Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therīgāthā-aṭṭhakathā

1. Ekakanipāto

1. Aññatarātherīgāthāvaṇṇanā

Idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto. Tattha yasmā bhikkhunīnaṃ ādito yathā pabbajjā upasampadā ca paṭiladdhā, taṃ pakāsetvā atthasaṃvaṇṇanāya karīyamānāya tattha tattha gāthānaṃ aṭṭhuppattiṃ vibhāvetuṃ sukarā hoti supākaṭā ca, tasmā taṃ pakāsetuṃ ādito paṭṭhāya saṅkhepato ayaṃ anupubbikathā –

Ayañhi lokanātho ‘‘manussattaṃ liṅgasampattī’’tyādinā vuttāni aṭṭhaṅgāni samodhānetvā dīpaṅkarassa bhagavato pādamūle katamahābhinīhāro samatiṃsapāramiyo pūrento catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo anukkamena pāramiyo pūretvā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya ca koṭiṃ patvā tusitabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi buddhabhāvāya –

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Āyācitamanussūpapattiko tāsaṃ devatānaṃ paṭiññaṃ datvā, katapañcamahāvilokano sakyarājakule suddhodanamahārājassa gehe sato sampajāno mātukucchiṃ okkanto dasamāse sato sampajāno tattha ṭhatvā, sato sampajāno tato nikkhanto lumbinīvane laddhābhijātiko vividhā dhātiyo ādiṃ katvā mahatā parihārena sammadeva parihariyamāno anukkamena vuḍḍhippatto tīsu pāsādesu vividhanāṭakajanaparivuto devo viya sampattiṃ anubhavanto jiṇṇabyādhimatadassanena jātasaṃvego ñāṇassa paripākataṃ gatattā, kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā, rāhulakumārassa jātadivase channasahāyo kaṇḍakaṃ assarājaṃ āruyha, devatāhi vivaṭena dvārena aḍḍharattikasamaye mahābhinikkhamanaṃ nikkhamitvā, teneva rattāvasesena tīṇi rajjāni atikkamitvā anomānadītīraṃ patvā ghaṭikāramahābrahmunā ānīte arahattaddhaje gahetvā pabbajito, tāvadeva vassasaṭṭhikatthero viya ākappasampanno hutvā, pāsādikena iriyāpathena anukkamena rājagahaṃ patvā, tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre piṇḍapātaṃ paribhuñjitvā, māgadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā, bhaggavassārāmaṃ gantvā, tassa samayaṃ pariggaṇhitvā tato āḷārudakānaṃ samayaṃ pariggaṇhitvā, taṃ sabbaṃ analaṅkaritvā anukkamena uruvelaṃ gantvā tattha chabbassāni dukkarakārikaṃ katvā, tāya ariyadhammapaṭivedhassābhāvaṃ ñatvā ‘‘nāyaṃ maggo bodhāyā’’ti oḷārikaṃ āhāraṃ āharanto katipāhena balaṃ gāhetvā visākhāpuṇṇamadivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā, suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā, ‘‘ajja buddho bhavissāmī’’ti katasanniṭṭhāno sāyanhasamaye kāḷena nāgarājena abhitthutiguṇo bodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātuabhimukho aparājitapallaṅke nisinno caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya, sūriye anatthaṅgateyeva mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā, anulomapaṭilomaṃ paccayākāraṃ sammasanto vipassanaṃ vaḍḍhetvā sabbabuddhehi adhigataṃ anaññasādhāraṇaṃ sammāsambodhiṃ adhigantvā, nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmetvā, teneva nayena itarasattāhepi bodhimaṇḍeyeva vītināmetvā, rājāyatanamūle madhupiṇḍikabhojanaṃ bhuñjitvā, puna ajapālanigrodhamūle nisinno dhammatāya dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante mahābrahmunā āyācito buddhacakkhunā lokaṃ volokento tikkhindriyamudindriyādibhede satte disvā mahābrahmunā dhammadesanāya katapaṭiñño ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti āvajjento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā, ‘‘bahupakārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu, yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya’’nti (mahāva. 10) cintetvā, āsāḷhipuṇṇamāyaṃ mahābodhito bārāṇasiṃ uddissa aṭṭhārasayojanaṃ maggaṃ paṭipanno antarāmagge upakena ājīvakena saddhiṃ mantetvā, anukkamena isipatanaṃ patvā tattha pañcavaggiye saññāpetvā ‘‘dveme, bhikkhave, antā pabbajitena na sevitabbā’’tiādinā (mahāva. 13; saṃ. ni. 5.1081; paṭi. ma. 2.30) dhammacakkapavattanasuttantadesanāya aññāsikoṇḍaññappamukhā aṭṭhārasabrahmakoṭiyo dhammāmataṃ pāyetvā pāṭipade bhaddiyattheraṃ, pakkhassa dutiyāyaṃ vappattheraṃ, pakkhassa tatiyāyaṃ mahānāmattheraṃ, catutthiyaṃ assajittheraṃ, sotāpattiphale patiṭṭhāpetvā, pañcamiyaṃ pana pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20; saṃ. ni. 3.59) sabbepi arahatte patiṭṭhāpetvā tato paraṃ yasadārakappamukhe pañcapaṇṇāsapurise, kappāsikavanasaṇḍe tiṃsamatte bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale nahutaṃ saraṇattaye patiṭṭhāpetvā veḷuvanaṃ paṭiggahetvā tattha viharanto assajittherassa vāhasā adhigatapaṭhamamagge sañcayaṃ āpucchitvā, saddhiṃ parisāya attano santikaṃ upagate sāriputtamoggallāne aggaphalaṃ sacchikatvā sāvakapāramiyā matthakaṃ patte aggasāvakaṭṭhāne ṭhapetvā kāḷudāyittherassa abhiyācanāya kapilavatthuṃ gantvā, mānatthaddhe ñātake yamakapāṭihāriyena dametvā, pitaraṃ anāgāmiphale, mahāpajāpatiṃ sotāpattiphale paṭiṭṭhāpetvā, nandakumāraṃ rāhulakumārañca pabbājetvā, satthā punadeva rājagahaṃ paccāgacchi.

Athāparena samayena satthari vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhāva arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatiyā gotamiyā pabbajjāya cittaṃ uppajji, tato rohinīnadītīre kalahavivādasuttantadesanāya (su. ni. 868 ādayo) pariyosāne nikkhamitvā, pabbajitānaṃ pañcannaṃ kumārasatānaṃ pādaparicārikā ekajjhāsayāva hutvā mahāpajāpatiyā santikaṃ gantvā, sabbāva ‘‘satthu santike pabbajissāmā’’ti mahāpajāpatiṃ jeṭṭhikaṃ katvā satthu santikaṃ gantukāmā ahesuṃ. Ayañca mahāpajāpati pubbepi ekavāraṃ satthāraṃ pabbajjaṃ yācitvā nālattha, tasmā kappakaṃ pakkosāpetvā kese chindāpetvā kāsāyāni acchādetvā sabbā tā sākiyāniyo ādāya vesāliṃ gantvā ānandattherena dasabalaṃ yācāpetvā, aṭṭhagarudhammapaṭiggahaṇena pabbajjaṃ upasampadañca alattha. Itarā pana sabbāpi ekato upasampannā ahesuṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ vatthu tattha tattha pāḷiyaṃ (cūḷava. 402) āgatameva.

Evaṃ upasampannā pana mahāpajāpati satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi. Sesā ca pañcasatabhikkhuniyo nandakovādapariyosāne (ma. ni. 3.398) arahattaṃ pāpuṇiṃsu. Evaṃ bhikkhunisaṅghe suppatiṭṭhite puthubhūte tattha tattha gāmanigamajanapadarājadhānīsu kulitthiyo kulasuṇhāyo kulakumārikāyo buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattitañca sutvā, sāsane abhippasannā saṃsāre ca jātasaṃvegā attano sāmike mātāpitaro ñātake ca anujānāpetvā, sāsane uraṃ datvā pabbajiṃsu. Pabbajitvā ca sīlācārasampannā satthuno ca tesaṃ therānañca santike ovādaṃ labhitvā ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ sacchākaṃsu. Tāhi udānādivasena tattha tattha bhāsitā gāthā pacchā saṅgītikārakehi ekajjhaṃ katvā ekakanipātādivasena saṅgītiṃ āropayiṃsu ‘‘imā therīgāthā nāmā’’ti. Tāsaṃ nipātādivibhāgo heṭṭhā vuttoyeva. Tattha nipātesu ekakanipāto ādi. Tatthapi –

1.

‘‘Sukhaṃ supāhi therike, katvā coḷena pārutā;

Upasanto hi te rāgo, sukkhaḍākaṃva kumbhiya’’nti. –

Ayaṃ gāthā ādi. Tassā kā uppatti? Atīte kira aññatarā kuladhītā koṇāgamanassa bhagavato kāle sāsane abhippasannā hutvā satthāraṃ nimantetvā dutiyadivase sākhāmaṇḍapaṃ kāretvā vālikaṃ attharitvā upari vitānaṃ bandhitvā gandhapupphādīhi pūjaṃ katvā satthu kālaṃ ārocāpesi. Satthā tattha gantvā paññatte āsane nisīdi. Sā bhagavantaṃ vanditvā paṇītena khādanīyena bhojanīyena parivisitvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi. Tassā bhagavā anumodanaṃ katvā pakkāmi. Sā yāvatāyukaṃ puññāni katvā āyupariyosāne devaloke nibbattitvā ekaṃ buddhantaraṃ sugatīsu eva saṃsarantī kassapassa bhagavato kāle gahapatikule nibbattitvā viññutaṃ patvā, saṃsāre jātasaṃvegā sāsane pabbajitvā upasampajjitvā vīsativassahassāni bhikkhunisīlaṃ pūretvā, puthujjanakālakiriyaṃ katvā, sagge nibbattā ekaṃ buddhantaraṃ saggasampattiṃ anubhavitvā imasmiṃ buddhuppāde vesāliyaṃ khattiyamahāsālakule nibbatti. Taṃ thirasantasarīratāya therikāti vohariṃsu. Sā vayappattā kulappadesādinā samānajātikassa khattiyakumārassa mātāpitūhi dinnā patidevatā hutvā vasantī satthu vesāligamane sāsane paṭiladdhasaddhā upāsikā hutvā, aparabhāge mahāpajāpatigotamītheriyā santike dhammaṃ sutvā pabbajjāya ruciṃ uppādetvā ‘‘ahaṃ pabbajissāmī’’ti sāmikassārocesi. Sāmiko nānujānāti. Sā pana katādhikāratāya yathāsutaṃ dhammaṃ paccavekkhitvā rūpārūpadhamme pariggahetvā vipassanaṃ anuyuttā viharati.

Athekadivasaṃ mahānase byañjane paccamāne mahatī aggijālā uṭṭhahi. Sā aggijālā sakalabhājanaṃ taṭataṭāyantaṃ jhāyati. Sā taṃ disvā tadevārammaṇaṃ katvā suṭṭhutaraṃ aniccataṃ upaṭṭhahantaṃ upadhāretvā tato tattha dukkhāniccānattatañca āropetvā vipassanaṃ vaḍḍhetvā anukkamena ussukkāpetvā maggapaṭipāṭiyā anāgāmiphale patiṭṭhahi. Sā tato paṭṭhāya ābharaṇaṃ vā alaṅkāraṃ vā na dhāreti. Sā sāmikena ‘‘kasmā tvaṃ, bhadde, idāni pubbe viya ābharaṇaṃ vā alaṅkāraṃ vā na dhāresī’’ti vuttā attano gihibhāve abhabbabhāvaṃ ārocetvā pabbajjaṃ anujānāpesi. So visākho upāsako viya dhammadinnaṃ mahatā parihārena mahāpajāpatigotamiyā santikaṃ netvā ‘‘imaṃ, ayye, pabbājethā’’ti āha. Atha mahāpajāpatigotamī taṃ pabbājetvā upasampādetvā vihāraṃ netvā satthāraṃ dassesi. Satthāpissā pakatiyā diṭṭhārammaṇameva vibhāvento ‘‘sukhaṃ supāhī’’ti gāthamāha.

Tattha sukhanti bhāvanapuṃsakaniddeso. Supāhīti āṇattivacanaṃ. Theriketi āmantanavacanaṃ. Katvā coḷena pārutāti appicchatāya niyojanaṃ. Upasanto hi te rāgoti paṭipattikittanaṃ. Sukkhaḍākaṃvāti upasametabbassa kilesassa asārabhāvanidassanaṃ. Kumbhiyanti tadādhārassa aniccatucchādibhāvanidassanaṃ.

Sukhanti cetaṃ iṭṭhādhivacanaṃ. Sukhena nidukkhā hutvāti attho. Supāhīti nipajjanidassanañcetaṃ catunnaṃ iriyāpathānaṃ, tasmā cattāropi iriyāpathe sukheneva kappehi sukhaṃ viharāti attho. Theriketi idaṃ yadipi tassā nāmakittanaṃ, pacurena anvatthasaññābhāvato pana thire sāsane thirabhāvappatte, thirehi sīlādidhammehi samannāgateti attho. Katvā coḷena pārutāti paṃsukūlacoḷehi cīvaraṃ katvā acchāditasarīrā taṃ nivatthā ceva pārutā ca. Upasanto hi te rāgoti hi-saddo hetvattho. Yasmā tava santāne uppajjanakakāmarāgo upasanto anāgāmimaggañāṇagginā daḍḍho, idāni tadavasesaṃ rāgaṃ aggamaggañāṇagginā dahetvā sukhaṃ supāhīti adhippāyo. Sukkhaḍākaṃva kumbhiyanti yathā taṃ pakke bhājane appakaṃ ḍākabyañjanaṃ mahatiyā aggijālāya paccamānaṃ jhāyitvā sussantaṃ vūpasammati, yathā vā udakamisse ḍākabyañjane uddhanaṃ āropetvā paccamāne udake vijjamāne taṃ cicciṭāyati ciṭiciṭāyati, udake pana chinne upasantameva hoti, evaṃ tava santāne kāmarāgo upasanto, itarampi vūpasametvā sukhaṃ supāhīti.

Therī indriyānaṃ paripākaṃ gatattā satthu desanāvilāsena ca gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.26-30).

‘‘Koṇāgamanabuddhassa, maṇḍapo kārito mayā;

Dhuvaṃ ticīvaraṃdāsiṃ, buddhassa lokabandhuno.

‘‘Yaṃ yaṃ janapadaṃ yāmi, nigame rājadhāniyo;

Sabbattha pūjito homi, puññakammassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā therī udānentī tameva gāthaṃ abhāsi, tenāyaṃ gāthā tassā theriyā gāthā ahosi. Tattha theriyā vuttagāthāya anavaseso rāgo pariggahito aggamaggena tassa vūpasamassa adhippetattā. Rāgavūpasameneva cettha sabbesampi kilesānaṃ vūpasamo vuttoti daṭṭhabbaṃ tadekaṭṭhatāya sabbesaṃ kilesadhammānaṃ vūpasamasiddhito. Tathā hi vuccati –

‘‘Uddhaccavicikicchāhi, yo moho sahajo mato;

Pahānekaṭṭhabhāvena, rāgena saraṇo hi so’’ti.

Yathā cettha sabbesaṃ saṃkilesānaṃ vūpasamo vutto, evaṃ sabbatthāpi tesaṃ vūpasamo vuttoti veditabbaṃ. Pubbabhāge tadaṅgavasena, samathavipassanākkhaṇe vikkhambhanavasena, maggakkhaṇe samucchedavasena, phalakkhaṇe paṭippassaddhivasena vūpasamasiddhito. Tena catubbidhassāpi pahānassa siddhi veditabbā. Tattha tadaṅgappahānena sīlasampadāsiddhi, vikkhambhanapahānena samādhisampadāsiddhi, itarehi paññāsampadāsiddhi dassitā hoti pahānābhisamayopasijjhanato. Yathā bhāvanābhisamayaṃ sādheti tasmiṃ asati tadabhāvato, tathā sacchikiriyābhisamayaṃ pariññābhisamayañca sādheti evāti. Caturābhisamayasiddhiyā tisso sikkhā, paṭipattiyā tividhakalyāṇatā, sattavisuddhiyo ca paripuṇṇā imāya gāthāya pakāsitā hontīti veditabbaṃ. Aññatarātherī apaññātā nāmagottādivasena apākaṭā, ekā therī lakkhaṇasampannā bhikkhunī imaṃ gāthaṃ abhāsīti adhippāyo.

Aññatarātherīgāthāvaṇṇanā niṭṭhitā.

2. Muttātherīgāthāvaṇṇanā

2.

‘‘Mutte muccassu yogehi, cando rāhuggahā iva;

Vippamuttena cittena, anaṇā bhuñja piṇḍaka’’nti. –

Ayaṃ muttāya nāma sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ rathiyaṃ gacchantaṃ disvā pasannamānasā pañcapatiṭṭhitena vanditvā pītivegena satthu pādamūle avakujjā nipajji. Sā tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, muttātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassakāle mahāpajāpatigotamiyā santike pabbajitvā sikkhamānāva hutvā kammaṭṭhānaṃ kathāpetvā vipassanāya kammaṃ karoti. Sā ekadivasaṃ bhattakiccaṃ katvā piṇḍapātapaṭikkantā therīnaṃ bhikkhunīnaṃ vattaṃ dassetvā divāṭṭhānaṃ gantvā raho nisinnā vipassanāya manasikāraṃ ārabhi. Satthā surabhigandhakuṭiyā nisinnova obhāsaṃ vissajjetvā tassā purato nisinno viya attānaṃ dassetvā ‘‘mutte muccassu yogehī’’ti imaṃ gāthamāha.

Tattha mutteti tassā ālapanaṃ. Muccassu yogehīti maggapaṭipāṭiyā kāmayogādīhi catūhi yogehi mucca, tehi vimuttacittā hohi. Yathā kiṃ? Cando rāhuggahā ivāti rāhusaṅkhāto gahato cando viya upakkilesato muccassu. Vippamuttena cittenāti ariyamaggena samucchedavimuttiyā suṭṭhu vimuttena cittena, itthaṃ bhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Anaṇā bhuñja piṇḍakanti kilesaiṇaṃ pahāya anaṇā hutvā raṭṭhapiṇḍaṃ bhuñjeyyāsi. Yo hi kilese appahāya satthārā anuññātapaccaye paribhuñjati, so sāṇo paribhuñjati nāma. Yathāha āyasmā bākulo – ‘‘sattāhameva kho ahaṃ, āvuso, sāṇo raṭṭhapiṇḍaṃ bhuñji’’nti (ma. ni. 3.211). Tasmā sāsane pabbajitena kāmacchandādiiṇaṃ pahānāya anaṇena hutvā saddhādeyyaṃ paribhuñjitabbaṃ. Piṇḍakanti desanāsīsameva, cattāropi paccayeti attho. Abhiṇhaṃ ovadatīti ariyamaggappattiyā upakkilese visodhento bahuso ovādaṃ deti.

tasmiṃ ovāde ṭhatvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.31-36) –

‘‘Vipassissa bhagavato, lokajeṭṭhassa tādino;

Rathiyaṃ paṭipannassa, tārayantassa pāṇino.

‘‘Gharato nikkhamitvāna, avakujjā nipajjahaṃ;

Anukampako lokanātho, sirasi akkamī mama.

‘‘Akkamitvāna sirasi, agamā lokanāyako;

Tena cittappasādena, tusitaṃ agamāsahaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā sā tameva gāthaṃ udānesi. Paripuṇṇasikkhā upasampajjitvā aparabhāge parinibbānakālepi tameva gāthaṃ paccabhāsīti.

Muttātherīgāthāvaṇṇanā niṭṭhitā.

3. Puṇṇātherīgāthāvaṇṇanā

Puṇṇe pūrassu dhammehīti puṇṇāya nāma sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattā. Ekadivasaṃ tattha aññataraṃ paccekabuddhaṃ disvā pasannamānasā naḷamālāya taṃ pūjetvā añjaliṃ paggayha aṭṭhāsi. Sā tena puññakammena sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbatti. Puṇṇātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassāni vasamānā mahāpajāpatigotamiyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā sikkhamānā eva hutvā vipassanaṃ ārabhi. Satthā tassā gandhakuṭiyaṃ nisinno eva obhāsaṃ vissajjetvā –

3.

‘‘Puṇṇe pūrassu dhammehi, cando pannaraseriva;

Paripuṇṇāya paññāya, tamokhandhaṃ padālayā’’ti. – imaṃ gāthamāha;

Tattha puṇṇeti tassā ālapanaṃ. Pūrassu dhammehīti sattatiṃsabodhipakkhiyadhammehi paripuṇṇā hohi. Cando pannaraserivāti ra-kāro padasandhikaro. Pannarase puṇṇamāsiyaṃ sabbāhi kalāhi paripuṇṇo cando viya. Paripuṇṇāya paññāyāti soḷasannaṃ kiccānaṃ pāripūriyā paripuṇṇāya arahattamaggapaññāya. Tamokhandhaṃ padālayāti mohakkhandhaṃ anavasesato bhinda samucchinda. Mohakkhandhapadālanena saheva sabbepi kilesā padālitā hontīti.

Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.37-45) –

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Saṃvejetvāna me cittaṃ, pabbajiṃ anagāriyaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā sā therī tameva gāthaṃ udānesi. Ayameva cassā aññābyākaraṇagāthā ahosīti.

Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.

4. Tissātherīgāthāvaṇṇanā

Tisse sikkhassu sikkhāyāti tissāya sikkhamānāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatakusalapaccayā imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā vayappattā bodhisattassa orodhabhūtā pacchā mahāpajāpatigotamiyā saddhiṃ nikkhamitvā pabbajitvā vipassanāya kammaṃ karoti. Tassā satthā heṭṭhā vuttanayeneva obhāsaṃ vissajjetvā –

4.

‘‘Tisse sikkhassu sikkhāya, mā taṃ yogā upaccaguṃ;

Sabbayogavisaṃyuttā, cara loke anāsavā’’ti. – gāthaṃ abhāsi;

Tattha tisseti tassā ālapanaṃ. Sikkhassu sikkhāyāti adhisīlasikkhādikāya tividhāya sikkhāya sikkha, maggasampayuttā tisso sikkhāyo sampādehīti attho. Idāni tāsaṃ sampādane kāraṇamāha ‘‘mā taṃ yogā upaccagu’’nti manussattaṃ, indriyāvekallaṃ, buddhuppādo, saddhāpaṭilābhoti ime yogā samayā dullabhakkhaṇā taṃ mā atikkamuṃ. Kāmayogādayo eva vā cattāro yogā taṃ mā upaccaguṃ mā abhibhaveyyuṃ. Sabbayogavisaṃyuttāti sabbehi kāmayogādīhi yogehi vimuttā tato eva anāsavā hutvā loke cara, diṭṭhasukhavihārena viharāhīti attho.

Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti ādinayo heṭṭhā vuttanayeneva veditabbo.

Tissātherīgāthāvaṇṇanā niṭṭhitā.

5-10. Tissāditherīgāthāvaṇṇanā

Tisse yuñjassu dhammehīti tissāya theriyā gāthā. Tassā vatthu tissāsikkhamānāya vatthusadisaṃ. Ayaṃ pana therī hutvā arahattaṃ pāpuṇi. Yathā ca ayaṃ, evaṃ ito paraṃ dhīrā, vīrā, mittā, bhadrā, upasamāti pañcannaṃ therīnaṃ vatthu ekasadisameva. Sabbāpi imā kapilavatthuvāsiniyo bodhisattassa orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya ca arahattaṃ pattā ṭhapetvā sattamiṃ. Sā pana obhāsagāthāya vinā pageva satthu santike laddhaṃ ovādaṃ nissāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇitvā udānavasena ‘‘vīrā vīrehī’’ti gāthaṃ abhāsi. Itarāpi arahattaṃ patvā –

5.

‘‘Tisse yuñjassu dhammehi, khaṇo taṃ mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

6.

‘‘Dhīre nirodhaṃ phusehi, saññāvūpasamaṃ sukhaṃ;

Ārādhayāhi nibbānaṃ, yogakkhemamanuttaraṃ.

7.

‘‘Vīrā vīrehi dhammehi, bhikkhunī bhāvitindriyā;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.

8.

‘‘Saddhāya pabbajitvāna, mitte mittaratā bhava;

Bhāvehi kusale dhamme, yogakkhemassa pattiyā.

9.

‘‘Saddhāya pabbajitvāna, bhadre bhadraratā bhava;

Bhāvehi kusale dhamme, yogakkhemamanuttaraṃ.

10.

‘‘Upasame tare oghaṃ, maccudheyyaṃ suduttaraṃ;

Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti. – gāthāyo abhāsiṃsu;

Tattha yuñjassu dhammehīti samathavipassanādhammehi ariyehi bodhipakkhiyadhammehi ca yuñja yogaṃ karohi. Khaṇo taṃ mā upaccagāti yo evaṃ yogabhāvanaṃ na karoti, taṃ puggalaṃ patirūpadese uppattikkhaṇo, channaṃ āyatanānaṃ avekallakkhaṇo, buddhuppādakkhaṇo, saddhāya paṭiladdhakkhaṇo, sabbopi ayaṃ khaṇo atikkamati nāma. So khaṇo taṃ mā atikkami. Khaṇātītāti ye hi khaṇaṃ atītā, ye ca puggale so khaṇo abhīto, te nirayamhi samappitā hutvā socanti, tattha nibbattitvā mahādukkhaṃ paccanubhavantīti attho.

Nirodhaṃ phusehīti kilesanirodhaṃ phussa paṭilabha. Saññāvūpasamaṃ sukhaṃ, ārādhayāhi nibbānanti kāmasaññādīnaṃ pāpasaññānaṃ upasamanimittaṃ accantasukhaṃ nibbānaṃ ārādhehi.

Vīrā vīrehi dhammehīti vīriyapadhānatāya vīrehi tejussadehi ariyamaggadhammehi bhāvitindriyā vaḍḍhitasaddhādiindriyā vīrā bhikkhunī vatthukāmehi savāhanaṃ kilesamāraṃ jinitvā āyatiṃ punabbhavābhāvato antimaṃ dehaṃ dhāretīti therī aññaṃ viya katvā attānaṃ dasseti.

Mitteti taṃ ālapati. Mittaratāti kalyāṇamittesu abhiratā. Tattha sakkārasammānakaraṇatā hohi. Bhāvehi kusale dhammeti ariyamaggadhamme vaḍḍhehi. Yogakkhemassāti arahattassa nibbānassa ca pattiyā adhigamāya.

Bhadreti taṃ ālapati. Bhadraratāti bhadresu sīlādidhammesu ratā abhiratā hohi. Yogakkhemamanuttaranti catūhi yogehi khemaṃ anupaddavaṃ anuttaraṃ nibbānaṃ, tassa pattiyā kusale bodhipakkhiyadhamme bhāvehīti attho.

Upasameti taṃ ālapati. Tare oghaṃ maccudheyyaṃ suduttaranti maccu ettha dhīyatīti maccudheyyaṃ, anupacitakusalasambhārehi suṭṭhu duttaranti suduttaraṃ, saṃsāramahoghaṃ tare ariyamagganāvāya tareyyāsi. Dhārehi antimaṃ dehanti tassa taraṇeneva antimadehadharā hohīti attho.

Tissāditherīgāthāvaṇṇanā niṭṭhitā.

Niṭṭhitā paṭhamavaggavaṇṇanā.

11. Muttātherīgāthāvaṇṇanā

Sumuttā sādhumuttāmhītiādikā muttātheriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde kosalajanapade oghātakassa nāma daliddabrāhmaṇassa dhītā hutvā nibbatti, taṃ vayappattakāle mātāpitaro ekassa khujjabrāhmaṇassa adaṃsu. Sā tena gharāvāsaṃ arocantī taṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karoti. Tassā bahiddhārammaṇesu cittaṃ vidhāvati, sā taṃ niggaṇhantī ‘‘sumuttā sādhumuttāmhī’’ti gāthaṃ vadantīyeva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Pāṇine anugaṇhanto, piṇḍāya pāvisī puraṃ.

‘‘Tassa āgacchato satthu, sabbe nagaravāsino;

Haṭṭhatuṭṭhā samāgantvā, vālikā ākiriṃsu te.

‘‘Vīthisammajjanaṃ katvā, kadalipuṇṇakaddhaje;

Dhūmaṃ cuṇṇañca māsañca, sakkāraṃ kacca satthuno.

‘‘Maṇḍapaṃ paṭiyādetvā, nimantetvā vināyakaṃ;

Mahādānaṃ daditvāna, sambodhiṃ abhipatthayi.

‘‘Padumuttaro mahāvīro, hārako sabbapāṇinaṃ;

Anumodaniyaṃ katvā, byākāsi aggapuggalo.

‘‘Satasahasse atikkante, kappo hessati bhaddako;

Bhavābhave sukhaṃ laddhā, pāpuṇissasi bodhiyaṃ.

‘‘Hatthakammañca ye keci, katāvī naranāriyo;

Anāgatamhi addhāne, sabbā hessanti sammukhā.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Uppannadevabhavane, tuyhaṃ tā paricārikā.

‘‘Dibbaṃ sukhamasaṅkhyeyyaṃ, mānusañca asaṅkhiyaṃ;

Anubhonti ciraṃ kālaṃ, saṃsarimha bhavābhave.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Sukhumālā manussesu, atho devapuresu ca.

‘‘Rūpaṃ bhogaṃ yasaṃ āyuṃ, atho kittisukhaṃ piyaṃ;

Labhāmi satataṃ sabbaṃ, sukataṃ kammasampadaṃ.

‘‘Pacchime bhave sampatte, jātāhaṃ brāhmaṇe kule;

Sukhumālahatthapādā, ramaṇiye nivesane.

‘‘Sabbakālampi pathavī, na passāmanalaṅkataṃ;

Cikkhallabhūmiṃ asuciṃ, na passāmi kudācanaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā udānentī –

11.

‘‘Sumuttā sādhumuttāmhi, tīhi khujjehi muttiyā;

Udukkhalena musalena, patinā khujjakena ca;

Muttāmhi jātimaraṇā, bhavanetti samūhatā’’ti. – imaṃ gāthaṃ abhāsi;

Tattha sumuttāti suṭṭhu muttā. Sādhumuttāmhīti sādhu sammadeva muttā amhi. Kuto pana sumuttā sādhumuttāti āha ‘‘tīhi khujjehi muttiyā’’ti, tīhi vaṅkakehi parimuttiyāti attho. Idāni tāni sarūpato dassentī ‘‘udukkhalena musalena, patinā khujjakena cā’’ti āha. Udukkhale hi dhaññaṃ pakkhipantiyā parivattentiyā musalena koṭṭentiyā ca piṭṭhi onāmetabbā hotīti khujjakaraṇahetutāya tadubhayaṃ ‘‘khujja’’nti vuttaṃ. Sāmiko panassā khujjo eva. Idāni yassā muttiyā nidassanavasena tīhi khujjehi mutti vuttā. Tameva dassentī ‘‘muttāmhi jātimaraṇā’’ti vatvā tattha kāraṇamāha ‘‘bhavanetti samūhatā’’ti. Tassattho – na kevalamahaṃ tīhi khujjehi eva muttā, atha kho sabbasmā jātimaraṇāpi, yasmā sabbassāpi bhavassa netti nāyikā taṇhā aggamaggena mayā samugghāṭitāti.

Muttātherīgāthāvaṇṇanā niṭṭhitā.

12. Dhammadinnātherīgāthāvaṇṇanā

Chandajātā avasāyīti dhammadinnātheriyā gāthā. Sā kira padumuttarabuddhakāle haṃsavatīnagare parādhīnavuttikā hutvā jīvantī nirodhato vuṭṭhitassa aggasāvakassa pūjāsakkārapubbakaṃ dānaṃ datvā devaloke nibbattā. Tato cavitvā devamanussesu saṃsarantī phussassa bhagavato kāle satthu vemātikabhātikānaṃ kammikassa gehe vasamānā dānaṃ paṭicca ‘‘ekaṃ dehī’’ti sāmikena vutte dve dentī, bahuṃ puññaṃ katvā kassapabuddhakāle kikissa kāsikarañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ caritvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe kulagehe nibbattitvā vayappattā visākhassa seṭṭhino gehaṃ gatā.

Athekadivasaṃ visākho seṭṭhi satthu santike dhammaṃ sutvā anāgāmī hutvā gharaṃ gantvā pāsādaṃ abhiruhanto sopānamatthake ṭhitāya dhammadinnāya pasāritahatthaṃ anālambitvāva pāsādaṃ abhiruhitvā bhuñjamānopi tuṇhībhūtova bhuñji. Dhammadinnā taṃ upadhāretvā, ‘‘ayyaputta, kasmā tvaṃ ajja mama hatthaṃ nālambi, bhuñjamānopi na kiñci kathesi, atthi nu kho koci mayhaṃ doso’’ti āha. Visākho ‘‘dhammadinne, na te doso atthi, ahaṃ pana ajja paṭṭhāya itthisarīraṃ phusituṃ āhāre ca lolabhāvaṃ kātuṃ anaraho, tādiso mayā dhammo paṭividdho. Tvaṃ pana sace icchasi, imasmiṃyeva gehe vasa. No ce icchasi, yattakena dhanena te attho, tattakaṃ gahetvā kulagharaṃ gacchāhī’’ti āha. ‘‘Nāhaṃ, ayyaputta, tayā vantavamanaṃ ācamissāmi, pabbajjaṃ me anujānāhī’’ti. Visākho ‘‘sādhu, dhammadinne’’ti taṃ suvaṇṇasivikāya bhikkhuniupassayaṃ pesesi. Sā pabbajitvā kammaṭṭhānaṃ gahetvā katipāhaṃ tattha vasitvā vivekavāsaṃ vasitukāmā ācariyupajjhāyānaṃ santikaṃ gantvā, ‘‘ayyā, ākiṇṇaṭṭhāne mayhaṃ cittaṃ na ramati, gāmakāvāsaṃ gacchāmī’’ti āha. Bhikkhuniyo taṃ gāmakāvāsaṃ nayiṃsu. Sā tattha vasantī atīte madditasaṅkhāratāya na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.95-130) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;

Parakammakārī āsiṃ, nipakā sīlasaṃvutā.

‘‘Padumuttarabuddhassa, sujāto aggasāvako;

Vihārā abhinikkhamma, piṇḍapātāya gacchati.

‘‘Ghaṭaṃ gahetvā gacchantī, tadā udakahārikā;

Taṃ disvā adadaṃ pūpaṃ, pasannā sehi pāṇibhi.

‘‘Paṭiggahetvā tattheva, nisinno paribhuñji so;

Tato netvāna taṃ gehaṃ, adāsiṃ tassa bhojanaṃ.

‘‘Tato me ayyako tuṭṭho, akarī suṇisaṃ sakaṃ;

Sassuyā saha gantvāna, sambuddhaṃ abhivādayiṃ.

‘‘Tadā so dhammakathikaṃ, bhikkhuniṃ parikittayaṃ;

Ṭhapesi etadaggamhi, taṃ sutvā muditā ahaṃ.

‘‘Nimantayitvā sugataṃ, sasaṅghaṃ lokanāyakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

‘‘Tato maṃ sugato āha, ghananinnādasussaro;

Mamupaṭṭhānanirate, sasaṅghaparivesike.

‘‘Saddhammassavane yutte, guṇavaddhitamānase;

Bhadde bhavassu muditā, lacchase paṇidhīphalaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Dhammadinnāti nāmena, hessati satthu sāvikā.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ mahāmuniṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Chaṭṭhā tassāsahaṃ dhītā, sudhammā iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Gotamī ca ahañceva, visākhā hoti sattamī.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, sabbakāmasamiddhine.

‘‘Yadā rūpaguṇūpetā, paṭhame yobbane ṭhitā;

Tadā parakulaṃ gantvā, vasiṃ sukhasamappitā.

‘‘Upetvā lokasaraṇaṃ, suṇitvā dhammadesanaṃ;

Anāgāmiphalaṃ patto, sāmiko me subuddhimā.

‘‘Tadāhaṃ anujānetvā, pabbajiṃ anagāriyaṃ;

Nacireneva kālena, arahattamapāpuṇiṃ.

‘‘Tadā upāsako so maṃ, upagantvā apucchatha;

Gambhīre nipuṇe pañhe, te sabbe byākariṃ ahaṃ.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Bhikkhuniṃ dhammakathikaṃ, nāññaṃ passāmi edisiṃ.

‘‘Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo;

Evāhaṃ paṇḍitā homi, nāyakenānukampitā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. therī 2.3.95-130);

Arahattaṃ pana patvā ‘‘mayhaṃ manaṃ matthakaṃ pattaṃ, idāni idha vasitvā kiṃ karissāmi, rājagahameva gantvā satthārañca vandissāmi, bahū ca me ñātakā puññāni karissantī’’ti bhikkhunīhi saddhiṃ rājagahameva paccāgatā. Visākho tassā āgatabhāvaṃ sutvā tassā adhigamaṃ vīmaṃsanto pañcakkhandhādivasena pañhaṃ pucchi. Dhammadinnā sunisitena satthena kumudanāḷe chindantī viya pucchitaṃ pucchitaṃ pañhaṃ vissajjesi. Visākho sabbaṃ pucchāvissajjananayaṃ satthu ārocesi. Satthā ‘‘paṇḍitā, visākha, dhammadinnā bhikkhunī’’tiādinā taṃ pasaṃsanto sabbaññutaññāṇena saddhiṃ saṃsandetvā byākatabhāvaṃ pavedetvā tameva cūḷavedallasuttaṃ (ma. ni. 1.460) aṭṭhuppattiṃ katvā taṃ dhammakathikānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Yadā pana sā tasmiṃ gāmakāvāse vasantī heṭṭhimamagge adhigantvā aggamaggatthāya vipassanaṃ paṭṭhapesi, tadā –

12.

‘‘Chandajātā avasāyī, manasā ca phuṭā siyā;

Kāmesu appaṭibaddhacittā, uddhaṃsotāti vuccatī’’ti. –

Imaṃ gāthaṃ abhāsi.

Tattha chandajātāti aggaphalatthaṃ jātacchandā. Avasāyīti avasāyo vuccati avasānaṃ niṭṭhānaṃ, tampi kāmesu appaṭibaddhacittatāya ‘‘uddhaṃsotā’’ti vakkhamānattā samaṇakiccassa niṭṭhānaṃ veditabbaṃ, na yassa kassaci, tasmā padadvayenāpi appattamānasā anuttaraṃ yogakkhemaṃ patthayamānāti ayamattho vutto hoti. Manasā ca phuṭā siyāti heṭṭhimehi tīhi maggacittehi nibbānaṃ phuṭā phusitā bhaveyya. Kāmesu appaṭibaddhacittāti anāgāmimaggavasena kāmesu na paṭibaddhacittā. Uddhaṃsotāti uddhameva maggasoto saṃsārasoto ca etissāti uddhaṃsotā. Anāgāmino hi yathā aggamaggo uppajjati, na añño, evaṃ avihādīsu uppannassa yāva akaniṭṭhā uddhameva uppatti hotīti.

Dhammadinnātherīgāthāvaṇṇanā niṭṭhitā.

13. Visākhātherīgāthāvaṇṇanā

Karotha buddhasāsananti visākhāya theriyā gāthā. Tassā vatthu dhīrātheriyāvatthusadisameva. Sā arahattaṃ patvā vimuttisukhena vītināmentī –

13.

‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamante nisīdathā’’ti. –

Imāya gāthāya aññaṃ byākāsi.

Tattha karotha buddhasāsananti buddhasāsanaṃ ovādaanusiṭṭhiṃ karotha, yathānusiṭṭhaṃ paṭipajjathāti attho. Yaṃ katvā nānutappatīti anusiṭṭhiṃ katvā karaṇahetu na anutappati takkarassa sammadeva adhippāyānaṃ samijjhanato. Khippaṃ pādāni dhovitvā, ekamante nisīdathāti idaṃ yasmā sayaṃ pacchābhattaṃ piṇḍapātapaṭikkantā ācariyupajjhāyānaṃ vattaṃ dassetvā attano divāṭṭhāne pāde dhovitvā raho nisinnā sadatthaṃ matthakaṃ pāpesi, tasmā tattha aññepi niyojentī avoca.

Visākhātherīgāthāvaṇṇanā niṭṭhitā.

14. Sumanātherīgāthāvaṇṇanā

Dhātuyo dukkhato disvāti sumanāya theriyā gāthā. Tassā vatthu tissātheriyā vatthusadisaṃ. Imissāpi hi satthā obhāsaṃ vissajjetvā purato nisinno viya attānaṃ dassetvā –

14.

‘‘Dhātuyo dukkhato disvā, mā jātiṃ punarāgami;

Bhave chandaṃ virājetvā, upasantā carissasī’’ti. –

Imaṃ gāthamāha. Sā gāthāpariyosāne arahattaṃ pāpuṇi.

Tattha dhātuyo dukkhato disvāti sasantatipariyāpannā cakkhādidhātuyo itarāpi ca udayabbayapaṭipīḷanādinā ‘‘dukkhā’’ti ñāṇacakkhunā disvā. Mā jātiṃ punarāgamīti puna jātiṃ āyatiṃ punabbhavaṃ mā upagacchi. Bhave chandaṃ virājetvāti kāmabhavādike sabbasmiṃ bhave taṇhāchandaṃ virāgasaṅkhātena maggena pajahitvā. Upasantā carissasīti sabbaso pahīnakilesatāya nibbutā viharissasi.

Ettha ca ‘‘dhātuyo dukkhato disvā’’ti iminā dukkhānupassanāmukhena vipassanā dassitā. ‘‘Bhave chandaṃ virājetvā’’ti iminā maggo, ‘‘upasantā carissasī’’ti iminā saupādisesā nibbānadhātu, ‘‘mā jātiṃ punarāgamī’’ti iminā anupādisesā nibbānadhātu dassitāti daṭṭhabbaṃ.

Sumanātherīgāthāvaṇṇanā niṭṭhitā.

15. Uttarātherīgāthāvaṇṇanā

Kāyena saṃvutā āsinti uttarāya theriyā gāthā. Tassāpi vatthu tissātheriyā vatthusadisaṃ. Sāpi hi sakyakulappasutā bodhisattassa orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya arahattaṃ patvā pana –

15.

‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā;

Samūlaṃ taṇhamabbuyha, sītibhūtāmhi nibbutā’’ti. –

Udānavasena tameva gāthaṃ abhāsi.

Tattha kāyena saṃvutā āsinti kāyikena saṃvarena saṃvutā ahosiṃ. Vācāyāti vācasikena saṃvarena saṃvutā āsinti yojanā, padadvayenāpi sīlasaṃvaramāha. Udāti atha. Cetasāti samādhicittena, etena vipassanābhāvanamāha. Samūlaṃ taṇhamabbuyhāti sānusayaṃ, saha vā avijjāya taṇhaṃ uddharitvā. Avijjāya hi paṭicchāditādīnave bhavattaye taṇhā uppajjati.

Aparo nayo – kāyena saṃvutāti sammākammantena sabbaso micchākammantassa pahānā maggasaṃvareneva kāyena saṃvutā āsiṃ. Vācāyāti sammāvācāya sabbaso micchāvācāya pahānā maggasaṃvareneva vācāya saṃvutā āsinti attho. Cetasāti samādhinā. Cetosīsena hettha sammāsamādhi vutto, sammāsamādhiggahaṇeneva maggalakkhaṇena ekalakkhaṇā sammādiṭṭhiādayo maggadhammā gahitāva hontīti, maggasaṃvarena abhijjhādikassa asaṃvarassa anavasesato pahānaṃ dassitaṃ hoti. Tenevāha ‘‘samūlaṃ taṇhamabbuyhā’’ti. Sītibhūtāmhi nibbutāti sabbaso kilesapariḷāhābhāvena sītibhāvappattā anupādisesāya nibbānadhātuyā nibbutā amhīti.

Uttarātherīgāthāvaṇṇanā niṭṭhitā.

16. Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā

Sukhaṃ tvaṃ vuḍḍhike sehīti sumanāya vuḍḍhapabbajitāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ mahākosalarañño bhaginī hutvā nibbatti. Sā satthārā rañño pasenadissa kosalassa ‘‘cattāro kho me, mahārāja, daharāti na uññātabbā’’tiādinā (saṃ. ni. 1.112) desitaṃ dhammaṃ sutvā laddhappasādā saraṇesu ca sīlesu ca patiṭṭhāya pabbajitukāmāpi ‘‘ayyikaṃ paṭijaggissāmī’’ti cirakālaṃ vītināmetvā aparabhāge ayyikāya kālaṅkatāya raññā saddhiṃ mahagghāni attharaṇapāvuraṇāni gāhāpetvā vihāraṃ gantvā saṅghassa dāpetvā satthu santike dhammaṃ sutvā anāgāmiphale patiṭṭhitā pabbajjaṃ yāci. Satthā tassā ñāṇaparipākaṃ disvā –

16.

‘‘Sukhaṃ tvaṃ vuḍḍhike sehi, katvā coḷena pārutā;

Upasanto hi te rāgo, sītibhūtāsi nibbutā’’ti. –

Imaṃ gāthaṃ abhāsi. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ patvā udānavasena tameva gāthaṃ abhāsi. Idameva cassā aññābyākaraṇaṃ ahosi, sā tāvadeva pabbaji. Gāthāya pana vuḍḍhiketi vuḍḍhe, vayovuḍḍheti attho. Ayaṃ pana sīlādiguṇehipi vuḍḍhā, theriyā vuttagāthāya catutthapāde sītibhūtāsi nibbutāti yojetabbaṃ. Sesaṃ vuttanayameva.

Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā niṭṭhitā.

17. Dhammātherīgāthāvaṇṇanā

Piṇḍapātaṃ caritvānāti dhammāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sambhatapuññasambhārā imasmiṃ buddhuppāde sāvatthiyaṃ kulaghare nibbattitvā vayappattā patirūpassa sāmikassa gehaṃ gantvā sāsane paṭiladdhasaddhā pabbajitukāmā hutvā sāmikena ananuññātā pacchā sāmike kālaṅkate pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ bhikkhāya caritvā vihāraṃ āgacchantī paripatitvā tameva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā –

17.

‘‘Piṇḍapātaṃ caritvāna, daṇḍamolubbha dubbalā;

Vedhamānehi gattehi, tattheva nipatiṃ chamā;

Disvā ādīnavaṃ kāye, atha cittaṃ vimucci me’’ti. –

Udānavasena imaṃ gāthaṃ abhāsi.

Tattha piṇḍapātaṃ caritvāna, daṇḍamolubbhāti piṇḍapātatthāya yaṭṭhiṃ upatthambhena nagare vicaritvā bhikkhāya āhiṇḍitvā. Chamāti chamāyaṃ bhūmiyaṃ, pādānaṃ avasena bhūmiyaṃ nipatinti attho. Disvā ādīnavaṃ kāyeti asubhāniccadukkhānattatādīhi nānappakārehi sarīre dosaṃ paññācakkhunā disvā. Atha cittaṃ vimucci meti ādīnavānupassanāya parato pavattehi nibbidānupassanādīhi vikkhambhanavasena mama cittaṃ kilesehi vimuccitvā puna maggaphalehi yathākkamaṃ samucchedavasena ceva paṭippassaddhivasena ca sabbaso vimucci vimuttaṃ, na dānissā vimocetabbaṃ atthīti. Idameva cassā aññābyākaraṇaṃ ahosīti.

Dhammātherīgāthāvaṇṇanā niṭṭhitā.

18. Saṅghātherīgāthāvaṇṇanā

Hitvā ghare pabbajitvāti saṅghāya theriyā gāthā. Tassā vatthu dhīrātheriyā vatthusadisaṃ. Gāthā pana –

18.

‘‘Hitvā ghare pabbajitvā, hitvā puttaṃ pasuṃ piyaṃ;

Hitvā rāgañca dosañca, avijjañca virājiya;

Samūlaṃ taṇhamabbuyha, upasantāmhi nibbutā’’ti. – gāthaṃ abhāsi;

Tattha hitvāti chaḍḍetvā. Ghareti gehaṃ. Gharasaddo hi ekasmimpi abhidheyye kadāci bahūsu bījaṃ viya rūḷhivasena voharīyati. Hitvā puttaṃ pasuṃ piyanti piyāyitabbe putte ceva gomahiṃsādike pasū ca tappaṭibaddhachandarāgappahānena pahāya. Hitvā rāgañca dosañcāti rajjanasabhāvaṃ rāgaṃ, dussanasabhāvaṃ dosañca ariyamaggena samucchinditvā. Avijjañca virājiyāti sabbākusalesu pubbaṅgamaṃ mohañca virājetvā maggena samugghāṭetvā icceva attho. Sesaṃ vuttanayameva.

Saṅghātherīgāthāvaṇṇanā niṭṭhitā.

Ekakanipātavaṇṇanā niṭṭhitā.

2. Dukanipāto

1. Abhirūpanandātherīgāthāvaṇṇanā

Dukanipāte āturaṃ asuciṃ pūtintiādikā abhirūpanandāya sikkhamānāya gāthā. Ayaṃ kira vipassissa bhagavato kāle bandhumatīnagare gahapatimahāsālassa dhītā hutvā satthu santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhitā satthari parinibbute dhātucetiyaṃ ratanapaṭimaṇḍitena suvaṇṇacchattena pūjaṃ katvā, kālaṅkatvā sagge nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde kapilavatthunagare khemakassa sakkassa aggamahesiyā kucchismiṃ nibbatti. Nandātissā nāmaṃ ahosi. Sā attabhāvassa ativiya rūpasobhaggappattiyā abhirūpā dassanīyā pāsādikā abhirūpanandātveva paññāyittha. Tassā vayappattāya vāreyyadivaseyeva varabhūto sakyakumāro kālamakāsi. Atha naṃ mātāpitaro akāmaṃ pabbājesuṃ.

Sā pabbajitvāpi rūpaṃ nissāya uppannamadā ‘‘satthā rūpaṃ vivaṇṇeti garahati anekapariyāyena rūpe ādīnavaṃ dassetī’’ti buddhupaṭṭhānaṃ na gacchati. Bhagavā tassā ñāṇaparipākaṃ ñatvā mahāpajāpatiṃ āṇāpesi ‘‘sabbāpi bhikkhuniyo paṭipāṭiyā ovādaṃ āgacchantū’’ti. Sā attano vāre sampatte aññaṃ pesesi. Bhagavā ‘‘vāre sampatte attanāva āgantabbaṃ, na aññā pesetabbā’’ti āha. Sā satthu āṇaṃ laṅghituṃ asakkontī bhikkhunīhi saddhiṃ buddhupaṭṭhānaṃ agamāsi. Bhagavā iddhiyā ekaṃ abhirūpaṃ itthirūpaṃ māpetvā puna jarājiṇṇaṃ dassetvā saṃvegaṃ uppādetvā –

19.

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

20.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasantā carissasī’’ti. –

Imā dve gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttanayo eva. Gāthāpariyosāne abhirūpanandā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne

‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;

Tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ.

‘‘Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;

Ādāya gamanīyañhi, kusalaṃ natthi me kataṃ.

‘‘Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;

Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo.

‘‘Evāhaṃ cintayitvāna, pahaṃsetvāna mānasaṃ;

Rājānaṃ upagantvāna, idaṃ vacanamabraviṃ.

‘‘Itthī nāma mayaṃ deva, purisānugatā sadā;

Ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya.

‘‘Adāsi me mahārājā, samaṇaṃ bhāvitindriyaṃ;

Tassa pattaṃ gahetvāna, paramannena pūrayiṃ.

‘‘Pūrayitvā paramannaṃ, sahassagghanakenahaṃ;

Vatthayugena chādetvā, adāsiṃ tuṭṭhamānasā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Sahassaṃ devarājūnaṃ, mahesittamakārayiṃ;

Sahassaṃ cakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Nānāvidhaṃ bahuṃ puññaṃ, tassa kammaphalā tato.

‘‘Uppalasseva me vaṇṇā, abhirūpā sudassanā;

Itthī sabbaṅgasampannā, abhijātā jutindharā.

‘‘Pacchime bhavasampatte, ajāyiṃ sākiye kule;

Nārīsahassapāmokkhā, suddhodanasutassahaṃ.

‘‘Nibbinditvā agārehaṃ, pabbajiṃ anagāriyaṃ;

Sattamiṃ rattiṃ sampatvā, catusaccaṃ apāpuṇiṃ.

‘‘Cīvarapiṇḍapātañca, paccayañca senāsanaṃ;

Parimetuṃ na sakkomi, piṇḍapātassidaṃ phalaṃ.

‘‘Yaṃ mayhaṃ purimaṃ kammaṃ, kusalaṃ janitaṃ muni;

Tuyhatthāya mahāvīra, pariciṇṇaṃ bahuṃ mayā.

‘‘Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

‘‘Duve gatī pajānāmi, devattaṃ atha mānusaṃ;

Aññaṃ gatiṃ na jānāmi, piṇḍapātassidaṃ phalaṃ.

‘‘Ucce kule pajānāmi, tayo sāle mahādhane;

Aññaṃ kulaṃ na jānāmi, piṇḍapātassidaṃ phalaṃ.

‘‘Bhavābhave saṃsaritvā, sukkamūlena coditā;

Amanāpaṃ na passāmi, somanassakataṃ phalaṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ patvā pana sā sayampi udānavasena tāyeva gāthā abhāsi, idameva cassā aññābyākaraṇaṃ ahosīti.

Abhirūpanandātherīgāthāvaṇṇanā niṭṭhitā.

2. Jentātherīgāthāvaṇṇanā

Ye ime satta bojjhaṅgātiādikā jentāya theriyā gāthā. Tassā atītaṃ paccuppannañca vatthu abhirūpanandāvatthusadisaṃ. Ayaṃ pana vesāliyaṃ licchavirājakule nibbattīti ayameva viseso. Satthārā desitaṃ dhammaṃ sutvā desanāpariyosāne arahattaṃ patvā attanā adhigataṃ visesaṃ paccavekkhitvā pītivasena –

21.

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;

Bhāvitā te mayā sabbe, yathā buddhena desitā.

22.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. –

Imā dve gāthā abhāsi.

Tattha ye ime satta bojjhaṅgāti ye ime satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātā bodhiyā yathāvuttāya dhammasāmaggiyā, bodhissa vā bujjhanakassa taṃsamaṅgino puggalassa aṅgabhūtattā ‘‘bojjhaṅgā’’ti laddhanāmā satta dhammā. Maggā nibbānapattiyāti nibbānādhigamassa upāyabhūtā. Bhāvitā te mayā sabbe, yathā buddhena desitāti te sattatiṃsa bodhipakkhiyadhammā sabbepi mayā yathā buddhena bhagavatā desitā, tathā mayā uppāditā ca vaḍḍhitā ca.

Diṭṭho hi me so bhagavāti hi-saddo hetuattho. Yasmā so bhagavā dhammakāyo sammāsambuddho attanā adhigataariyadhammadassanena diṭṭho, tasmā antimoyaṃ samussayoti yojanā. Ariyadhammadassanena hi buddhā bhagavanto aññe ca ariyā diṭṭhā nāma honti, na rūpakāyadassanamattena. Yathāha – ‘‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87) ca ‘‘sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī’’ti (ma. ni. 1.20; saṃ. ni. 3.1) ca ādi. Sesaṃ vuttanayameva.

Jentātherīgāthāvaṇṇanā niṭṭhitā.

3. Sumaṅgalamātutherīgāthāvaṇṇanā

Sumuttikātiādikā sumaṅgalamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ daliddakule nibbattitvā vayappattā aññatarassa naḷakārassa dinnā paṭhamagabbheyeva pacchimabhavikaṃ puttaṃ labhi. Tassa sumaṅgaloti nāmaṃ ahosi. Tato paṭṭhāya sā sumaṅgalamātāti paññāyittha. Yasmā panassā nāmagottaṃ na pākaṭaṃ, tasmā ‘‘aññatarā therī bhikkhunī apaññātā’’ti pāḷiyaṃ vuttaṃ. Sopissā putto viññutaṃ patto pabbajitvā saha paṭisambhidāhi arahattaṃ patvā sumaṅgalattheroti pākaṭo ahosi. Tassa mātā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ gihikāle attanā laddhadukkhaṃ paccavekkhitvā saṃvegajātā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā udānentī –

23.

‘‘Sumuttikā sumuttikā, sādhumuttikāmhi musalassa;

Ahiriko me chattakaṃ vāpi, ukkhalikā me deḍḍubhaṃ vāti.

24.

‘‘Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmi;

Sā rukkhamūlamupagamma, ‘aho sukha’nti sukhato jhāyāmī’’ti. –

Imā dve gāthā abhāsi.

Tattha sumuttikāti sumuttā. Ka-kāro padapūraṇamattaṃ, suṭṭhu muttā vatāti attho. Sā sāsane attanā paṭiladdhasampattiṃ disvā pasādavasena, tassā vā pasaṃsāvasena āmantetvā vuttaṃ ‘‘sumuttikā sumuttikā’’ti. Yaṃ pana gihikāle visesato jigucchati, tato vimuttiṃ dassentī ‘‘sādhumuttikāmhī’’tiādimāha. Tattha sādhumuttikāmhīti sammadeva muttā vata amhi. Musalassāti musalato. Ayaṃ kira daliddabhāvena gihikāle sayameva musalakammaṃ karoti, tasmā evamāha. Ahiriko meti mama sāmiko ahiriko nillajjo, so mama na ruccatīti vacanaseso. Pakatiyāva kāmesu virattacittatāya kāmādhimuttānaṃ pavattiṃ jigucchantī vadati. Chattakaṃ vāpīti jīvitahetukena karīyamānaṃ chattakampi me na ruccatīti attho. Vā-saddo avuttasamuccayattho, tena peḷācaṅkoṭakādiṃ saṅgaṇhāti. Veḷudaṇḍādīni gahetvā divase divase chattādīnaṃ karaṇavasena dukkhajīvitaṃ jigucchantī vadati. ‘‘Ahitako me vāto vātī’’ti keci vatvā ahitako jarāvaho gihikāle mama sarīre vāto vāyatīti atthaṃ vadanti. Apare pana ‘‘ahitako paresaṃ duggandhataro ca mama sarīrato vāto vāyatī’’ti atthaṃ vadanti. Ukkhalikā me deḍḍubhaṃ vātīti me mama bhattapacanabhājanaṃ cirapārivāsikabhāvena aparisuddhatāya udakasappagandhaṃ vāyati, tato ahaṃ sādhumuttikāmhīti yojanā.

Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmīti ahaṃ kilesajeṭṭhakaṃ rāgañca dosañca cicciṭi cicciṭīti iminā saddena saddhiṃ vihanāmi vināsemi, pajahāmīti attho. Sā kira attano sāmikaṃ jigucchantī tena divase divase phāliyamānānaṃ sukkhānaṃ veḷudaṇḍādīnaṃ saddaṃ garahantī tassa pahānaṃ rāgadosapahānena samaṃ katvā avoca. Sā rukkhamūlamupagammāti sā ahaṃ sumaṅgalamātā vivittaṃ rukkhamūlaṃ upasaṅkamitvā. Sukhato jhāyāmīti sukhanti jhāyāmi, kālena kālaṃ samāpajjantī phalasukhaṃ nibbānasukhañca paṭisaṃvediyamānā phalajjhānena jhāyāmīti attho. Aho sukhanti idaṃ panassā samāpattito pacchā pavattamanasikāravasena vuttaṃ, pubbābhogavasenātipi yujjateva.

Sumaṅgalamātutherīgāthāvaṇṇanā niṭṭhitā.

4. Aḍḍhakāsitherīgāthāvaṇṇanā

Yāva kāsijanapadotiādikā aḍḍhakāsiyā theriyā gāthā. Ayaṃ kira kassapassa dasabalassa kāle kulagehe nibbattitvā viññutaṃ patvā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bhikkhunisīle ṭhitaṃ aññataraṃ paṭisambhidāppattaṃ khīṇāsavattheriṃ gaṇikāvādena akkositvā, tato cutā niraye paccitvā imasmiṃ buddhuppāde kāsikaraṭṭhe uḷāravibhave seṭṭhikule nibbattitvā vuddhippattā pubbe katassa vacīduccaritassa nissandena ṭhānato paribhaṭṭhā gaṇikā ahosi. Nāmena aḍḍhakāsī nāma. Tassā pabbajjā ca dūtena upasampadā ca khandhake āgatāyeva. Vuttañhetaṃ –

Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā ca sāvatthiṃ gantukāmā hoti ‘‘bhagavato santike upasampajjissāmī’’ti. Assosuṃ kho dhuttā – ‘‘aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā’’ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsī gaṇikā ‘‘dhuttā kira magge pariyuṭṭhitā’’ti. Bhagavato santike dūtaṃ pāhesi – ‘‘ahañhi upasampajjitukāmā, kathaṃ nu kho mayā paṭipajjitabba’’nti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, dūtenapi upasampādetu’’nti (cūḷava. 430).

Evaṃ laddhūpasampadā pana vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.168-183) –

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;

Saṃvutā pātimokkhamhi, indriyesu ca pañcasu.

‘‘Mattaññunī ca asane, yuttā jāgariyepi ca;

Vasantī yuttayogāhaṃ, bhikkhuniṃ vigatāsavaṃ.

‘‘Akkosiṃ duṭṭhacittāhaṃ, gaṇiketi bhaṇiṃ tadā;

Tena pāpena kammena, nirayamhi apaccisaṃ.

‘‘Tena kammāvasesena, ajāyiṃ gaṇikākule;

Bahusova parādhīnā, pacchimāya ca jātiyaṃ.

‘‘Kāsīsu seṭṭhikulajā, brahmacārībalenahaṃ;

Accharā viya devesu, ahosiṃ rūpasampadā.

‘‘Disvāna dassanīyaṃ maṃ, giribbajapuruttame;

Gaṇikatte nivesesuṃ, akkosanabalena me.

‘‘Sāhaṃ sutvāna saddhammaṃ, buddhaseṭṭhena desitaṃ;

Pubbavāsanasampannā, pabbajiṃ anagāriyaṃ.

‘‘Tadūpasampadatthāya, gacchantī jinasantikaṃ;

Magge dhutte ṭhite sutvā, labhiṃ dūtopasampadaṃ.

‘‘Sabbakammaṃ parikkhīṇaṃ, puññaṃ pāpaṃ tatheva ca;

Sabbasaṃsāramuttiṇṇā, gaṇikattañca khepitaṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. therī 2.4.168-183);

Arahattaṃ pana patvā udānavasena –

25.

‘‘Yāva kāsijanapado, suṅko me tattako ahu;

Taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi maṃ.

26.

‘‘Atha nibbindahaṃ rūpe, nibbindañca virajjahaṃ;

Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunaṃ;

Tisso vijjā sacchikatā, kataṃ buddhassa sāsana’’nti. –

Imā gāthā abhāsi.

Tattha yāva kāsijanapado, suṅko me tattako ahūti kāsīsu janapadesu bhavo suṅko kāsijanapado, so yāva yattako, tattako mayhaṃ suṅko ahu ahosi. Kittako pana soti? Sahassamatto. Kāsiraṭṭhe kira tadā suṅkavasena ekadivasaṃ rañño uppajjanakaāyo ahosi sahassamatto, imāyapi purisānaṃ hatthato ekadivasaṃ laddhadhanaṃ tattakaṃ. Tena vuttaṃ – ‘‘yāva kāsijanapado, suṅko me tattako ahū’’ti. Sā pana kāsisuṅkaparimāṇatāya kāsīti samaññaṃ labhi. Tattha yebhuyyena manussā sahassaṃ dātuṃ asakkontā tato upaḍḍhaṃ datvā divasabhāgameva ramitvā gacchanti, tesaṃ vasenāyaṃ aḍḍhakāsīti paññāyittha. Tena vuttaṃ – ‘‘taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi ma’’nti. Taṃ pañcasatamattaṃ dhanaṃ agghaṃ katvā negamo nigamavāsijano itthiratanabhāvena anagghampi samānaṃ aḍḍhena agghaṃ nimittaṃ aḍḍhakāsīti samaññāvasena maṃ ṭhapesi, tathā maṃ voharīti attho.

Atha nibbindahaṃ rūpeti evaṃ rūpūpajīvinī hutvā ṭhitā. Atha pacchā sāsanaṃ nissāya rūpe ahaṃ nibbindiṃ ‘‘itipi rūpaṃ aniccaṃ, itipidaṃ rūpaṃ dukkhaṃ, asubha’’nti passantī tattha ukkaṇṭhiṃ. Nibbindañca virajjahanti nibbindantī cāhaṃ tato paraṃ virāgaṃ āpajjiṃ. Nibbindaggahaṇena cettha taruṇavipassanaṃ dasseti, virāgaggahaṇena balavavipassanaṃ. ‘‘Nibbindanto virajjati virāgā vimuccatī’’ti hi vuttaṃ. Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunanti iminā nibbindanavirajjanākāre nidasseti. Tisso vijjātiādinā tesaṃ matthakappattiṃ, taṃ vuttanayameva.

Aḍḍhakāsitherīgāthāvaṇṇanā niṭṭhitā.

5. Cittātherīgāthāvaṇṇanā

Kiñcāpi khomhi kisikātiādikā cittāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito catunnavutikappe candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā ekadivasaṃ ekaṃ paccekabuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānasā naḷapupphehi pūjaṃ katvā vanditvā añjaliṃ paggahetvā padakkhiṇaṃ katvā pakkāmi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe gahapatimahāsālakule nibbattitvā viññutaṃ patvā satthu rājagahappavesane paṭiladdhasaddhā pacchā mahāpajāpatigotamiyā santike pabbajitvā mahallikākāle gijjhakūṭapabbataṃ abhiruhitvā samaṇadhammaṃ karontī vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Saṃvejetvāna me cittaṃ, pabbajiṃ anagāriyaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Sā pana arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā –

27.

‘‘Kiñcāpi khomhi kisikā, gilānā bāḷhadubbalā;

Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.

28.

‘‘Saṅghāṭiṃ nikkhipitvāna, pattakañca nikujjiya;

Sele khambhesimattānaṃ, tamokhandhaṃ padāliyā’’ti. –

Imā dve gāthā abhāsi.

Tattha kiñcāpi khomhi kisikāti yadipi ahaṃ jarājiṇṇā appamaṃsalohitabhāvena kisasarīrā amhi. Gilānā bāḷhadubbalāti dhātvādivikārena gilānā, teneva gelaññena ativiya dubbalā. Daṇḍamolubbha gacchāmīti yattha katthaci gacchantī kattarayaṭṭhiṃ ālambitvāva gacchāmi. Pabbataṃ abhirūhiyāti evaṃ bhūtāpi vivekakāmatāya gijjhakūṭapabbataṃ abhiruhitvā.

Saṅghāṭiṃ nikkhipitvānāti santaruttarā eva hutvā yathāsaṃhataṃ aṃse ṭhapitaṃ saṅghāṭiṃ hatthapāse ṭhapetvā. Pattakañca nikujjiyāti mayhaṃ valañjanamattikāpattaṃ adhomukhaṃ katvā ekamante ṭhapetvā. Sele khambhesimattānaṃ, tamokhandhaṃ padāliyāti pabbate nisinnā iminā dīghena addhunā apadālitapubbaṃ mohakkhandhaṃ padāletvā, teneva ca mohakkhandhapadālanena attānaṃ attabhāvaṃ khambhesiṃ, mama santānaṃ āyatiṃ anuppattidhammatāpādanena vikkhambhesinti attho.

Cittātherīgāthāvaṇṇanā niṭṭhitā.

6. Mettikātherīgāthāvaṇṇanā

Kiñcāpi khomhi dukkhitātiādikā mettikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinantī siddhatthassa bhagavato kāle gahapatikule nibbattitvā viññutaṃ patvā satthu cetiye ratanena paṭimaṇḍitāya mekhalāya pūjaṃ akāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālakule nibbatti. Sesaṃ anantare vuttasadisaṃ. Ayaṃ pana paṭibhāgakūṭaṃ abhiruhitvā samaṇadhammaṃ karontī vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.20-25) –

‘‘Siddhatthassa bhagavato, thūpakārāpikā ahuṃ;

Mekhalikā mayā dinnā, navakammāya satthuno.

‘‘Niṭṭhite ca mahāthūpe, mekhalaṃ punadāsahaṃ;

Lokanāthassa munino, pasannā sehi pāṇibhi.

‘‘Catunnavutito kappe, yaṃ mekhalamadaṃ tadā;

Duggatiṃ nābhijānāmi, thūpakārassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

29.

‘‘Kiñcāpi khomhi dukkhitā, dubbalā gatayobbanā;

Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.

30.

‘‘Nikkhipitvāna saṅghāṭiṃ, pattakañca nikujjiya;

Nisinnā camhi selamhi, atha cittaṃ vimucci me;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imā dve gāthā abhāsi.

Tattha dukkhitāti rogābhibhavena dukkhitā sañjātadukkhā dukkhappattā. Dubbalāti tāya ceva dukkhappattiyā, jarājiṇṇatāya ca balavirahitā. Tenāha ‘‘gatayobbanā’’ti, addhagatāti attho.

Atha cittaṃ vimucci meti selamhi pāsāṇe nisinnā camhi, atha tadanantaraṃ vīriyasamatāya sammadeva yojitattā maggapaṭipāṭiyā sabbehipi āsavehi mama cittaṃ vimucci. Sesaṃ vuttanayameva.

Mettikātherīgāthāvaṇṇanā niṭṭhitā.

7. Mittātherīgāthāvaṇṇanā

Cātuddasiṃ pañcadasintiādikā aparāya mittāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle khattiyakule nibbattitvā viññutaṃ patvā bandhumassa rañño antepurikā hutvā vipassissa bhagavato sāvikaṃ ekaṃ khīṇāsavattheriṃ disvā pasannamānasā hutvā tassā hatthato pattaṃ gahetvā paṇītassa khādanīyabhojanīyassa pūretvā mahagghena sāṭakayugena saddhiṃ adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ patvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge mahāpajāpatigotamiyā santike pabbajitvā katapubbakiccā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.46-59) –

‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;

Tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ.

‘‘Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;

Ādāya gamanīyañhi, kusalaṃ natthi me kataṃ.

‘‘Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;

Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo.

‘‘Rājānaṃ upasaṅkamma, idaṃ vacanamabraviṃ;

Ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya.

‘‘Adāsi me mahārājā, samaṇaṃ bhāvitindriyaṃ;

Tassa pattaṃ gahetvāna, paramannena pūrayiṃ.

‘‘Pūrayitvā paramannaṃ, gandhālepaṃ akāsahaṃ;

Jālena pidahitvāna, vatthayugena chādayiṃ.

‘‘Ārammaṇaṃ mamaṃ etaṃ, sarāmi yāvajīvitaṃ;

Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.

‘‘Tiṃsānaṃ devarājūnaṃ, mahesittamakārayiṃ;

Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.

‘‘Vīsānaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Ocitattāva hutvāna, saṃsarāmi bhavesvahaṃ.

‘‘Sabbabandhanamuttāhaṃ, apetā me upādikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. therī 2.1.46-59);

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena –

31.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

32.

‘‘Uposathaṃ upāgacchiṃ, devakāyābhinandinī;

Sājja ekena bhattena, muṇḍā saṅghāṭipārutā;

Devakāyaṃ na patthehaṃ, vineyya hadaye dara’’nti. – imā dve gāthā abhāsi;

Tattha cātuddasiṃ pañcadasinti catuddasannaṃ pūraṇī cātuddasī, pañcadasannaṃ pūraṇī pañcadasī, taṃ cātuddasiṃ pañcadasiñca, pakkhassāti sambandho. Accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamī, tañcāti yojanā. Pāṭihāriyapakkhañcāti pariharaṇakapakkhañca cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato vā pavesaniggamavasena uposathasīlassa pariharitabbapakkhañca terasīpāṭipadasattamīnavamīsu cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātā veramaṇiādīhi aṭṭhahi aṅgehi suṭṭhu samannāgataṃ. Uposathaṃ upāgacchinti upavāsaṃ upagamiṃ, upavasinti attho. Yaṃ sandhāya vuttaṃ –

‘‘Pāṇaṃ na hane na cādinnamādiye, musā na bhāse na ca majjapo siyā;

Abrahmacariyā virameyya methunā, rattiṃ na bhuñjeyya vikālabhojanaṃ.

‘‘Mālaṃ na dhāre na ca gandhamācare, mañce chamāyaṃ va sayetha santhate;

Etañhi aṭṭhaṅgikamāhuposathaṃ, buddhena dukkhantagunā pakāsita’’nti. (su. ni. 402-403);

Devakāyābhinandinīti tatrūpapattiākaṅkhāvasena cātumahārājikādiṃ devakāyaṃ abhipatthentī uposathaṃ upāgacchinti yojanā. Sājja ekena bhattenāti sā ahaṃ ajja imasmiṃyeva divase ekena bhattabhojanakkhaṇena. Muṇḍā saṅghāṭipārutāti muṇḍitakesā saṅghāṭipārutasarīrā ca hutvā pabbajitāti attho. Devakāyaṃ na patthehanti aggamaggassa adhigatattā kañci devanikāyaṃ ahaṃ na patthaye. Tenevāha – ‘‘vineyya hadaye dara’’nti, cittagataṃ kilesadarathaṃ samucchedavasena vinetvāti attho. Idameva cassā aññābyākaraṇaṃ ahosi.

Mittātherīgāthāvaṇṇanā niṭṭhitā.

