Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therīgāthāpāḷi

1. Ekakanipāto

1. Aññatarātherīgāthā

1.

‘‘Sukhaṃ supāhi therike, katvā coḷena pārutā;

Upasanto hi te rāgo, sukkhaḍākaṃ va kumbhiya’’nti.

Itthaṃ sudaṃ aññatarā therī apaññātā bhikkhunī gāthaṃ abhāsitthāti.

2. Muttātherīgāthā

2.

‘‘Mutte muccassu yogehi, cando rāhuggahā iva;

Vippamuttena cittena, anaṇā bhuñja piṇḍaka’’nti.

Itthaṃ sudaṃ bhagavā muttaṃ sikkhamānaṃ imāya gāthāya abhiṇhaṃ ovadatīti.

3. Puṇṇātherīgāthā

3.

‘‘Puṇṇe pūrassu dhammehi, cando pannaraseriva;

Paripuṇṇāya paññāya, tamokhandhaṃ [tamokkhandhaṃ (sī. syā.)] padālayā’’ti.

Itthaṃ sudaṃ puṇṇā therī gāthaṃ abhāsitthāti.

4. Tissātherīgāthā

4.

‘‘Tisse sikkhassu sikkhāya, mā taṃ yogā upaccaguṃ;

Sabbayogavisaṃyuttā, cara loke anāsavā’’ti.

… Tissā therī….

5. Aññatarātissātherīgāthā

5.

‘‘Tisse yuñjassu dhammehi, khaṇo taṃ mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā’’ti.

… Aññatarā tissā therī….

6. Dhīrātherīgāthā

6.

‘‘Dhīre nirodhaṃ phusehi [phussehi (sī.)], saññāvūpasamaṃ sukhaṃ;

Ārādhayāhi nibbānaṃ, yogakkhemamanuttara’’nti [yogakkhemaṃ anuttaranti (sī. syā.)].

… Dhīrā therī….

7. Vīrātherīgāthā

7.

‘‘Vīrā vīrehi [dhīrā dhīrehi (ka.)] dhammehi, bhikkhunī bhāvitindriyā;

Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhini’’nti [savāhananti (ka.)].

… Vīrā therī….

8. Mittātherīgāthā

8.

‘‘Saddhāya pabbajitvāna, mitte mittaratā bhava;

Bhāvehi kusale dhamme, yogakkhemassa pattiyā’’ti.

… Mittā therī….

9. Bhadrātherīgāthā

9.

‘‘Saddhāya pabbajitvāna, bhadre bhadraratā bhava;

Bhāvehi kusale dhamme, yogakkhemamanuttara’’nti.

… Bhadrā therī….

10. Upasamātherīgāthā

10.

‘‘Upasame tare oghaṃ, maccudheyyaṃ suduttaraṃ;

Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti.

… Upasamā therī….

11. Muttātherīgāthā

11.

‘‘Sumuttā sādhumuttāmhi, tīhi khujjehi muttiyā;

Udukkhalena musalena, patinā khujjakena ca;

Muttāmhi jātimaraṇā, bhavanetti samūhatā’’ti.

… Muttā therī….

12. Dhammadinnātherīgāthā

12.

‘‘Chandajātā avasāyī, manasā ca phuṭā [phuṭṭhā (syā.), phuṭhā (sī. aṭṭha.)] siyā;

Kāmesu appaṭibaddhacittā [appaṭibandhacittā (ka.)], uddhaṃsotāti vuccatī’’ti [uddhaṃsotā vimuccatīti (sī. pī.)].

… Dhammadinnā therī….

13.Visākhātherīgāthā

13.

‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamante nisīdathā’’ti.

… Visākhā therī….

14.Sumanātherīgāthā

14.

‘‘Dhātuyo dukkhato disvā, mā jātiṃ punarāgami;

Bhave chandaṃ virājetvā, upasantā carissasī’’ti.

… Sumanā therī….

15. Uttarātherīgāthā

15.

‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā;

Samūlaṃ taṇhamabbuyha, sītibhūtāmhi nibbutā’’ti.

… Uttarā therī….

16. Vuḍḍhapabbajitasumanātherīgāthā

16.

‘‘Sukhaṃ tvaṃ vuḍḍhike sehi, katvā coḷena pārūtā;

Upasanto hi te rāgo, sītibhūtāsi nibbutā’’ti.

… Sumanā vuḍḍhapabbajitā therī….

17. Dhammātherīgāthā

17.

‘‘Piṇḍapātaṃ caritvāna, daṇḍamolubbha dubbalā;

Vedhamānehi gattehi, tattheva nipatiṃ chamā;

Disvā ādīnavaṃ kāye, atha cittaṃ vimucci me’’ti.

… Dhammā therī….

18. Saṅghātherīgāthā

18.

‘‘Hitvā ghare pabbajitvā [pabbajitā (sī. aṭṭha.)], hitvā puttaṃ pasuṃ piyaṃ;

Hitvā rāgañca dosañca, avijjañca virājiya;

Samūlaṃ taṇhamabbuyha, upasantāmhi nibbutā’’ti.

… Saṅghā therī….

Ekakanipāto niṭṭhito.

2. Dukanipāto

1. Abhirūpanandātherīgāthā

19.

[apa. therī 2.4.157 apadānepi] ‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

20.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasantā carissasī’’ti.

Itthaṃ sudaṃ bhagavā abhirūpanandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti [itthaṃ sudaṃ bhagavā abhirūpanandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti (ka.)].

2. Jentātherīgāthā

21.

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;

Bhāvitā te mayā sabbe, yathā buddhena desitā.

22.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

Itthaṃ sudaṃ jentā therī gāthāyo abhāsitthāti.

3. Sumaṅgalamātātherīgāthā

23.

‘‘Sumuttikā sumuttikā [sumuttike sumuttike (sī.), sumuttike sumuttikā (syā. ka.)], sādhumuttikāmhi musalassa;

Ahiriko me chattakaṃ vāpi, ukkhalikā me deḍḍubhaṃ vāti.

24.

‘‘Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmi;

Sā rukkhamūlamupagamma, aho sukhanti sukhato jhāyāmī’’ti.

… Sumaṅgalamātā therī [aññatarā therī bhikkhunī apaññātā (syā. ka.)].

4. Aḍḍhakāsitherīgāthā

25.

‘‘Yāva kāsijanapado, suṅko me tatthako ahu;

Taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi maṃ.

26.

‘‘Atha nibbindahaṃ rūpe, nibbindañca virajjahaṃ;

Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunaṃ;

Tisso vijjā sacchikatā, kataṃ buddhassa sāsana’’nti.

… Aḍḍhakāsi therī….

5. Cittātherīgāthā

27.

‘‘Kiñcāpi khomhi kisikā, gilānā bāḷhadubbalā;

Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.

28.

‘‘Saṅghāṭiṃ nikkhipitvāna, pattakañca nikujjiya;

Sele khambhesimattānaṃ, tamokhandhaṃ padāliyā’’ti.

… Cittā therī….

6. Mettikātherīgāthā

29.

‘‘Kiñcāpi khomhi dukkhitā, dubbalā gatayobbanā;

Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.

30.

‘‘Nikkhipitvāna saṅghāṭiṃ, pattakañca nikujjiya;

Nisinnā camhi selamhi, atha cittaṃ vimucci me;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Mettikā therī….

7. Mittātherīgāthā

31.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

32.

‘‘Uposathaṃ upāgacchiṃ, devakāyābhinandinī;

Sājja ekena bhattena, muṇḍā saṅghāṭipārutā;

Devakāyaṃ na patthehaṃ, vineyya hadaye dara’’nti.

… Mittā therī….

8. Abhayamātutherīgāthā

33.

‘‘Uddhaṃ pādatalā amma, adho ve kesamatthakā;

Paccavekkhassumaṃ kāyaṃ, asuciṃ pūtigandhikaṃ.

34.

‘‘Evaṃ viharamānāya, sabbo rāgo samūhato;

Pariḷāho samucchinno, sītibhūtāmhi nibbutā’’ti.

… Abhayamātu therī….

9. Abhayātherīgāthā

35.

‘‘Abhaye bhiduro kāyo, yattha satā puthujjanā;

Nikkhipissāmimaṃ dehaṃ, sampajānā satīmatī.

36.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana’’nti.

… Abhayā therī….

10. Sāmātherīgāthā

37.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī;

Tassā me aṭṭhamī ratti, yato taṇhā samūhatā.

38.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana’’nti.

… Sāmā therī….

Dukanipāto niṭṭhito.

3. Tikanipāto

1. Aparāsāmātherīgāthā

39.

‘‘Paṇṇavīsativassāni, yato pabbajitāya me;

Nābhijānāmi cittassa, samaṃ laddhaṃ kudācanaṃ.

40.

‘‘Aladdhā cetaso santiṃ, citte avasavattinī;

Tato saṃvegamāpādiṃ, saritvā jinasāsanaṃ.

41.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsanaṃ;

Ajja me sattamī ratti, yato taṇhā visositā’’ti.

… Aparā sāmā therī….

2. Uttamātherīgāthā

42.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī.

43.

‘‘Sā bhikkhuniṃ upagacchiṃ, yā me saddhāyikā ahu;

Sā me dhammamadesesi, khandhāyatanadhātuyo.

44.

‘‘Tassā dhammaṃ suṇitvāna, yathā maṃ anusāsi sā;

Sattāhaṃ ekapallaṅkena, nisīdiṃ pītisukhasamappitā [nisīdiṃ sukhasamappitā (sī.)];

Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti.

… Uttamā therī….

