Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therāpadānapāḷi

(Dutiyo bhāgo)

43. Sakiṃsammajjakavaggo

1. Sakiṃsammajjakattheraapadānaṃ

1.

‘‘Vipassino bhagavato, pāṭaliṃ bodhimuttamaṃ;

Disvāva taṃ pādapaggaṃ, tattha cittaṃ pasādayiṃ.

2.

‘‘Sammajjaniṃ gahetvāna, bodhiṃ sammajji tāvade;

Sammajjitvāna taṃ bodhiṃ, avandiṃ pāṭaliṃ ahaṃ.

3.

‘‘Tattha cittaṃ pasādetvā, sire katvāna añjaliṃ;

Namassamāno taṃ bodhiṃ, gañchiṃ paṭikuṭiṃ ahaṃ.

4.

‘‘Tādimaggena gacchāmi, saranto bodhimuttamaṃ;

Ajagaro maṃ pīḷesi, ghorarūpo mahabbalo.

5.

‘‘Āsanne me kataṃ kammaṃ, phalena tosayī mamaṃ;

Kaḷevaraṃ me gilati, devaloke ramāmahaṃ.

6.

‘‘Anāvilaṃ mama cittaṃ, visuddhaṃ paṇḍaraṃ sadā;

Sokasallaṃ na jānāmi, cittasantāpanaṃ mama.

7.

‘‘Kuṭṭhaṃ gaṇḍo kilāso ca, apamāro vitacchikā;

Daddu kaṇḍu ca me natthi, phalaṃ sammajjanāyidaṃ [sammajjane idaṃ (sī.)].

8.

‘‘Soko ca paridevo ca, hadaye me na vijjati;

Abhantaṃ ujukaṃ cittaṃ, phalaṃ sammajjanāyidaṃ.

9.

‘‘Samādhīsu na majjāmi [samādhīsu na sajjāmi (sī.), samādhiṃ puna pajjāmi (syā)], visadaṃ hoti mānasaṃ;

Yaṃ yaṃ samādhimicchāmi, so so sampajjate mamaṃ.

10.

‘‘Rajanīye na rajjāmi, atho dussaniyesu [dosaniyesu (sī. syā. ka.)] ca;

Mohanīye na muyhāmi, phalaṃ sammajjanāyidaṃ.

11.

‘‘Ekanavutito [ekanavute ito (sī. syā.)] kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, phalaṃ sammajjanāyidaṃ.

12.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

13.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

14.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo

Abhāsitthāti.

Sakiṃsammajjakattherassāpadānaṃ paṭhamaṃ.

2. Ekadussadāyakattheraapadānaṃ

15.

‘‘Nagare haṃsavatiyā, ahosiṃ tiṇahārako;

Tiṇahārena jīvāmi, tena posemi dārake.

16.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Tamandhakāraṃ nāsetvā, uppajji lokanāyako.

17.

‘‘Sake ghare nisīditvā, evaṃ cintesi tāvade;

‘Buddho loke samuppanno, deyyadhammo na vijjati.

18.

‘‘‘Idaṃ me sāṭakaṃ ekaṃ, natthi me koci dāyako;

Dukkho nirayasamphasso, ropayissāmi dakkhiṇaṃ’.

19.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Ekaṃ dussaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.

20.

‘‘Ekaṃ dussaṃ daditvāna, ukkuṭṭhiṃ sampavattayiṃ;

‘Yadi buddho tuvaṃ vīra, tārehi maṃ mahāmuni’.

21.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama dānaṃ pakittento, akā me anumodanaṃ.

22.

‘‘‘Iminā ekadussena, cetanāpaṇidhīhi ca;

Kappasatasahassāni, vinipātaṃ na gacchasi.

23.

‘‘‘Chattiṃsakkhattuṃ devindo, devarajjaṃ karissasi;

Tettiṃsakkhattuṃ rājā ca, cakkavattī [cakkavatti (syā.)] bhavissasi.

24.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ [asaṅkayaṃ (syā. ka.) evamuparipi];

Devaloke manusse vā, saṃsaranto tuvaṃ bhave.

25.

‘‘‘Rūpavā guṇasampanno, anavakkantadehavā [anuvattanta… (syā)];

Akkhobhaṃ amitaṃ dussaṃ, labhissasi yadicchakaṃ’.

26.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī vīro [dhīro (sī. syā.)], haṃsarājāva ambare.

27.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Bhoge me ūnatā natthi, ekadussassidaṃ phalaṃ.

28.

‘‘Paduddhāre paduddhāre, dussaṃ nibbattate mamaṃ;

Heṭṭhā dussamhi tiṭṭhāmi, uparicchadanaṃ mama.

29.

‘‘Cakkavāḷaṃ upādāya, sakānanaṃ sapabbataṃ;

Icchamāno cahaṃ ajja, dussehacchādayeyya taṃ.

30.

‘‘Teneva ekadussena, saṃsaranto bhavābhave;

Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave.

31.

‘‘Vipākaṃ viekadussassa, nājjhagaṃ katthacikkhayaṃ;

Ayaṃ me antimā jāti, vipaccati idhāpi me.

32.

‘‘Satasahassito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekadussassidaṃ phalaṃ.

33.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

34.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti;

Ekadussadāyakattherassāpadānaṃ dutiyaṃ.

3. Ekāsanadāyakattheraapadānaṃ

36.

‘‘Himavantassāvidūre, gosito nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

37.

‘‘Nārado nāma nāmena, kassapo iti maṃ vidū;

Suddhimaggaṃ gavesanto, vasāmi gosite tadā.

38.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Vivekakāmo sambuddho, agañchi anilañjasā.

39.

‘‘Vanagge gacchamānassa, disvā raṃsiṃ mahesino;

Kaṭṭhamañcaṃ paññāpetvā, ajinañca apatthariṃ.

40.

‘‘Āsanaṃ paññāpetvāna, sire katvāna añjaliṃ;

Somanassaṃ paveditvā, idaṃ vacanamabraviṃ.

41.

‘‘‘Sallakatto mahāvīra, āturānaṃ tikicchako;

Mamaṃ rogaparetassa [rāga… (syā.)], tikicchaṃ dehi nāyaka.

42.

‘‘‘Kallatthikā ye passanti, buddhaseṭṭha tuvaṃ mune;

Dhuvatthasiddhiṃ papponti, etesaṃ ajaro [jajjaro (sī. pī. ka.)] bhave.

43.

‘‘‘Na me deyyadhammo atthi, pavattaphalabhojihaṃ;

Idaṃ me āsanaṃ atthi [na me deyyaṃ tava atthi (sī. syā.)], nisīda kaṭṭhamañcake’.

44.

‘‘Nisīdi tattha bhagavā, asambhītova [acchambhitova (syā. ka.)] kesarī;

Muhuttaṃ vītināmetvā, idaṃ vacanamabravi.

45.

‘‘‘Visaṭṭho [vissattho (sī. pī), vissaṭṭho (syā. ka.)] hohi mā bhāyi, laddho jotiraso tayā;

Yaṃ tuyhaṃ patthitaṃ sabbaṃ, paripūrissatināgate [paripūrissatāsanaṃ (syā. ka.)].

46.

‘‘‘Na moghaṃ taṃ kataṃ tuyhaṃ, puññakkhette anuttare;

Sakkā uddharituṃ attā, yassa cittaṃ paṇīhitaṃ [sunīhitaṃ (syā.)].

47.

‘‘‘Imināsanadānena, cetanāpaṇidhīhi ca;

Kappasatasahassāni, vinipātaṃ na gacchasi.

48.

‘‘‘Paññāsakkhattuṃ devindo, devarajjaṃ karissasi;

Asītikkhattuṃ rājā ca, cakkavattī bhavissasi.

49.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito hutvā, saṃsāre saṃsarissasi’.

50.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

51.

‘‘Hatthiyānaṃ assayānaṃ, sarathaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ, ekāsanassidaṃ phalaṃ.

52.

‘‘Kānanaṃ pavisitvāpi, yadā icchāmi āsanaṃ;

Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.

53.

‘‘Vārimajjhagato santo, yadā icchāmi āsanaṃ;

Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.

54.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Pallaṅkasatasahassāni, parivārenti maṃ sadā.

55.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Duve kule pajāyāmi, khattiye atha brāhmaṇe.

56.

‘‘Ekāsanaṃ daditvāna, puññakkhette anuttare;

Dhammapallaṅkamādāya [dhammapallaṅkamaññāya (syā. ka.)], viharāmi anāsavo.

57.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.

58.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

59.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo

Abhāsitthāti.

Ekāsanadāyakattherassāpadānaṃ tatiyaṃ.

4. Sattakadambapupphiyattheraapadānaṃ

61.

‘‘Himavantassāvidūre, kukkuṭo [kadambo (sī. syā. pī.)] nāma pabbato;

Tamhi pabbatapādamhi, satta buddhā vasiṃsu te.

62.

‘‘Kadambaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

Satta mālā gahetvāna, puññacittena [puṇṇacittena (ka.)] okiriṃ.

63.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

64.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

65.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

66.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

67.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā

Gāthāyo abhāsitthāti.

Sattakadambapupphiyattherassāpadānaṃ catutthaṃ.

5. Koraṇḍapupphiyattheraapadānaṃ

68.