8. Abhayamātutherīgāthāvaṇṇanā

Uddhaṃ pādatalātiādikā abhayamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantī tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā pattaṃ gahetvā kaṭacchumattaṃ bhikkhaṃ adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde tādisena kammanissandena ujjeniyaṃ padumavatī nāma nagarasobhiṇī ahosi. Rājā bimbisāro tassā rūpasampattiādike guṇe sutvā purohitassa ācikkhi – ‘‘ujjeniyaṃ kira padumavatī nāma gaṇikā ahosi, tamahaṃ daṭṭhukāmomhī’’ti. Purohito ‘‘sādhu, devā’’ti mantabalena kumbhīraṃ nāma yakkhaṃ āvahetvā yakkhānubhāvena rājānaṃ tāvadeva ujjenīnagaraṃ nesi. Rājā tāya saddhiṃ ekarattiṃ saṃvāsaṃ kappesi. Sā tena gabbhaṃ gaṇhi. Rañño ca ārocesi – ‘‘mama kucchiyaṃ gabbho patiṭṭhahī’’ti. Taṃ sutvā rājā naṃ ‘‘sace putto bhaveyya, vaḍḍhetvā mamaṃ dassehī’’ti vatvā nāmamuddikaṃ datvā agamāsi. Sā dasamāsaccayena puttaṃ vijāyitvā nāmaggahaṇadivase abhayoti nāmaṃ akāsi. Puttañca sattavassikakāle ‘‘tava pitā bimbisāramahārājā’’ti rañño santikaṃ pahiṇi. Rājā taṃ puttaṃ passitvā puttasinehaṃ paṭilabhitvā kumārakaparihārena vaḍḍhesi. Tassa saddhāpaṭilābho pabbajjā visesādhigamo ca heṭṭhā āgatoyeva. Tassa mātā aparabhāge puttassa abhayattherassa santike dhammaṃ sutvā paṭiladdhasaddhā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.60-70) –

‘‘Piṇḍacāraṃ carantassa, tissanāmassa satthuno;

Kaṭacchubhikkhaṃ paggayha, buddhaseṭṭhassadāsahaṃ.

‘‘Paṭiggahetvā sambuddho, tisso lokagganāyako;

Vīthiyā saṇṭhito satthā, akā me anumodanaṃ.

‘‘Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;

Chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.

‘‘Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;

Manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.

‘‘Sampattiṃ anubhotvāna, pabbajissasi kiñcanā;

Sabbāsave pariññāya, nibbāyissasināsavā.

‘‘Idaṃ vatvāna sambuddho, tisso lokagganāyako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

‘‘Sudinnaṃ me dānavaraṃ, suyiṭṭhā yāgasampadā;

Kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.

‘‘Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano puttena abhayattherena dhammaṃ kathentena ovādavasena yā gāthā bhāsitā, udānavasena sayampi tā eva paccudāharantī –

33.

‘‘Uddhaṃ pādatalā amma, adho ve kesamatthakā;

Paccavekkhassumaṃ kāyaṃ, asuciṃ pūtigandhikaṃ.

34.

‘‘Evaṃ viharamānāya, sabbo rāgo samūhato;

Pariḷāho samucchinno, sītibhūtāmhi nibbutā’’ti. – āha;

Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho – amma padumavati, pādatalato uddhaṃ kesamatthakato adho nānappakāraasucipūritāya asuciṃ sabbakālaṃ pūtigandhavāyanato pūtigandhikaṃ, imaṃ kucchitānaṃ āyatanatāya kāyaṃ sarīraṃ ñāṇacakkhunā paccavekkhassūti. Ayañhi tassā puttena ovādadānavasena bhāsitā gāthā.

Sā taṃ sutvā arahattaṃ patvā udānentī ācariyapūjāvasena tameva gāthaṃ paṭhamaṃ vatvā attano paṭipattiṃ kathentī ‘‘evaṃ viharamānāyā’’ti dutiyaṃ gāthamāha.

Tattha evaṃ viharamānāyāti evaṃ mama puttena abhayattherena ‘‘uddhaṃ pādatalā’’tiādinā dinne ovāde ṭhatvā sabbakāyaṃ asubhato disvā ekaggacittā tattha bhūtupādāyabhede rūpadhamme tappaṭibaddhe vedanādike arūpadhamme pariggahetvā tattha tilakkhaṇaṃ āropetvā aniccānupassanādivasena viharamānāya. Sabbo rāgo samūhatoti vuṭṭhānagāminivipassanāya maggena ghaṭitāya maggapaṭipāṭiyā aggamaggena sabbo rāgo mayā samūhato samugghāṭito. Pariḷāho samucchinnoti tato eva sabbo kilesapariḷāho sammadeva ucchinno, tassa ca samucchinnattā eva sītibhūtā saupādisesāya nibbānadhātuyā nibbutā amhīti.

Abhayamātutherīgāthāvaṇṇanā niṭṭhitā.

9. Abhayātherīgāthāvaṇṇanā

Abhaye bhiduro kāyotiādikā abhayattheriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā aruṇarañño aggamahesī ahosi. Rājā tassā ekadivasaṃ gandhasampannāni satta uppalāni adāsi. Sā tāni gahetvā ‘‘kiṃ me imehi piḷandhantehi. Yaṃnūnāhaṃ imehi bhagavantaṃ pūjessāmī’’ti cintetvā nisīdi. Bhagavā ca bhikkhācāravelāyaṃ rājanivesanaṃ pāvisi. Sā bhagavantaṃ disvā pasannamānasā paccuggantvā tehi pupphehi pūjetvā pañcapatiṭṭhitena vandi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde ujjeniyaṃ kulagehe nibbattitvā viññutaṃ patvā abhayamātusahāyikā hutvā tāya pabbajitāya tassā sinehena sayampi pabbajitvā tāya saddhiṃ rājagahe vasamānā ekadivasaṃ asubhadassanatthaṃ sītavanaṃ agamāsi. Satthā gandhakuṭiyaṃ nisinnova tassā anubhūtapubbaṃ ārammaṇaṃ purato katvā tassā uddhumātakādibhāvaṃ pakāsesi. Taṃ disvā saṃvegamānasā aṭṭhāsi. Satthā obhāsaṃ pharitvā purato nisinnaṃ viya attānaṃ dassetvā –

35.

‘‘Abhaye bhiduro kāyo, yattha sattā puthujjanā;

Nikkhipissāmimaṃ dehaṃ, sampajānā satīmatī.

36.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana’’nti. –

Imā gāthā abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.71-90) –

‘‘Nagare aruṇavatiyā, aruṇo nāma khattiyo;

Tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ.

‘‘Sattamālaṃ gahetvāna, uppalā devagandhikā;

Nisajja pāsādavare, evaṃ cintesi tāvade.

‘‘Kiṃ me imāhi mālāhi, sirasāropitāhi me;

Varaṃ me buddhaseṭṭhassa, ñāṇamhi abhiropitaṃ.

‘‘Sambuddhaṃ paṭimānentī, dvārāsanne nisīdahaṃ;

Yadā ehiti sambuddho, pūjayissaṃ mahāmuniṃ.

‘‘Kakudho vilasantova, migarājāva kesarī;

Bhikkhusaṅghena sahito, āgacchi vīthiyā jino.

‘‘Buddhassa raṃsiṃ disvāna, haṭṭhā saṃviggamānasā;

Dvāraṃ avāpuritvāna, buddhaseṭṭhamapūjayiṃ.

‘‘Satta uppalapupphāni, parikiṇṇāni ambare;

Chadiṃ karonto buddhassa, matthake dhārayanti te.

‘‘Udaggacittā sumanā, vedajātā katañjalī;

Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.

‘‘Mahānelassa chādanaṃ, dhārenti mama muddhani;

Dibbagandhaṃ pavāyāmi, sattuppalassidaṃ phalaṃ.

‘‘Kadāci nīyamānāya, ñātisaṅghena me tadā;

Yāvatā parisā mayhaṃ, mahānelaṃ dharīyati.

‘‘Sattati devarājūnaṃ, mahesittamakārayiṃ;

Sabbattha issarā hutvā, saṃsarāmi bhavābhave.

‘‘Tesaṭṭhi cakkavattīnaṃ, mahesittamakārayiṃ;

Sabbe mamanuvattanti, ādeyyavacanā ahuṃ.

‘‘Uppalasseva me vaṇṇo, gandho ceva pavāyati;

Dubbaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Iddhipādesu kusalā, bojjhaṅgabhāvanāratā;

Abhiññāpāramippattā, buddhapūjāyidaṃ phalaṃ.

‘‘Satipaṭṭhānakusalā, samādhijhānagocarā;

Sammappadhānamanuyuttā, buddhapūjāyidaṃ phalaṃ.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. therī 2.1.71-90);

Arahattaṃ pana patvā udānentī tā eva gāthā parivattitvā abhāsi.

Tattha abhayeti attānameva ālapati. Bhiduroti bhijjanasabhāvo, aniccoti attho. Yattha sattā puthujjanāti yasmiṃ khaṇena bhijjanasīle asuciduggandhajegucchapaṭikkūlasabhāve kāye ime andhaputhujjanā sattā laggā laggitā. Nikkhipissāmimaṃ dehanti ahaṃ pana imaṃ dehaṃ pūtikāyaṃ puna anādānena nirapekkhā khipissāmi chaḍḍessāmi. Tattha kāraṇamāha ‘‘sampajānā satīmatī’’ti.

Bahūhi dukkhadhammehīti jātijarādīhi anekehi dukkhadhammehi phuṭṭhāyāti adhippāyo. Appamādaratāyāti tāya eva dukkhotiṇṇatāya paṭiladdhasaṃvegattā satiavippavāsasaṅkhāte appamāde ratāya. Sesaṃ vuttanayameva. Ettha ca satthārā desitaniyāmena –

‘‘Nikkhipāhi imaṃ dehaṃ, appamādaratāya te;

Taṇhakkhayaṃ pāpuṇāhi, karohi buddhasāsana’’nti. –

Pāṭho, theriyā vuttaniyāmeneva pana saṃgītiṃ āropitattā. Appamādaratāya teti appamādaratāya tayā bhavitabbanti attho.

Abhayātherīgāthāvaṇṇanā niṭṭhitā.

10. Sāmātherīgāthāvaṇṇanā

Catukkhattuṃ pañcakkhattuntiādikā sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ gahapatimahāsālakule nibbattitvā sāmātissā nāmaṃ ahosi. Sā viññutaṃ pattā sāmāvatiyā upāsikāya piyasahāyikā hutvā tāya kālaṅkatāya sañjātasaṃvegā pabbaji. Pabbajitvā ca sāmāvatikaṃ ārabbha uppannasokaṃ vinodetuṃ asakkontī ariyamaggaṃ gaṇhituṃ nāsakkhi. Aparabhāge āsanasālāya nisinnassa ānandattherassa ovādaṃ sutvā vipassanaṃ paṭṭhapetvā tato sattame divase saha paṭisambhidāhi arahattaṃ pāpuṇi.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā taṃ pakāsentī –

37.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī;

Tassā me aṭṭhamī ratti, yato taṇhā samūhatā.

38.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana’’nti. –

Udānavasena imā dve gāthā abhāsi.

Tattha catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhaminti ‘‘mama vasanakavihāre vipassanāmanasikārena nisinnā samaṇakiccaṃ matthakaṃ pāpetuṃ asakkontī utusappāyābhāvena nanu kho mayhaṃ vipassanā maggena ghaṭṭetī’’ti cintetvā cattāro pañca cāti nava vāre vihārā upassayato bahi nikkhamiṃ. Tenāha ‘‘aladdhā cetaso santiṃ, citte avasavattinī’’ti. Tattha cetaso santinti ariyamaggasamādhiṃ sandhāyāha. Citte avasavattinīti vīriyasamatāya abhāvena mama bhāvanācitte na vasavattinī. Sā kira ativiya paggahitavīriyā ahosi. Tassā me aṭṭhamī rattīti yato paṭṭhāya ānandattherassa santike ovādaṃ paṭilabhiṃ, tato paṭṭhāya rattindivamatanditā vipassanāya kammaṃ karontī rattiyaṃ catukkhattuṃ pañcakkhattuṃ vihārato nikkhamitvā manasikāraṃ pavattentī visesaṃ anadhigantvā aṭṭhamiyaṃ rattiyaṃ vīriyasamataṃ labhitvā maggapaṭipāṭiyā kilese khepesinti attho. Tena vuttaṃ – ‘‘tassā me aṭṭhamī ratti, yato taṇhā samūhatā’’ti. Sesaṃ vuttanayameva.

Sāmātherīgāthāvaṇṇanā niṭṭhitā.

Dukanipātavaṇṇanā niṭṭhitā.

3. Tikanipāto

1. Aparāsāmātherīgāthāvaṇṇanā

Tikanipāte paṇṇavīsativassānītiādikā aparāya sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā tattha kinnarehi saddhiṃ kīḷāpasutā vicarati. Athekadivasaṃ satthā tassā kusalabījaropanatthaṃ tattha gantvā nadītīre caṅkami. Sā bhagavantaṃ disvā haṭṭhatuṭṭhā saḷalapupphāni ādāya satthu santikaṃ gantvā vanditvā tehi pupphehi bhagavantaṃ pūjesi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ kulaghare nibbattitvā vayappattā sāmāvatiyā sahāyikā hutvā tassā matakāle saṃvegajātā pabbajitvā pañcavīsati vassāni cittasamādhānaṃ alabhitvā mahallikākāle sugatovādaṃ labhitvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.22-29) –

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasāhaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.

‘‘Ocinitvāna saḷalaṃ, buddhaseṭṭhassadāsahaṃ;

Upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.

‘‘Paṭiggahetvā sambuddho, vipassī lokanāyako;

Upasiṅghi mahāvīro, pekkhamānāya me tadā.

‘‘Añjaliṃ paggahetvāna, vanditvā dvipaduttamaṃ;

Sakaṃ cittaṃ pasādetvā, tato pabbatamāruhiṃ.

‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

39.

‘‘Paṇṇavīsati vassāni, yato pabbajitāya me;

Nābhijānāmi cittassa, samaṃ laddhaṃ kudācanaṃ.

40.

‘‘Aladdhā cetaso santiṃ, citte avasavattinī;

Tato saṃvegamāpādiṃ, saritvā jinasāsanaṃ.

41.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsanaṃ;

Ajja me sattamī ratti, yato taṇhā visositā’’ti. –

Imā gāthā abhāsi.

Tattha cittassa samanti cittassa vūpasamaṃ, cetosamathamaggaphalasamādhīti attho.

Tatoti tasmā cittavasaṃ vattetuṃ asamatthabhāvato. Saṃvegamāpādinti satthari dharantepi pabbajitakiccaṃ matthakaṃ pāpetuṃ asakkontī pacchā kathaṃ pāpayissāmīti saṃvegaṃ ñāṇutrāsaṃ āpajjiṃ. Saritvā jinasāsananti kāṇakacchapopamādisatthuovādaṃ (saṃ. ni. 5.1117; ma. ni. 3.252) anussaritvā. Sesaṃ vuttanayameva.

Aparāsāmātherīgāthāvaṇṇanā niṭṭhitā.

2. Uttamātherīgāthāvaṇṇanā

Catukkhattuṃ pañcakkhattuntiādikā uttamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare aññatarassa kuṭumbikassa gehe gharadāsī hutvā nibbatti. Sā vayappattā attano ayyakānaṃ veyyāvaccaṃ karontī jīvati. Tena ca samayena bandhumarājā puṇṇamīdivase uposathiko hutvā purebhattaṃ dānāni datvā pacchābhattaṃ gantvā dhammaṃ suṇāti. Atha mahājanā yathā rājā paṭipajjati, tatheva puṇṇamīdivase uposathaṅgāni samādāya vattanti. Athassā dāsiyā etadahosi – ‘‘etarahi kho mahārājā mahājanā ca uposathaṅgāni samādāya vattanti, yaṃnūnāhaṃ uposathadivasesu uposathasīlaṃ samādāya vatteyya’’nti. Sā tathā karontī suparisuddhaṃ uposathasīlaṃ rakkhitvā tāvatiṃsesu nibbattā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbattitvā viññutaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā taṃ matthakaṃ pāpetuṃ nāsakkhi. Paṭācārā therī tassā cittācāraṃ ñatvā ovādamadāsi. Sā tassā ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.1-21) –

‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;

Divase puṇṇamāya so, upavasi uposathaṃ.

‘‘Ahaṃ tena samayena, kumbhadāsī ahaṃ tahiṃ;

Disvā sarājakaṃ senaṃ, evāhaṃ cintayiṃ tadā.

‘‘Rājāpi rajjaṃ chaḍḍetvā, upavasi uposathaṃ;

Saphalaṃ nūna taṃ kammaṃ, janakāyo pamodito.

‘‘Yoniso paccavekkhitvā, duggaccañca daliddataṃ;

Mānasaṃ sampahaṃsitvā, upavasiṃ uposathaṃ.

‘‘Ahaṃ uposathaṃ katvā, sammāsambuddhasāsane;

Tena kammena sukatena, tāvatiṃsamagacchahaṃ.

‘‘Tattha me sukataṃ byamhaṃ, ubbhayojanamuggataṃ;

Kūṭāgāravarūpetaṃ, mahāsanasubhūsitaṃ.

‘‘Accharā satasahassā, upatiṭṭhanti maṃ sadā;

Aññe deve atikkamma, atirocāmi sabbadā.

‘‘Catusaṭṭhidevarājūnaṃ, mahesittamakārayiṃ;

Tesaṭṭhicakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Suvaṇṇavaṇṇā hutvāna, bhavesu saṃsarāmahaṃ;

Sabbattha pavarā homi, uposathassidaṃ phalaṃ.

‘‘Hatthiyānaṃ assayānaṃ, rathayānañca sīvikaṃ;

Labhāmi sabbamevetaṃ, uposathassidaṃ phalaṃ.

‘‘Soṇṇamayaṃ rūpimayaṃ, athopi phalikāmayaṃ;

Lohitaṅgamayañceva, sabbaṃ paṭilabhāmahaṃ.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Mahagghāni ca vatthāni, sabbaṃ paṭilabhāmahaṃ.

‘‘Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

‘‘Varagandhañca mālañca, cuṇṇakañca vilepanaṃ;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

‘‘Kūṭāgārañca pāsādaṃ, maṇḍapaṃ hammiyaṃ guhaṃ;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

‘‘Jātiyā sattavassāhaṃ, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, arahattamapāpuṇiṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, uposathassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

42.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī.

43.

‘‘Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;

Sā me dhammamadesesi, khandhāyatanadhātuyo.

44.

‘‘Tassā dhammaṃ suṇitvāna, yathā maṃ anusāsi sā;

Sattāhaṃ ekapallaṅkena, nisīdiṃ pītisukhasamappitā;

Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti. –

Imā gāthā abhāsi.

Tattha sā bhikkhuniṃ upāgacchiṃ , yā me saddhāyikā ahūti yā mayā saddhātabbā saddheyyavacanā ahosi, taṃ bhikkhuniṃ sāhaṃ upagacchiṃ upasaṅkamiṃ, paṭācārātheriṃ saddhāya vadati. ‘‘Sā bhikkhunī upagacchi, yā me sādhayikā’’tipi pāṭho. Sā paṭācārā bhikkhunī anukampāya maṃ upagacchi, yā mayhaṃ sadatthassa sādhikāti attho. Sā me dhammamadesesi, khandhāyatanadhātuyoti sā paṭācārā therī ‘‘ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo’’ti khandhādike vibhajitvā dassentī mayhaṃ dhammaṃ desesi.

Tassā dhammaṃ suṇitvānāti tassā paṭisambhidāppattāya theriyā santike khandhādivibhāgapubbaṅgamaṃ ariyamaggaṃ pāpetvā desitasaṇhasukhumavipassanādhammaṃ sutvā. Yathā maṃ anusāsi sāti sā therī yathā maṃ anusāsi ovadi, tathā paṭipajjantī paṭipattiṃ matthakaṃ pāpetvāpi sattāhaṃ ekapallaṅkena nisīdiṃ. Kathaṃ? Pītisukhasamappitāti jhānamayena pītisukhena samaṅgībhūtā. Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyāti anavasesaṃ mohakkhandhaṃ aggamaggena padāletvā aṭṭhame divase pallaṅkaṃ bhindantī pāde pasāresiṃ. Idameva cassā aññābyākaraṇaṃ ahosi.

Uttamātherīgāthāvaṇṇanā niṭṭhitā.

3. Aparā uttamātherīgāthāvaṇṇanā

Ye ime satta bojjhaṅgātiādikā aparāya uttamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare kuladāsī hutvā nibbatti. Sā ekadivasaṃ satthu sāvakaṃ ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannamānasā tīṇi modakāni adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosalajanapade aññatarasmiṃ brāhmaṇamahāsālakule nibbattitvā viññutaṃ pattā janapadacārikaṃ carantassa satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.30-36) –

‘‘Nagare bandhumatiyā, kumbhadāsī ahosahaṃ;

Mama bhāgaṃ gahetvāna, gacchaṃ udakahārikā.

‘‘Panthamhi samaṇaṃ disvā, santacittaṃ samāhitaṃ;

Pasannacittā sumanā, modake tīṇidāsahaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Ekanavutikappāni, vinipātaṃ na gacchahaṃ.

‘‘Sampatti taṃ karitvāna, sabbaṃ anubhaviṃ ahaṃ;

Modake tīṇi datvāna, pattāhaṃ acalaṃ padaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

45.

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;

Bhāvitā te mayā sabbe, yathā buddhena desitā.

46.

‘‘Suññatassānimittassa, lābhinīhaṃ yadicchakaṃ;

Orasā dhītā buddhassa, nibbānābhiratā sadā.

47.

‘‘Sabbe kāmā samucchinnā, ye dibbā ye ca mānusā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. –

Imā gāthā abhāsi.

Tattha suññatassānimittassa, lābhinīhaṃ yadicchakanti suññatasamāpattiyā ca animittasamāpattiyā ca ahaṃ yadicchakaṃ lābhinī, tattha yaṃ yaṃ samāpajjituṃ icchāmi yattha yattha yadā yadā, taṃ taṃ tattha tattha tadā tadā samāpajjitvā viharāmīti attho. Yadipi hi suññatāppaṇihitādināmakassa yassa kassacipi maggassa suññatādibhedaṃ tividhampi phalaṃ sambhavati. Ayaṃ pana therī suññatānimittasamāpattiyova samāpajjati. Tena vuttaṃ – ‘‘suññatassānimittassa, lābhinīhaṃ yadicchaka’’nti. Yebhuyyavasena vā etaṃ vuttaṃ. Nidassanamattametanti apare.

Ye dibbā ye ca mānusāti ye devalokapariyāpannā ye ca manussalokapariyāpannā vatthukāmā, te sabbepi tappaṭibaddhachandarāgappahānena mayā sammadeva ucchinnā, aparibhogārahā katā. Vuttañhi – ‘‘abhabbo, āvuso, khīṇāsavo bhikkhu kāme paribhuñjituṃ. Seyyathāpi pubbe agāriyabhūto’’ti. Sesaṃ vuttanayameva.

Aparā uttamātherīgāthāvaṇṇanā niṭṭhitā.

4. Dantikātherīgāthāvaṇṇanā

Divāvihārā nikkhammātiādikā dantikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī buddhasuññakāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā ekadivasaṃ kinnarehi saddhiṃ kīḷantī vicaramānā addasa aññataraṃ paccekabuddhaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvāna pasannamānasā upasaṅkamitvā sālapupphehi pūjaṃ katvā vanditvā pakkāmi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitabrāhmaṇassa gehe nibbattitvā viññutaṃ patvā jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā pacchā mahāpajāpatigotamiyā santike pabbajitvā rājagahe vasamānā ekadivasaṃ pacchābhattaṃ gijjhakūṭaṃ abhiruhitvā divāvihāraṃ nisinnā hatthārohakassa abhiruhanatthāya pādaṃ pasārentaṃ hatthiṃ disvā tadeva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.86-96) –

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Sālamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.

‘‘Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Ocitattāva hutvāna, saṃsarāmi bhavesvahaṃ.

‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;

Pūjārahā ahaṃ ajja, sakyaputtassa sāsane.

‘‘Visuddhamanasā ajja, apetamanapāpikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, sālamālāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena –

48.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;

Nāgaṃ ogāhamuttiṇṇaṃ, nadītīramhi addasaṃ.

49.

‘‘Puriso aṅkusamādāya, ‘dehi pāda’nti yācati;

Nāgo pasārayī pādaṃ, puriso nāgamāruhi.

50.

‘‘Disvā adantaṃ damitaṃ, manussānaṃ vasaṃ gataṃ;

Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatā’’ti. – imā gāthā abhāsi;

Tattha nāgaṃ ogāhamuttiṇṇanti hatthināgaṃ nadiyaṃ ogāhaṃ katvā ogayha tato uttiṇṇaṃ. ‘‘Ogayha muttiṇṇa’’nti vā pāṭho. Ma-kāro padasandhikaro. Nadītīramhi addasanti candabhāgāya nadiyā tīre apassiṃ.

Kiṃ karontanti cetaṃ dassetuṃ vuttaṃ ‘‘puriso’’tiādi. Tattha ‘dehi pāda’nti yācatīti ‘‘pādaṃ dehi’’iti piṭṭhiārohanatthaṃ pādaṃ pasāretuṃ saññaṃ deti, yathāparicitañhi saññaṃ dento idha yācatīti vutto.

Disvā adantaṃ damitanti pakatiyā pubbe adantaṃ idāni hatthācariyena hatthisikkhāya damitadamathaṃ upagamitaṃ. Kīdisaṃ damitaṃ? Manussānaṃ vasaṃ gataṃ yaṃ yaṃ manussā āṇāpenti, taṃ taṃ disvāti yojanā. Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatāti khalūti avadhāraṇatthe nipāto. Tato hatthidassanato pacchā, tāya hatthino kiriyāya hetubhūtāya, vanaṃ araññaṃ gatā cittaṃ samādhesiṃyeva. Kathaṃ? ‘‘Ayampi nāma tiracchānagato hatthī hatthidamakassa vasena damathaṃ gato, kasmā manussabhūtāya cittaṃ purisadamakassa satthu vasena damathaṃ na gamissatī’’ti saṃvegajātā vipassanaṃ vaḍḍhetvā aggamaggasamādhinā mama cittaṃ samādhesiṃ accantasamādhānena sabbaso kilese khepesinti attho.

Dantikātherīgāthāvaṇṇanā niṭṭhitā.

5. Ubbiritherīgāthāvaṇṇanā

Amma, jīvātiādikā ubbiriyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā ekadivasaṃ mātāpitūsu maṅgalaṃ anubhavituṃ gehantaragatesu adutiyā sayaṃ gehe ohīnā upakaṭṭhāya velāya bhagavato sāvakaṃ ekaṃ khīṇāsavattheraṃ gehadvārasamīpena gacchantaṃ disvā bhikkhaṃ dātukāmā, ‘‘bhante, idha pavisathā’’ti vatvā there gehaṃ paviṭṭhe pañcapatiṭṭhitena theraṃ vanditvā gonakādīhi āsanaṃ paññāpetvā adāsi. Nisīdi thero paññatte āsane. Sā pattaṃ gahetvā piṇḍapātassa pūretvā therassa hatthe ṭhapesi. Thero anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ uḷāradibbasampattiṃ anubhavitvā tato cutā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbattitvā ubbirīti laddhanāmā abhirūpā dassanīyā pāsādikā ahosi. Sā vayappattakāle kosalaraññā attano gehaṃ nītā, katipayasaṃvaccharātikkamena ekaṃ dhītaraṃ labhi. Tassā jīvantīti nāmaṃ akaṃsu. Rājā tassā dhītaraṃ disvā tuṭṭhamānaso ubbiriyā abhisekaṃ adāsi. Dhītā panassā ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Mātā yattha tassā sarīranikkhepo kato, taṃ susānaṃ gantvā divase divase paridevati. Ekadivasaṃ satthu santikaṃ gantvā vanditvā thokaṃ nisīditvā gatā aciravatīnadiyā tīre ṭhatvā dhītaraṃ ārabbha paridevati. Taṃ disvā satthā gandhakuṭiyaṃ yathānisinnova attānaṃ dassetvā ‘‘kasmā vippalapasī’’ti pucchi. ‘‘Mama dhītaraṃ ārabbha vippalapāmi, bhagavā’’ti. ‘‘Imasmiṃ susāne jhāpitā tava dhītaro caturāsītisahassamattā, tāsaṃ katara sandhāya vippalapasī’’ti. Tāsaṃ taṃ taṃ āḷāhanaṭṭhānaṃ dassetvā –

51.

‘‘Amma jīvāti vanamhi kandasi, attānaṃ adhigaccha ubbiri;

Cullāsītisahassāni, sabbā jīvasanāmikā;

Etamhāḷāhane daḍḍhā, tāsaṃ kamanusocasī’’ti. – saupaḍḍhagāthamāha;

Tattha, amma, jīvāti mātupacāranāmena dhītuyā ālapanaṃ, idañcassā vippalapanākāradassanaṃ. Vanamhi kandasīti vanamajjhe paridevasi. Attānaṃ adhigaccha ubbirīti ubbiri tava attānameva tāva bujjhassu yāthāvato jānāhi. Cullāsītisahassānīti caturāsītisahassāni. Sabbā jīvasanāmikāti tā sabbāpi jīvanti, yā samānanāmikā. Etamhāḷāhane daḍḍhāti etamhi susāne jhāpitā. Tāsaṃ kamanusocasīti tāsu jīvantīnāmāsu caturāsītisahassamattāsu kaṃ sandhāya tvaṃ anusocasi anusokaṃ āpajjasīti evaṃ satthārā dhamme desite desanānusārena ñāṇaṃ pesetvā vipassanaṃ ārabhitvā satthu desanāvilāsena attano ca hetusampattiyā yathāṭhātāva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā aggaphale arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. therī 2.2.37-60) –

‘‘Nagare haṃsavatiyā, ahosiṃ bālikā tadā;

Mātā ca me pitā ceva, kammantaṃ agamaṃsu te.

‘‘Majjhanhikamhi sūriye, addasaṃ samaṇaṃ ahaṃ;

Vīthiyā anugacchantaṃ, āsanaṃ paññapesahaṃ.

‘‘Gonakāvikatikāhi, paññapetvā mamāsanaṃ;

Pasannacittā sumanā, idaṃ vacanamabraviṃ.

‘‘Santattā kuthitā bhūmi, sūro majjhanhike ṭhito;

Mālutā ca na vāyanti, kālo cevettha mehiti.

‘‘Paññattamāsanamidaṃ, tavatthāya mahāmuni;

Anukampaṃ upādāya, nisīda mama āsane.

‘‘Nisīdi tattha samaṇo, sudanto suddhamānaso;

Tassa pattaṃ gahetvāna, yathārandhaṃ adāsahaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tattha me sukataṃ byamhaṃ, āsanena sunimmitaṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

‘‘Soṇṇamayā maṇimayā, athopi phalikāmayā;

Lohitaṅgamayā ceva, pallaṅkā vividhā mama.

‘‘Tūlikāvikatikāhi, kaṭṭissacittakāhi ca;

Uddhaekantalomī ca, pallaṅkā me susaṇṭhitā.

‘‘Yadā icchāmi gamanaṃ, hāsakhiḍḍasamappitā;

Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.

‘‘Asītidevarājūnaṃ, mahesittamakārayiṃ;

Sattaticakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Bhavābhave saṃsarantī, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, ekāsanassidaṃ phalaṃ.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññe bhave na jānāmi, ekāsanassidaṃ phalaṃ.

‘‘Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;

Uccākulīnā sabbattha, ekāsanassidaṃ phalaṃ.

‘‘Domanassaṃ na jānāmi, cittasantāpanaṃ mama;

Vevaṇṇiyaṃ na jānāmi, ekāsanassidaṃ phalaṃ.

‘‘Dhātiyo maṃ upaṭṭhanti, khujjā celāpikā bahū;

Aṅkena aṅkaṃ gacchāmi, ekāsanassidaṃ phalaṃ.

‘‘Aññā nhāpenti bhojenti, aññā ramenti maṃ sadā;

Aññā gandhaṃ vilimpanti, ekāsanassidaṃ phalaṃ.

‘‘Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;

Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi rajjaṃ chaḍḍetvā, pabbajiṃ anagāriyaṃ.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahatte pana patiṭṭhāya attanā adhigatavisesaṃ pakāsentī –

52.

‘‘Abbahī tava me sallaṃ, duddasaṃ hadayassitaṃ;

Yaṃ me sokaparetāya, dhītusokaṃ byapānudi.

53.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;

Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni’’nti. –

Imā dve gāthā abhāsi.

Tattha abbahī vata me sallaṃ, duddasaṃ hadayassitanti anupacitakusalasambhārehi yāthāvato duddasaṃ mama cittasannissitaṃ pīḷājananato dunnīharaṇato anto tudanato ca ‘‘salla’’nti laddhanāmaṃ sokaṃ taṇhañca abbahī vata nīhari vata. Yaṃ me sokaparetāyāti yasmā sokena abhibhūtāya mayhaṃ dhītusokaṃ byapānudi anavasesato nīhari, tasmā abbahī vata me sallanti yojanā.

Sājja abbūḷhasallāhanti sā ahaṃ ajja sabbaso uddhaṭataṇhāsallā tato eva nicchātā parinibbutā. Muninti sabbaññubuddhaṃ tadupadesitamaggaphalanibbānapabhedaṃ navavidhalokuttaradhammañca, tattha patiṭṭhitaṃ aṭṭhaariyapuggalasamūhasaṅkhātaṃ saṅghañca, anuttarehi tehi yojanato sakalavaṭṭadukkhavināsanato ca saraṇaṃ tāṇaṃ leṇaṃ parāyaṇanti, upemi upagacchāmi bujjhāmi sevāmi cāti attho.

Ubbiritherīgāthāvaṇṇanā niṭṭhitā.

6. Sukkātherīgāthāvaṇṇanā

Kiṃme katā rājagahetiādikā sukkāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ pattā upāsikāhi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bahussutā dhammadharā paṭibhānavatī ahosi. Sā tattha bahūni vassasahassāni brahmacariyaṃ caritvā puthujjanakālakiriyameva katvā tusite nibbatti. Tathā sikhissa bhagavato, vessabhussa bhagavato kāleti evaṃ tiṇṇaṃ sammāsambuddhānaṃ sāsane sīlaṃ rakkhitvā bahussutā dhammadharā ahosi, tathā kakusandhassa, koṇāgamanassa, kassapassa ca bhagavato sāsane pabbajitvā visuddhasīlā bahussutā dhammakathikā ahosi.

Evaṃ sā tattha tattha bahuṃ puññaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde rājagahanagare gahapatimahāsālakule nibbatti, sukkātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane laddhappasādā upāsikā hutvā aparabhāge dhammadinnāya theriyā santike dhammaṃ sutvā sañjātasaṃvegā tassā eva santike pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.111-142) –

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

‘‘Tadāhaṃ bandhumatiyaṃ, jātā aññatare kule;

Dhammaṃ sutvāna munino, pabbajiṃ anagāriyaṃ.

‘‘Bahussutā dhammadharā, paṭibhānavatī tathā;

Vicittakathikā cāpi, jinasāsanakārikā.

‘‘Tadā dhammakathaṃ katvā, hitāya janataṃ bahuṃ;

Tato cutāhaṃ tusitaṃ, upapannā yasassinī.

‘‘Ekattiṃse ito kappe, sikhī viya sikhī jino;

Tapanto yasasā loke, uppajji vadataṃ varo.

‘‘Tadāpi pabbajitvāna, buddhasāsanakovidā;

Jotetvā jinavākyāni, tatopi tidivaṃ gatā.

‘‘Ekattiṃseva kappamhi, vessabhū nāma nāyako;

Uppajjittha mahāñāṇī, tadāpi ca tathevahaṃ.

‘‘Pabbajitvā dhammadharā, jotayiṃ jinasāsanaṃ;

Gantvā marupuraṃ rammaṃ, anubhosiṃ mahāsukhaṃ.

‘‘Imamhi bhaddake kappe, kakusandho jinuttamo;

Uppajji narasaraṇo, tadāpi ca tathevahaṃ.

‘‘Pabbajitvā munimataṃ, jotayitvā yathāyukaṃ;

Tato cutāhaṃ tidivaṃ, agaṃ sabhavanaṃ yathā.

‘‘Imasmiṃyeva kappamhi, koṇāgamananāyako;

Uppajji lokasaraṇo, araṇo amataṅgato.

‘‘Tadāpi pabbajitvāna, sāsane tassa tādino;

Bahussutā dhammadharā, jotayiṃ jinasāsanaṃ.

‘‘Imasmiṃyeva kappamhi, kassapo munimuttamo;

Uppajji lokasaraṇo, araṇo maraṇantagū.

‘‘Tassāpi naravīrassa, pabbajitvāna sāsane;

Pariyāpuṭasaddhammā, paripucchā visāradā.

‘‘Susīlā lajjinī ceva, tīsu sikkhāsu kovidā;

Bahuṃ dhammakathaṃ katvā, yāvajīvaṃ mahāmune.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, mahāratanasañcaye.

‘‘Yadā bhikkhusahassena, parivuto lokanāyako;

Upāgami rājagahaṃ, sahassakkhena vaṇṇito.

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Disvā buddhānubhāvaṃ taṃ, sutvāva guṇasañcayaṃ;

Buddhe cittaṃ pasādetvā, pūjayiṃ taṃ yathābalaṃ.

‘‘Aparena ca kālena, dhammadinnāya santike;

Agārā nikkhamitvāna, pabbajiṃ anagāriyaṃ.

‘‘Kesesu chijjamānesu, kilese jhāpayiṃ ahaṃ;

Uggahiṃ sāsanaṃ sabbaṃ, pabbajitvā cirenahaṃ.

‘‘Tato dhammamadesesiṃ, mahājanasamāgame;

Dhamme desiyamānamhi, dhammābhisamayo ahu.

‘‘Nekapāṇasahassānaṃ, taṃ viditvātivimhito;

Abhippasanno me yakkho, bhamitvāna giribbajaṃ.

‘‘Kiṃme katā rājagahe manussā, madhuṃ pītāva acchare;

Ye sukkaṃ na upāsanti, desentiṃ amataṃ padaṃ.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamivaddhagū.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā pañcasatabhikkhuniparivārā mahādhammakathikā ahosi. Sā ekadivasaṃ rājagahe piṇḍāya caritvā katabhattakiccā bhikkhunupassayaṃ pavisitvā sannisinnāya mahatiyā parisāya madhubhaṇḍaṃ pīḷetvā sumadhuraṃ pāyentī viya amatena abhisiñcantī viya dhammaṃ deseti. Parisā cassā dhammakathaṃ ohitasotā avikkhittacittā sakkaccaṃ suṇāti. Tasmiṃ khaṇe theriyā caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā dhammadesanāya pasannā rājagahaṃ pavisitvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ vicaritvā tassā guṇaṃ vibhāventī –

54.

‘‘Kiṃme katā rājagahe manussā, madhuṃ pītāva acchare;

Ye sukkaṃ na upāsanti, desentiṃ buddhasāsanaṃ.

55.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamivaddhagū’’ti. –

Imā dve gāthā abhāsi.

Tattha kiṃme katā rājagahe manussāti ime rājagahe manussā kiṃ katā, kismiṃ nāma kicce byāvaṭā. Madhuṃ pītāva acchareti yathā bhaṇḍamadhuṃ gahetvā madhuṃ pītavanto visaññino hutvā sīsaṃ ukkhipituṃ na sakkonti, evaṃ imepi dhammasaññāya visaññino hutvā maññe sīsaṃ ukkhipituṃ na sakkonti, kevalaṃ acchantiyevāti attho. Ye sukkaṃ na upāsanti, desentiṃ buddhasāsananti buddhassa bhagavato sāsanaṃ yāthāvato desentiṃ pakāsentiṃ sukkaṃ theriṃ ye na upāsanti na payirupāsanti. Te ime rājagahe manussā kiṃ katāti yojanā.

Tañca appaṭivānīyanti tañca pana dhammaṃ anivattitabhāvāvahaṃ niyyānikaṃ, abhikkantatāya vā yathā sotujanasavanamanoharabhāvena anapanīyaṃ, asecanakaṃ anāsittakaṃ pakatiyāva mahārasaṃ tato eva ojavantaṃ. ‘‘Osadha’’ntipi pāḷi. Vaṭṭadukkhabyādhitikicchāya osadhabhūtaṃ. Pivanti maññe sappaññā, valāhakamivaddhagūti valāhakantarato nikkhantaṃ udakaṃ nirudakakantāre pathagā viya taṃ dhammaṃ sappaññā paṇḍitapurisā pivanti maññe pivantā viya suṇanti.

Manussā taṃ sutvā pasannamānasā theriyā santikaṃ upasaṅkamitvā sakkaccaṃ dhammaṃ suṇiṃsu. Aparabhāge theriyā āyupariyosāne parinibbānakāle sāsanassa niyyānikabhāvavibhāvanatthaṃ aññaṃ byākarontī –

56.

‘‘Sukkā sukkehi dhammehi, vītarāgā samāhitā;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti. – imaṃ gāthaṃ abhāsi;

Tattha sukkāti sukkātherī attānameva paraṃ viya dasseti. Sukkehi dhammehīti suparisuddhehi lokuttaradhammehi. Vītarāgā samāhitāti aggamaggena sabbaso vītarāgā arahattaphalasamādhinā samāhitā. Sesaṃ vuttanayameva.

Sukkātherīgāthāvaṇṇanā niṭṭhitā.

7. Selātherīgāthāvaṇṇanā

Natthi nissaraṇaṃ loketiādikā selāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā mātāpitūhi samānajātikassa kulaputtassa dinnā, tena saddhiṃ bahūni vassasatāni sukhasaṃvāsaṃ vasitvā tasmiṃ kālaṅkate sayampi addhagatā vayoanuppattā saṃvegajātā kiṃkusalagavesinī kālena kālaṃ ārāmena ārāmaṃ vihārena vihāraṃ anuvicarati ‘‘samaṇabrāhmaṇānaṃ santike dhammaṃ sossāmī’’ti. Sā ekadivasaṃ satthu bodhirukkhaṃ upasaṅkamitvā ‘‘yadi buddho bhagavā asamo asamasamo appaṭipuggalo, dassetu me ayaṃ bodhi pāṭihāriya’’nti nisīdi. Tassā tathā cittuppādasamanantarameva bodhi pajjali, sabbasovaṇṇamayā sākhā uṭṭhahiṃsu, sabbā disā virociṃsu. Sā taṃ pāṭihāriyaṃ disvā pasannamānasā garucittīkāraṃ upaṭṭhapetvā sirasi añjaliṃ paggayha sattarattindivaṃ tattheva nisīdi. Sattame divase uḷāraṃ pūjāsakkāraṃ akāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde āḷavīraṭṭhe āḷavikassa rañño dhītā hutvā nibbatti. Selātissā nāmaṃ ahosi. Āḷavikassa pana rañño dhītāti katvā āḷavikātipi naṃ voharanti. Sā viññutaṃ pattā satthari āḷavakaṃ dametvā tassa hatthe pattacīvaraṃ datvā tena saddhiṃ āḷavīnagaraṃ upagate dārikā hutvā raññā saddhiṃ satthu santikaṃ upagantvā dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā saṅkhāre sammasantī upanissayasampannattā paripakkañāṇā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.61-85) –

‘‘Nagare haṃsavatiyā, cārikī āsahaṃ tadā;

Ārāmena ca ārāmaṃ, carāmi kusalatthikā.

‘‘Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;

Tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.

‘‘Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;

Somanassaṃ pavedetvā, evaṃ cintesi tāvade.

‘‘Yadi buddho amitaguṇo, asamappaṭipuggalo;

Dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ.

‘‘Saha āvajjite mayhaṃ, bodhi pajjali tāvade;

Sabbasoṇṇamayā āsi, disā sabbā virocati.

‘‘Sattarattindivaṃ tattha, bodhimūle nisīdahaṃ;

Sattame divase patte, dīpapūjaṃ akāsahaṃ.

‘‘Āsanaṃ parivāretvā, pañcadīpāni pajjaluṃ;

Yāva udeti sūriyo, dīpā me pajjaluṃ tadā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

‘‘Asaṅkhiyāni dīpāni, parivāre jaliṃsu me;

Yāvatā devabhavanaṃ, dīpālokena jotati.

‘‘Parammukhā nisīditvā, yadi icchāmi passituṃ;

Uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.

‘‘Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate;

Tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.

‘‘Asītidevarājūnaṃ, mahesittamakārayiṃ;

Satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Dīpasatasahassāni, parivāre jalanti me.

‘‘Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;

Mātukucchigatā santī, akkhi me na nimīlati.

‘‘Dīpasatasahassāni, puññakammasamaṅgitā;

Jalanti sūtikāgehe, pañcadīpānidaṃ phalaṃ.

‘‘Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;

Ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

‘‘Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya gotamo.

‘‘Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;

Tadā pajjalate dīpaṃ, pañcadīpānidaṃ phalaṃ.

‘‘Dibbacakkhuvisuddhaṃ me, samādhikusalā ahaṃ;

Abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.

‘‘Sabbavositavosānā, katakiccā anāsavā;

Pañcadīpā mahāvīra, pāde vandāmi cakkhuma.

‘‘Satasahassito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā therī sāvatthiyaṃ viharantī ekadivasaṃ pacchābhattaṃ sāvatthito nikkhamitvā divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetukāmo aññātakarūpena upagantvā –

57.

‘‘Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;

Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī’’ti. – gāthamāha;

Tassattho – imasmiṃ loke sabbasamayesupi upaparikkhīyamānesu nissaraṇaṃ nibbānaṃ nāma natthi tesaṃ tesaṃ samaṇabrāhmaṇānaṃ chandaso paṭiññāyamānaṃ vohāramattamevetaṃ, tasmā kiṃ vivekena kāhasi evarūpe sampannapaṭhamavaye ṭhitā iminā kāyavivekena kiṃ karissasi? Atha kho bhuñjāhi kāmaratiyo vatthukāmakilesakāmasannissitā khiḍḍāratiyo paccanubhohi. Kasmā? Māhu pacchānutāpinī ‘‘yadatthaṃ brahmacariyaṃ carāmi, tadeva nibbānaṃ natthi, tenevetaṃ nādhigataṃ, kāmabhogā ca parihīnā, anattho vata mayha’’nti pacchā vippaṭisārinī mā ahosīti adhippāyo.

Taṃ sutvā therī ‘‘bālo vatāyaṃ māro, yo mama paccakkhabhūtaṃ nibbānaṃ paṭikkhipati. Kāmesu ca maṃ pavāreti, mama khīṇāsavabhāvaṃ na jānāti. Handa naṃ taṃ jānāpetvā tajjessāmī’’ti cintetvā –

58.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.

59.

‘‘Sabbattha vihatā nandī, tamokkhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti. – imaṃ gāthādvayamāha;

Tattha sattisūlūpamā kāmāti kāmā nāma yena adhiṭṭhitā, tassa sattassa vinivijjhanato nisitasatti viya sūlaṃ viya ca daṭṭhabbā. Khandhāti upādānakkhandhā. Āsanti tesaṃ. Adhikuṭṭanāti chindanādhiṭṭhānā, accādānaṭṭhānanti attho. Yato khandhe accādāya sattā kāmehi chejjabhejjaṃ pāpuṇanti. Yaṃ tvaṃ kāmaratiṃ brūsi, arati dāni sā mamāti, pāpima, tvaṃ yaṃ kāmaratiṃ ramitabbaṃ sevitabbaṃ katvā vadasi, sā dāni mama niratijātikattā mīḷhasadisā, na tāya mama koci attho atthīti.

Tattha kāraṇamāha ‘‘sabbattha vihatā nandī’’tiādinā. Tattha evaṃ jānāhīti ‘‘sabbaso pahīnataṇhāvijjā’’ti maṃ jānāhi, tato eva balavidhamanavisayātikkamanehi antaka lāmakācāra, māra, tvaṃ mayā nihato bādhito asi, na panāhaṃ tayā bādhitabbāti attho.

Evaṃ theriyā māro santajjito tatthevantaradhāyi. Therīpi phalasamāpattisukhena andhavane divasabhāgaṃ vītināmetvā sāyanhe vasanaṭṭhānameva gatā.

Selātherīgāthāvaṇṇanā niṭṭhitā.

8. Somātherīgāthāvaṇṇanā

Yaṃ taṃ isīhi pattabbantiādikā somāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā aruṇarañño aggamahesī ahosīti sabbaṃ atītavatthu abhayattheriyā vatthusadisaṃ. Paccuppannavatthu pana ayaṃ therī tattha tattha devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe bimbisārassa rañño purohitassa dhītā hutvā nibbatti. Tassā somāti nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane paṭiladdhasaddhā upāsikā hutvā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.71, 80-90) –

‘‘Nagare aruṇavatiyā, aruṇo nāma khattiyo;

Tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ.

‘‘Yāvatā…pe… kataṃ buddhassa sāsana’’nti. –

Sabbaṃ abhayattheriyā apadānasadisaṃ.

Arahattaṃ pana patvā vimuttisukhena sāvatthiyaṃ viharantī ekadivasaṃ divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetukāmo adissamānurūpo upagantvā ākāse ṭhatvā –

60.

‘‘Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;

Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā’’ti. – imaṃ gāthamāha;

Tassattho – sīlakkhandhādīnaṃ esanaṭṭhena ‘‘isī’’ti laddhanāmehi buddhādīhi mahāpaññehi pattabbaṃ, taṃ aññehi pana durabhisambhavaṃ dunnipphādanīyaṃ. Yaṃ taṃ arahattasaṅkhātaṃ paramassāsaṭṭhānaṃ, na taṃ dvaṅgulapaññāya nihīnapaññāya itthiyā pāpuṇituṃ sakkā. Itthiyo hi sattaṭṭhavassakālato paṭṭhāya sabbakālaṃ odanaṃ pacantiyo pakkuthite udake taṇḍule pakkhipitvā ‘‘ettāvatā odanaṃ pakka’’nti na jānanti, pakkuthiyamāne pana taṇḍule dabbiyā uddharitvā dvīhi aṅgulīhi pīḷetvā jānanti, tasmā dvaṅgulipaññāyāti vuttā.

Taṃ sutvā therī māraṃ apasādentī –

61.

‘‘Itthibhāvo no kiṃ kayirā, cittamhi susamāhite;

Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.

62.

‘‘Sabbattha vihatā nandī, tamokkhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti. –

Itarā dve gāthā abhāsi.

Tattha itthibhāvo no kiṃ kayirāti mātugāmabhāvo amhākaṃ kiṃ kareyya, arahattappattiyā kīdisaṃ vibandhaṃ uppādeyya. Cittamhi susamāhiteti citte aggamaggasamādhinā suṭṭhu samāhite. Ñāṇamhi vattamānamhīti tato arahattamaggañāṇe pavattamāne. Sammā dhammaṃ vipassatoti catusaccadhammaṃ pariññādividhinā sammadeva passato. Ayañhettha saṅkhepo – pāpima, itthī vā hotu puriso vā, aggamagge adhigate arahattaṃ hatthagatamevāti.

Idāni tassa attanā adhigatabhāvaṃ ujukameva dassentī ‘‘sabbattha vihatā nandī’’ti gāthamāha. Sā vuttatthāyeva.

Somātherīgāthāvaṇṇanā niṭṭhitā.

Tikanipātavaṇṇanā niṭṭhitā.

4. Catukkanipāto

1. Bhaddākāpilānītherīgāthāvaṇṇanā

Catukkanipāte putto buddhassa dāyādotiādikā bhaddāya kāpilāniyā theriyā gāthā. Sā kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā tato cutā devamanussesu saṃsarantī anuppanne buddhe bārāṇasiyaṃ kulagehe nibbattitvā patikulaṃ gantvā, ekadivasaṃ attano nanandāya saddhiṃ kalahaṃ karontī tāya paccekabuddhassa piṇḍapāte dinne ‘‘ayaṃ imassa dānaṃ datvā uḷārasampattiṃ labhissatī’’ti paccekabuddhassa hatthato pattaṃ gahetvā bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Mahājano garahi – ‘‘bāle, paccekabuddho te kiṃ aparajjhī’’ti? Sā tesaṃ vacanena lajjamānā puna pattaṃ gahetvā kalalaṃ nīharitvā dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā ‘‘yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū’’ti patthanaṃ paṭṭhapesi. Sā tato cavitvā sugatīsuyeva saṃsarantī kassapabuddhakāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino dhītā hutvā nibbatti. Pubbakammaphalena duggandhasarīrā manussehi jigucchitabbā hutvā saṃvegajātā attano ābharaṇehi suvaṇṇiṭṭhakaṃ kāretvā bhagavato cetiye patiṭṭhapesi, uppalahatthena ca pūjaṃ akāsi. Tenassā sarīraṃ tasmiṃyeva bhave sugandhaṃ manoharaṃ jātaṃ. Sā patino piyā manāpā hutvā yāvajīvaṃ kusalaṃ katvā tato cutā sagge nibbatti. Tatthāpi yāvajīvaṃ dibbasukhaṃ anubhavitvā, tato cutā bārāṇasirañño dhītā hutvā tattha devasampattisadisaṃ sampattiṃ anubhavantī cirakālaṃ paccekabuddhe upaṭṭhahitvā, tesu parinibbutesu saṃvegajātā tāpasapabbajjāya pabbajitvā uyyāne vasantī jhānāni bhāvetvā brahmaloke nibbattitvā tato cutā sāgalanagare kosiyagottassa brāhmaṇakulassa gehe nibbattitvā mahatā parihārena vaḍḍhitvā vayappattā mahātitthagāme pipphalikumārassa gehaṃ nītā. Tasmiṃ pabbajituṃ nikkhante mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya pabbajjatthāya nikkhamitvā pañca vassāni titthiyārāme pavisitvā aparabhāge mahāpajāpatigotamiyā santike pabbajjaṃ upasampadañca labhitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.244-313) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhu haṃsavatiyaṃ, videho nāma nāmato;

Seṭṭhī pahūtaratano, tassa jāyā ahosahaṃ.

‘‘Kadāci so narādiccaṃ, upecca saparijjano;

Dhammamassosi buddhassa, sabbadukkhabhayappahaṃ.

‘‘Sāvakaṃ dhutavādānaṃ, aggaṃ kittesi nāyako;

Sutvā sattāhikaṃ dānaṃ, datvā buddhassa tādino.

‘‘Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ;

Sa hāsayanto parisaṃ, tadā hi narapuṅgavo.

‘‘Seṭṭhino anukampāya, imā gāthā abhāsatha;

Lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kassapo nāma gottena, hessati satthu sāvako.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricari, paccayehi vināyakaṃ.

‘‘Sāsanaṃ jotayitvāna, so madditvā kutitthiye;

Veneyyaṃ vinayitvā ca, nibbuto so sasāvako.

‘‘Nibbute tamhi lokagge, pūjanatthāya satthuno;

Ñātimitte samānetvā, saha tehi akārayi.

‘‘Sattayojanikaṃ thūpaṃ, ubbiddhaṃ ratanāmayaṃ;

Jalantaṃ sataraṃsiṃva, sālarājaṃva phullitaṃ.

‘‘Sattasatasahassāni, pātiyo tattha kārayi;

Naḷaggī viya jotantī, rataneheva sattahi.

‘‘Gandhatelena pūretvā, dīpānujjalayī tahiṃ;

Pūjanatthāya mahesissa, sabbabhūtānukampino.

‘‘Sattasatasahassāni, puṇṇakumbhāni kārayi;

Rataneheva puṇṇāni, pūjanatthāya mahesino.

‘‘Majjhe aṭṭhaṭṭhakumbhīnaṃ, ussitā kañcanagghiyo;

Atirocanti vaṇṇena, saradeva divākaro.

‘‘Catudvāresu sobhanti, toraṇā ratanāmayā;

Ussitā phalakā rammā, sobhanti ratanāmayā.

‘‘Virocanti parikkhittā, avaṭaṃsā sunimmitā;

Ussitāni paṭākāni, ratanāni virocare.

‘‘Surattaṃ sukataṃ cittaṃ, cetiyaṃ ratanāmayaṃ;

Atirocati vaṇṇena, sasañjhova divākaro.

‘‘Thūpassa vediyo tisso, haritālena pūrayi;

Ekaṃ manosilāyekaṃ, añjanena ca ekikaṃ.

‘‘Pūjaṃ etādisaṃ rammaṃ, kāretvā varavādino;

Adāsi dānaṃ saṅghassa, yāvajīvaṃ yathābalaṃ.

‘‘Sahāva seṭṭhinā tena, tāni puññāni sabbaso;

Yāvajīvaṃ karitvāna, sahāva sugatiṃ gatā.

‘‘Sampattiyonubhotvāna, devatte atha mānuse;

Chāyā viya sarīrena, saha teneva saṃsariṃ.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

‘‘Tadāyaṃ bandhupatiyaṃ, brāhmaṇo sādhusammato;

Aḍḍho santo guṇenāpi, dhanena ca suduggato.

‘‘Tadāpi tassāhaṃ āsiṃ, brāhmaṇī samacetasā;

Kadāci so dijavaro, saṅgamesi mahāmuniṃ.

‘‘Nisinnaṃ janakāyamhi, desentaṃ amataṃ padaṃ;

Sutvā dhammaṃ pamudito, adāsi ekasāṭakaṃ.

‘‘Gharamekena vatthena, gantvānetaṃ sa mabravi;

Anumoda mahāpuññaṃ, dinnaṃ buddhassa sāṭakaṃ.

‘‘Tadāhaṃ añjaliṃ katvā, anumodiṃ supīṇitā;

Sudinno sāṭako sāmi, buddhaseṭṭhassa tādino.

‘‘Sukhito sajjito hutvā, saṃsaranto bhavābhave;

Bārāṇasipure ramme, rājā āsi mahīpati.

‘‘Tadā tassa mahesīhaṃ, itthigumbassa uttamā;

Tassāti dayitā āsiṃ, pubbasnehena bhattuno.

‘‘Piṇḍāya vicarante te, aṭṭha paccekanāyake;

Disvā pamudito hutvā, datvā piṇḍaṃ mahārahaṃ.

‘‘Puno nimantayitvāna, katvā ratanamaṇḍapaṃ;

Kammārehi kataṃ pattaṃ, sovaṇṇaṃ vata tattakaṃ.

‘‘Samānetvāna te sabbe, tesaṃ dānamadāsi so;

Soṇṇāsane paviṭṭhānaṃ, pasanno sehi pāṇibhi.

‘‘Tampi dānaṃ sahādāsiṃ, kāsirājenahaṃ tadā;

Punāhaṃ bārāṇasiyaṃ, jātā kāsikagāmake.

‘‘Kuṭumbikakule phīte, sukhito so sabhātuko;

Jeṭṭhassa bhātuno jāyā, ahosiṃ supatibbatā.

‘‘Paccekabuddhaṃ disvāna, kaniyassa mama bhattuno;

Bhāgannaṃ tassa datvāna, āgate tamhi pāvadiṃ.

‘‘Nābhinandittha so dānaṃ, tato tassa adāsahaṃ;

Ukhā āniya taṃ annaṃ, puno tasseva so adā.

‘‘Tadannaṃ chaḍḍayitvāna, duṭṭhā buddhassahaṃ tadā;

Pattaṃ kalalapuṇṇaṃ taṃ, adāsiṃ tassa tādino.

‘‘Dāne ca gahaṇe ceva, apace padusepi ca;

Samacittamukhaṃ disvā, tadāhaṃ saṃvijiṃ bhusaṃ.

‘‘Puno pattaṃ gahetvāna, sodhayitvā sugandhinā,

Pasannacittā pūretvā, saghataṃ sakkaraṃ adaṃ.

‘‘Yattha yatthūpapajjāmi, surūpā homi dānato;

Buddhassa apakārena, duggandhā vadanena ca.

‘‘Puna kassapavīrassa, nidhāyantamhi cetiye;

Sovaṇṇaṃ iṭṭhakaṃ varaṃ, adāsiṃ muditā ahaṃ.

‘‘Catujjātena gandhena, nicayitvā tamiṭṭhakaṃ;

Muttā duggandhadosamhā, sabbaṅgasusamāgatā.

‘‘Satta pātisahassāni, rataneheva sattahi;

Kāretvā ghatapūrāni, vaṭṭīni ca sahassaso.

‘‘Pakkhipitvā padīpetvā, ṭhapayiṃ sattapantiyo;

Pūjanatthaṃ lokanāthassa, vippasannena cetasā.

‘‘Tadāpi tamhi puññamhi, bhāginīyi visesato;

Puna kāsīsu sañjāto, sumittā iti vissuto.

‘‘Tassāhaṃ bhariyā āsiṃ, sukhitā sajjitā piyā;

Tadā paccekamunino, adāsiṃ ghanaveṭhanaṃ.

‘‘Tassāpi bhāginī āsiṃ, moditvā dānamuttamaṃ;

Punāpi kāsiraṭṭhamhi, jāto koliyajātiyā.

‘‘Tadā koliyaputtānaṃ, satehi saha pañcahi;

Pañca paccekabuddhānaṃ, satāni samupaṭṭhahi.

‘‘Temāsaṃ tappayitvāna, adāsi ca ticīvare;

Jāyā tassa tadā āsiṃ, puññakammapathānugā.

‘‘Tato cuto ahu rājā, nando nāma mahāyaso;

Tassāpi mahesī āsiṃ, sabbakāmasamiddhinī.

‘‘Tadā rājā bhavitvāna, brahmadatto mahīpati;

Padumavatīputtānaṃ, paccekamuninaṃ tadā.

‘‘Satāni pañcanūnāni, yāvajīvaṃ upaṭṭhahiṃ;

Rājuyyāne nivāsetvā, nibbutāni ca pūjayiṃ.

‘‘Cetiyāni ca kāretvā, pabbajitvā ubho mayaṃ;

Bhāvetvā appamaññāyo, brahmalokaṃ agamhase.

‘‘Tato cuto mahātitthe, sujāto pipphalāyano;

Mātā sumanadevīti, kosigotto dijo pitā.

‘‘Ahaṃ madde janapade, sākalāya puruttame;

Kappilassa dijassāsiṃ, dhītā mātā sucīmati.

‘‘Gharakañcanabimbena, nimminitvāna maṃ pitā;

Adā kassapadhīrassa, kāmehi vajjitassamaṃ.

‘‘Kadāci so kāruṇiko, gantvā kammantapekkhako;

Kākādikehi khajjante, pāṇe disvāna saṃviji.

‘‘Gharevāhaṃ tile jāte, disvānātapatāpane;

Kimī kākehi khajjante, saṃvegamalabhiṃ tadā.

‘‘Tadā so pabbajī dhīro, ahaṃ tamanupabbajiṃ;

Pañca vassāni nivasiṃ, paribbājavate ahaṃ.

‘‘Yadā pabbajitā āsi, gotamī jinaposikā;

Tadāhaṃ tamupagantvā, buddhena anusāsitā.

‘‘Na cireneva kālena, arahattamapāpuṇiṃ;

Aho kalyāṇamittattaṃ, kassapassa sirīmato.

‘‘Suto buddhassa dāyādo, kassapo susamāhito;

Pubbenivāsaṃ yo vedi, saggāpāyañca passati.

‘‘Atho jātikkhayaṃ patto, abhiññāvosito muni;

Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.

‘‘Tatheva bhaddākāpilānī, tevijjā maccuhāyinī;

Dhāreti antimaṃ dehaṃ, jitvā māraṃ savāhanaṃ.

‘‘Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;

Tyamha khīṇāsavā dantā, sītibhūtāmha nibbutā.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. therī 2.3.244-313);

Arahattaṃ pana patvā pubbenivāsañāṇe ciṇṇavasī ahosi. Tattha sātisayaṃ katādhikārattā aparabhāge taṃ satthā jetavane ariyagaṇamajjhe nisinno bhikkhuniyo paṭipāṭiyā ṭhānantaresu ṭhapento pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ mahākassapattherassa guṇābhitthavanapubbakaṃ attano katakiccatādivibhāvanamukhena udānaṃ udānentī –

63.

‘‘Putto buddhassa dāyādo, kassapo susamāhito;

Pubbenivāsaṃ yovedi, saggāpāyañca passati.

64.

‘‘Atho jātikkhayaṃ patto, abhiññāvosito muni;

Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.

65.

‘‘Tatheva bhaddākāpilānī, tevijjā maccuhāyinī;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.

66.

‘‘Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;

Tyamha khīṇāsavā dantā, sītibhūtāmha nibbutā’’ti. –

Imā gāthā abhāsi.

Tattha putto buddhassa dāyādoti buddhānubuddhabhāvato sammāsambuddhassa anujātasuto tato eva tassa dāyabhūtassa navalokuttaradhammassa ādānena dāyādo kassapo lokiyalokuttarehi samādhīhi suṭṭhu samāhitacittatāya susamāhito. Pubbenivāsaṃ yovedīti yo mahākassapatthero pubbenivāsaṃ attano paresañca nivutthakkhandhasantānaṃ pubbenivāsānussatiñāṇena pākaṭaṃ katvā avedi aññāsi paṭivijjhi. Saggāpāyañca passatīti chabbīsatidevalokabhedaṃ saggaṃ catubbidhaṃ apāyañca dibbacakkhunā hatthatale āmalakaṃ viya passati.

Atho jātikkhayaṃ pattoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ patto. Abhiññāya abhivisiṭṭhena ñāṇena abhiññeyyaṃ dhammaṃ abhijānitvā pariññeyyaṃ parijānitvā, pahātabbaṃ pahāya, sacchikātabbaṃ sacchikatvā vosito niṭṭhaṃ patto katakicco. Āsavakkhayapaññāsaṅkhātaṃ monaṃ pattattā muni.

Tatheva bhaddākāpilānīti yathā mahākassapo etāhi yathāvuttāhi tīhi vijjāhi tevijjo maccuhāyī ca, tatheva bhaddākāpilānī tevijjā maccuhāyinīti. Tato eva dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhananti attānameva paraṃ viya katvā dasseti.

Idāni yathā therassa paṭipatti ādimajjhapariyosānakalyāṇā, evaṃ mamapīti dassentī ‘‘disvā ādīnava’’nti osānagāthamāha. Tattha tyamha khīṇāsavā dantāti te mayaṃ mahākassapatthero ahañca uttamena damena dantā sabbaso khīṇāsavā ca amha. Sītibhūtāmha nibbutāti tato eva kilesapariḷāhābhāvato sītibhūtā saupādisesāya nibbānadhātuyā nibbutā ca amha bhavāmāti attho.

Bhaddākāpilānītherīgāthāvaṇṇanā niṭṭhitā.

Catukkanipātavaṇṇanā niṭṭhitā.

5. Pañcakanipāto

1. Aññatarātherīgāthāvaṇṇanā

Pañcakanipāte paṇṇavīsati vassānītiādikā aññatarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde devadahanagare mahāpajāpatigotamiyā dhātī hutvā vaḍḍhesi. Nāmagottato pana apaññātā ahosi. Sā mahāpajāpatigotamiyā pabbajitakāle sayampi pabbajitvā pañcavīsati saṃvaccharāni kāmarāgena upaddutā accharāsaṅghātamattampi kālaṃ cittekaggataṃ alabhantī bāhā paggayha kandamānā dhammadinnātheriyā santike dhammaṃ sutvā kāmehi vinivattitamānasā kammaṭṭhānaṃ gahetvā bhāvanamanuyañjantī na cirasseva chaḷabhiññā hutvā attano paṭipattiṃ paccavekkhitvā udānavasena –

67.

‘‘Paṇṇavīsati vassāni, yato pabbajitā ahaṃ;

Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.

68.

‘‘Aladdhā cetaso santiṃ, kāmarāgenavassutā;

Bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.

69.

‘‘Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;

Sā me dhammamadesesi, khandhāyatanadhātuyo.

70.

‘‘Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ;

Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.

71.

‘‘Cetopariccañāṇañca, sotadhātu visodhitā;

Iddhīpi me sacchikatā, patto me āsavakkhayo;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti. –

Imā gāthā abhāsi.

Tattha nāccharāsaṅghātamattampīti accharāghaṭitamattampi khaṇaṃ aṅguliphoṭanamattampi kālanti attho. Cittassūpasamajjhaganti cittassa upasamaṃ cittekaggaṃ na ajjhaganti yojanā, na paṭilabhinti attho.

Kāmarāgenavassutāti kāmaguṇasaṅkhātesu vatthukāmesu daḷhatarābhinivesitāya bahalena chandarāgena tintacittā.

Bhikkhuninti dhammadinnattheriṃ sandhāya vadati.

Cetopariccañāṇañcāti cetopariyañāṇañca visodhitanti sambandho, adhigatanti attho. Sesaṃ vuttanayameva.

Aññatarātherīgāthāvaṇṇanā niṭṭhitā.

2. Vimalātherīgāthāvaṇṇanā

Mattā vaṇṇena rūpenātiādikā vimalāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ aññatarāya rūpūpajīviniyā itthiyā dhītā hutvā nibbatti. Vimalātissā nāmaṃ ahosi. Sā vayappattā tatheva jīvikaṃ kappentī ekadivasaṃ āyasmantaṃ mahāmoggallānaṃ vesāliyaṃ piṇḍāya carantaṃ disvā paṭibaddhacittā hutvā therassa vasanaṭṭhānaṃ gantvā theraṃ uddissa palobhanakammaṃ kātuṃ ārabhi. ‘‘Titthiyehi uyyojitā tathā akāsī’’ti keci vadanti. Thero tassā asubhavibhāvanamukhena santajjanaṃ katvā ovādamadāsi. Taṃ heṭṭhā theragāthāya āgatameva, tathā pana therena ovāde dinne sā saṃvegajātā hirottappaṃ paccupaṭṭhapetvā sāsane paṭiladdhasaddhā upāsikā hutvā aparabhāge bhikkhunīsu pabbajitvā ghaṭentī vāyamantī hetusampannatāya na cirasseva arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

72.

‘‘Mattā vaṇṇena rūpena, sobhaggena yasena ca;

Yobbanena cupatthaddhā, aññāsamatimaññihaṃ.

73.

‘‘Vibhūsetvā imaṃ kāyaṃ, sucittaṃ bālalāpanaṃ;

Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiya.

74.

‘‘Piḷandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahuṃ;

Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃ janaṃ.

75.

‘‘Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā;

Nisinnā rukkhamūlamhi, avitakkassa lābhinī.

76.

‘‘Sabbe yogā samucchinnā, ye dibbā ye ca mānusā;

Khepetvā āsave sabbe, sītibhūtāmhi nibbutā’’ti. –

Imā gāthā abhāsi.

Tattha mattā vaṇṇena rūpenāti guṇavaṇṇena ceva rūpasampattiyā ca. Sobhaggenāti subhagabhāvena. Yasenāti parivārasampattiyā. Mattā vaṇṇamadarūpamadasobhaggamadaparivāramadavasena madaṃ āpannāti attho. Yobbanena cupatthaddhāti yobbanamadena uparūpari thaddhā yobbananimittena ahaṅkārena upatthaddhacittā anupasantamānasā. Aññāsamatimaññihanti aññā itthiyo attano vaṇṇādiguṇehi sabbathāpi atikkamitvā maññiṃ ahaṃ. Aññāsaṃ vā itthīnaṃ vaṇṇādiguṇe atimaññiṃ atikkamitvā amaññiṃ avamānaṃ akāsiṃ.

Vibhūsitvā imaṃ kāyaṃ, sucittaṃ bālalāpananti imaṃ nānāvidhaasucibharitaṃ jegucchaṃ ahaṃ mamāti bālānaṃ lāpanato vācanato bālalāpanaṃ mama kāyaṃ chavirāgakaraṇakesaṭṭhapanādinā sucittaṃ vatthābharaṇehi vibhūsitvā sumaṇḍitapasāditaṃ katvā. Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiyāti migaluddo viya migānaṃ bandhanatthāya daṇḍavākurādimigapāsaṃ, mārassa pāsabhūtaṃ yathāvuttaṃ mama kāyaṃ vesidvāramhi vesiyā gharadvāre oḍḍiyitvā aṭṭhāsiṃ.

Piḷandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahunti ūrujaghanathanadassanādikaṃ guyhañceva pādajāṇusirādikaṃ pakāsañcāti guyhaṃ pakāsikañca bahuṃ nānappakāraṃ piḷandhanaṃ ābharaṇaṃ dassentī. Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃ jananti yobbanamadamattaṃ bahuṃ bālajanaṃ vippalambhetuṃ hasantī gandhamālāvatthābharaṇādīhi sarīrasabhāvapaṭicchādanena hasavilāsabhāvādīhi tehi ca vividhaṃ nānappakāraṃ vañcanaṃ akāsiṃ.

Sājja piṇḍaṃ caritvāna…pe… avitakkassa lābhinīti sā ahaṃ evaṃ pamādavihārinī samānā ajja idāni ayyassa mahāmoggallānattherassa ovāde ṭhatvā sāsane pabbajitvā muṇḍā saṅghāṭipārutā hutvā piṇḍaṃ caritvāna bhikkhāhāraṃ bhuñjitvā nisinnā rukkhamūlamhi rukkhamūle vivittāsane nisinnā dutiyajjhānapādakassa aggaphalassa adhigamena avitakkassa lābhinī amhīti yojanā.

Sabbe yogāti kāmayogādayo cattāropi yogā. Samucchinnāti paṭhamamaggādinā yathārahaṃ sammadeva ucchinnā pahīnā. Sesaṃ vuttanayameva.

Vimalātherīgāthāvaṇṇanā niṭṭhitā.

3. Sīhātherīgāthāvaṇṇanā

Ayoniso manasikārātiādikā sīhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ sīhasenāpatino bhaginiyā dhītā hutvā nibbatti. Tassā ‘‘mātulassa nāmaṃ karomā’’ti sīhāti nāmaṃ akaṃsu. Sā viññutaṃ patvā ekadivasaṃ satthārā sīhassa senāpatino dhamme desiyamāne taṃ dhammaṃ sutvā paṭiladdhasaddhā mātāpitaro anujānāpetvā pabbaji. Pabbajitvā ca vipassanaṃ ārabhitvāpi bahiddhā puthuttārammaṇe vidhāvantaṃ cittaṃ nivattetuṃ asakkontī satta saṃvaccharāni micchāvitakkehi bādhīyamānā cittassādaṃ alabhantī ‘‘kiṃ me iminā pāpajīvitena, ubbandhitvā marissāmī’’ti pāsaṃ gahetvā rukkhasākhāyaṃ laggitvā taṃ attano kaṇṭhe paṭimuñcantī pubbāciṇṇavasena vipassanāya cittaṃ abhinīhari, antimabhavikatāya pāsassa bandhanaṃ gīvaṭṭhāne ahosi, ñāṇassa paripākaṃ gatattā sā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pattasamakālameva ca pāsabandho gīvato muccitvā vinivatti. Sā arahatte patiṭṭhitā udānavasena –

77.

