṃ. Tathā hesa ekabuddhantarepi dissati abbokiṇṇañca. Ayaṃ panettha padattho – ‘‘piyamanāpattakarehi dhammehi samannāgato’’ti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo. Yesaṃ pana pāhavanīyoti pāḷi, tesaṃ yasmā saṅgho pubbakāraṃ arahati, tasmā saṅgho sabbapaṭhamaṃ ānetvā ettha hunitabbanti pāhavanīyo, sabbappakārena vā āhavanaṃ arahatīti pāhavanīyo. Svāyamidha teneva atthena pāhuneyyoti vuccati.

‘‘Dakkhiṇā’’ti paralokaṃ saddahitvā dātabbadānaṃ, taṃ dakkhiṇaṃ arahati dakkhiṇāya vā hito mahapphalabhāvakaraṇena visodhanatoti dakkhiṇeyyo. Ubho hatthe sirasi patiṭṭhapetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññavirūhanaṭṭhānaṃ. Yathā hi rattasālīnaṃ vā yavānaṃ vā virūhanaṭṭhānaṃ ‘‘rattasālikkhettaṃ yavakkhetta’’nti vuccati, evaṃ saṅgho sadevakassa lokassa puññavirūhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhanibbattakāni puññāni virūhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Idhāpi –

‘‘Ye keci saṅghaṃ saraṇaṃ gatāse…pe…. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Saṅghoti kittayantassa, kāye bhavati yā pīti…pe…’’.

‘‘Sādhu kho, devānaminda, saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho devānaminda…pe… dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Ādīnaṃ suttapadānaṃ vasena saṅghe pasādassa phalavisesayogo, tenassa aggatā aggavipākatā ca veditabbā. Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena aggavipākatā veditabbā.

Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. Aggaṃ dhammanti aggasabhāvaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ ratanattayassa anaññasādhāraṇaṃ uttamasabhāvaṃ, dasabalādisvākkhātatādisuppaṭipannatādiguṇasabhāvaṃ vā vijānataṃ vijānantānaṃ. Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni asādhāraṇato taṃ vibhāgena dassetuṃ ‘‘agge buddhe’’tiādi vuttaṃ. Tattha pasannānanti aveccappasādena itarappasādena ca pasannānaṃ adhimuttānaṃ. Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. Sukheti vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena ca sukhe.

Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dentānaṃ deyyadhammaṃ pariccajantānaṃ. Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā parinibbutañca bhagavantaṃ uddissa dhātucetiyādike upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. ‘‘Dhammaṃ pūjessāmā’’ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma. Tathā ariyasaṅghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa itarasmimpi tathā paṭipajjantā saṅghe dānaṃ dadanti nāma. Aggaṃ puññaṃ pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ pariccāgaṃ uḷārañca pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ ‘‘aggaṃ āyū’’tiādi vuttaṃ. Tattha aggaṃ āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāratamaṃ āyu. Pavaḍḍhatīti uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalaṃ ñāṇabalañca.

Aggassa dātāti aggassa ratanattayassa dātā, atha vā aggassa deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti aggena pasādadhammena dānādidhammena ca samāhito samannāgato acalappasādayutto, tassa vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ seṭṭhabhāvaṃ adhigato, aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Jīvikasuttavaṇṇanā

91. Dutiyaṃ aṭṭhuppattivasena desitaṃ. Ekasmiñhi samaye bhagavati kapilavatthusmiṃ nigrodhārāme viharante bhikkhū āgantukabhikkhūnaṃ senāsanāni paññāpentā pattacīvarāni paṭisāmentā sāmaṇerā ca lābhabhājanīyaṭṭhāne sampattasampattānaṃ lābhaṃ gaṇhantā uccāsaddā mahāsaddā ahesuṃ. Taṃ sutvā bhagavā bhikkhū paṇāmesi. Te kira sabbeva navā adhunāgatā imaṃ dhammavinayaṃ. Taṃ ñatvā mahābrahmā āgantvā ‘‘abhinandatu, bhante, bhagavā bhikkhusaṅgha’’nti (ma. ni. 2.158) tesaṃ paṇāmitabhikkhūnaṃ anuggaṇhanaṃ yāci. Bhagavā tassa okāsaṃ akāsi. Atha mahābrahmā ‘‘katāvakāso khomhi bhagavatā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha bhagavā ‘‘bhikkhusaṅgho āgacchatū’’ti ānandattherassa ākāraṃ dassesi. Atha te bhikkhū ānandattherena pakkositā bhagavantaṃ upasaṅkamitvā sārajjamānarūpā ekamantaṃ nisīdiṃsu. Bhagavā tesaṃ sappāyadesanaṃ vīmaṃsanto ‘‘ime āmisahetu paṇāmitā, piṇḍiyālopadhammadesanā nesaṃ sappāyā’’ti cintetvā ‘‘antamidaṃ, bhikkhave’’ti imaṃ desanaṃ desesi.

Tatrāyaṃ antasaddo ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino’’tiādīsu (dī. ni. 1.29) koṭṭhāse āgato. ‘‘Antamakāsi dukkhassa, antavā ayaṃ loko parivaṭumo’’tiādīsu (dī. ni. 1.55) paricchede. ‘‘Haritantaṃ vā pathantaṃ vā selantaṃ vā’’tiādīsu (ma. ni. 1.304) mariyādāyaṃ. ‘‘Antaṃ antaguṇa’’ntiādīsu (dī. ni. 2.377; khu. pā. 3.dvattiṃsākāra) sarīrāvayave ‘‘caranti loke parivārachannā, anto asuddhā bahi sobhamānā’’tiādīsu (saṃ. ni. 1.122; mahāni. 191) citte. ‘‘Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīnī’’tiādīsu (dī. ni. 2.69; saṃ. ni. 1.172; mahāva. 9) abbhantare.

‘‘Migānaṃ koṭṭhuko anto, pakkhīnaṃ pana vāyaso;

Eraṇḍo anto rukkhānaṃ, tayo antā samāgatā’’ti. (jā. 1.3.135) –

Ādīsu lāmake. Idhāpi lāmake eva daṭṭhabbo. Tasmā antamidaṃ bhikkhave jīvikānanti bhikkhave idaṃ jīvikānaṃ antaṃ pacchimaṃ lāmakaṃ, sabbanihīnaṃ jīvitanti attho. Yadidaṃ piṇḍolyanti yaṃ idaṃ piṇḍapariyesanena bhikkhācariyāya jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho – piṇḍāya ulatīti piṇḍolo, tassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena jīvikāti attho.

Abhisāpoti akkoso. Kupitā hi manussā attano paccatthikaṃ ‘‘pilotikakhaṇḍaṃ nivāsetvā kapālahattho piṇḍaṃ pariyesamāno careyyāsī’’ti akkosanti. Atha vā ‘‘kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavīriyūpapannopi hirottappaṃ pahāya kapaṇo piṇḍolo vicarasi pattapāṇī’’ti evampi akkosantiyeva. Tañca kho etanti taṃ etaṃ abhisapampi samānaṃ piṇḍolyaṃ. Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti upagacchanti.

Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te raññā bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce ‘‘mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tato tumhākaṃ pattiṃ dassāmā’’ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma corehi māretabbataṃ abhinītattā. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma. Tañca kho etaṃ piṇḍolyaṃ kulaputtā mama sāsane neva rājābhinītā…pe… na ājīvikāpakatā upenti, apica kho ‘‘otiṇṇamhā jātiyā…pe… paññāyethā’’ti upentīti padasambandho.

Tattha otiṇṇamhāti otiṇṇā amhā. Jātiyātiādīsu tamhi tamhi sattanikāye khandhānaṃ paṭhamābhinibbatti jāti, paripāko jarā, bhedo maraṇaṃ. Ñātirogabhogasīladiṭṭhibyasanehi phuṭṭhassa santāpo anto nijjhānaṃ soko, tehi phuṭṭhassa vacīvippalāpo paridevo. Aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanaṃ dukkhaṃ, āghātavatthūsu upahatacittassa cetopīḷanaṃ domanassaṃ. Ñātibyasanādīhi eva phuṭṭhassa paridevenapi adhivāsetuṃ asamatthassa cittasantāpasamuṭṭhito bhuso āyāso upāyāso. Etehi jātiādīhi otiṇṇā dukkhotiṇṇā, tehi jātiādidukkhehi anto anupaviṭṭhā. Dukkhaparetāti tehi dukkhadukkhavatthūhi abhibhūtā. Jātiādayo hi dukkhassa vatthubhāvato dukkhā, dukkhabhāvato ca sokaparidevadukkhadomanassupāyāsā dukkhāti. Appeva nāma…pe… paññāyethāti imassa sakalassa vaṭṭadukkharāsissa paricchedakaraṇaṃ osānakiriyā api nāma paññāyeyya.

So ca hoti abhijjhālūti idaṃ yo kulaputto ‘‘dukkhassantaṃ karissāmī’’ti pubbe cittaṃ uppādetvā pabbajito aparabhāge taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgoti balavarāgo. Byāpannacittoti byāpādena pūtibhūtattā vipannacitto. Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya caṇḍagoṇo paresaṃ upaghātavasena duṭṭhacitto. Muṭṭhassatīti bhattanikkhittakāko viya, maṃsanikkhittasunakho viya ca naṭṭhassati, idha kataṃ ettha na sarati. Asampajānoti nippañño khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya asaṇṭhito. Vibbhantacittoti panthāruḷhamigo viya bhantamano. Pākatindriyoti yathā gihī saṃvarābhāvena pariggahaparijane olokenti asaṃvutindriyā, evaṃ asaṃvutindriyo hoti.

Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhatopadittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ ubhato dvīsu koṭīsu ādittaṃ majjhe gūthamakkhitaṃ. Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyā kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā assa, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayatthāpi na sakkā, tasmā evaṃ vuttaṃ. Tathūpamāhanti tathūpamaṃ chavālātasadisaṃ ahaṃ imaṃ yathāvuttapuggalaṃ vadāmi. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne aññathā ca bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca na paripūreti. Imaṃ pana upamaṃ satthā na dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi dūsitacittassa puggalassa vasena āharīti veditabbaṃ.

Gāthāsu gihibhogāti kāmasukhasambhogato. Parihīnoti jīno. Sāmaññatthanti paṭivedhabāhusaccañceva pariyattibāhusaccañca. Tādiso hi asutaṃ sotuṃ sutaṃ pariyodāpetuṃ na sakkoti alasabhāvato. Duṭṭhu bhagoti dubbhago, alakkhiko kāḷakaṇṇipuriso. Paridhaṃsamānoti vinassamāno. Pakiretīti vikireti viddhaṃseti. Sabbametaṃ bhāvino sāmaññatthassa anuppādanameva sandhāya vuttaṃ. Chavālātaṃva nassatīti so tādiso puggalo yathāvuttaṃ chavālātaṃ viya kassaci anupayujjamāno eva nassati ubhato paribhaṭṭhabhāvato. Evaṃ ‘‘kāyavācāhi akatavītikkamopi cittaṃ avisodhento nassati, pageva katavītikkamo dussīlo’’ti tassa apāyadukkhabhāgibhāvadassanena dussīle ādīnavaṃ dassetvā tato satte vivecetukāmo ‘‘kāsāvakaṇṭhā’’tiādinā gāthādvayamāha. Tassattho heṭṭhā vutto eva.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Saṅghāṭikaṇṇasuttavaṇṇanā

92. Tatiye saṅghāṭikaṇṇeti cīvarakoṭiyaṃ. Gahetvāti parāmasitvā. Anubandho assāti anugato bhaveyya. Idaṃ vuttaṃ hoti – ‘‘bhikkhave, idhekacco bhikkhu attano hatthena mayā pārutassa sugatamahācīvarassa kaṇṇe parāmasanto viya maṃ anugaccheyya, evaṃ mayhaṃ āsannataro hutvā vihareyyā’’ti. Pāde pādaṃ nikkhipantoti gacchantassa mama pāde pādaṃ nikkhittaṭṭhāne pāduddhāraṇānantaraṃ attano pādaṃ nikkhipanto. Ubhayenāpi ‘‘ṭhānagamanādīsu avijahanto sabbakālaṃ mayhaṃ samīpe eva vihareyya cepī’’ti dasseti. So ārakāva mayhaṃ, ahañca tassāti so bhikkhu mayā vuttaṃ paṭipadaṃ apūrento mama dūreyeva, ahañca tassa dūreyeva. Etena maṃsacakkhunā tathāgatadassanaṃ rūpakāyasamodhānañca akāraṇaṃ, ñāṇacakkhunāva dassanaṃ dhammakāyasamodhānameva ca pamāṇanti dasseti. Tenevāha ‘‘dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passatī’’ti. Tattha dhammo nāma navavidho lokuttaradhammo. So ca abhijjhādīhi dūsitacittena na sakkā passituṃ, tasmā dhammassa adassanato dhammakāyañca na passatīti. Tathā hi vuttaṃ –

‘‘Kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati so maṃ passati; yo maṃ passati, so dhammaṃ passatī’’ti (saṃ. ni. 3.87).

‘‘Dhammabhūto brahmabhūto’’ti (ma. ni. 1.203; paṭi. ma. 3.5) ca.

‘‘Dhammakāyo itipi, brahmakāyo itipī’’ti (dī. ni. 3.118) ca ādi.

Yojanasateti yojanasate padese, yojanasatamatthaketi attho. Sesaṃ vuttavipariyāyena veditabbaṃ. Ariyamaggādhigamavasena cassa anabhijjhāluādibhāvo daṭṭhabbo.

Gāthāsu mahicchoti kāmesu tibbasārāgatāya mahāiccho. Vighātavāti paduṭṭhamanasaṅkappatāya sattesu āghātavasena mahicchatāya icchitālābhena ca vighātavā. Ejānugoti ejāsaṅkhātāya taṇhāya dāso viya hutvā taṃ anugacchanto. Rāgādikilesapariḷāhābhibhavena anibbuto. Rūpādivisayānaṃ abhikaṅkhanena giddho. Passa yāvañca ārakāti anejassa nibbutassa vītagedhassa sammāsambuddhassa okāsavasena samīpepi samāno mahiccho vighātavā ejānugo anibbuto giddho bālaputhujjano dhammasabhāvato yattakaṃ dūre, tassa so dūrabhāvo passa, vattumpi na sukaranti attho. Vuttañhetaṃ –

‘‘Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tathāhu dūre;

Tato have dūrataraṃ vadanti,

Satañca dhammo asatañca rājā’’ti. (a. ni. 4.47; jā. 2.21.414);

Dhammamabhiññāyāti catusaccadhammaṃ abhiññāya aññāya ñātatīraṇapariññāhi yathārahaṃ pubbabhāge jānitvā. Dhammamaññāyāti tameva dhammaṃ aparabhāge maggañāṇena pariññādivasena yathāmariyādaṃ jānitvā. Paṇḍitoti paṭivedhabāhusaccena paṇḍito. Rahadova nivāte cāti nivātaṭṭhāne rahado viya anejo kilesacalanarahito upasammati, yathā so rahado nivātaṭṭhāne vātena anabbhāhato sannisinnova hoti, evaṃ ayampi sabbathāpi paṭippassaddhakileso kilesacalanarahito arahattaphalasamādhinā vūpasammati, sabbakālaṃ upasantasabhāvova hoti. Anejoti so evaṃ anejādisabhāvo arahā anejādisabhāvassa sammāsambuddhassa okāsato dūrepi samāno dhammasabhāvato adūre santike evāti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Aggisuttavaṇṇanā

93. Catutthe anudahanaṭṭhena aggi, rāgo eva aggi rāgaggi. Rāgo hi uppajjamāno satte anudahati jhāpeti, tasmā ‘‘aggī’’ti vuccati. Itaresupi dvīsu eseva nayo. Tattha yathā aggi yadeva indhanaṃ nissāya uppajjati, taṃ nidahati, mahāpariḷāho ca hoti, evamimepi rāgādayo yasmiṃ santāne sayaṃ uppannā, taṃ nidahanti, mahāpariḷāhā ca honti dunnibbāpayā. Tesu rāgapariḷāhena santattahadayānaṃ icchitālābhadukkhena maraṇappattānaṃ sattānaṃ pamāṇaṃ natthi. Ayaṃ tāva rāgassa anudahanatā. Dosassa pana anudahanatāya visesato manopadosikā devā, mohassa anudahanatāya khiḍḍāpadosikā devā ca nidassanaṃ. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhāravelaṃ ativattentā kālaṃ karonti. Ayaṃ tāva rāgādīnaṃ diṭṭhadhammiko anudahanabhāvo. Samparāyiko pana nirayādīsu nibbattāpanavasena ghorataro duradhivāso ca. Ayañca attho ādittapariyāyena vibhāvetabbo.

Gāthāsu kāmesu mucchiteti vatthukāmesu pātabyatāvasena mucchaṃ bālyaṃ pamādaṃ micchācāraṃ āpanne. Byāpanneti byāpannacitte dahatīti sambandho. Nare pāṇātipātinoti idaṃ dosaggissa. Ariyadhamme akovideti ye khandhāyatanādīsu sabbena sabbaṃ uggahaparipucchāya manasikārarahitā ariyadhammassa akusalā, te sammohena abhibhūtā visesena sammūḷhā nāmāti vuttā. Ete aggī ajānantāti ‘‘ete rāgaggiādayo idha ceva samparāye ca anudahantī’’ti ajānanttāā pariññābhisamayavasena pahānābhisamayavasena ca appaṭivijjhantā. Sakkāyābhiratāti sakkāye upādānakkhandhapañcake taṇhādiṭṭhimānanandanābhiratā. Vaḍḍhayantīti punappunaṃ uppajjanena vaḍḍhayanti ācinanti. Nirayanti aṭṭhavidhaṃ mahānirayaṃ, soḷasavidhaṃ ussadanirayanti sabbampi nirayaṃ. Tiracchānañca yoniyoti tiracchānayoniyo ca. Asuranti asurakāyaṃ pettivisayañca vaḍḍhayantīti sambandho.

Ettāvatā rāgaggiādīnaṃ idha ceva samparāye ca anudahanabhāvadassanamukhena vaṭṭaṃ dassetvā idāni nesaṃ nibbāpanena vivaṭṭaṃ dassetuṃ ‘‘ye ca rattindivā’’tiādi vuttaṃ. Tattha yuttāti bhāvanānuyogavasena yuttā. Kattha? Sammāsambuddhasāsane. Tena aññasāsane rāgaggiādīnaṃ nibbāpanābhāvaṃ dasseti. Tathā hi anaññasādhāraṇaṃ tesaṃ nibbāpanavidhiṃ asubhakammaṭṭhānaṃ saṅkhepeneva dassento –

‘‘Te nibbāpenti rāgaggiṃ, niccaṃ asubhasaññino;

Dosaggiṃ pana mettāya, nibbāpenti naruttamā;

Mohaggiṃ pana paññāya, yāyaṃ nibbedhagāminī’’ti. –

Āha. Tattha asubhasaññinoti dvattiṃsākāravasena ceva uddhumātakādivasena ca asubhabhāvanānuyogena asubhasaññino. Mettāyāti ‘‘so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (a. ni. 3.64, 66) vuttāya mettābhāvanāya. Ettha ca asubhajjhānañca pādakaṃ katvā nibbattitaanāgāmimaggena rāgaggidosaggīnaṃ nibbāpanaṃ veditabbaṃ. Paññāyāti vipassanāpaññāsahitāya maggapaññāya. Tenevāha ‘‘yāyaṃ nibbedhagāminī’’ti. Sā hi kilesakkhandhaṃ vinivijjhantī gacchati pavattatīti nibbedhagāminīti vuccati. Asesaṃ parinibbantīti arahattamaggena asesaṃ rāgaggiādiṃ nibbāpetvā saupādisesāya nibbānadhātuyā ṭhitā paññāvepullappattiyā nipakā pubbeva sammappadhānena sabbaso kosajjassa suppahīnattā phalasamāpattisamāpajjanena akilāsubhāvena ca rattindivamatanditā carimakacittanirodhena anupādisesāya nibbānadhātuyā asesaṃ parinibbanti. Tato ca asesaṃ nissesaṃ vaṭṭadukkhaṃ accaguṃ atikkamaṃsu.