3. Aparāuttamātherīgāthā

45.

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;

Bhāvitā te mayā sabbe, yathā buddhena desitā.

46.

‘‘Suññatassānimittassa, lābhinīhaṃ yadicchakaṃ;

Orasā dhītā buddhassa, nibbānābhiratā sadā.

47.

‘‘Sabbe kāmā samucchinnā, ye dibbā ye ca mānusā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Aparā uttamā therī….

4. Dantikātherīgāthā

48.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;

Nāgaṃ ogāhamuttiṇṇaṃ, nadītīramhi addasaṃ.

49.

‘‘Puriso aṅkusamādāya, ‘dehi pāda’nti yācati;

Nāgo pasārayī pādaṃ, puriso nāgamāruhi.

50.

‘‘Disvā adantaṃ damitaṃ, manussānaṃ vasaṃ gataṃ;

Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatā’’ti.

… Dantikā therī….

5. Ubbiritherīgāthā

51.

‘‘Amma jīvāti vanamhi kandasi, attānaṃ adhigaccha ubbiri;

Cullāsītisahassāni [cūḷāsītisahassāni (sī.)], sabbā jīvasanāmikā;

Etamhāḷāhane daḍḍhā, tāsaṃ kamanusocasi.

52.

‘‘Abbahī [abbutī (syā.), abbuḷhaṃ (ka.)] vata me sallaṃ, duddasaṃ hadayassitaṃ [hadayanissitaṃ (sī. syā.)];

Yaṃ me sokaparetāya, dhītusokaṃ byapānudi.

53.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;

Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni’’nti.

… Ubbirī therī….

6. Sukkātherīgāthā

54.

‘‘Kiṃme katā rājagahe manussā, madhuṃ pītāva [madhupītāva (sī.)] acchare;

Ye sukkaṃ na upāsanti, desentiṃ buddhasāsanaṃ.

55.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamivaddhagū.

56.

‘‘Sukkā sukkehi dhammehi, vītarāgā samāhitā;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti.

… Sukkā therī….

7. Selātherīgāthā

57.

‘‘Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;

Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī’’.

58.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.

59.

‘‘Sabbattha vihatā nandī [nandi (sī. syā.)], tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti.

… Selā therī….

8. Somātherīgāthā

60.

‘‘Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;

Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā’’.

61.

‘‘Itthibhāvo no kiṃ kayirā, cittamhi susamāhite;

Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.

62.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti.

… Somā therī….

Tikanipāto niṭṭhito.

4. Catukkanipāto

1. Bhaddākāpilānītherīgāthā

63.

‘‘Putto buddhassa dāyādo, kassapo susamāhito;

Pubbenivāsaṃ yovedi, saggāpāyañca passati.

64.

‘‘Atho jātikkhayaṃ patto, abhiññāvosito muni;

Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.

65.

‘‘Tatheva bhaddā kāpilānī, tevijjā maccuhāyinī;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.

66.

‘‘Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;

Tyamha khīṇāsavā dantā, sītibhūtamha nibbutā’’ti.

… Bhaddā kāpilānī therī….

Catukkanipāto niṭṭhito.

5. Pañcakanipāto

1. Aññatarātherīgāthā

67.

‘‘Paṇṇavīsativassāni, yato pabbajitā ahaṃ;

Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.

68.

‘‘Aladdhā cetaso santiṃ, kāmarāgenavassutā;

Bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.

69.

‘‘Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;

Sā me dhammamadesesi, khandhāyatanadhātuyo.

70.

‘‘Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ;

Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.

71.

‘‘Cetopariccañāṇañca [cetopariyañāṇañca (ka.)], sotadhātu visodhitā;

Iddhīpi me sacchikatā, patto me āsavakkhayo;

Chaḷabhiññā [cha mebhiññā (syā. ka.)] sacchikatā, kataṃ buddhassa sāsana’’nti.

… Aññatarā therī ….

2. Vimalātherīgāthā

72.

‘‘Mattā vaṇṇena rūpena, sobhaggena yasena ca;

Yobbanena cupatthaddhā, aññāsamatimaññihaṃ.

73.

‘‘Vibhūsetvā imaṃ kāyaṃ, sucittaṃ bālalāpanaṃ;

Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiya.

74.

‘‘Pilandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahuṃ;

Akāsiṃ vividhaṃ māyaṃ, ujjagghantī bahuṃ janaṃ.

75.

‘‘Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā;

Nisinnā rukkhamūlamhi, avitakkassa lābhinī.

76.

‘‘Sabbe yogā samucchinnā, ye dibbā ye ca mānusā;

Khepetvā āsave sabbe, sītibhūtāmhi nibbutā’’ti.

… Vimalā purāṇagaṇikā therī….

3. Sīhātherīgāthā

77.

‘‘Ayoniso manasikārā, kāmarāgena aṭṭitā;

Ahosiṃ uddhatā pubbe, citte avasavattinī.

78.

‘‘Pariyuṭṭhitā klesehi, subhasaññānuvattinī;

Samaṃ cittassa na labhiṃ, rāgacittavasānugā.

79.

‘‘Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ;

Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.

80.

‘‘Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ;

Varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.

81.

‘‘Daḷhapāsaṃ [daḷhaṃ pāsaṃ (sī.)] karitvāna, rukkhasākhāya bandhiya;

Pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me’’ti.

… Sīhā therī….

4. Sundarīnandātherīgāthā

82.

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

83.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

84.

‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha [abhinibbijja (sī. syā.)] dakkhisaṃ.

85.

‘‘Tassā me appamattāya, vicinantiyā yoniso;

Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.

86.

‘‘Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;

Appamattā visaṃyuttā, upasantāmhi nibbutā’’ti.

… Sundarīnandā therī….

5. Nanduttarātherīgāthā

87.

‘‘Aggiṃ candañca sūriyañca, devatā ca namassihaṃ;

Nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.

88.

‘‘Bahūvatasamādānā, aḍḍhaṃ sīsassa olikhiṃ;

Chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.

89.

‘‘Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca;

Upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.

90.

‘‘Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ;

Disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.

91.

‘‘Sabbe bhavā samucchinnā, icchā ca patthanāpi ca;

Sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso’’ti.

… Nanduttarā therī….

6. Mittākāḷītherīgāthā

92.

‘‘Saddhāya pabbajitvāna, agārasmānagāriyaṃ;

Vicariṃhaṃ tena tena, lābhasakkāraussukā.

93.

‘‘Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ;

Kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.

94.

‘‘Tassā me ahu saṃvego, nisinnāya vihārake;

Ummaggapaṭipannāmhi, taṇhāya vasamāgatā.

95.

‘‘Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati;

Purāyaṃ bhijjati [jarāya bhijjate (sī.)] kāyo, na me kālo pamajjituṃ.

96.

‘‘Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ;

Vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsana’’ntntti.

… Mittā kāḷī therī….

7. Sakulātherīgāthā

97.

‘‘Agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhuno;

Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutaṃ.

98.

‘‘Sāhaṃ puttaṃ dhītarañca, dhanadhaññañca chaḍḍiya;

Kese chedāpayitvāna, pabbajiṃ anagāriyaṃ.

99.

‘‘Sikkhamānā ahaṃ santī, bhāventī maggamañjasaṃ;

Pahāsiṃ rāgadosañca, tadekaṭṭhe ca āsave.

100.

‘‘Bhikkhunī upasampajja, pubbajātimanussariṃ;

Dibbacakkhu visodhitaṃ [visodhitaṃ dibbacakkhu (sī.)], vimalaṃ sādhubhāvitaṃ.

101.

‘‘Saṅkhāre parato disvā, hetujāte palokite [palokine (ka.)];

Pahāsiṃ āsave sabbe, sītibhūtāmhi nibbutā’’ti.

… Sakulā therī….

8. Soṇātherīgāthā

102.

‘‘Dasa putte vijāyitvā, asmiṃ rūpasamussaye;

Tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.

103.

‘‘Sā me dhammamadesesi, khandhāyatanadhātuyo;

Tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.

104.

‘‘Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ;

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

105.

‘‘Animittañca bhāvemi, ekaggā susamāhitā;

Anantarāvimokkhāsiṃ, anupādāya nibbutā.

106.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Dhi tavatthu jare jamme, natthi dāni punabbhavo’’ti.

… Soṇā therī….

9. Bhaddākuṇḍalakesātherīgāthā

107.

‘‘Lūnakesī paṅkadharī, ekasāṭī pure cariṃ;

Avajje vajjamatinī, vajje cāvajjadassinī.

108.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;

Addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.

109.

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

‘Ehi bhadde’ti maṃ avaca, sā me āsūpasampadā.

110.

‘‘Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā;

Anaṇā paṇṇāsavassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.

111.

‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;

Yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī’’ti.

… Bhaddā kuṇḍalakesā therī….

10. Paṭācārātherīgāthā

112.

‘‘Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

113.

‘‘Kimahaṃ sīlasampannā, satthusāsanakārikā;

Nibbānaṃ nādhigacchāmi, akusītā anuddhatā.

114.

‘‘Pāde pakkhālayitvāna, udakesu karomahaṃ;

Pādodakañca disvāna, thalato ninnamāgataṃ.

115.

‘‘Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;

Tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;

Seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.

116.

‘‘Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;

Padīpasseva nibbānaṃ, vimokkho ahu cetaso’’ti.

… Paṭācārā therī….

11. Tiṃsamattātherīgāthā

117.

‘‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā [mānavā (sī.)];

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

118.

‘‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamante nisīdatha;

Cetosamathamanuyuttā, karotha buddhasāsanaṃ’.

119.

‘‘Tassā tā [taṃ (sī.)] vacanaṃ sutvā, paṭācārāya sāsanaṃ;

Pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;

Cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.