‘‘Vanakammiko pure āsiṃ, pitumātumatenahaṃ [pitupitāmahenahaṃ (sī. syā. pī.)];

Pasumārena jīvāmi, kusalaṃ me na vijjati.

69.

‘‘Mama āsayasāmantā, tisso lokagganāyako;

Padāni tīṇi dassesi, anukampāya cakkhumā.

70.

‘‘Akkante ca pade disvā, tissanāmassa satthuno;

Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

71.

‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ.

72.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

73.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Koraṇḍavaṇṇakoyeva, suppabhāso bhavāmahaṃ.

74.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

75.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

76.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

77.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti;

Koraṇḍapupphiyattherassāpadānaṃ pañcamaṃ.

6. Ghatamaṇḍadāyakattheraapadānaṃ

78.

‘‘Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.

79.

‘‘Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;

Katattā ācitattā ca, gaṅgā bhāgīrathī ayaṃ.

80.

‘‘Mahāsamuddā cattāro, ghataṃ sampajjare mama;

Ayañca pathavī ghorā, appamāṇā asaṅkhiyā.

81.

‘‘Mama saṅkappamaññāya, bhavate madhusakkarā;

Cātuddīpā [catuddisā (syā.)] ime rukkhā, pādapā dharaṇīruhā.

82.

‘‘Mama saṅkappamaññāya, kapparukkhā bhavanti te;

Paññāsakkhattuṃ devindo, devarajjamakārayiṃ.

83.

‘‘Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

84.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.

85.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

86.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

87.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo

Abhāsitthāti.

Ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Ekadhammassavaniyattheraapadānaṃ

88.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Catusaccaṃ pakāsento, santāresi bahuṃ janaṃ.

89.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

90.

‘‘Buddhaseṭṭhassa upari, gantuṃ na visahāmahaṃ;

Pakkhīva selamāsajja, gamanaṃ na labhāmahaṃ.

91.

‘‘Udake vokkamitvāna, evaṃ gacchāmi ambare;

Na me idaṃ bhūtapubbaṃ, iriyāpathavikopanaṃ.

92.

‘‘Handa metaṃ gavesissaṃ, appevatthaṃ labheyyahaṃ;

Orohanto antalikkhā, saddamassosi satthuno.

93.

‘‘Sarena rajanīyena, savanīyena vaggunā;

Aniccataṃ kathentassa, taññeva uggahiṃ tadā;

Aniccasaññamuggayha, agamāsiṃ mamassamaṃ.

94.

‘‘Yāvatāyuṃ vasitvāna, tattha kālaṅkato ahaṃ;

Carime vattamānamhi, saddhammassavanaṃ sariṃ.

95.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

96.

‘‘Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;

Ekapaññāsakkhattuñca, devarajjamakārayiṃ.

97.

‘‘Ekavīsatikkhattuñca [ekatiṃsati… (syā.)], cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

98.

‘‘Anubhomi sakaṃ puññaṃ, sukhitohaṃ bhavābhave;

Anussarāmi taṃ saññaṃ, saṃsaranto bhavābhave;

Na koṭiṃ paṭivijjhāmi, nibbānaṃ accutaṃ padaṃ.

99.

‘‘Pitugehe nisīditvā, samaṇo bhāvitindriyo;

Kathaṃsa [kathayaṃ (sī. pī. ka.)] paridīpento, aniccatamudāhari.

100.

‘‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’.

101.

‘‘Saha gāthaṃ suṇitvāna, pubbasaññamanussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

102.

‘‘Jātiyā sattavassena, arahattamapāpuṇiṃ;

Upasampādayī buddho, dhammassavanassidaṃ phalaṃ.

103.

‘‘Satasahassito kappe, yaṃ dhammamasuṇiṃ tadā;

Duggatiṃ nābhijānāmi, dhammassavanassidaṃ phalaṃ.

104.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

105.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

106.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadhammassavaniyo thero imā

Gāthāyo abhāsitthāti.

Ekadhammassavaniyattherassāpadānaṃ sattamaṃ.

8. Sucintitattheraapadānaṃ

107.

‘‘Nagare haṃsavatiyā, ahosiṃ kassako tadā;

Kasikammena jīvāmi, tena posemi dārake.

108.

‘‘Susampannaṃ tadā khettaṃ, dhaññaṃ me phalinaṃ [phalitaṃ (sī. pī.)] ahu;

Pākakāle ca sampatte, evaṃ cintesahaṃ tadā.

109.

‘‘Nacchannaṃ nappatirūpaṃ, jānantassa guṇāguṇaṃ;

Yohaṃ saṅghe adatvāna, aggaṃ bhuñjeyya ce tadā [mattanā (syā.)].

110.

‘‘Ayaṃ buddho asamasamo, dvattiṃsavaralakkhaṇo;

Tato pabhāvito saṅgho, puññakkhetto anuttaro.

111.

‘‘Tattha dassāmahaṃ dānaṃ, navasassaṃ pure pure;

Evāhaṃ cintayitvāna, haṭṭho pīṇitamānaso [pītika… (syā.)].

112.

‘‘Khettato dhaññamāhatvā, sambuddhaṃ upasaṅkamiṃ;

Upasaṅkamma sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Vanditvā satthuno pāde, idaṃ vacanamabraviṃ.

113.

‘‘‘Navasassañca sampannaṃ, āyāgosi [idha hosi (syā.)] ca tvaṃ mune;

Anukampamupādāya, adhivāsehi cakkhuma’.

114.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, idaṃ vacanamabravi.

115.

‘‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Yajantānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ.

116.

‘‘‘Karotopadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ;

Tasmiṃ saṅgheva [saṃghe ca (syā. pī.)] dātabbaṃ, tava sassaṃ tathetaraṃ.

117.

‘‘‘Saṅghato uddisitvāna, bhikkhū netvāna saṃgharaṃ;

Paṭiyattaṃ ghare santaṃ, bhikkhusaṅghassa dehi tvaṃ’.

118.

‘‘Saṅghato uddisitvāna, bhikkhū netvāna saṃgharaṃ;

Yaṃ ghare paṭiyattaṃ me, bhikkhusaṅghassadāsahaṃ.

119.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

120.

‘‘Tattha me sukataṃ byamhaṃ, sovaṇṇaṃ sappabhassaraṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

Ekūnavīsatimaṃ bhāṇavāraṃ.

121.

‘‘Ākiṇṇaṃ bhavanaṃ mayhaṃ, nārīgaṇasamākulaṃ;

Tattha bhutvā pivitvā ca, vasāmi tidase ahaṃ.

122.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

123.

‘‘Bhavābhave saṃsaranto, labhāmi amitaṃ dhanaṃ;

Bhoge me ūnatā natthi, navasassassidaṃ phalaṃ.

124.

‘‘Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ [sabbametampi (ka.)], navasassassidaṃ phalaṃ.

125.

‘‘Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.

126.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.

127.

‘‘Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo ca alaṅkatā;

Labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.

128.

‘‘Na maṃ sītaṃ vā uṇhaṃ vā, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

129.

‘‘Idaṃ khāda idaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, navasassassidaṃ phalaṃ.

130.

‘‘Ayaṃ pacchimako dāni, carimo vattate bhavo;

Ajjāpi deyyadhammo me, phalaṃ tosesi sabbadā.

131.

‘‘Navasassaṃ daditvāna, saṅghe gaṇavaruttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

132.

‘‘Vaṇṇavā yasavā homi, mahābhogo anītiko;

Mahāpakkho [mahābhakkho (syā. ka.)] sadā homi, abhejjapariso sadā.

133.

‘‘Sabbe maṃ apacāyanti, ye keci pathavissitā;

Deyyadhammā ca ye keci, pure pure labhāmahaṃ.

134.

‘‘Bhikkhusaṅghassa vā majjhe, buddhaseṭṭhassa sammukhā;

Sabbepi samatikkamma, denti mameva dāyakā.

135.

‘‘Paṭhamaṃ navasassañhi, datvā saṅghe gaṇuttame;

Imānisaṃse anubhomi, navasassassidaṃ phalaṃ.

136.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, navasassassidaṃ phalaṃ.

137.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;

138.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

139.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo

Abhāsitthāti.

Sucintitattherassāpadānaṃ aṭṭhamaṃ.

9. Sovaṇṇakiṅkaṇiyattheraapadānaṃ

140.

‘‘Saddhāya abhinikkhamma, pabbajiṃ anagāriyaṃ;

Vākacīradharo āsiṃ, tapokammamapassito.

141.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Uppajji tamhi samaye, tārayanto mahājanaṃ.

142.

‘‘Balañca vata me khīṇaṃ, byādhinā paramena taṃ;

Buddhaseṭṭhaṃ saritvāna, puline thūpamuttamaṃ.

143.

‘‘Karitvā haṭṭhacittohaṃ, sahatthena [pasādena (ka.)] samokiriṃ;

Soṇṇakiṅkaṇipupphāni, udaggamanaso ahaṃ.

144.

‘‘Sammukhā viya sambuddhaṃ, thūpaṃ paricariṃ ahaṃ;

Tena cetopasādena, atthadassissa tādino.

145.

‘‘Devalokaṃ gato santo, labhāmi vipulaṃ sukhaṃ;

Suvaṇṇavaṇṇo tatthāsiṃ, buddhapūjāyidaṃ phalaṃ.