‘‘Ayoniso manasikārā, kāmarāgena aṭṭitā;

Ahosiṃ uddhatā pubbe, citte avasavattinī.

78.

‘‘Pariyuṭṭhitā klesehi, subhasaññānuvattinī;

Samaṃ cittassa na labhiṃ, rāgacittavasānugā.

79.

‘‘Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ;

Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.

80.

‘‘Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ;

Varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.

81.

‘‘Daḷhapāsaṃ karitvāna, rukkhasākhāya bandhiya;

Pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me’’ti. –

Imā gāthā abhāsi.

Tattha ayoniso manasikārāti anupāyamanasikārena, asubhe subhanti vipallāsaggāhena. Kāmarāgena aṭṭitāti kāmaguṇesu chandarāgena pīḷitā. Ahosiṃ uddhatā pubbe, citte avasavattinīti pubbe mama citte mayhaṃ vase avattamāne uddhatā nānārammaṇe vikkhittacittā asamāhitā ahosiṃ.

Pariyuṭṭhitā klesehi, subhasaññānuvattinīti pariyuṭṭhānapattehi kāmarāgādikilesehi abhibhūtā rūpādīsu subhanti pavattāya kāmasaññāya anuvattanasīlā. Samaṃ cittassa na labhiṃ, rāgacittavasānugāti kāmarāgasampayuttacittassa vasaṃ anugacchantī īsakampi cittassa samaṃ cetosamathaṃ cittekaggataṃ na labhiṃ.

Kisā paṇḍu vivaṇṇā cāti evaṃ ukkaṇṭhitabhāvena kisā dhamanisanthatagattā uppaṇḍuppaṇḍukajātā tato eva vivaṇṇā vigatachavivaṇṇā ca hutvā. Satta vassānīti satta saṃvaccharāni. Cārihanti cariṃ ahaṃ. Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitāti evamahaṃ sattasu saṃvaccharesu kilesadukkhena dukkhitā ekadāpi divā vā rattiṃ vā samaṇasukhaṃ na paṭilabhiṃ.

Tatoti kilesapariyuṭṭhānena samaṇasukhālābhabhāvato. Rajjuṃ gahetvāna pāvisiṃ, vanamantaranti pāsarajjuṃ ādāya vanantaraṃ pāvisiṃ. Kimatthaṃ pāvisīti ce āha – ‘‘varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare’’ti yadahaṃ samaṇadhammaṃ kātuṃ asakkontī hīnaṃ gihibhāvaṃ puna ācare ācareyyaṃ anutiṭṭheyyaṃ, tato sataguṇena sahassaguṇena imasmiṃ vanantare ubbandhaṃ bandhitvā maraṇaṃ me varaṃ seṭṭhanti attho. Atha cittaṃ vimucci meti yadā rukkhasākhāya bandhapāsaṃ gīvāyaṃ pakkhipi, atha tadanantarameva vuṭṭhānagāminivipassanāmaggena ghaṭitattā maggapaṭipāṭiyā sabbāsavehi mama cittaṃ vimucci vimuttaṃ ahosīti.

Sīhātherīgāthāvaṇṇanā niṭṭhitā.

4. Sundarīnandātherīgāthāvaṇṇanā

Āturaṃ asucintiādikā sundarīnandāya theriyā gāthā. Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ jhāyinīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā kusalaṃ upacinantī kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sakyarājakule nibbatti. Nandātissā nāmaṃ akaṃsu. Aparabhāge rūpasampattiyā sundarīnandā, janapadakalyāṇīti ca paññāyittha. Sā amhākaṃ bhagavati sabbaññutaṃ patvā anupubbena kapilavatthuṃ gantvā nandakumārañca rāhulakumārañca pabbājetvā gate suddhodanamahārāje ca parinibbute mahāpajāpatigotamiyā rāhulamātāya ca pabbajitāya cintesi – ‘‘mayhaṃ jeṭṭhabhātā cakkavattirajjaṃ pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāro pabbaji, bhattāpi me nandarājā, mātāpi mahāpajāpatigotamī, bhaginīpi rāhulamātā pabbajitā, idānāhaṃ gehe kiṃ karissāmi, pabbajissāmī’’ti bhikkhunupassayaṃ gantvā ñātisinehena pabbaji, no saddhāya. Tasmā pabbajitvāpi rūpaṃ nissāya uppannamadā. ‘‘Satthā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe ādīnavaṃ dassetī’’ti buddhupaṭṭhānaṃ na gacchatītiādi sabbaṃ heṭṭhā abhirūpanandāya vatthusmiṃ vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – satthārā nimmitaṃ itthirūpaṃ anukkamena jarābhibhūtaṃ disvā aniccato dukkhato anattato manasikarontiyā theriyā kammaṭṭhānābhimukhaṃ cittaṃ ahosi. Taṃ disvā satthā tassā sappāyavasena dhammaṃ desento –

82.

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

83.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

84.

‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha dakkhisa’’nti. –

Imā tisso gāthā abhāsi.

Sā desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhahi. Tassā uparimaggatthāya kammaṭṭhānaṃ ācikkhanto ‘‘nande, imasmiṃ sarīre appamattakopi sāro natthi, maṃsalohitalepano jarādīnaṃ vāsabhūto, aṭṭhipuñjamatto evāya’’nti dassetuṃ –

‘‘Aṭṭhinaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;

Yattha jarā ca maccu ca, māno makkho ca ohito’’ti. (dha. pa. 150) –

Dhammapade imaṃ gāthamāha.

desanāvasāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.166-219) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

‘‘Ratanānaṭṭhapaññāsaṃ, uggatova mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Amataṃ paramassādaṃ, paramatthanivedakaṃ.

‘‘Tadā nimantayitvāna, sasaṅghaṃ lokanāyakaṃ;

Datvā tassa mahādānaṃ, pasannā sehi pāṇibhi.

‘‘Jhāyinīnaṃ bhikkhunīnaṃ, aggaṭṭhānamapatthayiṃ;

Nipacca sirasā dhīraṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Tadā adantadamako, tilokasaraṇo pabhū;

Byākāsi narasārathi, lacchase taṃ supatthitaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Nandāti nāma nāmena, hessati satthu sāvikā.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

‘‘Tato cutā manussatte, rājānaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

‘‘Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

‘‘Pacchime bhave sampatte, suramme kapilavhaye;

Rañño suddhodanassāhaṃ, dhītā āsiṃ aninditā.

‘‘Siriyā rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;

Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.

‘‘Yuvatīnañca sabbāsaṃ, kalyāṇīti ca vissutā;

Tasmimpi nagare ramme, ṭhapetvā taṃ yasodharaṃ.

‘‘Jeṭṭho bhātā tilokaggo, pacchimo arahā tathā;

Ekākinī gahaṭṭhāhaṃ, mātarā paricoditā.

‘‘Sākiyamhi kule jātā, putte buddhānujā tuvaṃ;

Nandenapi vinā bhūtā, agāre kinnu acchasi.

‘‘Jarāvasānaṃ yobbaññaṃ, rūpaṃ asucisammataṃ;

Rogantamapicārogyaṃ, jīvitaṃ maraṇantikaṃ.

‘‘Idampi te subhaṃ rūpaṃ, sasīkantaṃ manoharaṃ;

Bhūsanānaṃ alaṅkāraṃ, sirisaṅghāṭasaṃnibhaṃ.

‘‘Puñjitaṃ lokasāraṃva, nayanānaṃ rasāyanaṃ;

Puññānaṃ kittijananaṃ, ukkākakulanandanaṃ.

‘‘Na cireneva kālena, jarā samadhisessati;

Vihāya gehaṃ kāruññe, cara dhammamanindite.

‘‘Sutvāhaṃ mātu vacanaṃ, pabbajiṃ anagāriyaṃ;

Dehena natu cittena, rūpayobbanalāḷitā.

‘‘Mahatā ca payattena, jhānajjhena paraṃ mama;

Kātuñca vadate mātā, na cāhaṃ tattha ussukā.

‘‘Tato mahākāruṇiko, disvā maṃ kāmalālasaṃ;

Nibbandanatthaṃ rūpasmiṃ, mama cakkhupathe jino.

‘‘Sakena ānubhāvena, itthiṃ māpesi sobhiniṃ;

Dassanīyaṃ suruciraṃ, mamatopi surūpiniṃ.

‘‘Tamahaṃ vimhitā disvā, ativimhitadehiniṃ;

Cintayiṃ saphalaṃ meti, nettalābhañca mānusaṃ.

‘‘Tamahaṃ ehi subhage, yenattho taṃ vadehi me;

Kulaṃ te nāmagottañca, vada me yadi te piyaṃ.

‘‘Na vañcakālo subhage, ucchaṅge maṃ nivāsaya;

Sīdantīva mamaṅgāni, pasuppayamuhuttakaṃ.

‘‘Tato sīsaṃ mamaṅge sā, katvā sayi sulocanā;

Tassā nalāṭe patitā, luddhā paramadāruṇā.

‘‘Saha tassā nipātena, piḷakā upapajjatha;

Pagghariṃsu pabhinnā ca, kuṇapā pubbalohitā.

‘‘Pabhinnaṃ vadanañcāpi, kuṇapaṃ pūtigandhanaṃ;

Uddhumātaṃ vinilañca, pubbañcāpi sarīrakaṃ.

‘‘Sā paveditasabbaṅgī, nissasantī muhuṃ muhuṃ;

Vedayantī sakaṃ dukkhaṃ, karuṇaṃ paridevayi.

‘‘Dukkhena dukkhitā homi, phusayanti ca vedanā;

Mahādukkhe nimuggamhi, saraṇaṃ hohi me sakhī.

‘‘Kuhiṃ vadanasotaṃ te, kuhiṃ te tuṅganāsikā;

Tambabimbavaroṭṭhante, vadanaṃ te kuhiṃ gataṃ.

‘‘Kuhiṃ sasīnibhaṃ vaṇṇaṃ, kambugīvā kuhiṃ gatā;

Doḷā lolāva te kaṇṇā, vevaṇṇaṃ samupāgatā.

‘‘Makuḷakhārakākārā, kalikāva payodharā;

Pabhinnā pūtikuṇapā, duṭṭhagandhittamāgatā.

‘‘Vedimajjhāva sussoṇī, sūnāva nītakibbisā;

Jātā amajjhabharitā, aho rūpamasassataṃ.

‘‘Sabbaṃ sarīrasañjātaṃ, pūtigandhaṃ bhayānakaṃ;

Susānamiva bībhacchaṃ, ramante yattha bālisā.

‘‘Tadā mahākāruṇiko, bhātā me lokanāyako;

Disvā saṃviggacittaṃ maṃ, imā gāthā abhāsatha.

‘‘Āturaṃ kuṇapaṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha dakkhisaṃ.

‘‘Tatohaṃ atisaṃviggā, sutvā gāthā subhāsitā;

Tatraṭṭhitāvahaṃ santī, arahattamapāpuṇiṃ.

‘‘Yattha yattha nisinnāhaṃ, sadā jhānaparāyaṇā;

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena ‘‘āturaṃ asuci’’ntiādinā satthārā desitāhi tīhi gāthāhi saddhiṃ –

85.

‘‘Tassā me appamattāya, vicinantiyā yoniso;

Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.

86.

‘‘Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;

Appamattā visaṃyuttā, upasantāmhi nibbutā’’ti. –

Imā dve gāthā abhāsi.

Tattha evametaṃ avekkhantī…pe… dakkhisanti etaṃ āturādisabhāvaṃ kāyaṃ evaṃ ‘‘yathā idaṃ tathā eta’’ntiādinā vuttappakārena rattindivaṃ sabbakālaṃ atanditā hutvā parato ghosahetukaṃ sutamayañāṇaṃ muñcitvā, tato taṃnimittaṃ attani sambhūtattā sakāyabhāvanāmayāya paññāya yāthāvato ghanavinibbhogakaraṇena abhinibbijjha, kathaṃ nu kho dakkhisaṃ passissanti ābhogapurecārikena pubbabhāgañāṇacakkhunā avekkhantī vicinantīti attho.

Tenāha ‘‘tassā me appamattāyā’’tiādi. Tassattho – tassā me satiavippavāsena appamattāya yoniso upāyena aniccādivasena vipassanāpaññāya vicinantiyā vīmaṃsantiyā, ayaṃ khandhapañcakasaṅkhāto kāyo sasantānaparasantānavibhāgato santarabāhiro yathābhūtaṃ diṭṭho.

Atha tathā dassanato pacchā nibbindahaṃ kāye vipassanāpaññāsahitāya maggapaññāya attabhāve nibbindiṃ, visesatova ajjhattasantāne virajji virāgaṃ āpajjiṃ, ahaṃ yathābhūtāya appamādapaṭipattiyā matthakappattiyā appamattā sabbaso saṃyojanānaṃ samucchinnattā visaṃyuttā upasantā ca nibbutā ca amhīti.

Sundarīnandātherīgāthāvaṇṇanā niṭṭhitā.

5. Nanduttarātherīgāthāvaṇṇanā

Aggiṃ candañcātiādikā nanduttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā, ekaccāni vijjāṭṭhānāni sippāyatanāni ca uggahetvā nigaṇṭhapabbajjaṃ upagantvā, vādappasutā jambusākhaṃ gahetvā bhaddākuṇḍalakesā viya jambudīpatale vicarantī mahāmoggallānattheraṃ upasaṅkamitvā pañhaṃ pucchitvā parājayaṃ pattā therassa ovāde ṭhatvā sāsane pabbajitvā samaṇadhammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

87.

‘‘Aggiṃ candañca sūriyañca, devatā ca namassihaṃ;

Nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.

88.

‘‘Bahūvatasamādānā, aḍḍhaṃ sīsassa olikhiṃ;

Chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.

89.

‘‘Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca;

Upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.

90.

‘‘Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ;

Disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.

91.

‘‘Sabbe bhavā samucchinnā, icchā ca patthanāpi ca;

Sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso’’ti. –

Imā pañca gāthā abhāsi.

Tattha aggiṃ candañca sūriyañca, devatā ca namassihanti aggippamukhā devāti indānaṃ devānaṃ ārādhanatthaṃ āhutiṃ paggahetvā aggiñca, māse māse sukkapakkhassa dutiyāya candañca, divase divase sāyaṃ pātaṃ sūriyañca, aññā ca bāhirā hiraññagabbhādayo devatā ca, visuddhimaggaṃ gavesantī namassihaṃ namakkāraṃ ahaṃ akāsiṃ. Nadītitthāni gantvāna, udakaṃ oruhāmihanti gaṅgādīnaṃ nadīnaṃ pūjātitthāni upagantvā sāyaṃ pātaṃ udakaṃ otarāmi udake nimujjitvā aṅgasiñcanaṃ karomi.

Bahūvatasamādānāti pañcātapatappanādi bahuvidhavatasamādānā. Gāthāsukhatthaṃ bahūti dīghakaraṇaṃ. Aḍḍhaṃ sīsassa olikhinti mayhaṃ sīsassa aḍḍhameva muṇḍemi. Keci ‘‘aḍḍhaṃ sīsassa olikhinti kesakalāpassa aḍḍhaṃ jaṭābandhanavasena bandhitvā aḍḍhaṃ vissajjesi’’nti atthaṃ vadanti. Chamāya seyyaṃ kappemīti thaṇḍilasāyinī hutvā anantarahitāya bhūmiyā sayāmi. Rattiṃ bhattaṃ na bhuñjahanti rattūparatā hutvā rattiyaṃ bhojanaṃ na bhuñjiṃ.

Vibhūsāmaṇḍanaratāti cirakālaṃ attakilamathānuyogena kilantakāyā ‘‘evaṃ sarīrassa kilamanena natthi paññāsuddhi. Sace pana indriyānaṃ tosanavasena sarīrassa tappanena suddhi siyā’’ti mantvā imaṃ kāyaṃ anuggaṇhantī vibhūsāyaṃ maṇḍane ca ratā vatthālaṅkārehi alaṅkaraṇe gandhamālādīhi maṇḍane ca abhiratā. Nhāpanucchādanehi cāti sambāhanādīni kāretvā nhāpanena ucchādanena ca. Upakāsiṃ imaṃ kāyanti imaṃ mama kāyaṃ anuggaṇhiṃ santappesiṃ. Kāmarāgena aṭṭitāti evaṃ kāyadaḷhībahulā hutvā ayonisomanasikārapaccayā pariyuṭṭhitena kāmarāgena aṭṭitā abhiṇhaṃ upaddutā ahosiṃ.

Tato saddhaṃ labhitvānāti evaṃ samādinnavatāni bhinditvā kāyadaḷhībahulā vādappasutā hutvā tattha tattha vicarantī tato pacchā aparabhāge mahāmoggallānattherassa santike laddhovādānusāsanā saddhaṃ paṭilabhitvā. Disvā kāyaṃ yathābhūtanti saha vipassanāya maggapaññāya imaṃ mama kāyaṃ yathābhūtaṃ disvā anāgāmimaggena sabbaso kāmarāgo samūhato. Tato paraṃ aggamaggena sabbe bhavā samucchinnā, icchā ca patthanāpi cāti paccuppannavisayābhilāsasaṅkhātā icchā ca āyatibhavābhilāsasaṅkhātā patthanāpi sabbe bhavāpi samucchinnāti yojanā. Santiṃ pāpuṇi cetasoti accantaṃ santiṃ arahattaphalaṃ pāpuṇiṃ adhigacchinti attho.

Nanduttarātherīgāthāvaṇṇanā niṭṭhitā.

6. Mittākāḷītherīgāthāvaṇṇanā

Saddhāya pabbajitvānātiādikā mittākāḷiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā viññutaṃ pattā mahāsatipaṭṭhānadesanāya paṭiladdhasaddhā bhikkhunīsu pabbajitvā satta saṃvaccharāni lābhasakkāragiddhikā hutvā samaṇadhammaṃ karontī tattha tattha vicaritvā aparabhāge yoniso ummujjantī saṃvegajātā hutvā vipassanaṃ paṭṭhapetvā na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

92.

‘‘Saddhāya pabbajitvāna, agārasmānagāriyaṃ;

Vicariṃhaṃ tena tena, lābhasakkāraussukā.

93.

‘‘Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ;

Kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.

94.

‘‘Tassā me ahu saṃvego, nisinnāya vihārake;

Ummaggapaṭipannāmhi, taṇhāya vasamāgatā.

95.

‘‘Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati;

Purāyaṃ bhijjati kāyo, na me kālo pamajjituṃ.

96.

‘‘Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ;

Vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsana’’nti. – imā gāthā abhāsi;

Tattha vicariṃhaṃ tena tena, lābhasakkāraussukāti lābhe ca sakkāre ca ussukā yuttappayuttā hutvā tena tena bāhusaccadhammakathādinā lābhuppādahetunā vicariṃ ahaṃ.

Riñcitvā paramaṃ atthanti jhānavipassanāmaggaphalādiṃ uttamaṃ atthaṃ jahitvā chaḍḍetvā. Hīnamatthaṃ asevihanti catupaccayasaṅkhātaāmisabhāvato hīnaṃ lāmakaṃ atthaṃ ayoniso pariyesanāya paṭiseviṃ ahaṃ. Kilesānaṃ vasaṃ gantvāti mānamadataṇhādīnaṃ kilesānaṃ vasaṃ upagantvā sāmaññatthaṃ samaṇakiccaṃ na bujjhiṃ na jāniṃ ahaṃ.

Nisinnāya vihāraketi mama vasanakaovarake nisinnāya ahu saṃvego. Kathanti ce, āha ‘‘ummaggapaṭipannāmhī’’ti. Tattha ummaggapaṭipannāmhīti yāvadeva anupādāya parinibbānatthamidaṃ sāsanaṃ, tattha sāsane pabbajitvā kammaṭṭhānaṃ amanasikarontī tassa ummaggapaṭipannā amhīti. Taṇhāya vasamāgatāti paccayuppādanataṇhāya vasaṃ upagatā.

Appakaṃ jīvitaṃ mayhanti paricchinnakālā vajjitato bahūpaddavato ca mama jīvitaṃ appakaṃ parittaṃ lahukaṃ. Jarā byādhi ca maddatīti tañca samantato āpatitvā nippothentā pabbatā viya jarā byādhi ca maddati nimmathati. ‘‘Maddare’’tipi pāṭho. Purāyaṃ bhijjati kāyoti ayaṃ kāyo bhijjati purā. Yasmā tassa ekaṃsiko bhedo, tasmā na me kālo pamajjituṃ ayaṃ kālo aṭṭhakkhaṇavajjito navamo khaṇo, so pamajjituṃ na yuttoti tassāhuṃ saṃvegoti yojanā.

Yathābhūtamavekkhantīti evaṃ jātasaṃvegā vipassanaṃ paṭṭhapetvā aniccādimanasikārena yathābhūtamavekkhantī. Kiṃ avekkhantīti āha ‘‘khandhānaṃ udayabbaya’’nti. ‘‘Avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.50) samapaññāsappabhedānaṃ pañcannaṃ upādānakkhandhānaṃ uppādanirodhañca udayabbayānupassanāya avekkhantī vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā sabbaso kilesehi ca bhavehi ca vimuttacittā uṭṭhāsiṃ, ubhato uṭṭhānena maggena bhavattayato cāti vuṭṭhitā ahosiṃ. Sesaṃ vuttanayameva.

Mittākāḷītherīgāthāvaṇṇanā niṭṭhitā.

7. Sakulātherīgāthāvaṇṇanā

Agārasmiṃ vasantītiādikā sakulāya theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare ānandassa rañño dhītā hutvā nibbattā, satthu vemātikabhaginī nandāti nāmena. Sā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthārā ekaṃ bhikkhuniṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā ussāhajātā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthentī paṇidhānamakāsi. Sā tattha yāvajīvaṃ bahuṃ uḷāraṃ kusalakammaṃ katvā devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī kassapassa bhagavato kāle brāhmaṇakule nibbattitvā paribbājakapabbajjaṃ pabbajitvā ekacārinī vicarantī ekadivasaṃ telabhikkhāya āhiṇḍitvā telaṃ labhitvā tena telena satthu cetiye sabbarattiṃ dīpapūjaṃ akāsi. Sā tato cutā tāvatiṃse nibbattitvā suvisuddhadibbacakkhukā hutvā ekaṃ buddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Sakulātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā aparabhāge aññatarassa khīṇāsavattherassa santike dhammaṃ sutvā sañjātasaṃvegā pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.131-165) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;

Atthāya purisājañño, paṭipanno sadevake.

‘‘Yasaggapatto sirimā, kittivaṇṇagato jino;

Pūjito sabbalokassa, disā sabbāsu vissuto.

‘‘Uttiṇṇavicikiccho so, vītivattakathaṃkatho;

Sampuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.

‘‘Anuppannassa maggassa, uppādetā naruttamo;

Anakkhātañca akkhāsi, asañjātañca sañjanī.

‘‘Maggaññū ca maggavidū, maggakkhāyī narāsabho;

Maggassa kusalo satthā, sārathīnaṃ varuttamo.

‘‘Mahākāruṇiko satthā, dhammaṃ deseti nāyako;

Nimugge kāmapaṅkamhi, samuddharati pāṇine.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā khattiyanandanā;

Surūpā sadhanā cāpi, dayitā ca sirīmatī.

‘‘Ānandassa mahārañño, dhītā paramasobhanā;

Vemātā bhaginī cāpi, padumuttaranāmino.

‘‘Rājakaññāhi sahitā, sabbābharaṇabhūsitā;

Upāgamma mahāvīraṃ, assosiṃ dhammadesanaṃ.

‘‘Tadā hi so lokagaru, bhikkhuniṃ dibbacakkhukaṃ;

Kittayaṃ parisāmajjhe, aggaṭṭhāne ṭhapesi taṃ.

‘‘Suṇitvā tamahaṃ haṭṭhā, dānaṃ datvāna satthuno;

Pūjitvāna ca sambuddhaṃ, dibbacakkhuṃ apatthayiṃ.

‘‘Tato avoca maṃ satthā, nande lacchasi patthitaṃ;

Padīpadhammadānānaṃ, phalametaṃ sunicchitaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Sakulā nāma nāmena, hessati satthu sāvikā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Paribbājakinī āsiṃ, tadāhaṃ ekacārinī;

Bhikkhāya vicaritvāna, alabhiṃ telamattakaṃ.

‘‘Tena dīpaṃ padīpetvā, upaṭṭhiṃ sabbasaṃvariṃ;

Cetiyaṃ dvipadaggassa, vippasannena cetasā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Pajjalanti mahādīpā, tattha tattha gatāya me.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Passāmahaṃ yadicchāmi, dīpadānassidaṃ phalaṃ.

‘‘Visuddhanayanā homi, yasasā ca jalāmahaṃ;

Saddhāpaññāvatī ceva, dīpadānassidaṃ phalaṃ.

‘‘Pacchime ca bhave dāni, jātā vippakule ahaṃ;

Pahūtadhanadhaññamhi, mudite rājapūjite.

‘‘Ahaṃ sabbaṅgasampannā, sabbābharaṇabhūsitā;

Purappavese sugataṃ, vātapāne ṭhitā ahaṃ.

‘‘Disvā jalantaṃ yasasā, devamanussasakkataṃ;

Anubyañjanasampannaṃ, lakkhaṇehi vibhūsitaṃ.

‘‘Udaggacittā sumanā, pabbajjaṃ samarocayiṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanettisamūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Tato mahākāruṇiko, etadagge ṭhapesi maṃ;

Dibbacakkhukānaṃ aggā, sakulāti naruttamo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā katādhikāratāya dibbacakkhuñāṇe ciṇṇavasī ahosi. Tena naṃ satthā dibbacakkhukānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena –

97.

‘‘Agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhuno;

Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutaṃ.

98.

‘‘Sāhaṃ puttaṃ dhītarañca, dhanadhaññañca chaḍḍiya;

Kese chedāpayitvāna, pabbajiṃ anagāriyaṃ.

99.

‘‘Sikkhamānā ahaṃ santī, bhāventī maggamañjasaṃ;

Pahāsiṃ rāgadosañca, tadekaṭṭhe ca āsave.

100.

‘‘Bhikkhunī upasampajja, pubbajātimanussariṃ;

Dibbacakkhu visodhitaṃ, vimalaṃ sādhubhāvitaṃ.

101.

‘‘Saṅkhāre parato disvā, hetujāte palokite;

Pahāsiṃ āsave sabbe, sītibhūtāmhi nibbutā’’ti. –

Imā gāthā abhāsi.

Tattha agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhunoti ahaṃ pubbe agāramajjhe vasamānā aññatarassa bhinnakilesassa bhikkhuno santike catusaccagabbhaṃ dhammakathaṃ sutvā. Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutanti rāgarajādīnaṃ abhāvena virajaṃ, vānato nikkhantattā nibbānaṃ, cavanābhāvato adhigatānaṃ accutihetutāya ca nibbānaṃ accutaṃ, padanti ca laddhanāmaṃ asaṅkhatadhammaṃ, sahassanayapaṭimaṇḍitena dassanasaṅkhātena dhammacakkhunā addasaṃ passiṃ.

Sāhanti sā ahaṃ vuttappakārena sotāpannā homi.

Sikkhamānā ahaṃ santīti ahaṃ sikkhamānāva samānā pabbajitvā vasse aparipuṇṇe eva. Bhāventī maggamañjasanti majjhimapaṭipattibhāvato añjasaṃ uparimaggaṃ uppādentī. Tadekaṭṭhe ca āsaveti rāgadosehi sahajekaṭṭhe pahānekaṭṭhe ca tatiyamaggavajjhe āsave pahāsiṃ samucchindiṃ.

Bhikkhunī upasampajjāti vasse paripuṇṇe upasampajjitvā bhikkhunī hutvā. Vimalanti avijjādīhi upakkilesehi vimuttatāya vigatamalaṃ, sādhu sakkacca sammadeva bhāvitaṃ, sādhūhi vā buddhādīhi bhāvitaṃ uppāditaṃ dibbacakkhu visodhitanti sambandho.

Saṅkhāreti tebhūmakasaṅkhāre. Paratoti anattato. Hetujāteti paccayuppanne. Palokiteti palujjanasabhāve pabhaṅgune paññācakkhunā disvā. Pahāsiṃ āsave sabbeti aggamaggena avasiṭṭhe sabbepi āsave pajahiṃ, khepesinti attho. Sesaṃ vuttanayameva.

Sakulātherīgāthāvaṇṇanā niṭṭhitā.

8. Soṇātherīgāthāvaṇṇanā

Dasa putte vijāyitvātiādikā soṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ āraddhavīriyānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā, tato cutā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappattā patikulaṃ gatā dasa puttadhītaro labhitvā bahuputtikāti paññāyittha. Sā sāmike pabbajite vayappatte puttadhītaro gharāvāse patiṭṭhāpetvā sabbaṃ dhanaṃ puttānaṃ vibhajitvā adāsi, na kiñci attano ṭhapesi. Taṃ puttā ca dhītaro ca katipāhameva upaṭṭhahitvā paribhavaṃ akaṃsu. Sā ‘‘kiṃ mayhaṃ imehi paribhavāya ghare vasantiyā’’ti bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhuniyo pabbājesuṃ. Sā laddhūpasampadā ‘‘ahaṃ mahallikākāle pabbajitvā appamattāya bhavitabba’’nti bhikkhunīnaṃ vattapaṭivattaṃ karontī ‘‘sabbarattiṃ samaṇadhammaṃ karissāmī’’ti heṭṭhāpāsāde ekathambhaṃ hatthena gahetvā taṃ avijahamānā samaṇadhammaṃ karontī caṅkamamānāpi ‘‘andhakāre ṭhāne rukkhādīsu yattha katthaci me sīsaṃ paṭihaññeyyā’’ti rukkhaṃ hatthena gahetvā taṃ avijahamānāva samaṇadhammaṃ karoti. Tato paṭṭhāya sā āraddhavīriyatāya pākaṭā ahosi. Satthā tassā ñāṇaparipākaṃ disvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya attānaṃ dassetvā –

‘‘Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama’’nti. (dha. pa. 115) –

Gāthaṃ abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.220-243) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;

Upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.

‘‘Āraddhavīriyānaggaṃ, vaṇṇesi bhikkhuniṃ jino;

Taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.

‘‘Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;

Anumodi mahāvīro, sijjhataṃ paṇidhī tava.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Soṇāti nāma nāmena, hessati satthu sāvikā.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

‘‘Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;

Dasa puttāni ajaniṃ, surūpāni visesato.

‘‘Sukhedhitā ca te sabbe, jananettamanoharā;

Amittānampi rucitā, mama pageva te siyā.

‘‘Tato mayhaṃ akāmāya, dasaputtapurakkhato;

Pabbajittha sa me bhattā, devadevassa sāsane.

‘‘Tadekikā vicintesiṃ, jīvitenālamatthu me;

Cattāya patiputtehi, vuḍḍhāya ca varākiyā.

‘‘Ahampi tattha gacchissaṃ, sampatto yattha me pati;

Evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.

‘‘Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;

Vihāya gacchumovādaṃ, tāpehi udakaṃ iti.

‘‘Tadā udakamāhitvā, okiritvāna kumbhiyā;

Culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.

‘‘Khandhe aniccato disvā, dukkhato ca anattato;

Khepetvā āsave sabbe, arahattamapāpuṇiṃ.

‘‘Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;

Tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.

‘‘Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;

Taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.

‘‘Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.

‘‘Ārādhito mahāvīro, mayā suppaṭipattiyā;

Āraddhavīriyānaggaṃ, mamāha sa mahāmuni.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Atha naṃ bhagavā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento āraddhavīriyānaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ attano paṭipattiṃ paccavekkhitvā udānavasena –

102.

‘‘Dasa putte vijāyitvā, asmiṃ rūpasamussaye;

Tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.

103.

‘‘Sā me dhammamadesesi, khandhāyatanadhātuyo;

Tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.

104.

‘‘Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ;

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

105.

‘‘Animittañca bhāvemi, ekaggā susamāhitā;

Anantarāvimokkhāsiṃ, anupādāya nibbutā.

106.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Dhi tavatthu jare jamme, natthi dāni punabbhavo’’ti. – imā gāthā abhāsi;

Tattha rūpasamussayeti rūpasaṅkhāte samussaye. Ayañhi rūpasaddo ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādīsu (saṃ. ni. 4.60) rūpāyatane āgato. ‘‘Yaṃkiñci rūpaṃ atītānāgatapaccuppanna’’ntiādīsu (a. ni. 4.181) rūpakkhandhe. ‘‘Piyarūpe sātarūpe rajjatī’’tiādīsu (ma. ni. 1.409) sabhāve. ‘‘Bahiddhā rūpāni passatī’’tiādīsu (dī. ni. 3.338; a. ni. 1.427-434) kasiṇāyatane. ‘‘Rūpī rūpāni passatī’’tiādīsu (dī. ni. 3.339; a. ni. 1.435-442) rūpajhāne. ‘‘Aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī’’tiādīsu (ma. ni. 1.306) rūpakāye. Idhāpi rūpakāyeva daṭṭhabbo. Samussayasaddopi aṭṭhīnaṃ sarīrassa pariyāyo. ‘‘Satanti samussayā’’tiādīsu aṭṭhisarīrapariyāye. ‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussaya’’ntiādīsu (theragā. 19) sarīre. Idhāpi sarīre eva daṭṭhabbo. Tena vuttaṃ – ‘‘rūpasamussaye’’ti, rūpasaṅkhāte samussaye sarīreti attho. Ṭhatvāti vacanaseso. Asmiṃ rūpasamussayeti hi imasmiṃ rūpasamussaye ṭhatvā imaṃ rūpakāyaṃ nissāya dasa putte vijāyitvāti yojanā. Tatoti tasmā dasaputtavijāyanahetu. Sā hi paṭhamavayaṃ atikkamitvā puttake vijāyantī anukkamena dubbalasarīrā jarājiṇṇā ca ahosi. Tena vuttaṃ ‘‘tatohaṃ dubbalā jiṇṇā’’ti.

Tassāti tato, tassāti vā tassā santike. Puna tassāti karaṇe sāmivacanaṃ, tāyāti attho. Sikkhamānāyāti tissopi sikkhā sikkhamānā.

Anantarāvimokkhāsinti aggamaggassa anantarā uppannavimokkhā āsiṃ. Rūpī rūpāni passatītiādayo hi aṭṭhapi vimokkhā anantaravimokkhā nāma na honti. Maggānantaraṃ anuppattā hi phalavimokkhā phalasamāpattikāle pavattamānāpi paṭhamamaggānantarameva samuppattito taṃ upādāya anantaravimokkhā nāma, yathā maggasamādhi ānantarikasamādhīti vuccati. Anupādāya nibbutāti rūpādīsu kiñcipi aggahetvā kilesaparinibbānena nibbutā āsiṃ.

Evaṃ vijjāttayaṃ vibhāvetvā arahattaphalena kūṭaṃ gaṇhantī udānetvā, idāni jarāya cirakālaṃ upaddutasarīraṃ vigarahantī saha vatthunā tassa samatikkantabhāvaṃ vibhāvetuṃ ‘‘pañcakkhandhā pariññātā’’ti osānagāthamāha. Tattha dhi tavatthu jare jammeti aṅgānaṃ sithilabhāvakaraṇādinā jare jamme lāmake hīne tava tuyhaṃ dhi atthu dhikāro hotu. Natthi dāni punabbhavoti tasmā tvaṃ mayā atikkantā abhibhūtāsīti adhippāyo.

Soṇātherīgāthāvaṇṇanā niṭṭhitā.

9. Bhaddākuṇḍalakesātherīgāthāvaṇṇanā

Lūnakesītiādikā bhaddāya kuṇḍalakesāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle kikissa kāsirañño gehe sattannaṃ bhaginīnaṃ abbhantarā hutvā, vīsati vassasahassāni dasa sīlāni samādāya komāribrahmacariyaṃ carantī saṅghassa vasanapariveṇaṃ kāretvā, ekaṃ buddhantaraṃ sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde rājagahe seṭṭhikule nibbatti. Bhaddātissā nāmaṃ ahosi. Sā mahatā parivārena vaḍḍhamānā vayappattā, tasmiṃyeva nagare purohitassa puttaṃ sattukaṃ nāma coraṃ sahoḍḍhaṃ gahetvā rājāṇāya nagaraguttikena māretuṃ āghātanaṃ niyyamānaṃ, sīhapañjarena olokentī disvā paṭibaddhacittā hutvā sace taṃ labhāmi, jīvissāmi; no ce, marissāmīti sayane adhomukhī nipajji.

Athassā pitā taṃ pavattiṃ sutvā ekadhītutāya balavasineho sahassalañjaṃ datvā upāyeneva coraṃ vissajjāpetvā gandhodakena nhāpetvā sabbābharaṇapaṭimaṇḍitaṃ kāretvā pāsādaṃ pesesi. Bhaddāpi paripuṇṇamanorathā atirekālaṅkārena alaṅkaritvā taṃ paricarati. Sattuko katipāhaṃ vītināmetvā tassā ābharaṇesu uppannalobho bhadde, ahaṃ nagaraguttikena gahitamattova corapapāte adhivatthāya devatāya ‘‘sacāhaṃ jīvitaṃ labhāmi, tuyhaṃ balikammaṃ upasaṃharissāmī’’ti patthanaṃ āyāciṃ, tasmā balikammaṃ sajjāpehīti. Sā ‘‘tassa manaṃ pūressāmī’’ti balikammaṃ sajjāpetvā sabbābharaṇavibhūsitā sāmikena saddhiṃ ekaṃ yānaṃ abhiruyha ‘‘devatāya balikammaṃ karissāmī’’ti corapapātaṃ abhiruhituṃ āraddhā.

Sattuko cintesi – ‘‘sabbesu abhiruhantesu imissā ābharaṇaṃ gahetuṃ na sakkā’’ti parivārajanaṃ tattheva ṭhapetvā tameva balibhājanaṃ gāhāpetvā pabbataṃ abhiruhanto tāya saddhiṃ piyakathaṃ na kathesi. Sā iṅgiteneva tassādhippāyaṃ aññāsi. Sattuko, ‘‘bhadde, tava uttarasāṭakaṃ omuñcitvā kāyārūḷhapasādhanaṃ bhaṇḍikaṃ karohī’’ti. Sā, ‘‘sāmi, mayhaṃ ko aparādho’’ti? ‘‘Kiṃ nu maṃ, bāle,‘balikammatthaṃ āgato’ti saññaṃ karosi? Balikammāpadesena pana tava ābharaṇaṃ gahetuṃ āgato’’ti. ‘‘Kassa pana, ayya, pasādhanaṃ, kassa aha’’nti? ‘‘Nāhaṃ etaṃ vibhāgaṃ jānāmī’’ti. ‘‘Hotu, ayya, ekaṃ pana me adhippāyaṃ pūrehi, alaṅkataniyāmena ca āliṅgituṃ dehī’’ti. So ‘‘sādhū’’ti sampaṭicchi. Sā tena sampaṭicchitabhāvaṃ ñatvā purato āliṅgitvā pacchato āliṅgantī viya pabbatapapāte pātesi. So patitvā cuṇṇavicuṇṇaṃ ahosi. Tāya kataṃ acchariyaṃ disvā pabbate adhivatthā devatā kosallaṃ vibhāventī imā gāthā abhāsi –

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā’’ti. (apa. therī. 2.3.31-32);

Tato bhaddā cintesi – ‘‘na sakkā mayā iminā niyāmena gehaṃ gantuṃ, itova gantvā ekaṃ pabbajjaṃ pabbajissāmī’’ti nigaṇṭhārāmaṃ gantvā nigaṇṭhe pabbajjaṃ yāci. Atha naṃ te āhaṃsu – ‘‘kena niyāmena pabbajjā hotū’’ti? ‘‘Yaṃ tumhākaṃ pabbajjāya uttamaṃ, tadeva karothā’’ti. Te ‘‘sādhū’’ti tassā tālaṭṭhinā kese luñcitvā pabbājesuṃ. Puna kesā vaḍḍhantā kuṇḍalāvaṭṭā hutvā vaḍḍhesuṃ. Tato paṭṭhāya sā kuṇḍalakesāti nāma jātā. Sā tattha uggahetabbaṃ samayaṃ vādamaggañca uggahetvā ‘‘ettakaṃ nāma ime jānanti, ito uttari viseso natthī’’ti ñatvā tato apakkamitvā yattha yattha paṇḍitā atthi, tattha tattha gantvā tesaṃ jānanasippaṃ uggahetvā attanā saddhiṃ kathetuṃ samatthaṃ adisvā yaṃ yaṃ gāmaṃ vā nigamaṃ vā pavisati, tassa dvāre vālukārāsiṃ katvā tattha jambusākhaṃ ṭhapetvā ‘‘yo mama vādaṃ āropetuṃ sakkoti, so imaṃ sākhaṃ maddatū’’ti samīpe ṭhitadārakānaṃ saññaṃ datvā vasanaṭṭhānaṃ gacchati. Sattāhampi jambusākhāya tatheva ṭhitāya taṃ gahetvā pakkamati.

Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ upanissāya jetavane viharati. Kuṇḍalakesāpi vuttanayena gāmanigamarājadhānīsu vicarantī sāvatthiṃ patvā nagaradvāre vālukārāsimhi jambusākhaṃ ṭhapetvā dārakānaṃ saññaṃ datvā sāvatthiṃ pāvisi.

Athāyasmā dhammasenāpati ekakova nagaraṃ pavisanto taṃ sākhaṃ disvā taṃ dametukāmo dārake pucchi – ‘‘kasmāyaṃ sākhā evaṃ ṭhapitā’’ti? Dārakā tamatthaṃ ārocesuṃ. Thero ‘‘yadi evaṃ imaṃ sākhaṃ maddathā’’ti āha. Dārakā taṃ maddiṃsu. Kuṇḍalakesā katabhattakiccā nagarato nikkhamantī taṃ sākhaṃ madditaṃ disvā ‘‘kenidaṃ maddita’’nti pucchitvā therena maddāpitabhāvaṃ ñatvā ‘‘apakkhiko vādo na sobhatī’’ti sāvatthiṃ pavisitvā vīthito vīthiṃ vicarantī ‘‘passeyyātha samaṇehi sakyaputtiyehi saddhiṃ mayhaṃ vāda’’nti ugghosetvā mahājanaparivutā aññatarasmiṃ rukkhamūle nisinnaṃ dhammasenāpatiṃ upasaṅkamitvā paṭisanthāraṃ katvā ekamantaṃ ṭhitā ‘‘kiṃ tumhehi mama jambusākhā maddāpitā’’ti pucchi. ‘‘Āma, mayā maddāpitā’’ti. ‘‘Evaṃ sante tumhehi saddhiṃ mayhaṃ vādo hotū’’ti. ‘‘Hotu, bhadde’’ti. ‘‘Kassa pucchā, kassa vissajjanā’’ti? ‘‘Pucchā nāma amhākaṃ pattā, tvaṃ yaṃ attano jānanakaṃ pucchā’’ti. Sā sabbameva attano jānanakaṃ vādaṃ pucchi. Thero taṃ sabbaṃ vissajjesi. Sā upari pucchitabbaṃ ajānantī tuṇhī ahosi. Atha naṃ thero āha – ‘‘tayā bahuṃ pucchitaṃ, mayampi taṃ ekaṃ pañhaṃ pucchāmā’’ti. ‘‘Pucchatha, bhante’’ti. Thero ‘‘ekaṃ nāma ki’’nti imaṃ pañhaṃ pucchi. Kuṇḍalakesā neva antaṃ na koṭiṃ passantī andhakāraṃ paviṭṭhā viya hutvā ‘‘na jānāmi, bhante’’ti āha. ‘‘Tvaṃ ettakampi ajānantī aññaṃ kiṃ jānissasī’’ti vatvā dhammaṃ desesi. Sā therassa pādesu patitvā, ‘‘bhante, tumhe saraṇaṃ gacchāmī’’ti āha. ‘‘Mā maṃ tvaṃ, bhadde, saraṇaṃ gaccha, sadevake loke aggapuggalaṃ bhagavantameva saraṇaṃ gacchā’’ti. ‘‘Evaṃ karissāmi, bhante’’ti sā sāyanhasamaye dhammadesanāvelāyaṃ satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā ekamantaṃ aṭṭhāsi. Satthā tassā ñāṇaparipākaṃ ñatvā –

‘‘Sahassamapi ce gāthā, anatthapadasaṃhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā supasammatī’’ti. –

Imaṃ gāthamāha. Gāthāpariyosāne yathāṭhitāva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.1-54) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

‘‘Tadā mahākāruṇiko, padumuttaranāmako;

Khippābhiññānamagganti, ṭhapesi bhikkhuniṃ subhaṃ.

‘‘Taṃ sutvā muditā hutvā, dānaṃ datvā mahesino;

Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.

‘‘Anumodi mahāvīro, bhadde yaṃ tebhipatthitaṃ;

Samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Bhaddākuṇḍalakesāti, hessati satthu sāvikā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

‘‘Tato cutā manussesu, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

‘‘Sampattiṃ anubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassa dhītā catutthāsiṃ, bhikkhudāyīti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ahaṃ tadā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, yadāhaṃ yobbane ṭhitā.

‘‘Coraṃ vadhatthaṃ nīyantaṃ, disvā rattā tahiṃ ahaṃ;

Pitā me taṃ sahassena, mocayitvā vadhā tato.

‘‘Adāsi tassa maṃ tāto, viditvāna manaṃ mama;

Tassāhamāsiṃ visaṭṭhā, atīva dayitā hitā.

‘‘So me bhūsanalobhena, balimajjhāsayo diso;

Corappapātaṃ netvāna, pabbataṃ cetayī vadhaṃ.

‘‘Tadāhaṃ paṇamitvāna, sattukaṃ sukatañjalī;

Rakkhantī attano pāṇaṃ, idaṃ vacanamabraviṃ.

‘‘Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu bhaddante, mañca dāsīti sāvaya.

‘‘Oropayassu kalyāṇī, mā bāḷhaṃ paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā.

‘‘Ehi taṃ upagūhissaṃ, katvāna taṃ padakkhiṇaṃ;

Na ca dāni puno atthi, mama tuyhañca saṅgamo.

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.

‘‘Lahuñca vata khippañca, nikaṭṭhe samacetayiṃ;

Migaṃ uṇṇā yathā evaṃ, tadāhaṃ sattukaṃ vadhiṃ.

‘‘Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññate mandamati, corova girigabbhare.

‘‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, tadāhaṃ sattukā yathā.

‘‘Tadāhaṃ pātayitvāna, giriduggamhi sattukaṃ;

Santikaṃ setavatthānaṃ, upetvā pabbajiṃ ahaṃ.

‘‘Saṇḍāsena ca kese me, luñcitvā sabbaso tadā;

Pabbajitvāna samayaṃ, ācikkhiṃsu nirantaraṃ.

‘‘Tato taṃ uggahetvāhaṃ, nisīditvāna ekikā;

Samayaṃ taṃ vicintesiṃ, suvāno mānusaṃ karaṃ.

‘‘Chinnaṃ gayha samīpe me, pātayitvā apakkami;

Disvā nimittamalabhiṃ, hatthaṃ taṃ puḷavākulaṃ.

‘‘Tato uṭṭhāya saṃviggā, apucchiṃ sahadhammike;

Te avocuṃ vijānanti, taṃ atthaṃ sakyabhikkhavo.

‘‘Sāhaṃ tamatthaṃ pucchissaṃ, upetvā buddhasāvake;

Te mamādāya gacchiṃsu, buddhaseṭṭhassa santikaṃ.

‘‘So me dhammamadesesi, khandhāyatanadhātuyo;

Asubhāniccadukkhāti, anattāti ca nāyako.

‘‘Tassa dhammaṃ suṇitvāhaṃ, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajjaṃ upasampadaṃ.

‘‘Āyācito tadā āha, ehi bhaddeti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasaṃ.

‘‘Pādapakkhālanenāhaṃ, ñatvā saudayabbayaṃ;

Tathā sabbepi saṅkhāre, īdisaṃ cintayiṃ tadā.

‘‘Tato cittaṃ vimucci me, anupādāya sabbaso;

Khippābhiññānamaggaṃ me, tadā paññāpayī jino.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa sāsane.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā tāvadeva pabbajjaṃ yāci. Satthā tassā pabbajjaṃ anujāni. Sā bhikkhunupassayaṃ gantvāna pabbajitvā phalasukhena nibbānasukhena ca vītināmentī attano paṭipattiṃ paccavekkhitvā udānavasena –

107.

‘‘Lūnakesī paṅkadharī, ekasāṭī pure cariṃ;

Avajje vajjamatinī, vajje cāvajjadassinī.

108.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;

Addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.

109.

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

Ehi bhaddeti maṃ avaca, sā me āsūpasampadā.

110.

‘‘Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā;

Anakā paṇṇāsa vassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.

111.

‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;

Yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī’’ti. –

Imā gāthā abhāsi.

Tattha lūnakesīti lūnā luñcitā kesā mayhanti lūnakesī, nigaṇṭhesu pabbajjāya tālaṭṭhinā luñcitakesā, taṃ sandhāya vadati. Paṅkadharīti dantakaṭṭhassa akhādanena dantesu malapaṅkadhāraṇato paṅkadharī. Ekasāṭīti nigaṇṭhacārittavasena ekasāṭikā. Pure carinti pubbe nigaṇṭhī hutvā evaṃ vicariṃ. Avajje vajjamatinīti nhānucchādanadantakaṭṭhakhādanādike anavajje sāvajjasaññī. Vajje cāvajjadassinīti mānamakkhapalāsavipallāsādike sāvajje anavajjadiṭṭhī.

Divāvihārā nikkhammāti attano divāvihāraṭṭhānato nikkhamitvā. Ayampi ṭhitamajjhanhikavelāyaṃ therena samāgatā tassa pañhassa vissajjanena dhammadesanāya ca nihatamānadabbā pasannamānasā hutvā satthu santikaṃ upasaṅkamitukāmāva attano vasanaṭṭhānaṃ gantvā divāṭṭhāne nisīditvā sāyanhasamaye satthu santikaṃ upasaṅkamitvā.

Nihacca jāṇuṃ vanditvāti jāṇudvayaṃ pathaviyaṃ nihantvā patiṭṭhapetvā pañcapatiṭṭhitena vanditvā. Sammukhā añjaliṃ akanti satthu sammukhā dasanakhasamodhānasamujjalaṃ añjaliṃ akāsiṃ. Ehi, bhaddeti maṃ avaca, sā me āsūpasampadāti yaṃ maṃ bhagavā arahattaṃ patvā pabbajjañca upasampadañca yācitvā ṭhitaṃ ‘‘ehi, bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaja upasampajjassū’’ti avaca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosi.

Ciṇṇātiādikā dve gāthā aññābyākaraṇagāthā. Tattha ciṇṇā aṅgā ca magadhāti ye ime aṅgā ca magadhā ca vajjī ca kāsī ca kosalā ca janapadā pubbe sāṇāya mayā raṭṭhapiṇḍaṃ bhuñjantiyā ciṇṇā caritā, tesuyeva satthārā samāgamato paṭṭhāya anaṇā niddosā apagatakilesā hutvā paññāsa saṃvaccharāni raṭṭhapiṇḍaṃ abhuñjiṃ ahaṃ.

Yena abhippasannamānasena upāsakena attano cīvaraṃ dinnaṃ, tassa puññavisesakittanamukhena aññaṃ byākarontī ‘‘puññaṃ vata pasavī bahu’’nti osānagāthamāha. Sā suviññeyyāva.

Bhaddākuṇḍalakesātherīgāthāvaṇṇanā niṭṭhitā.

10. Paṭācārātherīgāthāvaṇṇanā

Naṅgalehi kasaṃ khettantiādikā paṭācārāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ akāsi. Sā tato cutā devaloke nibbattā, ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhigehe nibbattitvā vayappattā attano gehe ekena kammakārena saddhiṃ kilesasanthavaṃ akāsi. Taṃ mātāpitaro samajātikassa kumārassa dātuṃ divasaṃ saṇṭhapesuṃ. Taṃ ñatvā sā hatthasāraṃ gahetvā tena katasanthavena purisena saddhiṃ aggadvārena nikkhamitvā ekasmiṃ gāmake vasantī gabbhinī ahosi. Sā paripakke gabbhe ‘‘kiṃ idha anāthavāsena, kulagehaṃ gacchāma, sāmī’’ti vatvā tasmiṃ ‘‘ajja gacchāma, sve gacchāmā’’ti kālakkhepaṃ karonte ‘‘nāyaṃ bālo maṃ nessatī’’ti tasmiṃ bahi gate gehe paṭisāmetabbaṃ paṭisāmetvā ‘‘kulagharaṃ gatāti mayhaṃ sāmikassa kathethā’’ti paṭivissakagharavāsīnaṃ ācikkhitvā ‘‘ekikāva kulagharaṃ gamissāmī’’ti maggaṃ paṭipajji. So āgantvā gehe taṃ apassanto paṭivissake pucchitvā ‘‘kulagharaṃ gatā’’ti sutvā ‘‘maṃ nissāya kuladhītā anāthā jātā’’ti padānupadaṃ gantvā sampāpuṇi. Tassā antarāmagge eva gabbhavuṭṭhānaṃ ahosi. Sā pasutakālato paṭṭhāya paṭippassaddhagamanussukkā sāmikaṃ gahetvā nivatti. Dutiyavārampi gabbhinī ahosītiādi sabbaṃ purimanayeneva vitthāretabbaṃ.

Ayaṃ pana viseso – yadā tassā antarāmagge kammajavātā caliṃsu, tadā mahāakālamegho udapādi. Samantato vijjulatāhi ādittaṃ viya meghathanitehi bhijjamānaṃ viya ca udakadhārānipātanirantaraṃ nabhaṃ ahosi. Sā taṃ disvā, ‘‘sāmi, me anovassakaṃ ṭhānaṃ jānāhī’’ti āha. So ito cito ca olokento ekaṃ tiṇasañchannaṃ gumbaṃ disvā tattha gantvā hatthagatāya vāsiyā tasmiṃ gumbe daṇḍake chinditukāmo tiṇehi sañchāditavammikasīsante uṭṭhitarukkhadaṇḍakaṃ chindi. Tāvadeva ca naṃ tato vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. So tattheva patitvā kālamakāsi. Sā mahādukkhaṃ anubhavantī tassa āgamanaṃ olokentī dvepi dārake vātavuṭṭhiṃ asahamāne viravante urantare katvā, dvīhi jāṇukehi dvīhi hatthehi ca bhūmiṃ uppīḷetvā yathāṭhitāva rattiṃ vītināmetvā vibhātāya rattiyā maṃsapesivaṇṇaṃ ekaṃ puttaṃ pilotikacumbaṭake nipajjāpetvā hatthehi urehi ca pariggahetvā, itaraṃ ‘‘ehi, tāta, pitā te ito gato’’ti vatvā sāmikena gatamaggena gacchantī taṃ vammikasamīpe kālaṅkataṃ nisinnaṃ disvā ‘‘maṃ nissāya mama sāmiko mato’’ti rodantī paridevantī sakalarattiṃ devena vuṭṭhattā jaṇṇukappamāṇaṃ thanappamāṇaṃ udakaṃ savantiṃ antarāmagge nadiṃ patvā, attano mandabuddhitāya dubbalatāya ca dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā tattha pilotikacumbaṭake nipajjāpetvā ‘‘itarassa santikaṃ gamissāmī’’ti bālaputtakaṃ pahātuṃ asakkontī punappunaṃ nivattitvā olokayamānā nadiṃ otarati.

Athassā nadīmajjhaṃ gatakāle eko seno taṃ dārakaṃ disvā ‘‘maṃsapesī’’ti saññāya ākāsato bhassi. Sā taṃ disvā ubho hatthe ukkhipitvā ‘‘sūsū’’ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ anādiyanto kumāraṃ gahetvā vehāsaṃ uppati. Orimatīre ṭhito putto ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā ‘‘maṃ sandhāya vadatī’’ti saññāya vegena udake pati. Iti bālaputtako senena, jeṭṭhaputtako udakena hato. Sā ‘‘eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato’’ti rodantī paridevantī gacchantī sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi – ‘‘kattha vāsikosi, tātā’’ti? ‘‘Sāvatthivāsikomhi, ammā’’ti. ‘‘Sāvatthiyaṃ asukavīthiyaṃ asukakulaṃ nāma atthi, taṃ jānāsi, tātā’’ti? ‘‘Jānāmi, amma, taṃ pana mā pucchi, aññaṃ pucchā’’ti. ‘‘Aññena me payojanaṃ natthi, tadeva pucchāmi, tātā’’ti. ‘‘Amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho’’ti? ‘‘Diṭṭho me, tāta, mayhameva so sabbarattiṃ vuṭṭho, taṃ kāraṇaṃ pacchā kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī’’ti. ‘‘Amma, ajja rattiyaṃ seṭṭhi ca bhariyā ca seṭṭhiputto cāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakāyaṃ jhāyanti, svāyaṃ dhūmo paññāyati, ammā’’ti. Sā tasmiṃ khaṇe nivatthavatthampi patamānaṃ na sañjāni. Sokummattattaṃ patvā jātarūpeneva –

‘‘Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare’’ti. (apa. therī 2.2.498) –

Vilapantī paribbhamati.

Tato paṭṭhāya tassā nivāsanamattenapi paṭena acaraṇato patitācārattā paṭācārātveva samaññā ahosi. Taṃ disvā manussā ‘‘gaccha, ummattike’’ti keci kacavaraṃ matthake khipanti, aññe paṃsuṃ okiranti, apare leḍḍuṃ khipanti. Satthā jetavane mahāparisāmajjhe nisīditvā dhammaṃ desento taṃ tathā paribbhamantiṃ disvā ñāṇaparipākañca oloketvā yathā vihārābhimukhī āgacchati, tathā akāsi. Parisā taṃ disvā ‘‘imissā ummattikāya ito āgantuṃ mādatthā’’ti āha. ‘‘Bhagavā mā naṃ vārayitthā’’ti vatvā avidūraṭṭhānaṃ āgatakāle ‘‘satiṃ paṭilabha bhaginī’’ti āha. Sā tāvadeva buddhānubhāvena satiṃ paṭilabhitvā nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhapetvā ukkuṭikaṃ upanisajjāya nisīdi. Eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, avassayo me hotha, ekaṃ me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe pati mato, mātāpitaro bhātā ca gehena avatthaṭā matā ekacitakasmiṃ jhāyantī’’ti sā sokakāraṇaṃ ācikkhi. Satthā ‘‘paṭācāre, mā cintayi, tava avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. Yathā hi tvaṃ idāni puttādīnaṃ maraṇanimittaṃ assūni pavattesi, evaṃ anamatagge saṃsāre puttādīnaṃ maraṇahetu pavattitaṃ assu catunnaṃ mahāsamuddānaṃ udakato bahutara’’nti dassento –

‘‘Catūsu samuddesu jalaṃ parittakaṃ, tato bahuṃ assujalaṃ anappakaṃ;

Dukkhena phuṭṭhassa narassa socanā, kiṃ kāraṇā amma tuvaṃ pamajjasī’’ti. (dha. pa. aṭṭha. 1.112 paṭācārātherīvatthu) –

Gāthaṃ abhāsi.

Evaṃ satthari anamataggapariyāyakathaṃ (saṃ. ni. 2.125-126) kathente tassā soko tanutarabhāvaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā ‘‘paṭācāre, puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkontī’’ti vijjamānāpi te na santi eva, tasmā paṇḍitena attano sīlaṃ visodhetvā nibbānagāmimaggoyeva sādhetabboti dassento –

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā.

‘‘Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;

Nibbānagamanaṃ maggaṃ, khippameva visodhaye’’ti. (dha. pa. 288-289) –

Imāhi gāthāhi dhammaṃ desesi. Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahitvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ netvā pabbājesi. Sā laddhūpasampadā uparimaggatthāya vipassanāya kammaṃ karontī ekadivasaṃ ghaṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci. Taṃ thokaṃ ṭhānaṃ gantvā pacchijji, dutiyavāraṃ āsittaṃ tato dūraṃ agamāsi, tatiyavāraṃ āsittaṃ tatopi dūrataraṃ agamāsi. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā ‘‘mayā paṭhamaṃ āsittaudakaṃ viya ime sattā paṭhamavayepi maranti, tato dūraṃ gataṃ dutiyavāraṃ āsittaṃ udakaṃ viya majjhimavayepi, tato dūrataraṃ gataṃ tatiyavāraṃ āsittaṃ udakaṃ viya pacchimavayepi marantiyevā’’ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya ‘‘evametaṃ, paṭācāre, sabbepime sattā maraṇadhammā, tasmā pañcannaṃ khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvato taṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo’’ti imamatthaṃ dassento –

‘‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya’’nti. (dha. pa. 113) –

Gāthamāha. Gāthāpariyosāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.468-511) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātapasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

‘‘Tato vinayadhārīnaṃ, aggaṃ vaṇṇesi nāyako;

Bhikkhuniṃ lajjiniṃ tādiṃ, kappākappavisāradaṃ.

‘‘Tadā muditacittāhaṃ, taṃ ṭhānamabhikaṅkhinī;

Nimantetvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Bhojayitvāna sattāhaṃ, daditvāva ticīvaraṃ;

Nipacca sirasā pāde, idaṃ vacanamabraviṃ.

‘‘Yā tayā vaṇṇitā vīra, ito aṭṭhamake muni;

Tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka.

‘‘Tadā avoca maṃ satthā, bhadde mā bhāyi assasa;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Paṭācārāti nāmena, hessati satthu sāvikā.

‘‘Tadāhaṃ muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassāsiṃ tatiyā dhītā, bhikkhunī iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā sattadhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Ahaṃ uppalavaṇṇā ca, khemā bhaddā ca bhikkhunī;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

‘‘Yadā ca yobbanūpetā, vitakkavasagā ahaṃ;

Naraṃ jārapatiṃ disvā, tena saddhiṃ agacchahaṃ.

‘‘Ekaputtapasūtāhaṃ, dutiyo kucchiyā mama;

Tadāhaṃ mātāpitaro, okkhāmīti sunicchitā.

‘‘Nārocesiṃ patiṃ mayhaṃ, tadā tamhi pavāsite;

Ekikā niggatā gehā, gantuṃ sāvatthimuttamaṃ.

‘‘Tato me sāmi āgantvā, sambhāvesi pathe mamaṃ;

Tadā me kammajā vātā, uppannā atidāruṇā.

‘‘Uṭṭhito ca mahāmegho, pasūtisamaye mama;

Dabbatthāya tadā gantvā, sāmi sappena mārito.

‘‘Tadā vijātadukkhena, anāthā kapaṇā ahaṃ;

Kunnadiṃ pūritaṃ disvā, gacchantī sakulālayaṃ.

‘‘Bālaṃ ādāya atariṃ, pārakūle ca ekakaṃ;

Sāyetvā bālakaṃ puttaṃ, itaraṃ taraṇāyahaṃ.

‘‘Nivattā ukkuso hāsi, taruṇaṃ vilapantakaṃ;

Itarañca vahī soto, sāhaṃ sokasamappitā.

‘‘Sāvatthinagaraṃ gantvā, assosiṃ sajane mate;

Tadā avocaṃ sokaṭṭā, mahāsokasamappitā.

‘‘Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare.

‘‘Tadā kisā ca paṇḍu ca, anāthā dīnamānasā;

Ito tato bhamantīhaṃ, addasaṃ narasārathiṃ.

‘‘Tato avoca maṃ satthā, putte mā soci assasa;

Attānaṃ te gavesassu, kiṃ niratthaṃ vihaññasi.

‘‘Na santi puttā tāṇāya, na ñātī nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā.

‘‘Taṃ sutvā munino vākyaṃ, paṭhamaṃ phalamajjhagaṃ;

Pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Tatohaṃ vinayaṃ sabbaṃ, santike sabbadassino;

Uggahiṃ sabbavitthāraṃ, byāhariñca yathātathaṃ.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Aggā vinayadhārīnaṃ, paṭācārāva ekikā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā sekkhakāle attano paṭipattiṃ paccavekkhitvā uparivisesassa nibbattitākāraṃ vibhāventī udānavasena –

112.

‘‘Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

113.

‘‘Kimahaṃ sīlasampannā, satthusāsanakārikā;

Nibbānaṃ nādhigacchāmi, akusītā anuddhatā.

114.

‘‘Pāde pakkhālayitvāna, udakesu karomahaṃ;

Pādodakañca disvāna, thalato ninnamāgataṃ.

115.

‘‘Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;

Tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;

Seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.

116.

‘‘Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;

Padīpasseva nibbānaṃ, vimokkho ahu cetaso’’ti. – imā gāthā abhāsi;

Tattha kasanti kasantā kasikammaṃ karontā. Bahutthe hi idaṃ ekavacanaṃ. Pavapanti bījāni vapantā. Chamāti chamāyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ayañhettha saṅkhepattho – ime māṇavā sattā naṅgalehi phālehi khettaṃ kasantā yathādhippāyaṃ khettabhūmiyaṃ pubbaṇṇāparaṇṇabhedāni bījāni vapantā taṃhetu taṃnimittaṃ attānaṃ puttadārādīni posentā hutvā dhanaṃ paṭilabhanti. Evaṃ imasmiṃ loke yoniso payutto paccattapurisakāro nāma saphalo saudayo.

Tattha kimahaṃ sīlasampannā, satthusāsanakārikā. Nibbānaṃ nādhigacchāmi, akusītā anuddhatāti ahaṃ suvisuddhasīlā āraddhavīriyatāya akusītā ajjhattaṃ susamāhitacittatāya anuddhatā ca hutvā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ satthu sāsanaṃ karontī kasmā nibbānaṃ nādhigacchāmi, adhigamissāmi evāti.

Evaṃ pana cintetvā vipassanāya kammaṃ karontī ekadivasaṃ pādadhovanaudake nimittaṃ gaṇhi. Tenāha ‘‘pāde pakkhālayitvānā’’tiādi. Tassattho – ahaṃ pāde dhovantī pādapakkhālanahetu tikkhattuṃ āsittesu udakesu thalato ninnamāgataṃ pādodakaṃ disvā nimittaṃ karomi.

‘‘Yathā idaṃ udakaṃ khayadhammaṃ vayadhammaṃ, evaṃ sattānaṃ āyusaṅkhārā’’ti evaṃ aniccalakkhaṇaṃ, tadanusārena dukkhalakkhaṇaṃ, anattalakkhaṇañca upadhāretvā vipassanaṃ vaḍḍhentī tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyanti yathā assaṃ bhadraṃ ājāniyaṃ kusalo sārathi sukhena sāreti, evaṃ mayhaṃ cittaṃ sukheneva samādhesiṃ, vipassanāsamādhinā samāhitaṃ akāsiṃ. Evaṃ pana vipassanaṃ vaḍḍhentī utusappāyanijigisāya ovarakaṃ pavisantī andhakāravidhamanatthaṃ dīpaṃ gahetvā gabbhaṃ pavisitvā dīpaṃ ṭhapetvā mañcake nisinnamattāva dīpaṃ vijjhāpetuṃ aggaḷasūciyā dīpavaṭṭiṃ ākaḍḍhiṃ, tāvadeva utusappāyalābhena tassā cittaṃ samāhitaṃ ahosi, vipassanāvīthiṃ otari, maggena ghaṭṭesi. Tato maggapaṭipāṭiyā sabbaso āsavānaṃ khayo ahosi. Tena vuttaṃ – ‘‘tato dīpaṃ gahetvāna…pe… vimokkho ahu cetaso’’ti. Tattha seyyaṃ olokayitvānāti dīpālokena seyyaṃ passitvā.

Sūcinti aggaḷasūciṃ. Vaṭṭiṃ okassayāmīti dīpaṃ vijjhāpetuṃ telābhimukhaṃ dīpavaṭṭiṃ ākaḍḍhemi. Vimokkhoti kilesehi vimokkho. So pana yasmā paramatthato cittassa santati, tasmā vuttaṃ ‘‘cetaso’’ti. Yathā pana vaṭṭitelādike paccaye sati uppajjanāraho padīpo tadabhāve anuppajjanato nibbutoti vuccati, evaṃ kilesādipaccaye sati uppajjanārahaṃ cittaṃ tadabhāve anuppajjanato vimuttanti vuccatīti āha – ‘‘padīpasseva nibbānaṃ, vimokkho ahu cetaso’’ti.

Paṭācārātherīgāthāvaṇṇanā niṭṭhitā.

11. Tiṃsamattātherīgāthāvaṇṇanā

Musalāni gahetvānātiādikā tiṃsamattānaṃ therīnaṃ gāthā. Tāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā imasmiṃ buddhuppāde sakakammasañcoditā tattha tattha kulagehe nibbattitvā viññutaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā parisuddhasīlā vattapaṭivattaṃ paripūrentiyo viharanti. Athekadivasaṃ paṭācārātherī tāsaṃ ovādaṃ dentī –

117.

‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

118.

‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamante nisīdatha;

Cetosamathamanuyuttā, karotha buddhasāsana’’nti. – imā dve gāthā abhāsi;

Tatthāyaṃ saṅkhepattho – ime sattā jīvitahetu musalāni gahetvā paresaṃ dhaññaṃ koṭṭenti, udukkhalakammaṃ karonti. Aññampi edisaṃ nihīnakammaṃ katvā puttadāraṃ posentā yathārahaṃ dhanampi saṃharanti. Taṃ pana nesaṃ kammaṃ nihīnaṃ gammaṃ pothujjanikaṃ dukkhaṃ anatthasañhitañca. Tasmā edisaṃ saṃkilesikapapañcaṃ vajjetvā karotha buddhasāsanaṃ sikkhattayasaṅkhātaṃ sammāsambuddhasāsanaṃ karotha sampādetha attano santāne nibbattetha. Tattha kāraṇamāha – ‘‘yaṃ katvā nānutappatī’’ti, yassa karaṇahetu etarahi āyatiñca anutāpaṃ nāpajjati. Idāni tassa karaṇe pubbakiccaṃ anuyogavidhiñca dassetuṃ, ‘‘khippaṃ pādāni dhovitvā’’tiādi vuttaṃ. Tattha yasmā adhovitapādassa avikkhālitamukhassa ca nisajjasukhaṃ utusappāyalābho ca na hoti, pāde pana dhovitvā mukhañca vikkhāletvā ekamante nisinnassa tadubhayaṃ labhati, tasmā khippaṃ imaṃ yathāladdhaṃ khaṇaṃ avirādhentiyo pādāni attano pāde dhovitvā ekamante vivitte okāse nisīdatha nisajjatha. Aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittarucike ārammaṇe attano cittaṃ upanibandhitvā cetosamathamanuyuttā samāhitena cittena catusaccakammaṭṭhānabhāvanāvasena buddhassa bhagavato sāsanaṃ ovādaṃ anusiṭṭhiṃ karotha sampādethāti.

Atha tā bhikkhuniyo tassā theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanāya kammaṃ karontiyo ñāṇassa paripākaṃ gatattā hetusampannatāya ca saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā ovādagāthāhi saddhiṃ –

119.

‘‘Tassā tā vacanaṃ sutvā, paṭācārāya sāsanaṃ;

Pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;

Cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.

120.

‘‘Rattiyā purime yāme, pubbajātimanussaruṃ;

Rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.

121.

‘‘Uṭṭhāya pāde vandiṃsu, katā te anusāsanī;

Indaṃva devā tidasā, saṅgāme aparājitaṃ;

Purakkhatvā vihassāma, tevijjāmha anāsavā’’ti. –

Imā gāthā abhāsiṃsu.

Tattha tassā tā vacanaṃ sutvā, paṭācārāya sāsananti tassā paṭācārāya theriyā kilesapaṭisattusāsanaṭṭhena sāsanabhūtaṃ ovādavacanaṃ, tiṃsamattā bhikkhuniyo sutvā paṭissutvā sirasā sampaṭicchitvā.

Uṭṭhāya pāde vandiṃsu, katā te anusāsanīti yathāsampaṭicchitaṃ tassā sāsanaṃ aṭṭhiṃ katvā manasi katvā yathāphāsukaṭṭhāne nisīditvā bhāventiyo bhāvanaṃ matthakaṃ pāpetvā attanā adhigatavisesaṃ ārocetuṃ nisinnāsanato uṭṭhāya tassā santikaṃ gantvā ‘‘mahātheri tavānusāsanī yathānusiṭṭhaṃ amhehi katā’’ti vatvā tassā pāde pañcapatiṭṭhitena vandiṃsu. Indaṃva devā tidasā, saṅgāme aparājitanti devāsurasaṅgāme aparājitaṃ vijitāviṃ indaṃ tāvatiṃsā devā viya mahātheri, mayaṃ taṃ purakkhatvā viharissāma aññassa kattabbassa abhāvato. Tasmā ‘‘tevijjāmha anāsavā’’ti attano kataññubhāvaṃ pavedentī idameva tāsaṃ aññābyākaraṇaṃ ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.

Tiṃsamattātherīgāthāvaṇṇanā niṭṭhitā.

12. Candātherīgāthāvaṇṇanā

Duggatāhaṃ pure āsintiādikā candāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā paripakkañāṇā imasmiṃ buddhuppāde aññatarasmiṃ brāhmaṇagāme apaññātassa brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassā nibbattito paṭṭhāyaṃ taṃ kulaṃ bhogehi parikkhayaṃ gataṃ. Sā anukkamena viññutaṃ patvā dukkhena jīvati. Atha tasmiṃ gehe ahivātarogo uppajji. Tenassā sabbepi ñātakā maraṇabyasanaṃ pāpuṇiṃsu. Sā ñātikkhaye jāte aññattha jīvituṃ asakkontī kapālahatthā kule kule vicaritvā laddhaladdhena bhikkhāhārena yāpentī ekadivasaṃ paṭācārāya theriyā bhattavissaggaṭṭhānaṃ agamāsi. Bhikkhuniyo taṃ dukkhitaṃ khuddābhibhūtaṃ disvāna sañjātakāruññā piyasamudācārena saṅgahetvā tattha vijjamānena upacāramanoharena āhārena santappesuṃ. Sā tāsaṃ ācārasīle pasīditvā theriyā santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassā therī dhammaṃ kathesi. Sā taṃ dhammaṃ sutvā sāsane abhippasannā saṃsāre ca sañjātasaṃvegā pabbaji. Pabbajitvā ca theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantī katādhikāratāya ñāṇassa ca paripākaṃ gatattā na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā –

122.