120.

‘‘Rattiyā purime yāme, pubbajātimanussaruṃ;

Rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.

121.

‘‘Uṭṭhāya pāde vandiṃsu, ‘katā te anusāsanī;

Indaṃva devā tidasā, saṅgāme aparājitaṃ;

Purakkhatvā vihassāma [viharāma (sī.), viharissāma (syā.)], tevijjāmha anāsavā’’’ti.

Itthaṃ sudaṃ tiṃsamattā therī bhikkhuniyo paṭācārāya santike aññaṃ byākariṃsūti.

12. Candātherīgāthā

122.

‘‘Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā;

Vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.

123.

‘‘Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ;

Sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.

124.

‘‘Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ;

Upasaṅkamma avocaṃ [avociṃ (ka.)], ‘pabbajjaṃ anagāriyaṃ’.

125.

‘‘Sā ca maṃ anukampāya, pabbājesi paṭācārā;

Tato maṃ ovaditvāna, paramatthe niyojayi.

126.

‘‘Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ;

Amogho ayyāyovādo, tevijjāmhi anāsavā’’ti.

… Candā therī….

Pañcakanipāto niṭṭhito.

6. Chakkanipāto

1. Pañcasatamattātherīgāthā

127.

‘‘Yassa maggaṃ na jānāsi, āgatassa gatassa vā;

Taṃ kuto cāgataṃ sattaṃ [santaṃ (sī.), puttaṃ (syā.)], ‘mama putto’ti rodasi.

128.

‘‘Maggañca khossa [kho’tha (syā. ka.)] jānāsi, āgatassa gatassa vā;

Na naṃ samanusocesi, evaṃdhammā hi pāṇino.

129.

‘‘Ayācito tatāgacchi, nānuññāto [ananuññāto (sī. syā.)] ito gato;

Kutoci nūna āgantvā, vasitvā katipāhakaṃ;

Itopi aññena gato, tatopaññena gacchati.

130.

‘‘Peto manussarūpena, saṃsaranto gamissati;

Yathāgato tathā gato, kā tattha paridevanā’’.

131.

‘‘Abbahī [abbuyhaṃ (syā.)] vata me sallaṃ, duddasaṃ hadayassitaṃ;

Yā me sokaparetāya, puttasokaṃ byapānudi.

132.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;

Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muniṃ’’.

Itthaṃ sudaṃ pañcasatamattā therī bhikkhuniyo…pe….

2. Vāseṭṭhītherīgāthā

133.

‘‘Puttasokenahaṃ aṭṭā, khittacittā visaññinī;

Naggā pakiṇṇakesī ca, tena tena vicārihaṃ.

134.

‘‘Vīthi [vasiṃ (sī.)] saṅkārakūṭesu, susāne rathiyāsu ca;

Acariṃ tīṇi vassāni, khuppipāsāsamappitā.

135.

‘‘Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati [gataṃ (ka.)];

Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.

136.

‘‘Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ;

So me dhammamadesesi, anukampāya gotamo.

137.

‘‘Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ;

Yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.

138.

‘‘Sabbe sokā samucchinnā, pahīnā etadantikā;

Pariññātā hi me vatthū, yato sokāna sambhavo’’ti.

… Vāseṭṭhī therī….

3. Khemātherīgāthā

139.

‘‘Daharā tvaṃ rūpavatī, ahampi daharo yuvā;

Pañcaṅgikena turiyena [tūrena (ka.)], ehi kheme ramāmase’’.

140.

‘‘Iminā pūtikāyena, āturena pabhaṅgunā;

Aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.

141.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ ‘tvaṃ kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.

142.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka.

143.

‘‘Nakkhattāni namassantā, aggiṃ paricaraṃ vane;

Yathābhuccamajānantā, bālā suddhimamaññatha.

144.

‘‘Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ;

Pamuttā [parimuttā (sī. syā.)] sabbadukkhehi, satthusāsanakārikā’’ti.

… Khemā therī….

4. Sujātātherīgāthā

145.

‘‘Alaṅkatā suvasanā, mālinī candanokkhitā;

Sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.

146.

‘‘Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ;

Gehato nikkhamitvāna, uyyānamabhihārayiṃ.

147.

‘‘Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ;

Vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.

148.

‘‘Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ;

So me dhammamadesesi, anukampāya cakkhumā.

149.

‘‘Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ;

Tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.

150.

‘‘Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, amoghaṃ buddhasāsana’’nti.

… Sujātā therī….

5. Anopamātherīgāthā

151.

‘‘Ucce kule ahaṃ jātā, bahuvitte mahaddhane;

Vaṇṇarūpena sampannā, dhītā majjhassa [meghassa (sī.), meghissa (syā.)] atrajā.

152.

‘‘Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā [seṭṭhiputtehi bhijjhitā (sī.)];

Pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.

153.

‘‘Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā;

Tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.

154.

‘‘Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ;

Tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.

155.

‘‘So me dhammamadesesi, anukampāya gotamo;

Nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.

156.

‘‘Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ;

Ajja me sattamī ratti, yato taṇhā visositā’’ti.

… Anopamā therī….

6. Mahāpajāpatigotamītherīgāthā

157.

‘‘Buddha vīra namo tyatthu, sabbasattānamuttama;

Yo maṃ dukkhā pamocesi, aññañca bahukaṃ janaṃ.

158.

‘‘Sabbadukkhaṃ pariññātaṃ, hetutaṇhā visositā;

Bhāvito aṭṭhaṅgiko [ariyaṭṭhaṅgiko (sī. ka.), bhāvitaṭṭhaṅgiko (syā.)] maggo, nirodho phusito mayā.

159.

‘‘Mātā putto pitā bhātā, ayyakā ca pure ahuṃ;

Yathābhuccamajānantī, saṃsariṃhaṃ anibbisaṃ.

160.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.

161.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passe, esā buddhāna vandanā.

162.

‘‘Bahūnaṃ [bahunnaṃ (sī. syā.)] vata atthāya, māyā janayi gotamaṃ;

Byādhimaraṇatunnānaṃ, dukkhakkhandhaṃ byapānudī’’ti.

… Mahāpajāpatigotamī therī….

7. Guttātherīgāthā

163.

‘‘Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ;

Tameva anubrūhehi, mā cittassa vasaṃ gami.

164.

‘‘Cittena vañcitā sattā, mārassa visaye ratā;

Anekajātisaṃsāraṃ, sandhāvanti aviddasū.

165.

‘‘Kāmacchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca;

Sīlabbataparāmāsaṃ, vicikicchañca pañcamaṃ.

166.

‘‘Saṃyojanāni etāni, pajahitvāna bhikkhunī;

Orambhāgamanīyāni, nayidaṃ punarehisi.

167.

‘‘Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya;

Saṃyojanāni chetvāna, dukkhassantaṃ karissasi.

168.

‘‘Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ;

Diṭṭheva dhamme nicchātā, upasantā carissatī’’ti.

… Guttā therī….

8. Vijayātherīgāthā

169.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī.

170.

‘‘Bhikkhuniṃ upasaṅkamma, sakkaccaṃ paripucchahaṃ;

Sā me dhammamadesesi, dhātuāyatanāni ca.

171.

‘‘Cattāri ariyasaccāni, indriyāni balāni ca;

Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, uttamatthassa pattiyā.

172.

‘‘Tassāhaṃ vacanaṃ sutvā, karontī anusāsaniṃ;

Rattiyā purime yāme, pubbajātimanussariṃ.

173.

‘‘Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

174.

‘‘Pītisukhena ca kāyaṃ, pharitvā vihariṃ tadā;

Sattamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti.

… Vijayā therī….

Chakkanipāto niṭṭhito.

7. Sattakanipāto

1. Uttarātherīgāthā

175.

‘‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

176.

‘‘‘Ghaṭetha buddhasāsane, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamantaṃ nisīdatha.

177.

‘‘‘Cittaṃ upaṭṭhapetvāna, ekaggaṃ susamāhitaṃ;

Paccavekkhatha saṅkhāre, parato no ca attato’.

178.

‘‘Tassāhaṃ vacanaṃ sutvā, paṭācārānusāsaniṃ;

Pāde pakkhālayitvāna, ekamante upāvisiṃ.

179.

‘‘Rattiyā purime yāme, pubbajātimanussariṃ;

Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ.

180.

‘‘Rattiyā pacchime yāme, tamokkhandhaṃ padālayiṃ;

Tevijjā atha vuṭṭhāsiṃ, katā te anusāsanī.

181.

‘‘Sakkaṃva devā tidasā, saṅgāme aparājitaṃ;

Purakkhatvā vihassāmi, tevijjāmhi anāsavā’’.

… Uttarā therī….

2. Cālātherīgāthā

182.

‘‘Satiṃ upaṭṭhapetvāna, bhikkhunī bhāvitindriyā;

Paṭivijjhi padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ’’.

183.

‘‘Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi;

Na ca rocesi pāsaṇḍe, kimidaṃ carasi momuhā’’.

184.

‘‘Ito bahiddhā pāsaṇḍā, diṭṭhiyo upanissitā;

Na te dhammaṃ vijānanti, na te dhammassa kovidā.

185.

‘‘Atthi sakyakule jāto, buddho appaṭipuggalo;

So me dhammamadesesi, diṭṭhīnaṃ samatikkamaṃ.

186.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

187.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

188.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka’’.

… Cālā therī….

3. Upacālātherīgāthā

189.

‘‘Satimatī cakkhumatī, bhikkhunī bhāvitindriyā;

Paṭivijjhiṃ padaṃ santaṃ, akāpurisasevitaṃ’’.

190.

‘‘Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;

Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī’’.

191.