146.

‘‘Asītikoṭiyo mayhaṃ, nāriyo samalaṅkatā;

Sadā mayhaṃ upaṭṭhanti, buddhapūjāyidaṃ phalaṃ.

147.

‘‘Saṭṭhituriyasahassāni [saṭṭhitūriya… (ka.)], bheriyo paṇavāni ca;

Saṅkhā ca ḍiṇḍimā tattha, vaggū vajjanti [nadanti (sī.), vadanti (pī.)] dundubhī.

148.

‘‘Cullāsītisahassāni, hatthino samalaṅkatā;

Tidhāpabhinnamātaṅgā, kuñjarā saṭṭhihāyanā.

149.

‘‘Hemajālābhisañchannā, upaṭṭhānaṃ karonti me;

Balakāye gaje ceva, ūnatā me na vijjati.

150.

‘‘Soṇṇakiṅkaṇipupphānaṃ, vipākaṃ anubhomahaṃ;

Aṭṭhapaññāsakkhattuñca, devarajjamakārayiṃ.

151.

‘‘Ekasattatikkhattuñca, cakkavattī ahosahaṃ;

Pathabyā rajjaṃ ekasataṃ, mahiyā kārayiṃ ahaṃ.

152.

‘‘So dāni amataṃ patto, asaṅkhataṃ sududdasaṃ [gambhīraṃ duddasaṃ padaṃ (syā.)];

Saṃyojanaparikkhīṇo, natthi dāni punabbhavo.

153.

‘‘Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

154.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

155.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

156.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sovaṇṇakiṅkaṇiyo thero imā

Gāthāyo abhāsitthāti.

Sovaṇṇakiṅkaṇiyattherassāpadānaṃ navamaṃ.

10. Soṇṇakontarikattheraapadānaṃ

157.

‘‘Manobhāvaniyaṃ buddhaṃ, attadantaṃ samāhitaṃ;

Iriyamānaṃ brahmapathe, cittavūpasame rataṃ.

158.

‘‘Nittiṇṇaoghaṃ sambuddhaṃ, jhāyiṃ jhānarataṃ muniṃ;

Upatitthaṃ samāpannaṃ, indivaradalappabhaṃ.

159.

‘‘Alābunodakaṃ gayha, buddhaseṭṭhaṃ upāgamiṃ;

Buddhassa pāde dhovitvā, alābukamadāsahaṃ.

160.

‘‘Āṇāpesi ca sambuddho, padumuttaranāmako;

‘Iminā dakamāhatvā, pādamūle ṭhapehi me’.

161.

‘‘Sādhūtihaṃ paṭissutvā, satthugāravatāya ca;

Dakaṃ alābunāhatvā, buddhaseṭṭhaṃ upāgamiṃ.

162.

‘‘Anumodi mahāvīro, cittaṃ nibbāpayaṃ mama;

‘Iminālābudānena, saṅkappo te samijjhatu’.

163.

‘‘Pannarasesu kappesu, devaloke ramiṃ ahaṃ;

Tiṃsatikkhattuṃ rājā ca, cakkavattī ahosahaṃ.

164.

‘‘Divā vā yadi vā rattiṃ, caṅkamantassa tiṭṭhato;

Sovaṇṇaṃ kontaraṃ gayha, tiṭṭhate purato mama.

165.

‘‘Buddhassa datvānalābuṃ, labhāmi soṇṇakontaraṃ;

Appakampi kataṃ kāraṃ, vipulaṃ hoti tādisu.

166.

‘‘Satasahassito kappe, yaṃlābumadadiṃ tadā;

Duggatiṃ nābhijānāmi, alābussa idaṃ phalaṃ.

167.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

168.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

169.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā soṇṇakontariko thero imā

Gāthāyo abhāsitthāti.

Soṇṇakontarikattherassāpadānaṃ dasamaṃ.

Sakiṃsammajjakavaggo tecattālīsamo.

Tassuddānaṃ –

Sakiṃsammajjako thero, ekadussī ekāsanī;

Kadambakoraṇḍakado, ghatassavanikopi ca.

Sucintiko kiṅkaṇiko, soṇṇakontarikopi ca;

Ekagāthāsatañcettha, ekasattatimeva ca.

44. Ekavihārivaggo

1. Ekavihārikattheraapadānaṃ

1.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

2.

‘‘Nippapañco nirālambo, ākāsasamamānaso;

Suññatābahulo tādī, animittarato vasī.

3.

‘‘Asaṅgacitto nikleso [nillepo (syā. ka.)], asaṃsaṭṭho kule gaṇe;

Mahākāruṇiko vīro, vinayopāyakovido.

4.

‘‘Uyyutto parakiccesu, vinayanto sadevake;

Nibbānagamanaṃ maggaṃ, gatiṃ paṅkavisosanaṃ.

5.

‘‘Amataṃ paramassādaṃ, jarāmaccunivāraṇaṃ;

Mahāparisamajjhe so, nisinno lokatārako.

6.

‘‘Karavīkaruto [karavīkarudo (syā. pī. ka.)] nātho, brahmaghoso tathāgato;

Uddharanto mahāduggā, vippanaṭṭhe anāyake.

7.

‘‘Desento virajaṃ dhammaṃ, diṭṭho me lokanāyako;

Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ.

8.

‘‘Pabbajitvā tadāpāhaṃ, cintento jinasāsanaṃ;

Ekakova vane ramme, vasiṃ saṃsaggapīḷito.

9.

‘‘Sakkāyavūpakāso me, hetubhūto mamābhavī [mamāgamī (syā. pī.)];

Manaso vūpakāsassa, saṃsaggabhayadassino.

10.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

11.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

12.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekavihāriko thero imā gāthāyo

Abhāsitthāti.

Ekavihārikattherassāpadānaṃ paṭhamaṃ.

2. Ekasaṅkhiyattheraapadānaṃ

13.

‘‘Vipassino bhagavato, mahābodhimaho ahu;

Mahājanā samāgamma, pūjenti bodhimuttamaṃ.

14.

‘‘Na hi taṃ orakaṃ maññe, buddhaseṭṭho bhavissati;

Yassāyaṃ īdisā bodhi, pūjanīyā [īdiso bodhi, pūjanīyo (syā.)] ca satthuno.

15.

‘‘Tato saṅkhaṃ gahetvāna, bodhirukkhamupaṭṭhahiṃ;

Dhamanto sabbadivasaṃ, avandiṃ bodhimuttamaṃ.

16.

‘‘Āsannake kataṃ kammaṃ, devalokaṃ apāpayī;

Kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.

17.

‘‘Saṭṭhituriyasahassāni, tuṭṭhahaṭṭhā pamoditā;

Sadā mayhaṃ upaṭṭhanti, buddhapūjāyidaṃ phalaṃ.

18.

‘‘Ekasattatime kappe, rājā āsiṃ sudassano;

Cāturanto vijitāvī, jambumaṇḍassa issaro.

19.

‘‘Tato aṅgasatā turiyā [tūrā (sī. ka.)], parivārenti maṃ sadā;

Anubhomi sakaṃ kammaṃ, upaṭṭhānassidaṃ phalaṃ.

20.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Mātukucchigatassāpi, vajjare bheriyo sadā.

21.

‘‘Upaṭṭhitvāna sambuddhaṃ, anubhutvāna sampadā;

Sivaṃ sukhemaṃ amataṃ, pattomhi acalaṃ padaṃ.

22.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

24.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo

Abhāsitthāti.

Ekasaṅkhiyattherassāpadānaṃ dutiyaṃ.

3. Pāṭihīrasaññakattheraapadānaṃ

26.

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Vasīsatasahassehi, nagaraṃ pāvisī tadā.

27.

‘‘Nagaraṃ pavisantassa, upasantassa tādino;

Ratanāni pajjotiṃsu [panādiṃsu (pī.)], nigghoso āsi tāvade.

28.

‘‘Buddhassa ānubhāvena, bherī vajjumaghaṭṭitā;

Sayaṃ vīṇā pavajjanti, buddhassa pavisato puraṃ.

29.

‘‘Buddhaseṭṭhaṃ namassāmi [na passāmi (sī.)], padumuttaramahāmuniṃ;

Pāṭihīrañca passitvā, tattha cittaṃ pasādayiṃ.

30.

‘‘Aho buddho aho dhammo, aho no satthusampadā;

Acetanāpi turiyā, sayameva pavajjare.

31.

‘‘Satasahassito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

32.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

33.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāṭihīrasaññako thero imā gāthāyo

Abhāsitthāti.

Pāṭihīrasaññakattherassāpadānaṃ tatiyaṃ.

4. Ñāṇatthavikattheraapadānaṃ

35.

‘‘Kaṇikāraṃva jalitaṃ, dīparukkhaṃva jotitaṃ;

Kañcanaṃva virocantaṃ, addasaṃ dvipaduttamaṃ.

36.

‘‘Kamaṇḍaluṃ ṭhapetvāna, vākacīrañca kuṇḍikaṃ;

Ekaṃsaṃ ajinaṃ katvā, buddhaseṭṭhaṃ thaviṃ ahaṃ.

37.

‘‘‘Tamandhakāraṃ vidhamaṃ, mohajālasamākulaṃ;

Ñāṇālokaṃ dassetvāna, nittiṇṇosi mahāmuni.