‘‘Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā;

Vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.

123.

‘‘Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ;

Sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.

124.

‘‘Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ;

Upasaṅkammaṃ avocaṃ, pabbajjaṃ anagāriyaṃ.

125.

‘‘Sā ca maṃ anukampāya, pabbājesi paṭācārā;

Tato maṃ ovaditvāna, paramatthe niyojayi.

126.

‘‘Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ;

Amogho ayyāyovādo, tevijjāmhi anāsavā’’ti. –

Udānavasena imā gāthā abhāsi.

Tattha duggatāti daliddā. Pureti pabbajitato pubbe. Pabbajitakālato paṭṭhāya hi idha puggalo bhogehi aḍḍho vā daliddo vāti na vattabbo. Guṇehi pana ayaṃ therī aḍḍhāyeva. Tenāha ‘‘duggatāhaṃ pure āsi’’nti. Vidhavāti dhavo vuccati sāmiko, tadabhāvā vidhavā, matapatikāti attho. Aputtikāti puttarahitā. Vinā mittehīti mittehi bandhavehi ca parihīnā rahitā. Bhattacoḷassa nādhiganti bhattassa coḷassa ca pāripūriṃ nādhigacchiṃ, kevalaṃ pana bhikkhāpiṇḍassa pilotikākhaṇḍassa ca vasena ghāsacchādanamattameva alatthanti adhippāyo. Tenāha ‘‘pattaṃ daṇḍañca gaṇhitvā’’tiādi.

Tattha pattanti mattikābhājanaṃ. Daṇḍanti goṇasunakhādipariharaṇadaṇḍakaṃ. Kulā kulanti kulato kulaṃ. Sītuṇhena ca ḍayhantīti vasanagehābhāvato sītena ca uṇhena ca pīḷiyamānā.

Bhikkhuninti paṭācārātheriṃ sandhāya vadati. Punāti pacchā, sattasaṃvaccharato aparabhāge.

Paramattheti parame uttame atthe, nibbānagāminiyā paṭipadāya nibbāne ca. Niyojayīti kammaṭṭhānaṃ ācikkhantī niyojesi. Sesaṃ vuttanayameva.

Candātherīgāthāvaṇṇanā niṭṭhitā.

Pañcakanipātavaṇṇanā niṭṭhitā.

6. Chakkanipāto

1. Pañcasatamattātherīgāthāvaṇṇanā

Chakkanipāte yassa maggaṃ na jānāsītiādikā pañcasatamattānaṃ therīnaṃ gāthā. Imāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde tattha tattha kulagehe nibbattitvā vayappattā mātāpitūhi patikulaṃ ānītā tattha tattha putte labhitvā gharāvāsaṃ vasantiyo samānajātikassa tādisassa kammassa katattā sabbāva mataputtā hutvā, puttasokena abhibhūtā paṭācārāya theriyā santikaṃ upasaṅkamitvā vanditvā nisinnā attano sokakāraṇaṃ ārocesuṃ. Therī tāsaṃ sokaṃ vinodentī –

127.

‘‘Yassa maggaṃ na jānāsi, āgatassa gatassa vā;

Taṃ kuto cāgataṃ sattaṃ, mama puttoti rodasi.

128.

‘‘Maggañca khossa jānāsi, āgatassa gatassa vā;

Na naṃ samanusocesi, evaṃdhammā hi pāṇino.

129.

‘‘Ayācito tatāgacchi, nānuññāto ito gato;

Kutoci nūna āgantvā, vasitvā katipāhakaṃ;

Itopi aññena gato, tatopaññena gacchati.

130.

‘‘Peto manussarūpena, saṃsaranto gamissati;

Yathāgato tathā gato, kā tattha paridevanā’’ti. –

Imāhi catūhi gāthāhi dhammaṃ desesi.

tassā dhammaṃ sutvā sañjātasaṃvegā theriyā santike pabbajiṃsu. Pabbajitvā vipassanāya kammaṃ karontiyo vimuttiparipācanīyānaṃ dhammānaṃ paripākaṃ gatattā na cirasseva saha paṭisambhidāhi arahatte patiṭṭhahiṃsu. Atha tā adhigatārahattā attano paṭipattiṃ paccavekkhitvā udānavasena ‘‘yassa maggaṃ na jānāsī’’tiādikāhi ovādagāthāhi saddhiṃ –

131.

‘‘Abbahī vata me sallaṃ, duddasaṃ hadayassitaṃ;

Yā me sokaparetāya, puttasokaṃ byapānudi.

132.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;

Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni’’nti. –

Imā gāthā visuṃ visuṃ abhāsiṃsu.

Tattha yassa maggaṃ na jānāsi, āgatassa gatassa vāti yassa sattassa idha āgatassa āgatamaggaṃ vā ito gatassa gatamaggaṃ vā tvaṃ na jānāsi. Anantarā atītānāgatabhavūpapattiyo sandhāya vadati. Taṃ kuto cāgataṃ sattanti taṃ evaṃ aviññātāgatagatamaggaṃ kutoci gatito āgatamaggaṃ āgacchantena antarāmagge sabbena sabbaṃ akataparicayasamāgatapurisasadisaṃ sattaṃ kevalaṃ mamattaṃ uppādetvā mama puttoti kuto kena kāraṇena rodasi. Appaṭikārato mama puttassa ca akātabbato na ettha rodanakāraṇaṃ atthīti adhippāyo.

Maggañca khossa jānāsīti assa tava puttābhimatassa sattassa āgatassa āgatamaggañca gatassa gatamaggañca atha jāneyyāsi. Na naṃ samanusocesīti evampi naṃ na samanusoceyyāsi. Kasmā? Evaṃdhammā hi pāṇino, diṭṭhadhammepi hi sattānaṃ sabbehi piyehi manāpehi nānābhāvā vinābhāvā tattha vasavattitāya abhāvato, pageva abhisamparāyaṃ.

Ayācito tatāgacchīti tato paralokato kenaci ayācito idha āgacchi. ‘‘Āgato’’tipi pāḷi, so evattho. Nānuññāto ito gatoti idhalokato kenaci ananuññāto paralokaṃ gato. Kutocīti nirayādito yato kutoci gatito. Nūnāti parisaṅkāyaṃ. Vasitvā katipāhakanti katipayadivasamattaṃ idha vasitvā. Itopi aññena gatoti itopi bhavato aññena gato, ito aññampi bhavaṃ paṭisandhivasena upagato. Tatopaññena gacchatīti tatopi bhavato aññena gamissati, aññameva bhavaṃ upagamissati.

Petoti apeto taṃ taṃ bhavaṃ upapajjitvā tato apagato. Manussarūpenāti nidassanamattametaṃ, manussabhāvena tiracchānādibhāvena cāti attho. Saṃsarantoti aparāparaṃ upapattivasena saṃsaranto. Yathāgato tathā gatoti yathā aviññātagatito ca anāmantetvā āgato tathā aviññātagatiko ananuññātova gato. Kā tattha paridevanāti tattha tādise avasavattini yathākāmāvacare kā nāma paridevanā, kiṃ paridevitena payojananti attho. Sesaṃ vuttanayameva.

Ettha ca ādito catasso gāthā paṭācārāya theriyā tesaṃ pañcamattānaṃ itthisatānaṃ sokavinodanavasena visuṃ visuṃ bhāsitā. Tassā ovāde ṭhatvā pabbajitvā adhigatavisesāhi tāhi pañcasatamattāhi bhikkhunīhi chapi gāthā paccekaṃ bhāsitāti daṭṭhabbā.

Pañcasatā paṭācārāti paṭācārāya theriyā santike laddhaovādatāya paṭācārāya vuttaṃ avedisunti katvā ‘‘paṭācārā’’ti laddhanāmā pañcasatā bhikkhuniyo.

Pañcasatamattātherīgāthāvaṇṇanā niṭṭhitā.

2. Vāseṭṭhītherīgāthāvaṇṇanā

Puttasokenahaṃ aṭṭātiādikā vāseṭṭhiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā devamanussesu saṃsarantī imasmiṃ buddhuppāde vesāliyaṃ kulagehe nibbattitvā vayappattā mātāpitūhi samānajātikassa kulaputtassa dinnā patikulaṃ gantvā tena saddhiṃ sukhasaṃvāsaṃ vasantī ekaṃ puttaṃ labhitvā tasmiṃ ādhāvitvā paridhāvitvā vicaraṇakāle kālaṃ kate puttasokena aṭṭitā ummattikā ahosi. Sā ñātakesu sāmike ca tikicchaṃ karontesu tesaṃ ajānantānaṃyeva palāyitvā yato tato paribbhamantī mithilānagaraṃ sampattā tatthaddasa bhagavantaṃ antaravīthiyaṃ gacchantaṃ dantaṃ guttaṃ saṃyatindriyaṃ nāgaṃ. Disvāna saha dassanena buddhānubhāvato apagatummādā pakaticittaṃ paṭilabhi. Athassā satthā saṃkhittena dhammaṃ desesi. Sā taṃ dhammaṃ sutvā paṭiladdhasaṃvegā satthāraṃ pabbajjaṃ yācitvā satthu āṇāya bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī paripakkañāṇatāya na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

133.

‘‘Puttasokenahaṃ aṭṭā, khittacittā visaññinī;

Naggā pakiṇṇakesī ca, tena tena vicārihaṃ.

134.

‘‘Vīthisaṅkārakūṭesu, susāne rathiyāsu ca;

Acariṃ tīṇi vassāni, khuppipāsā samappitā.

135.

‘‘Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati;

Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.

136.

‘‘Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ;

So me dhammamadesesi, anukampāya gotamo.

137.

‘‘Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ;

Yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.

138.

‘‘Sabbe sokā samucchinnā, pahīnā etadantikā;

Pariññātā hi me vatthū, yato sokāna sambhavo’’ti. –

Imā gāthā abhāsi.

Tattha aṭṭāti aṭṭitā. Ayameva vā pāṭho, aṭṭitā pīḷitāti attho. Khittacittāti sokummādena khittahadayā. Tato eva pakatisaññāya vigamena visaññinī. Hirottappābhāvato apagatavatthatāya naggā. Vidhutakesatāya pakiṇṇakesī. Tena tenāti gāmena gāmaṃ nagarena nagaraṃ vīthiyā vīthiṃ vicariṃ ahaṃ.

Athāti pacchā ummādasaṃvattaniyassa kammassa parikkhaye. Sugatanti sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gadattā sammā ca gatattā sugataṃ bhagavantaṃ. Mithilaṃ patīti mithilābhimukhaṃ, mithilānagarābhimukhaṃ gacchantanti attho.

Sacittaṃ paṭiladdhānāti buddhānubhāvena ummādaṃ pahāya attano pakaticittaṃ paṭilabhitvā.

Yuñjantī satthuvacaneti satthu sammāsambuddhassa sāsane yogaṃ karontī bhāvanaṃ anuyuñjantī. Sacchākāsiṃ padaṃ sivanti sivaṃ khemaṃ catūhi yogehi anupaddutaṃ nibbānaṃ padaṃ sacchiakāsiṃ.

Etadantikāti etaṃ idāni mayā adhigataṃ arahattaṃ anto pariyosānaṃ etesanti etadantikā, sokā. Na dāni tesaṃ sambhavo atthīti attho. Yato sokāna sambhavoti yato antonijjhānalakkhaṇānaṃ sokānaṃ sambhavo, tesaṃ sokānaṃ pañcupādānakkhandhasaṅkhātā vatthū adhiṭṭhānāni ñātatīraṇapahānapariññāhi pariññātā. Tasmā sokā etadantikāti yojanā.

Vāseṭṭhītherīgāthāvaṇṇanā niṭṭhitā.

3. Khemātherīgāthāvaṇṇanā

Daharā tvaṃ rūpavatītiādikā khemāya theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare parādhīnavuttikā paresaṃ dāsī ahosi. Sā paresaṃ veyyāvaccakaraṇena jīvikaṃ kappentī ekadivasaṃ padumuttarassa sammāsambuddhassa aggasāvakaṃ sujātattheraṃ piṇḍāya carantaṃ disvā tayo modake datvā taṃdivasameva attano kese vissajjetvā therassa dānaṃ datvā ‘‘anāgate mahāpaññā buddhassa sāvikā bhaveyya’’nti patthanaṃ katvā yāvajīvaṃ kusalakamme appamattā hutvā devamanussesu saṃsarantī anukkamena chakāmasagge, tesaṃ tesaṃ devarājūnaṃ mahesibhāvena upapannā, manussalokepi anekavāraṃ cakkavattīnaṃ maṇḍalarājūnañca mahesibhāvaṃ upagatā mahāsampattiyo anubhavitvā vipassissa bhagavato kāle manussaloke uppajjitvā viññutaṃ patvā, satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā pabbajitvā dasavassasahassāni brahmacariyaṃ carantī bahussutā dhammakathikā hutvā bahujanassa dhammakathanādinā paññāsaṃvattaniyakammaṃ katvā tato cavitvā sugatīsuyeva saṃsarantī imasmiṃ kappe bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa kāle vibhavasampanne kule nibbattitvā viññutaṃ patvā mahantaṃ saṅghārāmaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi.

Bhagavato pana kassapadasabalassa kāle kikissa kāsirañño sabbajeṭṭhikā samaṇī nāma dhītā hutvā, satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā agāreyeva ṭhitā, vīsati vassasahassāni komāribrahmacariyaṃ carantī samaṇaguttādīhi attano bhaginīhi saddhiṃ ramaṇīyaṃ pariveṇaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi. Evameva tattha tattha bhave āyatanagataṃ uḷāraṃ puññakammaṃ katvā sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde maddaraṭṭhe sākalanagare rājakule nibbatti. Khemātissā nāmaṃ ahosi, suvaṇṇavaṇṇā kañcanasannibhattacā. Sā vayappattā bimbisārarañño gehaṃ gatā. Satthari veḷuvane viharante rūpamattā hutvā ‘‘rūpe dosaṃ dassetī’’ti satthu dassanāya na gacchati.

Rājā manussehi veḷuvanassa vaṇṇe pakāsāpetvā deviyā vihāradassanāya cittaṃ uppādesi. Atha devī ‘‘vihāraṃ passissāmī’’ti rājānaṃ paṭipucchi. Rājā ‘‘vihāraṃ gantvā satthāraṃ adisvā āgantuṃ na labhissasī’’ti vatvā purisānaṃ saññaṃ adāsi – ‘‘balakkārenapi deviṃ dasabalaṃ dassethā’’ti. Devī vihāraṃ gantvā divasabhāgaṃ khepetvā nivattentī satthāraṃ adisvāva gantuṃ āraddhā. Atha naṃ rājapurisā anicchantimpi satthu santikaṃ nayiṃsu. Satthā taṃ āgacchantiṃ disvā iddhiyā devaccharāsadisaṃ itthiṃ nimminitvā tālapaṇṇaṃ gahetvā bījayamānaṃ akāsi. Khemā devī taṃ disvā cintesi – ‘‘evarūpā nāma devaccharapaṭibhāgā itthiyo bhagavato avidūre tiṭṭhanti, ahaṃ etāsaṃ paricārikatāyapi nappahomi, manampi nikkāraṇā pāpacittassa vasena naṭṭhā’’ti nimittaṃ gahetvā tameva itthiṃ olokayamānā aṭṭhāsi. Athassā passantiyāva satthu adhiṭṭhānabalena sā itthī paṭhamavayaṃ atikkamma majjhimavayampi atikkamma pacchimavayaṃ patvā khaṇḍadantā palitakesā valittacā hutvā saddhiṃ tālapaṇṇena parivattitvā pati. Tato khemā katādhikārattā evaṃ cintesi – ‘‘evaṃvidhampi sarīraṃ īdisaṃ vipattiṃ pāpuṇi, mayhampi sarīraṃ evaṃgatikameva bhavissatī’’ti. Athassā cittācāraṃ ñatvā satthā –

‘‘Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;

Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāyā’’ti. –

Gāthamāha. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇīti aṭṭhakathāsu āgataṃ. Apadāne pana ‘‘imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā rājānaṃ anujānāpetvā pabbajitvā arahattaṃ pāpuṇī’’ti āgataṃ. Tatthāyaṃ apadānapāḷi (apa. therī 2.2.289-383) –

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.

‘‘Mātaraṃ pitaraṃ cāhaṃ, āyācitvā vināyakaṃ;

Nimantayitvā sattāhaṃ, bhojayiṃ sahasāvakaṃ.

‘‘Atikkante ca sattāhe, mahāpaññānamuttamaṃ;

Bhikkhuniṃ etadaggamhi, ṭhapesi narasārathi.

‘‘Taṃ sutvā muditā hutvā, puno tassa mahesino;

Kāraṃ katvāna taṃ ṭhānaṃ, paṇipacca paṇīdahiṃ.

‘‘Tato mama jino āha, sijjhataṃ paṇidhī tava;

Sasaṅghe me kataṃ kāraṃ, appameyyaphalaṃ tayā.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Etadaggamanuppattā, khemā nāma bhavissati.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

‘‘Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

‘‘Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

‘‘Ekanavutito kappe, vipassī lokanāyako;

Uppajji cārudassano, sabbadhammavipassako.

‘‘Tamahaṃ lokanāyakaṃ, upetvā narasārathiṃ;

Dhammaṃ bhaṇitaṃ sutvāna, pabbajiṃ anagāriyaṃ.

‘‘Dasavassasahassāni, tassa vīrassa sāsane;

Brahmacariyaṃ caritvāna, yuttayogā bahussutā.

‘‘Paccayākārakusalā, catusaccavisāradā;

Nipuṇā cittakathikā, satthusāsanakārikā.

‘‘Tato cutāhaṃ tusitaṃ, upapannā yasassinī;

Abhibhomi tahiṃ aññe, brahmacārīphalenahaṃ.

‘‘Yattha yatthūpapannāhaṃ, mahābhogā mahaddhanā;

Medhāvinī sīlavatī, vinītaparisāpi ca.

‘‘Bhavāmi tena kammena, yogena jinasāsane;

Sabbā sampattiyo mayhaṃ, sulabhā manaso piyā.

‘‘Yopi me bhavate bhattā, yattha yattha gatāyapi;

Vimāneti na maṃ koci, paṭipattibalena me.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Nāmena koṇāgamano, uppajji vadataṃ varo.

‘‘Tadā hi bārāṇasiyaṃ, susamiddhakulappajā;

Dhanañjānī sumedhā ca, ahampi ca tayo janā.

‘‘Saṅghārāmamadāsimha, dānasahāyikā pure;

Saṅghassa ca vihārampi, uddissa kārikā mayaṃ.

‘‘Tato cutā mayaṃ sabbā, tāvatiṃsūpagā ahuṃ;

Yasasā aggataṃ pattā, manussesu tatheva ca.

‘‘Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassāsiṃ jeṭṭhikā dhītā, samaṇī iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Ahaṃ uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

‘‘Kadāci so narādicco, dhammaṃ desesi abbhutaṃ;

Mahānidānasuttantaṃ, sutvā taṃ pariyāpuṇiṃ.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, sākalāya puruttame;

Rañño maddassa dhītāmhi, manāpā dayitā piyā.

‘‘Saha me jātamattamhi, khemaṃ tamhi pure ahu;

Tato khemāti nāmaṃ me, guṇato upapajjatha.

‘‘Yadāhaṃ yobbanaṃ pattā, rūpalāvaññabhūsitā;

Tadā adāsi maṃ tāto, bimbisārassa rājino.

‘‘Tassāhaṃ suppiyā āsiṃ, rūpakelāyane ratā;

Rūpānaṃ dosavādīti, na upesiṃ mahādayaṃ.

‘‘Bimbisāro tadā rājā, mamānuggahabuddhiyā;

Vaṇṇayitvā veḷuvanaṃ, gāyake gāpayī mamaṃ.

‘‘Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;

Na tena nandanaṃ diṭṭhaṃ, iti maññāmase mayaṃ.

‘‘Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;

Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.

‘‘Vihāya nandanaṃ devā, otaritvā mahītalaṃ;

Rammaṃ veḷuvanaṃ disvā, na tappanti suvimhitā.

‘‘Rājapuññena nibbattaṃ, buddhapuññena bhūsitaṃ;

Ko vattā tassa nissesaṃ, vanassa guṇasañcayaṃ.

‘‘Taṃ sutvā vanasamiddhaṃ, mama sotamanoharaṃ;

Daṭṭhukāmā tamuyyānaṃ, rañño ārocayiṃ tadā.

‘‘Mahatā parivārena, tadā ca so mahīpati;

Maṃ pesesi tamuyyānaṃ, dassanāya samussukaṃ.

‘‘Gaccha passa mahābhoge, vanaṃ nettarasāyanaṃ;

Yaṃ sadā bhāti siriyā, sugatābhānurañjitaṃ.

‘‘Yadā ca piṇḍāya muni, giribbajapuruttamaṃ;

Paviṭṭhohaṃ tadāyeva, vanaṃ daṭṭhumupāgamiṃ.

‘‘Tadā taṃ phullavipinaṃ, nānābhamarakūjitaṃ;

Kokilāgītasahitaṃ, mayūragaṇanaccitaṃ.

‘‘Appasaddamanākiṇṇaṃ, nānācaṅkamabhūsitaṃ;

Kuṭimaṇḍapasaṃkiṇṇaṃ, yogīvaravirājitaṃ.

‘‘Vicarantī amaññissaṃ, saphalaṃ nayanaṃ mama;

Tatthāpi taruṇaṃ bhikkhuṃ, yuttaṃ disvā vicintayiṃ.

‘‘Īdise vipine ramme, ṭhitoyaṃ navayobbane;

Vasantamiva kantena, rūpena ca samanvito.

‘‘Nisinno rukkhamūlamhi, muṇḍo saṅghāṭipāruto;

Jhāyate vatayaṃ bhikkhu, hitvā visayajaṃ ratiṃ.

‘‘Nanu nāma gahaṭṭhena, kāmaṃ bhutvā yathāsukhaṃ;

Pacchā jiṇṇena dhammoyaṃ, caritabbo subhaddako.

‘‘Suññakanti viditvāna, gandhagehaṃ jinālayaṃ;

Upetvā jinamaddakkhaṃ, udayantaṃ va bhākaraṃ.

‘‘Ekakaṃ sukhamāsīnaṃ, bījamānaṃ varitthiyā;

Disvānevaṃ vicintesiṃ, nāyaṃ lūkho narāsabho.

‘‘Sā kaññā kanakābhāsā, padumānanalocanā;

Bimboṭṭhī kundadasanā, manonettarasāyanā.

‘‘Hemadolābhasavanā, kalikākārasutthanī;

Vedimajjhāva sussoṇī, rambhoru cārubhūsanā.

‘‘Rattaṃsakupasaṃbyānā, nīlamaṭṭhanivāsanā;

Atappaneyyarūpena, hāsabhāvasamanvitā.

‘‘Disvā tamevaṃ cintesiṃ, ahoyamabhirūpinī;

Na mayānena nettena, diṭṭhapubbā kudācanaṃ.

‘‘Tato jarābhibhūtā sā, vivaṇṇā vikatānanā;

Bhinnadantā setasirā, salālā vadanāsuci.

‘‘Saṃkhittakaṇṇā setakkhī, lambāsubhapayodharā;

Valivitatasabbaṅgī, sirāvitatadehinī.

‘‘Nataṅgā daṇḍadutiyā, upphāsulikatā kisā;

Pavedhamānā patitā, nissasantī muhuṃ muhuṃ.

‘‘Tato me āsi saṃvego, abbhuto lomahaṃsano;

Dhiratthu rūpaṃ asuciṃ, ramante yattha bālisā.

‘‘Tadā mahākāruṇiko, disvā saṃviggamānasaṃ;

Udaggacitto sugato, imā gāthā abhāsatha.

‘‘Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidā bahulā bhava.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Ajjhattañca bahiddhā ca, kāye chandaṃ virājaya.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasantā carissasi.

‘‘Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;

Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.

‘‘Tato kallitacittaṃ maṃ, ñatvāna narasārathi;

Mahānidānaṃ desesi, suttantaṃ vinayāya me.

‘‘Sutvā suttantaseṭṭhaṃ taṃ, pubbasaññamanussariṃ;

Tattha ṭhitāvahaṃ santī, dhammacakkhuṃ visodhayiṃ.

‘‘Nipatitvā mahesissa, pādamūlamhi tāvade;

Accayaṃ desanatthāya, idaṃ vacanamabraviṃ.

‘‘Namo te sabbadassāvi, namo te karuṇākara;

Namo te tiṇṇasaṃsāra, namo te amataṃ dada.

‘‘Diṭṭhigahanapakkhandā, kāmarāgavimohitā;

Tayā sammā upāyena, vinītā vinaye ratā.

‘‘Adassanena vibhogā, tādisānaṃ mahesinaṃ;

Anubhonti mahādukkhaṃ, sattā saṃsārasāgare.

‘‘Yadāhaṃ lokasaraṇaṃ, araṇaṃ araṇantaguṃ;

Nāddasāmi adūraṭṭhaṃ, desayāmi tamaccayaṃ.

‘‘Mahāhitaṃ varadadaṃ, ahitoti visaṅkitā;

Nopesiṃ rūpaniratā, desayāmi tamaccayaṃ.

‘‘Tadā madhuranigghoso, mahākāruṇiko jino;

Avoca tiṭṭha khemeti, siñcanto amatena maṃ.

‘‘Tadā pakamya sirasā, katvā ca naṃ padakkhiṇaṃ;

Gantvā disvā narapatiṃ, idaṃ vacanamabraviṃ.

‘‘Aho sammā upāyo te, cintitoyamarindama;

Vanadassanakāmāya, diṭṭho nibbānato muni.

‘‘Yadi te ruccate rāja, sāsane tassa tādino;

Pabbajissāmi rūpehaṃ, nibbinnā munivāṇinā.

‘‘Añjaliṃ paggahetvāna, tadāha sa mahīpati;

Anujānāmi te bhadde, pabbajjā tava sijjhatu.

‘‘Pabbajitvā tadā cāhaṃ, addhamāse upaṭṭhite;

Dīpodayañca bhedañca, disvā saṃviggamānasā.

‘‘Nibbinnā sabbasaṅkhāre, paccayākārakovidā;

Caturoghe atikkamma, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī āsiṃ, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī cāpi bhavāmahaṃ.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsa, paṭibhāne tatheva ca;

Parisuddhaṃ mama ñāṇaṃ, uppannaṃ buddhasāsane.

‘‘Kusalāhaṃ visuddhīsu, kathāvatthuvisāradā;

Abhidhammanayaññū ca, vasippattāmhi sāsane.

‘‘Tato toraṇavatthusmiṃ, raññā kosalasāminā;

Pucchitā nipuṇe pañhe, byākarontī yathātathaṃ.

‘‘Tadā sa rājā sugataṃ, upasaṅkamma pucchatha;

Tatheva buddho byākāsi, yathā te byākatā mayā.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Mahāpaññānamaggāti, bhikkhunīnaṃ naruttamo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti. (apa. therī 2.2.289-383);

Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantiyā imissā theriyā satipi aññāsaṃ khīṇāsavattherīnaṃ paññāvepullappattiyaṃ tattha pana katādhikāratāya mahāpaññābhāvo pākaṭo ahosi. Tathā hi naṃ bhagavā jetavanamahāvihāre ariyagaṇamajjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā’’ti (a. ni. 1.235-236) mahāpaññatāya aggaṭṭhāne ṭhapesi. Taṃ ekadivasaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ māro pāpimā taruṇarūpena upasaṅkamitvā kāmehi palobhento –

139.

‘‘Daharā tvaṃ rūpavatī, ahampi daharo yuvā;

Pañcaṅgikena turiyena, ehi kheme ramāmase’’ti. – gāthamāha;

Tassattho – kheme, tvaṃ taruṇappattā, yobbane ṭhitā rūpasampannā, ahampi taruṇo yuvā, tasmā mayaṃ yobbaññaṃ akhepetvā pañcaṅgikena turiyena vajjamānena ehi kāmakhiḍḍāratiyā ramāma kīḷāmāti.

Taṃ sutvā sā kāmesu sabbadhammesu ca attano virattabhāvaṃ tassa ca mārabhāvaṃ attābhinivesesu sattesu attano thāmagataṃ appasādaṃ katakiccatañca pakāsentī –

140.

‘‘Iminā pūtikāyena, āturena pabhaṅgunā;

Aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.

141.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.

142.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka.

143.

‘‘Nakkhattāni namassantā, aggiṃ paricaraṃ vane;

Yathābhuccamajānantā, bālā suddhimamaññatha.

144.

‘‘Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ;

Pamuttā sabbadukkhehi, satthusāsanakārikā’’ti. – imā gāthā abhāsi;

Tattha aggiṃ paricaraṃ vaneti tapovane aggihuttaṃ paricaranto. Yathābhuccamajānantāti pavattiyo yathābhūtaṃ aparijānantā. Sesamettha heṭṭhā vuttanayattā uttānameva.

Khemātherīgāthāvaṇṇanā niṭṭhitā.

4. Sujātātherīgāthāvaṇṇanā

Alaṅkatā suvasanātiādikā sujātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde sāketanagare seṭṭhikule nibbattitvā vayappattā mātāpitūhi samānajātikassa seṭṭhiputtassa dinnā hutvā patikulaṃ gatā. Tattha tena saddhiṃ sukhasaṃvāsaṃ vasantī ekadivasaṃ uyyānaṃ gantvā nakkhattakīḷaṃ kīḷitvā parijanena saddhiṃ nagaraṃ āgacchantī añjanavane satthāraṃ disvā pasannamānasā upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā anupubbiṃ kathaṃ kathetvā kallacittataṃ ñatvā upari sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi. Sā desanāvasāne attano katādhikāratāya ñāṇassa paripākaṃ gatattā ca, satthu ca desanāvilāsena yathānisinnāva saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā gehaṃ gantvā sāmikañca mātāpitaro ca anujānāpetvā satthuāṇāya bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaji. Pabbajitvā ca attano paṭipattiṃ paccavekkhitvā udānavasena –

145.

‘‘Alaṅkatā suvasanā, mālinī candanokkhitā;

Sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.

146.

‘‘Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ;

Gehato nikkhamitvāna, uyyānamabhihārayiṃ.

147.

‘‘Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ;

Vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.

148.

‘‘Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ;

So me dhammamadesesi, anukampāya cakkhumā.

149.

‘‘Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ;

Tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.

150.

‘‘Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, amoghaṃ buddhasāsana’’nti. –

Imā gāthā abhāsi.

Tattha alaṅkatāti vibhūsitā. Taṃ pana alaṅkatākāraṃ dassetuṃ ‘‘suvasanā mālinī candanokkhitā’’ti vuttaṃ. Tattha mālinīti mālādhārinī. Candanokkhitāti candanānulittā. Sabbābharaṇasañchannāti hatthūpagādīhi sabbehi ābharaṇehi alaṅkāravasena sañchāditasarīrā.

Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakanti sāliodanādiannaṃ, ambapānādipānaṃ, piṭṭhakhādanīyādikhajjaṃ, avasiṭṭhaṃ āhārasaṅkhātaṃ bhojjañca pahūtaṃ gahetvā. Uyyānamabhihārayinti nakkhattakīḷāvasena uyyānaṃ upanesiṃ. Annapānādiṃ tattha ānetvā saha parijanena kīḷantī ramantī paricāresinti adhippāyo.

Sākete añjanaṃ vananti sāketasamīpe añjanavane vihāraṃ pāvisiṃ.

Lokapajjotanti ñāṇapajjotena lokassa pajjotabhūtaṃ.

Phusayinti phusiṃ, adhigacchinti attho. Sesaṃ vuttanayameva.

Sujātātherīgāthāvaṇṇanā niṭṭhitā.

5. Anopamātherīgāthāvaṇṇanā

Ucce kuletiādikā anopamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena vimuttiparipācanīye dhamme paribrūhitvā imasmiṃ buddhuppāde sāketanagare majjhassa nāma seṭṭhino dhītā hutvā nibbatti. Tassā rūpasampattiyā anopamāti nāmaṃ ahosi. Tassā vayappattakāle bahū seṭṭhiputtā rājamahāmattā rājāno ca pitu dūtaṃ pāhesuṃ – ‘‘attano dhītaraṃ anopamaṃ dehi, idañcidañca te dassāmā’’ti. Sā taṃ sutvā upanissayasampannatāya ‘‘gharāvāsena mayhaṃ attho natthī’’ti satthu santikaṃ gantvā dhammaṃ sutvā ñāṇassa paripākaṃ gatattā desanānusārena vipassanaṃ ārabhitvā taṃ ussukkāpentī maggapaṭipāṭiyā tatiyaphale patiṭṭhāsi. Sā satthāraṃ pabbajjaṃ yācitvā satthuāṇāya bhikkhunupassayaṃ upagantvā bhikkhunīnaṃ santike pabbajitvā sattame divase arahattaṃ sacchikatvā attano paṭipattiṃ paccavekkhitvā udānavasena –

151.

‘‘Ucce kule ahaṃ jātā, bahuvitte mahaddhane;

Vaṇṇarūpena sampannā, dhītā majjhassa atrajā.

152.

‘‘Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā;

Pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.

153.

‘‘Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā;

Tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.

154.

‘‘Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ;

Tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.

155.

‘‘So me dhammamadesesi, anukampāya gotamo;

Nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.

156.

‘‘Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ;

Ajja me sattamī ratti, yato taṇhā visesitā’’ti. –

Imā gāthā abhāsi.

Tattha ucce kuleti uḷāratame vessakule. Bahuvitteti alaṅkārādipahūtavittūpakaraṇe. Mahaddhaneti nidhānagatasseva cattārīsakoṭiparimāṇassa mahato dhanassa atthibhāvena mahaddhane ahaṃ jātāti yojanā. Vaṇṇarūpena sampannāti vaṇṇasampannā ceva rūpasampannā ca, siniddhabhāsurāya chavisampattiyā vatthābharaṇādisarīrāvayavasampattiyā ca samannāgatāti attho. Dhītā majjhassa atrajāti majjhanāmassa seṭṭhino orasā dhītā.

Patthitā rājaputtehīti ‘‘kathaṃ nu kho taṃ labheyyāmā’’ti rājakumārehi abhipatthitā. Seṭṭhiputtehi gijjhitāti tathā seṭṭhikumārehipi abhigijjhitā paccāsīsitā. Detha mayhaṃ anopamanti rājaputtādayo ‘‘detha mayhaṃ anopamaṃ detha mayha’’nti pitu santike dūtaṃ pesayiṃsu.

Yattakaṃ tulitā esāti ‘‘tuyhaṃ dhītā anopamā yattakaṃ dhanaṃ agghatī’’ti tulitā lakkhaṇaññūhi paricchinnā, ‘‘tato aṭṭhaguṇaṃ dassāmī’’ti pitu me pesayi dūtanti yojanā. Sesaṃ heṭṭhā vuttanayameva.

Anopamātherīgāthāvaṇṇanā niṭṭhitā.

6. Mahāpajāpatigotamītherīgāthāvaṇṇanā

Buddha vīra namo tyatthūtiādikā mahāpajāpatigotamiyā gāthā. Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ rattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ dānādīni puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā, kassapassa ca bhagavato antare amhākañca bhagavato buddhasuññe loke bārāṇasiyaṃ pañcannaṃ dāsisatānaṃ jeṭṭhikā hutvā nibbatti. Atha sā vassūpanāyikasamaye pañca paccekabuddhe nandamūlakapabbhārato isipatane otaritvā, nagare piṇḍāya caritvā isipatanameva gantvā, vassūpanāyikasamaye kuṭiyā atthāya hatthakammaṃ pariyesante disvā, tā dāsiyo tāsaṃ attano ca sāmike samādapetvā caṅkamādiparivārasampannā pañca kuṭiyo kāretvā, mañcapīṭhapānīyaparibhojanīyabhājanādīni upaṭṭhapetvā paccekabuddhe temāsaṃ tattheva vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yā attano vāradivase bhikkhaṃ dātuṃ na sakkoti, tassā sayaṃ sakagehato nīharitvā deti. Evaṃ temāsaṃ paṭijaggitvā pavāraṇāya sampattāya ekekaṃ dāsiṃ ekekaṃ sāṭakaṃ vissajjāpesi. Pañcathūlasāṭakasatāni ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā tāsaṃ passantīnaṃyeva ākāsena gandhamādanapabbataṃ agamaṃsu.

Tāpi sabbā yāvajīvaṃ kusalaṃ katvā devaloke nibbattiṃsu. Tāsaṃ jeṭṭhikā tato cavitvā bārāṇasiyā avidūre pesakāragāme pesakārajeṭṭhakassa gehe nibbattitvā viññutaṃ patvā, padumavatiyā putte pañcasate paccekabuddhe disvā sampiyāyamānā sabbe vanditvā bhikkhaṃ adāsi. Te bhattakiccaṃ katvā gandhamādanameva agamaṃsu. Sāpi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī amhākaṃ satthu nibbattito puretarameva devadahanagare mahāsuppabuddhassa gehe paṭisandhiṃ gaṇhi, gotamītissā gottāgatameva nāmaṃ ahosi; mahāmāyāya kaniṭṭhabhaginī. Lakkhaṇapāṭhakāpi ‘‘imāsaṃ dvinnampi kucchiyaṃ vasitā dārakā cakkavattino bhavissantī’’ti byākariṃsu. Suddhodanamahārājā vayappattakāle dvepi maṅgalaṃ katvā attano gharaṃ abhinesi.

Aparabhāge amhākaṃ satthari uppajjitvā pavattitavaradhammacakke anupubbena tattha tattha veneyyānaṃ anuggahaṃ karonte vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhā arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatigotamī pabbajitukāmā hutvā satthāraṃ ekavāraṃ pabbajjaṃ yācamānā alabhitvā dutiyavāraṃ kese chindāpetvā kāsāyāni acchādetvā kalahavivādasuttantadesanāpariyosāne (su. ni. 868 ādayo) nikkhamitvā pabbajitānaṃ pañcannaṃ sakyakumārasatānaṃ pādaparicārikāhi saddhiṃ vesāliṃ gantvā ānandattheraṃ satthāraṃ yācāpetvā aṭṭhahi garudhammehi (a. ni. 8.51; cūḷava. 403) pabbajjañca upasampadañca paṭilabhi. Itarā pana sabbāpi ekatoupasampannā ahesuṃ. Ayamettha saṅkhepo, vitthārato panetaṃ vatthu pāḷiyaṃ āgatameva.

Evaṃ upasampannā pana mahāpajāpatigotamī satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā bhāvanamanuyuñjantī na cirasseva abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇi. Sesā pana pañcasatā bhikkhuniyo nandakovādapariyosāne (ma. ni. 3.398 ādayo) chaḷabhiññā ahesuṃ. Athekadivasaṃ satthā jetavanamahāvihāre ariyagaṇamajjhe nisinno bhikkhuniyo ṭhānantare ṭhapento mahāpajāpatigotamiṃ rattaññūnaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā phalasukhena nibbānasukhena ca vītināmentī kataññutāya ṭhatvā ekadivasaṃ satthu guṇābhitthavanapubbakaupakārakavibhāvanāmukhena aññaṃ byākarontī –

157.

‘‘Buddhavīra namo tyatthu, sabbasattānamuttama;

Yo maṃ dukkhā pamocesi, aññañca bahukaṃ janaṃ.

158.

‘‘Sabbadukkhaṃ pariññātaṃ, hetutaṇhā visositā;

Bhāvito aṭṭhaṅgiko maggo, nirodho phusito mayā.

159.

‘‘Mātā putto pitā bhātā, ayyakā ca pure ahuṃ;

Yathābhuccamajānantī, saṃsariṃhaṃ anibbisaṃ.

160.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.

161.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passe, esā buddhāna vandanā.

162.

‘‘Bahūnaṃ vata atthāya, māyā janayi gotamaṃ;

Byādhimaraṇatunnānaṃ, dukkhakkhandhaṃ byapānudī’’ti. – imā gāthā abhāsi;

Tattha buddhavīrāti catusaccabuddhesu vīra, sabbabuddhā hi uttamavīriyehi catusaccabuddhehi vā catubbidhasammappadhānavīriyanipphattiyā vijitavijayattā vīrā nāma. Bhagavā pana vīriyapāramipāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānena sātisayacatubbidhasammappadhānakiccanipphattiyā tassā ca veneyyasantāne sammadeva patiṭṭhāpitattā visesato vīriyayuttatāya vīroti vattabbataṃ arahati. Namo tyatthūti namo namakkāro te hotu. Sabbasattānamuttamāti apadādibhedesu sattesu sīlādiguṇehi uttamo bhagavā. Tadekadesaṃ satthupakāraguṇaṃ dassetuṃ, ‘‘yo maṃ dukkhā pamocesi, aññañca bahukaṃ jana’’nti vatvā attano dukkhā pamuttabhāvaṃ vibhāventī ‘‘sabbadukkha’’nti gāthamāha.

Puna yato pamocesi, taṃ vaṭṭadukkhaṃ ekadesena dassentī ‘‘mātā putto’’ti gāthamāha. Tattha yathābhuccamajānantīti pavattihetuādiṃ yathābhūtaṃ anavabujjhantī. Saṃsariṃhaṃ anibbisanti saṃsārasamudde patiṭṭhaṃ avindantī alabhantī bhavādīsu aparāparuppattivasena saṃsariṃ ahanti kathentī āha ‘‘mātā putto’’tiādi. Yasmiṃ bhave etassa mātā ahosi, tato aññasmiṃ bhave tasseva putto, tato aññasmiṃ bhave pitā bhātā ahūti attho.

‘‘Diṭṭho hi me’’ti gāthāyapi attano dukkhato pamuttabhāvameva vibhāveti. Tattha diṭṭho hi me so bhagavāti so bhagavā sammāsambuddho attanā diṭṭhalokuttaradhammadassanena ñāṇacakkhunā mayā paccakkhato diṭṭho. Yo hi dhammaṃ passati, so bhagavantaṃ passati nāma. Yathāha – ‘‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’tiādi (saṃ. ni. 3.87).

Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ pesitacitte. Niccaṃ daḷhaparakkameti apattassa pattiyā pattassa vepullatthāya sabbakālaṃ thiraparakkame. Samaggeti sīladiṭṭhisāmaññena saṃhatabhāvena samagge. Satthudesanāya savanante jātattā sāvake, ‘‘ime maggaṭṭhā ime phalaṭṭhā’’ti yāthāvato passati. Esā buddhāna vandanāti yā satthu dhammasarīrabhūtassa ariyasāvakānaṃ ariyabhāvabhūtassa ca lokuttaradhammassa attapaccakkhakiriyā, esā sammāsambuddhānaṃ sāvakabuddhānañca vandanā yāthāvato guṇaninnatā.

‘‘Bahūnaṃ vata atthāyā’’ti osānagāthāyapi satthu lokassa bahūpakārataṃyeva vibhāveti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Athekadā mahāpajāpatigotamī satthari vesāliyaṃ viharante mahāvane kūṭāgārasālāyaṃ sayaṃ vesāliyaṃ bhikkhunupassaye viharantī pubbaṇhasamayaṃ vesāliyaṃ piṇḍāya caritvā bhattaṃ bhuñjitvā attano divāṭṭhāne yathāparicchinnakālaṃ phalasamāpattisukhena vītināmetvā phalasamāpattito vuṭṭhāya attano paṭipattiṃ paccavekkhitvā somanassajātā attano āyusaṅkhāre āvajjentī tesaṃ khīṇabhāvaṃ ñatvā evaṃ cintesi – ‘‘yaṃnūnāhaṃ vihāraṃ gantvā bhagavantaṃ anujānāpetvā manobhāvanīye ca there sabbeva sabrahmacariye āpucchitvā idheva āgantvā parinibbāyeyya’’nti. Yathā ca theriyā, evaṃ tassā parivārabhūtānaṃ pañcannaṃ bhikkhunisatānaṃ parivitakko ahosi. Tena vuttaṃ apadāne (apa. therī 2.2.97-288) –

‘‘Ekadā lokapajjoto, vesāliyaṃ mahāvane;

Kūṭāgāre kusālāyaṃ, vasate narasārathi.

‘‘Tadā jinassa mātucchā, mahāgotami bhikkhunī;

Tahiṃ kate pure ramme, vasī bhikkhunupassaye.

‘‘Bhikkhunīhi vimuttāhi, satehi saha pañcahi;

Rahogatāya tassevaṃ, citassāsi vitakkitaṃ.

‘‘Buddhassa parinibbānaṃ, sāvakaggayugassa vā;

Rāhulānandanandānaṃ, nāhaṃ lacchāmi passituṃ.

‘‘Buddhassa parinibbānā, sāvakaggayugassa vā;

Mahākassapanandānaṃ, ānandarāhulāna ca.

‘‘Paṭikaccāyusaṅkhāraṃ, osajjitvāna nibbutiṃ;

Gaccheyyaṃ lokanāthena, anuññātā mahesinā.

‘‘Tathā pañcasatānampi, bhikkhunīnaṃ vitakkitaṃ;

Āsi khemādikānampi, etadeva vitakkitaṃ.

‘‘Bhūmicālo tadā asi, nāditā devadundubhī;

Upassayādhivatthāyo, devatā sokapīḷitā.

‘‘Vilapantā sukaruṇaṃ, tatthassūni pavattayuṃ;

Mittā bhikkhuniyo tāhi, upagantvāna gotamiṃ.

‘‘Nipacca sirasā pāde, idaṃ vacanamabravuṃ;

Tattha toyalavāsittā, mayamayye rahogatā.

‘‘Sā calā calitā bhūmi, nāditā devadundubhī;

Paridevā ca suyyante, kimatthaṃ nūna gotamī.

‘‘Tadā avoca sā sabbaṃ, yathāparivitakkitaṃ;

Tāyopi sabbā āhaṃsu, yathāparivitakkitaṃ.

‘‘Yadi te rucitaṃ ayye, nibbānaṃ paramaṃ sivaṃ;

Nibbāyissāma sabbāpi, buddhānuññāya subbate.

‘‘Mayaṃ sahāva nikkhantā, gharāpi ca bhavāpi ca;

Sahāyeva gamissāma, nibbānaṃ padamuttamaṃ.

‘‘Nibbānāya vajantīnaṃ, kiṃ vakkhāmīti sā vadaṃ;

Saha sabbāhi niggañchi, bhikkhunīnilayā tadā.

‘‘Upassaye yādhivatthā, devatā tā khamantu me;

Bhikkhunīnilayassedaṃ, pacchimaṃ dassanaṃ mama.

‘‘Na jarā maccu vā yattha, appiyehi samāgamo;

Piyehi na viyogotthi, taṃ vajissaṃ asaṅkhataṃ.

‘‘Avītarāgā taṃ sutvā, vacanaṃ sugatorasā;

Sokaṭṭā parideviṃsu, aho no appapuññatā.

‘‘Bhikkhunīnilayo suñño, bhūto tāhi vinā ayaṃ;

Pabhāte viya tārāyo, na dissanti jinorasā.

‘‘Nibbānaṃ gotamī yāti, satehi saha pañcahi;

Nadīsatehiva saha, gaṅgā pañcahi sāgaraṃ.

‘‘Rathiyāya vajantiyo, disvā saddhā upāsikā;

Gharā nikkhamma pādesu, nipacca idamabravuṃ.

‘‘Pasīdassu mahābhoge, anāthāyo vihāya no;

Tayā na yuttā nibbātuṃ, icchaṭṭā vilapiṃsu tā.

‘‘Tāsaṃ sokapahānatthaṃ, avoca madhuraṃ giraṃ;

Ruditena alaṃ puttā, hāsakāloyamajja vo.

‘‘Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito;

Nirodho me sacchikato, maggo cāpi subhāvito.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Buddho tassa ca saddhammo, anūno yāva tiṭṭhati;

Nibbātuṃ tāva kālo me, mā maṃ socatha puttikā.

‘‘Koṇḍaññānandanandādī, tiṭṭhanti rāhulo jino;

Sukhito sahito saṅgho, hatadabbā ca titthiyā.

‘‘Okkākavaṃsassa yaso, ussito māramaddano;

Nanu sampati kālo me, nibbānatthāya puttikā.

‘‘Cirappabhuti yaṃ mayhaṃ, patthitaṃ ajja sijjhate;

Ānandabherikāloyaṃ, kiṃ vo assūhi puttikā.

‘‘Sace mayi dayā atthi, yadi catthi kataññutā;

Saddhammaṭṭhitiyā sabbā, karotha vīriyaṃ daḷhaṃ.

‘‘Thīnaṃ adāsi pabbajjaṃ, sambuddho yācito mayā;

Tasmā yathāhaṃ nandissaṃ, tathā tamanutiṭṭhatha.

‘‘Tā evamanusāsitvā, bhikkhunīhi purakkhatā;

Upecca buddhaṃ vanditvā, idaṃ vacanamabravi.

‘‘Ahaṃ sugata te mātā, tvañca vīra pitā mama;

Saddhammasukhada nātha, tayi jātāmhi gotama.

‘‘Saṃvaddhitoyaṃ sugata, rūpakāyo mayā tava;

Anindito dhammakāyo, mama saṃvaddhito tayā.

‘‘Muhuttaṃ taṇhāsamaṇaṃ, khīraṃ tvaṃ pāyito mayā;

Tayāhaṃ santamaccantaṃ, dhammakhīrañhi pāyitā.

‘‘Bandhanārakkhaṇe mayhaṃ, aṇaṇo tvaṃ mahāmune;

Puttakāmā thiyo yācaṃ, labhanti tādisaṃ sutaṃ.

‘‘Mandhātādinarindānaṃ, yā mātā sā bhavaṇṇave;

Nimuggāhaṃ tayā putta, tāritā bhavasāgarā.

‘‘Rañño mātā mahesīti, sulabhaṃ nāmamitthinaṃ;

Buddhamātāti yaṃ nāmaṃ, etaṃ paramadullabhaṃ.

‘‘Tañca laddhaṃ mahāvīra, paṇidhānaṃ mamaṃ tayā;

Aṇukaṃ vā mahantaṃ vā, taṃ sabbaṃ pūritaṃ mayā.

‘‘Parinibbātumicchāmi, vihāyemaṃ kaḷevaraṃ;

Anujānāhi me vīra, dukkhantakara nāyaka.

‘‘Cakkaṅkusadhajākiṇṇe, pāde kamalakomale;

Pasārehi paṇāmaṃ te, karissaṃ puttauttame.

‘‘Suvaṇṇarāsisaṅkāsaṃ, sarīraṃ kuru pākaṭaṃ;

Katvā dehaṃ sudiṭṭhaṃ te, santiṃ gacchāmi nāyaka.

‘‘Dvattiṃsalakkhaṇūpetaṃ, suppabhālaṅkataṃ tanuṃ;

Sañjhāghanāva bālakkaṃ, mātucchaṃ dassayī jino.

‘‘Phullāravindasaṃkāse, taruṇādiccasappabhe;

Cakkaṅkite pādatale, tato sā sirasā pati.

‘‘Paṇamāmi narādicca, ādiccakulaketukaṃ;

Pacchime maraṇe mayhaṃ, na taṃ ikkhāmahaṃ puno.

‘‘Itthiyo nāma lokagga, sabbadosākarā matā;

Yadi ko catthi doso me, khamassu karuṇākara.

‘‘Itthikānañca pabbajjaṃ, haṃ taṃ yāciṃ punappunaṃ;

Tattha ce atthi doso me, taṃ khamassu narāsabha.

‘‘Mayā bhikkhuniyo vīra, tavānuññāya sāsitā;

Tatra ce atthi dunnītaṃ, taṃ khamassu khamādhipa.

‘‘Akkhante nāma khantabbaṃ, kiṃ bhave guṇabhūsane;

Kimuttaraṃ te vatthāmi, nibbānāya vajantiyā.

‘‘Suddhe anūne mama bhikkhusaṅghe, lokā ito nissarituṃ khamante;

Pabhātakāle byasanaṅgatānaṃ, disvāna niyyātiva candalekhā.

‘‘Tadetarā bhikkhuniyo jinaggaṃ, tārāva candānugatā sumeruṃ;

Padakkhiṇaṃ kacca nipacca pāde, ṭhitā mukhantaṃ samudikkhamānā.

‘‘Na tittipubbaṃ tava dassanena, cakkhuṃ na sotaṃ tava bhāsitena;

Cittaṃ mamaṃ kevalamekameva, pappuyya taṃ dhammarasena titti.

‘‘Nadato parisāyaṃ te, vāditabbapahārino;

Ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.

‘‘Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;

Ye pāde paṇamissanti, tepi dhaññā guṇandhara.

‘‘Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;

Ye te vākyāni suyyanti, tepi dhaññā naruttama.

‘‘Dhaññāhaṃ te mahāvīra, pādapūjanatapparā;

Tiṇṇasaṃsārakantārā, suvākyena sirīmato.

‘‘Tato sā anusāvetvā, bhikkhusaṅghampi subbatā;

Rāhulānandanande ca, vanditvā idamabravi.

‘‘Āsīvisālayasame, rogāvāse kaḷevare;

Nibbindā dukkhasaṅghāṭe, jarāmaraṇagocare.

‘‘Nānākalimalākiṇṇe, parāyatte nirīhake;

Tena nibbātumicchāmi, anumaññatha puttakā.

‘‘Nando rāhulabhaddo ca, vītasokā nirāsavā;

Ṭhitācalaṭṭhiti thirā, dhammatamanucintayuṃ.

‘‘Dhiratthu saṅkhataṃ lolaṃ, asāraṃ kadalūpamaṃ;

Māyāmarīcisadisaṃ, ittaraṃ anavaṭṭhitaṃ.

‘‘Yattha nāma jinassāyaṃ, mātucchā buddhaposikā;

Gotamī nidhanaṃ yāti, aniccaṃ sabbasaṅkhataṃ.

‘‘Ānando ca tadā sekho, sokaṭṭo jinavacchalo;

Tatthassūni karonto so, karuṇaṃ paridevati.

‘‘Hā santiṃ gotamī yāti, nūna buddhopi nibbutiṃ;

Gacchati na cireneva, aggiriva nirindhano.

‘‘Evaṃ vilāpamānaṃ taṃ, ānandaṃ āha gotamī;

Sutasāgaragambhīra, buddhopaṭṭhāna tappara.

‘‘Na yuttaṃ socituṃ putta, hāsakāle upaṭṭhite;

Tayā me saraṇaṃ putta, nibbānaṃ tamupāgataṃ.

‘‘Tayā tāta samajjhiṭṭho, pabbajjaṃ anujāni no;

Mā putta vimano hohi, saphalo te parissamo.

‘‘Yaṃ na diṭṭhaṃ purāṇehi, titthikācariyehipi;

Taṃ padaṃ sukumārīhi, sattavassāhi veditaṃ.

‘‘Buddhasāsanapāleta, pacchimaṃ dassanaṃ tava;

Tattha gacchāmahaṃ putta, gato yattha na dissate.

‘‘Kadāci dhammaṃ desento, khipī lokagganāyako;

Tadāhaṃ āsīsavācaṃ, avocaṃ anukampikā.

‘‘Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune;

Sabbalokassa atthāya, bhavassu ajarāmaro.

‘‘Taṃ tathāvādiniṃ buddho, mamaṃ so etadabravi;

Na hevaṃ vandiyā buddhā, yathā vandasi gotamī.

‘‘Kathaṃ carahi sabbaññū, vanditabbā tathāgatā;

Kathaṃ avandiyā buddhā, taṃ me akkhāhi pucchito.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passa, etaṃ buddhānavandanaṃ.

‘‘Tato upassayaṃ gantvā, ekikāhaṃ vicintayiṃ;

Samaggaparisaṃ nātho, rodhesi tibhavantago.

‘‘Handāhaṃ parinibbissaṃ, mā vipattitamaddasaṃ;

Evāhaṃ cintayitvāna, disvāna isisattamaṃ.

‘‘Parinibbānakālaṃ me, ārocesiṃ vināyakaṃ;

Tato so samanuññāsi, kālaṃ jānāhi gotamī.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavā.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

‘‘Thīnaṃ dhammābhisamaye, ye bālā vimatiṃ gatā;

Tesaṃ diṭṭhippahānatthaṃ, iddhiṃ dassehi gotamī.

‘‘Tadā nipacca sambuddhaṃ, uppatitvāna ambaraṃ;

Iddhī anekā dassesi, buddhānuññāya gotamī.

‘‘Ekikā bahudhā āsi, bahudhā cekikā tathā;

Āvibhāvaṃ tirobhāvaṃ, tirokuṭṭaṃ tironagaṃ.

‘‘Asajjamānā agamā, bhūmiyampi nimujjatha;

Abhijjamāne udake, agañchi mahiyā yathā.

‘‘Sakuṇīva tathākāse, pallaṅkena kamī tadā;

Vasaṃ vattesi kāyena, yāva brahmanivesanaṃ.

‘‘Sineruṃ daṇḍaṃ katvāna, chattaṃ katvā mahāmahiṃ;

Samūlaṃ parivattetvā, dhārayaṃ caṅkamī nabhe.

‘‘Chassūrodayakāleva, lokañcākāsi dhūmikaṃ;

Yugante viya lokaṃ sā, jālāmālākulaṃ akā.

‘‘Mucalindaṃ mahāselaṃ, merumūlanadantare;

Sāsapāriva sabbāni, ekenaggahi muṭṭhinā.

‘‘Aṅgulaggena chādesi, bhākaraṃ sanisākaraṃ;

Candasūrasahassāni, āveḷamiva dhārayi.

‘‘Catusāgaratoyāni, dhārayī ekapāṇinā;

Yugantajaladākāraṃ, mahāvassaṃ pavassatha.

‘‘Cakkavattiṃ saparisaṃ, māpayī sā nabhattale;

Garuḷaṃ dviradaṃ sīhaṃ, vinadantaṃ padassayi.

‘‘Ekikā abhinimmitvā, appameyyaṃ bhikkhunīgaṇaṃ;

Puna antaradhāpetvā, ekikā munimabravi.

‘‘Mātucchā te mahāvīra, tava sāsanakārikā;

Anuppattā sakaṃ atthaṃ, pāde vandāmi cakkhuma.

‘‘Dassetvā vividhā iddhī, orohitvā nabhattalā;

Vanditvā lokapajjotaṃ, ekamantaṃ nisīdi sā.

‘‘Sā vīsavassasatikā, jātiyāhaṃ mahāmune;

Alamettāvatā vīra, nibbāyissāmi nāyaka.

‘‘Tadātivimhitā sabbā, parisā sā katañjalī;

Avocayye kathaṃ āsi, atuliddhiparakkamā.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;

Sabbopakārasampanne, iddhe phīte mahaddhane.

‘‘Kadāci pitunā saddhiṃ, dāsīgaṇapurakkhatā;

Mahatā parivārena, taṃ upecca narāsabhaṃ.

‘‘Vāsavaṃ viya vassantaṃ, dhammameghaṃ anāsavaṃ;

Saradādiccasadisaṃ, raṃsijālasamujjalaṃ.

‘‘Disvā cittaṃ pasādetvā, sutvā cassa subhāsitaṃ;

Mātucchaṃ bhikkhuniṃ agge, ṭhapentaṃ naranāyakaṃ.

‘‘Sutvā datvā mahādānaṃ, sattāhaṃ tassa tādino;

Sasaṅghassa naraggassa, paccayāni bahūni ca.

‘‘Nipacca pādamūlamhi, taṃ ṭhānamabhipatthayiṃ;

Tato mahāparisatiṃ, avoca isisattamo.

‘‘Yā sasaṅghaṃ abhojesi, sattāhaṃ lokanāyakaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

Tassa dhammesu dāyādā, orasā dhammanimmitā;

Gotamī nāma nāmena, hessati satthu sāvikā.

‘‘Tassa buddhassa mātucchā, jīvitāpādikā ayaṃ;

Rattaññūnañca aggattaṃ, bhikkhunīnaṃ labhissati.

‘‘Taṃ sutvāna pamoditvā, yāvajīvaṃ tadā jinaṃ;

Paccayehi upaṭṭhitvā, tato kālaṅkatā ahaṃ.

‘‘Tāvatiṃsesu devesu, sabbakāmasamiddhisu;

Nibbattā dasahaṅgehi, aññe abhibhaviṃ ahaṃ.

‘‘Rūpasaddehi gandhehi, rasehi phusanehi ca;

Āyunāpi ca vaṇṇena, sukhena yasasāpi ca.

‘‘Tathevādhipateyyena, adhigayha virocahaṃ;

Ahosiṃ amarindassa, mahesī dayitā tahiṃ.

‘‘Saṃsāre saṃsarantīhaṃ, kammavāyusameritā;

Kāsissa rañño visaye, ajāyiṃ dāsagāmake.

‘‘Pañcadāsasatānūnā, nivasanti tahiṃ tadā;

Sabbesaṃ tattha yo jeṭṭho, tassa jāyā ahosahaṃ.

‘‘Sayambhuno pañcasatā, gāmaṃ piṇḍāya pāvisuṃ;

Te disvāna ahaṃ tuṭṭhā, saha sabbāhi itthibhi.

‘‘Pūgā hutvāva sabbāyo, catumāse upaṭṭhahuṃ;

Ticīvarāni datvāna, saṃsarimha sasāmikā.

‘‘Tato cutā sabbāpi tā, tāvatiṃsagatā mayaṃ;

Pacchime ca bhave dāni, jātā devadahe pure.

‘‘Pitā añjanasakko me, mātā mama sulakkhaṇā;

Tato kapilavatthusmiṃ, suddhodanagharaṃ gatā.

‘‘Sesā sakyakule jātā, sakyānaṃ gharamāgamuṃ;

Ahaṃ visiṭṭhā sabbāsaṃ, jinassāpādikā ahuṃ.

‘‘Mama puttobhinikkhamma, buddho āsi vināyako;

Pacchāhaṃ pabbajitvāna, satehi saha pañcahi.

‘‘Sākiyānīhi dhīrāhi, saha santisukhaṃ phusiṃ;

Ye tadā pubbajātiyaṃ, amhākaṃ āsu sāmino.

‘‘Sahapuññassa kattāro, mahāsamayakārakā;

Phusiṃsu arahattaṃ te, sugatenānukampitā.

‘‘Tadetarā bhikkhuniyo, āruhiṃsu nabhattalaṃ;

Saṃgatā viya tārāyo, virociṃsu mahiddhikā.

‘‘Iddhī anekā dassesuṃ, piḷandhavikatiṃ yathā;

Kammāro kanakasseva, kammaññassa susikkhito.

‘‘Dassetvā pāṭihīrāni, vicittāni bahūni ca;

Tosetvā vādipavaraṃ, muniṃ saparisaṃ tadā.

‘‘Orohitvāna gaganā, vanditvā isisattamaṃ;

Anuññātā naraggena, yathāṭhāne nisīdisuṃ.

‘‘Ahonukampikā amhaṃ, sabbāsaṃ cira gotamī;

Vāsitā tava puññehi, pattā no āsavakkhayaṃ.

‘‘Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

‘‘Svāgataṃ vata no āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

‘‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

‘‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavā.

‘‘Atthe dhamme ca nerutte, paṭibhāne ca vijjati;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

‘‘Asmābhi pariciṇṇosi, mettacittā hi nāyaka;

Anujānāhi sabbāsaṃ, nibbānāya mahāmune.

‘‘Nibbāyissāma iccevaṃ, kiṃ vakkhāmi vadantiyo;

Yassa dāni ca vo kālaṃ, maññathāti jinobravi.

‘‘Gotamīādikā tāyo, tadā bhikkhuniyo jinaṃ;

Vanditvā āsanā tamhā, vuṭṭhāya āgamiṃsu tā.

‘‘Mahatā janakāyena, saha lokagganāyako;

Anusaṃyāyī so vīro, mātucchaṃ yāvakoṭṭhakaṃ.

‘‘Tadā nipati pādesu, gotamī lokabandhuno;

Saheva tāhi sabbāhi, pacchimaṃ pādavandanaṃ.

‘‘Idaṃ pacchimakaṃ mayhaṃ, lokanāthassa dassanaṃ;

Na puno amatākāraṃ, passissāmi mukhaṃ tava.

‘‘Na ca me vandanaṃ vīra, tava pāde sukomale;

Samphusissati lokagga, ajja gacchāmi nibbutiṃ.

‘‘Rūpena kiṃ tavānena, diṭṭhe dhamme yathātathe;

Sabbaṃ saṅkhatamevetaṃ, anassāsikamittaraṃ.

‘‘Sā saha tāhi gantvāna, bhikkhunupassayaṃ sakaṃ;

Aḍḍhapallaṅkamābhujja, nisīdi paramāsane.

‘‘Tadā upāsikā tattha, buddhasāsanavacchalā;

Tassā pavattiṃ sutvāna, upesuṃ pādavandikā.

‘‘Karehi uraṃ pahantā, chinnamūlā yathā latā;

Rodantā karuṇaṃ ravaṃ, sokaṭṭā bhūmipātitā.

‘‘Mā no saraṇade nāthe, vihāya gami nibbutiṃ;

Nipatitvāna yācāma, sabbāyo sirasā mayaṃ.

‘‘Yā padhānatamā tāsaṃ, saddhā paññā upāsikā;

Tassā sīsaṃ pamajjantī, idaṃ vacanamabravi.

‘‘Alaṃ puttā visādena, mārapāsānuvattinā;

Aniccaṃ saṅkhataṃ sabbaṃ, viyogantaṃ calācalaṃ.

‘‘Tato sā tā visajjitvā, paṭhamaṃ jhānamuttamaṃ;

Dutiyañca tatiyañca, samāpajji catutthakaṃ.

‘‘Ākāsāyatanañceva, viññāṇāyatanaṃ tathā;

Ākiñcaṃ nevasaññañca, samāpajji yathākkamaṃ.

‘‘Paṭilomena jhānāni, samāpajjittha gotamī;

Yāvatā paṭhamaṃ jhānaṃ, tato yāvacatutthakaṃ.

‘‘Tato vuṭṭhāya nibbāyi, dīpaccīva nirāsavā;

Bhūmicālo mahā āsi, nabhasā vijjutā pati.

‘‘Panāditā dundubhiyo, parideviṃsu devatā;

Pupphavuṭṭhī ca gaganā, abhivassatha medaniṃ.

‘‘Kampito merurājāpi, raṅgamajjhe yathā naṭo;

Sokena cātidīnova, viravo āsi sāgaro.

‘‘Devā nāgāsurā brahmā, saṃviggāhiṃsu taṅkhaṇe;

Aniccā vata saṅkhārā, yathāyaṃ vilayaṃ gatā.

‘‘Yā ce maṃ parivāriṃsu, satthu sāsanakārikā;

Tayopi anupādānā, dīpacci viya nibbutā.

‘‘Hā yogā vippayogantā, hāniccaṃ sabbasaṅkhataṃ;

Hā jīvitaṃ vināsantaṃ, iccāsi paridevanā.

‘‘Tato devā ca brahmā ca, lokadhammānuvattanaṃ;

Kālānurūpaṃ kubbanti, upetvā isisattamaṃ.

‘‘Tadā āmantayī satthā, ānandaṃ sutasāgaraṃ;

Gacchānanda nivedehi, bhikkhūnaṃ mātu nibbutiṃ.

‘‘Tadānando nirānando, assunā puṇṇalocano;

Gaggarena sarenāha, samāgacchantu bhikkhavo.

‘‘Pubbadakkhiṇapacchāsu, uttarāya ca santike;

Suṇantu bhāsitaṃ mayhaṃ, bhikkhavo sugatorasā.

‘‘Yā vaḍḍhayi payattena, sarīraṃ pacchimaṃ mune;

Sā gotamī gatā santiṃ, tārāva sūriyodaye.

‘‘Buddhamātāpi paññattiṃ, ṭhapayitvā gatāsamaṃ;

Na yattha pañcanettopi, gatiṃ dakkhati nāyako.

‘‘Yassatthi sugate saddhā, yo ca piyo mahāmune;

Buddhamātussa sakkāraṃ, karotu sugatoraso.

‘‘Sudūraṭṭhāpi taṃ sutvā, sīghamāgacchu bhikkhavo;

Keci buddhānubhāvena, keci iddhīsu kovidā.

‘‘Kūṭāgāravare ramme, sabbasoṇṇamaye subhe;

Mañcakaṃ samāropesuṃ, yattha suttāsi gotamī.

‘‘Cattāro lokapālā te, aṃsehi samadhārayuṃ;

Sesā sakkādikā devā, kūṭāgāre samaggahuṃ.

‘‘Kūṭāgārāni sabbāni, āsuṃ pañcasatānipi;

Saradādiccavaṇṇāni, vissakammakatāni hi.

‘‘Sabbā tāpi bhikkhuniyo, āsuṃ mañcesu sāyitā;

Devānaṃ khandhamāruḷhā, niyyanti anupubbaso.

‘‘Sabbaso chāditaṃ āsi, vitānena nabhattalaṃ;

Satārā candasūrā ca, lañchitā kanakāmayā.

‘‘Paṭākā ussitānekā, vitatā pupphakañcukā;

Ogatākāsapadumā, mahiyā pupphamuggataṃ.

‘‘Dissanti candasūriyā, pajjalanti ca tārakā;

Majjhaṃ gatopi cādicco, na tāpesi sasī yathā.

‘‘Devā dibbehi gandhehi, mālehi surabhīhi ca;

Vāditehi ca naccehi, saṅgītīhi ca pūjayuṃ.

‘‘Nāgāsurā ca brahmāno, yathāsatti yathābalaṃ;

Pūjayiṃsu ca niyyantiṃ, nibbutaṃ buddhamātaraṃ.

‘‘Sabbāyo purato nītā, nibbutā sugatorasā;

Gotamī niyyate pacchā, sakkatā buddhaposikā.

‘‘Purato devamanujā, sanāgāsurabrahmakā;

Pacchā sasāvako buddho, pūjatthaṃ yāti mātuyā.

‘‘Buddhassa parinibbānaṃ, nedisaṃ āsi yādisaṃ;

Gotamīparinibbānaṃ, atevacchariyaṃ ahu.

‘‘Buddho buddhassa nibbāne, nopaṭiyādi bhikkhavo;

Buddho gotaminibbāne, sāriputtādikā tathā.

‘‘Citakāni karitvāna, sabbagandhamayāni te;

Gandhacuṇṇapakiṇṇāni, jhāpayiṃsu ca tā tahiṃ.

‘‘Sesabhāgāni ḍayhiṃsu, aṭṭhī sesāni sabbaso;

Ānando ca tadāvoca, saṃvegajanakaṃ vaco.

‘‘Gotamī nidhanaṃ yātā, ḍayhañcassa sarīrakaṃ;

Saṅketaṃ buddhanibbānaṃ, na cirena bhavissati.

‘‘Tato gotamidhātūni, tassā pattagatāni so;

Upanāmesi nāthassa, ānando buddhacodito.

‘‘Pāṇinā tāni paggayha, avoca isisattamo;

Mahato sāravantassa, yathā rukkhassa tiṭṭhato.

‘‘Yo so mahattaro khandho, palujjeyya aniccatā;

Tathā bhikkhunisaṅghassa, gotamī parinibbutā.

‘‘Aho acchariyaṃ mayhaṃ, nibbutāyapi mātuyā;

Sārīramattasesāya, natthi sokapariddavo.

‘‘Na sociyā paresaṃ sā, tiṇṇasaṃsārasāgarā;

Parivajjitasantāpā, sītibhūtā sunibbutā.

‘‘Paṇḍitāsi mahāpaññā, puthupaññā tatheva ca;

Rattaññū bhikkhunīnaṃ sā, evaṃ dhāretha bhikkhavo.

‘‘Iddhīsu ca vasī āsi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī āsi ca gotamī.

‘‘Pubbenivāsamaññāsi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi tassā punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Parisuddhaṃ ahu ñāṇaṃ, tasmā socaniyā na sā.

‘‘Ayoghanahatasseva, jalato jātavedassa;

Anupubbūpasantassa, yathā na ñāyate gati.

‘‘Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.

‘‘Attadīpā tato hotha, satipaṭṭhānagocarā;

Bhāvetvā sattabojjhaṅge, dukkhassantaṃ karissathā’’ti. (apa. therī 2.2.97-288);

Mahāpajāpatigotamītherīgāthāvaṇṇanā niṭṭhitā.

7. Guttātherīgāthāvaṇṇanā

Gutte yadatthaṃ pabbajjātiādikā guttāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā, paripakkakusalamūlā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattā, guttātissā nāmaṃ ahosi. Sā viññutaṃ patvā upanissayasampattiyā codiyamānā gharāvāsaṃ jigucchantī mātāpitaro anujānāpetvā mahāpajāpatigotamiyā santike pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantiyā tassā cittaṃ cirakālaparicayena bahiddhārammaṇe vidhāvati, ekaggaṃ nāhosi. Satthā disvā taṃ anuggaṇhanto, gandhakuṭiyaṃ yathānisinnova obhāsaṃ pharitvā tassā āsanne ākāse nisinnaṃ viya attānaṃ dassetvā ovadanto –

163.

‘‘Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ;

Tameva anubrūhehi, mā cittassa vasaṃ gami.

164.

‘‘Cittena vañcitā sattā, mārassa visaye ratā;

Anekajātisaṃsāraṃ, sandhāvanti aviddasū.

165.

‘‘Kāmācchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca;

Sīlabbataparāmāsaṃ, vicikicchaṃ ca pañcamaṃ.

166.

‘‘Saṃyojanāni etāni, pajahitvāna bhikkhunī;

Orambhāgamanīyāni, nayidaṃ punarehisi.

167.

‘‘Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya;

Saṃyojanāni chetvāna, dukkhassantaṃ karissasi.

168.