‘‘Jātassa maraṇaṃ hoti, hatthapādāna chedanaṃ;

Vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchati.

192.

‘‘Atthi sakyakule jāto, sambuddho aparājito;

So me dhammamadesesi, jātiyā samatikkamaṃ.

193.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

194.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

195.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka’’.

… Upacālā therī….

Sattakanipāto niṭṭhito.

8. Aṭṭhakanipāto

1. Sīsūpacālātherīgāthā

196.

‘‘Bhikkhunī sīlasampannā, indriyesu susaṃvutā;

Adhigacche padaṃ santaṃ, asecanakamojavaṃ’’.

197.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino;

Tattha cittaṃ paṇīdhehi, yattha te vusitaṃ pure’’.

198.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino.

199.

‘‘Kālaṃ kālaṃ bhavābhavaṃ, sakkāyasmiṃ purakkhatā;

Avītivattā sakkāyaṃ, jātimaraṇasārino.

200.

‘‘Sabbo ādīpito loko, sabbo loko padīpito;

Sabbo pajjalito loko, sabbo loko pakampito.

201.

‘‘Akampiyaṃ atuliyaṃ, aputhujjanasevitaṃ;

Buddho dhammamadesesi, tattha me nirato mano.

202.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

203.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka’’.

… Sīsūpacālā therī….

Aṭṭhakanipāto niṭṭhito.

9. Navakanipāto

1. Vaḍḍhamātutherīgāthā

204.

‘‘Mā su te vaḍḍha lokamhi, vanatho āhu kudācanaṃ;

Mā puttaka punappunaṃ, ahu dukkhassa bhāgimā.

205.

‘‘Sukhañhi vaḍḍha munayo, anejā chinnasaṃsayā;

Sītibhūtā damappattā, viharanti anāsavā.

206.

‘‘Tehānuciṇṇaṃ isībhi, maggaṃ dassanapattiyā;

Dukkhassantakiriyāya, tvaṃ vaḍḍha anubrūhaya’’.

207.

‘‘Visāradāva bhaṇasi, etamatthaṃ janetti me;

Maññāmi nūna māmike, vanatho te na vijjati’’.

208.

‘‘Ye keci vaḍḍha saṅkhārā, hīnā ukkaṭṭhamajjhimā;

Aṇūpi aṇumattopi, vanatho me na vijjati.

209.

‘‘Sabbe me āsavā khīṇā, appamattassa jhāyato;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ’’.

210.

‘‘Uḷāraṃ vata me mātā, patodaṃ samavassari;

Paramatthasañhitā gāthā, yathāpi anukampikā.

211.

‘‘Tassāhaṃ vacanaṃ sutvā, anusiṭṭhiṃ janettiyā;

Dhammasaṃvegamāpādiṃ, yogakkhemassa pattiyā.

212.

‘‘Sohaṃ padhānapahitatto, rattindivamatandito;

Mātarā codito santo, aphusiṃ santimuttamaṃ’’.

… Vaḍḍhamātā therī….

Navakanipāto niṭṭhito.

10. Ekādasanipāto

1. Kisāgotamītherīgāthā

213.

‘‘Kalyāṇamittatā muninā, lokaṃ ādissa vaṇṇitā;

Kalyāṇamitte bhajamāno, api bālo paṇḍito assa.

214.

‘‘Bhajitabbā sappurisā, paññā tathā vaḍḍhati bhajantānaṃ;

Bhajamāno sappurise, sabbehipi dukkhehi pamucceyya.

215.

‘‘Dukkhañca vijāneyya, dukkhassa ca samudayaṃ nirodhaṃ;

Aṭṭhaṅgikañca maggaṃ, cattāripi ariyasaccāni.

216.

‘‘Dukkho itthibhāvo, akkhāto purisadammasārathinā;

Sapattikampi hi dukkhaṃ, appekaccā sakiṃ vijātāyo.

217.

‘‘Galake api kantanti, sukhumāliniyo visāni khādanti;

Janamārakamajjhagatā, ubhopi byasanāni anubhonti.

218.

‘‘Upavijaññā gacchantī, addasāhaṃ patiṃ mataṃ;

Panthamhi vijāyitvāna, appattāva sakaṃ gharaṃ.

219.

‘‘Dve puttā kālakatā, patī ca panthe mato kapaṇikāya;

Mātā pitā ca bhātā, ḍayhanti ca ekacitakāyaṃ.

220.

‘‘Khīṇakulīne kapaṇe, anubhūtaṃ te dukhaṃ aparimāṇaṃ;

Assū ca te pavattaṃ, bahūni ca jātisahassāni.

221.

‘‘Vasitā susānamajjhe, athopi khāditāni puttamaṃsāni;

Hatakulikā sabbagarahitā, matapatikā amatamadhigacchiṃ.

222.

‘‘Bhāvito me maggo, ariyo aṭṭhaṅgiko amatagāmī;

Nibbānaṃ sacchikataṃ, dhammādāsaṃ avekkhiṃhaṃ [apekkhihaṃ (sī.)].

223.

‘‘Ahamamhi kantasallā, ohitabhārā katañhi karaṇīyaṃ;

Kisā gotamī therī, vimuttacittā imaṃ bhaṇī’’ti.

… Kisā gotamī therī….

Ekādasanipāto niṭṭhito.

11. Dvādasakanipāto

1. Uppalavaṇṇātherīgāthā

224.

‘‘Ubho mātā ca dhītā ca, mayaṃ āsuṃ [ābhuṃ (sī.)] sapattiyo;

Tassā me ahu saṃvego, abbhuto lomahaṃsano.

225.

‘‘Dhiratthu kāmā asucī, duggandhā bahukaṇṭakā;

Yattha mātā ca dhītā ca, sabhariyā mayaṃ ahuṃ.

226.

‘‘Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Sā pabbajjiṃ rājagahe, agārasmānagāriyaṃ.

227.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;

Cetopariccañāṇañca, sotadhātu visodhitā.

228.

‘‘Iddhīpi me sacchikatā, patto me āsavakkhayo;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

229.

‘‘Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;

Buddhassa pāde vanditvā, lokanāthassa tādino’’ [sirīmato (syā. ka.)].

230.

‘‘Supupphitaggaṃ upagamma pādapaṃ, ekā tuvaṃ tiṭṭhasi sālamūle [rukkhamūle (syā. ka.)];

Na cāpi te dutiyo atthi koci, na tvaṃ bāle bhāyasi dhuttakānaṃ’’.

231.

‘‘Sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyuṃ;

Lomaṃ na iñje napi sampavedhe, kiṃ me tuvaṃ māra karissaseko.

232.

‘‘Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;

Bhamukantare tiṭṭhāmi, tiṭṭhantiṃ maṃ na dakkhasi.

233.

‘‘Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

234.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.

235.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti.

… Uppalavaṇṇā therī….

Dvādasanipāto niṭṭhito.

12. Soḷasanipāto

1. Puṇṇātherīgāthā

236.

‘‘Udahārī ahaṃ sīte [udakamāhariṃ sīte (sī.)], sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.

237.

‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ’’.

238.

Jānantī vata maṃ [jānantī ca tuvaṃ (ka.)] bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.

239.

‘‘Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisecanā sopi, pāpakammā pamuccati’’.

240.

‘‘Ko nu te idamakkhāsi, ajānantassa ajānako;

Dakābhisecanā nāma, pāpakammā pamuccati.

241.

‘‘Saggaṃ nūna gamissanti, sabbe maṇḍūkakacchapā;

Nāgā [nakkā (sī.)] ca susumārā ca, ye caññe udake carā.

242.

‘‘Orabbhikā sūkarikā, macchikā migabandhakā;

Corā ca vajjhaghātā ca, ye caññe pāpakammino;

Dakābhisecanā tepi, pāpakammā pamuccare.

243.

‘‘Sace imā nadiyo te, pāpaṃ pubbe kataṃ vahuṃ;

Puññampimā vaheyyuṃ te, tena tvaṃ paribāhiro.

244.

‘‘Yassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Tameva brahme mā kāsi, mā te sītaṃ chaviṃ hane’’.

245.

‘‘Kummaggapaṭipannaṃ maṃ, ariyamaggaṃ samānayi;

Dakābhisecanā bhoti, imaṃ sāṭaṃ dadāmi te’’.

246.

‘‘Tuyheva sāṭako hotu, nāhamicchāmi sāṭakaṃ;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

247.

‘‘Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho;

Sace ca pāpakaṃ kammaṃ, karissasi karosi vā.

248.

‘‘Na te dukkhā pamutyatthi, upeccāpi [uppaccāpi (aṭṭha. pāṭhantaraṃ)] palāyato;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

249.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti’’.

250.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

251.

‘‘Brahmabandhu pure āsiṃ, ajjamhi saccabrāhmaṇo;

Tevijjo vedasampanno, sottiyo camhi nhātako’’ti.

… Puṇṇā therī….

Soḷasanipāto niṭṭhito.

13. Vīsatinipāto

1. Ambapālītherīgāthā

252.

‘‘Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ;

Te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā.

253.

‘‘Vāsitova surabhī karaṇḍako, pupphapūra mama uttamaṅgajo [uttamaṅgabhūto (ka.)].

Taṃ jarāyatha salomagandhikaṃ, saccavādivacanaṃ anaññathā.

254.

‘‘Kānanaṃva sahitaṃ suropitaṃ, kocchasūcivicitaggasobhitaṃ;

Taṃ jarāya viralaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

255.

‘‘Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, sobhate suveṇīhilaṅkataṃ;

Taṃ jarāya khalitaṃ siraṃ kataṃ, saccavādivacanaṃ anaññathā.