Evaṃ ye rāgaggiādike nibbāpenti, tesaṃ anupādisesanibbānena nibbutiṃ dassetvā idāni paṭividdhaguṇehi thomento osānagāthamāha. Tattha ariyaddasāti ariyehi buddhādīhi passitabbaṃ kilesehi vā ārakattā ariyaṃ nibbānaṃ, ariyaṃ catusaccameva vā diṭṭhavantoti ariyaddasā. Vedassa maggañāṇassa, tena vā vedena saṃsārassa pariyosānaṃ gatāti vedaguno. Sammadaññāyāti sammadeva sabbaṃ ājānitabbaṃ kusalādiṃ khandhādiñca jānitvā. Sesaṃ vuttanayameva.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Upaparikkhasuttavaṇṇanā

94. Pañcame tathā tathāti tena tena pakārena. Upaparikkheyyāti vīmaṃseyya parituleyya sammaseyya vā. Yathā yathāssa upaparikkhatoti yathā yathā assa bhikkhuno upaparikkhantassa. Bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭanti bahiddhā rūpādiārammaṇe uppajjanakavikkhepābhāvato avikkhittaṃ samāhitaṃ, tato eva avisaṭaṃ siyā. Idaṃ vuttaṃ hoti – bhikkhave, yena yena pakārena imassa āraddhavipassakassa bhikkhuno upaparikkhato saṅkhāre sammasantassa pubbe samāhitākārasallakkhaṇavasena samathanimittaṃ gahetvā sakkaccaṃ nirantaraṃ sammasanañāṇaṃ pavattentassa attano vipassanācittaṃ kammaṭṭhānato bahiddhā rūpādiārammaṇe uppajjanakaṃ na siyā, accāraddhavīriyatāya uddhaccapakkhiyaṃ na siyā, tena tena pakārena bhikkhu upaparikkheyya parituleyyāti. Ajjhattaṃ asaṇṭhitanti yasmā vīriye mandaṃ vahante samādhissa balavabhāvato kosajjābhibhavena ajjhattaṃ gocarajjhattasaṅkhāte kammaṭṭhānārammaṇe saṅkocavasena ṭhitattā saṇṭhitaṃ nāma hoti, vīriyasamatāya pana yojitāya asaṇṭhitaṃ hoti vīthiṃ paṭipannaṃ. Tasmā yathā yathāssa upaparikkhato viññāṇaṃ ajjhattaṃ asaṇṭhitaṃ assa, vīthipaṭipannaṃ siyā, tathā tathā upaparikkheyya. Anupādāya na paritasseyyāti yathā yathāssa upaparikkhato ‘‘etaṃ mama, eso me attā’’ti taṇhādiṭṭhiggāhavasena rūpādīsu kañci saṅkhāraṃ aggahetvā tato eva taṇhādiṭṭhiggāhavasena na paritasseyya, tathā tathā upaparikkheyyāti sambandho. Kathaṃ pana upaparikkhato tividhampetaṃ siyāti? Uddhaccapakkhiye kosajjapakkhiye ca dhamme vajjento vīriyasamataṃ yojetvā pubbeva vipassanupakkilesehi cittaṃ visodhetvā yathā sammadeva vipassanāñāṇaṃ vipassanāvīthiṃ paṭipajjati, tathā sammasato.

Iti bhagavā catusaccakammaṭṭhānikassa bhikkhuno anukkamena paṭipadāñāṇadassanavisuddhiyā āraddhāya accāraddhavīriyaatisithilavīriyavipassanupakkilesehi cittassa visodhanūpāyaṃ dassetvā idāni tathā visodhite vipassanāñāṇe na cirasseva vipassanaṃ maggena ghaṭetvā sakalavaṭṭadukkhasamatikkamāya saṃvattantīti dassento ‘‘bahiddhā, bhikkhave, viññāṇe’’tiādimāha, taṃ vuttanayameva. Yaṃ pana vuttaṃ – ‘‘āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’’ti, tassattho – evaṃ vipassanaṃ maggena ghaṭetvā maggapaṭipāṭiyā aggamaggena anavasesato kilesesu khīṇesu āyatiṃ anāgate jātijarāmaraṇasakalavaṭṭadukkhasamudayasaṅkhāto sambhavo uppādo ca na hoti, jātisaṅkhāto vā dukkhasamudayo jarāmaraṇasaṅkhāto dukkhasambhavo ca na hoti.

Gāthāyaṃ sattasaṅgappahīnassāti taṇhāsaṅgo, diṭṭhisaṅgo, mānasaṅgo, kodhasaṅgo, avijjāsaṅgo, kilesasaṅgo, duccaritasaṅgoti imesaṃ sattannaṃ saṅgānaṃ pahīnattā sattasaṅgappahīnassa. Keci pana ‘‘sattānusayā eva satta saṅgā’’ti vadanti. Netticchinnassāti chinnabhavanettikassa. Vikkhīṇo jātisaṃsāroti punappunaṃ jāyanavasena pavattiyā jātihetukattā ca jātibhūto saṃsāroti jātisaṃsāro, so bhavanettiyā chinnattā vikkhīṇo parikkhīṇo, tato eva natthi tassa punabbhavoti.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Kāmūpapattisuttavaṇṇanā

95. Chaṭṭhe kāmūpapattiyoti kāmapaṭilābhā kāmapaṭisevanā vā. Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā yathā taṃ manussā. Manussā hi nibaddhavatthusmiṃ vasaṃ vattenti. Yattha paṭibaddhacittā honti, satampi sahassampi datvā tameva mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce ca devā. Cātumahārājikato paṭṭhāya hi catudevalokavāsino nibaddhavatthusmiṃyeva vasaṃ vattenti. Pañcasikhavatthu cettha nidassanaṃ. Tathā ekacce āpāyike nerayike ṭhapetvā sesaapāyasattāpi nibaddhavatthusmiṃyeva vasaṃ vattenti. Macchā hi attano macchiyā, kacchapo kacchapiyāti evaṃ sabbepi tiracchānā petā vinipātikā ca. Tasmā nerayike ṭhapetvā sesaapāyasatte upādāya yāva tusitakāyā ime sattā paccupaṭṭhitakāmā nāma, nimmānaratinoti sayaṃ nimmite nimmāne rati etesanti nimmānaratino. Te hi nīlapītādivasena yādisaṃ yādisaṃ rūpaṃ icchanti, tādisaṃ tādisaṃ nimminitvā ramanti āyasmato anuruddhassa purato manāpakāyikā devatā viya. Paranimmitavasavattinoti parehi nimmite kāme vasaṃ vattentīti paranimmitavasavattino. Tesañhi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te tattha vasaṃ vattenti. Kathaṃ te parassa manaṃ jānantīti? Pakatisevanāvasena. Yathā hi kusalo sūdo rañño bhuñjantassa yaṃ yaṃ ruccati, taṃ taṃ jānāti, evaṃ pakatiyā abhirucitārammaṇaṃ ñatvā tādiseyeva nimminanti, te tattha vasaṃ vattenti, methunasevanādivasena kāme paribhuñjanti. Keci pana ‘‘hasitamattena olokitamattena āliṅgitamattena hatthaggahaṇamattena ca tesaṃ kāmakiccaṃ ijjhatī’’ti vadanti, taṃ aṭṭhakathāyaṃ ‘‘etaṃ pana natthī’’ti paṭikkhittaṃ. Na hi kāyena aphusantassa phoṭṭhabbaṃ kāmakiccaṃ sādheti. Channampi kāmāvacaradevānaṃ kāmā pākatikā eva. Vuttañhetaṃ –

‘‘Cha ete kāmāvacarā, sabbakāmasamiddhino;

Sabbesaṃ ekasaṅkhātaṃ, āyu bhavati kittaka’’nti. (vibha. 1023);

Gāthāsu ye caññeti ye yathāvuttadevehi aññe ca kāmabhogino manussā ceva ekacce apāyūpagā ca sabbe te. Itthabhāvaññathābhāvanti imaṃ yathāpaṭiladdhattabhāvañceva, upapattibhavantarasaṅkhātaṃ ito aññathābhāvañcāti dvippabhedaṃ saṃsāraṃ nātivattare na atikkamanti. Sabbe pariccaje kāmeti dibbādibhede sabbepi kāme vatthukāme ca kilesakāme ca pariccajeyya. Kilesakāme anāgāmimaggena pajahantoyeva hi vatthukāme pariccajati nāma. Piyarūpasātagadhitanti piyarūpesu rūpādīsu sukhavedanassādena gadhitaṃ giddhaṃ. Chetvā sotaṃ duraccayanti aññehi duraccayaṃ duratikkamaṃ taṇhāsotaṃ arahattamaggena samucchinditvā. Sesaṃ heṭṭhā vuttanayamevāti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Kāmayogasuttavaṇṇanā

96. Sattame kāmayogayuttoti pañcakāmaguṇiko rāgo kāmayogo, tena yutto kāmayogayutto, asamucchinnakāmarāgassetaṃ adhivacanaṃ. Rūpārūpabhavesu chandarāgo bhavayogo, tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo, tena yutto bhavayogayutto, appahīnabhavarāgoti attho. Āgāmīti brahmaloke ṭhitopi paṭisandhiggahaṇavasena imaṃ manussalokaṃ āgamanasīlo. Tenevāha ‘‘āgantā itthatta’’nti. Manussattabhāvasaṅkhātaṃ itthabhāvaṃ āgamanadhammo, manussesu upapajjanasīloti attho. Kāmañcettha kāmayogo itthattaṃ āgamanassa kāraṇaṃ. Yo pana kāmayogayutto, so ekantena bhavayogayuttopi hotīti dassanatthaṃ ‘‘kāmayogayutto, bhikkhave, bhavayogayutto’’ti ubhayampi ekajjhaṃ katvā vuttaṃ.

Kāmayogavisaṃyuttoti ettha asubhajjhānampi kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaṃyogo nāma, tasmā tatiyamaggaphale ṭhito ariyapuggalo ‘‘kāmayogavisaṃyutto’’ti vutto. Yasmā pana rūpārūpabhavesu chandarāgo anāgāmimaggena na pahīyati, tasmā so appahīnabhavayogattā ‘‘bhavayogayutto’’ti vutto. Anāgāmīti kāmalokaṃ paṭisandhiggahaṇavasena anāgamanato anāgāmī. Kāmayogavisaṃyogavaseneva hi saddhiṃ anavasesaorambhāgiyasaṃyojanasamugghātena ajjhattasaṃyojanābhāvasiddhito itthattaṃ anāgantvā hoti, tattha parinibbāyī anāvattidhammo. Yassa pana anavasesaṃ bhavayogo pahīno, tassa avijjāyogādiavasiṭṭhakilesāpi tadekaṭṭhabhāvato pahīnā eva hontīti, so parikkhīṇabhavasaṃyojano ‘‘arahaṃ khīṇāsavo’’ti vuccati. Tena vuttaṃ ‘‘kāmayogavisaṃyutto, bhikkhave, bhavayogavisaṃyutto arahaṃ hoti khīṇāsavo’’ti. Ettha ca kāmayogavisaṃyogo anāgāmī catutthajjhānassa sukhadukkhasomanassadomanassappahānaṃ viya, tatiyamaggassa diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanaparikkhayo viya ca catutthamaggassa vaṇṇabhaṇanatthaṃ vuttoti daṭṭhabbaṃ. Paṭhamapadena sotāpannasakadāgāmīhi saddhiṃ sabbo puthujjano gahito, dutiyapadena pana sabbo anāgāmī, tatiyapadena arahāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Gāthāsu ubhayanti ubhayena, kāmayogena, bhavayogena ca saṃyuttāti attho. Sattā gacchanti saṃsāranti puthujjanā sotāpannā sakadāgāminoti ime tividhā sattā kāmayogabhavayogānaṃ appahīnattā gacchanti saṃsāranti. Tato eva jātimaraṇagāmino honti. Ettha ekabījī, kolaṃkolo, sattakkhattuparamoti tīsu sotāpannesu sabbamudu sattakkhattuparamo, so aṭṭhamaṃ bhavaṃ na nibbatteti, attano paricchinnajātivasena pana saṃsarati, tathā itarepi. Sakadāgāmīsupi yo idha sakadāgāmimaggaṃ patvā devaloke uppajjitvā puna idha nibbattati, so attano paricchinnajātivaseneva saṃsarati. Ye pana sakadāgāmino vomissakanayena vinā tattha tattha devesuyeva manussesuyeva vā nibbattanti, te uparimaggādhigamāya yāva indriyaparipākā punappunaṃ uppajjanato saṃsarantiyeva. Puthujjane pana vattabbameva natthi sabbabhavasaṃyojanānaṃ aparikkhīṇattā. Tena vuttaṃ –

‘‘Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;

Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino’’ti.

Kāme pahantvānāti kāmarāgasaṅkhāte kilesakāme anāgāmimaggena pajahitvā. Chinnasaṃsayāti samucchinnakaṅkhā, tañca kho sotāpattimaggeneva. Vaṇṇabhaṇanatthaṃ pana catutthamaggassa evaṃ vuttaṃ. Arahanto hi idha ‘‘chinnasaṃsayā’’ti adhippetā. Tenevāha ‘‘khīṇamānapunabbhavā’’ti. Sabbaso khīṇo navavidhopi māno āyatiṃ punabbhavo ca etesanti khīṇamānapunabbhavā. Mānaggahaṇena cettha tadekaṭṭhatāya lakkhaṇavasena vā sabbo catutthamaggavajjho kileso gahitoti. Khīṇamānatāya ca saupādisesā nibbānadhātu vuttā hoti, khīṇapunabbhavatāya anupādisesā. Sesaṃ suviññeyyameva.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Kalyāṇasīlasuttavaṇṇanā

97. Aṭṭhame kalyāṇasīloti sundarasīlo, pasatthasīlo, paripuṇṇasīlo. Tattha sīlapāripūrī dvīhi kāraṇehi hoti sammadeva sīlavipattiyā ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Idha pana sabbaparibandhavippamuttassa sabbākāraparipuṇṇassa maggasīlassa phalasīlassa ca vasena kalyāṇatā veditabbā. Kalyāṇadhammoti sabbe bodhipakkhiyadhammā adhippetā, tasmā kalyāṇā satipaṭṭhānādibodhipakkhiyadhammā etassāti kalyāṇadhammo. Kalyāṇapaññoti ca maggaphalapaññāvaseneva kalyāṇapañño. Lokuttarā eva hi sīlādidhammā ekantakalyāṇā nāma akuppasabhāvattā. Keci pana ‘‘catupārisuddhisīlavasena kalyāṇasīlo, vipassanāmaggadhammavasena kalyāṇadhammo, maggaphalapaññāvasena kalyāṇapañño’’ti vadanti. Asekkhā eva te sīladhammapaññāti eke. Apare pana bhaṇanti – sotāpannasakadāgāmīnaṃ maggaphalasīlaṃ kalyāṇasīlaṃ nāma, tasmā ‘‘kalyāṇasīlo’’ti iminā sotāpanno sakadāgāmī ca gahitā honti. Te hi sīlesu paripūrakārino nāma. Anāgāmimaggaphaladhammā aggamaggadhammā ca kalyāṇadhammā nāma. Tattha hi bodhipakkhiyadhammā bhāvanāpāripūriṃ gacchanti. Tasmā ‘‘kalyāṇadhammo’’ti iminā tatiyamaggaṭṭhato paṭṭhāya tayo ariyā gahitā honti. Paññākiccassa matthakappattiyā aggaphale paññā kalyāṇapaññā nāma, tasmā paññāvepullappatto arahā ‘‘kalyāṇapañño’’ti vutto. Evameva puggalā gahitā hontīti. Kiṃ iminā papañcena? Aggamaggaphaladhammā idha kalyāṇasīlādayo vuttāti ayamamhākaṃ khanti. Dhammavibhāgena hi ayaṃ puggalavibhāgo, na dhammavibhāgoti.

Kevalīti ettha kevalaṃ vuccati kenaci avomissakatāya sabbasaṅkhatavivittaṃ nibbānaṃ, tassa adhigatattā arahā kevalī. Atha vā pahānabhāvanāpāripūriyā pariyosānaanavajjadhammapāripūriyā ca kalyāṇakaṭṭhena abyāsekasukhatāya ca kevalaṃ arahattaṃ, tadadhigamena kevalī khīṇāsavo. Maggabrahmacariyavāsaṃ vasitvā pariyosāpetvā ṭhitoti vusitavā. Uttamehi aggabhūtehi vā asekkhadhammehi samannāgatattā ‘‘uttamapuriso’’ti vuccati.

Sīlavāti ettha kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ, susīlyavasena kāyakammādīnaṃ avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusaladhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā sīlati, sīletīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlaṭṭho. Apare pana ‘‘siraṭṭho sīlaṭṭho, sītalaṭṭho sīlaṭṭho, sivaṭṭho sīlaṭṭho’’ti niruttinayena atthaṃ vaṇṇayanti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, catupārisuddhisīlavasena sīlasampannoti attho. Tattha yaṃ jeṭṭhakasīlaṃ, taṃ vitthāretvā dassetuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādi vuttanti ekaccānaṃ ācariyānaṃ adhippāyo.

Aparena pana bhaṇanti – ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto. Pātimokkhasaṃvaro eva hi sīlaṃ, itaresu indriyasaṃvaro chadvārarakkhaṇamattameva, ājīvapārisuddhi dhammena paccayuppādanamattameva, paccayasannissitaṃ paṭiladdhapaccaye ‘‘idamattha’’nti paccavekkhitvā paribhuñjanamattameva. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, so sīsacchinno puriso viya hatthapāde ‘‘sesāni rakkhissatī’’ti na vattabbo. Yassa pana so arogo, acchinnasīso viya puriso, tāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā sīlavāti iminā pātimokkhasīlameva uddisitvā taṃ vitthāretuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādi vuttanti.

Tattha pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto. Idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa, upari visesānuyogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ.

Aparo nayo – kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkho. Cittassa hi vimokkhena satto vimutto. ‘‘Cittavodānā visujjhantī’’ti (saṃ. ni. 3.100) ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (ma. ni. 2.206) ca vuttaṃ. Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124; 5.520) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekālo’’tiādīnaṃ viyassa samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.56-57), taṇhādutiyo puriso’’ti (itivu. 15, 105; cūḷani. pārāyanānugītigāthāniddesa 107) ca ādi. Tato pātito mokkhoti pātimokkho. Atha vā patati etthāti pāti, cha ajjhattikāni bāhirāni ca āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhanti mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā paiti pakāre, atīti accantatthe nipāto. Tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamitabbadosato pati paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtanti patimokkhaṃ. Pātimokkhasīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ kilesanibbāpanatoti patimokkhaṃ, patimokkhaṃ eva pātimokkhaṃ. Atha vā mokkhaṃ pati vattati mokkhābhimukhanti patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.

Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaroti pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā vā, tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ vibhaṅge –

‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato. Tena vuccati pātimokkhasaṃvarasaṃvuto’’ti (vibha. 511).

Viharatīti iriyāpathavihārena viharati, iriyati, vattati. Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena, sabbaso anācāraṃ vajjetvā ‘‘kāyiko avītikkamo, vācasiko avītikkamo’’ti evaṃ vuttabhikkhusāruppaācārasampattiyā vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocarena ca sampannattā ācāragocarasampanno. Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.

Gocaro pana – upanissayagocaro, ārakkhagocaro, upanibandhagocaroti tividho. Tattha dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujukaṃ karoti, cittaṃ pasādeti, yassa ca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ upanissayagocaro. Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisā pekkhamāno gacchati, ayaṃ ārakkhagocaro. Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā –

‘‘Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ – cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372).

Iti yathāvuttāya ācārasampattiyā imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno.

Aṇumattesu vajjesu bhayadassāvīti appamattakesu aṇuppamāṇesu asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā passati, yopi bhikkhu sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayaṃ aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti yaṃ kiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ samādiyitvā sikkhati vattati, pūretīti attho. Iti kalyāṇasīloti iminā pakārena kalyāṇasīlo samāno. Puggalādhiṭṭhānavasena hi niddiṭṭhaṃ sīlaṃ ‘‘evaṃ kho, bhikkhave, bhikkhu kalyāṇasīlo hotī’’ti vuttapuggalādhiṭṭhānavaseneva nigametvā ‘‘kalyāṇadhammo’’ti ettha vuttadhamme niddisitukāmena ‘‘tesaṃ dhammānaṃ idaṃ sīlaṃ adhiṭṭhāna’’nti dassetuṃ puna ‘‘iti kalyāṇasīlo’’ti vuttaṃ. Sattannaṃ bodhipakkhiyānantiādi sabbaṃ heṭṭhā vuttatthameva. Puna kalyāṇasīlotiādi nigamanaṃ.