38.

‘‘‘Samuddharasimaṃ lokaṃ, sabbāvantamanuttaraṃ;

Ñāṇe te upamā natthi, yāvatājagatogati [yāvatā ca gatogati (pī. ka.)].

39.

‘‘‘Tena ñāṇena sabbaññū, iti buddho pavuccati;

Vandāmi taṃ mahāvīraṃ, sabbaññutamanāvaraṃ’.

40.

‘‘Satasahassito kappe, buddhaseṭṭhaṃ thaviṃ ahaṃ;

Duggatiṃ nābhijānāmi, ñāṇatthavāyidaṃ phalaṃ;

41.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;

42.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo

Abhāsitthāti.

Ñāṇatthavikattherassāpadānaṃ catutthaṃ.

5. Ucchukhaṇḍikattheraapadānaṃ

44.

‘‘Nagare bandhumatiyā, dvārapālo ahosahaṃ;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

45.

‘‘Ucchukhaṇḍikamādāya, buddhaseṭṭhassadāsahaṃ;

Pasannacitto sumano, vipassissa mahesino.

46.

‘‘Ekanavutito kappe, yaṃ ucchumadadiṃ tadā;

Duggatiṃ nābhijānāmi, ucchukhaṇḍassidaṃ phalaṃ.

47.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

48.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ucchukhaṇḍiko thero imā gāthāyo

Abhāsitthāti.

Ucchukhaṇḍikattherassāpadānaṃ pañcamaṃ.

6. Kaḷambadāyakattheraapadānaṃ

50.

‘‘Romaso nāma sambuddho, vasate pabbatantare;

Kaḷambaṃ tassa pādāsiṃ, pasanno sehi pāṇibhi.

51.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, kaḷambassa idaṃ phalaṃ.

52.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

53.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaḷambadāyako thero imā gāthāyo

Abhāsitthāti.

Kaḷambadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Ambāṭakadāyakattheraapadānaṃ

55.

‘‘Vipine buddhaṃ disvāna, sayambhuṃ aparājitaṃ;

Ambāṭakaṃ gahetvāna, sayambhussa adāsahaṃ.

56.

‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

57.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

58.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

59.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo

Abhāsitthāti.

Ambāṭakadāyakattherassāpadānaṃ sattamaṃ.

8. Harītakadāyakattheraapadānaṃ

60.

‘‘Harītakaṃ āmalakaṃ, ambajambuvibhītakaṃ;

Kolaṃ bhallātakaṃ billaṃ, sayameva harāmahaṃ.

61.

‘‘Disvāna pabbhāragataṃ, jhāyiṃ jhānarataṃ muniṃ;

Ābādhena āpīḷentaṃ, adutīyaṃ mahāmuniṃ.

62.

‘‘Harītakaṃ gahetvāna, sayambhussa adāsahaṃ;

Khādamattamhi bhesajje, byādhi passambhi [passaddhi (ka.)] tāvade.

63.

‘‘Pahīnadaratho buddho, anumodamakāsi me;

‘Bhesajjadāneniminā, byādhivūpasamena ca.

64.

‘‘‘Devabhūto manusso vā, jāto vā aññajātiyā;

Sabbattha sukhito hotu, mā ca te byādhimāgamā’.

65.

‘‘Idaṃ vatvāna sambuddho, sayambhū aparājito;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

66.

‘‘Yato harītakaṃ dinnaṃ, sayambhussa mahesino;

Imaṃ jātiṃ upādāya, byādhi me nupapajjatha.

67.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Tisso vijjā sacchikatā, kataṃ buddhassa sāsanaṃ.

68.

‘‘Catunnavutito kappe, bhesajjamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

69.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

70.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

71.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā harītakadāyako thero imā gāthāyo

Abhāsitthāti.

Harītakadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Ambapiṇḍiyattheraapadānaṃ

72.

‘‘Hatthirājā tadā āsiṃ, īsādanto uruḷhavā;

Vicaranto brahāraññe, addasaṃ lokanāyakaṃ.

73.

‘‘Ambapiṇḍaṃ gahetvāna, adāsiṃ satthuno ahaṃ;

Paṭiggaṇhi mahāvīro, siddhattho lokanāyako.

74.

‘‘Mama nijjhāyamānassa, paribhuñji tadā jino;

Tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.

75.

‘‘Tato ahaṃ cavitvāna, cakkavattī ahosahaṃ;

Eteneva upāyena, anubhutvāna sampadā.

76.

‘‘Padhānapahitattohaṃ, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

77.

‘‘Catunnavutito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

78.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

79.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

80.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo

Abhāsitthāti.

Ambapiṇḍiyattherassāpadānaṃ navamaṃ.

10. Ambaphaliyattheraapadānaṃ

81.

‘‘Padumuttarabuddhassa, lokajeṭṭhassa tādino;

Piṇḍāya vicarantassa, dhārato uttamaṃ yasaṃ.

82.

‘‘Aggaphalaṃ gahetvāna, vippasannena cetasā;

Dakkhiṇeyyassa vīrassa, adāsiṃ satthuno ahaṃ.

83.

‘‘Tena kammena dvipadinda [dipadinda (sī. syā. pī.)], lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

84.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.

85.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

86.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

87.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambaphaliyo thero imā gāthāyo abhāsitthāti;

Ambaphaliyattherassāpadānaṃ dasamaṃ.

Ekavihārivaggo catucattālīsamo.

Tassuddānaṃ –

Thero ekavihārī ca, saṅkhiyo pāṭihīrako;

Thaviko ucchukhaṇḍī ca, kaḷambaambāṭakado.

Harītakambapiṇḍī ca, ambado dasamo yati;

Chaḷasīti ca gāthāyo, gaṇitāyo vibhāvibhi.

45. Vibhītakavaggo

1. Vibhītakamiñjiyattheraapadānaṃ

1.

‘‘Kakusandho mahāvīro, sabbadhammāna pāragū;

Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.

2.

‘‘Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;

Bhagavā tamhi samaye, jhāyate pabbatantare.

3.

‘‘Disvānahaṃ devadevaṃ, vippasannena cetasā;

Dakkhiṇeyyassa vīrassa, bījamiñjamadāsahaṃ.

4.

‘‘Imasmiṃyeva kappamhi, yaṃ miñjamadadiṃ [phalamadadiṃ (sī. pī.), bījamadadiṃ (syā.)] tadā;

Duggatiṃ nābhijānāmi, bījamiñjassidaṃ phalaṃ.

5.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

6.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vibhītakamiñjiyo [vibhedaka… (syā. ka.)] thero imā

Gāthāyo abhāsitthāti.

Vibhītakamiñjiyattherassāpadānaṃ paṭhamaṃ.

2. Koladāyakattheraapadānaṃ

8.

‘‘Ajinena nivatthohaṃ, vākacīradharo tadā;

Khāriyā pūrayitvāna, kolaṃhāsiṃ mamassamaṃ [khāribhāraṃ haritvāna, kolamāharimassamaṃ (sī. pī.)].

9.

‘‘Tamhi kāle sikhī buddho, eko adutiyo ahu;

Mamassamaṃ upāgacchi, jānanto sabbakālikaṃ.

10.

‘‘Sakaṃ cittaṃ pasādetvā, vanditvāna ca subbataṃ;

Ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.

11.

‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.

12.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

13.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo

Abhāsitthāti.

Koladāyakattherassāpadānaṃ dutiyaṃ.

3. Billiyattheraapadānaṃ

15.

‘‘Candabhāgānadītīre, assamo sukato mama;

Billarukkhehi [beluvarukkhehi (syā.)] ākiṇṇo, nānādumanisevito.

16.

‘‘Sugandhaṃ beluvaṃ disvā, buddhaseṭṭhamanussariṃ;

Khāribhāraṃ pūrayitvā, tuṭṭho saṃviggamānaso.

17.

‘‘Kakusandhaṃ upāgamma, billapakkamadāsahaṃ;

Puññakkhettassa vīrassa, vippasannena cetasā.

18.

‘‘Imasmiṃyeva kappasmiṃ, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

19.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

20.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā billiyo thero imā gāthāyo

Abhāsitthāti.

Billiyattherassāpadānaṃ tatiyaṃ.

4. Bhallātadāyakattheraapadānaṃ

22.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;

Vipinaggena [pavanaggena (sī. syā. pī.)] gacchantaṃ, sālarājaṃva phullitaṃ.

23.

‘‘Tiṇattharaṃ paññāpetvā, buddhaseṭṭhaṃ ayācahaṃ;

‘Anukampatu maṃ buddho, bhikkhaṃ icchāmi dātave’.

24.

‘‘Anukampako kāruṇiko, atthadassī mahāyaso;

Mama saṅkappamaññāya, orūhi mama assame.

25.

‘‘Orohitvāna sambuddho, nisīdi paṇṇasanthare;

Bhallātakaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.

26.

‘‘Mama nijjhāyamānassa, paribhuñji tadā jino;

Tattha cittaṃ pasādetvā, abhivandiṃ tadā jinaṃ.

27.

‘‘Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhallātadāyako thero imā gāthāyo

Abhāsitthāti.

Bhallātadāyakattherassāpadānaṃ catutthaṃ.