256.

‘‘Cittakārasukatāva lekhikā, sobhare su bhamukā pure mama;

jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

257.

‘‘Bhassarā surucirā yathā maṇī, nettahesumabhinīlamāyatā;

Te jarāyabhihatā na sobhare, saccavādivacanaṃ anaññathā.

258.

‘‘Saṇhatuṅgasadisī ca nāsikā, sobhate su abhiyobbanaṃ pati;

Sā jarāya upakūlitā viya, saccavādivacanaṃ anaññathā.

259.

‘‘Kaṅkaṇaṃ va sukataṃ suniṭṭhitaṃ, sobhare su mama kaṇṇapāḷiyo;

Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

260.

‘‘Pattalīmakulavaṇṇasādisā, sobhare su dantā pure mama;

Te jarāya khaṇḍitā cāsitā [pītakā (sī.)], saccavādivacanaṃ anaññathā.

261.

‘‘Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihaṃ;

Taṃ jarāya khalitaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

262.

‘‘Saṇhakamburiva suppamajjitā, sobhate su gīvā pure mama;

Sā jarāya bhaggā [bhañjitā (?)] vināmitā, saccavādivacanaṃ anaññathā.

263.

‘‘Vaṭṭapalighasadisopamā ubho, sobhare su bāhā pure mama;

Tā jarāya yatha pāṭalibbalitā [yathā pāṭalippalitā (sī. syā. ka.)], saccavādivacanaṃ anaññathā.

264.

‘‘Saṇhamuddikasuvaṇṇamaṇḍitā, sobhare su hatthā pure mama;

Te jarāya yathā mūlamūlikā, saccavādivacanaṃ anaññathā.

265.

‘‘Pīnavaṭṭasahituggatā ubho, sobhare [sobhate (aṭṭha.)] su thanakā pure mama;

Thevikīva lambanti nodakā, saccavādivacanaṃ anaññathā.

266.

‘‘Kañcanassaphalakaṃva sammaṭṭhaṃ, sobhate su kāyo pure mama;

So valīhi sukhumāhi otato, saccavādivacanaṃ anaññathā.

267.

‘‘Nāgabhogasadisopamā ubho, sobhare su ūrū pure mama;

Te jarāya yathā veḷunāḷiyo, saccavādivacanaṃ anaññathā.

268.

‘‘Saṇhanūpurasuvaṇṇamaṇḍitā, sobhare su jaṅghā pure mama;

Tā jarāya tiladaṇḍakāriva, saccavādivacanaṃ anaññathā.

269.

‘‘Tūlapuṇṇasadisopamā ubho, sobhare su pādā pure mama;

Te jarāya phuṭitā valīmatā, saccavādivacanaṃ anaññathā.

270.

‘‘Ediso ahu ayaṃ samussayo, jajjaro bahudukkhānamālayo;

Sopalepapatito jarāgharo, saccavādivacanaṃ anaññathā’’.

… Ambapālī therī….

2. Rohinītherīgāthā

271.

‘‘‘Samaṇā’ti bhoti supi [bhoti tvaṃ sayasi (sī.), bhoti maṃ vipassi (syā.)], ‘samaṇā’ti pabujjhasi [paṭibujjhasi (sī. syā.)];

Samaṇāneva [samaṇānameva (sī. syā.)] kittesi, samaṇī nūna [samaṇī nu (ka.)] bhavissasi.

272.

‘‘Vipulaṃ annañca pānañca, samaṇānaṃ paveccasi [payacchasi (sī.)];

Rohinī dāni pucchāmi, kena te samaṇā piyā.

273.

‘‘Akammakāmā alasā, paradattūpajīvino;

Āsaṃsukā sādukāmā, kena te samaṇā piyā’’.

274.

‘‘Cirassaṃ vata maṃ tāta, samaṇānaṃ paripucchasi;

Tesaṃ te kittayissāmi, paññāsīlaparakkamaṃ.

275.

‘‘Kammakāmā analasā, kammaseṭṭhassa kārakā;

Rāgaṃ dosaṃ pajahanti, tena me samaṇā piyā.

276.

‘‘Tīṇi pāpassa mūlāni, dhunantntti sucikārino;

Sabbaṃ pāpaṃ pahīnesaṃ, tena me samaṇā piyā.

277.

‘‘Kāyakammaṃ suci nesaṃ, vacīkammañca tādisaṃ;

Manokammaṃ suci nesaṃ, tena me samaṇā piyā.

278.

‘‘Vimalā saṅkhamuttāva, suddhā santarabāhirā;

Puṇṇā sukkāna dhammānaṃ [sukkehi dhammehi (sī. syā. aṭṭha.)], tena me samaṇā piyā.

279.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino;

Atthaṃ dhammañca desenti, tena me samaṇā piyā.

280.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino;

Ekaggacittā satimanto, tena me samaṇā piyā.

281.

‘‘Dūraṅgamā satimanto, mantabhāṇī anuddhatā;

Dukkhassantaṃ pajānanti, tena me samaṇā piyā.

282.

‘‘Yasmā gāmā pakkamanti, na vilokenti kiñcanaṃ;

Anapekkhāva gacchanti, tena me samaṇā piyā.

283.

‘‘Na tesaṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ;

Pariniṭṭhitamesānā, tena me samaṇā piyā.

284.

‘‘Na te hiraññaṃ gaṇhanti, na suvaṇṇaṃ na rūpiyaṃ;

Paccuppannena yāpenti, tena me samaṇā piyā.

285.

‘‘Nānākulā pabbajitā, nānājanapadehi ca;

Aññamaññaṃ piyāyanti [pihayanti (ka.)], tena me samaṇā piyā’’.

286.

‘‘Atthāya vata no bhoti, kule jātāsi rohinī;

Saddhā buddhe ca dhamme ca, saṅghe ca tibbagāravā.

287.

‘‘Tuvaṃ hetaṃ pajānāsi, puññakkhettaṃ anuttaraṃ;

Amhampi ete samaṇā, paṭigaṇhanti dakkhiṇaṃ’’.

288.

‘‘Patiṭṭhito hettha yañño, vipulo no bhavissati;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

289.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti’’.

290.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

291.

‘‘Brahmabandhu pure āsiṃ, so idānimhi brāhmaṇo;

Tevijjo sottiyo camhi, vedagū camhi nhātako’’.

… Rohinī therī….

3. Cāpātherīgāthā

292.

‘‘Laṭṭhihattho pure āsi, so dāni migaluddako;

Āsāya palipā ghorā, nāsakkhi pārametave.

293.

‘‘Sumattaṃ maṃ maññamānā, cāpā puttamatosayi;

Cāpāya bandhanaṃ chetvā, pabbajissaṃ punopahaṃ.

294.

‘‘Mā me kujjhi mahāvīra, mā me kujjhi mahāmuni;

Na hi kodhaparetassa, suddhi atthi kuto tapo.

295.

‘‘Pakkamissañca nāḷāto, kodha nāḷāya vacchati;

Bandhantī itthirūpena, samaṇe dhammajīvino’’ [dhammajīvine (ka.)].

296.

‘‘Ehi kāḷa nivattassu, bhuñja kāme yathā pure;

Ahañca te vasīkatā, ye ca me santi ñātakā’’.

297.

‘‘Etto cāpe catubbhāgaṃ, yathā bhāsasi tvañca me;

Tayi rattassa posassa, uḷāraṃ vata taṃ siyā’’.

298.

‘‘Kāḷaṅginiṃva takkāriṃ, pupphitaṃ girimuddhani;

Phullaṃ dālimalaṭṭhiṃva, antodīpeva pāṭaliṃ.

299.

‘‘Haricandanalittaṅgiṃ, kāsikuttamadhāriniṃ;

Taṃ maṃ rūpavatiṃ santiṃ, kassa ohāya gacchasi’’.

300.

‘‘Sākuntikova sakuṇiṃ [sakuṇaṃ (syā.)], yathā bandhitumicchati;

Āharimena rūpena, na maṃ tvaṃ bādhayissasi’’.

301.

‘‘Imañca me puttaphalaṃ, kāḷa uppāditaṃ tayā;

Taṃ maṃ puttavatiṃ santiṃ, kassa ohāya gacchasi’’.

302.

‘‘Jahanti putte sappaññā, tato ñātī tato dhanaṃ;

Pabbajanti mahāvīrā, nāgo chetvāva bandhanaṃ’’.

303.

‘‘Idāni te imaṃ puttaṃ, daṇḍena churikāya vā;

Bhūmiyaṃ vā nisumbhissaṃ [nisumbheyyaṃ (sī.)], puttasokā na gacchasi’’.

304.

‘‘Sace puttaṃ siṅgālānaṃ, kukkurānaṃ padāhisi;

Na maṃ puttakatte jammi, punarāvattayissasi’’.

305.

‘‘Handa kho dāni bhaddante, kuhiṃ kāḷa gamissasi;

Katamaṃ gāmanigamaṃ, nagaraṃ rājadhāniyo’’.

306.

‘‘Ahumha pubbe gaṇino, assamaṇā samaṇamānino;

Gāmena gāmaṃ vicarimha, nagare rājadhāniyo.

307.

‘‘Eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati;

Sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ;

Tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati’’.

308.

‘‘Vandanaṃ dāni vajjāsi, lokanāthaṃ anuttaraṃ;

Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇaṃ’’.

309.

‘‘Etaṃ kho labbhamamhehi, yathā bhāsasi tvañca me;

Vandanaṃ dāni te vajjaṃ, lokanāthaṃ anuttaraṃ;

Padakkhiṇañca katvāna, ādisissāmi dakkhiṇaṃ’’.