Gāthāsu dukkaṭanti duṭṭhu kataṃ, duccaritanti attho. Hirimananti hirimantaṃ hirisampannaṃ, sabbaso pāpapavattiyā jigucchanasabhāvanti attho. Hirimananti vā hirisahitacittaṃ. Hiriggahaṇeneva cettha ottappampi gahitanti veditabbaṃ. Hirottappaggahaṇena ca sabbaso duccaritābhāvassa hetuṃ dassento kalyāṇasīlataṃ hetuto vibhāveti. Sambodhīti ariyañāṇaṃ, taṃ gacchanti bhajantīti sambodhigāmino, bodhipakkhikāti attho. Anussadanti rāgussadādirahitaṃ. ‘‘Tathāvidha’’ntipi paṭhanti. ‘‘Bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto’’ti yathā yathā pubbe vuttaṃ, tathāvidhaṃ tādisanti attho. Dukkhassāti vaṭṭadukkhassa, vaṭṭadukkhahetuno vā. Idheva khayamattanoti āsavakkhayādhigamena attano vaṭṭadukkhahetuno samudayapakkhiyassa kilesagaṇassa idheva imasmiṃyeva attabhāve khayaṃ anuppādaṃ pajānāti, vaṭṭadukkhasseva vā idheva carimakacittanirodhena khayaṃ khīṇabhāvaṃ pajānāti. Tehi dhammehi sampannanti tehi yathāvuttasīlādidhammehi samannāgataṃ. Asitanti taṇhādiṭṭhinissayānaṃ pahīnattā asitaṃ, katthaci anissitaṃ. Sabbalokassāti sabbasmiṃ sattaloke. Sesaṃ vuttanayameva.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Dānasuttavaṇṇanā

98. Navame dānanti dātabbaṃ, savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ adhivacanaṃ. Āmisadānanti cattāro paccayā deyyabhāvavasena āmisadānaṃ nāma. Te hi taṇhādīhi āmasitabbato āmisanti vuccanti. Tesaṃ vā pariccāgacetanā āmisadānaṃ. Dhammadānanti idhekacco ‘‘ime dhammā kusalā, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā anavajjā, ime viññugarahitā, ime viññuppasatthā; ime samattā samādinnā ahitāya dukkhāya saṃvattanti, ime hitāya sukhāya saṃvattantī’’ti kusalākusalakammapathe vibhajanto kammakammavipāke idhalokaparaloke paccakkhato dassento viya pākaṭaṃ karonto akusalehi dhammehi nivattāpento, kusalesu dhammesu patiṭṭhāpento, dhammaṃ deseti, idaṃ dhammadānaṃ. Yo pana ‘‘ime dhammā abhiññeyyā, ime pariññeyyā, ime pahātabbā, ime sacchikātabbā, ime bhāvetabbā’’ti saccāni vibhāvento amatādhigamāya paṭipattidhammaṃ deseti, idaṃ sikhāppattaṃ dhammadānaṃ nāma. Etadagganti etaṃ aggaṃ. Yadidanti yaṃ idaṃ dhammadānaṃ vuttaṃ, etaṃ imesu dvīsu dānesu aggaṃ seṭṭhaṃ uttamaṃ. Vivaṭṭagāmidhammadānañhi nissāya sabbānatthato parimuccati, sakalaṃ vaṭṭadukkhaṃ atikkamati. Lokiyaṃ pana dhammadānaṃ sabbesaṃ dānānaṃ nidānaṃ sabbasampattīnaṃ mūlaṃ. Tenāha –

‘‘Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammaratī jināti, taṇhakkhayo sabbadukkhaṃ jinātī’’ti. (dha. pa. 354) –

Abhayadānamettha dhammadāneneva saṅgahitanti daṭṭhabbaṃ.

Sādhāraṇabhogitādhippāyena attanā paribhuñjitabbato catupaccayato sayameva abhuñjitvā paresaṃ saṃvibhajanaṃ āmisasaṃvibhāgo. Sādhāraṇabhogitādhippāyeneva attanā viditassa adhigatassa dhammassa appossukko ahutvā paresaṃ upadeso dhammasaṃvibhāgo. Catūhi paccayehi catūhi ca saṅgahavatthūhi paresaṃ anuggaṇhanaṃ anukampanaṃ āmisānuggaho. Vuttanayeneva dhammena paresaṃ anuggaṇhanaṃ anukampanaṃ dhammānuggaho. Sesaṃ vuttanayameva.

Gāthāsu yamāhu dānaṃ paramanti yaṃ dānaṃ cittakhettadeyyadhammānaṃ uḷārabhāvena paramaṃ uttamaṃ, bhogasampattiādīnaṃ vā pūraṇato phalanato, parassa vā lobhamacchariyādikassa paṭipakkhassa maddanato hiṃsanato ‘‘parama’’nti buddhā bhagavanto āhu. Anuttaranti yaṃ dānaṃ cetanādisampattiyā sātisayapavattiyā aggabhāvena aggavipākattā ca uttararahitaṃ anuttarabhāvasādhanaṃ cāti āhu. Yaṃ saṃvibhāganti etthāpi ‘‘paramaṃ anuttara’’nti padadvayaṃ ānetvā yojetabbaṃ. Avaṇṇayīti kittayi, ‘‘bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni detī’’tiādinā (a. ni. 5.37), ‘‘evaṃ ce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipāka’’ntiādinā (itivu. 26) ca pasaṃsayi. Yathā pana dānaṃ saṃvibhāgo ca paramaṃ anuttarañca hoti, taṃ dassetuṃ ‘‘aggamhī’’tiādi vuttaṃ. Tattha aggamhīti sīlādiguṇavisesayogena seṭṭhe anuttare puññakkhette sammāsambuddhe ariyasaṅghe ca. Pasannacittoti kammaphalasaddhāya ratanattayasaddhāya ca cittaṃ pasādento okappento. Cittasampattiyā hi khettasampattiyā ca parittepi deyyadhamme dānaṃ mahānubhāvaṃ hoti mahājutikaṃ mahāvipphāraṃ. Vuttañhetaṃ –

‘‘Natthi citte pasannamhi, appakā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake’’ti. (vi. va. 804; netti. 95);

Viññūti sappañño. Pajānanti sammadeva dānaphalaṃ dānānisaṃsaṃ pajānanto. Ko na yajetha kāleti yuttappattakāle ko nāma dānaṃ na dadeyya? Saddhā, deyyadhammo, paṭiggāhakāti imesaṃ tiṇṇaṃ sammukhibhūtakāleyeva hi dānaṃ sambhavati, na aññathā, paṭiggāhakānaṃ vā dātuṃ yuttakāle.

Evaṃ paṭhamagāthāya āmisadānasaṃvibhāgānuggahe dassetvā idāni dhammadānasaṃvibhāgānuggahe dassetuṃ ‘‘ye ceva bhāsantī’’ti dutiyagāthamāha. Tattha ubhayanti ‘‘bhāsanti suṇantī’’ti vuttā desakā paṭiggāhakāti ubhayaṃ. Ayaṃ panettha saṅkhepattho – ye sugatassa bhagavato sāsane saddhamme pasannacittā vimuttāyatanasīse ṭhatvā desenti paṭiggaṇhanti ca, tesaṃ desakapaṭiggāhakānaṃ so dhammadānadhammasaṃvibhāgadhammānuggahasaṅkhāto attho. Paramatthasādhanato paramo. Taṇhāsaṃkilesādisabbasaṃkilesamalavisodhanena visujjhati. Kīdisānaṃ? Ye appamattā sugatassa sāsane. Ye ca –

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183) –

Saṅkhepato evaṃ pakāsite sammāsambuddhassa sāsane ovāde anusiṭṭhiyaṃ appamattā adhisīlasikkhādayo sakkaccaṃ sampādenti. Tesaṃ visujjhati, arahattaphalavisuddhiyā ativiya vodāyatīti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Tevijjasuttavaṇṇanā

99. Dasame dhammenāti ñāyena, sammāpaṭipattisaṅkhātena hetunā kāraṇena. Yāya hi paṭipadāya tevijjo hoti, sā paṭipadā idha dhammoti veditabbā. Kā pana sā paṭipadāti? Caraṇasampadā ca vijjāsampadā ca. Tevijjanti pubbenivāsānussatiñāṇādīhi tīhi vijjāhi samannāgataṃ. Brāhmaṇanti bāhitapāpabrāhmaṇaṃ. Paññāpemīti ‘‘brāhmaṇo’’ti jānāpemi patiṭṭhapemi. Nāññaṃ lapitalāpanamattenāti aññaṃ jātimattabrāhmaṇaṃ aṭṭhakādīhi lapitamattavippalapanamattena brāhmaṇaṃ na paññāpemīti. Atha vā lapitalāpanamattenāti mantānaṃ ajjhenaajjhāpanamattena. Ubhayathāpi yaṃ pana brāhmaṇā sāmavedādivedattayaajjhenena tevijjaṃ brāhmaṇaṃ vadanti, taṃ paṭikkhipati. Bhagavatā hi ‘‘paramatthato atevijjaṃ brāhmaṇaṃyeva cete bhovādino avijjānivutā ‘tevijjo brāhmaṇo’ti vadanti, evaṃ pana tevijjo brāhmaṇo hotī’’ti dassanatthaṃ tathā bujjhanakānaṃ puggalānaṃ ajjhāsayena ayaṃ desanā āraddhā.

Tattha yasmā vijjāsampanno caraṇasampannoyeva hoti caraṇasampadāya vinā vijjāsampattiyā abhāvato, tasmā caraṇasampadaṃ antogadhaṃ katvā vijjāsīseneva brāhmaṇaṃ paññāpetukāmo ‘‘dhammenāhaṃ, bhikkhave, tevijjaṃ brāhmaṇaṃ paññāpemī’’ti desanaṃ samuṭṭhāpetvā ‘‘kathañcāhaṃ, bhikkhave, dhammena tevijjaṃ brāhmaṇaṃ paññāpemī’’ti kathetukamyatāya pucchaṃ katvā puggalādhiṭṭhānāya desanāya vijjattayaṃ vibhajanto ‘‘idha, bhikkhave, bhikkhū’’tiādimāha.

Tattha anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ, saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītabhavaṃ ādiṃ katvā tattha tattha nivutthakkhandhasantānaṃ. Nivutthanti ajjhāvutthaṃ anubhūtaṃ, attano santāne uppajjitvā niruddhaṃ, nivutthadhammaṃ vā nivutthaṃ, gocaranivāsena nivutthaṃ, attano viññāṇena viññātaṃ paraviññāṇaviññātampi vā chinnavaṭumakānussaraṇādīsu. Anussaratīti ‘‘ekampi jātiṃ dvepi jātiyo’’ti evaṃ jātipaṭipāṭivasena anugantvā sarati, anudeva vā sarati, citte abhininnāmite parikammasamanantaraṃ sarati.

Seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbenivāso āraddho hoti, tassa pakāraṃ dassento ‘‘ekampi jāti’’ntiādimāha. Tattha ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti tammūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo, saṃvaṭṭaṭṭhāyī, vivaṭṭo, vivaṭṭaṭṭhāyī’’ti (a. ni. 4.156) vuttāni cattāri asaṅkhyeyyāni, tāni pariggahitāni honti.

Tattha tayo saṃvaṭṭā – tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā – ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā udakena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsiyati. Vitthārato pana koṭisatasahassacakkavāḷaṃ ekato vinassati. Iti evarūpo ayaṃ pubbenivāsaṃ anussaranto bhikkhu anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe anussarati. Kathaṃ? Amutrāsintiādinā nayena.

Tattha amutrāsinti amumhi saṃvaṭṭakappe amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā ahamahosiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kassapo vā. Evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārānaṃ kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasatasahassaparimāṇāyupariyanto vā. So tato cuto amutra udapādinti sohaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrapi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva.

Atha vā yasmā ‘‘amutrāsi’’nti idaṃ anupubbena ārohantassa attano abhinīhārānurūpaṃ yathābalaṃ saraṇaṃ, ‘‘so tato cuto’’ti paṭinivattantassa paccavekkhaṇaṃ, tasmā ‘‘idhūpapanno’’ti imissā idhūpapattiyā anantaraṃ ‘‘amutra udapādi’’nti vuttaṃ. Tatrāpāsinti tatrapi bhave…pe… sattanikāye vā āsiṃ. Evaṃnāmoti datto vā mitto vā, evaṃgottoti vāseṭṭho vā kassapo vā. Evaṃvaṇṇoti kāḷo vā odāto vā. Evamāhāroti sudhāhāro vā sāliodanādiāhāro vā. Evaṃsukhadukkhappaṭisaṃvedīti dibbasukhappaṭisaṃvedī vā mānusasukhadukkhappaṭisaṃvedī vā. Evamāyupariyantoti evaṃ taṃtaṃparamāyupariyanto. So tato cutoti sohaṃ tato bhavādito cuto. Idhūpapannoti idha imasmiṃ carimabhave manusso hutvā upapanno nibbatto.

Itīti evaṃ. Sākāraṃ sauddesanti nāmagottādivasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi sattā ‘‘tisso gotamo’’ti uddisīyanti, vaṇṇādīhi ‘‘sāmo odāto’’ti nānattato paññāyanti. Tasmā nāmagottaṃ uddeso, itare ākārā. Ayamassa paṭhamā vijjā adhigatāti ayaṃ iminā bhikkhunā paṭhamaṃ adhigamavasena paṭhamā, viditakaraṇaṭṭhena vijjā adhigatā sacchikatā hoti. Kiṃ panāyaṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tassa paṭicchādakamoho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sā eva vijjā obhāsakaraṇaṭṭhena āloko. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha – ayaṃ kho tena bhikkhunā vijjā adhigatā, tassa adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannāti. Sesapadadvayepi eseva nayo.

Yathā tanti ettha yathāti opammatthe, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa pesitacittassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya, tamo vihaññeyya, āloko uppajjeyya; evameva tassa bhikkhuno avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, tassa padhānānuyogassa anurūpameva phalaṃ labhitvā viharatīti.

Dibbena cakkhunāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Visuddhenāti cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddhaṃ. Yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti, tadubhayampāyaṃ buddhaputto passati. Tena vuttaṃ ‘‘cutūpapātadassanena diṭṭhivisuddhihetubhāvato visuddha’’nti. Ekādasaupakkilesavirahato vā visuddhaṃ. Yathāha ‘‘vicikicchā cittassa upakkilesoti – iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ, amanasikāro…pe… thinamiddhaṃ, chambhitattaṃ, uppillaṃ, duṭṭhullaṃ, accāraddhavīriyaṃ, atilīnavīriyaṃ, abhijappā, nānattasaññā, atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’’ti (ma. ni. 3.242) evaṃ vuttehi ekādasahi upakkilesehi anupakkiliṭṭhattā visuddhaṃ. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, maṃsacakkhuṃ vā atikkantattā atikkantamānusakaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena. Satte passatīti manussamaṃsacakkhunā viya satte passati dakkhati āloketi.

Cavamāne upapajjamāneti ettha cutikkhaṇe upapattikkhaṇe vā dibbacakkhunāpi daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattā vā, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite paribhūte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhaakantāmanāpavaṇṇayutte. Abhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapānabhojane. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Tattha purimehi ‘‘cavamāne’’tiādīhi dibbacakkhukiccaṃ vuttaṃ, iminā pana padena yathākammūpagañāṇakiccaṃ.

Tassa ca ñāṇassa ayaṃ uppattikkamo – idha bhikkhu heṭṭhā nirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayike satte passati mahantaṃ dukkhaṃ anubhavamāne, idaṃ dassanaṃ dibbacakkhuñāṇakiccameva. So ca evaṃ manasi karoti ‘‘kiṃ nu kho kammaṃ katvā ime sattā etaṃ dukkhaṃ anubhavantī’’ti, athassa ‘‘idaṃ nāma katvā’’ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Tathā upari devalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavanamissakavanaphārusakavanādīsu satte passati dibbasampattiṃ anubhavamāne, idampi dassanaṃ dibbacakkhuñāṇakiccameva. So evaṃ manasi karoti ‘‘kiṃ nu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī’’ti? Athassa ‘‘idaṃ nāma katvā’’ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati, idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassapi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti. Kāyaduccaritenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Idha vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhicchādikā avijjā. Sesaṃ vuttanayameva.

Tatiyavāre vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Evaṃ khotiādi nigamanaṃ.

Gāthāsu ayaṃ saṅkhepattho – yo yathāvuttaṃ pubbenivāsaṃ aveti avagacchati, vuttanayena pākaṭaṃ katvā jānāti. ‘‘Yovedī’’tipi pāṭho, yo avedi viditaṃ katvā ṭhitoti attho. Chabbīsatidevalokasaṅkhātaṃ saggaṃ catubbidhaṃ apāyañca vuttanayeneva dibbacakkhunā passati. Athoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ nibbānameva vā patto adhigato. Tato eva abhiññā abhivisiṭṭhāya maggapaññāya jānitabbaṃ catusaccadhammaṃ jānitvā kiccavosānena vosito niṭṭhānappatto. Moneyyadhammasamannāgamena muni, khīṇāsavo yasmā etāhi yathāvuttāhi tīhi vijjāhi samannāgatattā tato tatiyavijjāya sabbathā bāhitapāpattā ca tevijjo brāhmaṇo nāma hoti. Tasmā tameva ahaṃ tevijjaṃ brāhmaṇaṃ vadāmi, aññaṃ pana lapitalāpanaṃ yajuādimantapadānaṃ ajjhāpanaparaṃ tevijjaṃ brāhmaṇaṃ na vadāmi, tevijjoti taṃ na kathemīti.

Iti imasmiṃ vagge dutiyasutte vaṭṭaṃ kathitaṃ, pañcamaaṭṭhamadasamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya

Itivuttakassa tikanipātavaṇṇanā niṭṭhitā.

4. Catukkanipāto

1. Brāhmaṇadhammayāgasuttavaṇṇanā

100. Catukkanipātassa paṭhame ahanti attaniddeso. Yo hi paro na hoti, so niyakajjhattasaṅkhāto attā ‘‘aha’’nti vuccati. Asmīti paṭijānanā. Yo paramatthabrāhmaṇabhāvo ‘‘aha’’nti vuccamāno, tassa attani atthibhāvaṃ paṭijānanto hi satthā ‘‘asmī’’ti avoca. ‘‘Ahamasmī’’ti ca yathā ‘‘ahamasmi brahmā mahābrahmā, seyyohamasmī’’ti ca appahīnadiṭṭhimānānusayā puthujjanā attano diṭṭhimānamaññanābhinivesavasena abhivadanti, na evaṃ vuttaṃ. Sabbaso pana pahīnadiṭṭhimānānusayo bhagavā samaññaṃ anatidhāvanto lokasamaññānurodhena veneyyasantānesu dhammaṃ patiṭṭhapento kevalaṃ tādisassa guṇassa attani vijjamānataṃ paṭijānanto ‘‘ahamasmī’’ti āha. Brāhmaṇoti bāhitapāpattā brahmassa ca aṇanato brāhmaṇo. Ayañhettha attho – bhikkhave, ahaṃ paramatthato brāhmaṇosmīti. Bhagavā sabbākāraparipuṇṇassa dānasaṃyamādivatasamādānassa niravasesāya tapacariyāya pāraṃ gato sammadeva vusitabrahmacariyavāso sakalavedantagū suvisuddhavijjācaraṇo sabbathā ninhātapāpamalo anuttarassa ariyamaggasaṅkhātassa brāhmaṇassa vattā pavattā, suparisuddhassa ca sāsanabrahmacariyassa pavedetā, tasmā sabbaso bāhitapāpattā brahmassa ca aṇanato kathanato paramatthena brāhmaṇoti vuccati.

Iti bhagavā sadevake loke attano anuttaraṃ brāhmaṇabhāvaṃ pavedetvā yāni tāni brāhmaṇadānādīni cha kammāni brāhmaṇassa paññāpenti, tesampi suparisuddhānaṃ ukkaṃsato attani saṃvijjamānataṃ dassetuṃ ‘‘yācayogo’’tiādimāha.