5. Uttalipupphiyattheraapadānaṃ

31.

‘‘Nigrodhe haritobhāse, saṃviruḷhamhi pādape;

Uttalimālaṃ [ummā mālaṃ hi (syā.)] paggayha, bodhiyā abhiropayiṃ.

32.

‘‘Imasmiṃyeva kappamhi, yaṃ bodhimabhipūjayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

33.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

34.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttalipupphiyo thero imā gāthāyo

Abhāsitthāti.

Uttalipupphiyattherassāpadānaṃ pañcamaṃ.

6. Ambāṭakiyattheraapadānaṃ

36.

‘‘Supupphitaṃ sālavanaṃ, ogayha vessabhū muni;

Nisīdi giriduggesu, abhijātova kesarī.

37.

‘‘Pasannacitto sumano, ambāṭakamapūjayiṃ;

Puññakkhettaṃ anuttaraṃ [mahāvīraṃ (sī. syā.)], pasanno sehi pāṇibhi.

38.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggati nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

39.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

40.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambāṭakiyo thero imā gāthāyo

Abhāsitthāti.

Ambāṭakiyattherassāpadānaṃ chaṭṭhaṃ.

7. Sīhāsanikattheraapadānaṃ

42.

‘‘Padumuttarassa bhagavato, sabbabhūtahitesino;

Pasannacitto sumano, sīhāsanamadāsahaṃ.

43.

‘‘Devaloke manusse vā, yattha yattha vasāmahaṃ;

Labhāmi vipulaṃ byamhaṃ, sīhāsanassidaṃ phalaṃ.

44.

‘‘Soṇṇamayā rūpimayā, lohitaṅgamayā [lohitaṅkamayā (sī. syā. pī.)] bahū;

Maṇimayā ca pallaṅkā, nibbattanti mamaṃ sadā.

45.

‘‘Bodhiyā āsanaṃ katvā, jalajuttamanāmino;

Ucce kule pajāyāmi, aho dhammasudhammatā.

46.

‘‘Satasahassito kappe, sīhāsanamakāsahaṃ;

Duggatiṃ nābhijānāmi, sīhāsanassidaṃ phalaṃ.

47.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

48.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo

Abhāsitthāti.

Sīhāsanikattherassāpadānaṃ sattamaṃ.

8. Pādapīṭhiyattheraapadānaṃ

50.

‘‘Sumedho nāma sambuddho, aggo kāruṇiko muni;

Tārayitvā bahū satte, nibbuto so mahāyaso.

51.

‘‘Sīhāsanassa sāmantā, sumedhassa mahesino;

Pasannacitto sumano, pādapīṭhamakārayiṃ.

52.

‘‘Katvāna kusalaṃ kammaṃ, sukhapākaṃ sukhudrayaṃ;

Puññakammena saṃyutto, tāvatiṃsamagacchahaṃ.

53.

‘‘Tattha me vasamānassa, puññakammasamaṅgino;

Padāni uddharantassa, soṇṇapīṭhā bhavanti me.

54.

‘‘Lābhā tesaṃ suladdhaṃ vo, ye labhanti upassutiṃ;

Nibbute kāraṃ katvāna, labhanti vipulaṃ sukhaṃ.

55.

‘‘Mayāpi sukataṃ kammaṃ, vāṇijjaṃ suppayojitaṃ;

Pādapīṭhaṃ karitvāna, soṇṇapīṭhaṃ labhāmahaṃ.

56.

‘‘Yaṃ yaṃ disaṃ pakkamāmi, kenaci kiccayenahaṃ [paccayenahaṃ (sī. pī.)];

Soṇṇapīṭhe akkamāmi [soṇṇapīṭhena kamāmi (ka.)], puññakammassidaṃ phalaṃ.

57.

‘‘Tiṃsakappasahassamhi, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pādapīṭhassidaṃ phalaṃ.

58.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

59.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo

Abhāsitthāti.

Pādapīṭhiyattherassāpadānaṃ aṭṭhamaṃ.

9. Vedikārakattheraapadānaṃ

61.

‘‘Padumuttarassa bhagavato, bodhiyā pādaputtame;

Vedikaṃ sukataṃ katvā, sakaṃ cittaṃ pasādayiṃ.

62.

‘‘Atoḷārāni [athoḷārāni (sī. pī.), aggoḷārāni (syā.)] bhaṇḍāni, katāni akatāni ca;

Antalikkhā pavassanti, vedikāya idaṃ phalaṃ.

63.

‘‘Ubhato byūḷhasaṅgāme, pakkhandanto bhayānake;

Bhayabheravaṃ na passāmi, vedikāya idaṃ phalaṃ.

64.

‘‘Mama saṅkappamaññāya, byamhaṃ nibbattate subhaṃ;

Sayanāni mahagghāni, vedikāya idaṃ phalaṃ.

65.

‘‘Satasahassito kappe, yaṃ vedikamakārayiṃ;

Duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.

66.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

67.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

68.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo

Abhāsitthāti.

Vedikārakattherassāpadānaṃ navamaṃ.

10. Bodhigharadāyakattheraapadānaṃ

69.

‘‘Siddhatthassa bhagavato, dvipadindassa tādino;

Pasannacitto sumano, bodhigharamakārayiṃ.

70.

‘‘Tusitaṃ upapannomhi, vasāmi ratane ghare;

Na me sītaṃ vā uṇhaṃ vā, vāto gatte na samphuse.

71.

‘‘Pañcasaṭṭhimhito kappe, cakkavattī ahosahaṃ;

Kāsikaṃ nāma nagaraṃ, vissakammena [visukammena (syā. ka.)] māpitaṃ.

72.

‘‘Dasayojanaāyāmaṃ, aṭṭhayojanavitthataṃ;

Na tamhi nagare atthi, kaṭṭhaṃ vallī ca mattikā.

73.

‘‘Tiriyaṃ yojanaṃ āsi, addhayojanavitthataṃ;

Maṅgalo nāma pāsādo, vissakammena māpito.

74.

‘‘Cullāsītisahassāni, thambhā soṇṇamayā ahuṃ;

Maṇimayā ca niyyūhā, chadanaṃ rūpiyaṃ ahu.

75.

‘‘Sabbasoṇṇamayaṃ gharaṃ, vissakammena māpitaṃ;

Ajjhāvutthaṃ mayā etaṃ, gharadānassidaṃ phalaṃ.

76.

‘‘Te sabbe anubhotvāna, devamānusake bhave;

Ajjhapattomhi nibbānaṃ, santipadamanuttaraṃ.

77.

‘‘Tiṃsakappasahassamhi, bodhigharamakārayiṃ;

Duggatiṃ nābhijānāmi, gharadānassidaṃ phalaṃ.

78.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

79.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

80.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhigharadāyako thero imā gāthāyo

Abhāsitthāti.

Bodhigharadāyakattherassāpadānaṃ dasamaṃ.

Vibhītakavaggo pañcacattālīsamo.

Tassuddānaṃ –

Vibhītakī kolaphalī, billabhallātakappado;

Uttalambaṭakī ceva, āsanī pādapīṭhako.

Vediko bodhighariko, gāthāyo gaṇitāpi ca;

Ekūnāsītikā sabbā, asmiṃ vagge pakittitā.

46. Jagatidāyakavaggo

1. Jagatidāyakattheraapadānaṃ

1.

‘‘Dhammadassissa munino, bodhiyā pādaputtame;

Pasannacitto sumano, jagatiṃ kārayiṃ ahaṃ.

2.

‘‘Darito pabbatato vā, rukkhato patito ahaṃ;

Cuto patiṭṭhaṃ vindāmi, jagatiyā idaṃ phalaṃ.

3.

‘‘Na me corā vihesanti, nātimaññanti khattiyā [pasahanti, nātimaññati khattiyo (sī. pī.)];

Sabbāmittetikkamāmi, jagatiyā idaṃ phalaṃ.

4.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbattha pūjito homi, jagatiyā idaṃ phalaṃ.

5.

‘‘Aṭṭhārase kappasate, jagatiṃ kārayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, jagatidānassidaṃ phalaṃ.

6.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

7.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

8.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo

Abhāsitthāti.

Jagatidāyakattherassāpadānaṃ paṭhamaṃ.

2. Morahatthiyattheraapadānaṃ

9.

‘‘Morahatthaṃ gahetvāna, upesiṃ lokanāyakaṃ;

Pasannacitto sumano, morahatthamadāsahaṃ.

10.

‘‘Iminā morahatthena, cetanāpaṇidhīhi ca;

Nibbāyiṃsu tayo aggī, labhāmi vipulaṃ sukhaṃ.

11.

‘‘Aho buddho aho dhammo, aho no satthusampadā;

Datvānahaṃ morahatthaṃ, labhāmi vipulaṃ sukhaṃ.

12.

‘‘Tiyaggī [tidhaggī (syā. ka.), tivaggī (pī.)] nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

13.

‘‘Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, morahatthassidaṃ phalaṃ.

14.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

15.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo

Abhāsitthāti.

Morahatthiyattherassāpadānaṃ dutiyaṃ.

3. Sīhāsanabījiyattheraapadānaṃ

17.