310.

Tato ca kāḷo pakkāmi, nadiṃ nerañjaraṃ pati;

So addasāsi sambuddhaṃ, desentaṃ amataṃ padaṃ.

311.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

312.

Tassa pādāni vanditvā, katvāna naṃ [katvānahaṃ (sī.)] padakkhiṇaṃ;

Cāpāya ādisitvāna, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

… Cāpā therī….

4. Sundarītherīgāthā

313.

‘‘Petāni bhoti puttāni, khādamānā tuvaṃ pure;

Tuvaṃ divā ca ratto ca, atīva paritappasi.

314.

‘‘Sājja sabbāni khāditvā, sataputtāni [satta puttāni (syā.)] brāhmaṇī;

Vāseṭṭhi kena vaṇṇena, na bāḷhaṃ paritappasi’’.

315.

‘‘Bahūni puttasatāni, ñātisaṅghasatāni ca;

Khāditāni atītaṃse, mama tuyhañca brāhmaṇa.

316.

‘‘Sāhaṃ nissaraṇaṃ ñatvā, jātiyā maraṇassa ca;

Na socāmi na rodāmi, na cāpi paritappayiṃ’’.

317.

‘‘Abbhutaṃ vata vāseṭṭhi, vācaṃ bhāsasi edisiṃ;

Kassa tvaṃ dhammamaññāya, giraṃ [thiraṃ (sī.)] bhāsasi edisiṃ’’.

318.

‘‘Esa brāhmaṇa sambuddho, nagaraṃ mithilaṃ pati;

Sabbadukkhappahānāya, dhammaṃ desesi pāṇinaṃ.

319.

‘‘Tassa brahme [brāhmaṇa (sī. syā.)] arahato, dhammaṃ sutvā nirūpadhiṃ;

Tattha viññātasaddhammā, puttasokaṃ byapānudiṃ’’.

320.

‘‘So ahampi gamissāmi, nagaraṃ mithilaṃ pati;

Appeva maṃ so bhagavā, sabbadukkhā pamocaye’’.

321.

Addasa brāhmaṇo buddhaṃ, vippamuttaṃ nirūpadhiṃ;

Svassa dhammamadesesi, muni dukkhassa pāragū.

322.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

323.

Tattha viññātasaddhammo, pabbajjaṃ samarocayi;

Sujāto tīhi rattīhi, tisso vijjā aphassayi.

324.

‘‘Ehi sārathi gacchāhi, rathaṃ niyyādayāhimaṃ;

Ārogyaṃ brāhmaṇiṃ vajja [vajjā (sī.)], ‘pabbaji [pabbajito (sī.)] dāni brāhmaṇo;

Sujāto tīhi rattīhi, tisso vijjā aphassayi’’’.

325.

Tato ca rathamādāya, sahassañcāpi sārathi;

Ārogyaṃ brāhmaṇivoca, ‘‘pabbaji dāni brāhmaṇo;

Sujāto tīhi rattīhi, tisso vijjā aphassayi’’.

326.

‘‘Etañcāhaṃ assarathaṃ, sahassañcāpi sārathi;

Tevijjaṃ brāhmaṇaṃ sutvā [ñatvā (sī.)], puṇṇapattaṃ dadāmi te’’.

327.

‘‘Tuyheva hotvassaratho, sahassañcāpi brāhmaṇi;

Ahampi pabbajissāmi, varapaññassa santike’’.

328.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, phītañcimaṃ gahavibhavaṃ pahāya;

Pitā pabbajito tuyhaṃ, bhuñja bhogāni sundari; Tuvaṃ dāyādikā kule’’.

329.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, rammaṃ cimaṃ gahavibhavaṃ pahāya;

Pitā pabbajito mayhaṃ, puttasokena aṭṭito;

Ahampi pabbajissāmi, bhātusokena aṭṭitā’’.

330.

‘‘So te ijjhatu saṅkappo, yaṃ tvaṃ patthesi sundarī;

Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;

Etāni abhisambhontī, paraloke anāsavā’’.

331.

‘‘Sikkhamānāya me ayye, dibbacakkhu visodhitaṃ;

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

332.

‘‘Tuvaṃ nissāya kalyāṇī, therī saṅghassa sobhane;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

333.

‘‘Anujānāhi me ayye, icche sāvatthi gantave;

Sīhanādaṃ nadissāmi, buddhaseṭṭhassa santike’’.

334.

‘‘Passa sundari satthāraṃ, hemavaṇṇaṃ harittacaṃ;

Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ’’.

335.

‘‘Passa sundarimāyantiṃ, vippamuttaṃ nirūpadhiṃ;

Vītarāgaṃ visaṃyuttaṃ, katakiccamanāsavaṃ.

336.

‘‘Bārāṇasīto nikkhamma, tava santikamāgatā;

Sāvikā te mahāvīra, pāde vandati sundarī’’.

337.

‘‘Tuvaṃ buddho tuvaṃ satthā, tuyhaṃ dhītāmhi brāhmaṇa;

Orasā mukhato jātā, katakiccā anāsavā’’.

338.

‘‘Tassā te svāgataṃ bhadde, tato [atho (ka.)] te adurāgataṃ;

Evañhi dantā āyanti, satthu pādāni vandikā;

Vītarāgā visaṃyuttā, katakiccā anāsavā’’.

… Sundarī therī….

5. Subhākammāradhītutherīgāthā

339.

‘‘Daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇiṃ;

Tassā me appamattāya, saccābhisamayo ahu.

340.

‘‘Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhagaṃ;

Sakkāyasmiṃ bhayaṃ disvā, nekkhammameva [nekkhammaññeva (sī.), nekkhammasseva (syā.)] pīhaye.

341.

‘‘Hitvānahaṃ ñātigaṇaṃ, dāsakammakarāni ca;

Gāmakhettāni phītāni, ramaṇīye pamodite.

342.

‘‘Pahāyahaṃ pabbajitā, sāpateyyamanappakaṃ;

Evaṃ saddhāya nikkhamma, saddhamme suppavedite.

343.

‘‘Netaṃ [na metaṃ (sī. syā.)] assa patirūpaṃ, ākiñcaññañhi patthaye;

Yo [yā (syā.)] jātarūpaṃ rajataṃ, chaḍḍetvā [thapetvā (ka.)] punarāgame [punarāgahe (ka.)].

344.

‘‘Rajataṃ jātarūpaṃ vā, na bodhāya na santiyā;

Netaṃ samaṇasāruppaṃ, na etaṃ ariyaddhanaṃ.

345.

‘‘Lobhanaṃ madanañcetaṃ, mohanaṃ rajavaḍḍhanaṃ;

Sāsaṅkaṃ bahuāyāsaṃ, natthi cettha dhuvaṃ ṭhiti.

346.

‘‘Ettha rattā pamattā ca, saṅkiliṭṭhamanā narā;

Aññamaññena byāruddhā, puthu kubbanti medhagaṃ.

347.

‘‘Vadho bandho parikleso, jāni sokapariddavo;

Kāmesu adhipannānaṃ, dissate byasanaṃ bahuṃ.

348.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;

Jānātha maṃ pabbajitaṃ, kāmesu bhayadassiniṃ.

349.

‘‘Na hiraññasuvaṇṇena, parikkhīyanti āsavā;

Amittā vadhakā kāmā, sapattā sallabandhanā.

350.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;

Jānātha maṃ pabbajitaṃ, muṇḍaṃ saṅghāṭipārutaṃ.

351.

‘‘Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;

Etaṃ kho mama sāruppaṃ, anagārūpanissayo.

352.

‘‘Vantā mahesīhi kāmā, ye dibbā ye ca mānusā;

Khemaṭṭhāne vimuttā te, pattā te acalaṃ sukhaṃ.

353.

‘‘Māhaṃ kāmehi saṅgacchiṃ, yesu tāṇaṃ na vijjati;

Amittā vadhakā kāmā, aggikkhandhūpamā dukhā.

354.

‘‘Paripantho esa bhayo, savighāto sakaṇṭako;

Gedho suvisamo ceso [lepo (sī.)], mahanto mohanāmukho.

355.

‘‘Upasaggo bhīmarūpo, kāmā sappasirūpamā;

Ye bālā abhinandanti, andhabhūtā puthujjanā.

356.

‘‘Kāmapaṅkena sattā hi, bahū loke aviddasū;

Pariyantaṃ na jānanti, jātiyā maraṇassa ca.

357.

‘‘Duggatigamanaṃ maggaṃ, manussā kāmahetukaṃ;

Bahuṃ ve paṭipajjanti, attano rogamāvahaṃ.

358.

‘‘Evaṃ amittajananā, tāpanā saṃkilesikā;

Lokāmisā bandhanīyā, kāmā maraṇabandhanā [caraṇabandhanā (sī.)].

359.

‘‘Ummādanā ullapanā, kāmā cittappamaddino;

Sattānaṃ saṅkilesāya, khippaṃ [khipaṃ (sī.)] mārena oḍḍitaṃ.

360.

‘‘Anantādīnavā kāmā, bahudukkhā mahāvisā;

Appassādā raṇakarā, sukkapakkhavisosanā [visosakā (sī.)].

361.

‘‘Sāhaṃ etādisaṃ katvā, byasanaṃ kāmahetukaṃ;

Na taṃ paccāgamissāmi, nibbānābhiratā sadā.

362.

‘‘Raṇaṃ karitvā [taritvā (sī.)] kāmānaṃ, sītibhāvābhikaṅkhinī;

Appamattā vihassāmi, sabbasaṃyojanakkhaye.