Tattha yācayogoti yācehi yutto. Yācantīti yācā, yācakā, te panettha veneyyā veditabbā. Te hi ‘‘desetu, bhante bhagavā, dhammaṃ; desetu, sugato, dhamma’’nti bhagavantaṃ upasaṅkamitvā dhammadesanaṃ yācanti. Bhagavā ca tesaṃ icchāvighātaṃ akaronto yathāruci dhammaṃ desento dhammadānaṃ detīti yācayogo, sadā sabbakālaṃ tehi avirahito. Atha vā yācayogoti yācanayoggo, adhippāyapūraṇato yācituṃ yuttoti attho ‘‘yājayogo’’tipi pāṭho. Tattha yājo vuccati mahādānaṃ, yiṭṭhanti attho. Idha pana dhammadānaṃ veditabbaṃ, yāje niyuttoti yājayogā. Sadāti sabbadā, anavaratappavattasaddhammamahādānoti attho. Atha vā yājena yojetītipi yājayogo. Tividhadānasaṅkhātena yājena satte yathārahaṃ yojeti, tattha dāne niyojetīti attho. ‘‘Yājayogo satata’’ntipi paṭhanti. Payatapāṇīti parisuddhahattho. Yo hi dānādhimutto āmisadānaṃ dento sakkaccaṃ sahatthena deyyadhammaṃ dātuṃ sadā dhotahatthoyeva hoti, so ‘‘payatapāṇī’’ti vuccati. Bhagavāpi dhammadānādhimutto sakkaccaṃ sabbakālaṃ dhammadāne yuttappayuttoti katvā vuttaṃ ‘‘payatapāṇī’’ti. ‘‘Sadā’’ti ca padaṃ imināpi saddhiṃ yojetabbaṃ ‘‘sadā payatapāṇī’’ti. Avibhāgena hi satthā veneyyalokassa saddhammadānaṃ sadā sabbakālaṃ pavattento tattha yuttappayutto hutvā viharati.

Aparo nayo – yogo vuccati bhāvanā. Yathāha ‘‘yogā ve jāyate bhūrī’’ti (dha. pa. 282). Tasmā yājayogoti yājabhāvanaṃ, pariccāgabhāvanaṃ anuyuttoti attho. Bhagavā hi abhisambodhito pubbe bodhisattabhūtopi karuṇāsamussāhito anavasesato dānaṃ paribrūhento tattha ukkaṃsapāramippatto hutvā abhisambodhiṃ pāpuṇi, buddho hutvāpi tividhaṃ dānaṃ paribrūhesi visesato dhammadānaṃ, parepi tattha niyojesi. Tathā hi so veneyyayācakānaṃ kassaci saraṇāni adāsi, kassaci pañca sīlāni, kassaci dasa sīlāni, kassaci catupārisuddhisīlaṃ, kassaci dhutadhamme, kassaci cattāri jhānāni, kassaci aṭṭha samāpattiyo, kassaci pañcābhiññāyo, cattāro magge, cattāri sāmaññaphalāni, tisso vijjā, catasso paṭisambhidāti evamādilokiyalokuttarabhedaṃ guṇadhanaṃ dhammadānavasena yathādhippāyaṃ dento pare ca ‘‘dethā’’ti niyojento pariccāgabhāvanaṃ paribrūhesi. Tena vuttaṃ ‘‘pariccāgabhāvanaṃ anuyutto’’ti.

Payatapāṇīti vā āyatapāṇī, hatthagataṃ kiñci dātuṃ ‘‘ehi gaṇhā’’ti pasāritahattho viya ācariyamuṭṭhiṃ akatvā saddhammadāne yuttappayuttoti attho. Payatapāṇīti vā ussāhitahattho, āmisadānaṃ dātuṃ ussāhitahattho viya dhammadāne katussāhoti attho. Antimadehadharoti brahmacariyavasena brāhmaṇakaraṇānaṃ dhammānaṃ pāripūriyā pacchimattabhāvadhārī. Avusitavato hi vasalakaraṇānaṃ dhammānaṃ appahānena vasalādisamaññā gati āyatiṃ gabbhaseyyā siyā. Tena bhagavā attano accantavusitabrāhmaṇabhāvaṃ dasseti. Anuttaro bhisakko sallakattoti duttikicchassa vaṭṭadukkharogassa tikicchanato uttamo bhisakko, aññehi anuddharaṇīyānaṃ rāgādisallānaṃ kantanato samucchedavasena samuddharaṇato uttamo sallakantanavejjo. Iminā nippariyāyato brāhmaṇakaraṇānaṃ dhammānaṃ attani patiṭṭhitānaṃ parasantatiyaṃ patiṭṭhāpanena paresampi brāhmaṇakaraṇamāha.

Tassa me tumhe puttāti tassa evarūpassa mama tumhe, bhikkhave, puttā atrajā hotha. Orasāti urasi sambandhā. Yathā hi sattānaṃ orasaputtā atrajā visesena pitusantakassa dāyajjassa bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātā. Tassa santakassa vimuttisukhassa ariyadhammaratanassa ca ekaṃsabhāgiyatāya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā satthu ure vāyāmajanitābhijātitāya nippariyāyena ‘‘orasaputtā’’ti vattabbataṃ arahanti. Tathā hi te bhagavatā āsayānusayacariyādhimuttiādivolokanena vajjānucintanena ca hadaye katvā vajjato nivāretvā anavajje patiṭṭhapentena sīlādidhammasarīraposanena saṃvaḍḍhitā. Mukhato jātāti mukhato jātāya dhammadesanāya ariyāya jātiyā jātattā mukhato jātā. Atha vā anaññasādhāraṇato sabbassa kusaladhammassa mukhato pātimokkhato vuṭṭhānagāminivipassanāsaṅkhātato vimokkhamukhato vā ariyamaggajātiyā jātātipi mukhato jātā. Sikkhattayasaṅgahe sāsanadhamme ariyamaggadhamme vā jātāti dhammajā. Teneva dhammena nimmitā māpitāti dhammanimmitā. Satidhammavicayādi dhammadāyādā, na lābhasakkārādi āmisadāyādā, dhammadāyādā no āmisadāyādā hothāti attho.

Tattha dhammo duvidho – nippariyāyadhammo, pariyāyadhammoti. Āmisampi duvidhaṃ – nippariyāyāmisaṃ, pariyāyāmisanti. Kathaṃ? Maggaphalanibbānappabhedo hi navavidho lokuttaradhammo nippariyāyadhammo, nibbattitadhammoyeva, na kenaci pariyāyena kāraṇena vā lesena vā dhammo. Yaṃ panidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathidaṃ – idhekacco vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi vatthupūjaṃ karoti, dhammaṃ suṇāti, deseti, jhānasamāpattiyo nibbatteti, evaṃ karonto anupubbena nippariyāyaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo. Tathā cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena vā kāraṇena vā lesena vā āmisaṃ. Yaṃ panidaṃ vaṭṭagāmikusalaṃ, seyyathidaṃ – idhekacco vaṭṭaṃ patthento sampattibhavaṃ icchamāno dānaṃ deti…pe… samāpattiyo nibbatteti, evaṃ karonto anupubbena devamanussasampattiyo paṭilabhati, idaṃ pariyāyāmisaṃ nāma.

Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā bhikkhū maggaphalanibbānāni adhigacchanti. Vuttañhetaṃ –

‘‘So, hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā…pe… maggānugā ca panetarahi sāvakā viharanti pacchā samannāgatā’’ti (ma. ni. 3.79; cūlani. mogharājamāṇavapucchāniddesa 85).

‘‘So, hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī tathāgato’’ti (ma. ni. 1.203; 3.281) ca.

Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā eva jānanti ‘‘vivaṭṭaṃ patthetvā dānaṃ dento…pe… samāpattiyo nibbattento anukkamena amataṃ nibbānaṃ paṭilabhatī’’ti. Nippariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ. Yathāha –

‘‘Anujānāmi, bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu. Yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃyeva vaṇṇemī’’ti (mahāva. 337).

Evaṃ itarepi paccayā bhagavatā anuññātattā eva bhikkhūhi paribhuñjituṃ laddhā. Pariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi kathitattā eva jānanti ‘‘sampattibhavaṃ patthento dānaṃ datvā sīlaṃ…pe… samāpattiyo nibbattetvā anukkamena pariyāyāmisaṃ dibbasampattiṃ manussasampattiñca paṭilabhatī’’ti. Yadeva yasmā nippariyāyadhammopi pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ, tasmā tattha attano sāmibhāvaṃ dassento tattha ca yaṃ seṭṭhataraṃ accantahitasukhāvahaṃ tattheva ne niyojento evamāha ‘‘tassa me tumhe puttā orasā…pe… no āmisadāyādā’’ti.

Iti bhagavā paripuṇṇavatasamādānaṃ tapacariyaṃ sammadeva vusitabrahmacariyaṃ suvisuddhavijjācaraṇasampannaṃ anavasesavedantapāraguṃ bāhitasabbapāpaṃ satataṃ yācayogaṃ sadevake loke anuttaradakkhiṇeyyabhāvappattaṃ attano paramatthabrāhmaṇabhāvaṃ ariyasāvakānañca attano orasaputtādibhāvaṃ pavedesi. Bhagavā hi ‘‘sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti (a. ni. 5.99) ettha sīhasadisaṃ, ‘‘puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacana’’nti (saṃ. ni. 3.84) ettha maggadesakapurisasadisaṃ, ‘‘rājāhamasmi selā’’ti (ma. ni. 2.399; su. ni. 559) ettha rājasadisaṃ, ‘‘bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacana’’nti (ma. ni. 3.65) ettha vejjasadisaṃ, ‘‘brāhmaṇoti kho, bhikkhave, tathāgatassetaṃ adhivacana’’nti (a. ni. 8.85) ettha brāhmaṇasadisaṃ attānaṃ kathesi. Idhāpi brāhmaṇa sadisaṃ katvā kathesi.

Idāni yehi dānādīhi yuttassa ito bāhirakabrāhmaṇassa brāhmaṇakiccaṃ paripuṇṇaṃ maññanti, tehi attano dānādīnaṃ aggaseṭṭhabhāvaṃ pakāsetuṃ ‘‘dvemāni, bhikkhave, dānānī’’tiādi āraddhaṃ. Tattha yāgāti mahāyaññā, mahādānānīti attho, yāni ‘‘yiṭṭhānī’’tipi vuccanti. Tattha velāmadānavessantaradānamahāvijitayaññasadisā āmisayāgā veditabbā, mahāsamayasuttamaṅgalasuttacūḷarāhulovādasuttasamacittasuttadesanādayo dhammayāgā. Sesaṃ heṭṭhā vuttanayameva.

Gāthāyaṃ ayajīti adāsi. Amaccharīti sabbamacchariyānaṃ bodhimūleyeva suppahīnattā maccherarahito. Sabbabhūtānukampīti mahākaruṇāya sabbasatte piyaputtaṃ viya anuggaṇhanasīlo. Vuttañhetaṃ –

‘‘Vadhake devadatte ca, core aṅgulimālake;

Dhanapāle rāhule ceva, samacitto mahāmunī’’ti. (mi. pa. 6.6.5) –

Sesaṃ suviññeyyameva.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Sulabhasuttavaṇṇanā

101. Dutiye appānīti parittāni. Sulabhānīti sukhena laddhabbāni, yattha katthaci vā sakkā hoti laddhuṃ. Anavajjānīti vajjarahitāni niddosāni āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassapi abhāvo dassito, anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā parittāsassa avatthutā, sulabhatāya gedhāya avatthutā, anavajjatāya ādīnavavasena nissaraṇapaññāya vatthutā dassitā hoti. Appatāya vā lābhena na somanassaṃ janayanti, sulabhatāya alābhena na domanassaṃ janayanti, anavajjatāya vippaṭisāranimittaṃ aññāṇupekkhaṃ na janayanti avippaṭisāravatthubhāvato.

Paṃsukūlanti rathikāsusānasaṅkārakūṭādīsu yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti evaṃ laddhanāmaṃ rathikādīsu patitanantakāni uccinitvā katacīvaraṃ. Piṇḍiyālopoti jaṅghapiṇḍiyā balena caritvā ghare ghare ālopamattaṃ katvā laddhabhojanaṃ. Rukkhamūlanti vivekānurūpaṃ yaṃkiñci rukkhasamīpaṃ. Pūtimuttanti yaṃkiñci gomuttaṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyova evaṃ abhinavampi muttaṃ pūtimuttameva. Tattha keci gomuttabhāvitaṃ haritakīkhaṇḍaṃ ‘‘pūtimutta’’nti vadanti, pūtibhāvena āpaṇādito vissaṭṭhaṃ chaḍḍitaṃ apariggahitaṃ yaṃkiñci bhesajjaṃ pūtimuttanti adhippetanti apare.

Yato khoti paccatte nissakkavacanaṃ, yaṃ khoti vuttaṃ hoti. Tena ‘‘tuṭṭho hotī’’ti vuttakiriyaṃ parāmasati. Tuṭṭhoti santuṭṭho. Idamassāhanti yvāyaṃ catubbidhena yathāvuttena paccayena appena sulabhena santoso, idaṃ imassa bhikkhuno sīlasaṃvarādīsu aññataraṃ ekaṃ sāmaññaṅgaṃ samaṇabhāvakāraṇanti ahaṃ vadāmi. Santuṭṭhassa hi catupārisuddhisīlaṃ suparipuṇṇaṃ hoti, samathavipassanā ca bhāvanāpāripūriṃ gacchanti. Atha vā sāmaññaṃ nāma ariyamaggo. Tassa saṅkhepato dve aṅgāni – bāhiraṃ, ajjhattikanti. Tattha bāhiraṃ sappurisūpanissayo saddhammassavanañca, ajjhattikaṃ pana yoniso manasikāro dhammānudhammapaṭipatti ca. Tesu yasmā yathārahaṃ dhammānudhammapaṭipattibhūtā tassā mūlabhūtā cete dhammā, yadidaṃ appicchatā santuṭṭhitā pavivittatā asaṃsaṭṭhatā āraddhavīriyatāti evamādayo, tasmā vuttaṃ ‘‘idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmī’’ti.

Gāthāsu senāsanamārabbhāti vihārādiṃ mañcapīṭhādiñca senāsanaṃ nissāya. Cīvaraṃ pānabhojananti nivāsanādicīvaraṃ, ambapānakādipānaṃ, khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighāto vihatabhāvo cetodukkhaṃ na hotīti yojanā. Ayañhettha saṅkhepattho – ‘‘asukasmiṃ nāma āvāse paccayā sulabhā’’ti labhitabbaṭṭhānagamanena vā ‘‘mayhaṃ pāpuṇāti na tuyha’’nti vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ icchitalābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na hotīti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisābhāvena disā nappaṭihanti. Vuttañhetaṃ –

‘‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarenā’’ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128);

Yassa hi ‘‘asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī’’ti cittaṃ uppajjati, tassa disā paṭihaññati nāma. Yassa pana evaṃ na uppajjati, tassa disā na paṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti samaṇadhammassa samathavipassanābhāvanāya ariyamaggasseva vā anucchavikā appicchatādayo. Adhiggahitāti sabbe te tuṭṭhacittassa santuṭṭhacittena bhikkhunā adhiggahitā paṭipakkhadhamme abhibhavitvā gahitā honti abbhantaragatā, na bāhiragatāti.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Āsavakkhayasuttavaṇṇanā

102. Tatiye jānatoti jānantassa. Passatoti passantassa. Yadipi imāni dvepi padāni ekatthāni, byañjanameva nānaṃ, evaṃ santepi ‘‘jānato’’ti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati. Jānanalakkhaṇañhi ñāṇaṃ. ‘‘Passato’’ti ñāṇappabhāvaṃ upādāya. Dassanappabhāvañhi upādāya ñāṇasamaṅgī puggalo cakkhumā viya puggalo cakkhunā rūpāni, ñāṇena vivaṭe dhamme passati. Atha vā jānatoti anubodhañāṇena jānato. Passatoti paṭivedhañāṇena passato. Paṭilomato vā dassanamaggena passato, bhāvanāmaggena jānato. Keci pana ‘‘ñātatīraṇapahānapariññāhi jānato, sikhāppattavipassanāya passato’’ti vadanti. Atha vā dukkhaṃ pariññābhisamayena jānato, nirodhaṃ sacchikiriyābhisamayena passato. Tadubhaye ca sati pahānabhāvanābhisamayā siddhā eva hontīti catusaccābhisamayo vutto hoti. Yadā cettha vipassanāñāṇaṃ adhippetaṃ, tadā ‘‘jānato passato’’ti padānaṃ hetuatthadīpanatā daṭṭhabbā. Yadā pana maggañāṇaṃ adhippetaṃ, tadā maggakiccatthadīpanatā.

Āsavānaṃ khayanti ‘‘jānato, ahaṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmī’’ti (ma. ni. 1.15; saṃ. ni. 3.101; 5.1095) evamāgate sabbāsavasaṃvarapariyāye ‘‘āsavānaṃ khayā anāsavaṃ cetovimutti’’ntiādīsu (ma. ni. 1.438) ca suttapadesu āsavānaṃ pahānaṃ accantakkhayo asamuppādo khīṇākāro natthibhāvo ‘‘āsavakkhayo’’ti vutto. ‘‘Āsavānaṃ khayā samaṇo hotī’’tiādīsu (ma. ni. 1.438) phalaṃ.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. (dha. pa. 253); –

Ādīsu nibbānaṃ.

‘‘Sekhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā;

Tato aññāvimuttassa, ñāṇaṃ ve hoti tādino’’ti. (a. ni. 3.86; itivu. 62) –

Evamāgate indriyasutte idha ca maggo ‘‘āsavakkhayo’’ti vutto. Tasmā yathāvuttanayena jānantassa passantassa ahaṃ ariyamaggādhigamaṃ vadāmīti vuttaṃ hoti. No ajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃsārasuddhiṃ vadanti, te paṭikkhipati. Purimena vā padadvayena upāyo vutto, iminā anupāyapaṭisedho. Saṅkhepena cettha ñāṇaṃ āsavakkhayakaraṃ, sesaṃ tassa parikkhāroti dasseti.

Idāni yaṃ jānato yaṃ passato āsavakkhayo hoti, taṃ dassetuṃ ‘‘kiñca, bhikkhave, jānato’’ti pucchaṃ ārabhi. Tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā ‘‘maggaphalānaṃ padaṭṭhānaṃ na hotī’’ti na vattabbā. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva. Tasmā yaṃ jānato yaṃ passato āsavānaṃ khayo hoti, tadeva dassento āha ‘‘idaṃ dukkha’’ntiādi. Tattha yaṃ vattabbaṃ catusaccakammaṭṭhānaṃ, taṃ heṭṭhā yonisomanasikārasutte saṅkhepato vuttameva.

Tattha pana ‘‘yoniso, bhikkhave, bhikkhu manasi karonto akusalaṃ pajahati, kusalaṃ bhāvetī’’ti (itivu. 16) āgatattā ‘‘idaṃ dukkhanti yoniso manasi karotī’’tiādinā atthavibhāvanā katā. Idha ‘‘idaṃ dukkhanti, bhikkhave, jānato passato āsavānaṃ khayo hotī’’ti (ma. ni. 1.15; saṃ. ni. 3.101; 5.1095) āgatattā ‘‘idaṃ dukkhanti pariññāpaṭivedhavasena pariññābhisamayavasena maggañāṇena jānato passato āsavānaṃ khayo hotī’’tiādinā nayena yojetabbaṃ. Āsavesu ca paṭhamamaggena diṭṭhāsavo khīyati, tatiyamaggena kāmāsavo, catutthamaggena bhavāsavo avijjāsavo ca khīyatīti veditabbo.

Gāthāsu vimuttiñāṇanti vimuttiyaṃ nibbāne phale ca paccavekkhaṇañāṇaṃ. Uttamanti uttamadhammārammaṇattā uttamaṃ. Khaye ñāṇanti āsavānaṃ saṃyojanānañca khaye khayakare ariyamagge ñāṇaṃ. ‘‘Khīṇā saṃyojanā iti ñāṇa’’nti idhāpi ānetvā sambandhitabbaṃ. Tena pahīnakilesapaccavekkhaṇaṃ dasseti. Evamettha cattāripi paccavekkhaṇañāṇāni vuttāni honti. Avasiṭṭhakilesapaccavekkhaṇā hi idha natthi arahattaphalādhigamassa adhippetattā. Yathā cettha jānato passatoti nibbānādhigamena sammādiṭṭhikiccaṃ adhikaṃ katvā vuttaṃ, evaṃ sammappadhānakiccampi adhikameva icchitabbanti dassento ‘‘na tvevidaṃ kusītenā’’ti osānagāthamāha.