‘‘Tissassāhaṃ bhagavato, bodhirukkhamavandiyaṃ;

Paggayha bījaniṃ tattha, sīhāsanamabījahaṃ [mabījayiṃ (sī.), mavijjahaṃ (syā.)].

18.

‘‘Dvenavute ito kappe, sīhāsanamabījahaṃ;

Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.

19.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

20.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīhāsanabījiyo thero imā

Gāthāyo abhāsitthāti.

Sīhāsanabījiyattherassāpadānaṃ tatiyaṃ.

4. Tiṇukkadhāriyattheraapadānaṃ

22.

‘‘Padumuttarabuddhassa, bodhiyā pādaputtame;

Pasannacitto sumano, tayo ukke adhārayiṃ.

23.

‘‘Satasahassito kappe, sohaṃ ukkamadhārayiṃ;

Duggatiṃ nābhijānāmi, ukkadānassidaṃ phalaṃ.

24.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

25.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇukkadhāriyo thero imā gāthāyo

Abhāsitthāti.

Tiṇukkadhāriyattherassāpadānaṃ catutthaṃ.

5. Akkamanadāyakattheraapadānaṃ

27.

‘‘Kakusandhassa munino, brāhmaṇassa vusīmato;

Divāvihāraṃ vajato, akkamanamadāsahaṃ.

28.

‘‘Imasmiṃyeva kappamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, akkamanassidaṃ phalaṃ.

29.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

30.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

31.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā akkamanadāyako thero imā gāthāyo

Abhāsitthāti.

Akkamanadāyakattherassāpadānaṃ pañcamaṃ.

6. Vanakoraṇḍiyattheraapadānaṃ

32.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Vanakoraṇḍamādāya, buddhassa abhiropayiṃ.

33.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vanakoraṇḍiyo thero imā gāthāyo

Abhāsitthāti.

Vanakoraṇḍiyattherassāpadānaṃ chaṭṭhaṃ.

Vīsatimaṃ bhāṇavāraṃ.

7. Ekachattiyattheraapadānaṃ

37.

‘‘Aṅgārajātā pathavī, kukkuḷānugatā mahī;

Padumuttaro bhagavā, abbhokāsamhi caṅkami.

38.

‘‘Paṇḍaraṃ chattamādāya, addhānaṃ paṭipajjahaṃ;

Tattha disvāna sambuddhaṃ, vitti me upapajjatha.

39.

‘‘Marīciyotthaṭā [maricimophunā (syā.), marīcivophuṭā (pī.)] bhūmi, aṅgārāva mahī ayaṃ;

Upahanti [upavāyanti (sī. pī.)] mahāvātā, sarīrassāsukhepanā [sarīrakāyukhepanā (syā.)].

40.

‘‘Sītaṃ uṇhaṃ vihanantaṃ [vihanati (syā. ka.)], vātātapanivāraṇaṃ;

Paṭiggaṇha imaṃ chattaṃ, phassayissāmi [passayissāmi (ka.)] nibbutiṃ.

41.

‘‘Anukampako kāruṇiko, padumuttaro mahāyaso;

Mama saṅkappamaññāya, paṭiggaṇhi tadā jino.

42.

‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

43.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

44.

‘‘Ayaṃ me pacchimā jāti, carimo vattate bhavo;

Ajjāpi setacchattaṃ me, sabbakālaṃ dharīyati.

45.

‘‘Satasahassito kappe, yaṃ chattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

46.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

47.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo

Abhāsitthāti.

Ekachattiyattherassāpadānaṃ sattamaṃ.

8. Jātipupphiyattheraapadānaṃ

49.

‘‘Parinibbute bhagavati, padumuttare mahāyase;

Pupphavaṭaṃsake katvā [pupphacaṅkoṭake gahetvā (syā.)], sarīramabhiropayiṃ.

50.

‘‘Tattha cittaṃ pasādetvā, nimmānaṃ agamāsahaṃ;

Devalokagato santo, puññakammaṃ sarāmahaṃ.

51.

‘‘Ambarā pupphavasso me, sabbakālaṃ pavassati;

Saṃsarāmi manusse ce [ve (syā.)], rājā homi mahāyaso.

52.

‘‘Tahiṃ kusumavasso me, abhivassati sabbadā;

Tasseva [kāyesu (syā.), kāyeva (pī.)] pupphapūjāya, vāhasā sabbadassino.

53.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi pupphavasso me, abhivassati sabbadā.

54.

‘‘Satasahassito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.

55.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

56.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

57.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jātipupphiyo thero imā gāthāyo

Abhāsitthāti.

Jātipupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Paṭṭipupphiyattheraapadānaṃ

58.

‘‘Nīharante sarīramhi, vajjamānāsu bherisu;

Pasannacitto sumano, paṭṭipupphamapūjayiṃ [satti… (syā. pī.)].

59.

‘‘Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.

60.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

61.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṭṭipupphiyo [sattipaṇṇiyo (syā. pī.)] thero imā gāthāyo

Abhāsitthāti.

Paṭṭipupphiyattherassāpadānaṃ navamaṃ.

10. Gandhapūjakattheraapadānaṃ

63.

‘‘Citāsu kurumānāsu [cittesu kayiramānesu (sī.)], nānāgandhe samāhaṭe;

Pasannacitto sumano, gandhamuṭṭhimapūjayiṃ.

64.

‘‘Satasahassito kappe, citakaṃ yamapūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

65.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

66.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

67.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo

Abhāsitthāti.

Gandhapūjakattherassāpadānaṃ dasamaṃ.

Jagatidāyakavaggo chacattālīsamo.

Tassuddānaṃ –

Jagatī morahatthī ca, āsanī ukkadhārako;

Akkami vanakoraṇḍi, chattado jātipūjako.

Paṭṭipupphī ca yo thero, dasamo gandhapūjako;

Sattasaṭṭhi ca gāthāyo, gaṇitāyo vibhāvibhi.

47. Sālakusumiyavaggo

1. Sālakusumiyattheraapadānaṃ

1.

‘‘Parinibbute bhagavati, jalajuttamanāmake;

Āropitamhi citake, sālapupphamapūjayiṃ.

2.

‘‘Satasahassito kappe, yaṃ pupphamabhiropayiṃ [pupphamabhipujayiṃ (syā.)];

Duggatiṃ nābhijānāmi, citapūjāyidaṃ [buddhapūjāyidaṃ (syā.)] phalaṃ.

3.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

4.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo

Abhāsitthāti.

Sālakusumiyattherassāpadānaṃ paṭhamaṃ.

2. Citakapūjakattheraapadānaṃ

6.

‘‘Jhāyamānassa bhagavato, sikhino lokabandhuno;

Aṭṭha campakapupphāni, citakaṃ abhiropayiṃ.

7.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

8.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

9.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo

Abhāsitthāti.

Citakapūjakattherassāpadānaṃ dutiyaṃ.

3. Citakanibbāpakattheraapadānaṃ

11.

‘‘Dayhamāne sarīramhi, vessabhussa mahesino;

Gandhodakaṃ gahetvāna, citaṃ nibbāpayiṃ ahaṃ.

12.

‘‘Ekatiṃse ito kappe, citaṃ nibbāpayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, gandhodakassidaṃ phalaṃ.

13.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

14.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

15.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā

Gāthāyo abhāsitthāti.

Citakanibbāpakattherassāpadānaṃ tatiyaṃ.

4. Setudāyakattheraapadānaṃ

16.

‘‘Vipassino bhagavato, caṅkamantassa sammukhā;

Pasannacitto sumano, setuṃ kārāpayiṃ ahaṃ.

17.

‘‘Ekanavutito kappe, yaṃ setuṃ kārayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.

18.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

19.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā setudāyako thero imā gāthāyo

Abhāsitthāti.

Setudāyakattherassāpadānaṃ catutthaṃ.

5. Sumanatālavaṇṭiyattheraapadānaṃ

21.

‘‘Siddhatthassa bhagavato, tālavaṇṭamadāsahaṃ;

Sumanehi paṭicchannaṃ, dhārayāmi mahāyasaṃ.

22.

‘‘Catunnavutito kappe, tālavaṇṭamadāsahaṃ;

Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.

23.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

24.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā

Gāthāyo abhāsitthāti.

Sumanatālavaṇṭiyattherassāpadānaṃ pañcamaṃ.

6. Avaṭaphaliyattheraapadānaṃ

26.

‘‘Sataraṃsī nāma bhagavā, sayambhū aparājito;

Vivekakāmo sambuddho, gocarāyābhinikkhami.

27.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, adāsiṃ avaṭaṃ phalaṃ.

28.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

29.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

30.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

31.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo

Abhāsitthāti.

Avaṭaphaliyattherassāpadānaṃ chaṭṭhaṃ.

7. Labujaphaladāyakattheraapadānaṃ

32.

‘‘Nagare bandhumatiyā, ārāmiko ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.

33.

‘‘Labujaṃ phalamādāya, buddhaseṭṭhassadāsahaṃ;

Ākāseva ṭhito santo, paṭiggaṇhi mahāyaso.

34.

‘‘Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;

Phalaṃ buddhassa datvāna, vippasannena cetasā.

35.

‘‘Adhigañchiṃ tadā pītiṃ, vipulaṃ sukhamuttamaṃ;

Uppajjateva [uppajjate me (syā.)] ratanaṃ, nibbattassa tahiṃ tahiṃ.