363.

‘‘Asokaṃ virajaṃ khemaṃ, ariyaṭṭhaṅgikaṃ ujuṃ;

Taṃ maggaṃ anugacchāmi, yena tiṇṇā mahesino’’.

364.

Imaṃ passatha dhammaṭṭhaṃ, subhaṃ kammāradhītaraṃ;

Anejaṃ upasampajja, rukkhamūlamhi jhāyati.

365.

Ajjaṭṭhamī pabbajitā, saddhā saddhammasobhanā;

Vinītuppalavaṇṇāya, tevijjā maccuhāyinī.

366.

Sāyaṃ bhujissā anaṇā, bhikkhunī bhāvitindriyā;

Sabbayogavisaṃyuttā, katakiccā anāsavā.

367.

Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;

Namassati bhūtapati, subhaṃ kammāradhītaranti.

… Subhā kammāradhītā therī….

Vīsatinipāto niṭṭhito.

14. Tiṃsanipāto

1. Subhājīvakambavanikātherīgāthā

368.

Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ;

Dhuttako sannivāresi [taṃ nivāresi (ka.)], tamenaṃ abravī subhā.

369.

‘‘Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi;

Na hi pabbajitāya āvuso, puriso samphusanāya kappati.

370.

‘‘Garuke mama satthusāsane, yā sikkhā sugatena desitā;

Parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.

371.

‘‘Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ;

Sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi’’.

372.

‘‘Daharā ca apāpikā casi, kiṃ te pabbajjā karissati;

Nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite [ramāmase pupphite (sī. syā.)] vane.

373.

‘‘Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā;

Paṭhamavasanto sukho utu, ehi ramāma supupphite vane.

374.

‘‘Kusumitasikharā ca pādapā, abhigajjantiva māluteritā;

Kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi [vanamotarissasi (sī.), vanamogāhissasi (syā. ka.)].

375.

‘‘Vāḷamigasaṅghasevitaṃ, kuñjaramattakareṇuloḷitaṃ;

Asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.

376.

‘‘Tapanīyakatāva dhītikā, vicarasi cittalateva accharā;

Kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.

377.

‘‘Ahaṃ tava vasānugo siyaṃ, yadi viharemase [yadipi viharesi (ka.)] kānanantare;

Na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.

378.

‘‘Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa;

Pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.

379.

‘‘Kāsikasukhumāni dhāraya, abhiropehi [abhirohehi (sī.)] ca mālavaṇṇakaṃ;

Kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.

380.

‘‘Sudhotarajapacchadaṃ subhaṃ, goṇakatūlikasanthataṃ navaṃ;

Abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ;

381.

‘‘Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ;

Evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi’’.

382.

‘‘Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane;

Bhedanadhamme kaḷevare [kalevare (sī. ka.)], yaṃ disvā vimano udikkhasi’’.

383.

‘‘Akkhīni ca turiyāriva, kinnariyāriva pabbatantare;

Tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.

384.

‘‘Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe;

Tava me nayanāni dakkhiya [nayanānudikkhiya (sī.)], bhiyyo kāmaguṇo pavaḍḍhati.

385.

‘‘Api dūragatā saramhase, āyatapamhe visuddhadassane;

Na hi matthi tayā piyattarā, nayanā kinnarimandalocane’’.

386.

‘‘Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi;

Meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.

387.

‘‘Natthi hi loke sadevake, rāgo yatthapi dāni me siyā;

Napi naṃ jānāmi kīriso, atha maggena hato samūlako.

388.

‘‘Iṅgālakuyāva [iṅghāḷakhuyāva (syā.)] ujjhito, visapattoriva aggito kato [agghato hato (sī.)];

Napi naṃ passāmi kīriso, atha maggena hato samūlako.

389.

‘‘Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā;

Tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.

390.

‘‘Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā;

Saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.

391.

‘‘Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī;

Uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.

392.

‘‘Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā;

Tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.

393.

‘‘Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite [paripakkhīte (sī.), paripakkate (syā.)];

Na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.

394.

‘‘Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti;

Dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.

395.

‘‘Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ;

Tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.

396.

‘‘Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ;

Upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ [rūparūpakaṃ (ka.)].

397.

‘‘Vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā saassukā;

Pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā’’.

398.

Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā;

‘‘Handa te cakkhuṃ harassu taṃ’’, tassa narassa adāsi tāvade.

399.

Tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ;

‘‘Sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati’’.

400.

‘‘Āsādiya [āhaniya (syā. ka.)] edisaṃ janaṃ, aggiṃ pajjalitaṃ va liṅgiya;

Gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no’’.

401.

Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ;

Passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇakanti.

… Subhā jīvakambavanikā therī….

Tiṃsanipāto niṭṭhito.

15. Cattālīsanipāto

1. Isidāsītherīgāthā

402.

Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;

Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.

403.

Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;

Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.

404.

piṇḍāya caritvā, bhattatthaṃ [bhattattaṃ (sī.)] kariya dhotapattāyo;

Rahitamhi sukhanisinnā, imā girā abbhudīresuṃ.

405.

‘‘Pāsādikāsi ayye, isidāsi vayopi te aparihīno;

Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā’’.

406.

Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;

Isidāsī vacanamabravi, ‘‘suṇa bodhi yathāmhi pabbajitā.

407.

‘‘Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;

Tassamhi ekadhītā, piyā manāpā ca dayitā ca.

408.

‘‘Atha me sāketato varakā, āgacchumuttamakulīnā;

Seṭṭhī pahūtaratano, tassa mamaṃ suṇhamadāsi tāto.

409.

‘‘Sassuyā sassurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;

Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.

410.

‘‘Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;

Tamekavarakampi disvā, ubbiggā āsanaṃ demi.

411.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.

412.

‘‘Kālena upaṭṭhahitvā [uṭṭhahitvā (syā. ka.), upaṭṭhahituṃ (?)], gharaṃ samupagamāmi ummāre;

Dhovantī hatthapāde, pañjalikā sāmikamupemi.

413.

‘‘Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;

Parikammakārikā viya, sayameva patiṃ vibhūsemi.

414.

‘‘Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;

Mātāva ekaputtakaṃ, tathā [tadā (sī.)] bhattāraṃ paricarāmi.

415.

‘‘Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;

Uṭṭhāyikaṃ [uṭṭhāhikaṃ (ka.)] analasaṃ, sīlavatiṃ dussate bhattā.

416.

‘‘So mātarañca pitarañca, bhaṇati ‘āpucchahaṃ gamissāmi;

Isidāsiyā na saha vacchaṃ, ekāgārehaṃ [ekagharepa’haṃ (?)] saha vatthuṃ’.

417.

‘‘‘Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;

Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta’.

418.

‘‘‘Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;

Dessāva me alaṃ me, apucchāhaṃ [āpucchāhaṃ (syā.), āpucchahaṃ-nāpucchahaṃ (?)] gamissāmi’.

419.

‘‘Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;

‘Kissa [kiṃsa (?)] tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ’.

420.

‘‘‘Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;

Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā’.

421.

‘‘Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;

‘Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ’.

422.

‘‘Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;

Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.

423.

‘‘Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi [paṭicchasi (sī. ka.), paṭicchati (syā.), paṭiccharati (ka.)];

Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.

424.

‘‘Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;

‘Hohisi [sohisi (sabbattha)] me jāmātā, nikkhipa poṭṭhiñca [pontiṃ (sī. syā.)] ghaṭikañca’.

425.

‘‘Sopi vasitvā pakkhaṃ [pakkamatha (sī.)], atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ;

Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi’.

426.

‘‘Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;

‘Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihi’ti.

427.

‘‘Evaṃ bhaṇito bhaṇati, ‘yadi me attā sakkoti alaṃ mayhaṃ;

Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ’.

428.

‘‘Vissajjito gato so, ahampi ekākinī vicintemi;

‘Āpucchitūna gacchaṃ, marituye [maritāye (sī.), marituṃ (syā.)] vā pabbajissaṃ vā’.

429.

‘‘Atha ayyā jinadattā, āgacchī gocarāya caramānā;

Tātakulaṃ vinayadharī, bahussutā sīlasampannā.

430.

‘‘Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;

Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.

431.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Santappayitvā avacaṃ, ‘ayye icchāmi pabbajituṃ’.

432.

‘‘Atha maṃ bhaṇatī tāto, ‘idheva puttaka [puttike (syā. ka.)] carāhi tvaṃ dhammaṃ;

Annena ca pānena ca, tappaya samaṇe dvijātī ca’.

433.

‘‘Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;

‘Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi’.

434.

‘‘Atha maṃ bhaṇatī tāto, ‘pāpuṇa bodhiñca aggadhammañca;

Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho’.

435.

‘‘Mātāpitū abhivādayitvā, sabbañca ñātigaṇavaggaṃ;

Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.

436.

‘‘Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;

Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.

437.

‘‘Nagaramhi erakacche [erakakacche (syā. ka.)], suvaṇṇakāro ahaṃ pahūtadhano;

Yobbanamadena matto so, paradāraṃ asevihaṃ.

438.

‘‘Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;

Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.

439.

‘‘Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;

Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.

440.

‘‘Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;

Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.

441.

‘‘Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;

Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.

442.

‘‘Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;

Vaccho lākhātambo, nillacchito dvādase māse.

443.

‘‘Voḍhūna [te puna (syā. ka.), vodhuna (ka. aṭṭha.)] naṅgalamahaṃ, sakaṭañca dhārayāmi;

Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.

444.

‘‘Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;

Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.

445.

‘‘Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;

Kapaṇamhi appabhoge, dhanika [aṇika (aṭṭha.), taṃsaṃvaṇṇanāyampi atthayutti gavesitabbā] purisapātabahulamhi.

446.

‘‘Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;

Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.

447.