‘‘Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ;

Diṭṭheva dhamme nicchātā, upasantā carissasī’’ti. – imā gāthā ābhāsi;

Tattha tameva anubrūhehīti yadatthaṃ yassa kilesaparinibbānassa khandhaparinibbānassa ca atthāya. Hitvā puttaṃ vasuṃ piyanti piyāyitabbaṃ ñātiparivaṭṭaṃ bhogakkhandhañca hitvā mama sāsane pabbajjā brahmacariyavāso icchito, tameva vaḍḍheyyāsi sampādeyyāsi. Mā cittassa vasaṃ gamīti dīgharattaṃ rūpādiārammaṇavasena vaḍḍhitassa kūṭacittassa vasaṃ mā gacchi.

Yasmā cittaṃ nāmetaṃ māyūpamaṃ, yena vañcitā andhaputhujjanā māravasānugā saṃsāraṃ nātivattanti. Tena vuttaṃ ‘‘cittena vañcitā’’tiādi.

Saṃyojanāni etānīti etāni ‘‘kāmacchandañca byāpāda’’ntiādinā yathāvuttāni pañca bandhanaṭṭhena saṃyojanāni. Pajahitvānāti anāgāmimaggena samucchinditvā. Bhikkhunīti tassā ālapanaṃ. Orambhāgamanīyānīti rūpārūpadhātuto heṭṭhābhāge kāmadhātuyaṃ manussajīvassa hitāni upakārāni tattha paṭisandhiyā paccayabhāvato. Ma-kāro padasandhikaro. ‘‘Oramāgamanīyānī’’ti pāḷi, so evattho. Nayidaṃ punarehisīti orambhāgiyānaṃ saṃyojanānaṃ pahānena idaṃ kāmaṭṭhānaṃ kāmabhavaṃ paṭisandhivasena puna nāgamissasi. Ra-kāro padasandhikaro. ‘‘Ittha’’nti vā pāḷi, itthattaṃ kāmabhavamicceva attho.

Rāganti rūparāgañca arūparāgañca. Mānanti aggamaggavajjhaṃ mānaṃ. Avijjañca uddhaccañcāti etthāpi eseva nayo. Vivajjiyāti vipassanāya vikkhambhetvā. Saṃyojanāni chetvānāti etāni rūparāgādīni pañcuddhambhāgiyāni saṃyojanāni arahattamaggena samucchinditvā. Dukkhassantaṃ karissasīti sabbassāpi vaṭṭadukkhassa pariyantaṃ pariyosānaṃ pāpuṇissasi.

Khepetvā jātisaṃsāranti jāti samūlikasaṃsārapavattiṃ pariyosāpetvā. Nicchātāti nittaṇhā. Upasantāti sabbaso kilesānaṃ vūpasamena upasantā. Sesaṃ vuttanayameva.

Evaṃ satthārā imāsu gāthāsu bhāsitāsu gāthāpariyosāne therī saha paṭisambhidāhi arahattaṃ patvā udānavasena bhagavatā bhāsitaniyāmeneva imā gāthā abhāsi. Teneva tā theriyā gāthā nāma jātā.

Guttātherīgāthāvaṇṇanā niṭṭhitā.

8. Vijayātherīgāthāvaṇṇanā

Catukkhattuntiādikā vijayāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena paribrūhitakusalamūlā devamanussesu saṃsarantī, imasmiṃ buddhuppāde rājagahe aññatarasmiṃ kulagehe nibbattitvā viññutaṃ patvā khemāya theriyā gihikāle sahāyikā ahosi. Sā tassā pabbajitabhāvaṃ sutvā ‘‘sāpi nāma rājamahesī pabbajissati kimaṅgaṃ panāha’’nti pabbajitukāmāyeva hutvā khemātheriyā santikaṃ upasaṅkami. Therī tassā ajjhāsayaṃ ñatvā tathā dhammaṃ desesi, yathā saṃsāre saṃviggamānasā sāsane sā abhippasannā bhavissati. Sā taṃ dhammaṃ sutvā saṃvegajātā paṭiladdhasaddhā ca hutvā pabbajjaṃ yāci. Therī taṃ pabbājesi. Sā pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā hetusampannatāya, na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

169.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī.

170.

‘‘Bhikkhuniṃ upasaṅkamma, sakkaccaṃ paripucchahaṃ;

Sā me dhammamadesesi, dhātuāyatanāni ca.

171.

‘‘Cattāri ariyasaccāni, indriyāni balāni ca;

Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, uttamatthassa pattiyā.

172.

‘‘Tassāhaṃ vacanaṃ sutvā, karontī anusāsaniṃ;

Rattiyā purime yāme, pubbajātimanussariṃ.

173.

‘‘Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

174.

‘‘Pītisukhena ca kāyaṃ, pharitvā vihariṃ tadā;

Sattamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti. –

Imā gāthā abhāsi.

Tattha bhikkhuninti khemātheriṃ sandhāya vadati.

Bojjhaṅgaṭṭhaṅgikaṃ magganti sattabojjhaṅgañca aṭṭhaṅgikañca ariyamaggaṃ. Uttamatthassa pattiyāti arahattassa nibbānasseva vā pattiyā adhigamāya.

Pītisukhenāti phalasamāpattipariyāpannāya pītiyā sukhena ca. Kāyanti taṃsampayuttaṃ nāmakāyaṃ tadanusārena rūpakāyañca. Pharitvāti phusitvā byāpetvā vā. Sattamiyā pāde pasāresinti vipassanāya āraddhadivasato sattamiyaṃ pallaṅkaṃ bhinditvā pāde pasāresiṃ. Kathaṃ? Tamokhandhaṃ padāliya, appadālitapubbaṃ mohakkhandhaṃ aggamaggañāṇāsinā padāletvā. Sesaṃ heṭṭhā vuttanayameva.

Vijayātherīgāthāvaṇṇanā niṭṭhitā.

Chakkanipātavaṇṇanā niṭṭhitā.

7. Sattakanipāto

1. Uttarātherīgāthāvaṇṇanā

Sattakanipāte musalāni gahetvānāti uttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhāvitakusalamūlā samupacitavimokkhasambhārā paripakkavimuttiparipācanīyadhammā hutvā, imasmiṃ buddhuppāde sāvatthiyaṃ aññatarasmiṃ kulagehe nibbattitvā uttarāti laddhanāmā anukkamena viññutaṃ patvā paṭācārāya theriyā santikaṃ upasaṅkami. Therī tassā dhammaṃ kathesi. Sā dhammaṃ sutvā saṃsāre jātasaṃvegā sāsane abhippasannā hutvā pabbaji. Pabbajitvā ca katapubbakiccā paṭācārāya theriyā santike vipassanaṃ paṭṭhapetvā bhāvanamanuyuñjantī upanissayasampannatāya indriyānaṃ paripākaṃ gatattā ca na cirasseva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

175.

‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

176.

‘‘Ghaṭetha buddhasāsane, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamantaṃ nisīdatha.

177.

‘‘Cittaṃ upaṭṭhapetvāna, ekaggaṃ susamāhitaṃ;

Paccavekkhatha saṅkhāre, parato no ca attato.

178.

‘‘Tassāhaṃ vacanaṃ sutvā, paṭācārānusāsaniṃ;

Pāde pakkhālayitvāna, ekamante upāvisiṃ.

179.

‘‘Rattiyā purime yāme, pubbajātimanussariṃ;

Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ.

180.

‘‘Rattiyā pacchime yāme, tamokkhandhaṃ padālayiṃ;

Tevijjā atha vuṭṭhāsiṃ, katā te anusāsanī.

181.

‘‘Sakkaṃva devā tidasā, saṅgāme aparājitaṃ;

Purakkhatvā vihassāmi, tevijjāmhi anāsavā’’ti. –

Imā gāthā abhāsi.

Tattha cittaṃ upaṭṭhapetvānāti bhāvanācittaṃ kammaṭṭhāne upaṭṭhapetvā. Kathaṃ? Ekaggaṃ susamāhitaṃ paccavekkhathāti paṭipattiṃ avekkhatha, saṅkhāre aniccātipi, dukkhātipi, anattātipi lakkhaṇattayaṃ vipassathāti attho. Idañca ovādakāle attano aññesañca bhikkhunīnaṃ theriyādīnaṃ ovādassa anuvādavasena vuttaṃ. Paṭācārānusāsaninti paṭācārāya theriyā anusiṭṭhiṃ. ‘‘Paṭācārāya sāsana’’ntipi vā pāṭho.

Atha vuṭṭhāsinti tevijjābhāvappattito pacchā āsanato vuṭṭhāsiṃ. Ayampi therī ekadivasaṃ paṭācārāya theriyā santike kammaṭṭhānaṃ sodhetvā attano vasanaṭṭhānaṃ pavisitvā pallaṅkaṃ ābhujitvā nisīdi. ‘‘Na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccatī’’ti nicchayaṃ katvā sammasanaṃ ārabhitvā, anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā abhiññāpaṭisambhidāparivāraṃ arahattaṃ patvā ekūnavīsatiyā paccavekkhaṇāñāṇāya pavattāya ‘‘idānimhi katakiccā’’ti somanassajātā imā gāthā udānetvā pāde pasāresi aruṇuggamanavelāyaṃ. Tato sammadeva vibhātāya rattiyā theriyā santikaṃ upagantvā imā gāthā paccudāhāsi. Tena vuttaṃ ‘‘katā te anusāsanī’’tiādi. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.

Uttarātherīgāthāvaṇṇanā niṭṭhitā.

2. Cālātherīgāthāvaṇṇanā

Satiṃ upaṭṭhapetvānātiādikā cālāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde magadhesu nālakagāme rūpasāribrāhmaṇiyā kucchimhi nibbatti. Tassā nāmaggahaṇadivase cālāti nāmaṃ akaṃsu, tassā kaniṭṭhāya upacālāti, atha tassā kaniṭṭhāya sīsūpacālāti. Imā tissopi dhammasenāpatissa kaniṭṭhabhaginiyo, imāsaṃ puttānampi tiṇṇaṃ idameva nāmaṃ. Ye sandhāya theragāthāya ‘‘cāle upacāle sīsūpacāle’’ti (theragā. 42) āgataṃ.

Imā pana tissopi bhaginiyo ‘‘dhammasenāpati pabbajī’’ti sutvā ‘‘na hi nūna so orako dhammavinayo, na sā orikā pabbajjā, yattha amhākaṃ ayyo pabbajito’’ti ussāhajātā tibbacchandā assumukhaṃ rudamānaṃ ñātiparijanaṃ pahāya pabbajiṃsu. Pabbajitvā ca ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ pāpuṇiṃsu. Arahattaṃ pana patvā nibbānasukhena phalasukhena viharanti.

Tāsu cālā bhikkhunī ekadivasaṃ pacchābhattaṃ piṇḍapātapaṭikkantā andhavanaṃ pavisitvā divāvihāraṃ nisīdi. Atha naṃ māro upasaṅkamitvā kāmehi upanesi. Yaṃ sandhāya sutte vuttaṃ –

‘‘Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ, tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī, tenupasaṅkami, upasaṅkamitvā cālaṃ bhikkhuniṃ etadavocā’’ti (saṃ. ni. 1.167).

Andhavanamhi divāvihāraṃ nisinnaṃ māro upasaṅkamitvā brahmacariyavāsato vicchinditukāmo ‘‘kaṃ nu uddissa muṇḍāsī’’tiādiṃ pucchi. Athassa satthu guṇe dhammassa ca niyyānikabhāvaṃ pakāsetvā attano katakiccabhāvavibhāvanena tassa visayātikkamaṃ pavedesi. Taṃ sutvā māro dukkhī dummano tatthevantaradhāyi. Atha sā attanā mārena ca bhāsitā gāthā udānavasena kathentī –

182.

‘‘Satiṃ upaṭṭhapetvāna, bhikkhunī bhāvitindriyā;

Paṭivijjhi padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

183.

‘‘Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissati;

Na ca rocesi pāsaṇḍe, kimidaṃ carasi momuhā.

184.

‘‘Ito bahiddhā pāsaṇḍā, diṭṭhiyo upanissitā;

Na te dhammaṃ vijānanti, na te dhammassa kovidā.

185.

‘‘Atthi sakyakule jāto, buddho appaṭipuggalo;

So me dhammamadesesi, diṭṭhīnaṃ samatikkamaṃ.

186.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

187.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

188.

‘‘Sabbattha vihatā nandī, tamokkhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti. –

Imā gāthā abhāsi.

Tattha satiṃ upaṭṭhapetvānāti satipaṭṭhānabhāvanāvasena kāyādīsu asubhadukkhāniccānattavasena satiṃ suṭṭhu upaṭṭhitaṃ katvā. Bhikkhunīti attānaṃ sandhāya vadati. Bhāvitindriyāti ariyamaggabhāvanāya bhāvitasaddhādipañcindriyā. Paṭivijjhi padaṃ santanti santaṃ padaṃ nibbānaṃ sacchikiriyāpaṭivedhena paṭivijjhi sacchākāsi. Saṅkhārūpasamanti sabbasaṅkhārānaṃ upasamahetubhūtaṃ. Sukhanti accantasukhaṃ.

‘‘Kaṃ nu uddissā’’ti gāthā mārena vuttā. Tatrāyaṃ saṅkhepattho – imasmiṃ loke bahū samayā tesañca desetāro bahū eva titthakarā, tesu kaṃ nu kho tvaṃ uddissa muṇḍāsi muṇḍitakesā asi. Na kevalaṃ muṇḍāva, atha kho kāsāvadhāraṇena ca samaṇī viya dissati. Na ca rocesi pāsaṇḍeti tāpasaparibbājakādīnaṃ ādāsabhūte pāsaṇḍe te te samayantare neva rocesi. Kimidaṃ carasi momuhāti kiṃ nāmidaṃ, yaṃ pāsaṇḍavihitaṃ ujuṃ nibbānamaggaṃ pahāya ajja kālikaṃ kumaggaṃ paṭipajjantī ativiya mūḷhā carasi paribbhamasīti.

Taṃ sutvā therī paṭivacanadānamukhena taṃ tajjentī ‘‘ito bahiddhā’’tiādimāha. Tattha ito bahiddhā pāsaṇḍā nāma ito sammāsambuddhassa sāsanato bahiddhā kuṭīsakabahukārādikā. Te hi sattānaṃ taṇhāpāsaṃ diṭṭhipāsañca ḍenti oḍḍentīti pāsaṇḍāti vuccati. Tenāha – ‘‘diṭṭhiyo upanissitā’’ti sassatadiṭṭhigatāni upecca nissitā, diṭṭhigatāni ādiyiṃsūti attho. Yadaggena ca diṭṭhisannissitā, tadaggena pāsaṇḍasannissitā. Na te dhammaṃ vijānantīti ye pāsaṇḍino sassatadiṭṭhigatasannissitā ‘‘ayaṃ pavatti evaṃ pavattatī’’ti pavattidhammampi yathābhūtaṃ na vijānanti. Na te dhammassa kovidāti ‘‘ayaṃ nivatti evaṃ nivattatī’’ti nivattidhammassāpi akusalā, pavattidhammamaggepi hi te saṃmūḷhā, kimaṅgaṃ pana nivattidhammeti.

Evaṃ pāsaṇḍavādānaṃ aniyyānikataṃ dassetvā idāni kaṃ nu uddissa muṇḍāsīti pañhaṃ vissajjetuṃ ‘‘atthi sakyakule jāto’’tiādi vuttaṃ. Tattha diṭṭhīnaṃ samatikkamanti sabbāsaṃ diṭṭhīnaṃ samatikkamanupāyaṃ diṭṭhijālaviniveṭhanaṃ. Sesaṃ vuttanayameva.

Cālātherīgāthāvaṇṇanā niṭṭhitā.

3. Upacālātherīgāthāvaṇṇanā

Satimatītiādikā upacālāya theriyā gāthā. Tassā vatthu cālāya theriyā vatthumhi vuttameva. Ayampi hi cālā viya pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ patvā udānentī –

189.

‘‘Satimatī cakkhumatī, bhikkhunī bhāvitindriyā;

Paṭivijjhi padaṃ santaṃ, akāpurisasevita’’nti. –

Imaṃ gāthaṃ abhāsi.

Tattha satimatīti satisampannā, pubbabhāge paramena satinepakkena samannāgatā hutvā pacchā ariyamaggassa bhāvitattā sativepullappattiyā uttamāya satiyā samannāgatāti attho. Cakkhumatīti paññācakkhunā samannāgatā, ādito udayatthagāminiyā paññāya ariyāya nibbedhikāya samannāgatā hutvā paññāvepullappattiyā paramena paññācakkhunā samannāgatāti vuttaṃ hoti. Akāpurisasevitanti alāmakapurisehi uttamapurisehi ariyehi buddhādīhi sevitaṃ.

‘‘Kinnu jātiṃ na rocesī’’ti gāthā theriṃ kāmesu upahāretukāmena mārena vuttā. ‘‘Kiṃ nu tvaṃ bhikkhuni na rocesī’’ti (saṃ. ni. 1.167) hi mārena puṭṭhā therī āha – ‘‘jātiṃ khvāhaṃ, āvuso, na rocemī’’ti. Atha naṃ māro jātassa kāmā paribhogā, tasmā jātipi icchitabbā, kāmāpi paribhuñjitabbāti dassento –

190.

‘‘Kinnu jātiṃ na rocesi, jāto kāmāni bhuñjati;

Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī’’ti. –

Gāthamāha.

Tassattho – kiṃ nu taṃ kāraṇaṃ, yena tvaṃ upacāle jātiṃ na rocesi na roceyyāsi, na taṃ kāraṇaṃ atthi. Yasmā jāto kāmāni bhuñjati idha jāto kāmaguṇasaṃhitāni rūpādīni paṭisevanto kāmasukhaṃ paribhuñjati. Na hi ajātassa taṃ atthi, tasmā bhuñjāhi kāmaratiyo kāmakhiḍḍāratiyo anubhava. Māhu pacchānutāpinī ‘‘yobbaññe sati vijjamānesu bhogesu na mayā kāmasukhamanubhūta’’nti pacchānutāpinī mā ahosi. Imasmiṃ loke dhammā nāma yāvadeva atthādhigamattho attho ca kāmasukhatthoti pākaṭoyamatthoti adhippāyo.

Taṃ sutvā therī jātiyā dukkhanimittataṃ attano ca tassa visayātikkamaṃ vibhāvetvā tajjentī –

191.

‘‘Jātassa maraṇaṃ hoti, hatthapādāna chedanaṃ;

Vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchati.

192.

‘‘Atthi sakyakule jāto, sambuddho aparājito;

So me dhammamadesesi, jātiyā samatikkamaṃ.

193.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

194.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

195.

‘‘Sabbattha vihatā nandī, tamokkhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti. –

Imā gāthā abhāsi.

Tattha jātassa maraṇaṃ hotīti yasmā jātassa sattassa maraṇaṃ hoti, na ajātassa. Na kevalaṃ maraṇameva, atha kho jarārogādayo yattakānatthā, sabbepi te jātassa honti jātihetukā. Tenāha bhagavā – ‘‘jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavantī’’ti (mahāva. 1; vibha. 225; udā. 1). Tenevāha – ‘‘hatthapādāna chedana’’nti hatthapādānaṃ chedanaṃ jātasseva hoti, na ajātassa. Hatthapādachedanāpadesena cettha bāttiṃsa kammakāraṇāpi dassitā evāti daṭṭhabbaṃ. Tenevāha – ‘‘vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchatī’’ti. Jīvitaviyojanamuṭṭhippahārādisaṅkhātaṃ vadhapariklesañceva andubandhanādisaṅkhātaṃ bandhapariklesaṃ aññañca yaṃkiñci dukkhaṃ nāma taṃ sabbaṃ jāto eva nigacchati, na ajāto, tasmā jātiṃ na rocemīti.

Idāni jātiyā kāmānañca accantameva attanā samatikkantabhāvaṃ mūlato paṭṭhāya dassentī – ‘‘atthi sakyakule jāto’’tiādimāha. Tattha aparājitoti kilesamārādinā kenaci na parājito. Satthā hi sabbābhibhū sadevakaṃ lokaṃ aññadatthu abhibhavitvā ṭhito, tasmā aparājito. Sesaṃ vuttanayattā uttānameva.

Upacālātherīgāthāvaṇṇanā niṭṭhitā.

Sattakanipātavaṇṇanā niṭṭhitā.

8. Aṭṭhakanipāto

1. Sīsūpacālātherīgāthāvaṇṇanā

Aṭṭhakanipāte bhikkhunī sīlasampannātiādikā sīsūpacālāya theriyā gāthā. Imissāpi vatthu cālāya theriyā vatthumhi vuttanayameva. Ayampi hi āyasmato dhammasenāpatissa pabbajitabhāvaṃ sutvā sayampi ussāhajātā pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā, ghaṭentī vāyamantī nacirasseva arahattaṃ pāpuṇi. Arahattaṃ patvā phalasamāpattisukhena viharantī ekadivasaṃ attano paṭipattiṃ paccavekkhitvā katakiccāti somanassajātā udānavasena –

196.

‘‘Bhikkhunī sīlasampannā, indriyesu susaṃvutā;

Adhigacche padaṃ santaṃ, asecanakamojava’’nti. – gāthamāha;

Tattha sīlasampannāti parisuddhena bhikkhunisīlena samannāgatā paripuṇṇā. Indriyesu susaṃvutāti manacchaṭṭhesu indriyesu suṭṭhu saṃvutā, rūpādiārammaṇe iṭṭhe rāgaṃ, aniṭṭhe dosaṃ, asamapekkhane mohañca pahāya suṭṭhu pihitindriyā. Asecanakamojavanti kenaci anāsittakaṃ ojavantaṃ sabhāvamadhuraṃ sabbassāpi kilesarogassa vūpasamanosadhabhūtaṃ ariyamaggaṃ, nibbānameva vā. Ariyamaggampi hi nibbānatthikehi paṭipajjitabbato kilesapariḷāhābhāvato ca padaṃ santanti vattuṃ vaṭṭati.

197.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino;

Tattha cittaṃ paṇīdhehi, yattha te vusitaṃ pure’’ti. –

Ayaṃ gāthā kāmasaggesu nikantiṃ uppādehīti tattha uyyojanavasena theriṃ samāpattiyā cāvetukāmena mārena vuttā.

Tattha sahapuññakārino tettiṃsa janā yattha upapannā, taṃ ṭhānaṃ tāvatiṃsanti. Tattha nibbattā sabbepi devaputtā tāvatiṃsā. Keci pana ‘‘tāvatiṃsāti tesaṃ devānaṃ nāmamevā’’ti vadanti. Dvīhi devalokehi visiṭṭhaṃ dibbaṃ sukhaṃ yātā upayātā sampannāti yāmā. Dibbāya sampattiyā tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmatākāle yathārucite bhoge nimminitvā ramantīti nimmānaratino. Cittaruciṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti vasavattino. Tattha cittaṃ paṇīdhehīti tasmiṃ tāvatiṃsādike devanikāye tava cittaṃ ṭhapehi, upapajjanāya nikantiṃ karohi. Cātumahārājikānaṃ bhogā itarehi nihīnāti adhippāyena tāvatiṃsādayova vuttā. Yattha te vusitaṃ pureti yesu devanikāyesu tayā pubbe vutthaṃ. Ayaṃ kira pubbe devesu uppajjantī, tāvatiṃsato paṭṭhāya pañcakāmasagge sodhetvā puna heṭṭhato otarantī, tusitesu ṭhatvā tato cavitvā idāni manussesu nibbattā.

Taṃ sutvā therī – ‘‘tiṭṭhatu, māra, tayā vuttakāmaloko. Aññopi sabbo loko rāgaggiādīhi āditto sampajjalito. Na tattha viññūnaṃ cittaṃ ramatī’’ti kāmato ca lokato ca attano vinivattitamānasataṃ dassetvā māraṃ tajjentī –

198.

Yāmā ca‘‘tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino.

199.

‘‘Kālaṃ kālaṃ bhavā bhavaṃ, sakkāyasmiṃ purakkhatā;

Avītivattā sakkāyaṃ, jātimaraṇasārino.

200.

‘‘Sabbo ādīpito loko, sabbo loko padīpito;

Sabbo pajjalito loko, sabbo loko pakampito.

201.

‘‘Akampiyaṃ atuliyaṃ, aputhujjanasevitaṃ;

Buddho dhammamadesesi, tattha me nirato mano.

202.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

203.

‘‘Sabbattha vihatā nandī, tamokkhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti. –

Imā gāthā abhāsi.

Tattha kālaṃ kālanti taṃ taṃ kālaṃ. Bhavā bhavanti bhavato bhavaṃ. Sakkāyasminti khandhapañcake. Purakkhatāti purakkhārakārino. Idaṃ vuttaṃ hoti – māra, tayā vuttā tāvatiṃsādayo devā bhavato bhavaṃ upagacchantā aniccatādianekādīnavākule sakkāye patiṭṭhitā, tasmā tasmiṃ bhave uppattikāle, vemajjhakāle, pariyosānakāleti tasmiṃ tasmiṃ kāle sakkāyameva purakkhatvā ṭhitā. Tato eva avītivattā sakkāyaṃ nissaraṇābhimukhā ahutvā sakkāyatīrameva anuparidhāvantā jātimaraṇasārino rāgādīhi anugatattā punappunaṃ jātimaraṇameva anussaranti, tato na vimuccantīti.

Sabbo ādīpito lokoti, māra, na kevalaṃ tayā vuttakāmalokoyeva dhātuttayasaññito, sabbopi loko rāgaggiādīhi ekādasahi āditto. Tehiyeva punappunaṃ ādīpitatāya padīpito. Nirantaraṃ ekajālībhūtatāya pajjalito. Taṇhāya sabbakilesehi ca ito cito ca kampitatāya calitatāya pakampito.

Evaṃ āditte pajjalite pakampite ca loke kenacipi kampetuṃ cāletuṃ asakkuṇeyyatāya akampiyaṃ, guṇato ‘‘ettako’’ti tuletuṃ asakkuṇeyyatāya attanā sadisassa abhāvato ca atuliyaṃ. Buddhādīhi ariyehi eva gocarabhāvanābhigamato sevitattā aputhujjanasevitaṃ. Buddho bhagavā maggaphalanibbānappabhedaṃ navavidhaṃ lokuttaradhammaṃ mahākaruṇāya sañcoditamānaso adesesi sadevakassa lokassa kathesi pavedesi. Tattha tasmiṃ ariyadhamme mayhaṃ mano nirato abhirato, na tato vinivattatīti attho. Sesaṃ heṭṭhā vuttanayameva.

Sīsūpacālātherīgāthāvaṇṇanā niṭṭhitā.

Aṭṭhakanipātavaṇṇanā niṭṭhitā.

9. Navakanipāto

1. Vaḍḍhamātutherīgāthāvaṇṇanā

Navakanipāte mā su te vaḍḍha lokamhītiādikā vaḍḍhamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde bhārukacchakanagare kulagehe nibbattitvā vayappattā patikulaṃ gatā ekaṃ puttaṃ vijāyi. Tassa vaḍḍhoti nāmaṃ ahosi. Tato paṭṭhāya sā vaḍḍhamātāti voharīyittha. Sā bhikkhūnaṃ santike dhammaṃ sutvā paṭiladdhasaddhā puttaṃ ñātīnaṃ niyyādetvā bhikkhunupassayaṃ gantvā pabbaji. Ito paraṃ yaṃ vattabbaṃ, taṃ vaḍḍhattherassa vatthumhi (theragā. aṭṭha. 2.vaḍḍhattheragāthāvaṇṇanā) āgatameva. Vaḍḍhattherañhi attano puttaṃ santaruttaraṃ ekakaṃ bhikkhunupassaye attano dassanatthāya upagataṃ ayaṃ therī ‘‘kasmā tvaṃ ekako santaruttarova idhāgato’’ti codetvā ovadantī –

204.

‘‘Mā su te vaḍḍha lokamhi, vanatho ahu kudācanaṃ;

Mā puttaka punappunaṃ, ahu dukkhassa bhāgimā.

205.

‘‘Sukhañhi vaḍḍha munayo, anejā chinnasaṃsayā;

Sītibhūtā damappattā, viharanti anāsavā.

206.

‘‘Tehānuciṇṇaṃ isīhi, maggaṃ dassanapattiyā;

Dukkhassantakiriyāya, tvaṃ vaḍḍha anubrūhayā’’ti. –

Imā tisso gāthā abhāsi.

Tattha mā su te vaḍḍha lokamhi, vanatho ahu kudācananti ti nipātamattaṃ. Vaḍḍha, puttaka, sabbasmimpi sattaloke, saṅkhāraloke ca kilesavanatho tuyhaṃ kadācipi mā ahu mā ahosi. Tattha kāraṇamāha – ‘‘mā, puttaka, punappunaṃ, ahu dukkhassa bhāgimā’’ti vanathaṃ anucchindanto taṃ nimittassa punappunaṃ aparāparaṃ jātiādidukkhassa bhāgī mā ahosi.

Evaṃ vanathassa asamucchede ādīnavaṃ dassetvā idāni samucchede ānisaṃsaṃ dassentī ‘‘sukhañhi vaḍḍhā’’tiādimāha. Tassattho – puttaka, vaḍḍha moneyyadhammasamannāgatena munayo, ejāsaṅkhātāya taṇhāya abhāvena anejā, dassanamaggeneva pahīnavicikicchatāya chinnasaṃsayā, sabbakilesapariḷāhābhāvena sītibhūtā, uttamassa damathassa adhigatattā damappattā anāsavā khīṇāsavā sukhaṃ viharanti, na tesaṃ etarahi cetodukkhaṃ atthi, āyatiṃ pana sabbampi dukkhaṃ na bhavissateva.

Yasmā cetevaṃ, tasmā tehānuciṇṇaṃ isīhi…pe… anubrūhayāti tehi khīṇāsavehi isīhi anuciṇṇaṃ paṭipannaṃ samathavipassanāmaggaṃ ñāṇadassanassa adhigamāya sakalassāpi vaṭṭadukkhassa antakiriyāya vaḍḍha, tvaṃ anubrūhaya vaḍḍheyyāsīti.

Taṃ sutvā vaḍḍhatthero ‘‘addhā mama mātā arahatte patiṭṭhitā’’ti cintetvā tamatthaṃ pavedento –

207.

‘‘Visāradāva bhaṇasi, etamatthaṃ janetti me;

Maññāmi nūna māmike, vanatho te na vijjatī’’ti. – gāthamāha;

Tattha visāradāva bhaṇasi, etamatthaṃ janetti meti ‘‘mā su te vaḍḍha lokamhi, vanatho ahu kudācana’’nti etamatthaṃ etaṃ ovādaṃ, amma, vigatasārajjā katthaci alaggā anallīnāva hutvā mayhaṃ vadasi. Tasmā maññāmi nūna māmike, vanatho te na vijjatīti, nūna māmike mayhaṃ, amma, gehasitapemamattopi vanatho tuyhaṃ mayi na vijjatīti maññāmi, na māmikāti attho.

Taṃ sutvā therī ‘‘aṇumattopi kileso katthacipi visaye mama na vijjatī’’ti vatvā attano katakiccataṃ pakāsentī –

208.

‘‘Ye keci vaḍḍha saṅkhārā, hīnā ukkaṭṭhamajjhimā;

Aṇūpi aṇumattopi, vanatho me na vijjati.

209.

‘‘Sabbe me āsavā khīṇā, appamattassa jhāyato;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imaṃ gāthādvayamāha.

Tattha ye kecīti aniyamavacanaṃ. Saṅkhārāti saṅkhatadhammā. Hīnāti lāmakā patikuṭṭhā. Ukkaṭṭhamajjhimāti paṇītā ceva majjhimā ca. Tesu vā asaṅkhatā hīnā jātisaṅkhatā ukkaṭṭhā, ubhayavimissitā majjhimā. Hīnehi vā chandādīhi nibbattitā hīnā, majjhimehi majjhimā, paṇītehi ukkaṭṭhā. Akusalā dhammā vā hīnā, lokuttarā dhammā ukkaṭṭhā, itarā majjhimā. Aṇūpi aṇumattopīti na kevalaṃ tayi eva, atha kho ye keci hīnādibhedabhinnā saṅkhārā. Tesu sabbesu aṇūpi aṇumattopi atiparittakopi vanatho mayhaṃ na vijjati.

Tattha kāraṇamāha – ‘‘sabbe me āsavā khīṇā, appamattassa jhāyato’’ti. Tattha appamattassa jhāyatoti appamattāya jhāyantiyā, liṅgavipallāsena hetaṃ vuttaṃ. Ettha ca yasmā tisso vijjā anuppattā, tasmā kataṃ buddhassa sāsanaṃ. Yasmā appamattā jhāyinī, tasmā sabbe me āsavā khīṇā, aṇūpi aṇumattopi vanatho me na vijjatīti yojanā.

Evaṃ vuttaovādaṃ aṅkusaṃ katvā sañjātasaṃvego thero vihāraṃ gantvā divāṭṭhāne nisinno vipassanaṃ vaḍḍhetvā arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso mātu santikaṃ gantvā aññaṃ byākaronto –

210.

‘‘Uḷāraṃ vata me mātā, patodaṃ samavassari;

Paramatthasañhitā gāthā, yathāpi anukampikā.

211.

‘‘Tassāhaṃ vacanaṃ sutvā, anusiṭṭhiṃ janettiyā;

Dhammasaṃvegamāpādiṃ, yogakkhemassa pattiyā.

212.

‘‘Sohaṃ padhānapahitatto, rattindivamatandito;

Mātarā codito sante, aphusiṃ santimuttama’’nti. –

Imā tisso gāthā abhāsi.

Atha therī attano vacanaṃ aṅkusaṃ katvā puttassa arahattappattiyā ārādhitacittā tena bhāsitagāthā sayaṃ paccanubhāsi. Evaṃ tāpi theriyā gāthā nāma jātā.

Tattha uḷāranti vipulaṃ mahantaṃ. Patodanti ovādapatodaṃ. Samavassarīti sammā pavattesi vatāti yojanā. Ko pana so patodoti āha ‘‘paramatthasañhitā gāthā’’ti. Taṃ ‘‘mā su te, vaḍḍha, lokamhī’’tiādikā gāthā sandhāya vadati. Yathāpi anukampikāti yathā aññāpi anuggāhikā, evaṃ mayhaṃ mātā pavattinivattivibhāvanagāthāsaṅkhātaṃ uḷāraṃ patodaṃ pājanadaṇḍakaṃ mama ñāṇavegasamuttejaṃ pavattesīti attho.

Dhammasaṃvegamāpādinti ñāṇabhayāvahattā ativiya mahantaṃ bhiṃsanaṃ saṃvegaṃ āpajjiṃ.

Padhānapahitattoti catubbidhasammappadhānayogena dibbānaṃ paṭipesitacitto. Aphusiṃ santimuttamanti anuttaraṃ santiṃ nibbānaṃ phusiṃ adhigacchinti attho.

Vaḍḍhamātutherīgāthāvaṇṇanā niṭṭhitā.

Navakanipātavaṇṇanā niṭṭhitā.

10. Ekādasakanipāto

1. Kisāgotamītherīgāthāvaṇṇanā

Ekādasakanipāte kalyāṇamittatātiādikā kisāgotamiyā theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ lūkhacīvaradhārīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ duggatakule nibbatti. Gotamītissā nāmaṃ ahosi. Kisasarīratāya pana ‘‘kisāgotamī’’ti voharīyittha. Taṃ patikulaṃ gataṃ duggatakulassa dhītāti paribhaviṃsu. Sā ekaṃ puttaṃ vijāyi. Puttalābhena cassā sammānaṃ akaṃsu. So panassā putto ādhāvitvā paridhāvitvā kīḷanakāle kālamakāsi. Tenassā sokummādo uppajji.

Sā ‘‘ahaṃ pubbe paribhavapattā hutvā puttassa jātakālato paṭṭhāya sakkāraṃ pāpuṇiṃ, ime mayhaṃ puttaṃ bahi chaḍḍetumpi vāyamantī’’ti sokummādavasena matakaḷevaraṃ aṅkenādāya ‘‘puttassa me bhesajjaṃ dethā’’ti gehadvārapaṭipāṭiyā nagare vicarati. Manussā ‘‘bhesajjaṃ kuto’’ti paribhāsanti. Sā tesaṃ kathaṃ na gaṇhāti. Atha naṃ eko paṇḍitapuriso ‘‘ayaṃ puttasokena cittavikkhepaṃ pattā, etissā bhesajjaṃ dasabaloyeva jānissatī’’ti cintetvā, ‘‘amma, tava puttassa bhesajjaṃ sammāsambuddhaṃ upasaṅkamitvā pucchā’’ti āha. Sā satthu dhammadesanāvelāyaṃ vihāraṃ gantvā ‘‘puttassa me bhesajjaṃ detha bhagavā’’ti āha. Satthā tassā upanissayaṃ disvā ‘‘gaccha nagaraṃ pavisitvā yasmiṃ gehe koci matapubbo natthi, tato siddhatthakaṃ āharā’’ti āha. Sā ‘‘sādhu, bhante’’ti tuṭṭhamānasā nagaraṃ pavisitvā paṭhamageheyeva ‘‘satthā mama puttassa bhesajjatthāya siddhatthakaṃ āharāpeti. Sace etasmiṃ gehe koci matapubbo natthi, siddhatthakaṃ me dethā’’ti āha. Ko idha mate gaṇetuṃ sakkotīti. Kiṃ tena hi alaṃ siddhatthakehīti dutiyaṃ tatiyaṃ gharaṃ gantvā buddhānubhāvena vigatummādā pakaticitte ṭhitā cintesi – ‘‘sakalanagare ayameva niyamo bhavissati, idaṃ hitānukampinā bhagavatā diṭṭhaṃ bhavissatī’’ti saṃvegaṃ labhitvā tatova bahi nikkhamitvā puttaṃ āmakasusāne chaḍḍetvā imaṃ gāthamāha –

‘‘Na gāmadhammo nigamassa dhammo, na cāpiyaṃ ekakulassa dhammo;

Sabbassa lokassa sadevakassa, eseva dhammo yadidaṃ aniccatā’’ti. (apa. therī 2.3.82);

Evañca pana vatvā satthu santikaṃ agamāsi. Atha naṃ satthā ‘‘laddho te, gotami, siddhatthako’’ti āha. ‘‘Niṭṭhitaṃ, bhante, siddhatthakena kammaṃ, patiṭṭhā pana me hothā’’ti āha. Athassā satthā –

‘‘Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī’’ti. (dha. pa. 287) –

Gāthamāha.

Gāthāpariyosāne yathāṭhitāva sotāpattiphale patiṭṭhāya satthāraṃ pabbajjaṃ yāci. Satthā pabbajjaṃ anujāni. Sā satthāraṃ tikkhattuṃ padakkhiṇaṃ katvā vanditvā bhikkhunupassayaṃ gantvā pabbajitvā upasampadaṃ labhitvā nacirasseva yonisomanasikārena kammaṃ karontī vipassanaṃ vaḍḍhesi. Athassā satthā –

‘‘Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato amataṃ pada’’nti. (dha. pa. 114) –

Imaṃ obhāsagāthamāha.

Sā gāthāpariyosāne arahattaṃ pāpuṇitvā parikkhāravalañje paramukkaṭṭhā hutvā tīhi lūkhehi samannāgataṃ cīvaraṃ pārupitvā vicari. Atha naṃ satthā jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento lūkhacīvaradhārīnaṃ aggaṭṭhāne ṭhapesi. Sā attano paṭipattiṃ paccavekkhitvā ‘‘satthāraṃ nissāya mayā ayaṃ viseso laddho’’ti kalyāṇamittatāya pasaṃsāmukhena imā gāthā abhāsi –

213.

‘‘Kalyāṇamittatā muninā, lokaṃ ādissa vaṇṇitā;

Kalyāṇamitte bhajamāno, api bālo paṇḍito assa.

214.

‘‘Bhajitabbā sappurisā, paññā tathā vaḍḍhati bhajantānaṃ;

Bhajamāno sappurise, sabbehipi dukkhehi pamucceyya.

215.

‘‘Dukkhañca vijāneyya, dukkhassa ca samudayaṃ nirodhaṃ;

Aṭṭhaṅgikañca maggaṃ, cattāripi ariyasaccāni.

216.

‘‘Dukkho itthibhāvo, akkhāto purisadammasārathinā;

Sapattikampi hi dukkhaṃ, appekaccā sakiṃ vijātāyo.

217.

‘‘Galake api kantanti, sukhumāliniyo visāni khādanti;

Janamārakamajjhagatā, ubhopi byasanāni anubhonti.

218.

‘‘Upavijaññā gacchantī, addasāhaṃ patiṃ mataṃ;

Panthamhi vijāyitvāna, appattāva sakaṃ gharaṃ.

219.

‘‘Dve puttā kālakatā, patī ca panthe mato kapaṇikāya;

Mātā pitā ca bhātā, ḍayhanti ca ekacitakāyaṃ.

220.

‘‘Khīṇakulīne kapaṇe, anubhūtaṃ te dukhaṃ aparimāṇaṃ;

Assū ca te pavattaṃ, bahūni ca jātisahassāni.

221.

‘‘Vasitā susānamajjhe, athopi khāditāni puttamaṃsāni;

Hatakulikā sabbagarahitā, matapatikā amatamadhigacchiṃ.

222.

‘‘Bhāvito me maggo, ariyo aṭṭhaṅgiko amatagāmī;

Nibbānaṃ sacchikataṃ, dhammādāsaṃ avekkhiṃhaṃ.

223.

‘‘Ahamamhi kantasallā, ohitabhārā katañhi karaṇīyaṃ;

Kisāgotamī therī, vimuttacittā imaṃ bhaṇī’’ti.

Tattha kalyāṇamittatāti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yo yassa sīlādiguṇasamādapetā, aghassa ghātā, hitassa vidhātā, evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā, kalyāṇamittavantatā. Munināti satthārā. Lokaṃ ādissa vaṇṇitāti kalyāṇamitte anugantabbanti sattalokaṃ uddissa –

‘‘Sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā’’ (saṃ. ni. 5.2). ‘‘Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissatī’’ti (udā. 31) ca evamādinā pasaṃsitā.

Kalyāṇamitte bhajamānotiādi kalyāṇamittatāya ānisaṃsadassanaṃ. Tattha api bālo paṇḍito assāti kalyāṇamitte bhajamāno puggalo pubbe sutādivirahena bālopi samāno assutasavanādinā paṇḍito bhaveyya.

Bhajitabbā sappurisāti bālassāpi paṇḍitabhāvahetuto buddhādayo sappurisā kālena kālaṃ upasaṅkamanādinā sevitabbā. Paññā tathā pavaḍḍhati bhajantānanti kalyāṇamitte bhajantānaṃ tathā paññā vaḍḍhati brūhati pāripūriṃ gacchati. Yathā tesu yo koci khattiyādiko bhajamāno sappurise sabbehipi jātiādidukkhehi pamucceyyāti yojanā.

Muccanavidhiṃ pana kalyāṇamittavidhinā dassetuṃ ‘‘dukkhañca vijāneyyā’’tiādi vuttaṃ. Tattha cattāri ariyasaccānīti dukkhañca dukkhasamudayañca nirodhañca aṭṭhaṅgikaṃ maggañcāti imāni cattāri ariyasaccāni vijāneyya paṭivijjheyyāti yojanā.

‘‘Dukkho itthibhāvo’’tiādikā dve gāthā aññatarāya yakkhiniyā itthibhāvaṃ garahantiyā bhāsitā. Tattha dukkho itthibhāvo akkhātoti capalatā, gabbhadhāraṇaṃ, sabbakālaṃ parapaṭibaddhavuttitāti evamādīhi ādīnavehi itthibhāvo dukkhoti, purisadammasārathinā bhagavatā kathito. Sapattikampi dukkhanti sapattavāso sapattiyā saddhiṃ saṃvāsopi dukkho, ayampi itthibhāve ādīnavoti adhippāyo. Appekaccā sakiṃ vijātāyoti ekaccā itthiyo ekavārameva vijātā, paṭhamagabbhe vijāyanadukkhaṃ asahantiyo. Galake api kantantīti attano gīvampi chindanti. Sukhumāliniyo visāni khādantīti sukhumālasarīrā attano sukhumālabhāvena khedaṃ avisahantiyo visānipi khādanti. Janamārakamajjhagatāti janamārako vuccati mūḷhagabbho. Mātugāmajanassa mārako, majjhagatā janamārakā kucchigatā, mūḷhagabbhāti attho. Ubhopi byasanāni anubhontīti gabbho gabbhinī cāti dvepi janā maraṇañca māraṇantikabyasanāni ca pāpuṇanti. Apare pana bhaṇanti ‘‘janamārakā nāma kilesā, tesaṃ majjhagatā kilesasantānapatitā ubhopi jāyāpatikā idha kilesapariḷāhavasena, āyatiṃ duggatiparikkilesavasena byasanāni pāpuṇantī’’ti. Imā kira dve gāthā sā yakkhinī purimattabhāve attano anubhūtadukkhaṃ anussaritvā āha. Therī pana itthibhāve ādīnavavibhāvanāya paccanubhāsantī avoca.

‘‘Upavijaññā gacchantī’’tiādikā dve gāthā paṭācārāya theriyā pavattiṃ ārabbha bhāsitā. Tattha upavijaññā gacchantīti upagatavijāyanakālā maggaṃ gacchantī, apattāva sakaṃ gehaṃ panthe vijāyitvāna patiṃ mataṃ addasaṃ ahanti yojanā.

Kapaṇikāyāti varākāya. Imā kira dve gāthā paṭācārāya tadā sokummādapattāya vuttākārassa anukaraṇavasena itthibhāve ādīnavavibhāvanatthameva theriyā vuttā.

Ubhayampetaṃ udāharaṇabhāvena ānetvā idāni attano anubhūtaṃ dukkhaṃ vibhāventī ‘‘khīṇakuline’’tiādimāha. Tattha khīṇakulineti bhogādīhi pārijuññapattakulike. Kapaṇeti paramaavaññātaṃ patte. Ubhayañcetaṃ attano eva āmantanavacanaṃ. Anubhūtaṃ te dukhaṃ aparimāṇanti imasmiṃ attabhāve, ito purimattabhāvesu vā anappakaṃ dukkhaṃ tayā anubhavitaṃ. Idāni taṃ dukkhaṃ ekadesena vibhajitvā dassetuṃ ‘‘assū ca te pavatta’’ntiādi vuttaṃ.Tassattho – imasmiṃ anamatagge saṃsāre paribbhamantiyā bahukāni jātisahassāni sokābhibhūtāya assu ca pavattaṃ, avisesitaṃ katvā vuttañcetaṃ, mahāsamuddassa udakatopi bahukameva siyā.

Vasitā susānamajjheti manussamaṃsakhādikā sunakhī siṅgālī ca hutvā susānamajjhe vusitā. Khāditāni puttamaṃsānīti byagghadīpibiḷārādikāle puttamaṃsāni khāditāni. Hatakulikāti vinaṭṭhakulavaṃsā. Sabbagarahitāti sabbehi gharavāsīhi garahitā garahappattā. Matapatikāti vidhavā. Ime pana tayo pakāre purimattabhāve attano anuppatte gahetvā vadati. Evaṃbhūtāpi hutvā adhicca laddhāya kalyāṇamittasevāya amatamadhigacchi,nibbānaṃ anuppattā.

Idāni tameva amatādhigamaṃ pākaṭaṃ katvā dassetuṃ ‘‘bhāvito’’tiādi vuttaṃ. Tattha bhāvitoti vibhāvito uppādito vaḍḍhito bhāvanābhisamayavasena paṭividdho. Dhammādāsaṃ avekkhiṃhanti dhammamayaṃ ādāsaṃ addakkhiṃ apassiṃ ahaṃ.

Ahamamhi kantasallāti ariyamaggena samucchinnagārādisallā ahaṃ amhi. Ohitabhārāti oropitakāmakhandhakilesābhisaṅkhārabhārā. Katañhi karaṇīyanti pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ pariyositaṃ. Suvimuttacittā imaṃ bhaṇīti sabbaso vimuttacittā kisāgotamī therī imamatthaṃ ‘‘kalyāṇamittatā’’tiādinā gāthābandhavasena abhaṇīti attānaṃ paraṃ viya therī vadati. Tatridaṃ imissā theriyā apadānaṃ (apa. therī 2.3.55-94) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā aññatare kule;

Upetvā taṃ naravaraṃ, saraṇaṃ samupāgamiṃ.

‘‘Dhammañca tassa assosiṃ, catusaccūpasañhitaṃ;

Madhuraṃ paramassādaṃ, vaṭṭasantisukhāvahaṃ.

‘‘Tadā ca bhikkhuniṃ vīro, lūkhacīvaradhāriniṃ;

Ṭhapento etadaggamhi, vaṇṇayī purisuttamo.

‘‘Janetvānappakaṃ pītiṃ, sutvā bhikkhuniyā guṇe;

Kāraṃ katvāna buddhassa, yathāsatti yathābalaṃ.

‘‘Nipacca munivaraṃ taṃ, taṃ ṭhānamabhipatthayiṃ;

Tadānumodi sambuddho, ṭhānalābhāya nāyako.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Kisāgotamī nāmena, hessasi satthu sāvikā.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Pañcamī tassa dhītāsiṃ, dhammā nāmena vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Ahañca dhammadinnā ca, visākhā hoti sattamī.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Duggate adhane naṭṭhe, gatā ca sadhanaṃ kulaṃ.

‘‘Patiṃ ṭhapetvā sesā me, dessanti adhanā iti;

Yadā ca passūtā āsiṃ, sabbesaṃ dayitā tadā.

‘‘Yadā so taruṇo bhaddo, komalako sukhedhito;

Sapāṇamiva kanto me, tadā yamavasaṃ gato.

‘‘Sokaṭṭādīnavadanā, assunettā rudammukhā;

Mataṃ kuṇapamādāya, vilapantī gamāmahaṃ.

‘‘Tadā ekena sandiṭṭhā, upetvābhisakkuttamaṃ;

Avocaṃ dehi bhesajjaṃ, puttasañjīvananti bho.

‘‘Na vijjante matā yasmiṃ, gehe siddhatthakaṃ tato;

Āharāti jino āha, vinayopāyakovido.

‘‘Tadā gamitvā sāvatthiṃ, na labhiṃ tādisaṃ gharaṃ;

Kuto siddhatthakaṃ tasmā, tato laddhā satiṃ ahaṃ.

‘‘Kuṇapaṃ chaḍḍayitvāna, upesiṃ lokanāyakaṃ;

Dūratova mamaṃ disvā, avoca madhurassaro.

‘‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

‘‘Na gāmadhammo nigamassa dhammo, na cāpiyaṃ ekakulassa dhammo;

Sabbassa lokassa sadevakassa, eseva dhammo yadidaṃ aniccatā.

‘‘Sāhaṃ sutvānimā gāthā, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ.

‘‘Tathā pabbajitā santī, yuñjantī jinasāsane;

Na cireneva kālena, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

‘‘Saṅkārakūṭā āhitvā, susānā rathiyāpi ca;

Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāremi cīvaraṃ.

‘‘Jino tasmiṃ guṇe tuṭṭho, lūkhacīvaradhāraṇe;

Ṭhapesi etadaggamhi, parisāsu vināyako.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Kisāgotamītherīgāthāvaṇṇanā niṭṭhitā.

Ekādasanipātavaṇṇanā niṭṭhitā.

11. Dvādasakanipāto

1. Uppalavaṇṇātherīgāthāvaṇṇanā

Dvādasakanipāte ubho mātā ca dhītā cātiādikā uppalavaṇṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, mahājanena saddhiṃ satthu santikaṃ gantvā, dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ iddhimantānaṃ aggaṭṭhāne ṭhapentaṃ disvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesuṃ saṃsarantī kassapabuddhakāle bārāṇasinagare kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ katvā devaloke nibbattā.

Tato cavitvā puna manussalokaṃ āgacchantī ekasmiṃ gāmake sahatthā kammaṃ katvā jīvanakaṭṭhāne nibbattā. Sā ekadivasaṃ khettakuṭiṃ gacchantī antarāmagge ekasmiṃ sare pātova pupphitaṃ padumapupphaṃ disvā taṃ saraṃ oruyha tañceva pupphaṃ lājapakkhipanatthāya paduminipattañca gahetvā kedāre sālisīsāni chinditvā kuṭikāya nisinnā lāje bhajjitvā pañca lājasatāni katvā ṭhapesi. Tasmiṃ khaṇe gandhamādanapabbate nirodhasamāpattito vuṭṭhito eko paccekabuddho āgantvā tassā avidūre ṭhāne aṭṭhāsi. Sā paccekabuddhaṃ disvā lājehi saddhiṃ padumapupphaṃ gahetvā, kuṭito oruyha lāje paccekabuddhassa patte pakkhipitvā padumapupphena pattaṃ pidhāya adāsi. Athassā paccekabuddhe thokaṃ gate etadahosi – ‘‘pabbajitā nāma pupphena anatthikā, ahaṃ pupphaṃ gahetvā piḷandhissāmī’’ti gantvā paccekabuddhassa hatthato pupphaṃ gahetvā puna cintesi – ‘‘sace, ayyo, pupphena anatthiko abhavissā, pattamatthake ṭhapetuṃ nādassa, addhā ayyassa attho bhavissatī’’ti puna gantvā pattamatthake ṭhapetvā paccekabuddhaṃ khamāpetvā, ‘‘bhante, imesaṃ me lājānaṃ nissandena lājagaṇanāya puttā assu, padumapupphassa nissandena nibbattanibbattaṭṭhāne pade pade padumapupphaṃ uṭṭhahatū’’ti patthanaṃ akāsi. Paccekubuddho tassā passantiyāva ākāsena gandhamādanapabbataṃ gantvā taṃ padumaṃ nandamūlakapabbhāre paccekabuddhānaṃ akkamanasopānasamīpe pādapuñchanaṃ katvā ṭhapesi.

Sāpi tassa kammassa nissandena devaloke paṭisandhiṃ gaṇhi. Nibbattakālato paṭṭhāya cassā pade pade mahāpadumapupphaṃ uṭṭhāsi. Sā tato cavitvā pabbatapāde ekasmiṃ padumasare padumagabbhe nibbatti. Taṃ nissāya eko tāpaso vasati. So pātova mukhadhovanatthāya saraṃ gantvā taṃ pupphaṃ disvā cintesi – ‘‘idaṃ pupphaṃ sesehi mahantataraṃ, sesāni ca pupphitāni idaṃ makulitameva, bhavitabbamettha kāraṇenā’’ti udakaṃ otaritvā taṃ pupphaṃ gaṇhi. Taṃ tena gahitamattameva pupphitaṃ. Tāpaso antopadumagabbhe nipannadārikaṃ addasa. Diṭṭhakālato paṭṭhāya ca dhītusinehaṃ labhitvā padumeneva saddhiṃ paṇṇasālaṃ netvā mañcake nipajjāpesi. Athassā puññānubhāvena aṅguṭṭhake khīraṃ nibbatti. So tasmiṃ pupphe milāte aññaṃ navaṃ pupphaṃ āharitvā taṃ nipajjāpesi. Athassā ādhāvanavidhāvanena kīḷituṃ samatthakālato paṭṭhāya padavāre padavāre padumapupphaṃ uṭṭhāti, kuṅkumarāsissa viya assā sarīravaṇṇo hoti. Sā apattā devavaṇṇaṃ, atikkantā mānusavaṇṇaṃ ahosi. Sā pitari phalāphalatthāya gate paṇṇasālāyaṃ ohiyati.

Athekadivasaṃ tassā vayappattakāle pitari phalāphalatthāya gate eko vanacarako taṃ disvā cintesi – ‘‘manussānaṃ nāma evaṃvidhaṃ rūpaṃ natthi, vīmaṃsissāmi na’’nti tāpasassa āgamanaṃ udikkhanto nisīdi. Sā pitari āgacchante paṭipathaṃ gantvā tassa hatthato kājakamaṇḍaluṃ aggahesi, āgantvā nisinnassa cassa attano karaṇavattaṃ dassesi. Tadā so vanacarako manussabhāvaṃ ñatvā tāpasaṃ abhivādetvā nisīdi. Tāpaso taṃ vanacarakaṃ vanamūlaphalehi ca pānīyena ca nimantetvā, ‘‘bho purisa, imasmiṃyeva ṭhāne vasissasi, udāhu gamissasī’’ti pucchi. ‘‘Gamissāmi, bhante, idha kiṃ karissāmī’’ti? ‘‘Idaṃ tayā diṭṭhakāraṇaṃ etto gantvā akathetuṃ sakkhissasī’’ti? ‘‘Sace, ayyo, na icchati, kiṃkāraṇā kathessāmī’’ti tāpasaṃ vanditvā puna āgamanakāle maggasañjānanatthaṃ sākhāsaññañca rukkhasaññañca karonto pakkāmi.

So bārāṇasiṃ gantvā rājānaṃ addasa. Rājā ‘‘kasmā āgatosī’’ti pucchi. ‘‘Ahaṃ, deva, tumhākaṃ vanacarako pabbatapāde acchariyaṃ itthiratanaṃ disvā āgatomhī’’ti sabbaṃ pavattiṃ kathesi. So tassa vacanaṃ sutvā vegena pabbatapādaṃ gantvā avidūre ṭhāne khandhāvāraṃ nivāsetvā vanacarakena ceva aññehi ca purisehi saddhiṃ tāpasassa bhattakiccaṃ katvā nisinnavelāya tattha gantvā abhivādetvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Rājā tāpasassa pabbajitaparikkhārabhaṇḍaṃ pādamūle ṭhapetvā, ‘‘bhante, imasmiṃ ṭhāne kiṃ karoma, gamissāmā’’ti āha. ‘‘Gaccha, mahārājā’’ti. ‘‘Āma, gacchāmi, bhante, ayyassa pana samīpe visabhāgaparisā atthī’’ti assumhā, asāruppā esā pabbajitānaṃ, mayā saddhiṃ gacchatu, bhanteti. Manussānaṃ nāma cittaṃ duttosayaṃ, kathaṃ bahūnaṃ majjhe vasissatīti? Amhākaṃ rucitakālato paṭṭhāya sesānaṃ jeṭṭhakaṭṭhāne ṭhapetvā paṭijaggissāma, bhanteti.

So rañño kathaṃ sutvā daharakāle gahitanāmavaseneva, ‘‘amma, padumavatī’’ti dhītaraṃ pakkosi. Sā ekavacaneneva paṇṇasālato nikkhamitvā pitaraṃ abhivādetvā aṭṭhāsi. Atha naṃ pitā āha – ‘‘tvaṃ, amma, vayappattā, imasmiṃ ṭhāne raññā diṭṭhakālato paṭṭhāya vasituṃ ayuttā, raññā saddhiṃ gaccha, ammā’’ti. Sā ‘‘sādhu, tātā’’ti pitu vacanaṃ sampaṭicchitvā abhivādetvā rodamānā aṭṭhāsi. Rājā ‘‘imissā pitu cittaṃ gaṇhissāmī’’ti tasmiṃyeva ṭhāne kahāpaṇarāsimhi ṭhapetvā abhisekaṃ akāsi. Atha naṃ gahetvā attano nagaraṃ ānetvā āgatakālato paṭṭhāya sesitthiyo anoloketvā tāya saddhiṃyeva ramati. Tā itthiyo issāpakatā taṃ rañño antare paribhinditukāmā evamāhaṃsu – ‘‘nāyaṃ, mahārāja, manussajātikā, kahaṃ nāma tumhehi manussānaṃ vicaraṇaṭṭhāne padumāni uṭṭhahantāni diṭṭhapubbāni, addhā ayaṃ yakkhinī, nīharatha naṃ, mahārājā’’ti. Rājā tāsaṃ kathaṃ sutvā tuṇhī ahosi.

Athassāparena samayena paccanto kupito. So ‘‘garugabbhā padumavatī’’ti nagare ṭhapetvā paccantaṃ agamāsi. Atha tā itthiyo tassā upaṭṭhāyikāya lañjaṃ datvā ‘‘imissā dārakaṃ jātamattameva apanetvā ekaṃ dārughaṭikaṃ lohitena makkhitvā santike ṭhapehī’’ti āhaṃsu. Padumavatiyāpi nacirasseva gabbhavuṭṭhānaṃ ahosi. Mahāpadumakumāro ekakova kucchiyaṃ paṭisandhiṃ gaṇhi. Avasesā ekūnapañcasatā dārakā mahāpadumakumārassa mātukucchito nikkhamitvā nipannakāle saṃsedajā hutvā nibbattiṃsu. Athassā ‘‘na tāva ayaṃ satiṃ paṭilabhatī’’ti ñatvā sā upaṭṭhāyikā ekaṃ dārughaṭikaṃ lohitena makkhitvā samīpe ṭhapetvā tāsaṃ itthīnaṃ saññaṃ adāsi. Tāpi pañcasatā itthiyo ekekā ekekaṃ dārakaṃ gahetvā cundakārakānaṃ santikaṃ pesetvā karaṇḍake āharāpetvā attanā attanā gahitadārake tattha nipajjāpetvā bahi lañchanaṃ katvā ṭhapayiṃsu.

Padumavatīpi kho saññaṃ labhitvā taṃ upaṭṭhāyikaṃ ‘‘kiṃ vijātamhi, ammā’’ti pucchi. Sā taṃ santajjetvā ‘‘kuto tvaṃ dārakaṃ labhissasī’’ti vatvā ‘‘ayaṃ tava kucchito nikkhantadārako’’ti lohitamakkhitaṃ dārughaṭikaṃ purato ṭhapesi. Sā taṃ disvā domanassappattā ‘‘sīghaṃ taṃ phāletvā apanehi, sace koci passeyya, lajjitabbaṃ bhaveyyā’’ti āha. Sā tassā kathaṃ sutvā atthakāmā viya dārughaṭikaṃ phāletvā uddhane pakkhipi.

Rājāpi paccantato āgantvā nakkhattaṃ paṭimānento bahinagare khandhāvāraṃ bandhitvā nisīdi. Atha tā pañcasatā itthiyo rañño paccuggamanaṃ āgantvā āhaṃsu – ‘‘tvaṃ, mahārāja, na amhākaṃ saddahasi, amhehi vuttaṃ akāraṇaṃ viya hoti, tvaṃ mahesiyā upaṭṭhāyikaṃ pakkosāpetvā paṭipuccha, dārughaṭikaṃ te devī vijātā’’ti. Rājā taṃ kāraṇaṃ anupaparikkhitvāva ‘‘amanussajātikā bhavissatī’’ti taṃ gehato nikkaḍḍhi. Tassā rājagehato saha nikkhamaneneva padumapupphāni antaradhāyiṃsu, sarīracchavīpi vivaṇṇā ahosi. Sā ekikāva antaravīthiyā pāyāsi. Atha naṃ ekā vayappattā mahallikā itthī disvā dhītusinehaṃ uppādetvā ‘‘kahaṃ gacchasi, ammā’’ti āha. ‘‘Āgantukamhi, vasanaṭṭhānaṃ olokentī vicarāmī’’ti. ‘‘Idhāgaccha, ammā’’ti vasanaṭṭhānaṃ datvā bhojanaṃ paṭiyādesi.

Tassā imināva niyāmena tattha vasamānāya tā pañcasatā itthiyo ekacittā hutvā rājānaṃ āhaṃsu – ‘‘mahārāja, tumhesu yuddhaṃ gatesu amhehi gaṅgādevatāya ‘amhākaṃ deve vijitasaṅgāme āgate balikammaṃ katvā udakakīḷaṃ karissāmā’ti patthitaṃ atthi, etamatthaṃ, deva, jānāpemā’’ti. Rājā tāsaṃ vacanena tuṭṭho gaṅgāya udakakīḷaṃ kātuṃ agamāsi. Tāpi attanā attanā gahitakaraṇḍakaṃ paṭicchannaṃ katvā ādāya nadiṃ gantvā tesaṃ karaṇḍakānaṃ paṭicchādanatthaṃ pārupitvā pārupitvā udake patitvā karaṇḍake vissajjesuṃ. Tepi kho karaṇḍakā sabbe saha gantvā heṭṭhāsote pasāritajālamhi laggiṃsu. Tato udakakīḷaṃ kīḷitvā rañño uttiṇṇakāle jālaṃ ukkhipantā te karaṇḍake disvā rañño santikaṃ ānayiṃsu.

Rājā karaṇḍake oloketvā ‘‘kiṃ, tātā, karaṇḍakesū’’ti āha. ‘‘Na jānāma, devā’’ti. So te karaṇḍake vivarāpetvā olokento paṭhamaṃ mahāpadumakumārassa karaṇḍakaṃ vivarāpesi. Tesaṃ pana sabbesampi karaṇḍakesu nipajjāpitadivasesuyeva puññiddhiyā aṅguṭṭhato khīraṃ nibbatti. Sakko devarājā tassa rañño nikkaṅkhabhāvatthaṃ antokaraṇḍake akkharāni likhāpesi – ‘‘ime kumārā padumavatiyā kucchimhi nibbattā bārāṇasirañño puttā, atha ne padumavatiyā sapattiyo pañcasatā itthiyo karaṇḍakesu pakkhipitvā udake khipiṃsu, rājā imaṃ kāraṇaṃ jānātū’’ti. Karaṇḍake vivaṭamatte rājā akkharāni vācetvā dārake disvā mahāpadumakumāraṃ ukkhipitvā vegena rathe yojetvā ‘‘asse kappetha, ahaṃ ajja antonagaraṃ pavisitvā ekaccānaṃ mātugāmānaṃ piyaṃ karissāmī’’ti pāsādavaraṃ āruyha hatthigīvāya sahassabhaṇḍikaṃ ṭhapetvā nagare bheriṃ carāpesi – ‘‘yo padumavatiṃ passati, so imaṃ sahassaṃ gaṇhātū’’ti.

Taṃ kathaṃ sutvā padumavatī mātu saññaṃ adāsi – ‘‘hatthigīvato sahassaṃ gaṇha, ammā’’ti. ‘‘Nāhaṃ evarūpaṃ gaṇhituṃ visahāmī’’ti āha. Sā dutiyampi tatiyampi vutte ‘‘kiṃ vatvā gaṇhāmi, ammā’’ti āha. ‘‘‘Mama dhītā padumavatiṃ deviṃ passatī’ti vatvā gaṇhāhī’’ti. Sā ‘‘yaṃ vā taṃ vā hotū’’ti gantvā sahassacaṅkoṭakaṃ gaṇhi. Atha naṃ manussā pucchiṃsu – ‘‘padumavatiṃ deviṃ passasi, ammā’’ti? ‘‘Ahaṃ na passāmi, dhītā kira me passatī’’ti āha. Te ‘‘kahaṃ pana sā, ammā’’ti vatvā tāya saddhiṃ gantvā padumavatiṃ sañjānitvā pādesu nipatiṃsu. Tasmiṃ kāle sā ‘‘padumavatī devī aya’’nti ñatvā ‘‘bhāriyaṃ vata itthiyā kammaṃ kataṃ, yā evaṃvidhassa rañño mahesī samānā evarūpe ṭhāne nirārakkhā vasī’’ti āha.

Tepi rājapurisā padumavatiyā nivesanaṃ setasāṇīhi parikkhipāpetvā dvāre ārakkhaṃ ṭhapetvā gantvā rañño ārocesuṃ. Rājā suvaṇṇasivikaṃ pesesi. Sā ‘‘ahaṃ evaṃ na gamissāmi, mama vasanaṭṭhānato paṭṭhāya yāva rājagehaṃ etthantare varapotthakacittattharaṇe attharāpetvā upari suvaṇṇatārakavicittaṃ celavitānaṃ bandhāpetvā pasādhanatthāya sabbālaṅkāresu pahitesu padasāva gamissāmi, evaṃ me nāgarā sampattiṃ passissantī’’ti āha. Rājā ‘‘padumavatiyā yathāruciṃ karothā’’ti āha. Tato padumavatī sabbapasādhanaṃ pasādhetvā ‘‘rājagehaṃ gamissāmī’’ti maggaṃ paṭipajji. Athassā akkantaakkantaṭṭhāne varapotthakacittattharaṇāni bhinditvā padumapupphāni uṭṭhahiṃsu. Sā mahājanassa attano sampattiṃ dassetvā rājanivesanaṃ āruyha sabbepi te celacittattharaṇe tassā mahallikāya posāvanikamūlaṃ katvā dāpesi.

Rājāpi kho tā pañcasatā itthiyo pakkosāpetvā ‘‘imāyo te, devi, dāsiyo katvā demī’’ti āha. ‘‘Sādhu, mahārāja, etāsaṃ mayhaṃ dinnabhāvaṃ sakalanagare jānāpehī’’ti. Rājā nagare bheriṃ carāpesi ‘‘padumavatiyā dubbhikā pañcasatā itthiyo etissāva dāsiyo katvā dinnā’’ti. Sā ‘‘tāsaṃ sakalanāgarena dāsibhāvo sallakkhito’’ti ñatvā ‘‘ahaṃ mama dāsiyo bhujissā kātuṃ labhāmi, devā’’ti rājānaṃ pucchi. ‘‘Tava icchā, devī’’ti. ‘‘Evaṃ sante tameva bhericārikaṃ pakkosāpetvā – ‘padumavatideviyā attano dāsiyo katvā dinnā pañcasatā itthiyo sabbāva bhujissā katā’ti puna bheriṃ carāpethā’’ti āha. Sā tāsaṃ bhujissabhāve kate ekūnāni pañcaputtasatāni tāsaṃyeva hatthe posanatthāya datvā sayaṃ mahāpadumakumāraṃyeva gaṇhi.

Athāparabhāge tesaṃ kumārānaṃ kīḷanavaye sampatte rājā uyyāne nānāvidhaṃ kīḷanaṭṭhānaṃ kāresi. Te attano soḷasavassuddesikakāle sabbeva ekato hutvā uyyāne padumasañchannāya maṅgalapokkharaṇiyā kīḷantā navapadumāni pupphitāni purāṇapadumāni ca vaṇṭato patantāni disvā ‘‘imassa tāva anupādinnakassa evarūpā jarā pāpuṇāti, kimaṅgaṃ pana amhākaṃ sarīrassa. Idampi hi evaṃgatikameva bhavissatī’’ti ārammaṇaṃ gahetvā sabbeva paccekabodhiñāṇaṃ nibbattetvā uṭṭhāyuṭṭhāya padumakaṇṇikāsu pallaṅkena nisīdiṃsu.

Atha tehi saddhiṃ gatarājapurisā bahugataṃ divasaṃ ñatvā ‘‘ayyaputtā, tumhākaṃ velaṃ jānāthā’’ti āhaṃsu. Te tuṇhī ahesuṃ. Purisā gantvā rañño ārocesuṃ – ‘‘kumārā, deva, padumakaṇṇikāsu nisinnā, amhesu kathentesupi vacībhedaṃ na karontī’’ti. ‘‘Yathāruciyā nesaṃ nisīdituṃ dethā’’ti. Te sabbarattiṃ gahitārakkhā padumakaṇṇikāsu nisinnaniyāmeneva aruṇaṃ uṭṭhāpesuṃ. Purisā punadivase upasaṅkamitvā ‘‘devā, velaṃ jānāthā’’ti āhaṃsu. ‘‘Na mayaṃ devā, paccekabuddhā nāma mayaṃ amhā’’ti. ‘‘Ayyā, tumhe bhāriyaṃ kathaṃ kathetha, paccekabuddhā nāma tumhādisā na honti, dvaṅgulakesamassudharā kāye paṭimukkaaṭṭhaparikkhārā hontī’’ti. Te dakkhiṇahatthena sīsaṃ parāmasiṃsu, tāvadeva gihiliṅgaṃ antaradhāyi. Aṭṭha parikkhārā kāye paṭimukkā ca ahesuṃ. Tato passantasseva mahājanassa ākāsena nandamūlakapabbhāraṃ agamaṃsu.

Sāpi kho padumavatī devī ‘‘ahaṃ bahuputtā hutvā niputtā jātā’’ti hadayasokaṃ patvā teneva sokena kālaṅkatvā rājagahanagare dvāragāmake sahatthena kammaṃ katvā jīvanaṭṭhāne nibbatti. Athāparabhāge kulagharaṃ gatā ekadivasaṃ sāmikassa khettaṃ yāguṃ haramānā tesaṃ attano puttānaṃ antare aṭṭha paccekabuddhe bhikkhācāravelāya ākāsena gacchante disvā sīghaṃ sīghaṃ gantvā sāmikassa ārocesi – ‘‘passa, ayya, paccekabuddhe, ete nimantetvā bhojessāmā’’ti. So āha – ‘‘samaṇasakuṇā nāmete aññatthāpi evaṃ caranti, na ete paccekabuddhā’’ti te tesaṃ kathentānaṃyeva avidūre ṭhāne otariṃsu. Sā itthī taṃ divasaṃ attano bhattakhajjabhojanaṃ tesaṃ datvā ‘‘svepi aṭṭha janā mayhaṃ bhikkhaṃ gaṇhathā’’ti āha. ‘‘Sādhu, upāsike, tava sakkāro ettakova hotu, āsanāni ca aṭṭheva hontu, aññepi bahū paccekabuddhe disvā tava cittaṃ pasīdeyyāsī’’ti. Sā punadivase aṭṭha āsanāni paññāpetvā aṭṭhannaṃ sakkārasammānaṃ paṭiyādetvā nisīdi.

Nimantitapaccekabuddhā sesānaṃ saññaṃ adaṃsu – ‘‘mārisā ajja aññattha agantvā sabbeva tumhākaṃ mātu saṅgahaṃ karothā’’ti. Te tesaṃ vacanaṃ sutvā sabbeva ekato ākāsena āgantvā mātugharadvāre pāturahesuṃ. Sāpi paṭhamaṃ laddhasaññatāya bahūpi disvā na kampittha. Sabbepi te gehaṃ pavesetvā āsanesu nisīdāpesi. Tesu paṭipāṭiyā nisīdantesu navamo aññāni aṭṭha āsanāni māpetvā sayaṃ dhurāsane nisīdati, yāva āsanāni vaḍḍhanti, tāva gehaṃ vaḍḍhati. Evaṃ tesu sabbesupi nisinnesu sā itthī aṭṭhannaṃ paccekabuddhānaṃ paṭiyāditaṃ sakkāraṃ pañcasatānampi yāvadatthaṃ datvā aṭṭha nīluppalahatthake āharitvā nimantitapaccekabuddhānaṃyeva pādamūle ṭhapetvā āha – ‘‘mayhaṃ, bhante, nibbattanibbattaṭṭhāne sarīravaṇṇo imesaṃ nīluppalānaṃ antogabbhavaṇṇo viya hotū’’ti patthanaṃ akāsi. Paccekabuddhā mātu anumodanaṃ katvā gandhamādanaṃyeva agamaṃsu.