Tattha na tvevidanti na tu eva idaṃ. Tusaddo nipātamattaṃ. Bālenamavijānatāti makāro padasandhikaro. Ayañhettha saṅkhepattho – idaṃ sekkhamaggena asekkhamaggena ca pattabbaṃ abhijjhākāyaganthādisabbaganthānaṃ pamocanaṃ pamocanassa nimittabhūtaṃ nibbānaṃ ‘‘idaṃ dukkha’’ntiādinā cattāri saccāni yathābhūtaṃ avijānatā tato eva bālena aviddasunā yathā adhigantuṃ na sakkā, evaṃ kusītena nibbīriyenāpi, tasmā tadadhigamāya āraddhavīriyena bhavitabbanti. Tenāha bhagavā ‘‘āraddhavīriyassāyaṃ dhammo, no kusītassa’’ (dī. ni. 3.358).

‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro’’ti. (saṃ. ni. 1.185; netti. 29; mi. pa. 5.1.4);

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Samaṇabrāhmaṇasuttavaṇṇanā

103. Catutthe ye hi kecīti ye keci. Idaṃ dukkhanti yathābhūtaṃ nappajānantīti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti aviparītaṃ sabhāvasarasalakkhaṇato vipassanāpaññāsahitāya maggapaññāya dukkhasaccaṃ na jānanti na paṭivijjhanti. Sesesupi eseva nayo. Na me te, bhikkhavetiādīsu ayaṃ saṅkhepattho – bhikkhave, catusaccakammaṭṭhānaṃ ananuyuttā pabbajjāmattasamaṇā ceva jātimattabrāhmaṇā ca na mayā te samitapāpasamaṇesu samaṇoti, bāhitapāpabrāhmaṇesu brāhmaṇoti ca sammatā anuññātā. Kasmā? Samaṇakaraṇānaṃ brāhmaṇakaraṇānañca dhammānaṃ abhāvatoti. Tenevāha ‘‘na ca pana te āyasmanto’’tiādi. Tattha sāmaññatthanti sāmaññasaṅkhātaṃ atthaṃ, cattāri sāmaññaphalānīti attho. Brahmaññatthanti tasseva vevacanaṃ. Apare pana ‘‘sāmaññatthanti cattāro ariyamaggā, brahmaññatthanti cattāri ariyaphalānī’’ti vadanti. Sesaṃ vuttanayameva. Sukkapakkho vuttavipariyāyena veditabbo. Gāthāsu apubbaṃ natthi.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Sīlasampannasuttavaṇṇanā

104. Pañcame sīlasampannāti ettha sīlaṃ nāma khīṇāsavānaṃ lokiyalokuttarasīlaṃ, tena sampannā samannāgatāti sīlasampannā. Samādhipaññāsupi eseva nayo. Vimutti pana phalavimuttiyeva, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ pare ovadanti anusāsantīti ovādakā. Viññāpakāti kammāni kammaphalāni ca, viññāpakā, tattha ca ‘‘ime dhammā kusalā, ime dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā’’tiādinā kusalādivibhāgato khandhādivibhāgato salakkhaṇato sāmaññalakkhaṇatoti vividhehi nayehi dhammānaṃ ñāpakā avabodhakā. Sandassakāti teyeva dhamme hatthena gahetvā viya parassa paccakkhato dassetāro. Samādapakāti yaṃ sīlādi yehi asamādinnaṃ, tassa samādāpetāro, tattha te patiṭṭhāpetāro. Samuttejakāti evaṃ kusaladhammesu patiṭṭhitānaṃ upari adhicittānuyoge niyojanavasena cittassa sammā uttejakā, yathā visesādhigamo hoti, evaṃ nisāmanavasena tejakā. Sampahaṃsakāti tesaṃ yathāladdhehi upariladdhabbehi ca guṇavisesehi cittassa sammā pahaṃsakā, laddhassādavasena suṭṭhu tosakā. Alaṃsamakkhātāroti alaṃ pariyattaṃ yathāvuttaṃ aparihāpetvā sammadeva anuggahādhippāyena akkhātāro.

Atha vā sandassakāti dhammaṃ desentā pavattinivattiyo sabhāvasarasalakkhaṇato sammadeva dassetāro. Samādapakāti citte patiṭṭhāpanavasena tasseva atthassa gāhāpakā. Samuttejakāti tadatthaggahaṇe ussāhajananena sammadeva vodapakā jotakā vā. Sampahaṃsakāti tadatthapaṭipattiyaṃ ānisaṃsadassanena sammadeva pahaṃsakā tosakā. Alaṃsamakkhātāroti samatthā hutvā vuttanayena samakkhātāro. Saddhammassāti paṭivedhasaddhammassa, tividhassāpi vā saddhammassa desetāro.

Dassanampahanti dassanampi ahaṃ. Taṃ panetaṃ cakkhudassanaṃ ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ olokanaṃ cakkhudassanaṃ nāma. Ariyabhāvakarānaṃ pana dhammānaṃ ariyabhāvassa ca vipassanāmaggaphalehi adhigamo ñāṇadassanaṃ nāma. Imasmiṃ panatthe cakkhudassanaṃ adhippetaṃ. Ariyānañhi pasannehi cakkhūhi olokanampi sattānaṃ bahūpakārameva. Savananti ‘‘asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī’’ti kathentānaṃ sotena savanaṃ, etampi bahūpakārameva. Upasaṅkamananti ‘‘dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī’’ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhapayirupāsanaṃ, ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ vā datvā vattaṃ vā katvā ‘‘kiṃ, bhante, kusala’’ntiādinā nayena pañhapucchananti attho. Veyyāvaccādikaraṇaṃ payirupāsanaṃyeva. Anussaraṇanti rattiṭṭhānadivāṭṭhānesu nisinnassa ‘‘idāni ariyā gumbaleṇamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī’’ti tesaṃ dibbavihārādiguṇavisesārammaṇaṃ anussaraṇaṃ. Yo vā tesaṃ santikā ovādo laddho hoti, taṃ āvajjitvā ‘‘imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phala’’nti evaṃ anussaraṇaṃ.

Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyesu hi cittaṃ pasādetvā tesaṃyeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma, aññesaṃ santike ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma, ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjāva. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsīsamānassa carato pabbajjā anupabbajjā nāma na hoti. Vuttanayena pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa candaguttattherassa, tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa. Tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi. Tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Dīpappasādakamahāmahindattherassa pana anupabbajitānaṃ gaṇanaparicchedo natthi. Yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahāmahindattherasseva anupabbajjanti nāma.

Idāni yena kāraṇena tesaṃ ariyānaṃ dassanādi bahūpakāranti vuttaṃ, taṃ dassetuṃ ‘‘tathārūpe’’tiādimāha. Tattha tathārūpeti tādise sīlādiguṇasampanne ariye. Yasmā dassanasavanānussaraṇāni upasaṅkamanapayirupāsanaṭṭhānāni, tasmā tāni anāmasitvā upasaṅkamanapayirupāsanāniyeva dassetuṃ ‘‘sevato bhajato payirupāsato’’ti vuttaṃ. Dassanasavanānussaraṇato hi ariyesu uppannasaddho te upasaṅkamitvā payirupāsitvā pañhaṃ pucchitvā laddhasavanānuttariyo aparipūre sīlādiguṇe paripūressatīti. Tathā hi vuttaṃ ‘‘saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī’’tiādi (ma. ni. 2.183).

Tattha sevatoti vattapaṭivattakaraṇavasena kālena kālaṃ upasaṅkamato. Bhajatoti sampiyāyanabhattivasena bhajato. Payirupāsatoti pañhapucchanena paṭipattianukaraṇena ca payirupāsatoti tiṇṇaṃ padānaṃ atthavibhāgo dīpetabbo. Vimuttiñāṇadassanassa pāripūri ekūnavīsatimassa paccavekkhaṇañāṇassa uppattiyā veditabbā.

Evarūpā ca te, bhikkhave, bhikkhūtiādīsu ye yathāvuttaguṇasamannāgamena evarūpā edisā bhinnasabbakilesā bhikkhū, te diṭṭhadhammikādihitesu sattānaṃ niyojanavasena anusāsanato satthārotipi vuccanti. Jātikantārādinittharaṇato satthavāhātipi, rāgādiraṇānaṃ jahanato jahāpanato ca raṇañjahātipi, avijjātamassa vinodanato vinodāpanato ca tamonudātipi, saparasantānesu paññāālokapaññāobhāsapaññāpajjotānaṃ karaṇena nibbattanena ālokādikarātipi, tathā ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi, pabhaṅkarātipi, ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato paresaṃ tathābhāvahetubhāvato, sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ sātisayapaṭilābhena cakkhumantotipi vuccanti.

Gāthāsu pāmojjakaraṇaṃ ṭhānanti nirāmisassa pamodassa nibbattakaṃ ṭhānaṃ kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti saṃkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ, kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayañhettha saṅkhepattho – yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva dhammajīvinaṃ ariyānaṃ dassanaṃ. Etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti.

Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ ‘‘te jotayantī’’ti osānagāthādvayamāha. Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti. Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva jānitvā. Sesaṃ vuttanayameva.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Taṇhuppādasuttavaṇṇanā

105. Chaṭṭhe taṇhuppādāti ettha uppajjati etesūti uppādā. Kā uppajjati? Taṇhā. Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti attho. Yatthāti yesu nimittabhūtesu. Uppajjamānāti uppajjanasīlā. Cīvarahetūti ‘‘kattha manāpaṃ cīvaraṃ labhissāmī’’ti cīvarakāraṇā uppajjati. Sesapadesupi eseva nayo. Itibhavābhavahetūti ettha pana itīti nidassanatthe nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetupīti attho. Bhavābhavāti cettha paṇītappaṇītāni sappinavanītādīni adhippetāni bhavati ārogyaṃ etenāti katvā. ‘‘Sampattibhavesu paṇītappaṇītataro bhavābhavo’’tipi vadanti. Bhavoti vā sampatti, abhavoti vipatti. Bhavoti vuḍḍhi, abhavoti hāni. Taṃ nimittañca taṇhā uppajjatīti vuttaṃ ‘‘bhavābhavahetu vā’’ti.

Gāthā heṭṭhā vuttatthā eva. Apica taṇhādutiyoti taṇhāsahāyo. Ayañhi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova saṃsarati, taṇhaṃ pana dutiyikaṃ sahāyikaṃ labhitvāva saṃsarati. Tathā hi taṃ papātapātaṃ acintetvā madhugaṇhanakaluddakaṃ viya anekādīnavākulesupi bhavesu ānisaṃsameva dassentī anatthajāle sā paribbhamāpeti. Etamādīnavaṃ ñatvāti etaṃ atītānāgatapaccuppannesu khandhesu itthabhāvaññathābhāvasaññitaṃ ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavanti ‘‘taṇhā cāyaṃ vaṭṭadukkhassa sambhavo pabhavo kāraṇa’’nti jānitvā. Ettāvatā ca ekassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattuppatti dassitā. Idāni taṃ khīṇāsavaṃ thomento ‘‘vītataṇho’’tiādimāha. Yaṃ panettha avuttaṃ, taṃ heṭṭhā vuttanayameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Sabrahmakasuttavaṇṇanā

106. Sattame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā manāpena ceva kāyikavācasikena ca paccupaṭṭhitā honti. Iti mātāpitupūjakāni kulāni ‘‘sabrahmakānī’’ti pasaṃsitvā uparipi nesaṃ pasaṃsanīyataṃ dassento ‘‘sapubbadevatānī’’tiādimāha.

Tattha brahmātiādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni. Tatrāyamatthavibhāvanā – brahmāti seṭṭhādhivacanaṃ. Yathā hi brahmuno catasso bhāvanā avijahitā honti mettā, karuṇā, muditā, upekkhāti, evaṃ mātāpitūnaṃ puttesu catasso bhāvanā avijahitā honti. Tā tasmiṃ tasmiṃ kāle veditabbā – kucchigatasmiñhi dārake ‘‘kadā na kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ passissāmā’’ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando uttānaseyyako ūkāhi vā maṅkulehi vā daṭṭho dukkhaseyyāya vā pīḷito parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati. Ādhāvitvā vidhāvitvā kīḷanakāle pana lobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ oloketvā mātāpitūnaṃ cittaṃ sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ viya mudukaṃ āmoditaṃ pamoditaṃ, tadā nesaṃ muditā labbhati. Yadā pana tesaṃ putto dārabharaṇaṃ paccupaṭṭhapetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ ‘‘sakkoti dāni no puttako attano dhammatāya jīvitu’’nti majjhattabhāvo uppajjati. Evaṃ tasmiṃ kāle upekkhā labbhati. Evaṃ mātāpitūnaṃ puttesu yathākālaṃ catubbidhassapi brahmavihārassa labbhanato brahmasadisavuttitāya vuttaṃ ‘‘brahmāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana’’nti.

Pubbadevatāti ettha devā nāma tividhā – sammutidevā, upapattidevā, visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Te hi ‘‘devo, devī’’ti loke voharīyanti, devā viya lokassa niggahānuggahasamatthā ca honti. Upapattidevā nāma cātumahārājikato paṭṭhāya yāva bhavaggā uppannā sattā. Visuddhidevā nāma khīṇāsavā sabbakilesavisuddhito. Tatrāyaṃ vacanattho – dibbanti, kīḷanti, laḷanti, jotanti paṭipakkhaṃ jayanti vāti devā. Tesu sabbaseṭṭhā visuddhidevā. Yathā te bālajanehi kataṃ aparādhaṃ agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantāva yathāvuttabrahmavihārayogena atthāya hitāya sukhāya paṭipajjanti, dakkhiṇeyyatāya ca tesaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti; evameva mātāpitaropi puttānaṃ aparādhaṃ agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantā vuttanayeneva catubbidhassapi brahmavihārassa labbhanato atthāya hitāya sukhāya paṭipajjantā paramadakkhiṇeyyā hutvā attani katānaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti. Sabbadevehi ca paṭhamaṃ tesaṃ upakāravantatāya te āditoyeva devā. Tesañhi vasena te paṭhamaṃ aññe deve ‘‘devā’’ti jānanti ārādhenti payirupāsanti, ārādhanavidhiṃ ñatvā tathā paṭipajjantā tassā paṭipattiyā phalaṃ adhigacchanti, tasmā te pacchādevā nāma. Tena vuttaṃ ‘‘pubbadevatāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana’’nti.

Pubbācariyāti paṭhamaācariyā. Mātāpitaro hi putte sikkhāpentā atitaruṇakālato paṭṭhāya ‘‘evaṃ nisīda, evaṃ gaccha, evaṃ tiṭṭha, evaṃ saya, evaṃ khāda, evaṃ bhuñja, ayaṃ te ‘tātā’ti vattabbo, ayaṃ ‘bhātikā’ti, ayaṃ ‘bhaginī’ti, idaṃ nāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukaṃ nāma upasaṅkamituṃ vaṭṭati, asukaṃ nāma na vaṭṭatī’’ti gāhenti sikkhāpenti. Aparabhāge aññe ācariyāpi sippaṃ muddaṃ gaṇananti evamādiṃ sikkhāpenti, aññe saraṇāni denti, sīlesu patiṭṭhāpenti, pabbājenti, dhammaṃ uggaṇhāpenti, upasampādenti, sotāpattimaggādīni pāpenti. Iti sabbepi te pacchāācariyā nāma. Mātāpitaro pana sabbapaṭhamaṃ. Tenāha ‘‘pubbācariyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana’’nti.

Āhuneyyāti ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā phalavisesaṃ ākaṅkhantena guṇavantesu dātabbānaṃ annapānavatthacchādanādīnaṃ etaṃ nāmaṃ, upakārakhettatāya taṃ āhunaṃ arahantīti āhuneyyā. Tena vuttaṃ ‘‘āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana’’nti.

Idāni tesaṃ brahmādibhāve kāraṇaṃ dassetuṃ ‘‘taṃ kissa hetu? Bahukārā’’tiādi vuttaṃ. Taṃ kissa hetūti taṃ mātāpitūnaṃ brahmādiadhivacanaṃ kena kāraṇenāti ceti attho. Bahukārāti bahūpakārā. Āpādakāti jīvitassa āpādakā, pālakā. Puttānañhi mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭitaṃ anuppabandhena pavattitaṃ sampāditaṃ. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posetāro. Imassa lokassa dassetāroti puttānaṃ imasmiṃ loke iṭṭhāniṭṭhārammaṇadassanaṃ nāma mātāpitaro nissāya jātanti te nesaṃ imassa lokassa dassetāro nāma. Iti tesaṃ bahukārattaṃ brahmādibhāvassa kāraṇaṃ dassitaṃ, yena putto mātāpitūnaṃ lokiyena upakārena kenaci pariyāyena pariyantaṃ paṭikāraṃ kātuṃ na samatthoyeva. Sace hi putto ‘‘mātāpitūnaṃ upakārassa paccupakāraṃ karissāmī’’ti uṭṭhāya samuṭṭhāya vāyamanto dakkhiṇe aṃsakūṭe mātaraṃ, itarasmiṃ pitaraṃ ṭhapetvā vassasatāyuko sakalaṃ vassasatampi parihareyya catūhi paccayehi ucchādanaparimaddananhāpanasambāhanādīhi ca yathāruci upaṭṭhahanto tesaṃ muttakarīsampi ajigucchanto, na ettāvatā puttena mātāpitūnaṃ paṭikāro kato hoti aññatra saddhādiguṇavisese patiṭṭhāpanā. Vuttañhetaṃ bhagavatā –

‘‘Dvinnāhaṃ, bhikkhave, na suppaṭikāraṃ vadāmi. Katamesaṃ dvinnaṃ? Mātu ca pitu ca. Ekena, bhikkhave, aṃsena mātaraṃ parihareyya, ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī, so ca nesaṃ ucchādanaparimaddananhāpanasambāhanena, te ca tattheva muttakarīsaṃ cajeyyuṃ, na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Imissā ca, bhikkhave, mahāpathaviyā pahūtarattaratanāya mātāpitaro issariyādhipacce rajje patiṭṭhāpeyya, na tveva, bhikkhave, mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro.

‘‘Yo ca kho, bhikkhave, mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti. Dussīle sīlasampadāya, maccharino cāgasampadāya, duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti. Ettāvatā kho, bhikkhave, mātāpitūnaṃ katañca hoti paṭikatañcā’’ti (a. ni. 2.34).

Tathā –

‘‘Mātāpituupaṭṭhānaṃ, puttadārassa saṅgaho’’ti; (Khu. pā. 5.6);

‘‘Mātāpituupaṭṭhānaṃ, bhikkhave, paṇḍitapaññatta’’nti ca –

Evamādīni mātāpitūnaṃ puttassa bahūpakārabhāvasādhakāni suttāni daṭṭhabbāni.

Gāthāsu vuccareti vuccanti kathīyanti. Pajāya anukampakāti paresaṃ pāṇaṃ chinditvāpi attano santakaṃ yaṃkiñci cajitvāpi attano pajaṃ paṭijagganti gopayanti, tasmā pajāya attano puttānaṃ anukampakā anuggāhakā.

Namasseyyāti sāyaṃ pātaṃ upaṭṭhānaṃ gantvā ‘‘idaṃ mayhaṃ uttamaṃ puññakkhetta’’nti namakkāraṃ kareyya. Sakkareyyāti sakkārena paṭimāneyya. Idāni taṃ sakkāraṃ dassento ‘‘annenā’’tiādimāha. Tattha annenāti yāgubhattakhādanīyena. Pānenāti aṭṭhavidhapānena. Vatthenāti nivāsanapārupanena. Sayanenāti mañcapīṭhabhisibimbohanādinā sayanena. Ucchādanenāti duggandhaṃ paṭivinodetvā sugandhakaraṇucchādanena. Nhānenāti sītakāle uṇhodakena, uṇhakāle sītodakena gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanena cāti uṇhodakasītodakehi pādadhovanena ceva telamakkhanena ca.

Tāya naṃ pāricariyāyāti ettha nanti nipātamattaṃ, yathāvuttaparicaraṇena. Atha vā pāricariyāyāti bharaṇakiccakaraṇakulavaṃsapatiṭṭhāpanādinā pañcavidhaupaṭṭhānena. Vuttañhetaṃ –

‘‘Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā ‘bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi. Atha vā pana nesaṃ petānaṃ kālakatānaṃ dakkhiṇamanuppadassāmī’ti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti – pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī’’ti (dī. ni. 3.267).

Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpituupaṭṭhākānaṃ aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti dassento ‘‘idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti āha. Tattha idhāti imasmiṃ loke. Mātāpituupaṭṭhākañhi puggalaṃ paṇḍitamanussā tattha pāricariyāya pasaṃsanti vaṇṇenti thomenti, tassa ca diṭṭhānugatiṃ āpajjantā sayampi attano mātāpitūsu tathā paṭipajjitvā mahantaṃ puññaṃ pasavanti. Peccāti paralokaṃ gantvā sagge ṭhito mātāpitupaṭṭhāko dibbasampattīhi modati pamodati abhinandatīti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Bahukārasuttavaṇṇanā

107. Aṭṭhame brāhmaṇagahapatikāti brāhmaṇā ceva gahapatikā ca. Ṭhapetvā brāhmaṇe ye keci agāraṃ ajjhāvasantā idha gahapatikāti veditabbā. Yeti aniyamato niddiṭṭhaparāmasanaṃ. Voti upayogabahuvacanaṃ. Ayañhettha saṅkhepattho – bhikkhave, tumhākaṃ bahūpakārā brāhmaṇagahapatikā, ye brāhmaṇā ceva sesaagārikā ca ‘‘tumhe eva amhākaṃ puññakkhettaṃ, yattha mayaṃ uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpema sovaggikaṃ sukhavipākaṃ saggasaṃvattanika’’nti cīvarādīhi paccayehi patiupaṭṭhitāti.

Evaṃ ‘‘āmisadānena āmisasaṃvibhāgena āmisānuggahena gahaṭṭhā bhikkhūnaṃ upakāravanto’’ti dassetvā idāni dhammadānena dhammasaṃvibhāgena dhammānuggahena bhikkhūnampi tesaṃ upakāravantataṃ dassetuṃ ‘‘tumhepi, bhikkhave,’’tiādi vuttaṃ, taṃ vuttanayameva.

Iminā kiṃ kathitaṃ? Piṇḍāpacāyanaṃ nāma kathitaṃ. Ayañhettha adhippāyo – bhikkhave, yasmā ime brāhmaṇagahapatikā neva tumhākaṃ ñātakā, na mittā, na iṇaṃ vā dhārenti, atha kho ‘‘ime samaṇā sammaggatā sammā paṭipannā, ettha no kārā mahapphalā bhavissanti mahānisaṃsā’’ti phalavisesaṃ ākaṅkhantā tumhe cīvarādīhi upaṭṭhahanti. Tasmā taṃ tesaṃ adhippāyaṃ paripūrentā appamādena sampādetha, dhammadesanāpi vo kārakānaṃyeva sobhati, ādeyyā ca hoti, na itaresanti evaṃ sammāpaṭipattiyaṃ appamādo karaṇīyoti.

Evamidaṃ, bhikkhavetiādīsu ayaṃ saṅkhepattho – bhikkhave, evaṃ iminā vuttappakārena gahaṭṭhapabbajitehi āmisadānadhammadānavasena aññamaññaṃ sannissāya kāmādivasena catubbidhassapi oghassa nittharaṇatthāya sakalassapi vaṭṭadukkhassa sammadeva pariyosānakaraṇāya uposathasīlaniyamādivasena catupārisuddhisīlādivasena vā idaṃ sāsanabrahmacariyaṃ maggabrahmacariyañca vussati carīyatīti.

Gāthāsu sāgārāti gahaṭṭhā. Anagārāti pariccattaagārā pabbajitā. Ubho aññoññanissitāti te ubhopi aññamaññasannissitā. Sāgārā hi anagārānaṃ dhammadānasannissitā, anagārā ca sāgārānaṃ paccayadānasannissitā. Ārādhayantīti sādhenti sampādenti. Saddhammanti paṭipattisaddhammaṃ paṭivedhasaddhammañca. Tattha yaṃ uttamaṃ, taṃ dassento āha ‘‘yogakkhemaṃ anuttara’’nti arahattaṃ nibbānañca. Sāgāresūti sāgārehi, nissakke idaṃ bhummavacanaṃ, sāgārānaṃ vā santike. Paccayanti vuttāvasesaṃ duvidhaṃ paccayaṃ piṇḍapātaṃ bhesajjañca. Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ. Sugatanti sammā paṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ. Sāvako hi idha sugatoti adhippeto. Gharamesinoti gharaṃ esino, gehe ṭhatvā gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho. Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ saddahantā. ‘‘Addhā ime sammā paṭipannā, yathā ime kathenti, tathā paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī’’ti abhisaddahantāti attho. ‘‘Saddahantā’’tipi pāṭho. Ariyapaññāyāti suvisuddhapaññāya. Jhāyinoti ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino.

Idha dhammaṃ caritvānāti imasmiṃ attabhāve, imasmiṃ vā sāsane lokiyalokuttarasukhassa maggabhūtaṃ sīlādidhammaṃ paṭipajjitvā yāva parinibbānaṃ na pāpuṇanti, tāvadeva sugatigāmino. Nandinoti pītisomanassayogena nandanasīlā. Keci pana ‘‘dhammaṃ caritvāna magganti sotāpattimaggaṃ pāpuṇitvā’’ti vadanti. Devalokasminti chabbidhepi kāmāvacaradevaloke. Modanti kāmakāminoti yathicchitavatthunipphattito kāmakāmino kāmavanto hutvā pamodantīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Kuhasuttavaṇṇanā

108. Navame kuhāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpakāti attho. Thaddhāti kodhena ca mānena ca thaddhamānasā. ‘‘Kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyatī’’ti (a. ni. 3.25; pu. pa. 101) evaṃ vuttena kodhena ca, ‘‘dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsani’’nti (ma. ni. 1.181) evaṃ vuttena dovacassena ca, ‘‘jātimado, gottamado, sippamado, ārogyamado, yobbanamado, jīvitamado’’ti (vibha. 832) evaṃ vuttena jātimadādibhedena madena ca garukātabbesu garūsu paramanipaccakāraṃ akatvā ayosalākaṃ gilitvā ṭhitā viya anonatā hutvā vicaraṇakā. Lapāti upalāpakā micchājīvavasena kulasaṅgāhakā paccayatthaṃ payuttavācāvasena nippesikatāvasena ca lapakāti vā attho.

Siṅgīti ‘‘tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhattatā pārikkhattiya’’nti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā. Unnaḷāti uggatanaḷā, naḷasadisaṃ tucchamānaṃ ukkhipitvā vicaraṇakā. Asamāhitāti cittekaggatāmattassāpi alābhino. Na me te, bhikkhave, bhikkhū māmakāti te mayhaṃ bhikkhū mama santakā na honti. Meti idaṃ padaṃ attānaṃ uddissa pabbajitattā bhagavatā vuttaṃ. Yasmā pana te kuhanādiyogato na sammā paṭipannā, tasmā ‘‘na māmakā’’ti vuttā. Apagatāti yadipi te mama sāsane pabbajitā, yathānusiṭṭhaṃ pana appaṭipajjanato apagatā eva imasmā dhammavinayā, ito te suvidūravidūre ṭhitāti dasseti. Vuttañhetaṃ –

‘‘Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti,

Satañca dhammaṃ asatañca rājā’’ti. (a. ni. 4.47; jā. 2.21.414);

Vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti sīlādiguṇehi vaḍḍhanavasena vuddhiṃ, tattha niccalabhāvena virūḷhiṃ, sabbattha patthaṭabhāvena sīlādidhammakkhandhapāripūriyā vepullaṃ. Na ca te kuhādisabhāvā bhikkhū āpajjanti, na ca pāpuṇantīti attho. Te kho me, bhikkhave, bhikkhū māmakāti idhāpi meti attānaṃ uddissa pabbajitattā vadati, sammā paṭipannattā pana ‘‘māmakā’’ti āha. Vuttavipariyāyena sukkapakkho veditabbo. Tattha yāva arahattamaggā virūhanti nāma, arahattaphale pana sampatte virūḷhiṃ vepullaṃ āpannā nāma. Gāthā suviññeyyā eva.

Navamasuttavaṇṇanā niṭṭhitā.

10. Nadīsotasuttavaṇṇanā

109. Dasame seyyathāpīti opammadassanatthe nipāto, yathā nāmāti attho. Nadiyā sotena ovuyheyyāti sīghasotāya hārahāriniyā nadiyā udakavegena heṭṭhato vuyheyya adho hariyetha. Piyarūpasātarūpenāti piyasabhāvena sātasabhāvena ca kāraṇabhūtena, tassaṃ nadiyaṃ tassā vā paratīre maṇisuvaṇṇādi aññaṃ vā piyavatthu vittūpakaraṇaṃ atthi, taṃ gahessāmīti nadiyaṃ patitvā sotena avakaḍḍheyya. Kiñcāpīti anujānanaasambhāvanatthe nipāto. Kiṃ anujānāti, kiṃ na sambhāveti? Tena purisena adhippetassa piyavatthussa tattha atthibhāvaṃ anujānāti, tathāgamanaṃ pana ādīnavavantatāya na sambhāveti. Idaṃ vuttaṃ hoti – ambho, purisa, yadipi tayā adhippetaṃ piyavatthu tattha upalabbhati, evaṃ gamane pana ayamādīnavo, yaṃ tvaṃ heṭṭhā rahadaṃ patvā maraṇaṃ maraṇamattaṃ vā dukkhaṃ pāpuṇeyyāsīti.

Atthi cettha heṭṭhā rahadoti etissā nadiyā heṭṭhā anusotabhāge ativiya gambhīravitthato eko mahāsaro atthi. So ca samantato vātābhighātasamuṭṭhitāhi maṇimayapabbatakūṭasannibhāhi mahatīhi ūmīhi vīcīhi saūmi, visamesu bhūmippadesesu savegaṃ anupakkhandantena imissā tāva nadiyā mahoghena tahiṃ tahiṃ āvaṭṭamānavipulajalatāya balavāmukhasadisehi saha āvaṭṭehīti sāvaṭṭo. Taṃ rahadaṃ otiṇṇasatteyeva attano nibaddhāmisagocare katvā ajjhāvasantena ativiya bhayānakadassanena ghoracetasā dakarakkhasena sagaho sarakkhaso, caṇḍamacchamakarādinā vā sagaho, yathāvuttarakkhasena sarakkhaso.

Yanti evaṃ sappaṭibhayaṃ yaṃ rahadaṃ. Ambho purisāti ālapanaṃ. Maraṇaṃ vā nigacchasīti tāhi vā ūmīhi ajjhotthaṭo, tesu vā āvaṭṭesu nipatito sīsaṃ ukkhipituṃ asakkonto tesaṃ vā caṇḍamacchamakarādīnaṃ mukhe nipatito. Tassa vā dakarakkhasassa hatthaṃ gato maraṇaṃ vā gamissasi, atha vā pana āyusese sati tato muccitvā apagacchanto tehi ūmiādīhi janitaghaṭṭitavasena maraṇamattaṃ maraṇappamāṇaṃ dukkhaṃ nigacchasi. Paṭisotaṃ vāyameyyāti so pubbe anusotaṃ vuyhamāno tassa purisassa vacanaṃ sutvā ‘‘anattho kira me upaṭṭhito, maccumukhe kirāhaṃ parivattāmī’’ti uppannabalavabhayo sambhamanto diguṇaṃ katvā ussāhaṃ hatthehi ca pādehi ca vāyameyya tareyya, na cireneva tīraṃ sampāpuṇeyya.

Atthassa viññāpanāyāti catusaccapaṭivedhānukūlassa atthassa sambodhanāya upamā katā. Ayañcettha atthoti ayameva idāni vuccamāno idha mayā adhippeto upameyyattho, yassa viññāpanāya upamā āhaṭā.

Taṇhāyetaṃ adhivacananti ettha catūhi ākārehi taṇhāya sotasadisatā veditabbā anukkamaparivuḍḍhito anuppabandhato osīdāpanato duruttaraṇato ca. Yathā hi upari mahāmeghe abhippavuṭṭhe udakaṃ pabbatakandarapadarasākhāyo pūretvā tato bhassitvā kusubbhe pūretvā tato bhassitvā kunnadiyo pūretvā tato mahānadiyo pakkhanditvā ekoghaṃ hutvā pavattamānaṃ ‘‘nadīsoto’’ti vuccati, evameva ajjhattikabāhirādivasena anekabhedesu rūpādīsu ārammaṇesu lobho uppajjitvā anukkamena parivuḍḍhiṃ gacchanto ‘‘taṇhāsoto’’ti vuccati, yathā ca nadīsoto āgamanato yāva samuddappatti, tāva sati vicchedapaccayābhāve avicchijjamāno anuppabandhena pavattati, evaṃ taṇhāsotopi āgamanato paṭṭhāya asati vicchedapaccaye avicchijjamāno apāyasamuddābhimukho anuppabandhena pavattati. Yathā pana nadīsoto tadantogadhe satte osīdāpeti, sīsaṃ ukkhipituṃ na deti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpeti, evaṃ taṇhāsotopi attano sotantogate satte osīdāpeti, paññāsīsaṃ ukkhipituṃ na deti, kusalamūlacchedanena saṃkilesadhammasamāpajjanena ca maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpeti.

Yathā ca nadiyā soto mahoghabhāvena pavattamāno uḷumpaṃ vā nāvaṃ vā bandhituṃ netuñca chekaṃ purisaṃ nissāya paratīraṃ gantuṃ ajjhāsayaṃ katvā tajjaṃ vāyāmaṃ karontena taritabbo, na yena vā tena vāti duruttaro, evaṃ taṇhāsotopi kāmoghabhavoghabhūto sīlasaṃvaraṃ pūretuṃ samathavipassanāsu kammaṃ kātuṃ ‘‘nipakena arahattaṃ pāpuṇissāmī’’ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya samathavipassanānāvaṃ abhiruhitvā sammāvāyāmaṃ karontena taritabbo, na yena vā tena vāti duruttaro. Evaṃ anukkamaparivuḍḍhito anuppabandhato osīdāpanato duruttaraṇatoti catūhi ākārehi taṇhāya nadīsotasadisatā veditabbā.

Piyarūpaṃ sātarūpanti piyajātikaṃ piyasabhāvaṃ piyarūpaṃ, madhurajātikaṃ madhurasabhāvaṃ sātarūpaṃ, iṭṭhasabhāvanti attho. Channetanti channaṃ etaṃ. Ajjhattikānanti ettha ‘‘evaṃ mayaṃ attāti gahaṇaṃ gamissāmā’’ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattānīti ajjhattikāni. Tattha gocarajjhattaṃ, niyakajjhattaṃ, visayajjhattaṃ, ajjhattajjhattanti catubbidhaṃ ajjhattaṃ. Tesu ‘‘ajjhattarato samāhito’’ti evamādīsu (dha. pa. 362) vuttaṃ idaṃ gocarajjhattaṃ nāma. ‘‘Ajjhattaṃ sampasādana’’nti (dī. ni. 1.228; dha. sa. 161) āgataṃ idaṃ niyakajjhattaṃ nāma. ‘‘Sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī’’ti (ma. ni. 3.187) evamāgataṃ idaṃ visayajjhattaṃ nāma. ‘‘Ajjhattikā dhammā, bāhirā dhammā’’ti (dha. sa. tikamātikā 20) ettha vuttaṃ ajjhattaṃ ajjhattajjhattaṃ nāma. Idhāpi etadeva adhippetaṃ, tasmā ajjhattāniyeva ajjhattikāni. Atha vā yathāvutteneva atthena ‘‘ajjhattā dhammā, bahiddhā dhammā’’tiādīsu viya tesu ajjhattesu bhavāni ajjhattikāni, cakkhādīni. Tesaṃ ajjhattikānaṃ.

Āyatanānanti ettha āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanānīti. Cakkhādīsu hi taṃtaṃdvāravatthukā cittacetasikā dhammā sakena sakena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti, te ca āyabhūte dhamme etāni tanonti vitthārenti, yañca anamatagge saṃsāre pavattaṃ ativiya āyataṃ vaṭṭadukkhaṃ, taṃ nayanti pavattenti. Iti sabbathāpime dhammā āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanānīti vuccanti. Apica nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjātidesaṭṭhena, kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke ‘‘issarāyatanaṃ devāyatana’’ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (ma. ni. 3.158; a. ni. 3.102) kāraṇaṃ āyatananti vuccati. Cakkhādīsu ca te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo tesaṃ nivāsaṭṭhānaṃ. Tattha ca te ākiṇṇā tannissitattāti te nesaṃ ākaro, samosaraṇaṭṭhānañca tattha vatthudvārabhāvena samosaraṇato, sañjātideso ca tannissayabhāvena tesaṃ tattheva uppattito, kāraṇañca tadabhāve tesaṃ abhāvatoti. Iti nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjātidesaṭṭhena, kāraṇaṭṭhenāti imehi kāraṇehi cakkhādīni āyatanānīti vuccanti. Tena vuttaṃ ‘‘channetaṃ ajjhattikānaṃ āyatanāna’’nti.

Yadipi rūpādayopi dhammā ‘‘rūpaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī’’ti taṇhāvatthubhāvato piyarūpasātarūpabhāvena vuttā. Cakkhādike pana muñcitvā attabhāvapaññattiyā abhāvato ‘‘mama cakkhu mama sota’’ntiādinā adhikasinehavatthubhāvena cakkhādayo sātisayaṃ piyarūpaṃ sātarūpanti niddesaṃ arahantīti dassetuṃ ‘‘piyarūpaṃ sātarūpanti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacana’’nti vuttaṃ.

Orambhāgiyānanti ettha oraṃ vuccati kāmadhātu, tappariyāpannā orambhāgā, paccayabhāvena tesaṃ hitāti orambhāgiyā. Yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanāni. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāgabyāpādānaṃ etaṃ adhivacanaṃ. Te hi kāmabhavūpagānaṃ saṅkhārānaṃ paccayā hutvā rūpārūpadhātuto heṭṭhābhāvena nihīnabhāvena orambhāgabhūtena kāmabhavena satte saṃyojenti. Eteneva tesaṃ heṭṭhārahadasadisatā dīpitāti daṭṭhabbā. Ūmibhayanti kho, bhikkhave, kodhupāyāsassetaṃ adhivacananti bhāyati etasmāti bhayaṃ, ūmi eva bhayanti ūmibhayaṃ. Kujjhanaṭṭhena kodho, sveva cittassa sarīrassa ca abhippamaddanapavedhanuppādanena daḷhaṃ āyāsanaṭṭhena upāyāso.

Ettha ca anekavāraṃ pavattitvā attanā samavetaṃ sattaṃ ajjhottharitvā sīsaṃ ukkhipituṃ adatvā anayabyasanāpādanena kodhupāyāsassa ūmisadisatā daṭṭhabbā. Tathā kāmaguṇānaṃ kilesābhibhūte satte ito ca etto, etto ca itoti evaṃ manāpiyarūpādivisayasaṅkhāte attani saṃsāretvā yathā tato bahibhūte nekkhamme cittampi na uppajjati evaṃ āvaṭṭetvā byasanāpādanena āvaṭṭasadisatā daṭṭhabbā. Yathā pana gaharakkhasopi ārakkharahitaṃ attano gocarabhūmigataṃ purisaṃ abhibhuyya gahetvā agocare ṭhitampi rakkhasamāyāya gocaraṃ netvā bheravarūpadassanādinā avasaṃ attano upakāraṃ kātuṃ asamatthaṃ katvā anvāvisitvā vaṇṇabalabhogayasasukhehipi viyojento mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmopi yonisomanasikārarahitaṃ avīrapurisaṃ itthikuttabhūtehi attano hāvabhāvavilāsehi abhibhuyya gahetvā vīrajātiyampi attano rūpādīhi palobhanavasena itthimāyāya anvāvisitvā avasaṃ attano upakāradhamme sīlādayo sampādetuṃ asamatthaṃ karonto guṇavaṇṇādīhi viyojetvā mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmassa gaharakkhasasadisatā daṭṭhabbā. Tena vuttaṃ ‘‘āvaṭṭanti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ, gaharakkhasoti kho, bhikkhave, mātugāmassetaṃ adhivacana’’nti.