36.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

37.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

38.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

39.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Labujaphaladāyakattherassāpadānaṃ sattamaṃ.

8. Pilakkhaphaladāyakattheraapadānaṃ

40.

‘‘Vanantare buddhaṃ disvā [vanante buddhaṃ disvāna (sī. pī.)], atthadassiṃ mahāyasaṃ;

Pasannacitto sumano, pilakkhassa [pilakkhussa (pī.)] phalaṃ adā.

41.

‘‘Aṭṭhārase kappasate, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

42.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

43.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Pilakkhaphaladāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Sayaṃpaṭibhāniyattheraapadānaṃ

45.

‘‘Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;

Rathiyaṃ paṭipajjantaṃ, ko disvā na pasīdati.

46.

‘‘Tamandhakāraṃ nāsetvā, santāretvā bahuṃ janaṃ;

Ñāṇālokena jotantaṃ, ko disvā na pasīdati.

47.

‘‘Vasīsatasahassehi, nīyantaṃ lokanāyakaṃ;

Uddharantaṃ bahū satte, ko disvā na pasīdati.

48.

‘‘Āhanantaṃ [āhanitvā (syā. ka.)] dhammabheriṃ, maddantaṃ titthiye gaṇe;

Sīhanādaṃ vinadantaṃ, ko disvā na pasīdati.

49.

‘‘Yāvatā brahmalokato, āgantvāna sabrahmakā;

Pucchanti nipuṇe pañhe, ko disvā na pasīdati.

50.

‘‘Yassañjaliṃ karitvāna, āyācanti sadevakā;

Tena puññaṃ anubhonti, ko disvā na pasīdati.

51.

‘‘Sabbe janā samāgantvā, sampavārenti cakkhumaṃ;

Na vikampati ajjhiṭṭho, ko disvā na pasīdati.

52.

‘‘Nagaraṃ pavisato yassa, ravanti bheriyo bahū;

Vinadanti gajā mattā, ko disvā na pasīdati.

53.

‘‘Vīthiyā [rathiyā (sī.)] gacchato yassa, sabbābhā jotate sadā;

Abbhunnatā samā honti, ko disvā na pasīdati.

54.

‘‘Byāharantassa buddhassa, cakkavāḷampi suyyati;

Sabbe satte viññāpeti, ko disvā na pasīdati.

55.

‘‘Satasahassito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

56.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

57.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

58.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sayaṃpaṭibhāniyo thero imā gāthāyo

Abhāsitthāti.

Sayaṃpaṭibhāniyattherassāpadānaṃ navamaṃ.

10. Nimittabyākaraṇiyattheraapadānaṃ

59.

‘‘Ajjhogāhetvā himavaṃ, mante vāce mahaṃ tadā;

Catupaññāsasahassāni, sissā mayhaṃ upaṭṭhahuṃ.

60.

‘‘Adhitā vedagū sabbe, chaḷaṅge pāramiṃ gatā;

Sakavijjāhupatthaddhā, himavante vasanti te.

61.

‘‘Cavitvā tusitā kāyā, devaputto mahāyaso;

Uppajji mātukucchismiṃ, sampajāno patissato.

62.

‘‘Sambuddhe upapajjante, dasasahassi kampatha;

Andhā cakkhuṃ alabhiṃsu, uppajjantamhi nāyake.

63.

‘‘Sabbākāraṃ pakampittha, kevalā vasudhā ayaṃ;

Nigghosasaddaṃ sutvāna, ubbijjiṃsu [vimhayiṃsu (syā. ka.)] mahājanā.

64.

‘‘Sabbe janā samāgamma, āgacchuṃ mama santikaṃ;

Vasudhāyaṃ pakampittha, kiṃ vipāko bhavissati.

65.

‘‘Avacāsiṃ [vidassāmi (syā.)] tadā tesaṃ, mā bhetha [mā roda (ka.), mābhāyittha (syā.)] natthi vo bhayaṃ;

Visaṭṭhā hotha sabbepi, uppādoyaṃ suvatthiko [sukhatthiko (syā.)].

66.

‘‘Aṭṭhahetūhi samphussa [aṭṭhahetūhi samphassa (syā. pī.), atthahetu nisaṃsayaṃ (ka.)], vasudhāyaṃ pakampati;

Tathā nimittā dissanti, obhāso vipulo mahā.

67.

‘‘Asaṃsayaṃ buddhaseṭṭho, uppajjissati cakkhumā;

Saññāpetvāna janataṃ, pañcasīle kathesahaṃ.

68.

‘‘Sutvāna pañca sīlāni, buddhuppādañca dullabhaṃ;

Ubbegajātā sumanā, tuṭṭhahaṭṭhā ahaṃsu te.

69.

‘‘Dvenavute ito kappe, yaṃ nimittaṃ viyākariṃ;

Duggatiṃ nābhijānāmi, byākaraṇassidaṃ phalaṃ.

70.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

71.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

72.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā

Gāthāyo abhāsitthāti.

Nimittabyākaraṇiyattherassāpadānaṃ dasamaṃ.

Sālakusumiyavaggo sattacattālīsamo.

Tassuddānaṃ –

Sālakusumiyo thero, pūjā nibbāpakopi ca;

Setudo tālavaṇṭī ca, avaṭalabujappado.

Pilakkhapaṭibhānī ca, veyyākaraṇiyo dijo;

Dvesattati ca gāthāyo, gaṇitāyo vibhāvibhi.

48. Naḷamālivaggo

1. Naḷamāliyattheraapadānaṃ

1.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Vipinaggena gacchantaṃ, addasaṃ lokanāyakaṃ.

2.

‘‘Naḷamālaṃ gahetvāna, nikkhamanto ca tāvade;

Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

3.

‘‘Pasannacitto sumano, naḷamālamapūjayiṃ;

Dakkhiṇeyyaṃ mahāvīraṃ, sabbalokānukampakaṃ.

4.

‘‘Ekatiṃse ito kappe, yaṃ mālamabhiropayiṃ [pupphamabhiropayiṃ (sī. syā. pī.)];

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

6.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo

Abhāsitthāti.

Naḷamāliyattherassāpadānaṃ paṭhamaṃ.

2. Maṇipūjakattheraapadānaṃ

8.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Vivekakāmo sambuddho, gacchate anilañjase.

9.

‘‘Avidūre himavantassa, mahājātassaro ahu;

Tattha me bhavanaṃ āsi, puññakammena saṃyutaṃ.

10.

‘‘Bhavanā abhinikkhamma, addasaṃ lokanāyakaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

11.

‘‘Vicinaṃ naddasaṃ pupphaṃ, pūjayissanti nāyakaṃ;

Sakaṃ cittaṃ pasādetvā, avandiṃ satthuno ahaṃ.

12.

‘‘Mama sīse maṇiṃ gayha, pūjayiṃ lokanāyakaṃ;

Imāya maṇipūjāya, vipāko hotu bhaddako.

13.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

14.

‘So te ijjhatu saṅkappo, labhassu vipulaṃ sukhaṃ;

Imāya maṇipūjāya, anubhohi mahāyasaṃ’.

15.

‘‘Idaṃ vatvāna bhagavā, jalajuttamanāmako;

Agamāsi buddhaseṭṭho, yattha cittaṃ paṇīhitaṃ.

16.

‘‘Saṭṭhikappāni devindo, devarajjamakārayiṃ;

Anekasatakkhattuñca, cakkavattī ahosahaṃ.

17.

‘‘Pubbakammaṃ sarantassa, devabhūtassa me sato;

Maṇi nibbattate mayhaṃ, ālokakaraṇo mamaṃ.

18.

‘‘Chaḷasītisahassāni, nāriyo me pariggahā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā [āmuttamaṇikuṇḍalā (sī. syā. pī.)].

19.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivārenti maṃ niccaṃ, maṇipūjāyidaṃ phalaṃ.

20.

‘‘Soṇṇamayā maṇimayā, lohitaṅgamayā tathā;

Bhaṇḍā me sukatā honti, yadicchasi [yadicchāya (sī. pī.)] piḷandhanā.

21.

‘‘Kūṭāgārā gahārammā, sayanañca mahārahaṃ;

Mama saṅkappamaññāya, nibbattanti yadicchakaṃ.

22.

‘‘Lābhā tesaṃ suladdhañca, ye labhanti upassutiṃ;

Puññakkhettaṃ manussānaṃ, osadhaṃ sabbapāṇinaṃ.

23.

‘‘Mayhampi sukataṃ kammaṃ, yohaṃ adakkhi nāyakaṃ;

Vinipātā pamuttomhi, pattomhi acalaṃ padaṃ.

24.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Divasañceva rattiñca [samantā sattaratanā (sī. pī. ka.)], āloko hoti me sadā.

25.

‘‘Tāyeva maṇipūjāya, anubhotvāna sampadā;

Ñāṇāloko mayā diṭṭho, pattomhi acalaṃ padaṃ.

26.

‘‘Satasahassito kappe, yaṃ maṇiṃ abhipūjayiṃ;

Duggatiṃ nābhijānāmi, maṇipūjāyidaṃ phalaṃ.

27.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

28.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo

Abhāsitthāti.

Maṇipūjakattherassāpadānaṃ dutiyaṃ.