Sāpi yāvajīvaṃ kusalaṃ katvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. Nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīpe rājāno ca seṭṭhino ca seṭṭhissa santikaṃ dūtaṃ pahiṇiṃsu ‘‘dhītaraṃ amhākaṃ detū’’ti. Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi – ‘‘ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī’’ti dhītaraṃ pakkosāpetvā ‘‘pabbajituṃ, amma, sakkhissasī’’ti āha. Tassā pacchimabhavikattā pitu vacanaṃ sīse āsittasatapākatelaṃ viya ahosi. Tasmā pitaraṃ ‘‘pabbajissāmi, tātā’’ti āha. So tassā sakkāraṃ katvā bhikkhunupassayaṃ netvā pabbājesi. Tassā acirapabbajitāya eva uposathāgāre kālavāro pāpuṇi. Sā padīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tadeva pādakaṃ katvā arahattaṃ pāpuṇi. Arahattaphalena saddhiṃyeva ca abhiññāpaṭisambhidāpi ijjhiṃsu. Visesato pana iddhivikubbane ciṇṇavasī ahosi. Tena vuttaṃ apadāne (apa. therī 2.2.uppalavaṇṇātherīapadāna, aññamaññavisadisaṃ) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.

‘‘Bhagavā iddhimantīnaṃ, aggaṃ vaṇṇesi nāyako;

Bhikkhuniṃ lajjiniṃ tādiṃ, samādhijhānakovidaṃ.

‘‘Tadā muditacittāhaṃ, taṃ ṭhānaṃ abhikaṅkhinī;

Nimantitvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Bhojayitvāna sattāhaṃ, datvāna ca ticīvaraṃ;

Sattamālaṃ gahetvāna, uppalādevagandhikaṃ.

‘‘Satthu pāde ṭhapetvāna, ñāṇamhi abhipūjayiṃ;

Nipacca sirasā pāde, idaṃ vacanamabraviṃ.

‘‘Yādisā vaṇṇitā vīra, ito aṭṭhamake muni;

Tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka.

‘‘Tadā avoca maṃ satthā, vissaṭṭhā hoti dārike;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Nāmenuppalavaṇṇāti, rūpena ca yasassinī.

‘‘Abhiññāsu vasippattā, satthusāsanakārikā;

Sabbāsavaparikkhīṇā, hessasī satthu sāvikā.

‘‘Tadāhaṃ muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tato cutāhaṃ manuje, upapannā sayambhuno;

Uppalehi paṭicchannaṃ, piṇḍapātamadāsahaṃ.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammesu cakkhumā.

‘‘Seṭṭhidhītā tadā hutvā, bārāṇasipuruttame;

Nimantetvāna sambuddhaṃ, sasaṅghaṃ lokanāyakaṃ.

‘‘Mahādānaṃ daditvāna, uppalehi vināyakaṃ;

Pūjayitvā cetasāva, vaṇṇasobhaṃ apatthayiṃ.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassāsiṃ dutiyā dhītā, samaṇaguttasavhayā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā sattadhītaro.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

‘‘Ahaṃ khemā ca sappaññā, paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tato cutā manussesu, upapannā mahākule;

Pītaṃ maṭṭhaṃ varaṃ dussaṃ, adaṃ arahato ahaṃ.

‘‘Tato cutāriṭṭhapure, jātā vippakule ahaṃ;

Dhītā tiriṭivacchassa, ummādantī manoharā.

‘‘Tato cutā janapade, kule aññatare ahaṃ;

Pasūtā nātiphītamhi, sāliṃ gopemahaṃ tadā.

‘‘Disvā paccekasambuddhaṃ, pañcalājasatānihaṃ;

Datvā padumacchannāni, pañca puttasatānihaṃ.

‘‘Patthayiṃ tepi patthesuṃ, madhuṃ datvā sayambhuno;

Tato cutā araññehaṃ, ajāyiṃ padumodare.

‘‘Kāsirañño mahesīhaṃ, hutvā sakkatapūjitā;

Ajaniṃ rājaputtānaṃ, anūnaṃ satapañcakaṃ.

‘‘Yadā te yobbanappattā, kīḷantā jalakīḷitaṃ;

Disvā opattapadumaṃ, āsuṃ paccekanāyakā.

‘‘Sāhaṃ tehi vinābhūtā, sutavīrehi sokinī;

Cutā isigilipasse, gāmakamhi ajāyihaṃ.

‘‘Yadā buddho sutamatī, sutānaṃ bhattunopi ca;

Yāguṃ ādāya gacchantī, aṭṭha paccekanāyake.

‘‘Bhikkhāya gāmaṃ gacchante, disvā putte anussariṃ;

Khīradhārā viniggacchi, tadā me puttapemasā.

‘‘Tato tesaṃ adaṃ yāguṃ, pasannā sehi pāṇibhi;

Tato cutāhaṃ tidasaṃ, nandanaṃ upapajjahaṃ.

‘‘Anubhotvā sukhaṃ dukkhaṃ, saṃsaritvā bhavābhave;

Tavatthāya mahāvīra, pariccattañca jīvitaṃ.

‘‘Dhītā tuyhaṃ mahāvīra, paññavanta jutindhara;

Bahuñca dukkaraṃ kammaṃ, kataṃ me atidukkaraṃ.

‘‘Rāhulo ca ahañceva, nekajātisate bahū;

Ekasmiṃ sambhave jātā, samānacchandamānasā.

‘‘Nibbatti ekato hoti, jātiyāpi ca ekato;

Pacchime bhave sampatte, ubhopi nānāsambhavā.

‘‘Purimānaṃ jinaggānaṃ, saṅgamaṃ te nidassitaṃ;

Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni.

‘‘Yaṃ mayā pūritaṃ kammaṃ, kusalaṃ sara me muni;

Tavatthāya mahāvīra, puññaṃ upacitaṃ mayā.

‘‘Abhabbaṭṭhāne vajjetvā, vārayanti anācāraṃ;

Tavatthāya mahāvīra, cattaṃ me jīvitaṃ bahuṃ.

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampatti ca bahubbidhā;

Pacchime bhave sampatte, jātā sāvatthiyaṃ pure.

‘‘Mahādhanaseṭṭhikule, sukhite sajjite tathā;

Nānāratanapajjote, sabbakāmasamiddhine.

‘‘Sakkatā pūjitā ceva, mānitāpacitā tathā;

Rūpasīrimanuppattā, kulesu abhisakkatā.

‘‘Atīva patthitā cāsiṃ, rūpasobhasirīhi ca;

Patthitā seṭṭhiputtehi, anekehi satehipi.

‘‘Agāraṃ pajahitvāna, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.

‘‘Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;

Buddhassa pāde vandissaṃ, lokanāthassa tādino.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, pabhāvena mahesino.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Khaṇena upanāmenti, sahassāni samantato.

‘‘Jino tamhi guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Aggā iddhimatīnanti, parisāsu vināyako.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanettisamūhatā.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Ayaṃ pana therī yadā bhagavā sāvatthinagaradvāre yamakapāṭihāriyaṃ kātuṃ kaṇḍambarukkhamūlaṃ upagañchi, tadā satthāraṃ upasaṅkamitvā vanditvā evamāha – ‘‘ahaṃ, bhante, pāṭihāriyaṃ karissāmi, yadi bhagavā anujānātī’’ti sīhanādaṃ nadi. Satthā idaṃ kāraṇaṃ aṭṭhuppattiṃ katvā jetavanamahāvihāre ariyagaṇamajjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento imaṃ theriṃ iddhimantīnaṃ aggaṭṭhāne ṭhapesi. Sā jhānasukhena phalasukhena nibbānasukhena ca vītināmentī ekadivasaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca paccavekkhamānā gaṅgātīriyattherassa mātuyā dhītāya saddhiṃ sapattivāsaṃ uddissa saṃvegajātāya vuttagāthā paccanubhāsantī –

224.

‘‘Ubho mātā ca dhītā ca, mayaṃ āsuṃ sapattiyo;

Tassā me ahu saṃvego, abbhuto lomahaṃsano.

225.

‘‘Dhiratthu kāmā asucī, duggandhā bahukaṇṭakā;

Yattha mātā ca dhītā ca, sabhariyā mayaṃ ahuṃ.

226.

‘‘Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Sā pabbajiṃ rājagahe, agārasmānagāriya’’nti. –

Imā tisso gāthā abhāsi.

Tattha ubho mātā ca dhītā ca, mayaṃ āsuṃ sapattiyoti mātā ca dhītā cāti ubho mayaṃ aññamaññaṃ sapattiyo ahumha.

Sāvatthiyaṃ kira aññatarassa vāṇijassa bhariyāya paccūsavelāyaṃ kucchiyaṃ gabbho saṇṭhāsi, sā taṃ na aññāsi. Vāṇijo vibhātāya rattiyā sakaṭesu bhaṇḍaṃ āropetvā rājagahaṃ uddissa gato. Tassā gacchante kāle gabbho vaḍḍhetvā paripākaṃ agamāsi. Atha naṃ sassu evamāha – ‘‘mama putto cirappavuttho tvañca gabbhinī, pāpakaṃ tayā kata’’nti. Sā ‘‘tava puttato aññaṃ purisaṃ na jānāmī’’ti āha. Taṃ sutvāpi sassu asaddahantī taṃ gharato nikkaḍḍhi. Sā sāmikaṃ gavesantī anukkamena rājagahaṃ sampattā. Tāvadeva cassā kammajavātesu calantesu maggasamīpe aññataraṃ sālaṃ paviṭṭhāya gabbhavuṭṭhānaṃ ahosi. Sā suvaṇṇabimbasadisaṃ puttaṃ vijāyitvā anāthasālāyaṃ sayāpetvā udakakiccatthaṃ bahi nikkhantā. Athaññataro aputtako satthavāho tena maggena gacchanto ‘‘assāmikāya dārako, mama putto bhavissatī’’ti taṃ dhātiyā hatthe adāsi. Athassa mātā udakakiccaṃ katvā udakaṃ gahetvā paṭinivattitvā puttaṃ apassantī sokābhibhūtā paridevitvā rājagahaṃ appavisitvāva maggaṃ paṭipajji. Taṃ aññataro corajeṭṭhako antarāmagge disvā paṭibaddhacitto attano pajāpatiṃ akāsi. Sā tassa gehe vasantī ekaṃ dhītaraṃ vijāyi. Atha sā ekadivasaṃ dhītaraṃ gahetvā ṭhitā sāmikena bhaṇḍitvā dhītaraṃ mañcake khipi. Dārikāya sīsaṃ thokaṃ bhindi. Tato sāpi sāmikaṃ bhāyitvā rājagahameva paccāgantvā serivicārena vicarati. Tassā putto paṭhamayobbane ṭhito ‘‘mātā’’ti ajānanto attano pajāpatiṃ akāsi. Aparabhāge taṃ corajeṭṭhakadhītaraṃ bhaginibhāvaṃ ajānanto vivāhaṃ katvā attano gehaṃ ānesi. Evaṃ so attano mātaraṃ bhaginiñca pajāpatī katvā vāsesi. Tena tā ubhopi sapattivāsaṃ vasiṃsu. Athekadivasaṃ mātā dhītu kesavaṭṭiṃ mocetvā ūkaṃ olokentī sīse vaṇaṃ disvā ‘‘appevanāmāyaṃ mama dhītā bhaveyyā’’ti pucchitvā saṃvegajātā hutvā rājagahe bhikkhunupassayaṃ gantvā pabbajitvā katapubbakiccā vivekavāsaṃ vasantī attano ca pubbapaṭipattiṃ paccavekkhitvā ‘‘ubho mātā’’tiādikā gāthā abhāsi. Tā pana tāya vuttagāthāva kāmesu ādīnavadassanavasena paccanubhāsantī ayaṃ therī ‘‘ubho mātā ca dhītā cā’’tiādimāha. Tena vuttaṃ – ‘‘sā jhānasukhena phalasukhena nibbānasukhena ca vītināmentī imā tisso gāthā abhāsī’’ti.

Tattha asucīti kilesāsucipaggharaṇena asucī. Duggandhāti visagandhavāyanena pūtigandhā. Bahukaṇṭakāti visūyikappavattiyā sucaritavinivijjhanaṭṭhena bahuvidhakilesakaṇṭakā. Tathā hi te sattisūlūpamā kāmāti vuttā. Yatthāti yesu kāmesu paribhuñjitabbesu. Sabhariyāti samānabhariyā, sapattiyoti attho.

227.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;

Cetopariccañāṇañca, sotadhātu visodhitā.

228.

‘‘Iddhīpi me sacchikatā, patto me āsavakkhayo;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

‘‘Pubbenivāsa’’ntiādikā dve gāthā attano adhigatavisesaṃ paccavekkhitvā pītisomanassajātāya theriyā vuttā. Tattha cetopariccañāṇanti cetopariyañāṇaṃ, sacchikataṃ, pattanti vā sambandho.

229.

‘‘Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;

Buddhassa pāde vanditvā, lokanāthassa tādino’’ti. –

Ayaṃ gāthā yadā bhagavā yamakapāṭihāriyaṃ kātuṃ kaṇḍambarukkhamūlaṃ upasaṅkami, tadā ayaṃ therī evarūpaṃ rathaṃ nimminitvā tena saddhiṃ satthu santikaṃ gantvā bhagavā ‘‘ahaṃ pāṭihāriyaṃ karissāmi titthiyamadanimmathanāya, anujānāthā’’ti vatvā satthu santike aṭṭhāsi, taṃ saddhāya vuttā. Tattha iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahanti catūhi assehi yojitaṃ rathaṃ iddhiyā abhinimminitvā buddhassa bhagavato pāde vanditvā ekamantaṃ aṭṭhāsinti adhippāyo.

230.

‘‘Supupphitaggaṃ upagamma pādapaṃ, ekā tuvaṃ tiṭṭhasi sālamūle;

Na cāpi te dutiyo atthi koci, bāle na tvaṃ bhāyasi dhuttakānaṃ’’.

Tattha supupphitagganti suṭṭhu pupphitaaggaṃ, aggato paṭṭhāya sabbaphālipullantī attho. Pādapanti rukkhaṃ, idha pana sālarukkho adhippeto. Ekā tuvanti ekikā tvaṃ idha tiṭṭhasi. Na cāpi te dutiyo atthi kocīti tava sahāyabhūto ārakkhako kocipi natthi, rūpasampattiyā vā tuyhaṃ dutiyo kocipi natthi, asadisarūpā ekikāva imasmiṃ janavivitte ṭhāne tiṭṭhasi. Bāle na tvaṃ bhāyasi dhuttakānanti taruṇike tvaṃ dhuttapurisānaṃ kathaṃ na bhāyasi, sakiñcanakārino dhuttāti adhippāyo. Imaṃ kira gāthaṃ māro ekadivasaṃ theriṃ supupphite sālavane divāvihāraṃ nisinnaṃ disvā upasaṅkamitvā vivekato vicchinditukāmo vīmaṃsanto āha. Atha naṃ therī santajjentī attano ānubhāvavasena –

231.

‘‘Sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyuṃ;

Lomaṃ na iñje napi sampavedhe, kiṃ me tuvaṃ māra karissaseko.

232.

‘‘Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;

Bhamukantare tiṭṭhāmi, tiṭṭhantiṃ maṃ na dakkhasi.

233.

‘‘Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

234.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.

235.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti. –

Imā gāthā abhāsi.

Tattha sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyunti yādisako tvaṃ edisakā evarūpā anekasatasahassamattāpi dhuttakā samāgatā yadi bhaveyyuṃ. Lomaṃ na iñje napi sampavedheti lomamattampi na iñjeyya na sampavedheyya. Kiṃ me tuvaṃ māra karissasekoti māra, tvaṃ ekakova mayhaṃ kiṃ karissasi?

Idāni mārassa attano kiñcipi kātuṃ asamatthataṃyeva vibhāventī ‘‘esā antaradhāyāmī’’ti gāthamāha. Tassattho – māra, esāhaṃ tava purato ṭhitāva antaradhāyāmi adassanaṃ gacchāmi, ajānantasseva te kucchiṃ vā pavisāmi, bhamukantare vā tiṭṭhāmi, evaṃ tiṭṭhantiñca maṃ tvaṃ na passasi.

Kasmāti ce? Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā, ahaṃ camhi māra, mayhaṃ cittaṃ vasībhāvappattaṃ, cattāropi iddhipādā mayā suṭṭhu bhāvitā bahulīkatā, tasmā ahaṃ yathāvuttāya iddhivisayatāya pahomīti. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānameva.

Uppalavaṇṇātherīgāthāvaṇṇanā niṭṭhitā.

Dvādasanipātavaṇṇanā niṭṭhitā.

12. Soḷasanipāto

1. Puṇṇātherīgāthāvaṇṇanā

Soḷasanipāte udahārī ahaṃ sītetiādikā puṇṇāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā hetusampannatāya sañjātasaṃvegā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā laddhappasādā pabbajitvā parisuddhasīlā tīṇi piṭakāni uggahetvā bahussutā dhammadharā dhammakathikā ca ahosi. Yathā ca vipassissa bhagavato sāsane, evaṃ sikhissa vessabhussa kakusandhassa koṇāgamanassa kassapassa ca bhagavato sāsane pabbajitvā sīlasampannā bahussutā dhammadharā dhammakathikā ca ahosi. Mānadhātukattā pana kilese samucchindituṃ nāsakkhi. Mānopanissayavasena kammassa katattā imasmiṃ buddhuppāde anāthapiṇḍikassa seṭṭhino gharadāsiyā kucchimhi nibbatti, puṇṇātissā nāmaṃ ahosi. Sā sīhanādasuttantadesanāya (ma. ni. 1.146 ādayo) sotāpannā hutvā pacchā udakasuddhikaṃ brāhmaṇaṃ dametvā seṭṭhinā sambhāvitā hutvā tena bhujissabhāvaṃ pāpitā taṃ pabbajjaṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.184-203) –

‘‘Vipassino bhagavato, sikhino vessabhussa ca;

Kakusandhassa munino, koṇāgamanatādino.

‘‘Kassapassa ca buddhassa, pabbajitvāna sāsane;

Bhikkhunī sīlasampannā, nipakā saṃvutindriyā.

‘‘Bahussutā dhammadharā, dhammatthapaṭipucchikā;

Uggahetā ca dhammānaṃ, sotā payirupāsitā.

‘‘Desentī janamajjhehaṃ, ahosiṃ jinasāsane;

Bāhusaccena tenāhaṃ, pesalā abhimaññisaṃ.

‘‘Pacchime ca bhave dāni, sāvatthiyaṃ puruttame;

Anāthapiṇḍino gehe, jātāhaṃ kumbhadāsiyā.

‘‘Gatā udakahāriyaṃ, sotthiyaṃ dijamaddasaṃ;

Sītaṭṭaṃ toyamajjhamhi, taṃ disvā idamabraviṃ.

‘‘Udahārī ahaṃ sīte, sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.

‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ.

‘‘Jānantī vata maṃ bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.

‘‘Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisecanā sopi, pāpakammā pamuccati.

‘‘Uttarantassa akkhāsiṃ, dhammatthasaṃhitaṃ padaṃ;

Tañca sutvā sa saṃviggo, pabbajitvārahā ahu.

‘‘Pūrentī ūnakasataṃ, jātā dāsikule yato;

Tato puṇṇāti nāmaṃ me, bhujissaṃ maṃ akaṃsu te.

‘‘Seṭṭhiṃ tatonujānetvā, pabbajiṃ anagāriyaṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

‘‘Bhāvanāya mahāpaññā, suteneva sutāvinī;

Mānena nīcakulajā, na hi kammaṃ vinassati.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

236.

‘‘Udahārī ahaṃ sīte, sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.

237.

‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ.

238.

‘‘Jānantī vata maṃ bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.

239.

‘‘Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisecanā sopi, pāpakammā pamuccati.

240.

‘‘Ko nu te idamakkhāsi, ajānantassa ajānako;

‘Dakābhisecanā nāma, pāpakammā pamuccati’.

241.

‘‘Saggaṃ nūna gamissanti, sabbe maṇḍūkakacchapā;

Nāgā ca susumārā ca, ye caññe udake carā.

242.

‘‘Orabbhikā sūkarikā, macchikā migabandhakā;

Corā ca vajjhaghātā ca, ye caññe pāpakammino;

Dakābhisecanā tepi, pāpakammā pamuccare.

243.

‘‘Sace imā nadiyo te, pāpaṃ pubbe kataṃ vahuṃ;

Puññampi mā vaheyyuṃ te, tena tvaṃ paribāhiro.

244.

‘‘Yassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Tameva brahme mākāsi, mā te sītaṃ chaviṃ hane.

245.

‘‘Kummaggapaṭipannaṃ maṃ, ariyamaggaṃ samānayi;

Dakābhisecanā bhoti, imaṃ sāṭaṃ dadāmi te.

246.

‘‘Tuyheva sāṭako hotu, nāhamicchāmi sāṭakaṃ;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

247.

‘‘Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho;

Sace ca pāpakaṃ kammaṃ, karissasi karosi vā.

248.

‘‘Na te dukkhā pamutyatthi, upeccāpi palāyato;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

249.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti.

250.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

251.

‘‘Brahmabandhu pure āsiṃ, ajjamhi saccabrāhmaṇo;

Tevijjo vedasampanno, sottiyo camhi nhātako’’ti. –

Imā gāthā abhāsi.

Tattha udahārīti ghaṭena udakaṃ vāhikā. Sīte tadā udakamotarinti sītakālepi sabbadā rattindivaṃ udakaṃ otariṃ. Yadā yadā ayyakānaṃ udakena attho, tadā tadā udakaṃ pāvisiṃ, udakamotaritvā udakaṃ upanesinti adhippāyo. Ayyānaṃ daṇḍabhayabhītāti ayyakānaṃ daṇḍabhayena bhītā. Vācādosabhayaṭṭitāti vacīdaṇḍabhayena ceva dosabhayena ca aṭṭitā pīḷitā, sītepi udakamotarinti yojanā.

Athekadivasaṃ puṇṇā dāsī ghaṭena udakaṃ ānetuṃ udakatitthaṃ gatā. Tattha addasa aññataraṃ brāhmaṇaṃ udakasuddhikaṃ himapātasamaye mahati sīte vattamāne pātova udakaṃ otaritvā sasīsaṃ nimujjitvā mante jappitvā udakato uṭṭhahitvā allavatthaṃ allakesaṃ pavedhantaṃ dantavīṇaṃ vādayamānaṃ. Taṃ disvā karuṇāya sañcoditamānasā tato naṃ diṭṭhigatā vivecetukāmā ‘‘kassa, brāhmaṇa, tvaṃ bhīto’’ti gāthamāha. Tattha kassa, brāhmaṇa, tvaṃ kuto ca nāma bhayahetuto bhīto hutvā sadā udakamotari sabbakālaṃ sāyaṃ pātaṃ udakaṃ otari. Otaritvā ca vedhamānehi kampamānehi gattehi sarīrāvayavehi sītaṃ vedayase bhusaṃ sītadukkhaṃ ativiya dussahaṃ paṭisaṃvedayasi paccanubhavasi.

Jānantī vata maṃ bhotīti, bhoti puṇṇike, tvaṃ taṃ upacitaṃ pāpakammaṃ rundhantaṃ nivāraṇasamatthaṃ kusalaṃ kammaṃ iminā udakorohanena karontaṃ maṃ jānantī vata paripucchasi.

Nanu ayamattho loke pākaṭo eva. Kathāpi mayaṃ tuyhaṃ vadāmāti dassento ‘‘yo ca vuḍḍho’’ti gāthamāha. Tassattho – vuḍḍho vā daharo vā majjhimo vā yo koci hiṃsādibhedaṃ pāpakammaṃ pakubbati ativiya karoti, sopi bhusaṃ pāpakammanirato dakābhisecanā sinānena tato pāpakammā pamuccati accantameva vimuccatīti.

Taṃ sutvā puṇṇikā tassa paṭivacanaṃ dentī ‘‘ko nu te’’tiādimāha. Tattha ko nu te idamakkhāsi, ajānantassa ajānakoti kammavipākaṃ ajānantassa te sabbena sabbaṃ kammavipākaṃ ajānato ajānako aviddasu bālo udakābhisecanahetu pāpakammato pamuccatīti, idaṃ atthajātaṃ ko nu nāma akkhāsi, na so saddheyyavacano, nāpi cetaṃ yuttanti adhippāyo.

Idānissa tameva yuttiabhāvaṃ vibhāventī ‘‘saggaṃ nūna gamissantī’’tiādimāha. Tattha nāgāti vijjhasā. Susumārāti kumbhīlā. Ye caññe udake carāti ye caññepi vārigocarā macchamakaranandiyāvattādayo ca, tepi saggaṃ nūna gamissanti devalokaṃ upapajjissanti maññe, udakābhisecanā pāpakammato mutti hoti ceti attho.

Orabbhikāti urabbhaghātakā. Sūkarikāti sūkaraghātakā. Macchikāti kevaṭṭā. Migabandhakāti māgavikā. Vajjhaghātāti vajjhaghātakamme niyuttā.

Puññampi mā vaheyyunti imā aciravatiādayo nadiyo yathā tayā pubbe kataṃ pāpaṃ tattha udakābhisecanena sace vahuṃ nīhareyyuṃ, tathā tayā kataṃ puññampi imā nadiyo vaheyyuṃ pavāheyyuṃ. Tena tvaṃ paribāhiro assa tathā sati tena puññakammena tvaṃ paribāhiro virahitova bhaveyyāti na cetaṃ yuttanti adhippāyo. Yathā vā udakena udakorohakassa puññapavāhanaṃ na hoti, evaṃ pāpapavāhanampi na hoti eva. Kasmā? Nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yo yaṃ vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ ‘‘na udakābhisecanā pāpato parimuttī’’ti. Tenāha bhagavā –

‘‘Na udakena sucī hoti, bahvettha nhāyatī jano;

Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo’’ti. (udā. 9; netti. 104);

Idāni yadi pāpaṃ pavāhetukāmosi, sabbena sabbaṃ pāpaṃ mā karohīti dassetuṃ ‘‘yassa, brāhmaṇā’’ti gāthamāha. Tattha tameva brahme mākāsīti yato pāpato tvaṃ bhīto, tameva pāpaṃ brahme, brāhmaṇa, tvaṃ mā akāsi. Udakorohanaṃ pana īdise sītakāle kevalaṃ sarīrameva bādhati. Tenāha – ‘‘mā te sītaṃ chaviṃ hane’’ti, īdise sītakāle udakābhisecanena jātasītaṃ tava sarīracchaviṃ mā haneyya mā bādhesīti attho.

Kummaggapaṭipannaṃ manti ‘‘udakābhisecanena suddhi hotī’’ti imaṃ kummaggaṃ micchāgāhaṃ paṭipannaṃ paggayha ṭhitaṃ maṃ. Ariyamaggaṃ samānayīti ‘‘sabbapāpassa akaraṇaṃ, kusalassa upasampadā’’ti (dī. ni. 2.90; dha. pa. 183; netti. 30, 116, 124; peṭako. 29) imaṃ buddhādīhi ariyehi gatamaggaṃ samānayi, sammadeva upanesi, tasmā bhoti imaṃ sāṭakaṃ tuṭṭhidānaṃ ācariyabhāgaṃ tuyhaṃ dadāmi, taṃ paṭiggaṇhāti attho.

Sā taṃ paṭikkhipitvā dhammaṃ kathetvā saraṇesu sīlesu ca patiṭṭhāpetuṃ ‘‘tuyheva sāṭako hotu, nāhamicchāmi sāṭaka’’nti vatvā ‘‘sace bhāyasi dukkhassā’’tiādimāha. Tassattho – yadi tuvaṃ sakalāpāyike sugatiyañca aphāsukatādobhaggatādibhedā dukkhā bhāyasi. Yadi te taṃ appiyaṃ na iṭṭhaṃ. Āvi vā paresaṃ pākaṭabhāvena appaṭicchannaṃ katvā kāyena vācāya pāṇātipātādivasena vā yadi vā raho apākaṭabhāvena paṭicchannaṃ katvā manodvāreyeva abhijjhādivasena vā aṇumattampi pāpakaṃ lāmakaṃ kammaṃ mākāsi mā kari. Atha pana taṃ pāpakammaṃ āyatiṃ karissasi, etarahi karosi vā, ‘‘nirayādīsu catūsu apāyesu manussesu ca tassa phalabhūtaṃ dukkhaṃ ito etto vā palāyante mayi nānubandhissatī’’ti adhippāyena upecca sañcicca palāyatopi te tato pāpato mutti mokkhā natthi, gatikālādipaccayantarasamavāye sati vipaccate evāti attho. ‘‘Uppaccā’’ti vā pāṭho, uppatitvāti attho. Evaṃ pāpassa akaraṇena dukkhābhāvaṃ dassetvā idāni puññassa karaṇenapi taṃ dassetuṃ ‘‘sace bhāyasī’’tiādi vuttaṃ. Tattha tādinanti diṭṭhādīsu tādibhāvappattaṃ. Yathā vā purimakā sammāsambuddhā passitabbā, tathā passitabbato tādi, taṃ buddhaṃ saraṇaṃ upehīti yojanā. Dhammasaṅghesupi eseva nayo. Tādīnaṃ varabuddhānaṃ dhammaṃ, aṭṭhannaṃ ariyapuggalānaṃ saṅghaṃ samūhanti yojanā. Tanti saraṇagamanaṃ sīlānaṃ samādānañca. Hehitīti bhavissati.

So brāhmaṇo saraṇesu sīlesu ca patiṭṭhāya aparabhāge satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ghaṭento vāyamanto na cirasseva tevijjo hutvā attano paṭipattiṃ paccavekkhitvā udānento ‘‘brahmabandhū’’ti gāthamāha.

Tassattho – ahaṃ pubbe brāhmaṇakule uppattimattena brahmabandhu nāmāsiṃ. Tathā irubbedādīnaṃ ajjhenādimattena tevijjo vedasampanno sottiyo nhātako ca nāmāsiṃ. Idāni sabbaso bāhitapāpatāya saccabrāhmaṇo paramatthabrāhmaṇo, vijjattayādhigamena tevijjo, maggañāṇasaṅkhātena vedena samannāgatattā vedasampanno, nittharasabbapāpatāya nhātako ca amhīti. Ettha ca brāhmaṇena vuttagāthāpi attanā vuttagāthāpi pacchā theriyā paccekaṃ bhāsitāti sabbā theriyā gāthā eva jātāti.

Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.

Soḷasanipātavaṇṇanā niṭṭhitā.

13. Vīsatinipāto

1. Ambapālītherīgāthāvaṇṇanā

Vīsatinipāte kāḷakā bhamaravaṇṇasādisātiādikā ambapāliyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato sāsane pabbajitvā upasampannā hutvā bhikkhunisikkhāpadaṃ samādāya viharantī, ekadivasaṃ sambahulāhi bhikkhunīhi saddhiṃ cetiyaṃ vanditvā padakkhiṇaṃ karontī puretaraṃ gacchantiyā khīṇāsavattheriyā khipantiyā sahasā kheḷapiṇḍaṃ cetiyaṅgaṇe patitaṃ, khīṇāsavattheriyā apassitvā gatāya ayaṃ pacchato gacchantī taṃ kheḷapiṇḍaṃ disvā ‘‘kā nāma gaṇikā imasmiṃ ṭhāne kheḷapiṇḍaṃ pātesī’’ti akkosi. Sā bhikkhunikāle sīlaṃ rakkhantī gabbhavāsaṃ jigucchitvā opapātikattabhāve cittaṃ ṭhapesi. Tena carimattabhāve vesāliyaṃ rājuyyāne ambarukkhamūle opapātikā hutvā nibbatti. Taṃ disvā uyyānapālo nagaraṃ upanesi. Ambarukkhamūle nibbattatāya sā ambapālītveva voharīyittha. Atha naṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ vilāsakantatādiguṇavisesasamuditaṃ disvā sambahulā rājakumārā attano attano pariggahaṃ kātukāmā aññamaññaṃ kalahaṃ akaṃsu. Tesaṃ kalahavūpasamatthaṃ tassā kammasañcoditā vohārikā ‘‘sabbesaṃ hotū’’ti gaṇikāṭṭhāne ṭhapesuṃ. Sā satthari paṭiladdhasaddhā attano uyyāne vihāraṃ katvā buddhappamukhassa bhikkhusaṅghassa niyyādetvā pacchā attano puttassa vimalakoṇḍaññattherassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karontī attano sarīrassa jarājiṇṇabhāvaṃ nissāya saṃvegajātā saṅkhārānaṃ aniccataṃ vibhāventī –

252.

‘‘Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ;

Te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā.

253.

‘‘Vāsitova surabhī karaṇḍako, pupphapūra mama uttamaṅgajo;

Taṃ jarāyatha salomagandhikaṃ, saccavādivacanaṃ anaññathā.

254.

‘‘Kānanaṃva sahitaṃ suropitaṃ, kocchasūcivicitaggasobhitaṃ;

Taṃ jarāya viralaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

255.

‘‘Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, sobhate suveṇīhilaṅkataṃ;

Taṃ jarāya khalitaṃ siraṃ kataṃ, saccavādivacanaṃ anaññathā.

256.

‘‘Cittakārasukatāva lekhikā, sobhare su bhamukā pure mama;

jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

257.

‘‘Bhassarā surucirā yathā maṇī, nettahesumabhinīlamāyatā;

Te jarāyabhihatā na sobhare, saccavādivacanaṃ anaññathā.

258.

‘‘Saṇhatuṅgasadisī ca nāsikā, sobhate su abhiyobbanaṃ pati;

Sā jarāya upakūlitā viya, saccavādivacanaṃ anaññathā.

259.

‘‘Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ, sobhare su mama kaṇṇapāḷiyo;

Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

260.

‘‘Pattalīmakulavaṇṇasādisā, sobhare su dantā pure mama;

Te jarāya khaṇḍitā cāsitā, saccavādivacanaṃ anaññathā.

261.

‘‘Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihaṃ;

Taṃ jarāya khalitaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

262.

‘‘Saṇhakamburiva suppamajjitā, sobhate su gīvā pure mama;

Sā jarāya bhaggā vināmitā, saccavādivacanaṃ anaññathā.

263.

‘‘Vaṭṭapalighasadisopamā ubho, sobhare su bāhā pure mama;

Tā jarāya yathā pāṭalibbalitā, saccavādivacanaṃ anaññathā.

264.

‘‘Saṇhamuddikasuvaṇṇamaṇḍitā, sobhare su hatthā pure mama;

Te jarāya yathā mūlamūlikā, saccavādivacanaṃ anaññathā.

265.

‘‘Pīnavaṭṭasahibhuggatā ubho, sobhare su thanakā pure mama;

Thevikīva lambanti nodakā, saccavādivacanaṃ anaññathā.

266.

‘‘Kañcanassa phalakaṃva sammaṭṭhaṃ, sobhate su kāyo pure mama;

So valīhi sukhumāhi otato, saccavādivacanaṃ anaññathā.

267.

‘‘Nāgabhogasadisopamā ubho, sobhare su ūrū pure mama;

Te jarāya yathā veḷunāḷiyo, saccavādivacanaṃ anaññathā.

268.

‘‘Saṇhanūpurasuvaṇṇamaṇḍitā, sobhare su jaṅghā pure mama;

Tā jarāya tiladaṇḍakāriva, saccavādivacanaṃ anaññathā.

269.

‘‘Tūlapuṇṇasadisopamā ubho, sobhare su pādā pure mama;

Te jarāya phuṭitā valīmatā, saccavādivacanaṃ anaññathā.

270.

‘‘Ediso ahu ayaṃ samussayo, jajjaro bahudukhānamālayo;

Sopalepapatito jarāgharo, saccavādivacanaṃ anaññathā’’ti. –

Imā gāthāyo abhāsi.

Tattha kāḷakāti kāḷakavaṇṇā. Bhamaravaṇṇasādisāti kāḷakā hontāpi bhamarasadisavaṇṇā, siniddhanīlāti attho. Vellitaggāti kuñcitaggā, mūlato paṭṭhāya yāva aggā kuñcitā vellitāti attho. Muddhajāti kesā. Jarāyāti jarāhetu jarāya upahatasobhā. Sāṇavākasādisāti sāṇasadisā vākasadisā ca, sāṇavākasadisā ceva makacivākasadisā cātipi attho. Saccavādivacanaṃ anaññathāti saccavādino avitathavādino sammāsambuddhassa ‘‘sabbaṃ rūpaṃ aniccaṃ jarābhibhūta’’ntiādivacanaṃ anaññathā yathābhūtameva, na tattha vitathaṃ atthīti.

Vāsitova surabhī karaṇḍakoti pupphagandhavāsacuṇṇādīhi vāsito vāsaṃ gāhāpito pasādhanasamuggo viya sugandhi. Pupphapūra mama uttamaṅgajoti campakasumanamallikādīhi pupphehi pūrito pubbe mama kesakalāpo nimmaloti attho. Tanti uttamaṅgajaṃ. Atha pacchā etarahi salomagandhikaṃ pākatikalomagandhameva jātaṃ. Atha vā salomagandhikanti meṇḍakalomehi samānagandhaṃ. ‘‘Eḷakalomagandha’’ntipi vadanti.

Kānanaṃva sahitaṃ suropitanti suṭṭhu ropitaṃ sahitaṃ ghanasannivesaṃ uddhameva uṭṭhitaṃ ujukadīghasākhaṃ upavanaṃ viya. Kocchasūcivicitaggasobhitanti pubbe kocchena suvaṇṇasūciyā ca kesajaṭāvijaṭanena vicitaggaṃ hutvā sobhitaṃ, ghanabhāvena vā kocchasadisaṃ hutvā paṇadantasūcīhi vicitaggatāya sobhitaṃ. Tanti uttamaṅgajaṃ. Viralaṃ tahiṃ tahinti tattha tattha viralaṃ vilūnakesaṃ.

Kaṇhakhandhakasuvaṇṇamaṇḍitanti suvaṇṇavajirādīhi vibhūsitaṃ kaṇhakesapuñjakaṃ. Ye pana ‘‘saṇhakaṇḍakasuvaṇṇamaṇḍita’’nti paṭhanti, tesaṃ saṇhāhi suvaṇṇasūcīhi jaṭāvijaṭanena maṇḍitanti attho. Sobhate suveṇīhilaṅkatanti sundarehi rājarukkhamālā sadisehi kesaveṇīhi alaṅkataṃ hutvā pubbe virājate. Taṃ jarāya khalitaṃ siraṃ katanti taṃ tathā sobhitaṃ siraṃ idāni jarāya khalitaṃ khaṇḍitākhaṇḍitaṃ vilūnakesaṃ kataṃ.

Cittakārasukatāva lekhikāti cittakārena sippinā nīlāya vaṇṇadhātuyā suṭṭhu katā lekhā viya sobhate. Su bhamukā pure mamāti sundarā bhamukā pubbe mama sobhanaṃ gatā. Valibhippalambitāti nalāṭante uppannāhi valīhi palambantā ṭhitā.

Bhassarāti bhāsurā. Surucirāti suṭṭhu rucirā. Yathā maṇīti maṇimuddikā viya. Nettahesunti sunettā ahesuṃ. Abhinīlamāyatāti abhinīlā hutvā āyatā. Teti nettā. Jarāyabhihatāti jarāya abhihatā.

Saṇhatuṅgasadisī ti saṇhā tuṅgā sesamukhāvayavānaṃ anurūpā ca. Sobhateti vaṭṭetvā ṭhapitaharitālavaṭṭi viya mama nāsikā sobhate. Su abhiyobbanaṃ patīti sundare abhinavayobbanakāle sā nāsikā idāni jarāya nivāritasobhatāya pariseditā viya varattā viya ca jātā.

Kaṅkaṇaṃva sukataṃ suniṭṭhitanti suparikammakataṃ suvaṇṇakaṅkaṇaṃ viya vaṭṭulabhāvaṃ sandhāya vadati. Sobhareti sobhante. ‘‘Sobhante’’ti vā pāṭho. Suiti nipātamattaṃ. Kaṇṇapāḷiyoti kaṇṇagandhā. Valibhippalambitāti tahiṃ tahiṃ uppannavalīhi valitā hutvā vaṭṭaniyā paṇāmitavatthakhandhā viya bhassantā olambanti.

Pattalīmakulavaṇṇasādisāti kadalimakulasadisavaṇṇasaṇṭhānā. Khaṇḍitāti bhedanapatanehi khaṇḍitā khaṇḍabhāvaṃ gatā. Asitāti vaṇṇabhedena asitabhāvaṃ gatā.

Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihanti vanasaṇḍe gocaracaraṇena vanasaṇḍacārinī kānane anusaṃgītanivāsinī kokilā viya madhurālāpaṃ nikūjihaṃ. Tanti nikūjitaṃ ālāpaṃ. Khalitaṃ tahiṃ tahinti khaṇḍadantādibhāvena tattha tattha pakkhalitaṃ jātaṃ.

Saṇhakamburiva suppamajjitāti suṭṭhu pamajjitā saṇhā suvaṇṇasaṅkhā viya. Bhaggā vināmitāti maṃsaparikkhayena vibhūtasirājālatāya bhaggā hutvā vinatā.

Vaṭṭapalighasadisopamāti vaṭṭena palighadaṇḍena samasamā. ti tā ubhopi bāhāyo. Yathā pāṭalibbalitāti jajjarabhāvena palitapāṭalisākhāsadisā.

Saṇhamuddikasuvaṇṇamaṇḍitāti suvaṇṇamayāhi maṭṭhabhāsurāhi muddikāhi vibhūsitā. Yathā mūlamūlikāti mūlakakaṇḍasadisā.

Pīnavaṭṭasahituggatāti pīnā vaṭṭā aññamaññaṃ sahitāva hutvā uggatā uddhamukhā. Sobhate su thanakā pure mamāti mama ubhopi thanā yathāvuttarūpā hutvā suvaṇṇakalasiyo viya sobhiṃsu. Puthutte hi idaṃ ekavacanaṃ, atītatthe ca vattamānavacanaṃ. Thevikīva lambanti nodakāti te ubhopi me thanā nodakā galitajalā veṇudaṇḍake ṭhapitaudakabhasmā viya lambanti.

Kañcanaphalakaṃva sammaṭṭhanti jātihiṅgulakena makkhitvā ciraparimajjitasovaṇṇaphalakaṃ viya sobhate. So valīhi sukhumāhi otatoti so mama kāyo idāni sukhumāhi valīhi tahiṃ tahiṃ vitato valittacataṃ āpanno.

Nāgabhogasadisopamāti hatthināgassa hatthena samasamā. Hattho hi idha bhuñjati etenāti bhogoti vutto. Teti ūruyo. Yathā veḷunāḷiyoti idāni veḷupabbasadisā ahesuṃ.

Saṇhanūpurasuvaṇṇamaṇḍitāti siniddhamaṭṭhehi suvaṇṇanūpurehi vibhūsitā. Jaṅghāti aṭṭhijaṅghāyo. ti tā jaṅghāyo. Tiladaṇḍakārivāti appamaṃsalohitattā kisabhāvena lūnāvasiṭṭhavisukkhatiladaṇḍakā viya ahesuṃ. Ra-kāro padasandhikaro.

Tūlapuṇṇasadisopamāti mudusiniddhabhāvena simbalitūlapuṇṇapaliguṇṭhitaupāhanasadisā. Te mama pādā idāni phuṭitā phalitā, valīmatā valimanto jātā.

Edisoti evarūpo. Ahu ahosi yathāvuttappakāro. Ayaṃ samussayoti ayaṃ mama kāyo. Jajjaroti sithilābandho. Bahudukhānamālayoti jarādihetukānaṃ bahūnaṃ dukkhānaṃ ālayabhūto. Sopalepapatitoti so ayaṃ samussayo apalepapatito abhisaṅkhārālepaparikkhayena patito pātābhimukhoti attho. Sopi alepapatitoti vā padavibhāgo, so evattho. Jarāgharoti jiṇṇagharasadiso. Jarāya vā gharabhūto ahosi. Tasmā saccavādino dhammānaṃ yathābhūtaṃ sabhāvaṃ sammadeva ñatvā kathanato avitathavādino sammāsambuddhassa mama satthuvacanaṃ anaññathā.

Evaṃ ayaṃ therī attano attabhāve aniccatāya sallakkhaṇamukhena sabbesupi tebhūmakadhammesu aniccataṃ upadhāretvā tadanusārena tattha dukkhalakkhaṇaṃ anattalakkhaṇañca āropetvā vipassanaṃ ussukkāpentī maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.204-219) –

‘‘Yo raṃsiphusitāveḷo, phusso nāma mahāmuni;

Tassāhaṃ bhaginī āsiṃ, ajāyiṃ khattiye kule.

‘‘Tassa dhammaṃ suṇitvāhaṃ, vippasannena cetasā;

Mahādānaṃ daditvāna, patthayiṃ rūpasampadaṃ.

‘‘Ekatiṃse ito kappe, sikhī lokagganāyako;

Uppanno lokapajjoto, tilokasaraṇo jino.

‘‘Tadāruṇapure ramme, brahmaññakulasambhavā;

Vimuttacittaṃ kupitā, bhikkhuniṃ abhisāpayiṃ.

‘‘Vesikāva anācārā, jinasāsanadūsikā;

Evaṃ akkosayitvāna, tena pāpena kammunā.

‘‘Dāruṇaṃ nirayaṃ gantvā, mahādukkhasamappitā;

Tato cutā manussesu, upapannā tapassinī.

‘‘Dasajātisahassāni, gaṇikattamakārayiṃ;

Tamhā pāpā na muccissaṃ, bhutvā duṭṭhavisaṃ yathā.

‘‘Brahmacariyamasevissaṃ, kassape jinasāsane;

Tena kammavipākena, ajāyiṃ tidase pure.

‘‘Pacchime bhave sampatte, ahosiṃ opapātikā;

Ambasākhantare jātā, ambapālīti tenahaṃ.

‘‘Parivutā pāṇakoṭīhi, pabbajiṃ jinasāsane;

Pattāhaṃ acalaṃ ṭhānaṃ, dhītā buddhassa orasā.

‘‘Iddhīsu ca vasī homi, sotadhātuvisuddhiyā;

Cetopariyañāṇassa, vasī homi mahāmuni.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena tā eva gāthā paccudāhāsīti.

Ambapālītherīgāthāvaṇṇanā niṭṭhitā.

2. Rohinītherīgāthāvaṇṇanā

Samaṇāti bhoti supītiādikā rohiniyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekanavutikappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ bandhumatīnagare bhagavantaṃ piṇḍāya carantaṃ disvā pattaṃ gahetvā pūvassa pūretvā bhagavato datvā pītisomanassajātā pañcapatiṭṭhitena vandi. Sā tena puññakammena devamanussesu saṃsarantī anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde vesāliyaṃ mahāvibhavassa brāhmaṇassa gehe nibbattitvā rohinīti laddhanāmā viññutaṃ patvā, satthari vesāliyaṃ viharante vihāraṃ gantavā dhammaṃ sutvā sotāpannā hutvā mātāpitūnaṃ dhammaṃ desetvā sāsane pasādaṃ uppādetvā te anujānāpetvā sayaṃ pabbajitvā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ –

‘‘Nagare bandhumatiyā, vipassissa mahesino;

Piṇḍāya vicarantassa, pūvedāsimahaṃ tadā.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Paññāsacakkavattīnaṃ, mahesittamakārayiṃ.

‘‘Manasā patthitā nāma, sabbā mayhaṃ samijjhatha;

Sampattiṃ anubhotvāna, devesu manujesu ca.

‘‘Pacchime bhavasampatte, jāto vippakule ahaṃ;

Rohinī nāma nāmena, ñātakehi piyāyitā.

‘‘Bhikkhūnaṃ santikaṃ gantvā, dhammaṃ sutvā yathātathaṃ;

Saṃviggamānasā hutvā, pabbajiṃ anagāriyaṃ.

‘‘Yoniso padahantīnaṃ, arahattamapāpuṇiṃ;

Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pūvadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pubbe sotāpannakāle pitarā attanā ca vacanapaṭivacanavasena vuttagāthā udānavasena bhāsantī –

271.

‘‘Samaṇāti bhoti supi, samaṇāti pabujjhasi;

Samaṇāneva kittesi, samaṇī nūna bhavissasi.

272.

‘‘Vipulaṃ annañca pānañca, samaṇānaṃ pavecchasi;

Rohinī dāni pucchāmi, kena te samaṇā piyā.

273.

‘‘Akammakāmā alasā, paradattūpajīvino;

Āsaṃsukā sādukāmā, kena te samaṇā piyā.

274.

‘‘Cirassaṃ vata maṃ tāta, samaṇānaṃ paripucchasi;

Tesaṃ te kittayissāmi, paññāsīlaparakkamaṃ.

275.

‘‘Kammakāmā analasā, kammaseṭṭhassa kārakā;

Rāgaṃ dosaṃ pajahanti, tena me samaṇā piyā.

276.

‘‘Tīṇi pāpassa mūlāni, dhunanti sucikārino;

Sabbaṃ pāpaṃ pahīnesaṃ, tena me samaṇā piyā.

277.

‘‘Kāyakammaṃ suci nesaṃ, vacīkammañca tādisaṃ;

Manokammaṃ suci nesaṃ, tena me samaṇā piyā.

278.

‘‘Vimalā saṅkhamuttāva, suddhā santarabāhirā;

Puṇṇā sukkāna dhammānaṃ, tena me samaṇā piyā.

279.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino;

Atthaṃ dhammañca desenti, tena me samaṇā piyā.

280.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino;

Ekaggacittā satimanto, tena me samaṇā piyā.

281.

‘‘Dūraṅgamā satimanto, mantabhāṇī anuddhatā;

Dukkhassantaṃ pajānanti, tena me samaṇā piyā.

282.

‘‘Yasmā gāmā pakkamanti, na vilokenti kiñcanaṃ;

Anapekkhāva gacchanti, tena me samaṇā piyā.

283.

‘‘Na te saṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ;

Pariniṭṭhitamesānā, tena me samaṇā piyā.

284.

‘‘Na te hiraññaṃ gaṇhanti, na suvaṇṇaṃ na rūpiyaṃ;

Paccuppannena yāpenti, tena me samaṇā piyā.

285.

‘‘Nānākulā pabbajitā, nānājanapadehi ca;

Aññamaññaṃ pihayanti, tena me samaṇā piyā.

286.

‘‘Atthāya vata no bhoti, kule jātāsi rohinī;

Saddhā buddhe ca dhamme ca, saṅghe ca tibbagāravā.

287.

‘‘Tuvañhetaṃ pajānāsi, puññakkhettaṃ anuttaraṃ;

Amhampi ete samaṇā, paṭiggaṇhanti dakkhiṇaṃ.

288.

‘‘Patiṭṭhito hettha yañño, vipulo no bhavissati;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

289.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti.

290.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

291.

‘‘Brahmabandhu pure āsiṃ, so idānimhi brāhmaṇo;

Tevijjo sottiyo camhi, vedagū camhi nhātako’’ti. –

Imā gāthā paccudāhāsi.

Tattha ādito tisso gāthā attano dhītu bhikkhūsu sammutiṃ anicchantena vuttā. Tattha samaṇāti bhoti supīti bhoti tvaṃ supanakālepi ‘‘samaṇā samaṇā’’ti kittentī samaṇapaṭibaddhaṃyeva kathaṃ kathentī supasi. Samaṇāti pabujjhasīti supanato uṭṭhahantīpi ‘‘samaṇā’’iccevaṃ vatvā pabujjhasi niddāya vuṭṭhāsi. Samaṇāneva kittesīti sabbakālampi samaṇe eva samaṇānameva vā guṇe kittesi abhitthavasi. Samaṇī nūna bhavissasīti gihirūpena ṭhitāpi cittena samaṇī eva maññe bhavissasi. Atha vā samaṇī nūna bhavissasīti idāni gihirūpena ṭhitāpi na cireneva samaṇī eva maññe bhavissasi samaṇesu eva ninnapoṇabhāvato.

Pavecchasīti desi. Rohinī dāni pucchāmīti, amma rohini, taṃ ahaṃ idāni pucchāmīti brāhmaṇo attano dhītaraṃ pucchanto āha. Kena te samaṇā piyāti, amma rohini, tvaṃ sayantīpi pabujjhantīpi aññadāpi samaṇānameva guṇe kittayasi, kena nāma kāraṇena tuyhaṃ samaṇā piyāyitabbā jātāti attho.

Idāni brāhmaṇo samaṇesu dosaṃ dhītu ācikkhanto ‘‘akammakāmā’’ti gāthamāha. Tattha akammakāmāti na kammakāmā, attano paresañca atthāvahaṃ kiñci kammaṃ na kātukāmā. Alasāti kusītā. Paradattūpajīvinoti parehi dinneneva upajīvanasīlā. Āsaṃsukāti tato eva ghāsacchādanādīnaṃ āsīsanakā. Sādukāmāti sāduṃ madhurameva āhāraṃ icchanakā. Sabbametaṃ brāhmaṇo samaṇānaṃ guṇe ajānanto attanāva parikappitaṃ dosamāha.

Taṃ sutvā rohinī ‘‘laddho dāni me okāso ayyānaṃ guṇe kathetu’’nti tuṭṭhamānasā bhikkhūnaṃ guṇe kittetukāmā paṭhamaṃ tāva tesaṃ kittane somanassaṃ pavedentī ‘‘cīrassaṃ vata maṃ, tātā’’ti gāthamāha. Tattha cirassaṃ vatāti cirena vata. Tātāti pitaraṃ ālapati. Samaṇānanti samaṇe samaṇānaṃ vā mayhaṃ piyāyitabbaṃ paripucchasi. Tesanti samaṇānaṃ. Paññāsīlaparakkamanti paññañca sīlañca ussāhañca.

Kittayissāmīti kathayissāmi. Paṭijānetvā te kittentī ‘‘akammakāmā alasā’’ti tena vuttaṃ dosaṃ tāva nibbeṭhetvā tappaṭipakkhabhūtaṃ guṇaṃ dassetuṃ ‘‘kammakāmā’’tiādimāha. Tattha kammakāmāti vattapaṭivattādibhedaṃ kammaṃ samaṇakiccaṃ paripūraṇavasena kāmenti icchantīti kammakāmā. Tattha yuttappayuttā hutvā uṭṭhāya samuṭṭhāya vāyamanato na alasāti analasā. Taṃ pana kammaṃ seṭṭhaṃ uttamaṃ nibbānāvahameva karontīti kammaseṭṭhassa kārakā. Karontā pana taṃ paṭipattiyā anavajjabhāvato rāgaṃ dosaṃ pajahanti, yathā rāgadosā pahīyanti, evaṃ samaṇā kammaṃ karonti. Tena me samaṇā piyāti tena yathāvuttena sammāpaṭipajjanena mayhaṃ samaṇā piyāyitabbāti attho.

Tīṇi pāpassa mūlānīti lobhadosamohasaṅkhātāni akusalassa tīṇi mūlāni. Dhunantīti nigghātenti, pajahantīti attho. Sucikārinoti anavajjakammakārino. Sabbaṃ pāpaṃ pahīnesanti aggamaggādhigamena esaṃ sabbampi pāpaṃ pahīnaṃ.

Evaṃ ‘‘samaṇā sucikārino’’ti saṅkhepato vuttamatthaṃ vibhajitvā dassetuṃ ‘‘kāyakamma’’nti gāthamāha. Taṃ suviññeyyameva.

Vimalā saṅkhamuttāvāti sudhotasaṅkhā viya muttā viya ca vigatamalā rāgādimalarahitā. Suddhā santarabāhirāti santarañca bāhirañca santarabāhiraṃ. Tato santarabāhirato suddhā, suddhāsayapayogāti attho. Puṇṇā sukkāna dhammānanti ekantasukkehi anavajjadhammehi paripuṇṇā, asekhehi sīlakkhandhādīhi samannāgatāti attho.

Suttageyyādibahuṃ sutaṃ etesaṃ, sutena vā uppannāti bahussutā, pariyattibāhusaccena paṭivedhabāhusaccena ca samannāgatāti attho. Tameva duvidhampi dhammaṃ dhārentīti dhammadharā. Sattānaṃ ācārasamācārasikkhāpadena arīyantīti ariyā. Dhammena ñāyena jīvantīti dhammajīvino. Atthaṃ dhammañca desentīti bhāsitatthañca desanādhammañca kathenti pakāsenti. Atha vā atthato anapetaṃ dhammato anapetañca desenti ācikkhanti.

Ekaggacittāti samāhitacittā. Satimantoti upaṭṭhitasatino.

Dūraṅgamāti araññagatā, manussūpacāraṃ muñcitvā dūraṃ gacchantā, iddhānubhāvena vā yathārucitaṃ dūraṃ ṭhānaṃ gacchantīti dūraṅgamā. Mantā vuccati paññā, tāya bhaṇanasīlatāya mantabhāṇī. Na uddhatāti anuddhatā, uddhaccarahitā vūpasantacittā. Dukkhassantaṃ pajānantīti vaṭṭadukkhassa pariyantabhūtaṃ nibbānaṃ paṭivijjhanti.

Na vilokenti kiñcananti yato gāmato pakkamanti, tasmiṃ gāme kañci sattaṃ vā saṅkhāraṃ vā apekkhāvasena na olokenti, atha kho pana anapekkhāva gacchanti pakkamanti.

Na te saṃ koṭṭhe opentīti te samaṇā saṃ attano santakaṃ sāpateyyaṃ koṭṭhe na openti na paṭisāmetvā ṭhapenti tādisassa pariggahassa abhāvato. Kumbhinti kumbhiyaṃ. Khaḷopiyanti pacchiyaṃ. Pariniṭṭhitamesānāti parakulesu paresaṃ atthāya siddhameva ghāsaṃ pariyesantā.

Hiraññanti kahāpaṇaṃ. Rūpiyanti rajataṃ. Paccuppannena yāpentīti atītaṃ ananusocantā anāgatañca apaccāsīsantā paccuppannena yāpenti attabhāvaṃ pavattenti.

Aññamaññaṃ pihayantīti aññamaññasmiṃ mettiṃ karonti. ‘‘Pihāyanti’’pi pāṭho, so eva attho.

Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso dhītaraṃ pasaṃsanto ‘‘atthāya vatā’’tiādimāha.

Amhampīti amhākampi. Dakkhiṇanti deyyadhammaṃ.

Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo. Sesaṃ vuttanayameva.

Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā udānento ‘‘brahmabandhū’’ti gāthamāha. Tassattho heṭṭhā vuttoyeva.

Rohinītherīgāthāvaṇṇanā niṭṭhitā.

3. Cāpātherīgāthāvaṇṇanā

Laṭṭhihattho pure āsītiādikā cāpāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena upacitakusalamūlā sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde vaṅgahārajanapade aññatarasmiṃ migaluddakagāme jeṭṭhakamigaluddakassa dhītā hutvā nibbatti, cāpātissā nāmaṃ ahosi. Tena ca samayena upako ājīvako bodhimaṇḍato dhammacakkaṃ pavattetuṃ bārāṇasiṃ uddissa gacchantena satthārā samāgato ‘‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti (mahāva. 11; ma. ni. 1.285) pucchitvā –

‘‘Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhākkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ. (dha. pa. 353; mahāva. 11; kathā. 405; ma. ni. 1.285);

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

‘‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtomhi nibbuto.

‘‘Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;

Andhībhūtasmiṃ lokasmiṃ, āhañchaṃ amatadundubhi’’nti. (mahāva. 11; kathā. 405; ma. ni. 1.285) –

Satthārā attano sabbaññubuddhabhāve dhammacakkapavattane ca pavedite pasannacitto so ‘‘hupeyyapāvuso, arahasi anantajino’’ti (mahāva. 11; ma. ni. 1.285) vatvā ummaggaṃ gahetvā pakkanto vaṅgahārajanapadaṃ agamāsi. So tattha ekaṃ migaluddakagāmakaṃ upanissāya vāsaṃ kappesi. Taṃ tattha jeṭṭhakamigaluddako upaṭṭhāsi. So ekadivasaṃ dūraṃ migavaṃ gacchanto ‘‘mayhaṃ arahante mā pamajjī’’ti attano dhītaraṃ cāpaṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā abhirūpā hoti dassanīyā.

Atha kho upako ājīvako bhikkhācāravelāyaṃ migaluddakassa gharaṃ gato parivisituṃ upagataṃ cāpaṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā ‘‘sace cāpaṃ labhissāmi, jīvāmi, no ce, marissāmī’’ti nirāhāro nipajji. Sattame divase migaluddako āgantvā dhītaraṃ pucchi – ‘‘kiṃ mayhaṃ arahante na pamajjī’’ti? Sā ‘‘ekadivasameva āgantvā puna nāgatapubbo’’ti āha. Migaluddako ca tāvadevassa vasanaṭṭhānaṃ gantvā ‘‘kiṃ, bhante, aphāsuka’’nti pāde parimajjanto pucchi. Upako nitthunanto parivattatiyeva. So ‘‘vadatha, bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ taṃ karissāmī’’ti āha. Upako ekena pariyāyena attano ajjhāsayaṃ ārocesi. ‘‘Itaro jānāsi pana, bhante, kiñci sippa’’nti. ‘‘Na jānāmī’’ti. ‘‘Na, bhante, kiñci sippaṃ ajānantena sakkā gharaṃ āvasitu’’nti. So āha – ‘‘nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī’’ti. Māgaviko ‘‘amhākampi etadeva ruccatī’’ti uttarasāṭakaṃ datvā attano sahāyakassa gehe katipāhaṃ vasāpetvā tādise divase gharaṃ ānetvā dhītaraṃ adāsi.

Atha kāle gacchante tesaṃ saṃvāsamanvāya putto nibbatti, subhaddotissa nāmaṃ akaṃsu. Cāpā tassa rodanakāle ‘‘upakassa putta, ājīvakassa putta, maṃsahārakassa putta, mā rodi mā rodī’’tiādinā puttatosanagītena upakaṃ uppaṇḍesi. So ‘‘mā tvaṃ cāpe maṃ ‘anātho’ti maññi, atthi me sahāyo anantajino nāma, tassāhaṃ santikaṃ gamissāmī’’ti āha. Cāpā ‘‘evamayaṃ aṭṭīyatī’’ti ñatvā punappunaṃ tathā kathesiyeva. So ekadivasaṃ tāya tathā vutto kujjhitvā gantumāraddho. Tāya taṃ taṃ vatvā anunīyamānopi saññattiṃ anāgacchanto pacchimadisābhimukho pakkāmi.

Bhagavā ca tena samayena sāvatthiyaṃ jetavane viharanto bhikkhūnaṃ ācikkhi – ‘‘yo, bhikkhave, ajja ‘kuhiṃ anantajino’ti idhāgantvā pucchati, taṃ mama santikaṃ pesethā’’ti. Upakopi ‘‘kuhiṃ anantajino vasatī’’ti tattha tattha pucchanto anupubbena sāvatthiṃ gantvā vihāraṃ pavisitvā vihāramajjhe ṭhatvā ‘‘kuhiṃ anantajino’’ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā ‘‘jānātha maṃ bhagavā’’ti āha. ‘‘Āma, jānāmi, kuhiṃ pana tvaṃ ettakaṃ kālaṃ vasī’’ti? ‘‘Vaṅgahārajanapade, bhante’’ti. ‘‘Upaka, idāni mahallako jāto pabbajituṃ sakkhissasī’’ti? ‘‘Pabbajissāmi, bhante’’ti. Satthā aññataraṃ bhikkhuṃ āṇāpesi – ‘‘ehi tvaṃ, bhikkhu, imaṃ pabbājehī’’ti. So taṃ pabbājesi. So pabbajito satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto na cirasseva anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattakkhaṇeyeva arahattaṃ pāpuṇi. Avihesu nibbattamattā satta janā arahattaṃ pattā, tesaṃ ayaṃ aññataro. Vuttañhetaṃ –

‘‘Avihaṃ upapannāse, vimuttā satta bhikkhavo;

Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

‘‘Upakopalagaṇḍo ca, pakkusāti ca te tayo;

Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;

Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti. (saṃ. ni. 1.105);

Upake pana pakkante nibbindahadayā cāpā dārakaṃ ayyakassa niyyādetvā pubbe upakena gatamaggaṃ gacchantī sāvatthiṃ gantvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī maggapaṭipāṭiyā arahatte patiṭṭhitā, attano paṭipattiṃ paccavekkhitvā pubbe upakena attanā ca kathitagāthāyo udānavasena ekajjhaṃ katvā –

292.

‘‘Laṭṭhihattho pure āsi, so dāni migaluddako;

Āsāya palipā ghorā, nāsakkhi pārametave.

293.

‘‘Sumattaṃ maṃ maññamānā, cāpi puttamatosayi;

Cāpāya bandhanaṃ chetvā, pabbajissaṃ punopahaṃ.

294.

‘‘Mā me kujjhi mahāvīra, mā me kujjhi mahāmuni;

Na hi kodhaparetassa, suddhi atthi kuto tapo.

295.

‘‘Pakkamissañca nāḷāto, kodha nāḷāya vacchati;

Bandhantī itthirūpena, samaṇe dhammajīvino.

296.

‘‘Ehi kāḷa nivattassu, bhuñja kāme yathā pure;

Ahañca te vasīkatā, ye ca me santi ñātakā.

297.

‘‘Etto cāpe catubbhāgaṃ, yathā bhāsasi tvañca me;

Tayi rattassa posassa, uḷāraṃ vata taṃ siyā.

298.

‘‘Kāḷaṅginiṃva takkāriṃ, pupphitaṃ girimuddhani;

Phullaṃ dālimalaṭṭhiṃva, antodīpeva pāṭaliṃ.

299.

‘‘Haricandanalittaṅgiṃ, kāsikuttamadhāriniṃ;

Taṃ maṃ rūpavatiṃ santiṃ, kassa ohāyaṃ gacchasi.

300.

‘‘Sākuntikova sakuṇiṃ, yathā bandhitumicchati;

Āharimena rūpena, na maṃ tvaṃ bādhayissasi.

301.

‘‘Imañca me puttaphalaṃ, kāḷa uppāditaṃ tayā;

Taṃ maṃ puttavatiṃ santiṃ, kassa ohāya gacchasi.

302.

‘‘Jahanti putte sappaññā, tato ñātī tato dhanaṃ;

Pabbajanti mahāvīrā, nāgo chetvāva bandhanaṃ.

303.

‘‘Idāni te imaṃ puttaṃ, daṇḍena churikāya vā;

Bhūmiyaṃ vā nisumbhissaṃ, puttasokā na gacchasi.

304.

‘‘Sace puttaṃ siṅgālānaṃ, kukkurānaṃ padāhisi;

Na maṃ puttakatte jammi, punarāvattayissasi.

305.

‘‘Handa kho dāni bhaddante, kuhiṃ kāḷa gamissasi;

Katamaṃ gāmanigamaṃ, nagaraṃ rājadhāniyo.

306.

‘‘Ahumha pubbe gaṇino, assamaṇā samaṇamānino;

Gāmena gāmaṃ vicarimha, nagare rājadhāniyo.

307.

‘‘Eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati;

Sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ;

Tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati.

308.

‘‘Vandanaṃ dāni me vajjāsi, lokanāthaṃ anuttaraṃ;

Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇaṃ.

309.

‘‘Etaṃ kho labbhamamhehi, yathā bhāsasi tvañca me;

Vandanaṃ dāni te vajjaṃ, lokanāthaṃ anuttaraṃ;

Padakkhiṇañca katvāna, ādisissāmi dakkhiṇaṃ.

310.

‘‘Tato ca kāḷo pakkāmi, nadiṃ nerañjaraṃ pati;

So addasāsi sambuddhaṃ, desentaṃ amataṃ padaṃ.

311.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

312.

‘‘Tassa pādāni vanditvā, katvāna naṃ padakkhiṇaṃ;

Cāpāya ādisitvāna, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –

Imā gāthā abhāsi.

Tattha laṭṭhihatthoti daṇḍahattho. Pureti pubbe paribbājakakāle caṇḍagoṇakukkurādīnaṃ pariharaṇatthaṃ daṇḍaṃ hatthena gahetvā vicaraṇako ahosi. So dāni migaluddakoti so idāni migaluddehi saddhiṃ sambhogasaṃvāsehi migaluddo māgaviko jāto. Āsāyāti taṇhāya. ‘‘Āsayā’’tipi pāṭho, ajjhāsayahetūti attho. Palipāti kāmapaṅkato diṭṭhipaṅkato ca. Ghorāti aviditavipulānatthāvahattā dāruṇato ghorā. Nāsakkhi pārametaveti tasseva palipassa pārabhūtaṃ nibbānaṃ etuṃ gantuṃ na asakkhi, na abhisambhunīti attānameva sandhāya upako vadati.

Sumattaṃ maṃ maññamānāti attani suṭṭhu mattaṃ madappattaṃ kāmagedhavasena laggaṃ pamattaṃ vā katvā maṃ sallakkhantī. Cāpā puttamatosayīti migaluddassa dhītā cāpā ‘‘ājīvakassa puttā’’tiādinā maṃ ghaṭṭentī puttaṃ tosesi keḷāyasi. ‘‘Supati maṃ maññamānā’’ti ca paṭhanti, supatīti maṃ maññamānāti attho. Cāpāya bandhanaṃ chetvāti cāpāya tayi uppannaṃ kilesabandhanaṃ chinditvā. Pabbajissaṃ punopahanti puna dutiyavārampi ahaṃ pabbajissāmi.

Idāni tassā ‘‘mayhaṃ attho natthī’’ti vadati, taṃ sutvā cāpā khamāpentī ‘‘mā me kujjhī’’ti gāthamāha. Tattha mā me kujjhīti keḷikaraṇamattena mā mayhaṃ kujjhi. Mahāvīra, mahāmunīti upakaṃ ālapati. Tañhi sā pubbepi pabbajito, idānipi pabbajitukāmoti katvā khantiñca paccāsīsantī ‘‘mahāmunī’’ti āha. Tenevāha – ‘‘na hi kodhaparetassa, suddhi atthi kuto tapo’’ti, tvaṃ ettakampi asahanto kathaṃ cittaṃ damessasi, kathaṃ vā tapaṃ carissasīti adhippāyo.

Atha nāḷaṃ gantvā jīvitukāmosīti cāpāya vutto āha – ‘‘pakkamissañca nāḷāto, kodha nāḷāya vacchatī’’ti ko idha nāḷāya vasissati, nāḷātova ahaṃ pakkamissāmeva. So hi tassa jātagāmo, tato nikkhamitvā pabbaji. So ca magadharaṭṭhe bodhimaṇḍassa āsannapadese, taṃ sandhāya vuttaṃ. Bandhantī itthirūpena, samaṇe dhammajīvinoti cāpe tvaṃ dhammena jīvante dhammike pabbajite attano itthirūpena itthikuttākappehi bandhantī tiṭṭhasi. Yenāhaṃ idāni ediso jāto, tasmā taṃ pariccajāmīti adhippāyo.

Evaṃ vutte cāpā taṃ nivattetukāmā ‘‘ehi, kāḷā’’ti gāthamāha. Tassattho – kāḷavaṇṇatāya, kāḷa, upaka, ehi nivattassu mā pakkami, pubbe viya kāme paribhuñja, ahañca ye ca me santi ñātakā, te sabbeva tuyhaṃ mā pakkamitukāmatāya vasīkatā vasavattino katāti.

Taṃ sutvā upako ‘‘etto cāpe’’ti gāthamāha. Tattha cāpeti cāpe. Cāpasadisaaṅgalaṭṭhitāya hi sā, cāpāti nāmaṃ labhi, tasmā, cāpāti vuccati. Tvaṃ cāpe, yathā bhāsasi, idāni yādisaṃ kathesi, ito catubbhāgameva piyasamudācāraṃ kareyyāsi. Tayi rattassa rāgābhibhūtassa purisassa uḷāraṃ vata taṃ siyā, ahaṃ panetarahi tayi kāmesu ca viratto, tasmā cāpāya vacane na tiṭṭhāmīti adhippāyo.

Puna, cāpā, attani tassa āsattiṃ uppādetukāmā ‘‘kāḷaṅgini’’nti āha. Tattha, kāḷāti tassālapanaṃ. Aṅgininti aṅgalaṭṭhisampannaṃ. Ivāti upamāya nipāto. Takkāriṃ pupphitaṃ girimuddhanīti pabbatamuddhani ṭhitaṃ supupphitadālimalaṭṭhiṃ viya. ‘‘Ukkāgāri’’nti ca keci paṭhanti, aṅgatthilaṭṭhiṃ viyāti attho. Girimuddhanīti ca idaṃ kenaci anupahatasobhatādassanatthaṃ vuttaṃ. Keci ‘‘kāliṅgini’’nti pāṭhaṃ vatvā tassa kumbhaṇḍalatāsadisanti atthaṃ vadanti. Phullaṃ dālimalaṭṭhiṃvāti pupphitaṃ bījapūralataṃ viya. Antodīpeva pāṭalinti dīpakabbhantare pupphitapāṭalirukkhaṃ viya, dīpaggahaṇañcettha sobhāpāṭihāriyadassanatthameva.

Haricandanalittaṅginti lohitacandanena anulittasabbaṅgiṃ. Kāsikuttamadhārininti uttamakāsikavatthadharaṃ. Taṃ manti tādisaṃ maṃ. Rūpavatiṃ santinti rūpasampannaṃ samānaṃ. Kassa ohāya gacchasīti kassa nāma sattassa, kassa vā hetuno, kena kāraṇena, ohāya pahāya pariccajitvā gacchasi.

Ito parampi tesaṃ vacanapaṭivacanagāthāva ṭhapetvā pariyosāne tisso gāthā. Tattha sākuntikovāti sakuṇaluddo viya. Āharimena rūpenāti kesamaṇḍanādinā sarīrajagganena ceva vatthābharaṇādinā ca abhisaṅkhārikena rūpena vaṇṇena kittimena cāturiyenāti attho. Na maṃ tvaṃ bādhayissasīti pubbe viya idāni maṃ tvaṃ na bādhituṃ sakkhissasi.