‘‘Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;

Orundhatassa putto, giridāso nāma nāmena.

448.

‘‘Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;

Anurattā [anuvattā (ka.)] bhattāraṃ, tassāhaṃ [tassa taṃ (?)] viddesanamakāsiṃ.

449.

‘‘Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;

Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā’’ti.

… Isidāsī therī….

Cattālīsanipāto niṭṭhito.

16. Mahānipāto

1. Sumedhātherīgāthā

450.

Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;

Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.

451.

Sīlavatī cittakathā, bahussutā buddhasāsane vinītā;

Mātāpitaro upagamma, bhaṇati ‘‘ubhayo nisāmetha.

452.

‘‘Nibbānābhiratāhaṃ, asassataṃ bhavagataṃ yadipi dibbaṃ;

Kimaṅgaṃ pana [kimaṅga pana (sī. syā.), kiṃ pana (?)] tucchā kāmā, appassādā bahuvighātā.

453.

‘‘Kāmā kaṭukā āsīvisūpamā, yesu mucchitā bālā;

Te dīgharattaṃ niraye, samappitā haññante dukkhitā [haññare dukhitā (?)].

454.

‘‘Socanti pāpakammā, vinipāte pāpavaddhino sadā;

Kāyena ca vācāya ca, manasā ca asaṃvutā bālā.

455.

‘‘Bālā te duppaññā, acetanā dukkhasamudayoruddhā;

Desante ajānantā, na bujjhare ariyasaccāni.

456.

‘‘Saccāni amma buddhavaradesitāni, te bahutarā ajānantā ye;

Abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.

457.

‘‘Devesupi upapatti, asassatā bhavagate aniccamhi;

Na ca santasanti bālā, punappunaṃ jāyitabbassa.

458.

‘‘Cattāro vinipātā, duve [dve (sabbattha)] ca gatiyo kathañci labbhanti;

Na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.

459.

‘‘Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;

Appossukkā ghaṭissaṃ, jātimaraṇappahānāya.

460.

‘‘Kiṃ bhavagate [bhavagatena (syā.)] abhinanditena, kāyakalinā asārena;

Bhavataṇhāya nirodhā, anujānātha pabbajissāmi.

461.

‘‘Buddhānaṃ uppādo vivajjito, akkhaṇo khaṇo laddho;

Sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ’’.

462.

Evaṃ bhaṇati sumedhā, mātāpitaro ‘‘na tāva āhāraṃ;

Āharissaṃ [āhariyāmi (sī.), āhārisaṃ (?)] gahaṭṭhā, maraṇavasaṃ gatāva hessāmi’’.

463.

Mātā dukkhitā rodati pitā ca, assā sabbaso samabhihato;

Ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.

464.

‘‘Uṭṭhehi puttaka kiṃ socitena, dinnāsi vāraṇavatimhi;

Rājā anīkaratto [aṇīkadatto (sī. syā.)], abhirūpo tassa tvaṃ dinnā.

465.

‘‘Aggamahesī bhavissasi, anikarattassa rājino bhariyā;

Sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.

466.

‘‘Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta’’.

467.

Atha ne bhaṇati sumedhā, ‘‘mā edisikāni bhavagatamasāraṃ;

Pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.

468.

‘‘Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;

Abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.

469.

‘‘Kimiva tāhaṃ jānantī, vikulakaṃ maṃsasoṇitupalittaṃ;

Kimikulālayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyyati.

470.

‘‘Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;

Chuddho [chaḍḍito (syā.), chuṭṭho (ka.)] kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.

471.

‘‘Chuddhūna [chaḍḍūna (syā.), chuṭṭhūna (ka.)] naṃ susāne, parabhattaṃ nhāyanti [nhāyare (?)] jigucchantā;

Niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.

472.

‘‘Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;

Kheḷassuccārassava, paripuṇṇe [kheḷassuccārapassavaparipuṇṇe (sī.)] pūtikāyamhi.

473.

‘‘Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā;

Gandhassa asahamānā, sakāpi mātā jiguccheyya.

474.

‘‘Khandhadhātuāyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;

Yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.

475.

‘‘Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;

Vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.

476.

‘‘Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;

‘Dīgho tesaṃ [vo (ka.)] saṃsāro, punappunaṃ haññamānānaṃ’.

477.

‘‘Devesu manussesu ca, tiracchānayoniyā asurakāye;

Petesu ca nirayesu ca, aparimitā dissare ghātā.

478.

‘‘Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa [kilissamānassa (syā. ka.)];

Devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.

479.

‘‘Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;

Appossukkā ghaṭenti, jātimaraṇappahānāya.

480.

‘‘Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;

Nibbinnā me kāmā, vantasamā tālavatthukatā’’.

481.

Sā cevaṃ bhaṇati pitaramanīkaratto ca yassa sā dinnā;

Upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.

482.

Atha asitanicitamuduke, kese khaggena chindiya sumedhā;

Pāsādaṃ pidahitvā [pidhetvā (sī. syā.), pidhitvā (ka.)], paṭhamajjhānaṃ samāpajji.

483.

ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;

Pāsāde ca [pāsādeva (sī. syā.)] sumedhā, aniccasaññaṃ [aniccasaññā (sabbattha)] subhāveti.

484.

Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;

Maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.

485.

‘‘Rajje āṇādhanamissariyaṃ, bhogā sukhā daharikāsi;

Bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.

486.

‘‘Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;

Mā dummanā ahosi, mātāpitaro te dukkhitā’’ [mātāpitaro ca te dukhitā (?)].

487.

Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;

‘‘Mā kāme abhinandi, kāmesvādīnavaṃ passa.

488.

‘‘Cātuddīpo rājā mandhātā, āsi kāmabhogina maggo;

Atitto kālaṅkato, na cassa paripūritā icchā.

489.

‘‘Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;

Na catthi titti kāmānaṃ, atittāva maranti narā.

490.

‘‘Asisūnūpamā kāmā, kāmā sappasiropamā;

Ukkopamā anudahanti, aṭṭhikaṅkala [kaṅkhala (sī.)] sannibhā.

491.

‘‘Aniccā addhuvā kāmā, bahudukkhā mahāvisā;

Ayoguḷova santatto, aghamūlā dukhapphalā.

492.

‘‘Rukkhapphalūpamā kāmā, maṃsapesūpamā dukhā;

Supinopamā vañcaniyā, kāmā yācitakūpamā.

493.

‘‘Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;

Aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.

494.

‘‘Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;

Gacchatha na me bhagavate, vissāso atthi attano.

495.

‘‘Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;

Anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ’’.

496.

Dvāraṃ apāpuritvānahaṃ [avāpuritvāhaṃ (sī.)], mātāpitaro anīkarattañca;

Disvāna chamaṃ nisinne, rodante idamavocaṃ.

497.

‘‘Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;

Anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.

498.

‘‘Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;

Sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.

499.

‘‘Sara caturodadhī [sarassu caturo udadhī (?)], upanīte assuthaññarudhiramhi;

Sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.

500.

‘‘Anamatagge saṃsarato, mahiṃ [mahāmahiṃ (?)] jambudīpamupanītaṃ;

Kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.

501.

‘‘Tiṇakaṭṭhasākhāpalāsaṃ [sara tiṇakaṭṭhasākhāpalāsaṃ (sī.)], upanītaṃ anamataggato sara;

Caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.

502.

‘‘Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;

Siraṃ [sara (sī.)] tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.

503.

‘‘Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;

Khandhe passa anicce, sarāhi niraye bahuvighāte.

504.

‘‘Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;

Sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.

505.

‘‘Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;

Sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.

506.

‘‘Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā [sapariḷāhā (sī. aṭṭha.)];

Sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.

507.

‘‘Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;

Rājaggicoraudakappiyehi, sādhāraṇā kāmā bahusapattā.

508.

‘‘Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;

Kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.

509.

‘‘Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;

Ukkopamā hi kāmā, dahanti ye te na muñcanti.

510.

‘‘Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;

Mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.

511.

‘‘Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;

Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.

512.

‘‘Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;

Anubhohisi kāmayutto, paṭinissaja [paṭinissara (sī.)] addhuve kāme.

513.

‘‘Ajaramhi vijjamāne, kiṃ tava kāmehi [yesu jarāya ca; maraṇabyādhihi gahitā (?)] yesu jarā;

Maraṇabyādhigahitā [yesu jarāya ca; maraṇabyādhihi gahitā (?)], sabbā sabbattha jātiyo.

514.

‘‘Idamajaramidamamaraṃ [idaṃ ajaraṃ idaṃ amaraṃ (?)], idamajarāmaraṃ padamasokaṃ;

Asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.

515.

‘‘Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;

Yo yoniso payuñjati, na ca sakkā aghaṭamānena’’.

516.

Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;

Anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.

517.

Uṭṭhāya anikaratto, pañjaliko yācitassā pitaraṃ so;

‘‘Vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā’’.

518.

Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;

Cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.

519.

Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;

Pubbenivāsacaritaṃ, yathā byākari pacchime kāle.

520.

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

521.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;

Devesu uppajjimha, ko pana vādo manussesu.

522.

‘‘Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;

Sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.

523.

‘‘So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;

Taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ’’.

524.

Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;

Nibbindanti bhavagate, nibbinditvā virajjantīti.

Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.

Mahānipāto niṭṭhito.

Samattā therīgāthāyo.

Gāthāsatāni cattāri, asīti puna cuddasa [gāthāsaṅkhyā idha anukkamaṇikagaṇanāvasena pākaṭā];

Theriyekuttarasatā [therīyekuttarachasatā (?) tiṃsamattāpi pañcasatamattāpi theriyo ekato āgatā manasikātabbā], sabbā tā āsavakkhayāti.

Therīgāthāpāḷi niṭṭhitā.