Paṭisototi kho bhikkhave nekkhammassetaṃ adhivacananti ettha pabbajjā saha upacārena paṭhamajjhānaṃ vipassanāpaññā ca nibbānañca nekkhammaṃ nāma. Sabbepi kusalā dhammā nekkhammaṃ nāma. Vuttañhetaṃ –

‘‘Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;

Sabbepi kusalā dhammā, nekkhammanti pavuccare’’ti.

Imesaṃ pana pabbajjādīnaṃ taṇhāsotassa paṭilomato paṭisotasadisatā veditabbā. Avisesena hi dhammavinayo nekkhammaṃ, tassa adhiṭṭhānaṃ pabbajjā ca, dhammavinayo ca taṇhāsotassa paṭisotaṃ vuccati. Vuttañhetaṃ –

‘‘Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Rāgarattā na dakkhanti, tamokhandhena āvutā’’ti. (dī. ni. 2.65; ma. ni. 1.281; saṃ. ni. 1.172);

Vīriyārambhassāti catubbidhasammappadhānavīriyassa. Tassa kāmoghādibhedataṇhāsotasantaraṇassa hatthehi pādehi caturaṅganadīsotasantaraṇavāyāmassa sadisatā pākaṭāyeva. Tathā nadīsotassa tīre ṭhitassa cakkhumato purisassa kāmādiṃ catubbidhampi oghaṃ taritvā tassa paratīrabhūte nibbānathale ṭhitassa pañcahi cakkhūhi cakkhumato bhagavato sadisabhāvo. Tena vuttaṃ ‘‘cakkhumā puriso…pe… sammāsambuddhassā’’ti.

Tatridaṃ opammasaṃsandanaṃ – nadīsoto viya anuppabandhavasena pavattamāno taṇhāsoto, tena vuyhamāno puriso viya anamatagge saṃsāravaṭṭe paribbhamanato taṇhāsotena vuyhamāno satto, tassa tattha piyarūpasātarūpavatthusmiṃ abhiniveso viya imassa cakkhādīsu abhiniveso, saūmisāvaṭṭasagaharakkhaso heṭṭhārahado viya kodhupāyāsapañcakāmaguṇamātugāmasamākulo pañcorambhāgiyasaṃyojanasamūho, tamatthaṃ yathābhūtaṃ viditvā tassa nadīsotassa paratīre ṭhito cakkhumā puriso viya sakalaṃ saṃsārādīnavaṃ sabbañca ñeyyadhammaṃ yathābhūtaṃ viditvā taṇhāsotassa paratīrabhūte nibbānathale ṭhito samantacakkhu bhagavā, tassa purisassa tasmiṃ nadiyā sotena vuyhamāne purise anukampāya rahadassa rahadādīnavassa ca ācikkhanaṃ viya taṇhāsotena vuyhamānassa sattassa mahākaruṇāya bhagavato taṇhādīnaṃ tadādīnavassa ca vibhāvanā, tassa vacanaṃ asaddahitvā anusotagāmino tassa purisassa tasmiṃ rahade maraṇappattimaraṇamattadukkhappattiyo viya bhagavato vacanaṃ asampaṭicchantassa apāyuppatti, sugatiyaṃ dukkhuppatti ca, tassa pana vacanaṃ saddahitvā hatthehi ca pādehi ca vāyāmakaraṇaṃ viya tena ca vāyāmena paratīraṃ patvā sukhena yathicchitaṭṭhānagamanaṃ viya bhagavato vacanaṃ sampaṭicchitvā taṇhādīsu ādīnavaṃ passitvā taṇhāsotassa paṭisotapabbajjādinekkhammavasena vīriyārambho, āraddhavīriyassa ca teneva vīriyārambhena taṇhāsotātikkamanaṃ nibbānatīraṃ patvā arahattaphalasamāpattivasena yathāruci sukhavihāroti.

Gāthāsu sahāpi dukkhena jaheyya kāmeti jhānamaggādhigamatthaṃ samathavipassanānuyogaṃ karonto bhikkhu yadipi tesaṃ pubbabhāgapaṭipadā kicchena kasirena sampajjati, na sukhena vīthiṃ otarati pubbabhāgabhāvanāya kilesānaṃ balavabhāvato, indriyānaṃ vā atikkhabhāvato. Tathā sati sahāpi dukkhena jaheyya kāme, paṭhamajjhānena vikkhambhento tatiyamaggena samucchindanto kilesakāme pajaheyya. Etena dukkhapaṭipade jhānamagge dasseti.

Yogakkhemaṃ āyatiṃ patthayānoti anāgāmitaṃ arahattaṃ icchanto ākaṅkhamāno. Ayañhettha adhippāyo – yadipi etarahi kicchena kasirena jhānapurimamagge adhigacchāmi, ime pana nissāya upari arahattaṃ adhigantvā katakicco pahīnasabbadukkho bhavissāmīti sahāpi dukkhena jhānādīhi kāme pajaheyyāti. Atha vā yo kāmavitakkabahulo puggalo kalyāṇamittassa vasena pabbajjaṃ sīlavisodhanaṃ jhānādīnaṃ pubbabhāgapaṭipattiṃ vā paṭipajjanto kicchena kasirena assumukho rodamāno taṃ vitakkaṃ vikkhambheti, taṃ sandhāya vuttaṃ ‘‘sahāpi dukkhena jaheyya kāme’’ti. So hi kicchenapi kāme pajahanto jhānaṃ nibbattetvā taṃ jhānaṃ pādakaṃ katvā vipassanto anukkamena arahatte patiṭṭhaheyya. Tena vuttaṃ ‘‘yogakkhemaṃ āyatiṃ patthayāno’’ti.

Sammappajānoti vipassanāsahitāya maggapaññāya sammadeva pajānanto. Suvimuttacittoti tassa ariyamaggādhigamassa anantaraṃ phalavimuttiyā suṭṭhu vimuttacitto. Vimuttiyā phassaye tattha tatthāti tasmiṃ tasmiṃ maggaphalādhigamanakāle vimuttiṃ nibbānaṃ phassaye phuseyya pāpuṇeyya adhigaccheyya sacchikareyya. Upayogatthe hi ‘‘vimuttiyā’’ti idaṃ sāmivacanaṃ. Vimuttiyā vā ārammaṇabhūtāya tattha tattha taṃtaṃphalasamāpattikāle attano phalacittaṃ phassaye phuseyya pāpuṇeyya, nibbānogadhāya phalasamāpattiyā vihareyyāti attho. Sa vedagūti so vedasaṅkhātena maggañāṇena catunnaṃ saccānaṃ gatattā paṭividdhattā vedagū. Lokantagūti khandhalokassa pariyantaṃ gato. Sesaṃ suviññeyyameva.

Dasamasuttavaṇṇanā niṭṭhitā.

11. Carasuttavaṇṇanā

110. Ekādasame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā vitakko uppajjati ce, yadi uppajjati. Byāpādavitakko vā vihiṃsāvitakko vāti āghātanimittabyāpādapaṭisaṃyutto vā vitakko, leḍḍudaṇḍādīhi paraviheṭhanavasena vihiṃsāpaṭisaṃyutto vā vitakko uppajjati ceti sambandho. Adhivāsetīti taṃ yathāvuttaṃ kāmavitakkādiṃ yathāpaccayaṃ attano citte uppannaṃ ‘‘itipāyaṃ vitakko pāpako, itipi akusalo, itipi sāvajjo, so ca kho attabyābādhāyapi saṃvattatī’’tiādinā nayena paccavekkhaṇāya abhāvato adhivāseti attano cittaṃ āropetvā vāseti ce. Adhivāsentoyeva ca nappajahati tadaṅgādippahānavasena na paṭinissajjati, tato eva na vinodeti attano cittasantānato na nudati na nīharati, tathā avinodanato na byantīkaroti na vigatantaṃ karoti. Ātāpī pahitatto yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi evaṃ karoti, ayaṃ pana tathā na karotīti attho. Tathābhūtova na anabhāvaṃ gameti anu anu abhāvaṃ na gameti. Na pajahati ce, na vinodeti cetiādinā ce-saddaṃ yojetvā attho veditabbo.

Caranti caranto. Evaṃbhūtoti evaṃ kāmavitakkādipāpavitakkehi samaṅgībhūto. Anātāpī anottāpīti kilesānaṃ ātāpanassa vīriyassa abhāvena anātāpī, pāputrāsaātāpanaparitāpanalakkhaṇassa ottappassa abhāvena anottāpī. Satataṃ samitanti sabbakālaṃ nirantaraṃ. Kusīto hīnavīriyoti kusalehi dhammehi parihāyitvā akusalapakkhe kucchitaṃ sīdanato kosajjasamannāgamena ca kusīto, sammappadhānavīriyābhāvena hīnavīriyo vīriyavirahitoti vuccati kathīyati. Ṭhitassāti gamanaṃ upacchinditvā tiṭṭhato. Sayanairiyāpathassa visesato kosajjapakkhikattā yathā taṃsamaṅgino vitakkā sambhavanti, taṃ dassetuṃ ‘‘jāgarassā’’ti vuttaṃ.

Sukkapakkhe tañce, bhikkhave, bhikkhu nādhivāsetīti āraddhavīriyassāpi viharato anādimati saṃsāre cirakālabhāvitena tathārūpappaccayasamāyogena satisammosena vā kāmavitakkādi uppajjati ce, taṃ bhikkhu attano cittaṃ āropetvā na vāseti ce, abbhantare na vāseti ceti attho. Anadhivāsento kiṃ karotīti? Pajahati chaḍḍeti. Kiṃ kacavaraṃ viya piṭakena? Na hi, apica kho taṃ vinodeti nudati nīharati. Kiṃ balībaddaṃ viya patodena? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti. Yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, tathā te karoti. Kathaṃ pana te tathā karoti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhitā honti tathā ne karotīti vuttaṃ hoti.

Evaṃbhūtotiādīsu evaṃ kāmavitakkādīnaṃ anadhivāsanena suvisuddhāsayo samāno tāya ca āsayasampattiyā tannimittāya ca payogasampattiyā parisuddhasīlo indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato jāgariyaṃ anuyutto tadaṅgādivasena kilesānaṃ ātāpanalakkhaṇena vīriyena samannāgatattā ātāpī, sabbaso pāputrāsena samannāgatattā. Ottāpī satataṃ rattindivaṃ, samitaṃ nirantaraṃ samathavipassanābhāvanānuyogavasena catubbidhasammappadhānasiddhiyā, āraddhavīriyo pahitatto nibbānaṃ paṭipesitacittoti vuccati kathīyatīti attho. Sesaṃ vuttanayameva.

Gāthāsu gehanissitanti ettha gehavāsīhi apariccattattā gehavāsīnaṃ sabhāvattā gehadhammattā vā gehaṃ vuccati vatthukāmo. Atha vā gehapaṭibaddhabhāvato kilesakāmānaṃ nivāsaṭṭhānabhāvato taṃvatthukattā vā kāmavitakkādi gehanissitaṃ nāma. Kummaggaṃ paṭipannoti yasmā ariyamaggassa uppathabhāvato abhijjhādayo tadekaṭṭhadhammā ca kummaggo, tasmā kāmavitakkādibahulo puggalo kummaggaṃ paṭipanno nāma. Mohaneyyesu mucchitoti mohasaṃvattaniyesu rūpādīsu mucchito sammatto ajjhopanno. Sambodhinti ariyamaggañāṇaṃ. Phuṭṭhunti phusituṃ pattuṃ, so tādiso micchāsaṅkappagocaro abhabbo, na kadāci taṃ pāpuṇātīti attho.

Vitakkaṃ samayitvānāti yathāvuttaṃ micchāvitakkaṃ paṭisaṅkhānabhāvanābalehi vūpasametvā. Vitakkūpasame ratoti navannampi mahāvitakkānaṃ accantavūpasamabhūte arahatte nibbāne eva vā ajjhāsayena rato abhirato. Bhabbo so tādisoti so yathāvutto sammā paṭipajjamāno puggalo pubbabhāge samathavipassanābalena sabbavitakke yathārahaṃ tadaṅgādivasena vūpasametvā ṭhito, vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattamaggañāṇasaṅkhātaṃ nibbānasaṅkhātañca anuttaraṃ sambodhiṃ phuṭṭhuṃ adhigantuṃ bhabbo samatthoti.

Ekādasamasuttavaṇṇanā niṭṭhitā.

12. Sampannasīlasuttavaṇṇanā

111. Dvādasame sampannasīlāti ettha tividhaṃ sampannaṃ paripuṇṇasamaṅgīmadhuravasena. Tesu –

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne vāretumussahe’’ti. (jā. 1.14.1) –

Ettha paripuṇṇattho sampannasaddo. ‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato’’ti (vibha. 511) ettha samaṅgibhāvattho sampannasaddo. ‘‘Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ – seyyathāpi khuddamadhuṃ anīlakaṃ, evamassāda’’nti (pārā. 17) ettha madhurattho sampannasaddo. Idha pana paripuṇṇatthepi samaṅgibhāvepi vaṭṭati, tasmā sampannasīlāti paripuṇṇasīlā hutvātipi, sīlasamaṅgino hutvātipi evamettha attho veditabbo.

Tattha ‘‘paripuṇṇasīlā’’ti iminā atthena khettadosavigamena khettapāripūri viya paripuṇṇaṃ nāma hoti. Tena vuttaṃ ‘‘khettadosavigamena khettapāripūri viya sīladosavigamena sīlapāripūri vuttā’’ti. ‘‘Sīlasamaṅgino’’ti iminā pana atthena sīlena samaṅgībhūtā samodhānagatā samannāgatā hutvā viharathāti vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ādīnavadassanena, sīlasampattiyā ānisaṃsadassanena ca. Tadubhayampi visuddhimagge (visuddhi. 1.20-21) vuttanayena veditabbaṃ. Tattha ‘‘sampannasīlā’’ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā ‘‘pātimokkhasaṃvarasaṃvutā’’ti iminā jeṭṭhakasīlaṃ dassetītiādinā ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Kimassa uttari karaṇīyanti evaṃ sampannasīlānaṃ viharataṃ tumhākaṃ kinti siyā uttari kātabbaṃ, paṭipajjitabbanti ceti attho.

Evaṃ ‘‘sampannasīlā, bhikkhave, viharathā’’tiādinā sampādanūpāyena saddhiṃ sīlasampadāya bhikkhū niyojento anekapuggalādhiṭṭhānaṃ katvā desanaṃ ārabhitvā idāni yasmā ekapuggalādhiṭṭhānavasena pavattitāpi bhagavato desanā anekapuggalādhiṭṭhānāva hoti sabbasādhāraṇattā, tasmā taṃ ekapuggalādhiṭṭhānavasena dassento ‘‘carato cepi, bhikkhave, bhikkhuno’’tiādimāha.

Tattha abhijjhāyati etāyāti abhijjhā, parabhaṇḍābhijjhāyanalakkhaṇassa lobhassetaṃ adhivacanaṃ. Byāpajjati pūtibhavati cittaṃ etenāti byāpādo, ‘‘anatthaṃ me acarī’’tiādinayappavattassa ekūnavīsatiāghātavatthuvisayassa dosassetaṃ adhivacanaṃ. Ubhinnampi ‘‘tattha katamo kāmacchando? Yo kāmesu kāmacchando kāmasneho kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosāna’’nti (dha. sa. 1159), tathā ‘‘lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūla’’ntiādinā (dha. sa. 391), ‘‘doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassā’’tiādinā (dha. sa. 418, 1237) ca vitthāro veditabbo. Vigato hotīti ayañca abhijjhā, ayañca byāpādo vigato hoti apagato, pahīno hotīti attho. Ettāvatā kāmacchandanīvaraṇassa ca byāpādanīvaraṇassa ca pahānaṃ dassitaṃ hoti.

Thinamiddhanti thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ, ālasiyassetaṃ adhivacanaṃ, vedanādīnaṃ tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ, pacalāyikabhāvassetaṃ adhivacanaṃ. Ubhinnampi ‘‘tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho’’tiādinā (dha. sa. 1162-1163) nayena vitthāro veditabbo.

Uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma cittassa uddhatākāro, kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro. Ubhinnampi ‘‘tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassā’’tiādinā (dha. sa. 1165) vitthāro. ‘‘Akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttānaṃ; kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisa’’ntiādinā (ma. ni. 3.248; netti. 120) pavattiākāro veditabbo.

Vicikicchāti buddhādīsu saṃsayo. Tassā ‘‘satthari kaṅkhati vicikicchati, nādhimuccati na sampasīdatī’’tiādinā (vibha. 915), ‘‘tattha katamā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho’’tiādinā (dha. sa. 1008) ca nayena vitthāro veditabbo.

Ettha ca abhijjhābyāpādādīnaṃ vigamavasena ca pahānavasena ca tesaṃ vikkhambhanameva veditabbaṃ. Yaṃ sandhāya vuttaṃ –

‘‘So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ upasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodhetī’’ti (vibha. 508).

Tattha yathā nīvaraṇānaṃ pahānaṃ hoti, taṃ veditabbaṃ. Kathañca nesaṃ pahānaṃ hoti? Kāmacchandassa tāva asubhanimitte yonisomanasikārena pahānaṃ hoti, subhanimitte ayonisomanasikārenassa uppatti. Tenāha bhagavā –

‘‘Atthi, bhikkhave, subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Evaṃ subhanimitte ayonisomanasikārena uppajjantassa kāmacchandassa tappaṭipakkhato asubhanimitte yonisomanasikārena pahānaṃ hoti. Tattha asubhanimittaṃ nāma asubhampi asubhārammaṇampi, yonisomanasikāro nāma upāyamanasikāro, pathamanasikāro, anicce aniccanti vā, dukkhe dukkhanti vā, anattani anattāti vā, asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, asubhanimittaṃ. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā kāmacchandassa anuppādāya, uppannassa vā kāmacchandassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassapi kāmacchando pahīyati, bhāventassapi, indriyesu pihitadvārassapi catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tena vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise kalyāṇamitte sevantassapi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti.

Paṭighanimitte āyonisomanasikārena byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇo eva. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, paṭighanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha ‘‘mettā’’ti vutte appanāpi upacāropi vaṭṭati, ‘‘cetovimuttī’’ti pana appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, mettācetovimutti. Tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanā, kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti. Odhisakānodhisakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassapi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassapi byāpādo pahīyati, ‘‘tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni vināsetuṃ sakkhissasi nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccikaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatā viya hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya, paṭivātaṃ khittarajomuṭṭhi viya ca etasseva esa kodho matthake patissatī’’ti evaṃ attano ca parassa cāti ubhayesaṃ kammassakataṃ paccavekkhatopi, paccavekkhitvā paṭisaṅkhāne ṭhitassapi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti.

Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitatā, tandī nāma kāyālasiyaṃ, vijambhitā nāma kāyavinamanā, bhattasammado nāma bhattamucchā bhattapariḷāho, cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Ārambhadhātuādīsu pana yonisomanasikārena thinamiddhassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ, nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ, parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha –

‘‘Atthi, bhikkhave, ārambhadhātu, nikkamadhātu, parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā thinamiddhassa anuppādāya, uppannassa vā thinamiddhassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti, atibhojane nimittaggāho – iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthakabhuttavamitakatatthavaṭṭakaalaṃsāṭakakākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hoti. Evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassapi, rattiṃ candālokaṃ dīpālokaṃ ukkālokaṃ divā sūriyālokaṃ manasikarontassapi, abbhokāse vasantassapi mahākassapattherasadise vigatathinamiddhe kalyāṇamitte sevantassapi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti.

Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro, atthato taṃ uddhaccakukkuccameva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha –

‘‘Atthi, bhikkhave, cetaso avūpasamo. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha –

‘‘Atthi, bhikkhave, cetaso vūpasamo. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya, uppannassa vā uddhaccakukkuccassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassapi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassapi, upālittherasadise vinayadhare kalyāṇamitte sevantassapi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti.

Vicikicchāṭṭhāniyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhāniyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha –

‘‘Atthi, bhikkhave, vicikicchāṭṭhāniyā dhammā. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Kusalādidhammesu pana yonisomanasikārena vicikicchāya pahānaṃ hoti. Tenāha –

‘‘Atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, sevitabbāsevitabbā dhammā, hīnapaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya anuppādāya, uppannāya vā vicikicchāya pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bāhusaccavasenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi vicikicchā pahīyati, tīṇi ratanāni ārabbha kusalādibhedesu dhammesu paripucchābahulassapi, vinaye ciṇṇavasībhāvassapi, tīsu ratanesu okappanīya, saddhāsaṅkhāta, adhimokkhabahulassapi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassapi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti.