Puttaphalanti puttasaṅkhātaṃ phalaṃ puttapasavo.

Sappaññāti paññavanto, saṃsāre ādīnavavibhāviniyā paññāya samannāgatāti adhippāyo. Te hi appaṃ vā mahantaṃ vā ñātiparivaṭṭaṃ bhogakkhandhaṃ vā pahāya pabbajanti. Tenāha – ‘‘pabbajanti mahāvīrā, nāgo chetvāva bandhana’’nti, ayabandhanaṃ viya hatthināgo gihibandhanaṃ chinditvā mahāvīriyāva pabbajanti, na nihīnavīriyāti attho.

Daṇḍenāti yena kenaci daṇḍena. Churikāyāti khurena. Bhūmiyaṃ vā nisumbhissanti pathaviyaṃ pātetvā pothanavijjhanādinā vibādhissāmi. Puttasokā na gacchasīti puttasokanimittaṃ na gacchissasi.

Padāhisīti dassasi. Puttakatteti puttakāraṇā. Jammīti tassā ālapanaṃ, lāmaketi attho.

Idāni tassa gamanaṃ anujānitvā gamanaṭṭhānaṃ jānituṃ ‘‘handa kho’’ti gāthamāha.

Itaro pubbe ahaṃ aniyyānikaṃ sāsanaṃ paggayha aṭṭhāsiṃ, idāni pana niyyānike anantajinassa sāsane ṭhātukāmo, tasmā tassa santikaṃ gamissāmīti dassento ‘‘ahumhā’’tiādimāha. Tattha gaṇinoti gaṇadharā. Assamaṇāti na samitapāpā. Samaṇamāninoti samitapāpāti evaṃ saññino. Vicarimhāti pūraṇādīsu attānaṃ pakkhipitvā vadati.

Nerañjaraṃ patīti nerañjarāya nadiyā samīpe tassā tīre. Buddhoti abhisambodhiṃ patto, abhisambodhiṃ patvā dhammaṃ desento sabbakālaṃ bhagavā tattheva vasīti adhippāyena vadati.

Vandanaṃ dāni me vajjāsīti mama vandanaṃ vadeyyāsi, mama vacanena lokanāthaṃ anuttaraṃ vadeyyāsīti attho. Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇanti buddhaṃ bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvāpi catūsu ṭhānesu vanditvā, tato puññato mayhaṃ pattidānaṃ dento padakkhiṇaṃ ādiseyyāsi buddhaguṇānaṃ sutapubbattā hetusampannatāya ca evaṃ vadati.

Etaṃ kho labbhamamhehīti etaṃ padakkhiṇakaraṇaṃ puññaṃ amhehi tava dātuṃ sakkā, na nivattanaṃ, pubbe viya kāmūpabhogo ca na sakkāti adhippāyo. Te vajjanti tava vandanaṃ vajjaṃ vakkhāmi.

Soti kāḷo, addasāsīti addakkhi.

Satthudesanāyaṃ saccakathāya padhānattā tabbinimuttāya abhāvato ‘‘dukkha’’ntiādi vuttaṃ, sesaṃ vuttanayameva.

Cāpātherīgāthāvaṇṇanā niṭṭhitā.

4. Sundarītherīgāthāvaṇṇanā

Petāni bhoti puttānītiādikā sundariyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekatiṃsakappe vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā bhikkhaṃ datvā pañcapatiṭṭhitena vandi. Satthā tassā cittappasādaṃ ñatvā anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā dibbasampattiṃ anubhavitvā tato cutā aparāparaṃ sugatīsuyeva saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde bārāṇasiyaṃ sujātassa nāma brāhmaṇassa dhītā hutvā nibbatti. Tassā rūpasampattiyā sundarīti nāmaṃ ahosi. Vayappattakāle cassā kaniṭṭhabhātā kālamakāsi. Athassā pitā puttasokena abhibhūto tattha tattha vicaranto vāsiṭṭhittheriyā samāgantvā taṃ sokavinodanakāraṇaṃ pucchanto ‘‘petāni bhoti puttānī’’tiādikā dve gāthā abhāsi. Therī taṃ sokābhibhūtaṃ ñatvā sokaṃ vinodetukāmā ‘‘bahūni puttasatānī’’tiādikā dve gāthā vatvā attano asokabhāvaṃ kathesi. Taṃ sutvā brāhmaṇo ‘‘kathaṃ tvaṃ, ayye, evaṃ asokā jātā’’ti āha. Tassa therī ratanattayaguṇaṃ kathesi.

Atha brāhmaṇo ‘‘kuhiṃ satthā’’ti pucchitvā ‘‘idāni mithilāyaṃ viharatī’’ti taṃ sutvā tāvadeva rathaṃ yojetvā rathena mithilaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā sammodanīyaṃ kathaṃ katvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto tatiye divase arahattaṃ pāpuṇi. Atha sārathi rathaṃ ādāya bārāṇasiṃ gantvā brāhmaṇiyā taṃ pavattiṃ ārocesi. Sundarī attano pitu pabbajitabhāvaṃ sutvā, ‘‘amma, ahampi pabbajissāmī’’ti mātaraṃ āpucchi. Mātā ‘‘yaṃ imasmiṃ gehe bhogajātaṃ, sabbaṃ taṃ tuyhaṃ santakaṃ, tvaṃ imassa kulassa dāyādikā paṭipajja, imaṃ sabbabhogaṃ paribhuñja, mā pabbajī’’ti āha. Sā ‘‘na mayhaṃ bhogehi attho, pabbajissāmevāhaṃ, ammā’’ti mātaraṃ anujānāpetvā mahatiṃ sampattiṃ kheḷapiṇḍaṃ viya chaḍḍetvā pabbaji. Pabbajitvā ca sikkhamānāyeva hutvā vipassanaṃ vaḍḍhetvā ghaṭentī vāyamantī hetusampannatāya ñāṇassa paripākaṃ gatattā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne

‘‘Piṇḍapātaṃ carantassa, vessabhussa mahesino;

Kaṭacchubhikkhamuggayha, buddhaseṭṭhassadāsahaṃ.

‘‘Paṭiggahetvā sambuddho, vessabhū lokanāyako;

Vīthiyā saṇṭhito satthā, akā me anumodanaṃ.

‘‘Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;

Chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.

‘‘Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;

Manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.

‘‘Sampattiṃ anubhotvāna, pabbajissasi kiñcanā;

Sabbāsave pariññāya, nibbāyissasināsavā.

‘‘Idaṃ vatvāna sambuddho, vessabhū lokanāyako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

‘‘Sudinnaṃ me dānavaraṃ, suyiṭṭhā yāgasampadā;

Kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.

‘‘Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantī aparabhāge ‘‘satthu purato sīhanādaṃ nadissāmī’’ti upajjhāyaṃ āpucchitvā bārāṇasito nikkhamitvā sambahulāhi bhikkhunīhi saddhiṃ anukkamena sāvatthiṃ gantvā satthu santikaṃ upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ ṭhitā satthārā katapaṭisanthārā satthu orasadhītubhāvādivibhāvanena aññaṃ byākāsi. Athassā mātaraṃ ādiṃ katvā sabbo ñātigaṇo parijano ca pabbaji. Sā aparabhāge attano paṭipattiṃ paccavekkhitvā pitarā vuttagāthaṃ ādiṃ katvā udānavasena –

313.

‘‘Petāni bhoti puttāni, khādamānā tuvaṃ pure;

Tuvaṃ divā ca ratto ca, atīva paritappasi.

314.

‘‘Sājja sabbāni khāditvā, sataputtāni brāhmaṇī;

Vāseṭṭhi kena vaṇṇena, na bāḷhaṃ paritappasi.

315.

‘‘Bahūni puttasatāni, ñātisaṅghasatāni ca;

Khāditāni atītaṃse, mama tuñhañca brāhmaṇa.

316.

‘‘Sāhaṃ nissaraṇaṃ ñatvā, jātiyā maraṇassa ca;

Na socāmi na rodāmi, na cāpi paritappayiṃ.

317.

‘‘Abbhutaṃ vata vāseṭṭhi, vācaṃ bhāsasi edisiṃ;

Kassa tvaṃ dhammamaññāya, giraṃ bhāsasi edisiṃ.

318.

‘‘Esa brāhmaṇa sambuddho, nagaraṃ mithilaṃ pati;

Sabbadukkhappahānāya, dhammaṃ desesi pāṇinaṃ.

319.

‘‘Tassa brahme arahato, dhammaṃ sutvā nirūpadhiṃ;

Tattha viññātasaddhammā, puttasokaṃ byapānudiṃ.

320.

‘‘So ahampi gamissāmi, nagaraṃ mithilaṃ pati;

Appeva maṃ so bhagavā, sabbadukkhā pamocaye.

321.

‘‘Addasa brāhmaṇo buddhaṃ, vippamuttaṃ nirūpadhiṃ;

Svassa dhammamadesesi, muni dukkhassa pāragū.

322.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

323.

‘‘Tattha viññātasaddhammo, pabbajjaṃ samarocayi;

Sujāto tīhi rattīhi, tisso vijjā aphassayi.

324.

‘‘Ehi sārathi gacchāhi, rathaṃ niyyādayāhimaṃ;

Ārogyaṃ brāhmaṇiṃ vajja, pabbaji dāni brāhmaṇo;

Sujāto tīhi rattīhi, tisso vijjā aphassayi.

325.

‘‘Tato ca rathamādāya, sahassañcāpi sārathi;

Ārogyaṃ brāhmaṇiṃvoca, ‘pabbaji dāni brāhmaṇo;

Sujāto tīhi rattīhi, tisso vijjā aphassayi.

326.

‘‘Etañcāhaṃ assarathaṃ, sahassañcāpi sārathi;

Tevijjaṃ brāhmaṇaṃ sutvā, puṇṇapattaṃ dadāmi te.

327.

‘‘Tuyheva hotvassaratho, sahassañcāpi brāhmaṇi;

Ahampi pabbajissāmi, varapaññassa santike.

328.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, phītañcimaṃ gahavibhavaṃ pahāya;

Pitā pabbajito tuyhaṃ, bhuñja bhogāni sundarī;

Tuvaṃ dāyādikā kule.

329.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, rammaṃ cimaṃ gahavibhavaṃ pahāya;

Pitā pabbajito mayhaṃ, puttasokena aṭṭito;

Ahampi pabbajissāmi, bhātusokena aṭṭitā.

330.

‘‘So te ijjhatu saṅkappo, yaṃ tvaṃ patthesi sundarī;

Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;

Etāni abhisambhontī, paraloke anāsavā.

331.

‘‘Sikkhamānāya me ayye, dibbacakkhu visodhitaṃ;

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

332.

‘‘Tuvaṃ nissāya kalyāṇi, theri saṅghassa sobhane;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

333.

‘‘Anujānāhi me ayye, icche sāvatthi gantave;

Sīhanādaṃ nadissāmi, buddhaseṭṭhassa santike.

334.

‘‘Passa sundari satthāraṃ, hemavaṇṇaṃ harittacaṃ;

Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.

335.

‘‘Passa sundarimāyantiṃ, vippamuttaṃ nirūpadhiṃ;

Vītarāgaṃ visaṃyuttaṃ, katakiccamanāsavaṃ.

336.

‘‘Bārāṇasito nikkhamma, tava santikamāgatā;

Sāvikā te mahāvīra, pāde vandati sundarī.

337.

‘‘Tuvaṃ buddho tuvaṃ satthā, tuyhaṃ dhītāmhi brāhmaṇa;

Orasā mukhato jātā, katakiccā anāsavā.

338.

‘‘Tassā te svāgataṃ bhadde, tato te adurāgataṃ;

Evañhi dantā āyanti, satthu pādāni vandikā;

Vītarāgā visaṃyuttā, katakiccā anāsavā’’ti. –

Imā gāthā paccudāhāsi.

Tattha petānīti matāni. Bhotīti taṃ ālapati. Puttānīti liṅgavipallāsena vuttaṃ, pete putteti attho. Eko eva ca tassā putto mato, brāhmaṇo pana ‘‘cirakālaṃ ayaṃ sokena aṭṭā hutvā vicari, bahū maññe imissā puttā matā’’ti evaṃsaññī hutvā bahuvacanenāha. Tathā ca ‘‘sājja sabbāni khāditvā sataputtānī’’ti. Khādamānāti lokavohāravasena khuṃsanavacanametaṃ. Loke hi yassā itthiyā jātajātā puttā maranti, taṃ garahantā ‘‘puttakhādinī’’tiādiṃ vadanti. Atīvāti ativiya bhusaṃ. Paritappasīti santappasi, pureti yojanā. Ayañhettha saṅkhepattho – bhoti vāseṭṭhi, pubbe tvaṃ mataputtā hutvā socantī paridevantī ativiya sokāya samappitā gāmanigamarājadhāniyo āhiṇḍasi.

Sājjāti sā ajja, sā tvaṃ etarahīti attho. ‘‘Sajjā’’ti vā pāṭho. Kena vaṇṇenāti kena kāraṇena.

Khāditānīti therīpi brāhmaṇena vuttapariyāyeneva vadati. Khāditāni vā byagghadīpibiḷārādijātiyo sandhāyevamāha. Atītaṃseti atītakoṭṭhāse, atikkantabhavesūti attho. Mama tuyhañcāti mayā ca tayā ca.

Nissaraṇaṃ ñatvā jātiyā maraṇassa cāti jātijarāmaraṇānaṃ nissaraṇabhūtaṃ nibbānaṃ maggañāṇena paṭivijjhitvā. Na cāpi paritappayinti na cāpi upāyāsāsiṃ, ahaṃ upāyāsaṃ na āpajjinti attho.

Abbhutaṃ vatāti acchariyaṃ vata. Tañhi abbhutaṃ pubbe abhūtaṃ abbhutanti vuccati. Edisinti evarūpiṃ, ‘‘na socāmi na rodāmi, na cāpi paritappayi’’nti evaṃ socanādīnaṃ abhāvadīpaniṃ vācaṃ. Kassa tvaṃ dhammamaññāyāti kevalaṃ yathā ediso dhammo laddhuṃ na sakkā, tasmā kassa nāma satthuno dhammamaññāya giraṃ bhāsasi edisanti satthāraṃ sāsanañca pucchati.

Nirūpadhinti niddukkhaṃ. Viññātasaddhammāti paṭividdhaariyasaccadhammā. Byapānudinti nīhariṃ pajahiṃ.

Vippamuttanti sabbaso vimuttaṃ, sabbakilesehi sabbabhavehi ca visaṃyuttaṃ. Svassāti so sammāsambuddho assa brāhmaṇassa.

Tatthāti tassaṃ catusaccadhammadesanāyaṃ.

Rathaṃ niyyādayāhimanti imaṃ rathaṃ brāhmaṇiyā niyyādehi.

Sahassañcāpīti maggaparibbayatthaṃ nītaṃ kahāpaṇasahassañcāpi ādāya niyyādehīti yojanā.

Assarathanti assayuttarathaṃ. Puṇṇapattanti tuṭṭhidānaṃ.

Evaṃ brāhmaṇiyā tuṭṭhidāne diyyamāne taṃ asampaṭicchanto sārathi ‘‘tuyheva hotū’’ti gāthaṃ vatvā satthu santikameva gantvā pabbaji. Pabbajite pana sārathimhi brāhmaṇī attano dhītaraṃ sundariṃ āmantetvā gharāvāse niyojentī ‘‘hatthī gavassa’’nti gāthamāha. Tattha hatthīti hatthino. Gavassanti gāvo ca assā ca. Maṇikuṇḍalañcāti maṇi ca kuṇḍalāni ca. Phītañcimaṃ gahavibhavaṃ pahāyāti imaṃ hatthiādippabhedaṃ yathāvuttaṃ avuttañca khettavatthuhiraññasuvaṇṇādibhedaṃ phītaṃ pahūtañca gahavibhavaṃ gehūpakaraṇaṃ aññañca dāsidāsādikaṃ sabbaṃ pahāya tava pitā pabbajito. Bhuñja bhogāni sundarīti sundari, tvaṃ ime bhoge bhuñjassu. Tuvaṃ dāyādikā kuleti tuvañhi imasmiṃ kule dāyajjārahāti.

Taṃ sutvā sundarī attano nekkhammajjhāsayaṃ pakāsentī ‘‘hatthīgavassa’’ntiādimāha.

Atha naṃ mātā nekkhammeyeva niyojentī ‘‘so te ijjhatū’’tiādinā diyaḍḍhagāthamāha. Tattha yaṃ tvaṃ patthesi sundarīti sundari tvaṃ idāni yaṃ patthesi ākaṅkhasi. So tava pabbajjāya saṅkappo pabbajjāya chando ijjhatu anantarāyena sijjhatu. Uttiṭṭhapiṇḍoti ghare ghare patiṭṭhitvā laddhabbabhikkhāpiṇḍo. Uñchoti tadatthaṃ gharapaṭipāṭiyā āhiṇḍanaṃ uddissa ṭhānañca. Etānīti uttiṭṭhapiṇḍādīni. Abhisambhontīti anibbinnarūpā jaṅghabalaṃ nissāya abhisambhavantī, sādhentīti attho.

Atha sundarī ‘‘sādhu, ammā’’ti mātuyā paṭissuṇitvā nikkhamitvā bhikkhunupassayaṃ gantvā sikkhamānāyeva samānā tisso vijjā sacchikatvā ‘‘satthu santikaṃ gamissāmī’’ti upajjhāyaṃ ārocetvā bhikkhunīhi saddhiṃ sāvatthiṃ agamāsi. Tena vuttaṃ ‘‘sikkhamānāya me, ayye’’tiādi. Tattha sikkhamānāya meti sikkhamānāya samānāya mayā. Ayyeti attano upajjhāyaṃ ālapati.

Tuvaṃ nissāya kalyāṇi, theri saṅghassa sobhaneti bhikkhunisaṅghe vuddhatarabhāvena thiraguṇayogena ca saṅghattheri sobhanehi sīlādīhi samannāgatattā sobhane kalyāṇi kalyāṇamitte, ayye, taṃ nissāya mayā tisso vijjā anuppattā kataṃ buddhassa sāsananti yojanā.

Iccheti icchāmi. Sāvatthi gantaveti sāvatthiṃ gantuṃ. Sīhanādaṃ nadissāmīti aññābyākaraṇameva sandhāyāha.

Atha sundarī anukkamena sāvatthiṃ gantvā vihāraṃ pavisitvā satthāraṃ dhammāsane nisinnaṃ disvā uḷāraṃ pītisomanassaṃ paṭisaṃvedayamānā attānameva ālapantī āha ‘‘passa sundarī’’ti. Hemavaṇṇanti suvaṇṇavaṇṇaṃ. Harittacanti kañcanasannibhattacaṃ. Ettha ca bhagavā pītavaṇṇena ‘‘suvaṇṇavaṇṇo’’ti vuccati. Atha kho sammadeva ghaṃsitvā jātihiṅgulakena anulimpitvā suparimajjitakañcanādāsasannibhoti dassetuṃ ‘‘hemavaṇṇa’’nti vatvā ‘‘harittaca’’nti vuttaṃ.

Passa sundarimāyantinti taṃ sundarināmikaṃ maṃ bhagavā āgacchanti passa. ‘‘Vippamutta’’ntiādinā aññaṃ byākarontī pītivipphāravasena vadati.

Kuto pana āgatā, kattha ca āgatā, kīdisā cāyaṃ sundarīti āsaṅkantānaṃ āsaṅkaṃ nivattetuṃ ‘‘bārāṇasito’’ti gāthaṃ vatvā tattha ‘‘sāvikā cā’’ti vuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘tuvaṃ buddho’’ti gāthamāha. Tassattho – imasmiṃ sadevake loke tuvameveko sabbaññubuddho, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato tuvaṃ me satthā, ahañca khīṇāsavabrāhmaṇī bhagavā tuyhaṃ ure vāyāma janitābhijātitāya orasā, mukhato pavattadhammaghosena sāsanassa ca mukhabhūtena ariyamaggena jātattā mukhato jātā, niṭṭhitapariññātādikaraṇīyatāya katakiccā, sabbaso āsavānaṃ khepitattā anāsavāti.

Athassā satthā āgamanaṃ abhinandanto ‘‘tassā te svāgata’’nti gāthamāha. Tassattho – yā tvaṃ mayā adhigataṃ dhammaṃ yāthāvato adhigacchi. Tassā te, bhadde sundari, idha mama santike āgataṃ āgamanaṃ suāgataṃ. Tato eva taṃ adurāgataṃ na durāgataṃ hoti. Kasmā? Yasmā evañhi dantā āyantīti, yathā tvaṃ sundari, evañhi uttamena ariyamaggadamathena dantā tato eva sabbadhi vītarāgā, sabbesaṃ saṃyojanānaṃ samucchinnattā visaṃyuttā katakiccā anāsavā satthu pādānaṃ vandikā āgacchanti, tasmā tassā te svāgataṃ adurāgatanti yojanā.

Sundarītherīgāthāvaṇṇanā niṭṭhitā.

5. Subhākammāradhītutherīgāthāvaṇṇanā

Daharāhantiādikā subhāya kammāradhītāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhāvitakusalamūlā upacitavimokkhasambhārā sugatīsuyeva saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde rājagahe aññatarassa suvaṇṇakārassa dhītā hutvā nibbatti, rūpasampattisobhāya subhāti tassā nāmaṃ ahosi. Sā anukkamena viññutaṃ patvā, satthu rājagahappavesane satthari sañjātappasādā ekadivasaṃ bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā indriyaparipākaṃ disvā ajjhāsayānurūpaṃ catusaccagabbhadhammaṃ desesi. Sā tāvadeva sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhāsi. Sā aparabhāge gharāvāse dosaṃ disvā mahāpajāpatiyā gotamiyā santike pabbajitvā bhikkhunisīle patiṭṭhitā uparimaggatthāya bhāvanamanuyuñji. Taṃ ñātakā kālena kālaṃ upasaṅkamitvā kāmehi nimantentā pahūtadhanaṃ vibhavajātañca dassetvā palobhenti. Sā ekadivasaṃ attano santikaṃ upagatānaṃ gharāvāsesu kāmesu ca ādīnavaṃ pakāsentī ‘‘daharāha’’ntiādīhi catuvīsatiyā gāthāhi dhammaṃ kathetvā te nirāse katvā vissajjetvā vipassanāya kammaṃ karontī indriyāni pariyodapentī bhāvanaṃ ussukkāpetvā na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā –

339.

‘‘Daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇiṃ;

Tassā me appamattāya, saccābhisamayo ahu.

340.

‘‘Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhagaṃ;

Sakkāyasmiṃ bhayaṃ disvā, nekkhammameva pīhaye.

341.

‘‘Hitvānahaṃ ñātigaṇaṃ, dāsakammakarāni ca;

Gāmakhettāni phītāni, ramaṇīye pamodite.

342.

‘‘Pahāyahaṃ pabbajitā, sāpateyyamanappakaṃ;

Evaṃ saddhāya nikkhamma, saddhamme suppavedite.

343.

‘‘Netaṃ assa patirūpaṃ, ākiñcaññañhi patthaye;

Yo jātarūpaṃ rajataṃ, chaḍḍetvā punarāgame.

344.

‘‘Rajataṃ jātarūpaṃ vā, na bodhāya na santiyā;

Netaṃ samaṇasāruppaṃ, na etaṃ ariyaddhanaṃ.

345.

‘‘Lobhanaṃ madanañcetaṃ, mohanaṃ rajavaḍḍhanaṃ;

Sāsaṅkaṃ bahuāyāsaṃ, natthi cettha dhuvaṃ ṭhiti.

346.

‘‘Ettha rattā pamattā ca, saṃkiliṭṭhamanā narā;

Aññamaññena byāruddhā, puthū kubbanti medhagaṃ.

347.

‘‘Vadho bandho parikleso, jāni sokapariddavo;

Kāmesu adhipannānaṃ, dissate byasanaṃ bahuṃ.

348.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;

Jānātha maṃ pabbajitaṃ, kāmesu bhayadassiniṃ.

349.

‘‘Na hiraññasuvaṇṇena, parikkhīyanti āsavā;

Amittā vadhakā kāmā, sapattā sallabandhanā.

350.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;

Jānātha maṃ pabbajitaṃ, muṇḍaṃ saṅghāṭipārutaṃ.

351.

‘‘Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;

Etaṃ kho mama sāruppaṃ, anagārūpanissayo.

352.

‘‘Vantā mahesīhi kāmā, ye dibbā ye ca mānusā;

Khemaṭṭhāne vimuttā te, pattā te acalaṃ sukhaṃ.

353.

‘‘Māhaṃ kāmehi saṃgacchiṃ, yesu tāṇaṃ na vijjati;

Amittā vadhakā kāmā, aggikkhandhūpamā dukhā.

354.

‘‘Paripantho esa bhayo, savighāto sakaṇṭako;

Gedho suvisamo ceso, mahanto mohanāmukho.

355.

‘‘Upasaggo bhīmarūpo, kāmā sappasirūpamā;

Ye bālā abhinandanti, andhabhūtā puthujjanā.

356.

‘‘Kāmapaṅkena sattā hi, bahū loke aviddasū;

Pariyantaṃ na jānanti, jātiyā maraṇassa ca.

357.

‘‘Duggatigamanaṃ maggaṃ, manussā kāmahetukaṃ;

Bahuṃ ve paṭipajjanti, attano rogamāvahaṃ.

358.

‘‘Evaṃ amittajananā, tāpanā saṃkilesikā;

Lokāmisā bandhanīyā, kāmā maraṇabandhanā.

359.

‘‘Ummādanā ullapanā, kāmā cittappamāthino;

Sattānaṃ saṃkilesāya, khippaṃ mārena oḍḍitaṃ.

360.

‘‘Anantādīnavā kāmā, bahudukkhā mahāvisā;

Appassādā raṇakarā, sukkapakkhavisosanā.

361.

‘‘Sāhaṃ etādisaṃ katvā, byasanaṃ kāmahetukaṃ;

Na taṃ paccāgamissāmi, nibbānābhiratā sadā.

362.

‘‘Raṇaṃ taritvā kāmānaṃ, sītibhāvābhikaṅkhinī;

Appamattā vihassāmi, sabbasaṃyojanakkhaye.

363.

‘‘Asokaṃ virajaṃ khemaṃ, ariyaṭṭhaṅgikaṃ ujuṃ;

Taṃ maggaṃ anugacchāmi, yena tiṇṇā mahesino.

364.

‘‘Imaṃ passatha dhammaṭṭhaṃ, subhaṃ kammāradhītaraṃ;

Anejaṃ upasampajja, rukkhamūlamhi jhāyati.

365.

‘‘Ajjaṭṭhamī pabbajitā, saddhā saddhammasobhanā;

Vinītuppalavaṇṇāya, tevijjā maccuhāyinī.

366.

‘‘Sāyaṃ bhujissā aṇaṇā, bhikkhunī bhāvitindriyā;

Sabbayogavisaṃyuttā, katakiccā anāsavā.

367.

‘‘Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;

Namassati bhūtapati, subhaṃ kammāradhītara’’nti. – imā gāthā abhāsi;

Tattha daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇinti yasmā ahaṃ pubbe daharā taruṇī eva suddhavasanā suddhavatthanivatthā alaṅkatappaṭiyattā satthu santike dhammaṃ assosiṃ. Tassā me appamattāya, saccābhisamayo ahūti yasmā ca tassā me mayhaṃ yathāsutaṃ dhammaṃ paccavekkhitvā appamattāya upaṭṭhitassatiyā sīlaṃ adhiṭṭhahitvā bhāvanaṃ anuyuñjantiyāva catunnaṃ ariyasaccānaṃ abhisamayo ‘‘idaṃ dukkha’’ntiādinā (paṭi. ma. 1.32) paṭivedho ahosi.

Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhaganti tato tena kāraṇena satthu santike dhammassa sutattā saccānañca abhisamitattā manussesu dibbesu cāti sabbesupi kāmesu bhusaṃ ativiya aratiṃ ukkaṇṭhiṃ adhigacchiṃ. Sakkāyasmiṃ upādānakkhandhapañcake, bhayaṃ sappaṭibhayabhāvaṃ ñāṇacakkhunā disvā, nekkhammameva pabbajjaṃ nibbānameva, pīhaye pihayāmi patthayāmi.

Dāsakammakarāni cāti dāse ca kammakāre ca, liṅgavipallāsena hetaṃ vuttaṃ. Gāmakhettānīti gāme ca pubbaṇṇāparaṇṇaviruhanakkhettāni ca, gāmapariyāpannāni vā khettāni. Phītānīti samiddhāni. Ramaṇīyeti manuññe. Pamoditeti pamudite, bhogakkhandhe hitvāti sambandho. Sāpateyyanti santakaṃ dhanaṃ, maṇikanakarajatādipariggahavatthuṃ. Anappakanti mahantaṃ, pahāyāti yojanā. Evaṃ saddhāya nikkhammāti ‘‘hitvānahaṃ ñātigaṇa’’ntiādinā vuttappakārena mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya kammakammaphalāni ratanattayañcāti saddheyyavatthuṃ saddhāya saddahitvā gharato nikkhamma, saddhamme suppavedite sammāsambuddhena suṭṭhu pavedite ariyavinaye ahaṃ pabbajitā.

Evaṃ pabbajitāya pana netaṃ assa patirūpaṃ, yadidaṃ chaḍḍitānaṃ kāmānaṃ paccāgamanaṃ. Ākiñcaññañhi patthayeti ahaṃ akiñcanabhāvaṃ apariggahabhāvameva patthayāmi. Yo jātarūparajataṃ, chaḍḍetvā punarāgameti yo puggalo suvaṇṇaṃ rajataṃ aññampi vā kiñci dhanajātaṃ chaḍḍetvā puna taṃ gaṇheyya, so paṇḍitānaṃ antare kathaṃ sīsaṃ ukkhipeyya?

Yasmā rajataṃ jātarūpaṃ vā, na bodhāya na santiyā na maggañāṇāya na nibbānāya hotīti attho. Netaṃ samaṇasāruppanti etaṃ jātarūparajatādipariggahavatthu, tassa vā pariggaṇhanaṃ samaṇānaṃ sāruppaṃ na hoti. Tathā hi vuttaṃ ‘‘na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajata’’ntiādi (cūḷava. 446). Na etaṃ ariyaddhananti etaṃ yathāvuttapariggahavatthu saddhādidhanaṃ viya ariyadhammamayampi dhanaṃ na hoti, na ariyabhāvāvahato. Tenāha ‘‘lobhana’’ntiādi.

Tattha lobhananti lobhuppādanaṃ. Madananti madāvahaṃ. Mohananti sammohajananaṃ. Rajavaḍḍhananti rāgarajādisaṃvaḍḍhanaṃ. Yena pariggahitaṃ, tassa āsaṅkāvahattā saha āsaṅkāya vattatīti sāsaṅkaṃ, yena pariggahitaṃ, tassa yato kuto āsaṅkāvahanti attho. Bahuāyāsanti sajjanarakkhaṇādivasena bahuparissamaṃ. Natthi cettha dhuvaṃ ṭhitīti etasmiṃ dhane dhuvabhāvo ca ṭhitibhāvo ca natthi, cañcalamanavaṭṭhitamevāti attho.

Ettha rattā pamattā cāti etasmiṃ dhane rattā sañjātarāgā dasakusaladhammesu satiyā vippavāsena pamattā. Saṃkiliṭṭhamanā lobhādisaṃkilesena saṃkiliṭṭhacittāva nāma honti. Tato ca aññamaññamhi byāruddhā, puthū kubbanti medhagaṃ antamaso mātāpi puttena, puttopi mātarāti evaṃ aññamaññaṃ paṭiruddhā hutvā puthū sattā medhagaṃ kalahaṃ karonti. Tenāha bhagavā – ‘‘puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ…pe… mātāpi puttena vivadati puttopi mātarā vivadatī’’tiādi (ma. ni. 1.168, 178).

Vadhoti maraṇaṃ. Bandhoti addubandhanādibandhanaṃ. Pariklesoti hatthacchedādiparikilesāpatti. Jānīti dhanajāni ceva parivārajāni ca. Sokapariddavoti soko ca paridevo ca. Adhipannānanti ajjhositānaṃ. Dissate byasanaṃ bahunti yathāvuttavadhabandhanādibhedaṃ avuttañca domanassupāyāsādiṃ diṭṭhadhammikaṃ samparāyikañca bahuṃ bahuvidhaṃ byasanaṃ anattho kāmesu dissateva.

Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjathāti tādisaṃ maṃ yathā kāmesu virattaṃ tumhe ñātī ñātakā samānā anatthakāmā amittā viya kiṃ kena kāraṇena kāmesu yuñjatha niyojetha. Jānātha maṃ pabbajitaṃ, kāmesu bhayadassininti kāme bhayato passantiṃ pabbajitaṃ maṃ ājānātha, kiṃ ettakaṃ tumhehi anaññātanti adhippāyo.

Na hiraññasuvaṇṇena, parikkhīyanti āsavāti kāmāsavādayo hiraññasuvaṇṇena na kadāci parikkhayaṃ gacchanti, atha kho tehi eva parivaḍḍhanteva. Tenāha – ‘‘amittā vadhakā kāmā, sapattā sallabandhanā’’ti. Kāmā hi ahitāvahattā mettiyā abhāvena amittā, maraṇahetutāya ukkhittāsikavadhakasadisattā vadhakā, anubandhitvāpi anatthāvahanatāya verānubandhasapattasadisattā sapattā, rāgādīnaṃ sallānaṃ bandhanato sallabandhanā.

Muṇḍanti muṇḍitakesaṃ. Tattha tattha nantakāni gahetvā saṅghāṭicīvarapārupanena saṅghāṭipārutaṃ.

Uttiṭṭhapiṇḍoti vivaṭadvāre ghare ghare patiṭṭhitvā labhanakapiṇḍo. Uñchoti tadatthaṃ uñchācariyā. Anagārūpanissayoti anagārānaṃ pabbajitānaṃ upagantvā nissitabbato upanissayabhūto jīvitaparikkhāro. Tañhi nissāya pabbajitā jīvanti.

Vantāti chaḍḍitā. Mahesīhīti buddhādīhi mahesīhi. Khemaṭṭhāneti kāmayogādīhi anupaddavaṭṭhānabhūte nibbāne. Teti mahesayo. Acalaṃ sukhanti nibbānasukhaṃ pattā. Tasmā taṃ patthentena kāmā pariccajitabbāti adhippāyo.

Māhaṃ kāmehi saṃgacchinti ahaṃ kadācipi kāmehi na samāgaccheyyaṃ. Kasmāti ce āha ‘‘yesu tāṇaṃ na vijjatī’’tiādi, yesu kāmesu upaparikkhiyamānesu ekasmimpi anatthaparittāṇaṃ nāma natthi. Aggikkhandhūpamā mahābhitāpaṭṭhena. Dukhā dukkhamaṭṭhena.

Paripantho esa bhayo yadidaṃ kāmā nāma aviditavipulānatthāvahattā. Savighāto cittavighātakarattā. Sakaṇṭako vinivijjhanattā. Gedho suvisamo cesoti giddhihetutāya gedho. Suṭṭhu visamo mahāpalibodho so. Duratikkamanaṭṭhena mahanto. Mohanāmukho mucchāpattihetuto.

Upasaggo bhīmarūpoti atibhiṃsanakasabhāvo, mahanto devatūpasaggo viya anatthakādidukkhāvahanato. Sappasirūpamā kāmā sappaṭibhayaṭṭhena.

Kāmapaṅkena sattāti kāmasaṅkhātena paṅkena sattā laggā.

Duggatigamanaṃ magganti nirayādiapāyagāminaṃ maggaṃ. Kāmahetukanti kāmopabhogahetukaṃ. Bahunti pāṇātipātādibhedena bahuvidhaṃ. Rogamāvahanti rujjanaṭṭhena rogasaṅkhātassa diṭṭhadhammikādibhedassa dukkhassa āvahanakaṃ.

Evanti ‘‘amittā vadhakā’’tiādinā vuttappakārena. Amittajananāti amittabhāvassa nibbattanakā. Tāpanāti santāpanakā, tapanīyāti attho. Saṃkilesikāti saṃkilesāvahā. Lokāmisāti loke āmisabhūtā. Bandhaniyāti bandhabhūtehi saṃyojanehi vaḍḍhitabbā, saṃyojaniyāti attho. Maraṇabandhanāti bhavādīsu nibbattinimittatāya pavattakāraṇato ca maraṇavibandhanā.

Ummādanāti vipariṇāmadhammānaṃ viyogavasena sokummādakarā, vaḍḍhiyā vā uparūparimadāvahā. Ullapanāti ‘‘aho sukhaṃ aho sukha’’nti uddhaṃ uddhaṃ lapāpanakā. ‘‘Ullolanā’’tipi pāṭho, bhattapiṇḍanimittaṃ naṅguṭṭhaṃ ullolento sunakho viya āmisahetu satte uparūparilālanā, parābhavāvaññātapāpanakāti attho. Cittappamāthinoti pariḷāhuppādanādinā sampati āyatiñca cittassa pamathanasīlā. ‘‘Cittappamaddino’’ti vā pāṭho, so evattho. Ye pana ‘‘cittappamādino’’ti vadanti, tesaṃ cittassa pamādāvahāti attho. Saṃkilesāyāti vibādhanāya upatāpanāya vā. Khippaṃ mārena oḍḍitanti kāmā nāmete mārena oḍḍitaṃ kuminanti daṭṭhabbā sattānaṃ anatthāvahanato.

Anantādīnavāti ‘‘lobhanaṃ madanañceta’’ntiādinā, ‘‘idha sītassa purakkhato uṇhassa purakkhato’’tiādinā (ma. ni. 1.167) ca dukkhakkhandhasuttādīsu vuttanayena apariyantādīnavā bahudosā. Bahudukkhāti āpāyikādibahuvidhadukkhānubandhā. Mahāvisāti kaṭukāsayhaphalatāya halāhalādimahāvisasadisā. Appassādāti satthadhārāgatamadhubindu viya parittassādā. Raṇakarāti sārāgādisaṃvaḍḍhakā. Sukkapakkhavisosanāti sattānaṃ anavajjakoṭṭhāsassa vināsakā.

Sāhanti sā ahaṃ, heṭṭhā vuttanayeneva satthu santike dhammaṃ sutvā paṭiladdhasaddhā kāme pahāya pabbajitvā ṭhitāti attho. Etādisanti evarūpaṃ vuttappakāraṃ. Katvāti iti katvā, yathāvuttakāraṇenāti attho. Na taṃ paccāgamissāmīti taṃ mayā pubbe vantakāme puna na paribhuñjissāmi. Nibbānābhiratā sadāti yasmā pabbajitakālato paṭṭhāya sabbakālaṃ nibbānābhiratā, tasmā na taṃ paccāgamissāmīti yojanā.

Raṇaṃ taritvā kāmānanti kāmānaṃ raṇaṃ taritvā, tañca mayā kātabbaṃ ariyamaggasaṃpahāraṃ katvā. Sītibhāvābhikaṅkhinīti sabbakilesadarathapariḷāhavūpasamena sītibhāvasaṅkhātaṃ arahattaṃ abhikaṅkhantī. Sabbasaṃyojanakkhayeti sabbesaṃ saṃyojanānaṃ khayabhūte nibbāne abhiratā.

Yena tiṇṇā mahesinoti yena ariyamaggena buddhādayo mahesino saṃsāramahoghaṃ tiṇṇā, ahampi tehi gatamaggaṃ anugacchāmi, sīlādipaṭipattiyā anupāpuṇāmīti attho.

Dhammaṭṭhanti ariyaphaladhamme ṭhitaṃ. Anejanti paṭippassaddha ejatāya anejanti laddhanāmaṃ aggaphalaṃ. Upasampajjāti sampādetvā aggamaggādhigamena adhigantvā. Jhāyatīti tameva phalajjhānaṃ upanijjhāyati.

Ajjaṭṭhamī pabbajitāti pabbajitā hutvā pabbajitato paṭṭhāya ajja aṭṭhamadivaso, ito atīte aṭṭhamiyaṃ pabbajitāti attho. Saddhāti saddhāsampannā. Saddhammasobhanāti saddhammādhigamena sobhanā.

Bhujissāti dāsabhāvasadisānaṃ kilesānaṃ pahānena bhujissā. Kāmacchandādiiṇāpagamena aṇaṇā.

Imā kira tisso gāthā pabbajitvā aṭṭhame divase arahattaṃ patvā aññatarasmiṃ rukkhamūle phalasamāpattiṃ samāpajjitvā nisinnaṃ theriṃ bhikkhūnaṃ dassetvā pasaṃsantena bhagavatā vuttā.

Atha sakko devānamindo taṃ pavattiṃ dibbena cakkhunā disvā ‘‘evaṃ satthārā pasaṃsīyamānā ayaṃ therī yasmā devehi ca payirupāsitabbā’’ti tāvadeva tāvatiṃsehi devehi saddhiṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Taṃ sandhāya saṅgītikārehi vuttaṃ –

‘‘Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;

Namassati bhūtapati, subhaṃ kammāradhītara’’nti.

Tattha tīsu kāmabhavesu bhūtānaṃ sattānaṃ pati issaroti katvā bhūtapatīti laddhanāmo sakko devarājā devasaṅghena saddhiṃ taṃ subhaṃ kammāradhītaraṃ attano deviddhiyā upasaṅkamma namassati, pañcapatiṭṭhitena vandatīti attho.

Subhākammāradhītutherīgāthāvaṇṇanā niṭṭhitā.

Vīsatinipātavaṇṇanā niṭṭhitā.

14. Tiṃsanipāto

1. Subhājīvakambavanikātherīgāthāvaṇṇanā

Tiṃsanipāte jīvakambavanaṃ rammantiādikā subhāya jīvakambavanikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sambhāvitakusalamūlā anukkamena paribrūhitavimokkhasambhārā paripakkañāṇā hutvā, imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālakule nibbatti, subhātissā nāmamahosi. Tassā kira sarīrāvayavā sobhanavaṇṇayuttā ahesuṃ, tasmā subhāti anvatthameva nāmaṃ jātaṃ. Sā satthu rājagahappavesane paṭiladdhasaddhā upāsikā hutvā aparabhāge saṃsāre jātasaṃvegā kāmesu ādīnavaṃ disvā nekkhammañca khemato sallakkhantī mahāpajāpatiyā gotamiyā santike pabbajitvā vipassanāya kammaṃ karontī katipāheneva anāgāmiphale patiṭṭhāsi.

Atha naṃ ekadivasaṃ aññataro rājagahavāsī dhuttapuriso taruṇo paṭhamayobbane ṭhito jīvakambavane divāvihārāya gacchantiṃ disvā paṭibaddhacitto hutvā maggaṃ ovaranto kāmehi nimantesi. Sā tassa nānappakārehi kāmānaṃ ādīnavaṃ attano ca nekkhammajjhāsayaṃ pavedentī dhammaṃ kathesi. So dhammakathaṃ sutvāpi na paṭikkamati, nibandhatiyeva. Therī naṃ attano vacane atiṭṭhantaṃ akkhimhi ca abhirattaṃ disvā, ‘‘handa, tayā sambhāvitaṃ akkhi’’nti attano ekaṃ akkhiṃ uppāṭetvā tassa upanesi. Tato so puriso santāso saṃvegajāto tattha vigatarāgova hutvā theriṃ khamāpetvā gato. Therī satthu santikaṃ agamāsi. Satthuno saha dassanenevassā akkhi paṭipākatikaṃ ahosi. Tato sā buddhagatāya pītiyā nirantaraṃ phuṭā hutvā aṭṭhāsi. Satthā tassā cittācāraṃ ñatvā dhammaṃ desetvā aggamaggatthāya kammaṭṭhānaṃ ācikkhi. Sā pītiṃ vikkhambhetvā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā phalasukhena nibbānasukhena viharantī attano paṭipattiṃ paccavekkhitvā attanā tena ca dhuttapurisena vuttagāthā udānavasena –

368.

‘‘Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ;

Dhuttako sannivāresi, tamenaṃ abravī subhā.

369.

‘‘Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi;

Na hi pabbajitāya āvuso, puriso samphusanāya kappati.

370.

‘‘Garuke mama satthusāsane, yā sikkhā sugatena desitā;

Parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.

371.

‘‘Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ;

Sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.

372.

‘‘Daharā ca apāpikā casi, kiṃ te pabbajjā karissati;

Nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite vane.

373.

‘‘Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā;

Paṭhamavasanto sukho utu, ehi ramāma supupphite vane.

374.

‘‘Kusumitasikharā ca pādapā, abhigajjantiva māluteritā;

Kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi.

375.

‘‘Vāḷamigasaṅghasevitaṃ, kuñjaramattakareṇuloḷitaṃ;

Asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.

376.

‘‘Tapanīyakatāva dhītikā, vicarasi cittalateva accharā;

Kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.

377.

‘‘Ahaṃ tava vasānugo siyaṃ, yadi viharemase kānanantare;

Na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.

378.

‘‘Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa;

Pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.

379.

‘‘Kāsikasukhumāni dhāraya, abhiropehi ca mālavaṇṇakaṃ;

Kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.

380.

‘‘Sudhotarajapacchadaṃ subhaṃ, gonakatūlikasanthataṃ navaṃ;

Abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ.

381.

‘‘Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ;

Evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi.

382.

‘‘Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane;

Bhedanadhamme kaḷevare, yaṃ disvā vimano udikkhasi.

383.

‘‘Akkhīni ca tūriyāriva, kinnariyāriva pabbatantare;

Tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.

384.

‘‘Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe;

Tava me nayanāni dakkhiya, bhiyyo kāmaguṇo pavaḍḍhati.

385.

‘‘Api dūragatā saramhase, āyatapamhe visuddhadassane;

Na hi matthi tayā piyattaro, nayanā kinnarimandalocane.

386.

‘‘Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi;

Meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.

387.

‘‘Natthi hi loke sadevake, rāgo yatthapi dāni me siyā;

Napi naṃ jānāmi kīriso, atha maggena hato samūlako.

388.

‘‘Iṅgālakuyāva ujjhito, visapattoriva aggito kato;

Napi naṃ passāmi kīriso, atha maggena hato samūlako.

389.

‘‘Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā;

Tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.

390.

‘‘Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā;

Saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.

391.

‘‘Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī;

Uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.

392.

‘‘Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā;

Tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.

393.

‘‘Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite;

Na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.

394.

‘‘Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti;

Dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.

395.

‘‘Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ;

Tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.

396.

‘‘Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ;

Upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ.

397.

‘‘Vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā saassukā;

Pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā.

398.

‘‘Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā;

Handa te cakkhuṃ harassu taṃ, tassa narassa adāsi tāvade.

399.

‘‘Tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ;

Sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati.

400.

‘‘Āsādiya edisaṃ janaṃ, aggiṃ pajjalitaṃva liṅgiya;

Gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no.

401.

‘‘Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ;

Passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇaka’’nti. –

Imā gāthā paccudāhāsi.

Tattha jīvakambavananti jīvakassa komārabhaccassa ambavanaṃ. Rammanti ramaṇīyaṃ. Taṃ kira bhūmibhāgasampattiyā chāyūdakasampattiyā ca rukkhānaṃ ropitākārena ativiya manuññaṃ manoramaṃ. Gacchantinti ambavanaṃ uddissa gataṃ, divāvihārāya upagacchantiṃ. Subhanti evaṃnāmikaṃ. Dhuttakoti itthidhutto. Rājagahavāsī kireko mahāvibhavassa suvaṇṇakārassa putto yuvā abhirūpo itthidhutto puriso matto vicarati. So taṃ paṭipathe disvā paṭibaddhacitto maggaṃ uparundhitvā aṭṭhāsi. Tena vuttaṃ – ‘‘dhuttako sannivāresī’’ti, mama gamanaṃ nisedhesīti attho. Tamenaṃ abravī subhāti tamenaṃ nivāretvā ṭhitaṃ dhuttaṃ subhā bhikkhunī kathesi. Ettha ca ‘‘gacchantiṃ bhikkhuniṃ subhaṃ, abravi subhā’’ti ca attānameva therī aññaṃ viya katvā vadati. Theriyā vuttagāthānaṃ sambandhadassanavasena saṅgītikārehi ayaṃ gāthā vuttā.

‘‘Abravī subhā’’ti vatvā tassā vuttākāradassanatthaṃ āha ‘‘kiṃ te aparādhita’’ntiādi. Tattha kiṃ te aparādhitaṃ mayāti kiṃ tuyhaṃ, āvuso, mayā aparaddhaṃ. Yaṃ maṃ ovariyāna tiṭṭhasīti yena aparādhena maṃ gacchantiṃ ovaritvā gamanaṃ nisedhetvā tiṭṭhasi, so natthevāti adhippāyo. Atha itthītisaññāya evaṃ paṭipajjasi, evampi na yuttanti dassentī āha – ‘‘na hi pabbajitāya, āvuso, puriso samphusanāya kappatī’’ti, āvuso suvaṇṇakāraputta, lokiyacārittenapi purisassa pabbajitānaṃ samphusanāya na kappati, pabbajitāya pana puriso tiracchānagatopi samphusanāya na kappati, tiṭṭhatu tāva purisaphusanā, rāgavasenassā nissaggiyena purisassa nissaggiyassāpi phusanā na kappateva.

Tenāha ‘‘garuke mama satthusāsane’’tiādi. Tassattho – garuke pāsāṇacchattaṃ viya garukātabbe mayhaṃ satthu sāsane yā sikkhā bhikkhuniyo uddissa sugatena sammāsambuddhena desitā paññattā. Tāhi parisuddhapadaṃ parisuddhakusalakoṭṭhāsaṃ, rāgādiaṅgaṇānaṃ sabbaso abhāvena anaṅgaṇaṃ, evaṃbhūtaṃ maṃ gacchantiṃ kena kāraṇena āvaritvā tiṭṭhasīti.

Āvilacittoti cittassa āvilabhāvakarānaṃ kāmavitakkādīnaṃ vasena āvilacitto, tvaṃ tadabhāvato anāvilaṃ, rāgarajādīnaṃ vasena sarajo, sāṅgaṇo tadabhāvato vītarajaṃ anaṅgaṇaṃ sabbattha khandhapañcake samucchedavimuttiyā vimuttamānasaṃ, maṃ kasmā ovaritvā tiṭṭhasīti?

Evaṃ theriyā vutte dhuttako attano adhippāyaṃ vibhāvento ‘‘daharā cā’’tiādinā dasa gāthā abhāsi. Tattha daharāti taruṇī paṭhame yobbane ṭhitā. Apāpikā casīti rūpena alāmikā ca asi, uttamarūpadharā cāhosīti adhippāyo. Kiṃ te pabbajjā karissatīti tuyhaṃ evaṃ paṭhamavaye ṭhitāya rūpasampannāya pabbajjā kiṃ karissati, vuḍḍhāya bībhaccharūpāya vā pabbajitabbanti adhippāyena vadati. Nikkhipāti chaḍḍehi. ‘‘Ukkhipā’’ti vā pāṭho, apanehīti attho.

Madhuranti subhaṃ, sugandhanti attho. Pavantīti vāyanti. Sabbasoti samantato. Kusumarajena samuṭṭhitā dumāti ime rukkhā mandavātena samuṭṭhahamānakusumareṇujātena attano kusumarajena sayaṃ samuṭṭhitā viya hutvā samantato surabhī vāyanti. Paṭhamavasanto sukho utūti ayaṃ paṭhamo vasantamāso sukhasamphasso ca utu vattatīti attho.

Kusumitasikharāti supupphitaggā. Abhigajjantiva māluteritāti vātena sañcalitā abhigajjantiva abhitthanitā viya tiṭṭhanti. Yadi ekā vanamogahissasīti sace tvaṃ ekikā vanamogāhissasi, kā nāma te tattha rati bhavissatīti attanā baddhasukhābhirattattā evamāha.

Vāḷamigasaṅghasevitanti sīhabyagghādivāḷamigasamūhehi tattha tattha upasevitaṃ. Kuñjaramattakareṇuloḷitanti mattakuñjarehi hatthinīhi ca migānaṃ cittatāpanena rukkhagacchādīnaṃ sākhābhañjanena ca āloḷitapadesaṃ. Kiñcāpi tasmiṃ vane īdisaṃ tadā natthi, vanaṃ nāma evarūpanti taṃ bhiṃsāpetukāmo evamāha. Rahitanti janarahitaṃ vijanaṃ. Bhiṃsanakanti bhayajanakaṃ.

Tapanīyakatāva dhītikāti rattasuvaṇṇena vicaritā dhītalikā viya sukusalena yantācariyena yantayogavasena sajjitā suvaṇṇapaṭimā viya vicarasi, idāneva ito cito ca sañcarasi. Cittalateva accharāti cittalatānāmake uyyāne devaccharā viya. Kāsikasukhumehīti kāsiraṭṭhe uppannehi ativiya sukhumehi. Vaggubhīti siniddhamaṭṭhehi. Sobhasī suvasanehi nūpameti nivāsanapārupanavatthehi anupame upamārahite tvaṃ idāni me vasānugo sobhasīti bhāvinaṃ attano adhippāyavasena ekantikaṃ vattamānaṃ viya katvā vadati.

Ahaṃ tava vasānugo siyanti ahampi tuyhaṃ vasānugo kiṃkārapaṭissāvī bhaveyyaṃ. Yadi viharemase kānanantareti yadi mayaṃ ubhopi vanantare saha vasāma ramāma. Na hi matthi tayā piyattaroti vasānugabhāvassa kāraṇamāha. Pāṇoti satto, añño kocipi satto tayā piyataro mayhaṃ na hi atthīti attho. Atha vā pāṇoti attano jīvitaṃ sandhāya vadati, mayhaṃ jīvitaṃ tayā piyataraṃ na hi atthīti attho. Kinnarimandalocaneti kinnariyā viya mandaputhuvilocane.

Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasāti sace tvaṃ mama vacanaṃ karissasi, ekāsanaṃ ekaseyyaṃ brahmacariyadukkhaṃ pahāya ehi kāmabhogehi sukhitā hutvā agāraṃ ajjhāvasa. ‘‘Sukhitā heti agāramāvasantī’’ti keci paṭhanti, tesaṃ sukhitā bhavissati, agāraṃ ajjhāvasantīti attho. Pāsādanivātavāsinīti nivātesu pāsādesu vāsinī. ‘‘Pāsādavimānavāsinī’’ti ca pāṭho, vimānasadisesu pāsādesu vāsinīti attho. Parikammanti veyyāvaccaṃ.

Dhārayāti paridaha, nivāsehi ceva uttariyañca karohi. Abhiropehīti maṇḍanavibhūsanavasena vā sarīraṃ āropaya, alaṅkarohīti attho. Mālavaṇṇakanti mālañceva gandhavilepanañca. Kañcanamaṇimuttakanti kañcanena maṇimuttāhi ca yuttaṃ, suvaṇṇamayamaṇimuttāhi khacitanti attho. Bahunti hatthūpagādibhedato bahuppakāraṃ. Vividhanti karaṇavikatiyā nānāvidhaṃ.

Sudhotarajapacchadanti sudhotatāya pavāhitarajaṃ uttaracchadaṃ. Subhanti sobhanaṃ. Gonakatūlikasanthatanti dīghalomakāḷakojavena ceva haṃsalomādipuṇṇāya tūlikāya ca santhataṃ. Navanti abhinavaṃ. Mahārahanti mahagghaṃ. Candanamaṇḍitasāragandhikanti gosīsakādisāracandanena maṇḍitatāya surabhigandhikaṃ, evarūpaṃ sayanamāruha, taṃ āruhitvā yathāsukhaṃ sayāhi ceva nisīda cāti attho.

Uppalaṃ cudakā samuggatanti ca-kāro nipātamattaṃ, udakato uggataṃ uṭṭhitaṃ accuggamma ṭhitaṃ suphullamuppalaṃ. Yathā taṃ amanussasevitanti tañca rakkhasapariggahitāya pokkharaṇiyā jātattā nimmanussehi sevitaṃ kenaci aparibhuttameva bhaveyya. Evaṃ tvaṃ brahmacārinīti evameva taṃ suṭṭhu phullamuppalaṃ viya tuvaṃ brahmacārinī. Sakesaṅgesu attano sarīrāvayavesu kenaci aparibhuttesuyeva jaraṃ gamissasi, mudhāyeva jarājiṇṇā bhavissasi.

Evaṃ dhuttakena attano adhippāye pakāsite therī sarīrasabhāvavibhāvanena taṃ tattha vicchindentī ‘‘kiṃ te idhā’’ti gāthamāha. Tassattho – āvuso suvaṇṇakāraputta, kesādikuṇapapūre ekantena bhedanadhamme susānavaḍḍhane, idha imasmiṃ kāyasaññite asucikaḷevare kiṃ nāma tava sāranti sammataṃ sambhāvitaṃ, yaṃ disvā vimano aññatarasmiṃ ārammaṇe vigatamanasaṅkappo, ettheva vā avimano somanassiko hutvā udikkhasi, taṃ mayhaṃ kathehīti.

Taṃ sutvā dhuttako kiñcāpi tassā rūpaṃ cāturiyasobhitaṃ, paṭhamadassanato pana paṭṭhāya yasmiṃ diṭṭhipāte paṭibaddhacitto, tameva apadisanto ‘‘akkhīni ca tūriyārivā’’tiādimāha. Kāmañcāyaṃ therī suṭṭhu saṃyatatāya santindriyā, tāya thiravippasannasommasantanayananipātesu kammānubhāvanipphannesu pasannapañcappasādapaṭimaṇḍitesu nayanesu labbhamāne pabhāvisiṭṭhacāturiye diṭṭhipāte, yasmā sayaṃ caritahāvabhāvavilāsādiparikappavañcito so dhutto jāto, tasmāssa diṭṭhirāgo savisesaṃ vepullaṃ agamāsi. Tattha akkhīni ca tūriyārivāti tūri vuccati migī, ca-saddo nipātamattaṃ, migacchāpāya viya te akkhīnīti attho. ‘‘Koriyārivā’’ti vā pāḷi, kuñcakārakukkuṭiyāti vuttaṃ hoti. Kinnariyāriva pabbatantareti pabbatakucchiyaṃ vicaramānāya kinnarivanitāya viya ca te akkhīnīti attho. Tava me nayanāni dakkhiyāti tava vuttaguṇavisesāni nayanāni disvā, bhiyyo uparūpari me kāmābhirati pavaḍḍhati.

Uppalasikharopamāni teti rattuppalaaggasadisāni pamhāni tava. Vimaleti nimmale. Hāṭakasannibheti kañcanarūpakassa mukhasadise te mukhe, nayanāni dakkhiyāti yojanā.

Api dūragatāti dūraṃ ṭhānaṃ gatāpi. Saramhaseti aññaṃ kiñci acintetvā tava nayanāni eva anussarāmi. Āyatapamheti dīghapakhume. Visuddhadassaneti nimmalalocane. Na hi matthi tayā piyattaro nayanāti tava nayanato añño koci mayhaṃ piyataro natthi. Tayāti hi sāmiatthe eva karaṇavacanaṃ.

Evaṃ cakkhusampattiyā ummāditassa viya taṃ taṃ vippalapato tassa purisassa manorathaṃ viparivattentī therī ‘‘apathenā’’tiādinā dvādasa gāthā abhāsi. Tattha apathena payātumicchasīti, āvuso suvaṇṇakāraputta, sante aññasmiṃ itthijane yo tvaṃ buddhasutaṃ buddhassa bhagavato orasadhītaraṃ maṃ maggayasi patthesi, so tvaṃ sante kheme ujumagge apathena kaṇṭakanivutena sabhayena kummaggena payātumicchasi paṭipajjitukāmosi, candaṃ kīḷanakaṃ gavesasi candamaṇḍalaṃ kīḷāgoḷakaṃ kātukāmosi, meruṃ laṅghetumicchasi caturāsītiyojanasahassubbedhaṃ sinerupabbatarājaṃ laṅghayitvā aparabhāge ṭhātukāmosi, so tvaṃ maṃ buddhasutaṃ maggayasīti yojanā.

Idāni tassa attano avisayabhāvaṃ patthanāya ca vighātāvahataṃ dassetuṃ ‘‘natthī’’tiādi vuttaṃ. Tattha rāgo yatthapi dāni me siyāti yattha idāni me rāgo siyā bhaveyya, taṃ ārammaṇaṃ sadevake loke natthi eva. Napi naṃ jānāmi kīrisoti naṃ rāgaṃ kīrisotipi na jānāmi. Atha maggena hato samūlakoti athāti nipātamattaṃ. Ayonisomanasikārasaṅkhātena mūlena samūlako rāgo ariyamaggena hato samugghātito.

Iṅgālakuyāti aṅgārakāsuyā. Ujjhitoti vātukkhitto viya yo koci, dahaniyā indhanaṃ viyāti attho. Visapattorivāti visagatabhājanaṃ viya. Aggito katoti aggito aṅgārato apagato kato, visassa lesampi asesetvā apanīto vināsitoti attho.

Yassā siyā apaccavekkhitanti yassā itthiyā idaṃ khandhapañcakaṃ ñāṇena appaṭivekkhitaṃ apariññātaṃ siyā. Sattā vā anusāsito siyāti sattā vā dhammasarīrassa adassanena yassā itthiyā ananusāsito siyā. Tvaṃ tādisikaṃ palobhayāti, āvuso, tvaṃ tathārūpaṃ aparimadditasaṅkhāraṃ apaccavekkhitalokuttaradhammaṃ kāmehi palobhaya upagaccha. Jānantiṃ so imaṃ vihaññasīti so tvaṃ pavattiṃ nivattiñca yāthāvato jānantiṃ paṭividdhasaccaṃ imaṃ subhaṃ bhikkhuniṃ āgamma vihaññasi, sampati āyatiñca vighātaṃ dukkhaṃ āpajjasi.

Idānissa vighātāpattitaṃ kāraṇavibhāvanena dassentī ‘‘mayhaṃ hī’’tiādimāha. Tattha ti hetuatthe nipāto. Akkuṭṭhavanditeti akkose vandanāya ca. Sukhadukkheti sukhe ca dukkhe ca, iṭṭhāniṭṭhavisayasamāyoge vā. Satī upaṭṭhitāti paccavekkhaṇayuttā sati sabbakālaṃ upaṭṭhitā. Saṅkhatamasubhanti jāniyāti tebhūmakaṃ saṅkhāragataṃ kilesāsucipaggharaṇena asubhanti ñatvā. Sabbatthevāti sabbasmiṃyeva bhavattaye mayhaṃ mano taṇhālepādinā na upalimpati.

Maggaṭṭhaṅgikayānayāyinīti aṭṭhaṅgikamaggasaṅkhātena ariyayānena nibbānapuraṃ yāyinī upagatā. Uddhaṭasallāti attano santānato samuddhaṭarāgādisallā.

Sucittitāti hatthapādamukhādiākārena suṭṭhu cittitā viracitā. Sombhāti sumbhakā. Dārukapillakāni vāti dārudaṇḍādīhi uparacitarūpakāni. Tantīhīti nhārusuttakehi. Khīlakehīti hatthapādapiṭṭhikaṇṇādiatthāya ṭhapitadaṇḍehi. Vinibaddhāti vividhenākārena baddhā. Vividhaṃ panaccakāti yantasuttādīnaṃ añchanavissajjanādinā paṭṭhapitanaccakā, panaccantā viya diṭṭhāti yojanā.

Tamhuddhaṭe tantikhīlaketi sannivesavisiṭṭharacanāvisesayuttaṃ upādāya rūpakasamaññā tamhi tantimhi khīlake ca ṭhānato uddhaṭe bandhanto vissaṭṭhe, visuṃ karaṇena aññamaññaṃ vikale, tahiṃ tahiṃ khipanena parikrite vikirite. Na vindeyya khaṇḍaso kateti potthakarūpassa avayave khaṇḍākhaṇḍite kate potthakarūpaṃ na vindeyya, na upalabheyya. Evaṃ sante kimhi tattha manaṃ nivesaye tasmiṃ potthakarūpāvayave kimhi kiṃ khāṇuke, udāhu rajjuke, mattikāpiṇḍādike vā manaṃ manasaññaṃ niveseyya, visaṅkhāre avayave sā saññā kadācipi napateyyāti attho.

Tathūpamāti taṃsadisā tena potthakarūpena sadisā. Kinti ce āha ‘‘dehakānī’’tiādi. Tattha dehakānīti hatthapādamukhādidehāvayavā. Manti me paṭibaddhā upaṭṭhahanti. Tehi dhammehīti tehi pathaviādīhi ca cakkhādīhi ca dhammehi. Vinā na vattantīti na hi tathā tathā sanniviṭṭhe pathaviādidhamme muñcitvā dehā nāma santi. Dhammehi vinā na vattatīti deho avayavehi avayavadhammehi vinā na vattati na upalabbhati. Evaṃ sante kimhi tattha manaṃ nivesayeti kimhi kiṃ pathaviyaṃ, udāhu āpādike dehoti vā hatthapādādīnīti vā manaṃ manasaññaṃ niveseyya. Yasmā pathaviādipasādadhammamatte esā samaññā, yadidaṃ dehoti vā hatthapādādīnīti vā sattoti vā itthīti vā purisoti vā, tasmā na ettha jānato koci abhiniveso hotīti.

Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā katanti yathā kusalena cittakārena bhittiyaṃ haritālena makkhitaṃ littaṃ tena lepaṃ datvā kataṃ ālikhitaṃ cittikaṃ itthirūpaṃ addasa passeyya. Tattha yā upathambhanakhepanādikiriyāsampattiyā mānusikā nu kho ayaṃ bhitti apassāya ṭhitāti saññā, sā niratthakā manussabhāvasaṅkhātassa atthassa tattha abhāvato, mānusīti pana kevalaṃ tahiṃ tassa ca viparītadassanaṃ, yāthāvato gahaṇaṃ na hoti, dhammapuñjamatte itthipurisādigahaṇampi evaṃ sampadamidaṃ daṭṭhabbanti adhippāyo.

Māyaṃ viya aggato katanti māyākārena purato upaṭṭhāpitaṃ māyāsadisaṃ. Supinanteva suvaṇṇapādapanti supinameva supinantaṃ, tattha upaṭṭhitasuvaṇṇamayarukkhaṃ viya. Upagacchasi andha rittakanti andhabāla rittakaṃ tucchakaṃ antosārarahitaṃ imaṃ attabhāvaṃ ‘‘etaṃ mamā’’ti sāravantaṃ viya upagacchasi abhinivisasi. Janamajjheriva rupparūpakanti māyākārena mahājanamajjhe dassitaṃ rūpiyarūpasadisaṃ sāraṃ viya upaṭṭhahantaṃ, asāranti attho.

Vaṭṭanirivāti lākhāya guḷikā viya. Koṭarohitāti koṭare rukkhasusire ṭhapitā. Majjhe pubbuḷakāti akkhidalamajjhe ṭhitajalapubbuḷasadisā. Saassukāti assujalasahitā. Pīḷakoḷikāti akkhigūthako. Ettha jāyatīti etasmiṃ akkhimaṇḍale ubhosu koṭīsu visagandhaṃ vāyanto nibbattati. Pīḷakoḷikāti vā akkhidalesu nibbattanakā pīḷakā vuccati. Vividhāti setanīlamaṇḍalānañceva rattapītādīnaṃ sattannaṃ paṭalānañca vasena anekavidhā. Cakkhuvidhāti cakkhubhāgā cakkhuppakārā vā tassa anekakalāpagatabhāvato. Piṇḍitāti samuditā.

Evaṃ cakkhusmiṃ sārajjantassa cakkhuno asubhataṃ anavaṭṭhitatāya aniccatañca vibhāvesi. Vibhāvetvā ca yathā nāma koci lobhanīyaṃ bhaṇḍaṃ gahetvā corakantāraṃ paṭipajjanto corehi palibuddho taṃ lobhanīyabhaṇḍaṃ datvā gacchati, evameva cakkhumhi sārattena tena purisena palibuddhā therī attano cakkhuṃ uppāṭetvā tassa adāsi. Tena vuttaṃ ‘‘uppāṭiya cārudassanā’’tiādi. Tattha uppāṭiyāti uppāṭetvā cakkhukūpato nīharitvā. Cārudassanāti piyadassanā manoharadassanā. Na ca pajjitthāti tasmiṃ cakkhusmiṃ saṅgaṃ nāpajji. Asaṅgamānasāti katthacipi ārammaṇe anāsattacittā. Handa te cakkhunti tayā kāmitaṃ tato eva mayā dinnattā te cakkhusaññitaṃ asucipiṇḍaṃ gaṇha, gahetvā harassu pasādayuttaṃ icchitaṃ ṭhānaṃ nehi.

Tassa ca viramāsi tāvadeti tassa dhuttapurisassa tāvadeva akkhimhi uppāṭitakkhaṇe eva rāgo vigacchi. Tatthāti akkhimhi, tassaṃ vā theriyaṃ. Atha vā tatthāti tasmiṃyeva ṭhāne. Khamāpayīti khamāpesi. Sotthi siyā brahmacārinīti seṭṭhacārini mahesike tuyhaṃ ārogyameva bhaveyya. Na puno edisakaṃ bhavissatīti ito paraṃ evarūpaṃ anācāracaraṇaṃ na bhavissati, na karissāmīti attho.

Āsādiyāti ghaṭṭetvā. Edisanti evarūpaṃ sabbattha vītarāgaṃ. Aggiṃ pajjalitaṃva liṅgiyāti pajjalitaṃ aggiṃ āliṅgetvā viya.

Tatoti tasmā dhuttapurisā. Sā bhikkhunīti sā subhā bhikkhunī. Agamī buddhavarassa santikanti sammāsambuddhassa santikaṃ upagacchi upasaṅkami. Passiya varapuññalakkhaṇanti uttamehi puññasambhārehi nibbattamahāpurisalakkhaṇaṃ disvā. Yathā purāṇakanti porāṇaṃ viya uppāṭanato pubbe viya cakkhu paṭipākatikaṃ ahosi. Yamettha antarantarā na vuttaṃ, taṃ vuttanayattā suviññeyyameva.

Subhājīvakambavanikātherīgāthāvaṇṇanā niṭṭhitā.

Tiṃsanipātavaṇṇanā niṭṭhitā.

15. Cattālīsanipāto

1. Isidāsītherīgāthāvaṇṇanā

Cattālīsanipāte nagaramhi kusumanāmetiādikā isidāsiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave purisattabhāve ṭhatvā vivaṭṭūpanissayaṃ kusalaṃ upacinantī carimabhavato sattame bhave akalyāṇasannissayena paradārikakammaṃ katvā, kāyassa bhedā niraye nibbattitvā tattha bahūni vassasatāni niraye paccitvā, tato cutā tīsu jātīsu tiracchānayoniyaṃ nibbattitvā tato cutā dāsiyā kucchismiṃ napuṃsako hutvā nibbatti. Tato pana cutā ekassa daliddassa sākaṭikassa dhītā hutvā nibbatti. Taṃ vayappattaṃ giridāso nāma aññatarassa satthavāhassa putto attano bhariyaṃ katvā gehaṃ ānesi. Tassa ca bhariyā atthi sīlavatī kalyāṇadhammā. Tassaṃ issāpakatā sāmino tassā viddesanakammaṃ akāsi. Sā tattha yāvajīvaṃ ṭhatvā kāyassa bhedā imasmiṃ buddhuppāde ujjeniyaṃ kulapadesasīlācārādiguṇehi abhisammatassa vibhavasampannassa seṭṭhissa dhītā hutvā nibbatti, isidāsītissā nāmaṃ ahosi.

Taṃ vayappattakāle mātāpitaro kularūpavayavibhavādisadisassa aññatarassa seṭṭhiputtassa adaṃsu. Sā tassa gehe patidevatā hutvā māsamattaṃ vasi. Athassā kammabalena sāmiko virattarūpo hutvā taṃ gharato nīhari. Taṃ sabbaṃ pāḷito eva viññāyati. Tesaṃ tesaṃ pana sāmikānaṃ aruccaneyyatāya saṃvegajātā pitaraṃ anujānāpetvā, jinadattāya theriyā santike pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ patvā, phalasukhena nibbānasukhena ca vītināmentī ekadivasaṃ pāṭaliputtanagare piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā mahāgaṅgāyaṃ vālukapuline nisīditvā bodhittheriyā nāma attano sahāyattheriyā pubbapaṭipattiṃ pucchitā tamatthaṃ gāthābandhavasena vissajjesi ‘‘ujjeniyā puravare’’tiādinā. Tesaṃ pana pucchāvissajjanānaṃ sambandhaṃ dassetuṃ –

402.

‘‘Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;

Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.

403.

‘‘Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;

Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.

404.

‘‘Tā piṇḍāya caritvā, bhattatthaṃ kariya dhotapattāyo;

Rahitamhi sukhanisinnā, imā girā abbhudīresu’’nti. –

Imā tisso gāthā saṅgītikārehi ṭhapitā.

405.

‘‘Pāsādikāsi ayye, isidāsi vayopi te aparihīno;

Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā.

406.

‘‘Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;

Isidāsī vacanamabravi, suṇa bodhi yathāmhi pabbajitā.

Ito paraṃ vissajjanagāthā.

407.

‘‘Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;

Tassamhi ekadhītā, piyā manāpā ca dayitā ca.

408.

‘‘Atha me sāketato varakā, āgacchumuttamakulīnā;

Seṭṭhī pahūtaratano, tassa mamaṃ suṇumadāsi tāto.

409.

‘‘Sassuyā sasurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;

Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.

410.

‘‘Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;

Tamekavarakampi disvā, ubbiggā āsanaṃ demi.

411.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.

412.

‘‘Kālena upaṭṭhahitvā, gharaṃ samupagamāmi ummāre;

Dhovantī hatthpāde, pañjalikā sāmikamupemi.

413.

‘‘Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;

Parikammakārikā viya, sayameva patiṃ vibhūsemi.

414.

‘‘Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;

Mātāva ekaputtakaṃ, tathā bhattāraṃ paricarāmi.

415.

‘‘Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;

Uṭṭhāyikaṃ analasaṃ, sīlavatiṃ dussate bhattā.

416.

‘‘So mātarañca pitarañca, bhaṇati āpucchahaṃ gamissāmi;

Isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthuṃ.

417.

‘‘Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;

Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta.

418.

‘‘Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;

Dessāva me alaṃ me, apucchāhaṃ gamissāmi.

419.

‘‘Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;

Kissa tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ.

420.

‘‘Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;

Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā.

421.

‘‘Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;

Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ.

422.

‘‘Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;

Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.

423.

‘‘Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi;

Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.

424.

‘‘Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;

Hohisi me jāmātā, nikkhipa poṭṭhiñca ghaṭikañca.

425.

‘‘Sopi vasitvā pakkhaṃ, atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ;

Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi’.

426.

‘‘Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;

Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihiti.

427.

‘‘Evaṃ bhaṇito bhaṇati, yadi me attā sakkoti alaṃ mayhaṃ;

Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ.

428.

‘‘Vissajjito gato so, ahampi ekākinī vicintemi;

Āpucchitūna gacchaṃ, marituye vā pabbajissaṃ vā.

429.

‘‘Atha ayyā jinadattā, āgacchī gocarāya caramānā;

Tāta kulaṃ vinayadharī, bahussutā sīlasampannā.

430.

‘‘Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;

Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.

431.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Santappayitvā avacaṃ, ayye icchāmi pabbajituṃ.

432.

‘‘Atha maṃ bhaṇatī tāto, idheva puttaka carāhi tvaṃ dhammaṃ;

Annena ca pānena ca, tappaya samaṇe dvijātī ca.

433.

‘‘Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;

Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi.

434.

‘‘Atha maṃ bhaṇatī tāto, pāpuṇa bodhiñca aggadhammañca;

Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho.

435.

‘‘Mātāpitū abhivāda, yitvā sabbañca ñātigaṇavaggaṃ;

Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.

436.

‘‘Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;

Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.

437.

‘‘Nagaramhi erakacche, suvaṇṇakāro ahaṃ pahūtadhano;

Yobbanamadena matto, so paradāraṃ asevihaṃ.

438.

‘‘Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;

Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.

439.

‘‘Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;

Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.

440.

‘‘Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;

Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.

441.

‘‘Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;

Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.

442.

‘‘Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;

Vaccho lākhātambo, nillacchito dvādase māse.

443.

‘‘Voḍhūna naṅgalamahaṃ, sakaṭañca dhārayāmi;

Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.

444.

‘‘Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;

Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.

445.

‘‘Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;

Kapaṇamhi appabhoge, dhanikapurisapātabahulamhi.

446.

‘‘Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;

Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.

447.

‘‘Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;

Orundhatassa putto, giridāso nāma nāmena.

448.

‘‘Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;

Anurattā bhattāraṃ, tassāhaṃ viddesanamakāsiṃ.

449.

‘‘Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;

Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā’’ti.

Tattha nagaramhi kusumanāmeti ‘‘kusumapura’’nti evaṃ kusumasaddena gahitanāmake nagare, idāni taṃ nagaraṃ pāṭaliputtamhīti sarūpato dasseti. Pathaviyā maṇḍeti sakalāya pathaviyā maṇḍabhūte. Sakyakulakulīnāyoti sakyakule kuladhītaro, sakyaputtassa bhagavato sāsane pabbajitatāya evaṃ vuttaṃ.

Tatthāti tāsu dvīsu bhikkhunīsu. Bodhīti evaṃnāmikā therī. Jhānajjhāyanaratāyoti lokiyalokuttarassa jhānassa jhāyane abhiratā. Bahussutāyoti pariyattibāhusaccena bahussutā. Dhutakilesāyoti aggamaggena sabbaso samugghātitakilesā. Bhattatthaṃ kariyāti bhattakiccaṃ niṭṭhāpetvā. Rahitamhīti janarahitamhi vivittaṭṭhāne. Sukhanisinnāti pabbajjāsukhena vivekasukhena ca sukhanisinnā. Imā girāti idāni vuccamānā sukhā lāpanā. Abbhudīresunti pucchāvissajjanavasena kathayiṃsu.

‘‘Pāsādikāsī’’ti gāthā bodhittheriyā pucchāvasena vuttā. ‘‘Evamanuyuñjiyamānā’’ti gāthā saṅgītikāreheva vuttā. ‘‘Ujjeniyā’’tiādikā hi sabbāpi isidāsiyāva vuttā. Tattha pāsādikāsīti rūpasampattiyā passantānaṃ pasādāvahā asi. Vayopi te aparihīnoti tuyhaṃ vayopi na parihīno, paṭhamavaye ṭhitāsīti attho. Kiṃ disvāna byālikanti kīdisaṃ byālikaṃ dosaṃ gharāvāse ādīnavaṃ disvā. Athāsi nekkhammamanuyuttāti athāti nipātamattaṃ, nekkhammaṃ pabbajjaṃ anuyuttā asi.

Anuyuñjiyamānāti pucchiyamānā, sā isidāsīti yojanā. Rahiteti suññaṭṭhāne. Suṇa bodhi yathāmhi pabbajitāti bodhittheri ahaṃ yathā pabbajitā amhi, taṃ taṃ purāṇaṃ suṇa suṇāhi.

Ujjeniyā puravareti ujjenīnāmake avantiraṭṭhe uttamanagare. Piyāti ekadhītubhāvena piyāyitabbā. Manāpāti sīlācāraguṇena manavaḍḍhanakā. Dayitāti anukampitabbā.

Athāti pacchā mama vayappattakāle. Me sāketato varakāti sāketanagarato mama varakā maṃ vārentā āgacchuṃ. Uttamakulīnāti tasmiṃ nagare aggakulikā, yena te pesitā, so seṭṭhi pahūtaratano. Tassa mamaṃ suṇhamadāsi tātoti tassa sāketaseṭṭhino suṇisaṃ puttassa bhariyaṃ katvā mayhaṃ pitā maṃ adāsi.

Sāyaṃ pātanti sāyanhe pubbaṇhe ca. Paṇāmamupagamma sirasā karomīti sassuyā sasurassa ca santikaṃ upagantvā sirasā paṇāmaṃ karomi, tesaṃ pāde vandāmi. Yathāmhi anusiṭṭhāti tehi yathā anusiṭṭhā amhi, tathā karomi, tesaṃ anusiṭṭhiṃ na atikkamāmi.

Tamekavarakampīti ekavallabhampi. Ubbiggāti tasantā. Āsanaṃ demīti yassa puggalassa yaṃ anucchavikaṃ, taṃ tassa demi.

Tatthāti parivesanaṭṭhāne. Sannihitanti sajjitaṃ hutvā vijjamānaṃ. Chādemīti upacchādemi, upacchādetvā upanayāmi ca, upanetvā demi, dentīpi yaṃ yassa patirūpaṃ, tadeva demīti attho.

Ummāreti dvāre. Dhovantī hatthapādeti hatthapāde dhovinī āsiṃ, dhovitvā gharaṃ samupagamāmīti yojanā.

Kocchanti massūnaṃ kesānañca ullikhanakocchaṃ. Pasādanti gandhacuṇṇādimukhavilepanaṃ. ‘‘Pasādhana’’ntipi pāṭho, pasādhanabhaṇḍaṃ. Añjaninti añjananāḷiṃ. Parikammakārikā viyāti aggakulikā vibhavasampannāpi patiparicārikā ceṭikā viya.

Sādhayāmīti pacāmi. Bhājananti lohabhājanañca. Dhovantī paricarāmīti yojanā.

Bhattikatanti katasāmibhatikaṃ. Anurattanti anurattavantiṃ. Kārikanti tassa tasseva iti kattabbassa kārikaṃ. Nihatamānanti apanītamānaṃ. Uṭṭhāyikanti uṭṭhānavīriyasampannaṃ. Analasanti tato eva akusītaṃ. Sīlavatinti sīlācārasampannaṃ. Dussateti dussati, kujjhitvā bhaṇati.

Bhaṇati āpucchahaṃ gamissāmīti ‘‘ahaṃ tumhe āpucchitvā yattha katthaci gamissāmī’’ti so mama sāmiko attano mātarañca pitarañca bhaṇati. Kiṃ bhaṇatīti ce āha – ‘‘isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthu’’nti. Tattha vacchanti vasissaṃ.

Dessāti appiyā. Alaṃ meti payojanaṃ me tāya itthīti attho. Apucchāhaṃ gamissāmīti yadi me tumhe tāya saddhiṃ saṃvāsaṃ icchatha, ahaṃ tumhe apucchitvā videsaṃ pakkamissāmi.

Tassāti mama bhattuno. Kissāti kiṃ assa tava sāmikassa. Tayā aparaddhaṃ byālikaṃ kataṃ.

Napihaṃ aparajjhanti napi ahaṃ tassa kiñci aparajjhiṃ. Ayameva vā pāṭho. Napi hiṃsemīti napi bādhemi. Dubbacananti duruttavacanaṃ. Kiṃ sakkā kātuyyeti kiṃ mayā kātuṃ ayye sakkā. Yaṃ maṃ viddessate bhattāti yasmā akāraṇeneva bhattā mayhaṃ viddessate viddessaṃ cittappakopaṃ karoti.

Vimanāti domanassikā. Puttamanurakkhamānāti attano puttaṃ mayhaṃ sāmikaṃ cittamanurakkhaṇena anurakkhantā. Jitāmhase rūpiniṃ lakkhinti jitā amhase jitā vatāmha rūpavatiṃ siriṃ, manussavesena carantiyā siridevatāya parihīnā vatāti attho.

Aḍḍhassa gharamhi dutiyakulikassāti paṭhamasāmikaṃ upādāya dutiyassa aḍḍhassa kulaputtassa gharamhi maṃ adāsi, dento ca tato paṭhamasuṅkato upaḍḍhasuṅkena adāsi. Yena maṃ vindatha seṭṭhīti yena suṅkena maṃ paṭhamaṃ seṭṭhi vindatha paṭilabhi, tato upaḍḍhasuṅkenāti yojanā.

Sopīti dutiyasāmikopi. Maṃ paṭiccharayīti maṃ nīhari, so maṃ gehato nikkaḍḍhi. Upaṭṭhahantinti dāsī viya upaṭṭhahantiṃ upaṭṭhānaṃ karontiṃ. Adūsikanti adubbhanakaṃ.

Damakanti kāruññādhiṭṭhānatāya paresaṃ cittassa damakaṃ. Yathā pare kiñci dassanti, evaṃ attano kāyaṃ vācañca dantaṃ vūpasantaṃ katvā paradattabhikkhāya vicaraṇakaṃ. Jāmātāti duhitupati. Nikkhipa poṭṭhiñca ghaṭikañcāti tayā paridahitaṃ pilotikākhaṇḍañca bhikkhākapālañca chaḍḍehi.

Sopi vasitvā pakkhanti sopi bhikkhako puriso mayā saddhiṃ addhamāsamattaṃ vasitvā pakkāmi.

Atha naṃ bhaṇatī tātoti taṃ bhikkhakaṃ mama pitā mātā sabbo ca me ñātigaṇo vaggavaggo hutvā bhaṇati. Kathaṃ? Kiṃ te na kīrati idha tuyhaṃ kiṃ nāma na kirati na sādhiyati, bhaṇa khippaṃ. Taṃ te karihitīti taṃ tuyhaṃ karissati.

Yadi me attā sakkotīti yadi mayhaṃ attā attādhīno bhujisso ca hoti, alaṃ mayhaṃ isidāsiyā tāya payojanaṃ natthi, tasmā na saha vacchaṃ na saha vasissaṃ, ekaghare ahaṃ tāya saha vatthunti yojanā.

Vissajjito gato soti so bhikkhako pitarā vissajjito yathāruci gato. Ekākinīti ekikāva. Āpucchitūna gacchanti mayhaṃ pitaraṃ vissajjetvā gacchāmi. Marituyeti marituṃ. ti vikappatthe nipāto.

Gocarāyāti bhikkhāya, tāta-kulaṃ āgacchīti yojanā.

Tanti taṃ jinadattattheriṃ. Uṭṭhāyāsanaṃ tassā paññāpayinti uṭṭhahitvā āsanaṃ tassā theriyā paññāpesiṃ.

Idhevāti imasmiṃ eva gehe ṭhitā. Puttakāti sāmaññavohārena dhītaraṃ anukampento ālapati. Carāhi tvaṃ dhammanti tvaṃ pabbajitvā caritabbaṃ brahmacariyādidhammaṃ cara. Dvijātīti brāhmaṇajātī.

Nijjaressāmīti jīrāpessāmi vināsessāmi.

Bodhinti saccābhisambodhiṃ, maggañāṇanti attho. Aggadhammanti phaladhammaṃ, arahattaṃ. Yaṃ sacchikarī dvipadaseṭṭhoti yaṃ maggaphalanibbānasaññitaṃ lokuttaradhammaṃ dvipadānaṃ seṭṭho sammāsambuddho sacchi akāsi, taṃ labhassūti yojanā.

Sattāhaṃ pabbajitāti pabbajitā hutvā sattāhena. Aphassayinti phusiṃ sacchākāsiṃ.

Yassayaṃ phalavipākoti yassa pāpakammassa, ayaṃ sāmikassa amanāpabhāvasaṅkhāto nissandaphalabhūto vipāko. Taṃ tava ācikkhissanti taṃ kammaṃ tava kathessāmi. Tanti ācikkhiyamānaṃ tameva kammaṃ, taṃ vā mama vacanaṃ. Ekamanāti ekaggamanā. Ayameva vā pāṭho.

Nagaramhi erakaccheti evaṃnāmake nagare. So paradāraṃ asevihanti so ahaṃ parassa dāraṃ aseviṃ.

Ciraṃ pakkoti bahūni vassasatasahassāni nirayagginā daḍḍho. Tato ca uṭṭhahitvāti tato nirayato vuṭṭhito cuto. Makkaṭiyā kucchimokkaminti vānariyā kucchimhi paṭisandhiṃ gaṇhiṃ.

Yūthapoti yūthapati. Nillacchesīti purisabhāvassa lakkhaṇabhūtāni bījakāni nillacchesi nīhari. Tassetaṃ kammaphalanti tassa mayhaṃ etaṃ atīte katassa kammassa phalaṃ. Yathāpi gantvāna paradāranti yathā taṃ paradāraṃ atikkamitvā.

Tatoti makkaṭayonito. Sindhavāraññeti sindhavaraṭṭhe araññaṭṭhāne. Eḷakiyāti ajiyā.

Dārake parivahitvāti piṭṭhiṃ āruyha kumārake vahitvā. Kimināvaṭṭoti abhijātaṭṭhāne kimiparigatova hutvā aṭṭo aṭṭito. Akalloti gilāno, ahosīti vacanaseso.

Govāṇijakassāti gāviyo vikkiṇitvā jīvakassa. Lākhātamboti lākhārasarattehi viya tambehi lomehi samannāgato.

Voḍhūnāti vahitvā. Naṅgalanti sīraṃ, sakaṭañca dhārayāmīti attho. Andhovaṭṭoti kāṇova hutvā aṭṭo pīḷito.

Vīthiyāti nagaravīthiyaṃ. Dāsiyā ghare jātoti gharadāsiyā kucchimhi jāto. ‘‘Vaṇṇadāsiyā’’tipi vadanti. Neva mahilā na purisoti itthīpi purisopi na homi, jātinapuṃsakoti attho.

Tiṃsativassamhi matoti napuṃsako hutvā tiṃsavassakāle mato. Sākaṭikakulamhīti sūtakakule. Dhanikapurisapātabahulamhīti iṇāyikānaṃ purisānaṃ adhipatanabahule bahūhi iṇāyikehi abhibhavitabbe.

Ussannāyāti upacitāya. Vipulāyāti mahatiyā. Vaḍḍhiyāti iṇavaḍḍhiyā. Okaḍḍhatīti avakaḍḍhati. Kulagharasmāti mama jātakulagehato.

Orundhatassa puttoti assa satthavāhassa putto, mayi paṭibaddhacitto nāmena giridāso nāma avarundhati attano pariggahabhāvena gehe karoti.

Anurattā bhattāranti bhattāraṃ anuvattikā. Tassāhaṃ viddesanamakāsinti tassa bhattuno taṃ bhariyaṃ sapattiṃ viddesanakammaṃ akāsiṃ. Yathā taṃ so kujjhati, evaṃ paṭipajjiṃ.

Yaṃ maṃ apakīritūna gacchantīti yaṃ dāsī viya sakkaccaṃ upaṭṭhahantiṃ maṃ tattha tattha patino apakiritvā chaḍḍetvā anapekkhā apagacchanti. Etaṃ tassā mayhaṃ tadā katassa paradārikakammassa sapattiṃ viddesanakammassa ca nissandaphalaṃ. Tassapi anto kato mayāti tassapi tathā anunayapāpakakammassa dāruṇassa pariyanto idāni mayā aggamaggaṃ adhigacchantiyā kato, ito paraṃ kiñci dukkhaṃ natthīti. Yaṃ panettha antarantarā na vibhattaṃ, taṃ vuttanayattā uttānatthameva.

Isidāsītherīgāthāvaṇṇanā niṭṭhitā.

Cattālīsanipātavaṇṇanā niṭṭhitā.

16. Mahānipāto

1. Sumedhātherīgāthāvaṇṇanā

Mahānipāte mantāvatiyā nagaretiādikā sumedhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sakkaccaṃ vimokkhasambhāre sambhārentī koṇāgamanassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā, attano sakhīhi kuladhītāhi saddhiṃ ekajjhāsayā hutvā mahantaṃ ārāmaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi. Sā tena puññakammena kāyassa bhedā tāvatiṃsaṃ upagacchi. Tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā yāmesu upapajji. Tato cutā tusitesu, tato cutā nimmānaratīsu, tato cutā paranimmitavasavattīsūti anukkamena pañcasu kāmasaggesu uppajjitvā tattha tattha devarājūnaṃ mahesī hutvā tato cutā kassapassa bhagavato kāle mahāvibhavassa seṭṭhino dhītā hutvā anukkamena viññutaṃ patvā sāsane abhippasannā hutvā ratanattayaṃ uddissa uḷārapuññakammaṃ akāsi.

Tattha yāvajīvaṃ dhammūpajīvinī kusaladhammaniratā hutvā tato cutā tāvatiṃsesu nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī, imasmiṃ buddhuppāde mantāvatīnagare koñcassa nāma rañño dhītā hutvā nibbatti. Tassā mātāpitaro sumedhāti nāmaṃ akaṃsu. Taṃ anukkamena vuddhippattavayappattakāle mātāpitaro ‘‘vāraṇavatīnagare anikarattassa nāma rañño dassāmā’’ti sammantesuṃ. Sā pana daharakālato paṭṭhāya attano samānavayāhi rājakaññāhi dāsijanehi ca saddhiṃ bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike dhammaṃ sutvā cirakālato paṭṭhāya katādhikāratāya saṃsāre jātasaṃvegā sāsane abhippasannā hutvā vayappattakāle kāmehi vinivattitamānasā ahosi. Tena sā mātāpitūnaṃ ñātīnaṃ sammantanaṃ sutvā ‘‘na mayhaṃ gharāvāsena kiccaṃ, pabbajissāmaha’’nti āha. Taṃ mātāpitaro gharāvāse niyojentā nānappakārena yācantāpi saññāpetuṃ nāsakkhiṃsu. Sā ‘‘evaṃ me pabbajituṃ labbhatī’’ti khaggaṃ gahetvā sayameva attano kese chinditvā te eva kese ārabbha paṭikkūlamanasikāraṃ pavattentī tattha katādhikāratāya bhikkhunīnaṃ santike manasikāravidhānassa sutapubbattā ca asubhanimittaṃ uppādetvā tattha paṭhamajjhānaṃ adhigacchi. Adhigatapaṭhamajjhānā ca attanā gharāvāse uyyojetuṃ upagate mātāpitaro ādiṃ katvā antojanaparijanaṃ sabbaṃ rājakulaṃ sāsane abhippasannaṃ kāretvā gharato nikkhamitvā bhikkhunupassayaṃ gantvā pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā sammadeva paripakkañāṇā vimuttiparipācanīyānaṃ dhammānaṃ visesitāya na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.1-19) –

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;

Devesu upapajjimha, ko pana vādo manussesu.

‘‘Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;

Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

‘‘Idha sañcitakusalā, susamiddhakulappajā;

Dhanañjānī ca khemā ca, ahampi ca tayo janā.

‘‘Ārāmaṃ sukataṃ katvā, sabbāvayavamaṇḍitaṃ;

Buddhappamukhasaṅghassa, niyyādetvā pamoditā.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Devesu aggataṃ pattā, manussesu tatheva ca.

‘‘Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

‘‘Tassāsuṃ satta dhītaro, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, brahmacariyaṃ cariṃsu tā.

‘‘Tāsaṃ sahāyikā hutvā, sīlesu susamāhitā;

Datvā dānāni sakkaccaṃ, agāreva vataṃ cariṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ gatā.

‘‘Yattha yatthūpapajjāmi, puññakammasamohitā;

Tattha tattheva rājūnaṃ, mahesittamahārayiṃ.

‘‘Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

‘‘Sampattimanubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekajātīsu saṃsariṃ.

‘‘So hetu so pabhavo, tammūlaṃ sāva sāsane khantī;

Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena –

450.

‘‘Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;

Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.

451.

‘‘Sīlavatī cittakathā, bahussutā buddhasāsane vinitā;

Mātāpitaro upagamma, bhaṇati ubhayo nisāmetha.

452.

‘‘Nibbānābhiratāhaṃ, asassataṃ bhavagataṃ yadipi dibbaṃ;

Kimaṅgaṃ pana tucchā kāmā, appassādā bahuvighātā.

453.

‘‘Kāmā kaṭukā āsī, visūpamā yesu mucchitā bālā;

Te dīgharattaṃ niraye, samappitā haññante dukkhitā.

454.

‘‘Socanti pāpakammā, vinipāte pāpavaddhino sadā;

Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.

455.

‘‘Bālā te duppaññā, acetanā dukkhasamudayoruddhā;

Desente ajānantā, na bujjhare ariyasaccāni.

456.

‘‘Saccāni ‘amma’buddhavaradesi, tāni te bahutarā ajānantā ye;

Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.

457.

‘‘Devesupi upapatti, asassatā bhavagate aniccamhi;

Na ca santasanti bālā, punappunaṃ jāyitabbassa.

458.

‘‘Cattāro vinipātā, duve ca gatiyo kathañci labbhanti;

Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.

459.

‘‘Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;

Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.

460.

‘‘Kiṃ bhavagate abhinandi, tena kāyakalinā asārena;

Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.

461.

‘‘Buddhānaṃ uppādo, vivajjito akkhaṇo khaṇo laddho;

Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ.

462.

‘‘Evaṃ bhaṇati sumedhā, mātāpitaro ‘na tāva āhāraṃ;

Āharissaṃ gahaṭṭhā, maraṇavasaṃ gatāva hessāmi’.

463.

‘‘Mātā dukkhitā rodati pitā ca;

Assā sabbaso samabhihato;

Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.

464.

‘‘Uṭṭhehi puttaka kiṃ soci, tena dinnāsi vāraṇavatimhi;

Rājā anīkaratto, abhirūpo tassa tvaṃ dinnā.

465.

‘‘Aggamahesī bhavissasi, anikarattassa rājino bhariyā;

Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.

466.

‘‘Rajje āṇā dhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta.

467.

‘‘Atha ne bhaṇati sumedhā, mā edisikāni bhavagatamasāraṃ;

Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.

468.

‘‘Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;

Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.

469.

‘‘Kimiva tahaṃ jānantī, vikūlakaṃ maṃsasoṇitupalittaṃ;

Kimikulalayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyatīti.

470.

‘‘Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;

Chuddho kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.

471.

‘‘Chuddhūna naṃ susāne, parabhattaṃ nhāyanti jigucchantā;

Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.

472.

‘‘Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;

Kheḷassuccārassavaparipuṇṇe pūtikāyamhi.

473.

‘‘Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā;

Gandhassa asahamānā, sakāpi mātā jiguccheyya.

474.

‘‘Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;

Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.

475.

‘‘Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;

Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.

476.

‘‘Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;

Dīgho tesaṃ saṃsāro, punappunaṃ haññamānānaṃ.

477.

‘‘Devesu manussesu ca, tiracchānayoniyā asurakāye;

Petesu ca nirayesu ca, aparimitā dissante ghātā.

478.

‘‘Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa;

Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.

479.

‘‘Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;

Appossukkā ghaṭenti, jātimaraṇappahānāya.

480.

‘‘Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;

Nibbinnā me kāmā, vantasamā tālavatthukatā.

481.

‘‘Sā cevaṃ bhaṇati pitaramanīkaratto, ca yassa sā dinnā;

Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.

482.

‘‘Atha asitanicitamuduke, kese khaggena chindiya sumedhā;

Pāsādaṃ pidahitvā, paṭhamajjhānaṃ samāpajji.

483.

‘‘Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;

Pāsāde ca sumedhā, aniccasaññaṃ subhāveti.

484.

‘‘Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;

Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.

485.

‘‘Rajje āṇā dhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.

486.

‘‘Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;

Mā dummanā ahosi, mātāpitaro te dukkhitā.

487.

‘‘Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;

Mā kāme abhinandi, kāmesvādīnavaṃ passa.

488.

‘‘Cātuddīpo rājā, mandhātā āsi kāmabhoginamaggo;

Atitto kālaṅkato, na cassa paripūritā icchā.

489.

‘‘Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;

Na catthi titti kāmānaṃ, atittāva maranti narā.

490.

‘‘Asisūnūpamā kāmā, kāmā sappasiropamā;

Ukkopamā anudahanti, aṭṭhikaṅkalasannibhā.

491.

‘‘Aniccā adhuvā kāmā, bahudukkhā mahāvisā;

Ayoguḷova santatto, aghamūlā dukhapphalā.

492.

‘‘Rukkhaphalūpamā kāmā, maṃsapesūpamā dukhā;

Supinopamā vañcaniyā, kāmā yācitakūpamā.

493.

‘‘Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;

Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.

494.

‘‘Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;

Gacchatha na me bhavagate, vissāso atthi attano.

495.

‘‘Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;

Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ.

496.

‘‘Dvāraṃ apāpuritvānahaṃ, mātāpitaro anīkarattañca;

Disvāna chamaṃ nisinne, rodante idamavocaṃ.

497.

‘‘Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;

Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.

498.

‘‘Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;

Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.

499.

‘‘Sara caturodadhī, upanīte assuthaññarudhiramhi;

Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.

500.

‘‘Anamatagge saṃsarato, mahiṃ jambudīpamupanītaṃ;

Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.

501.

‘‘Tiṇakaṭṭhasākhāpalāsaṃ, upanītaṃ anamataggato sara;

Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.

502.

‘‘Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;

Siraṃ tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.

503.

‘‘Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;

Khandhe passa anicce, sarāhi niraye bahuvighāte.

504.

‘‘Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;

Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.

505.

‘‘Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;

Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.

506.

‘‘Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā;

Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.

507.

‘‘Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;

Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.

508.

‘‘Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;

Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.

509.

‘‘Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;

Ukkopamā hi kāmā, dahanti ye te na muñcanti.

510.

‘‘Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;

Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.

511.

‘‘Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;

Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.

512.

‘‘Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;

Anubhohisi kāmayutto, paṭinissaja addhuve kāme.

513.

‘‘Ajaramhi vijjamāne, kiṃ tava kāmehi yesu jarā;

Maraṇabyādhigahitā, sabbā sabbattha jātiyo.

514.

‘‘Idamajaramidamamaraṃ, idamajarāmaraṃ padamasokaṃ;

Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.

515.

‘‘Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;

Yo yoniso payuñjati, na ca sakkā aghaṭamānena.

516.

‘‘Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;

Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.

517.

‘‘Uṭṭhāya anikaratto, pañjaliko yācatassā pitaraṃ so;

Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā.

518.

‘‘Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;

Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.

519.

‘‘Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;

Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.

520.

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

521.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;

Devesu upapajjimha, ko pana vādo manussesu.

522.

‘‘Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;

Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

523.

‘‘So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;

Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ.

524.

‘‘Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;

Nibbindanti bhavagate, nibbinditvā virajjantī’’ti. –

Imā gāthā abhāsi.

Tattha mantavatiyā nagareti mantavatīti evaṃnāmake nagare. Rañño koñcassāti koñcassa nāma rañño mahesiyā kucchimhi jātā dhītā āsiṃ. Sumedhāti nāmena sumedhā. Pasāditā sāsanakarehīti satthusāsanakarehi ariyehi dhammadesanāya sāsane pasāditā sañjātaratanattayappasādā katā.

Sīlavatīti ācārasīlasampannā. Cittakathāti cittadhammakathā. Bahussutāti bhikkhunīnaṃ santike pariyattidhammassutiyutā. Buddhasāsane vinītāti evaṃ pavatti, evaṃ nivatti, iti sīlaṃ, iti samādhi, iti paññāti suttānugatena (dī. ni. 2.186) yonisomanasikārena tadaṅgato kilesānaṃ vinivattattā buddhānaṃ sāsane vinītā saṃyatakāyavācācittā. Ubhayo nisāmethāti tumhe dvepi mama vacanaṃ nisāmetha, mātāpitaro upagantvā bhaṇatīti yojanā.

Yadipi dibbanti devalokapariyāpannampi bhavagataṃ nāma sabbampi asassataṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ. Kimaṅgaṃ pana tucchā kāmāti kimaṅgaṃ pana mānusakā kāmā, te sabbepi asārakabhāvato tucchā rittā, satthadhārāyaṃ madhubindu viya appassādā, etarahi āyatiñca vipuladukkhatāya bahuvighātā.

Kaṭukāti aniṭṭhā. Sappaṭibhayaṭṭhena āsīvisūpamā. Yesu kāmesu. Mucchitāti ajjhositā. Samappitāti sakammunā sabbaso appitā khittā, upapannāti attho. Haññanteti bādhīyanti.

Vinipāteti apāye.

Acetanāti attahitacetanāya abhāvena acetanā. Dukkhasamudayoruddhāti taṇhānimittasaṃsāre avaruddhā. Desenteti catusaccadhamme desiyamāne. Ajānantāti atthaṃ ajānantā. Na bujjhare ariyasaccānīti dukkhādīni ariyasaccāni na paṭibujjhanti.

Ammāti mātaraṃ pamukhaṃ katvā ālapati. Te bahutarā ajānantāti ye abhinandanti bhavagataṃ pihenti devesu upapattiṃ buddhavaradesitāni saccāni ajānantā, teyeva ca imasmiṃ loke bahutarāti yojanā.

Bhavagate aniccamhīti sabbasmiṃ bhave anicce devesu upapatti na sassatā, evaṃ santepi na ca santasanti bālā na uttasanti na saṃvegaṃ āpajjanti. Punappunaṃ jāyitabbassāti aparāparaṃ upapajjamānassa.

Cattāro vinipātāti nirayo tiracchānayoni pettivisayo asurayonīti ime cattāro sukhasamussayato vinipātagatiyo. Manussadevūpapattisaññitā pana dveva gatiyo kathañci kicchena kasirena labbhanti puññakammassa dukkarattā. Nirayesūti sukharahitesu apāyesu.

Appossukkāti aññakiccesu nirussukkā. Ghaṭissanti vāyamissaṃ bhāvanaṃ anuyuñjissāmi, kāyakalinā asārena bhavagate kiṃ abhinanditenāti yojanā.

Bhavataṇhāya nirodhāti bhavagatāya taṇhāya nirodhahetu nirodhatthaṃ.

Buddhānaṃ uppādo laddho, vivajjito nirayūpapattiādiko aṭṭhavidho akkhaṇo, khaṇo navamo khaṇo laddhoti yojanā. Sīlānīti catupārisuddhisīlāni. Brahmacariyanti sāsanabrahmacariyaṃ. Na dūseyyanti na kopeyyāmi.

Na tāva āhāraṃ āharissaṃ gahaṭṭhāti ‘‘neva tāva ahaṃ gahaṭṭhā hutvā āhāraṃ āharissāmi, sace pabbajjaṃ na labhissāmi, maraṇavasameva gatā bhavissāmī’’ti evaṃ sumedhā mātāpitaro bhaṇatīti yojanā.

Assāti sumedhāya. Sabbaso samabhihatoti assūhi sabbaso abhihatamukho. Ghaṭenti saññāpetunti pāsādatale chamāpatitaṃ sumedhaṃ mātā ca pitā ca gihibhāvāya saññāpetuṃ ghaṭenti vāyamanti. ‘‘Ghaṭenti vāyamantī’’tipi pāṭho, so evattho.

Kiṃ socitenāti ‘‘pabbajjaṃ na labhissāmī’’ti kiṃ socanena. Dinnāsi vāraṇavatimhīti vāraṇavatīnagare dinnā asi. ‘‘Dinnāsī’’ti vatvā punapi ‘‘tvaṃ dinnā’’ti vacanaṃ daḷhaṃ dinnabhāvadassanatthaṃ.

Rajje āṇāti anikarattassa rajje tava āṇā pavattati. Dhanamissariyanti imasmiṃ kule patikule ca dhanaṃ issariyañca, bhogā sukhā ativiya iṭṭhā bhogāti sabbamidaṃ tuyhaṃ upaṭṭhitaṃ hatthagataṃ. Daharikāsīti taruṇī cāsi, tasmā bhuñjāhi kāmabhoge. Tena kāraṇena vāreyyaṃ hotu te puttāti yojanā.

Neti mātāpitaro. Mā edisikānīti evarūpāni rajje āṇādīni mā bhavantu. Kasmāti ce āha ‘‘bhagavatamasāra’’ntiādi.

Kimivāti kimi viya. Pūtikāyanti imaṃ pūtikaḷevaraṃ. Savanagandhanti vissaṭṭhavissagandhaṃ. Bhayānakanti avītarāgānaṃ bhayāvahaṃ. Kuṇapaṃ abhisaṃviseyyaṃ bhastanti kuṇapabharitaṃ cammapasibbakaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ nānappakārassa asucino puṇṇaṃ hutvā asakiṃ sabbakālaṃ adhipaggharantaṃ ‘‘mama ida’’nti abhiniveseyyaṃ.

Kimiva tahaṃ jānantī, vikūlakanti ativiya paṭikkūlaṃ asucīhi maṃsapesīhi soṇitehi ca upalittaṃ anekesaṃ kimikulānaṃ ālayaṃ sakuṇānaṃ bhattabhūtaṃ. ‘‘Kimikulālasakuṇabhatta’’ntipi pāṭho, kimīnaṃ avasiṭṭhasakuṇānañca bhattabhūtanti attho. Taṃ ahaṃ kaḷevaraṃ jānantī ṭhitā. Taṃ maṃ idāni vāreyyavasena kissa kena nāma kāraṇena diyyatīti dasseti. Tassa tañca dānaṃ kimiva kiṃ viya hotīti yojanā.

Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇoti ayaṃ kāyo acireneva apagataviññāṇo susānaṃ nibbuyhati upanīyati. Chuddhoti chaḍḍito. Kaḷiṅgaraṃ viyāti niratthakakaṭṭhakhaṇḍasadiso. Jigucchamānehi ñātīhīti ñātijanehipi jigucchamānehi.

Chuddhūna naṃ susāneti naṃ kaḷevaraṃ susāne chaḍḍetvā. Parabhattanti paresaṃ soṇasiṅgālādīnaṃ bhattabhūtaṃ. Nhāyanti jigucchantāti ‘‘imassa pacchato āgatā’’ti ettakenāpi jigucchamānā sasīsaṃ nimujjantā nhāyanti, pageva phuṭṭhavanto. Niyakā mātāpitaroti attano mātāpitaropi. Kiṃ pana sādhāraṇā janatāti itaro pana samūho jigucchatīti kimeva vattabbaṃ.

Ajjhositāti taṇhāvasena abhiniviṭṭhā. Asāreti niccasārādisārarahite.

Vinibbhujitvāti viññāṇavinibbhogaṃ katvā. Gandhassa asahamānāti gandhaṃ assa kāyassa asahantī. Sakāpi mātāti attano mātāpi jiguccheyya koṭṭhāsānaṃ vinibbhujjanena paṭikkūlabhāvāya suṭṭhutaraṃ upaṭṭhahanato.

Khandhadhātuāyatananti rūpakkhandhādayo ime pañcakkhandhā, cakkhudhātuādayo imā aṭṭhārasadhātuyo, cakkhāyatanādīni imāni dvādasāyatanānīti evaṃ khandhā dhātuyo āyatanāni cāti sabbaṃ idaṃ rūpārūpadhammajātaṃ samecca sambhuyya paccayehi katattā saṅkhataṃ, tayidaṃ tasmiṃ bhave pavattamānaṃ dukkhaṃ, jātipaccayattā jātimūlakanti. Evaṃ yoniso upāyena anuvicinantī cintayantī, vāreyyaṃ vivāhaṃ, kissa kena kāraṇena icchissāmi.

‘‘Sīlāni brahmacariyaṃ, pabbajjā dukkarā’’ti yadetaṃ mātāpitūhi vuttaṃ tassa paṭivacanaṃ dātuṃ ‘‘divase divase’’tiādi vuttaṃ. Tattha divase divase tisattisatāni navanavā pateyyuṃ kāyamhīti dine dine tīṇi sattisatāni tāvadeva pītanisitabhāvena abhinavāni kāyasmiṃ sampateyyuṃ. Vassasatampi ca ghāto seyyoti nirantaraṃ vassasatampi patamāno yathāvutto sattighāto seyyo. Dukkhassa cevaṃ khayoti evaṃ ce vaṭṭadukkhassa parikkhayo bhaveyya, evaṃ mahantampi pavattidukkhaṃ adhivāsetvā nibbānādhigamāya ussāho karaṇīyoti adhippāyo.

Ajjhupagaccheti sampaṭiccheyya. Evanti vuttanayena. Idaṃ vuttaṃ hoti – yo puggalo anamataggaṃ saṃsāraṃ aparimāṇañca vaṭṭadukkhaṃ dīpentaṃ satthuno vacanaṃ viññāya ṭhito yathāvuttaṃ sattighātadukkhaṃ sampaṭiccheyya, tena ceva vaṭṭadukkhassa parikkhayo siyāti. Tenāha – ‘‘dīgho tesaṃ saṃsāro, punappunañca haññamānāna’’nti, aparāparaṃ jātijarābyādhimaraṇādīhi bādhiyamānānanti attho.

Asurakāyeti kālakañcikādi petāsuranikāye. Ghātāti kāyacittānaṃ upaghātā vadhā.

Bahūti pañcavidhabandhanādikammakāraṇavasena pavattiyamānā bahū anekaghātā. Vinipātagatassāti sesāpāyasaṅkhātaṃ vinipātaṃ upagatassāpi. Pīḷiyamānassāti tiracchānādiattabhāve abhighātādīhi ābādhiyamānassa. Devesupi attāṇanti devattabhāvesupi tāṇaṃ natthi rāgapariḷāhādinā sadukkhasavighātabhāvato. Nibbānasukhā paraṃ natthīti nibbānasukhato paraṃ aññaṃ uttamaṃ sukhaṃ nāma natthi lokiyasukhassa vipariṇāmasaṅkhāradukkhasabhāvattā. Tenāha bhagavā – ‘‘nibbānaṃ paramaṃ sukha’’nti (dha. pa. 203-204).

Pattā te nibbānanti te nibbānaṃ pattāyeva nāma. Atha vā teyeva nibbānaṃ pattā. Ye yuttā dasabalassa pāvacaneti sammāsambuddhassa sāsane ye yuttā payuttā.

Nibbinnāti virattā. Meti mayā. Vantasamāti suvānavamathusadisā. Tālavatthukatāti tālassa patiṭṭhānasadisā katā.

Athāti pacchā, mātāpitūnaṃ attano ajjhāsayaṃ pavedetvā anikarattassa ca āgatabhāvaṃ sutvā. Asitanicitamuduketi indanīlabhamarasamānavaṇṇatāya asite, ghanabhāvena nicite, simbalitūlasamasamphassatāya muduke. Kese khaggena chindiyāti attano kese sunisitena asinā chinditvā. Pāsādaṃ pidahitvāti attano vasanapāsāde sirigabbhaṃ pidhāya, tassa dvāraṃ thaketvāti attho. Paṭhamajjhānaṃ samāpajjīti khaggena chinne attano kese purato ṭhapetvā tattha paṭikkūlamanasikāraṃ pavattentī yathāupaṭṭhite nimitte uppannaṃ paṭhamaṃ jhānaṃ vasībhāvaṃ āpādetvā samāpajji.

Sā ca sumedhā tahiṃ pāsāde samāpannā jhānanti adhippāyo. Aniccasaññaṃ subhāvetīti jhānato vuṭṭhahitvā jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā ‘‘yaṃkiñci rūpa’’ntiādinā (a. ni. 4.181; ma. ni. 1.244; paṭi. ma. 1.48) aniccānupassanaṃ suṭṭhu bhāveti, aniccasaññāgahaṇeneva cettha dukkhasaññādīnampi gahaṇaṃ katanti veditabbaṃ.

Maṇikanakabhūsitaṅgoti maṇivicittehi hemamālālaṅkārehi vibhūsitagatto.

Rajje āṇātiādi yācitākāranidassanaṃ. Tattha āṇāti ādhipaccaṃ. Issariyanti yaso vibhavasampatti. Bhogā sukhāti iṭṭhā manāpiyā kāmūpabhogā. Daharikāsīti tvaṃ idāni daharā taruṇī asi.

Nissaṭṭhaṃ te rajjanti mayhaṃ sabbampi tiyojanikaṃ rajjaṃ tuyhaṃ pariccattaṃ, taṃ paṭipajjitvā bhoge ca bhuñjassu, ayaṃ maṃ kāmehiyeva nimantetīti mā dummanā ahosi. Dehi dānānīti yathāruciyā mahantāni dānāni samaṇabrāhmaṇesu pavattehi, mātāpitaro te dukkhitā domanassappattā tava pabbajjādhippāyaṃ sutvā tasmā kāme paribhuñjantī. Tepi upaṭṭhahantī tesaṃ cittaṃ dukkhā mocehīti evamettha padatthayojanā veditabbā.

Mā kāme abhinandīti vatthukāme kilesakāme mā abhinandi. Atha kho tesu kāmesu ādīnavaṃ dosaṃ mayhaṃ vacanānusārena passa ñāṇacakkhunā olokehi.

Cātuddīpoti jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issaro. Mandhātāti evaṃnāmo rājā, kāmabhogīnaṃ aggo aggabhūto āsi. Tenāha bhagavā – ‘‘rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhogina’’nti (a. ni. 4.15). Atitto kālaṅkatoti caturāsītivassasahassāni kumārakīḷāvasena caturāsītivassasahassāni oparajjavasena caturāsītivassasahassāni cakkavattī rājā hutvā devabhogasadise bhoge bhuñjitvā chattiṃsāya sakkānaṃ āyuppamāṇakālaṃ tāvatiṃsabhavane saggasampattiṃ anubhavitvāpi kāmehi atittova kālaṅkato. Na cassa paripūritā icchā assa mandhāturañño kāmesu āsā na ca paripuṇṇā āsi.

Satta ratanāni vasseyyāti sattapi ratanāni, vuṭṭhimā devo dasadisā byāpetvā, samantena samantato purisassa rucivasena yadipi vasseyya, yathā taṃ mandhātumahārājassa evaṃ santepi na catthi titti kāmānaṃ, atittāva maranti narā. Tenāha bhagavā – ‘‘na kahāpaṇavassena, titti kāmesu vijjatī’’ti (dha. pa. 186; jā. 1.3.23).

Asisūnūpamā kāmā adhikuṭṭanaṭṭhena, sappasiropamā sappaṭibhayaṭṭhena, ukkopamā tiṇukkūpamā anudahanaṭṭhena. Tenāha ‘‘anudahantī’’ti. Aṭṭhikaṅkalasannibhā appassādaṭṭhena.

Mahāvisāti halāhalādimahāvisasadisā. Aghamūlāti aghassa dukkhassa mūlā kāraṇabhūtā. Tenāha ‘‘dukhapphalā’’ti.

Rukkhapphalūpamā aṅgapaccaṅgānaṃ phalibhañjanaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Supinopamā ittarapaccupaṭṭhānaṭṭhena māyā viya palobhanato. Tenāha ‘‘vañcaniyā’’ti, vañcakāti attho. Yācitakūpamāti yācitakabhaṇḍasadisā tāvakālikaṭṭhena.

Sattisūlūpamā vinivijjhanaṭṭhena. Rujjanaṭṭhena rogo dukkhatāsulabhattā. Gaṇḍo kilesāsucipaggharaṇato. Dukkhuppādanaṭṭhena aghaṃ. Maraṇasampāpanena nighaṃ. Aṅgārakāsusadisā mahābhitāpanaṭṭhena. Bhayahetutāya ceva vadhakapahūtatāya ca bhayaṃ vadho nāma, kāmāti yojanā.

Akkhātā antarāyikāti ‘‘saggamaggādhigamassa nibbānagāmimaggassa ca antarāyakarā’’ti cakkhubhūtehi buddhādīhi vuttā. Gacchathāti anikarattaṃ saparisaṃ vissajjeti.

Kiṃ mama paro karissatīti paro añño mama kiṃ nāma hitaṃ karissati attano sīsamhi uttamaṅge ekādasahi aggīhi ḍayhamāne. Tenāha ‘‘anubandhe jarāmaraṇe’’ti. Tassa jarāmaraṇassa sīsaḍāhassa, ghātāya samugghātāya, ghaṭitabbaṃ vāyamitabbaṃ.

Chamanti chamāyaṃ. Idamavocanti idaṃ ‘‘dīgho bālānaṃ saṃsāro’’tiādikaṃ saṃvegasaṃvattanakaṃ vacanaṃ avocaṃ.

Dīgho bālānaṃ saṃsāroti kilesakammavipākavaṭṭabhūtānaṃ khandhāyatanādīnaṃ paṭipāṭipavattisaṅkhāto saṃsāro apariññātavatthukānaṃ andhabālānaṃ dīgho buddhañāṇenapi aparicchindaniyo. Yathā hi anupacchinnattā avijjātaṇhānaṃ aparicchinnatāyeva bhavapabandhassa pubbā koṭi na paññāyati, evaṃ parāpi koṭīti. Punappunañca rodatanti aparāparaṃ sokavasena rudantānaṃ. Imināpi avijjātaṇhānaṃ anupacchinnataṃyeva tesaṃ vibhāveti.

Assu thaññaṃ rudhiranti yaṃ ñātibyasanādinā phuṭṭhānaṃ rodantānaṃ assu ca dārakakāle mātuthanato pītaṃ thaññañca yañca paccatthikehi ghātitānaṃ rudhiraṃ. Saṃsāraṃ anamataggato saṃsārassa anu amataggattā ñāṇena anugantvāpi amataaggattā aviditaggattā iminā dīghena addhunā sattānaṃ saṃsarataṃ, aparāparaṃ saṃsarantānaṃ saṃsaritaṃ sarāhi, taṃ ‘‘kīva bahuka’’nti anussarāhi, aṭṭhīnaṃ sannicayaṃ sarāhi anussara, upadhārehīti attho.

Idāni ādīnavassa bahubhāvañca upamāya dassetuṃ ‘‘sara caturodadhī’’ti gāthamāha. Tattha sara caturodadhī upanīte assuthaññarudhiramhīti imesaṃ sattānaṃ anamataggasaṃsāre saṃsarantānaṃ ekekassapi assumhi thaññe rudhiramhi ca pamāṇato upametabbe caturodadhī cattāro mahāsamudde upamāvasena buddhehi upanīte sara sarāhi. Ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samanti ekassa puggalassa ekasmiṃ kappe aṭṭhīnaṃ sañcayaṃ vepullapabbatena samaṃ upanītaṃ sara. Vuttampi cesaṃ –

‘‘Ekassekena kappena, puggalassaṭṭhisañcayo;

Siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.

‘‘So kho panāyaṃ akkhāto, vepullo pabbato mahā;

Uttaro gijjhakūṭassa, magadhānaṃ giribbaje’’ti. (saṃ. ni. 2.133);

Mahiṃ jambudīpamupanītaṃ. Kolaṭṭhimattaguḷikā, mātā mātusveva nappahontīti jambudīpotisaṅkhātaṃ mahāpathaviṃ kolaṭṭhimattā badaraṭṭhimattā guḷikā katvā tatthekekā ‘‘ayaṃ me mātu, ayaṃ me mātumātū’’ti evaṃ vibhājiyamāne tā guḷikā mātā mātūsveva nappahonti, mātā mātūsu akhīṇāsveva pariyantikā tā guḷikā parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa mātumātaroti. Evaṃ jambudīpamahiṃ saṃsārassa dīghabhāvena upamābhāvena upanītaṃ manasi karohīti.

Tiṇakaṭṭhasākhāpalāsanti tiṇañca kaṭṭhañca sākhāpalāsañca. Upanītanti upamābhāvena upanītaṃ. Anamataggatoti saṃsārassa anamataggabhāvato. Caturaṅgulikā ghaṭikāti caturaṅgulappamāṇāni khaṇḍāni. Pitupitusveva nappahontīti pitupitāmahesu eva tā ghaṭikā nappahonti. Idaṃ vuttaṃ hoti – imasmiṃ loke sabbaṃ tiṇañca kaṭṭhañca sākhāpalāsañca caturaṅgulikā katvā tatthekekā ‘‘ayaṃ me pitu, ayaṃ me pitāmahassā’’ti vibhājiyamāne tā ghaṭikāva parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa pitupitāmahāti. Evaṃ tiṇañca kaṭṭhañca sākhāpalāsañca saṃsārassa dīghabhāvena upanītaṃ sarāhīti. Imasmiṃ pana ṭhāne –

‘‘Anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka’’ntiādikā (saṃ. ni. 2.126) – ‘anamataggapāḷi’ āharitabbā.

Sara kāṇakacchapanti ubhayakkhikāṇaṃ kacchapaṃ anussara. Pubbasamudde aparato ca yugachiddanti puratthimasamudde aparato ca pacchimuttaradakkhiṇasamudde vātavegena paribbhamantassa yugassa ekacchiddaṃ. Siraṃ tassa ca paṭimukkanti kāṇakacchapassa sīsaṃ tassa ca vassasatassa vassasatassa accayena gīvaṃ ukkhipantassa sīsassa yugacchidde pavesanañca sara. Manussalābhamhi opammanti tayidaṃ sabbampi buddhuppādadhammadesanāsu viya manussattalābhe opammaṃ katvā paññāya sara, tassa atīva dullabhasabhāvattaṃ sārajjabhayassāpi aticcasabhāvattā. Vuttañhetaṃ – ‘‘seyyathāpi, bhikkhave, puriso mahāsamudde ekacchiggaḷhaṃ yugaṃ pakkhipeyyā’’tiādi (ma. ni. 3.252; saṃ. ni. 5.1117).

Sara rūpaṃ pheṇapiṇḍopamassāti vimaddāsahanato pheṇapiṇḍasadisassa anekānatthasannipātato kāyasaṅkhātassa kalino, niccasārādivirahena asārassa rūpaṃ asuciduggandhaṃ jegucchapaṭikkūlabhāvaṃ sara. Khandhe passa anicceti pañcapi upādānakkhandhe hutvā abhāvaṭṭhena anicce passa ñāṇacakkhunā olokehi. Sarāhi niraye bahuvighāteti aṭṭha mahāniraye soḷasaussadaniraye ca bahuvighāte bahudukkhe mahādukkhe ca anussara.

Sara kaṭasiṃ vaḍḍhenteti punappunaṃ tāsu tāsu jātīsu aparāparaṃ uppattiyā punappunaṃ kaṭasiṃ susānaṃ āḷahanameva vaḍḍhente satte anussara. ‘‘Vaḍḍhanto’’ti vā pāḷi, tvaṃ vaḍḍhantoti yojanā. Kumbhīlabhayānīti udaraposanatthaṃ akiccakāritāvasena odarikattabhayāni. Vuttañhi ‘‘kumbhīlabhayanti kho, bhikkhave, odarikattassetaṃ adhivacana’’nti (a. ni. 4.122). Sarāhi cattāri saccānīti ‘‘idaṃ dukkhaṃ ariyasaccaṃ…pe… ayaṃ dukkhanirodhagāminipaṭipadā ariyasacca’’nti cattāri ariyasaccāni yāthāvato anussara upadhārehi.

Evaṃ rājaputtī anekākāravokāraṃ anussaraṇavasena kāmesu saṃsāre ca ādīnavaṃ pakāsetvā idāni byatirekenapi taṃ pakāsetuṃ ‘‘amatamhi vijjamāne’’tiādimāha. Tattha amatamhi vijjamāneti sammāsambuddhena mahākaruṇāya upanīte saddhammāmate upalabbhamāne. Kiṃ tava pañcakaṭukena pītenāti pariyesanā pariggaho ārakkhā paribhogo vipāko cāti pañcasupi ṭhānesu tikhiṇataradukkhānubandhatāya savighātattā saupāyāsattā kiṃ tuyhaṃ pañcakaṭukena pañcakāmaguṇarasena pītena? Idāni vuttamevatthaṃ pākaṭataraṃ karontī āha – ‘‘sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukenā’’ti, ativiya kaṭukatarāti attho.

Ye pariḷāhāti ye kāmā sampati kilesapariḷāhena āyatiṃ vipākapariḷāhena ca sapariḷāhā mahāvighātā. Jalitā kuthitā kampitā santāpitāti ekādasahi aggīhi pajjalitā pakkuthitā ca hutvā taṃsamaṅgīnaṃ kampanakā santāpanakā ca.

Asapattamhīti sapattarahite nekkhamme. Samāneti sante vijjamāne. ‘‘Bahusapattā’’ti vatvā yehi bahū sapattā, te dassetuṃ ‘‘rājaggī’’tiādi vuttaṃ. Rājūhi ca agginā ca corehi ca udakena ca dāyādādiappiyehi ca rājaggicoraudakappiyehi sādhāraṇato tesvevopamā vuttā.

Yesu vadhabandhoti yesu kāmesu kāmanimittaṃ maraṇapothanādiparikkileso andubandhanādibandho ca hotīti attho. Kāmesūtiādi vuttassevatthassa pākaṭakaraṇaṃ. Tattha ti hetuatthe nipāto. Yasmā kāmesu kāmahetu ime sattā vadhabandhanadukkhāni anubhavanti pāpuṇanti, tasmā āha – ‘‘asakāmā’’ti, kāmā nāmete asanto hīnā lāmakāti attho. ‘‘Ahakāmā’’ti vā pāṭho, so evattho. Ahāti hi lāmakapariyāyo ‘‘ahalokitthiyo nāmā’’tiādīsu viya.

Ādīpitāti pajjalitā. Tiṇukkāti tiṇehi katā ukkā. Dahanti ye te muñcantīti ye sattā te kāme na muñcanti, aññadatthu gaṇhanti, te dahantiyeva, sampati āyatiñca jhāpenti.

Mā appakassa hetūti pupphassādasadisassa parittakassa kāmasukhassa hetu vipulaṃ uḷāraṃ paṇītañca lokuttaraṃ sukhaṃ mā jahi mā chaḍḍehi. Mā puthulomova baḷisaṃ gilitvāti āmisalobhena baḷisaṃ gilitvā byasanaṃ pāpuṇanto ‘‘puthulomo’’ti laddhanāmo maccho viya kāme apariccajitvā mā pacchā vihaññasi pacchā vighāṭaṃ āpajjasi.

Sunakhova saṅkhalābaddhoti yathā gaddulena baddho sunakho gaddulabandhena thambhe upanibaddho aññato gantuṃ asakkonto tattheva paribbhamati, evaṃ tvaṃ kāmataṇhāya baddho, idāni kāmaṃ yadipi kāmesu tāva damassu indriyāni damehi. Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālāti khūti nipātamattaṃ. Te pana kāmā taṃ tathā karissanti, yathā chātajjhattā sapākā sunakhaṃ labhitvā anayabyasanaṃ pāpentīti attho.

Aparimitañca dukkhanti aparimāṇaṃ ‘‘ettaka’’nti paricchindituṃ asakkuṇeyyaṃ nirayādīsu kāyikaṃ dukkhaṃ. Bahūni ca cittadomanassānīti citte labbhamānāni bahūni anekāni domanassāni cetodukkhāni. Anubhohisīti anubhavissasi. Kāmayuttoti kāmehi yutto, te appaṭinissajjanto. Paṭinissaja addhuve kāmeti addhuvehi aniccehi kāmehi vinissaja apehīti attho.

Jarāmaraṇabyādhigahitā, sabbā sabbattha jātiyoti yasmā hīnādibhedabhinnā sabbattha bhavādīsu jātiyo jarāmaraṇabyādhinā ca gahitā, tehi aparimuttā, tasmā ajaramhi nibbāne vijjamāne jarādīhi aparimuttehi kāmehi kiṃ tava payojananti yojanā.

Evaṃ nibbānaguṇadassanamukhena kāmesu bhavesu ca ādīnavaṃ pakāsetvā idāni nibbattitaṃ nibbānaguṇameva pakāsentī ‘‘idamajara’’ntiādinā dve gāthā abhāsi. Tattha idamajaranti idamevekaṃ attani jarābhāvato adhigatassa ca jarābhāvahetuto ajaraṃ. Idamamaranti etthāpi eseva nayo. Idamajarāmaranti tadubhayamekajjhaṃ katvā thomanāvasena vadati. Padanti vaṭṭadukkhato muccitukāmehi pabbajitabbato paṭipajjitabbato padaṃ. Sokahetūnaṃ abhāvato sokābhāvato ca asokaṃ. Sapattakaradhammābhāvato asapattaṃ. Kilesasambādhābhāvato asambādhaṃ. Khalitasaṅkhātānaṃ duccaritānaṃ abhāvena akhalitaṃ. Attānuvādādibhayānaṃ vaṭṭabhayassa ca sabbaso abhāvā abhayaṃ. Dukkhūpatāpassa kilesassāpi abhāvena nirupatāpaṃ. Sabbametaṃ amatamahānibbānameva sandhāya vadati. Tañhi sā anussavādisiddhena ākārena attano upaṭṭhahantī tesaṃ paccakkhato dassentī viya ‘‘ida’’nti avoca.

Avigatamidaṃ bahūhi amatanti idaṃ amataṃ nibbānaṃ bahūhi anantaaparimāṇehi buddhādīhi ariyehi adhigataṃ ñātaṃ attano paccakkhaṃ kataṃ. Na kevalaṃ tehi adhigatameva sandhāya vadati, atha kho ajjāpi ca labhanīyaṃ idānipi adhigamanīyaṃ adhigantuṃ sakkā. Kena labhanīyanti āha ‘‘yo yoniso payuñjatī’’ti, yo puggalo yoniso upāyena satthārā dinnaovāde ṭhatvā yuñjati sammāpayogañca karoti, tena labhanīyanti yojanā. Na ca sakkā aghaṭamānenāti yo pana yoniso na payuñjati, tena aghaṭamānena na ca sakkā, kadācipi laddhuṃ na sakkāyevāti attho.

Evaṃ bhaṇati sumedhāti evaṃ vuttappakārena sumedhā rājakaññā saṃsāre attano saṃvegadīpaniṃ kāmesu nibbedhabhāginiṃ dhammakathaṃ katheti. Saṅkhāragate ratiṃ alabhamānāti aṇumattepi saṅkhārapavatte abhiratiṃ avindantī. Anunentī anikarattanti anikarattaṃ rājānaṃ saññāpentī. Kese ca chamaṃ khipīti attano khaggena chinne kese ca bhūmiyaṃ khipi chaḍḍesi.

Yācatassā pitaraṃ soti so anikaratto assā sumedhāya pitaraṃ koñcarājānaṃ yācati. Kinti yācatīti āha ‘‘vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā’’ti, sumedhaṃ rājaputtiṃ pabbajituṃ vissajjetha, sā ca pabbajitvā vimokkhasaccadassā aviparītanibbānadassāvinī hotūti attho.

Sokabhayabhītāti ñātiviyogādihetuto sabbasmāpi saṃsārabhayato bhītā ñāṇuttaravasena utrāsitā. Sikkhamānāyāti sikkhamānāya samānāya cha abhiññā sacchikatā, tato eva aggaphalaṃ arahattaṃ sacchikataṃ.

Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāyāti rājaputtiyā sumedhāya kilesehi parinibbānaṃ acchariyaṃ abbhutañca āsi. Chaḷabhiññāva siddhiyā kathanti ce pubbenivāsacaritaṃ, yathā byākari pacchime kāleti, pacchime khandhaparinibbānakāle attano pubbenivāsapariyāpannacaritaṃ yathā byākāsi, tathā taṃ jānitabbanti.

Pubbenivāsaṃ pana tāya yathā byākataṃ, taṃ dassetuṃ ‘‘bhagavati koṇāgamane’’tiādi vuttaṃ. Tattha bhagavati koṇāgamaneti koṇāgamane sammāsambuddhe loke uppanne. Saṅghārāmamhi navanivesamhīti saṅghaṃ uddissa abhinavanivesite ārāme. Sakhiyo tisso janiyo, vihāradānaṃ adāsimhāti dhanañjānī khemā ahañcāti mayaṃ tisso sakhiyo ārāmaṃ saṅghassa vihāradānaṃ adamha.

Dasakkhattuṃ satakkhattunti tassa vihāradānassa ānubhāvena dasavāre devesu upapajimha, tato manussesu upapajjitvā puna satakkhattuṃ devesu upapajjimha, tatopi manussesu upapajjitvā puna dasasatakkhattuṃ sahassavāraṃ devesu upapajjimha, tatopi manussesu upapajjitvā puna satāni satakkhattuṃ dasasahassavāre devesu upapajjimha, ko pana vādo manussesu. Evaṃ manussesu uppannavāresu kathāva natthi, anekasahassavāraṃ upapajjimhāti attho.

Devesu mahiddhikā ahumhāti devesu upapannakāle tasmiṃ tasmiṃ devanikāye mahiddhikā mahānubhāvā ahumha. Mānusakamhi ko pana vādoti manussattalābhe mahiddhikatāya kathāva natthi. Idāni tameva manussattabhāve ukkaṃsataṃ mahiddhikataṃ dassentī ‘‘sattaratanassa mahesī, itthiratanaṃ ahaṃ āsi’’nti āha. Tattha cakkaratanādīni satta ratanāni etassa santīti sattaratano, cakkavattī, tassa sattaratanassa. Chadosarahitā pañcakalyāṇā atikkantamanussavaṇṇā apattadibbavaṇṇāti evamādiguṇasamannāgamena itthīsu ratanabhūtā ahaṃ ahosiṃ.

So hetūti yaṃ taṃ koṇāgamanassa bhagavato kāle saṅghassa vihāradānaṃ kataṃ, so yathāvuttāya dibbasampattiyā ca hetu. So pabhavo taṃ mūlanti tasseva pariyāyavacanaṃ. Sāva sāsane khantīti sā eva idha satthusāsane dhamme nijjhānakkhantī. Taṃ paṭhamasamodhānanti tadeva satthusāsanadhammena paṭhamaṃ samodhānaṃ paṭhamo samāgamo, tadeva satthusāsanadhamme abhiratāya pariyosāne nibbānanti phalūpacārena kāraṇaṃ vadati. Imā pana catasso gāthā theriyā apadānassa vibhāvanavasena pavattattā apadānapāḷiyampi saṅgahaṃ āropitā.

Osānagāthāya evaṃ karontīti yathā mayā purimattabhāve etarahi ca kataṃ paṭipannaṃ, evaṃ aññepi karonti paṭipajjanti. Ke evaṃ karontīti āha – ‘‘ye saddahanti vacanaṃ anomapaññassā’’ti, ñeyyapariyantikañāṇatāya paripuṇṇapaññassa sammāsambuddhassa vacanaṃ ye puggalā saddahanti ‘‘evameta’’nti okappanti, te evaṃ karonti paṭipajjanti. Idāni tāya ukkaṃsagatāya paṭipattiyā taṃ dassetuṃ ‘‘nibbindanti bhavagate, nibbinditvā virajjantī’’ti vuttaṃ. Tassattho – ye bhagavato vacanaṃ yāthāvato saddahanti, te visuddhipaṭipadaṃ paṭipajjantā sabbasmiṃ bhavagate tebhūmake saṅkhāre vipassanāpaññāya nibbindanti, nibbinditvā ca pana ariyamaggena sabbaso virajjanti, sabbasmāpi bhavagatā vimuccantīti attho. Virāge ariyamagge adhigate vimuttāyeva hontīti.

Evametā therikādayo sumedhāpariyosānā gāthāsabhāgena idha ekajjhaṃ saṅgahaṃ ārūḷhā ‘‘tisattatiparimāṇā’’ti. Bhāṇavārato pana dvādhikā chasatamattā theriyo gāthā ca. Tā sabbāpi yathā sammāsambuddhassa sāvikābhāvena ekavidhā, tathā asekhabhāvena ukkhittapalighatāya saṃkiṇṇaparikkhatāya abbūḷhesikatāya niraggalatāya pannabhāratāya visaññuttatāya dasasu ariyavāsesu vuṭṭhavāsatāya ca, tathā hi tā pañcaṅgavippahīnā chaḷaṅgasamannāgatā ekārakkhā caturāpassenā paṇunnapaccekasaccā samavayasaṭṭhesanā anāvilasaṅkappā passaddhakāyasaṅkhārā suvimuttacittā suvimuttapaññā cāti evamādinā (dī. ni. 3.360) nayena ekavidhā.

Sammukhāparammukhābhedato duvidhā. Yā hi satthudharamānakāle ariyāya jātiyā jātā mahāpajāpatigotamiādayo, tā sammukhāsāvikā nāma. Yā pana bhagavato khandhaparinibbānato pacchā adhigatavisesā, tā satipi satthudhammasarīrassa paccakkhabhāve satthusarīrassa apaccakkhabhāvato parammukhāsāvikā nāma. Tathā ubhatobhāgavimuttipaññāvimuttitāvasena. Idha pāḷiyāgatā pana ubhatobhāgavimuttāyeva. Tathā sāpadānanāpadānabhedato. Yāsañhi purimesu sammāsambuddhesu paccekabuddhesu sāvakabuddhesu vā puññakiriyāvasena katādhikāratāsaṅkhātaṃ atthi apadānaṃ, tā sāpadānā. Yāsaṃ taṃ natthi, tā nāpadānā. Tathā satthuladdhūpasampadā saṅghato laddhūpasampadāti duvidhā. Garudhammapaṭiggahaṇamhi laddhūpasampadā mahāpajāpatigotamī satthusantikāva laddhūpasampadattā satthuladdhūpasampadā nāma. Sesā sabbāpi saṅghato laddhūpasampadā. Tāpi ekatoupasampannā ubhatoupasampannāti duvidhā. Tattha yā tā mahāpajāpatigotamiyā saddhiṃ nikkhantā pañcasatā sākiyāniyo, tā ekatoupasampannā bhikkhusaṅghato eva laddhūpasampadattā mahāpajāpatigotamiṃ ṭhapetvā. Itarā ubhatoupasampannā ubhatosaṅghe upasampadattā.

Ehibhikkhuduko viya ehibhikkhuniduko idha na labbhati. Kasmā? Bhikkhunīnaṃ tathā upasampadāya abhāvato. Yadi evaṃ yaṃ taṃ therigāthāya subhaddāya kuṇḍalakesāya vuttaṃ –

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

Ehi bhaddeti maṃ avaca, sā me āsūpasampadā’’ti. (therīgā. 109);

Tathā apadānepi –

‘‘Āyācito tadā āha, ehi bhaddeti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasa’’nti. (apa. therī 2.3.44);

Taṃ kathanti? Nayidaṃ ehibhikkhunibhāvena upasampadaṃ sandhāya vuttaṃ. Upasampadāya pana hetubhāvato yā satthu āṇatti, sā me āsūpasampadāti vuttaṃ.

Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘ehi, bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbajja upasampajjassūti maṃ avoca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā ahosī’’ti. Eteneva apadānagāthāyapi attho saṃvaṇṇitoti daṭṭhabbo.

Evampi bhikkhunivibhaṅge ehi bhikkhunīti idaṃ kathanti? Ehibhikkhunibhāvena bhikkhunīnaṃ upasampadāya asabhāvajotanavacanaṃ tathā upasampadāya bhikkhunīnaṃ abhāvato. Yadi evaṃ, kathaṃ ehibhikkhunīti vibhaṅge niddeso katoti? Desanānayasotapatitabhāvena. Ayañhi sotapatitatā nāma katthaci labbhamānassāpi anāhaṭaṃ hoti.

Yathā abhidhamme manodhātuniddese (dha. sa. 566-567) labbhamānampi jhānaṅgaṃ pañcaviññāṇasotapatitatāya na uddhaṭaṃ katthaci desanāya asambhavato. Yathā tattheva vatthuniddese hadayavatthu, katthaci alabbhamānassāpi gahaṇavasena. Tathā ṭhitakappiniddese. Yathāha –

‘‘Katamo ca puggalo ṭhitakappī? Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikarotī’’ti (pu. pa. 17).

Evamidhāpi alabbhamānagahaṇavasena veditabbaṃ, parikappavacanañhetaṃ sace bhagavā bhikkhunibhāvayogyaṃ kañci mātugāmaṃ ehi bhikkhunīti vadeyya, evampi bhikkhunibhāvo siyāti. Kasmā pana bhagavā evaṃ na kathesīti? Tathā katādhikārānaṃ abhāvato. Ye pana ‘‘anāsannasannihitabhāvato’’ti kāraṇaṃ vatvā ‘‘bhikkhū eva hi satthu āsannacārī sadā sannihitāva, tasmā te ‘ehibhikkhū’ti vattabbataṃ arahanti, na bhikkhuniyo’’ti vadanti, taṃ tesaṃ matimattaṃ. Satthu āsannadūrabhāvassa bhabbābhabbabhāvāsiddhattā. Vuttañhetaṃ bhagavatā –

‘‘Saṅghāṭikaṇṇe cepi, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pade padaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo, atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passati.

‘‘Yojanasate cepi so, bhikkhave, bhikkhu vihareyya. So ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto appaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo, atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu passati, dhammaṃ passanto maṃ passatī’’ti (itivu. 92).

Tasmā akāraṇaṃ desato satthu āsannānāsannatā. Akatādhikāratāya pana bhikkhunīnaṃ tattha ayogyatā. Tena vuttaṃ – ‘‘ehibhikkhuniduko idha na labbhatī’’ti. Evaṃ duvidhā.

Aggasāvikā, mahāsāvikā, pakatisāvikāti tividhā. Tattha khemā, uppalavaṇṇāti imā dve theriyo aggasāvikā nāma. Kāmaṃ sabbāpi khīṇāsavattheriyo sīlasuddhiādike sampādentiyo catūsu satipaṭṭhānesu supaṭṭhitacittā sattabojjhaṅge yathābhūtaṃ bhāvetvā maggapaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti. Tathāpi yathā saddhāvimuttato diṭṭhippattassa paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāvisesasiddho icchito viseso, evaṃ abhinīhāramahantatāpubbayogamahantatāhisasantāne sātisayaguṇavisesassa nipphāditattā sīlādīhi guṇehi mahantā sāvikāti mahāsāvikā. Tesuyeva pana bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisammāsamādhīnaṃ sātisayakiccānubhāvanibbattiyā kāraṇabhūtāya tajjābhinīhāratāya sakkaccaṃ nirantaraṃ cirakālasambhūtāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhimhi ca ukkaṃsapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitattā tā dvepi aggasāvikā nāma. Mahāpajāpatigotamiādayo pana abhinīhāramahantatāya pubbayogamahantatāya ca paṭiladdhaguṇavisesavasena mahatiyo sāvikāti mahāsāvikā nāma. Itarā therikā tissā vīrā dhīrāti evamādikā abhinīhāramahantatādīnaṃ abhāvena pakatisāvikā nāma. Tā pana aggasāvikā viya mahāsāvikā viya ca na parimitā, atha kho anekasatāni anekasahassāni veditabbāni. Evaṃ aggasāvikādibhedato tividhā. Tathā suññatavimokkhādibhedato tividhā.

Paṭipadādivibhāgena catubbidhā. Indriyādhikavibhāgena pañcavidhā. Tathā paṭipattiyādivibhāgena pañcavidhā. Animittavimuttādivasena chabbidhā. Adhimuttibhedena sattavidhā. Dhurapaṭipadādivibhāgena aṭṭhavidhā. Vimuttivibhāgena navavidhā dasavidhā ca. Tā panetā yathāvuttena dhurabhedena vibhajjamānā vīsati honti, paṭipadāvibhāgena vibhajjamānā cattālīsa honti. Puna paṭipadābhedena dhurabhedena vibhajjamānā asīti honti. Atha vā suññatāvimuttādivibhāgena vibhajjamānā cattālīsādhikāni dvesatāni honti. Puna indriyādhikavibhāgena vibhajjamānā dvisatuttarasahassaṃ hontīti. Evametāsaṃ therīnaṃ attano guṇavaseneva anekabhedabhinnatā veditabbā. Ayamettha saṅkhepo, vitthāro pana heṭṭhā theragāthāsaṃvaṇṇanāyaṃ vuttanayeneva gahetabboti.

Sumedhātherīgāthāvaṇṇanā niṭṭhitā.

Mahānipātavaṇṇanā niṭṭhitā.

Nigamanagāthā

Ettāvatā ca –

‘‘Ye te sampannasaddhammā, dhammarājassa satthuno;

Orasā mukhajā puttā, dāyādā dhammanimmitā.

‘‘Sīlādiguṇasampannā, katakiccā anāsavā;

Subhūtiādayo therā, theriyo therikādayo.

‘‘Tehi yā bhāsitā gāthā, aññabyākaraṇādinā;

Tā sabbā ekato katvā, theragāthāti saṅgahaṃ.

‘‘Āropesuṃ mahātherā, therīgāthāti tādino;

Tāsaṃ atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ.

‘‘Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā;

Sā tattha paramatthānaṃ, tattha tattha yathārahaṃ.

‘‘Pakāsanā paramatthadīpanī, nāma nāmato;

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Dvānavutiparimāṇā, pāḷiyā bhāṇavārato.

‘‘Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

‘‘Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

‘‘Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

‘‘Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatū’’ti.

Badaratitthavihāravāsinā ācariyadhammapālattherena

Katā

Therīgāthānaṃ atthasaṃvaṇṇanā niṭṭhitā.

Therīgāthā-aṭṭhakathā niṭṭhitā.