Ettha ca yathāvuttehi tehi tehi dhammehi vikkhambhanavasena pahīnānaṃ imesaṃ nīvaraṇānaṃ kāmacchandanīvaraṇassa tāva arahattamaggena accantappahānaṃ hoti, tathā thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca. Byāpādanīvaraṇassa pana kukkuccanīvaraṇassa ca anāgāmimaggena, vicikicchānīvaraṇassa sotāpattimaggena accantappahānaṃ hoti. Tasmā tesaṃ tathā pahānāya upakāradhamme dassetuṃ ‘‘āraddhaṃ hoti vīriya’’ntiādi āraddhaṃ. Idameva vā yathāvuttaṃ abhijjhādīnaṃ nīvaraṇānaṃ pahānaṃ, yasmā hīnavīriyatāya kusītena, anupaṭṭhitassatitāya muṭṭhassatinā, apaṭippassaddhadarathatāya sāraddhakāyena, asamāhitatāya vikkhittacittena na kadācipi te sakkā nibbattetuṃ, pageva itaraṃ, tasmā yathā paṭipannassa so abhijjhādīnaṃ vigamo pahānaṃ sambhavati, taṃ dassetuṃ ‘‘āraddhaṃ hoti vīriya’’ntiādi āraddhaṃ. Tassattho – tesaṃ nīvaraṇānaṃ pahānāya sabbesampi vā saṃkilesadhammānaṃ samucchindanatthāya vīriyaṃ āraddhaṃ hoti, paggahitaṃ asithilappavattanti vuttaṃ hoti. Āraddhattā eva ca antarā saṅkocassa anāpajjanato asallīnaṃ.

Upaṭṭhitā sati asammuṭṭhāti na kevalañca vīriyameva, satipi ārammaṇābhimukhabhāvena upaṭṭhitā hoti, tathā upaṭṭhitattā eva ca cirakatacirabhāsitānaṃ saraṇasamatthatāya asammuṭṭhā. Passaddhoti kāyacittadarathappassambhanena kāyopissa passaddho hoti. Tattha yasmā nāmakāye passaddhe rūpakāyopissa passaddho eva hoti, tasmā ‘‘nāmakāyo rūpakāyo’’ti avisesetvā ‘‘passaddho kāyo’’ti vuttaṃ. Asāraddhoti so ca passaddhattā eva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittampissa sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya hoti, samāhitattā eva ca ekaggaṃ acalaṃ nipphandanaṃ niriñjananti.

Ettāvatā jhānamaggānaṃ pubbabhāgapaṭipadā kathitā. Tenevāha –

‘‘Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī’’ti (itivu. 110).

Tassattho heṭṭhā vutto eva.

Gāthāsu yataṃ careti yatamāno careyya, caṅkamanādivasena gamanaṃ kappentopi ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamatī’’tiādinā (saṃ. ni. 5.651-662; vibha. 390) nayena vuttasammappadhānavīriyavasena yatanto ghaṭento vāyamanto yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāpāripūriṃ gacchanti, evaṃ gamanaṃ kappeyyāti attho. Esa nayo sesesupi. Keci pana ‘‘yata’’nti etassa saṃyatoti atthaṃ vadanti. Tiṭṭheti tiṭṭheyya ṭhānaṃ kappeyya. Accheti nisīdeyya. Sayeti nipajjeyya. Yatamenaṃ pasārayeti etaṃ pasāretabbaṃ hatthapādādiṃ yataṃ yatamāno yathāvuttavīriyasamaṅgīyeva hutvā pasāreyya, sabbattha pamādaṃ vijaheyyāti adhippāyo.

Idāni yathā paṭipajjanto yataṃ yatamāno nāma hoti, taṃ paṭipadaṃ dassetuṃ ‘‘uddha’’ntiādi vuttaṃ. Tattha uddhanti upari. Tiriyanti tiriyato, puratthimadisādivasena samantato disābhāgesūti attho. Apācīnanti heṭṭhā. Yāvatā jagato gatīti yattakā sattasaṅkhārabhedassa lokassa pavatti, tattha sabbatthāti attho. Ettāvatā anavasesato sammasanañāṇassa visayaṃ saṅgahetvā dasseti. Samavekkhitāti sammā hetunā ñāyena avekkhitā, aniccādivasena vipassakoti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti – upari tiriyaṃ adhoti tisaṅgahe sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandhasaṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccatādisammasanādhigatena udayabbayañāṇena pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayañca samavekkhitā samanupassitā bhaveyyāti.

Cetosamathasāmīcinti cittasaṃkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa ariyamaggassa anucchavikapaṭipadaṃ ñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ bhāventaṃ ñāṇaparamparaṃ nibbattentaṃ. Sadāti sabbakālaṃ, rattiñceva divā ca. Satanti catusampajaññena samannāgatāya satiyā satokāriṃ. Satataṃ pahitattoti sabbakālaṃ pahitatto nibbānaṃ paṭipesitattoti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā āhu ācikkhanti kathenti. Sesaṃ vuttanayameva.

Dvādasamasuttavaṇṇanā niṭṭhitā.

13. Lokasuttavaṇṇanā

112. Terasame lokoti lujjanapalujjanaṭṭhena loko, atthato purimaṃ ariyasaccadvayaṃ idha pana dukkhaṃ ariyasaccaṃ veditabbaṃ. Svāyaṃ sattaloko, saṅkhāraloko, okāsalokoti vibhāgato sarūpato ca heṭṭhā vuttoyeva. Apica khandhalokādivasena ca anekavidho loko. Yathāha –

‘‘Lokoti khandhaloko, dhātuloko, āyatanaloko, vipattibhavaloko, vipattisambhavaloko, sampattibhavaloko, sampattisambhavaloko, eko loko sabbe sattā ahāraṭṭhitikā, dve lokā nāmañca rūpañca, tayo lokā tisso vedanā, cattāro lokā cattāro āhārā, pañca lokā pañcupādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni, satta lokā satta viññāṇaṭṭhitiyo, aṭṭha lokā aṭṭha lokadhammā, nava lokā nava sattāvāsā, dasa lokā dasāyatanāni, dvādasa lokā dvādasāyatanāni, aṭṭhārasa lokā aṭṭhārasa dhātuyo’’ti (mahāni. 3; cūḷani. ajitamāṇavapucchāniddesa 2).

Evamanekadhā vibhattopi loko pañcasu upādānakkhandhesu eva saṅgahaṃ samosaraṇaṃ gacchati, upādānakkhandhā ca dukkhaṃ ariyasaccaṃ jātipi dukkhā …pe… saṃkhittena pañcupādānakkhandhāpi dukkhāti. Tena vuttaṃ ‘‘atthato purimaṃ ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabba’’nti. Nanu ca lujjanapalujjanaṭṭho avisesena pañcasu khandhesu sambhavatīti? Saccaṃ sambhavati. Yaṃ pana na lujjatīti gahitaṃ, taṃ tathā na hoti, ekaṃseneva lujjati palujjatīti so lokoti upādānakkhandhesveva lokasaddo nirūḷhoti veditabbo. Tasmā lokoti dukkhaṃ ariyasaccaṃ eva.

Yadipi tathāgata-saddassa heṭṭhā tathāgatasutte nānānayehi vitthārato attho vibhatto, tathāpi pāḷiyā atthasaṃvaṇṇanāmukhena ayamatthavibhāvanā – abhisambuddhoti ‘‘abhiññeyyato pariññeyyato’’ti pubbe vuttavibhāgena vā avisesato tāva āsayānusayacariyādhimuttiādibhedato kusalākusalādivibhāgato vaṭṭappamāṇasaṇṭhānādibhedato, visesato vā pana ‘‘ayaṃ sassatāsayo, ayaṃ ucchedāsayo’’tiādinā ‘‘kakkhaḷalakkhaṇā pathavīdhātu, paggharaṇalakkhaṇā āpodhātū’’tiādinā ca abhivisiṭṭhena sayambhuñāṇena sammā aviparītaṃ yo yo attho yathā yathā bujjhitabbo, tathā tathā buddho ñāto attapaccakkho katoti abhisambuddho.

Lokasmāti yathāvuttalokato. Visaṃyuttoti visaṃsaṭṭho, tappaṭibaddhānaṃ sabbesaṃ saṃyojanānaṃ sammadeva samucchinnattā tato vippamuttoti attho. Lokasamudayoti suttantanayena taṇhā, abhidhammanayena pana abhisaṅkhārehi saddhiṃ diyaḍḍhakilesasahassaṃ. Pahīnoti bodhimaṇḍe arahattamaggañāṇena samucchedappahānavasena savāsanaṃ pahīno. Lokanirodhoti nibbānaṃ. Sacchikatoti attapaccakkho kato. Lokanirodhagāminī paṭipadāti sīlādikkhandhattayasaṅgaho ariyo aṭṭhaṅgiko maggo. So hi lokanirodhaṃ nibbānaṃ gacchati adhigacchati, tadatthaṃ ariyehi paṭipajjīyati cāti lokanirodhagāminī paṭipadāti vuccati.

Ettāvatā tathāni abhisambuddho yāthāvato gatoti tathāgatoti ayamattho dassito hoti. Cattāri hi ariyasaccāni tathāni nāma. Yathāha –

‘‘Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ, anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro.

Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato, gatoti ca avagato atīto patto paṭipannoti attho. Idaṃ vuttaṃ hoti – yasmā bhagavā sakalalokaṃ tīraṇapariññāya tathāya aviparītāya gato avagato, tasmā loko tathāgatena abhisambuddhoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ aviparītaṃ gato paṭipannoti tathāgatoti. Evaṃ imissā pāḷiyā bhagavato tathāgatabhāvadīpanavasena attho veditabbo.

Iti bhagavā catusaccābhisambodhanavasena attano tathāgatabhāvaṃ pakāsetvā idāni tattha diṭṭhādiabhisambodhivasenapi taṃ dassetuṃ ‘‘yaṃ, bhikkhave’’tiādimāha. Aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 2.4.23) pana ‘‘catūhi saccehi attano buddhabhāvaṃ kathetvā’’tiādi vuttaṃ. Taṃ tathāgatasadda-buddhasaddānaṃ atthato ninnānākaraṇataṃ dassetuṃ vuttaṃ. Tathā ceva hi pāḷi pavattāti. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanañca. Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Kassa pana anuvicaritaṃ manasāti? Sadevakassa…pe… sadevamanussāyāti sambandhanīyaṃ. Tattha saha devehīti sadevako, tassa sadevakassa. Sesapadesupi eseva nayo.

Sadevakavacanena cettha pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇañceva samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi devamārabrahmehi saddhiṃ sattaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaradevaloko gahito, samārakavacanena chakāmāvacaradevaloko, sabrahmakavacanena rūpībrahmaloko, sassamaṇabrāhmaṇādivacanena sammutidevehi saha avasesasattaloko gahito. Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbalokavisayassa bhagavato abhisambuddhabhāve pakāsite yesamevaṃ siyā ‘‘māro nāma mahānubhāvo chakāmāvacarissaro vasavattī, brahmā pana tatopi mahānubhāvataro dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, uttamajjhānasamāpattisukhaṃ paṭisaṃvedeti. Puthū ca samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno mahānubhāvā saṃvijjanti. Ayañca sattakāyo ananto aparimāṇo, kimetesaṃ sabbesaṃyeva visayo anavasesato bhagavatā abhisambuddho’’ti? Tesaṃ vimatiṃ vidhamento bhagavā ‘‘sadevakassa lokassā’’tiādimāha.

Porāṇā panāhu – ‘‘sadevakassā’’ti devatāhi saddhiṃ avasesalokaṃ pariyādiyati, ‘‘samārakassā’’ti mārena saddhiṃ avasesalokaṃ, ‘‘sabrahmakassā’’ti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto ‘‘sassamaṇabrāhmaṇiyā pajāya sadevamanussāyā’’ti āha. Evaṃ pañcahipi padehi khandhattayaparicchinne sabbasatte pariyādiyati.

Yasmā taṃ tathāgatena abhisambuddhanti iminā idaṃ dasseti – yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa ‘‘nīlaṃ pītaka’’ntiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, taṃ sabbaṃ ‘‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto’’ti tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa ‘‘bherisaddo mudiṅgasaddo’’tiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, ‘‘mūlagandho tacagandho’’tiādi gandhārammaṇaṃ ghānadvāre āpāthamāgacchati, ‘‘mūlaraso khandharaso’’tiādi rasārammaṇaṃ jivhādvāre āpāthamāgacchati, ‘‘kakkhaḷaṃ muduka’’ntiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthamāgacchati, ‘‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbaṃ phusitvā sumano vā dummano vā majjhatto vā jāto’’ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.

Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhādibhedaṃ dhammārammaṇaṃ manodvāre āpāthamāgacchati, ‘‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ jānitvā sumano vā dummano vā majjhatto vā jāto’’ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Evaṃ yaṃ imassa sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, taṃ tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa pana mahājanassa pariyesitvā appattampi atthi, apariyesitvā appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi. Sabbampi tathāgatassa appattaṃ nāma natthi ñāṇena asacchikataṃ. Tato eva yaṃ aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbaṃ sabbākārena jānāti passati. Evaṃ jānatā passatā cānena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 617) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tatheva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu.

Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccati. Pāḷiyaṃ pana ‘‘abhisambuddha’’nti vuttaṃ, taṃ tathāgatasaddena samānatthaṃ. Iminā tathādassibhāvato tathāgatoti ayamattho dassito hoti. Vuttañhetaṃ dhammasenāpatinā –

‘‘Na tassa addiṭṭhamidhatthi kiñci,

Atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ,

Tathāgato tena samantacakkhū’’ti. (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 1.121);

Suttantepi vuttaṃ bhagavatā –

‘‘Yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24).

Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhatīti yassañca visākhapuṇṇamarattiyaṃ tathā āgatādiatthena tathāgato bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā uttaritarābhāvato anuttaraṃ sammāsambodhiṃ āsavakkhayañāṇena saddhiṃ sabbaññutaññāṇaṃ adhigacchati. Yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyatīti yassañca visākhapuṇṇamarattiyaṃyeva kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyati. Yaṃ etasmiṃ antareti imāsaṃ dvinnaṃ saupādisesaanupādisesanibbānadhātūnaṃ vemajjhe pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyampi, majjhimabodhiyampi, pacchimabodhiyampi yaṃ suttageyyādippabhedaṃ dhammaṃ bhāsati niddisanavasena, lapati uddhisanavasena, niddisati paṭiniddisanavasena. Sabbaṃ taṃ tatheva hotīti taṃ etthantare desitaṃ sabbaṃ suttageyyādinavaṅgaṃ buddhavacanaṃ atthato byañjanato ca anupavajjaṃ anūnaṃ anadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ…pe… mohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, ekamuddikāya lañchitaṃ viya ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca taṃ tatheva hoti yassatthāya bhāsitaṃ, ekanteneva tassa sādhanato, no aññathā. Tasmā tathaṃ, avitathaṃ, anaññathaṃ. Etena tathāvāditāya tathāgatoti dasseti. Gadaattho ayaṃ gatasaddo dakārassa takāraṃ katvā, tasmā tathaṃ gadatīti tathāgatoti attho. Atha vā āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado yassāti dakārassa takāraṃ katvā tathāgatoti evamettha padasiddhi veditabbā.

Yathāvādī tathākārīti ye dhamme bhagavā ‘‘ime dhammā akusalā sāvajjā viññugarahitā samattā samādinnā ahitāya dukkhāya saṃvattantī’’ti paresaṃ dhammaṃ desento vadati, te dhamme ekanteneva sayaṃ pahāsi. Ye pana dhamme bhagavā ‘‘ime dhammā kusalā anavajjā viññuppasatthā samattā samādinnā hitāya sukhāya saṃvattantī’’ti vadati, te dhamme ekanteneva sayaṃ upasampajja vihāsi. Tasmā yathāvādī bhagavā, tathākārīti veditabbo. Yathākārī tathāvādīti sammadeva sīlādiparipūraṇavasena sammā paṭipanno sayaṃ yathākārī bhagavā, tatheva dhammadesanāya paresaṃ tattha patiṭṭhāpanavasena tathāvādī. Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi tathā gatā pavattāti attho.

Abhibhū anabhibhūtoti upari bhavaggaṃ heṭṭhā avīcinirayaṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu bhagavā sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo atulo appameyyo anuttaro dhammarājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tato eva sayaṃ na kenaci abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsatthe nipāto. Yañhi kiñci neyyaṃ nāma, sabbaṃ taṃ hatthatale āmalakaṃ viya passatīti daso. Aviparītaṃ āsayādiavabodhena hitūpasaṃhārādinā ca satte, bhāvaññathattūpanayavasena saṅkhāre sabbākārena suciṇṇavasitāya samāpattiyo cittañca vase vattetīti vasavattī. Ettāvatā abhibhavanaṭṭhena bhagavā attano tathāgatabhāvaṃ dasseti.

Tatrevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Teneva hesa mahānubhāvo bhisakko viya dibbāgadena sappe, sabbe parappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāso ceva puññussayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Tena vuttaṃ ‘‘sadevake, bhikkhave, loke…pe… vasavattī, tasmā tathāgatoti vuccatī’’ti.

Gāthāsu sabbalokaṃ abhiññāyāti tedhātukalokasannivāsaṃ jānitvā. Sabbaloke yathātathanti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, taṃ sabbaṃ yathātathaṃ aviparītaṃ jānitvā. Sabbalokavisaṃyuttoti catunnaṃ yogānaṃ anavasesappahānena sabbenapi lokena visaṃyutto vippamutto. Anūpayoti sabbasmimpi loke taṇhādiṭṭhiupayehi anūpayo tehi upayehi virahito.

Sabbābhibhūti rūpādīni sabbārammaṇāni, sabbaṃ saṅkhāragataṃ, sabbepi māre abhibhavitvā ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe abhijjhākāyaganthādike mocetvā ṭhito veneyyasantānepi attano desanāvilāsena tesaṃ pamocanato sabbaganthappamocano. Phuṭṭhāssāti phuṭṭhā assa. Karaṇatthe idaṃ sāmivacanaṃ, phuṭṭhā anenāti attho. Paramā santīti nibbānaṃ. Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha ‘‘nibbānaṃ akutobhaya’’nti. Atha vā paramā santīti uttamā santi. Katarā sāti? Nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati.

Anīghoti niddukkho. Sabbakammakkhayaṃ pattoti sabbesaṃ kammānaṃ khayaṃ pariyosānaṃ accantābhāvaṃ patto. Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. Esa soti eso so. Sīho anuttaroti parissayānaṃ sahanaṭṭhena, kilesānaṃ hananaṭṭhena ca, tathāgato anuttaro sīho nāma. Brahmanti seṭṭhaṃ. Cakkanti dhammacakkaṃ. Pavattayīti tiparivaṭṭaṃ dvādasākāraṃ pavattesi.

Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Taṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā devamanussā namassanti. Mahantehi sīlādiguṇehi samannāgatattā mahantaṃ, catuvesārajjayogena vītasāradaṃ. Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ. Taṃ uttānatthameva.

Iti imasmiṃ catukkanipāte chaṭṭhe sattame ca sutte vaṭṭaṃ kathitaṃ, paṭhamadutiyatatiyadvādasamaterasamesu vivaṭṭaṃ kathitaṃ, sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

Terasamasuttavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā

Khuddakanikāya-aṭṭhakathāya

Itivuttakassa catukkanipātavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Dhammissarena jagato, dhammālokavidhāyinā;

Dhammānaṃ bodhaneyyānaṃ, jānatā desanāvidhiṃ.

Taṃ taṃ nidānamāgamma, sabbalokahitesinā;

Ekakādippabhedena, desitāni mahesinā.

Dasuttarasataṃ dve ca, suttāni itivuttakaṃ;

Itivuttappabhedena, saṅgāyiṃsu mahesayo.

Chaḷabhiññā vasippattā, pabhinnapaṭisambhidā;

Yaṃ taṃ sāsanadhorayhā, dhammasaṅgāhakā pure.

Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;

Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.

Sā tattha paramatthānaṃ, suttantesu yathārahaṃ;

Pakāsanā paramattha-dīpanī nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Aṭṭhattiṃsappamāṇāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi pāṇino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatippati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena katā

Itivuttakassa aṭṭhakathā niṭṭhitā.