3. Ukkāsatikattheraapadānaṃ

30.

‘‘Kosiko nāma bhagavā, cittakūṭe vasī tadā;

Jhāyī jhānarato buddho, vivekābhirato muni.

31.

‘‘Ajjhogāhetvā [ajjhogahetvā (sī. syā. pī.)] himavantaṃ, nārīgaṇapurakkhato;

Addasaṃ kosikaṃ buddhaṃ, puṇṇamāyeva candimaṃ.

32.

‘‘Ukkāsate gahetvāna, parivāresahaṃ tadā;

Sattarattindivaṃ ṭhatvā [buddho (syā. ka.)], aṭṭhamena agacchahaṃ.

33.

‘‘Vuṭṭhitaṃ kosikaṃ buddhaṃ, sayambhuṃ aparājitaṃ;

Pasannacitto vanditvā, ekaṃ bhikkhaṃ adāsahaṃ.

34.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Uppajjiṃ tusite kāye, ekabhikkhāyidaṃ phalaṃ.

35.

‘‘Divasañceva rattiñca, āloko hoti me sadā;

Samantā yojanasataṃ, obhāsena pharāmahaṃ.

36.

‘‘Pañcapaññāsakappamhi, cakkavattī ahosahaṃ;

Cāturanto vijitāvī, jambumaṇḍassa [jambusaṇḍassa (pī.)] issaro.

37.

‘‘Tadā me nagaraṃ āsi, iddhaṃ phītaṃ sunimmitaṃ;

Tiṃsayojanamāyāmaṃ, vitthārena ca vīsati.

38.

‘‘Sobhaṇaṃ nāma nagaraṃ, vissakammena māpitaṃ;

Dasasaddāvivittaṃ taṃ, sammatāḷasamāhitaṃ.

39.

‘‘Na tamhi nagare atthi, vallikaṭṭhañca mattikā;

Sabbasoṇṇamayaṃyeva, jotate niccakālikaṃ.

40.

‘‘Catupākāraparikkhittaṃ, tayo āsuṃ maṇimayā;

Vemajjhe tālapantī ca, vissakammena māpitā.

41.

‘‘Dasasahassapokkharañño, padumuppalachāditā;

Puṇḍarīkehi [puṇḍarīkādi (syā.)] sañchannā, nānāgandhasamīritā.

42.

‘‘Catunnavutito kappe, yaṃ ukkaṃ dhārayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, ukkadhārassidaṃ phalaṃ.

43.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

44.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo

Abhāsitthāti.

Ukkāsatikattherassāpadānaṃ tatiyaṃ.

4. Sumanabījaniyattheraapadānaṃ

46.

‘‘Vipassino bhagavato, bodhiyā pādaputtame;

Sumano bījaniṃ gayha, abījiṃ bodhimuttamaṃ.

47.

‘‘Ekanavutito kappe, abījiṃ bodhimuttamaṃ;

Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.

48.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

49.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanabījaniyo thero imā gāthāyo

Abhāsitthāti.

Sumanabījaniyattherassāpadānaṃ catutthaṃ.

5. Kummāsadāyakattheraapadānaṃ

51.

‘‘Esanāya carantassa, vipassissa mahesino;

Rittakaṃ pattaṃ disvāna, kummāsaṃ pūrayiṃ ahaṃ.

52.

‘‘Ekanavutito kappe, yaṃ bhikkhaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, kummāsassa idaṃ phalaṃ.

53.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

54.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

55.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kummāsadāyako thero imā gāthāyo

Abhāsitthāti.

Kummāsadāyakattherassāpadānaṃ pañcamaṃ.

6. Kusaṭṭhakadāyakattheraapadānaṃ

56.

‘‘Kassapassa bhagavato, brāhmaṇassa vusīmato;

Pasannacitto sumano, kusaṭṭhakamadāsahaṃ.

57.

‘‘Imasmiṃyeva kappasmiṃ, kusaṭṭhakamadāsahaṃ;

Duggatiṃ nābhijānāmi, kusaṭṭhakassidaṃ phalaṃ.

58.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

59.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kusaṭṭhakadāyako thero imā gāthāyo

Abhāsitthāti.

Kusaṭṭhakadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Giripunnāgiyattheraapadānaṃ

61.

‘‘Sobhito nāma sambuddho, cittakūṭe vasī tadā;

Gahetvā giripunnāgaṃ, sayambhuṃ abhipūjayiṃ.

62.

‘‘Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

63.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

64.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

65.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā giripunnāgiyo thero imā gāthāyo

Abhāsitthāti.

Giripunnāgiyattherassāpadānaṃ sattamaṃ.

8. Vallikāraphaladāyakattheraapadānaṃ

66.

‘‘Sumano nāma sambuddho, takkarāyaṃ vasī tadā;

Vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.

67.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

68.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

69.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

70.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vallikāraphaladāyako thero imā

Gāthāyo abhāsitthāti.

Vallikāraphaladāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Pānadhidāyakattheraapadānaṃ

71.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Divāvihārā nikkhamma, pathamāruhi [pītimāruyhi (syā.)] cakkhumā.

72.

‘‘Pānadhiṃ sukataṃ gayha, addhānaṃ paṭipajjahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, pattikaṃ cārudassanaṃ.

73.

‘‘Sakaṃ cittaṃ pasādetvā, nīharitvāna pānadhiṃ;

Pādamūle ṭhapetvāna, idaṃ vacanamabraviṃ.

74.

‘‘‘Abhirūha mahāvīra, sugatinda vināyaka;

Ito phalaṃ labhissāmi, so me attho samijjhatu’.

75.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Pānadhiṃ abhirūhitvā, idaṃ vacanamabravi.

76.

‘‘‘Yo pānadhiṃ me adāsi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato’.

77.

‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Udaggacittā sumanā, vedajātā katañjalī.

78.

‘‘Pānadhīnaṃ padānena, sukhitoyaṃ bhavissati;

Pañcapaññāsakkhattuñca, devarajjaṃ karissati.

79.

‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

80.

‘‘Aparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sabbattha)], satthā loke bhavissati.

81.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

82.

‘‘Devaloke manusse vā, nibbattissati puññavā;

Devayānapaṭibhāgaṃ, yānaṃ paṭilabhissati.

83.

‘‘Pāsādā sivikā vayhaṃ, hatthino samalaṅkatā;

Rathā vājaññasaṃyuttā, sadā pātubhavanti me.

84.

‘‘Agārā nikkhamantopi, rathena nikkhamiṃ ahaṃ;

Kesesu chijjamānesu, arahattamapāpuṇiṃ.

85.

‘‘Lābhā mayhaṃ suladdhaṃ me, vāṇijjaṃ suppayojitaṃ;

Datvāna pānadhiṃ ekaṃ, pattomhi acalaṃ padaṃ.

86.

‘‘Aparimeyye ito kappe, yaṃ pānadhimadāsahaṃ;

Duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.

87.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

88.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

89.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo

Abhāsitthāti.

Pānadhidāyakattherassāpadānaṃ navamaṃ.

10. Pulinacaṅkamiyattheraapadānaṃ

90.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Vātamigaṃ gavesanto, caṅkamaṃ addasaṃ ahaṃ.

91.

‘‘Ucchaṅgena pulinaṃ [puḷinaṃ (sī. syā. pī. ka.)] gayha, caṅkame okiriṃ ahaṃ;

Pasannacitto sumano, sugatassa sirīmato.

92.

‘‘Ekatiṃse ito kappe, pulinaṃ okiriṃ ahaṃ;

Duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.

93.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

94.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

95.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo

Abhāsitthāti.

Pulinacaṅkamiyattherassāpadānaṃ dasamaṃ.

Naḷamālivaggo aṭṭhacattālīsamo.

Tassuddānaṃ –

Naḷamālī maṇidado, ukkāsatikabījanī;

Kummāso ca kusaṭṭho ca, giripunnāgiyopi ca.

Vallikāro pānadhido, atho pulinacaṅkamo;

Gāthāyo pañcanavuti, gaṇitāyo vibhāvibhi.

49. Paṃsukūlavaggo

1. Paṃsukūlasaññakattheraapadānaṃ

1.

‘‘Tisso nāmāsi bhagavā, sayambhū aggapuggalo;

Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino.

2.

‘‘Vinataṃ [sajjitaṃ (syā.), tiyantaṃ (pī.)] dhanumādāya, bhakkhatthāya cariṃ ahaṃ;

Maṇḍalaggaṃ gahetvāna, kānanaṃ pāvisiṃ ahaṃ.

3.

‘‘Tatthaddasaṃ paṃsukūlaṃ, dumagge laggitaṃ tadā;

Cāpaṃ tattheva nikkhippa, sire katvāna añjaliṃ.

4.

‘‘Pasannacitto sumano, vipulāya ca pītiyā;

Buddhaseṭṭhaṃ saritvāna, paṃsukūlaṃ avandahaṃ.

5.

‘‘Dvenavute ito kappe, paṃsukūlamavandahaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

6.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

7.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

8.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo

Abhāsitthāti.

Paṃsukūlasaññakattherassāpadānaṃ paṭhamaṃ.

2. Buddhasaññakattheraapadānaṃ

9.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.

10.

‘‘Nadīsotapaṭibhāgā, sissā āyanti me tadā;

Tesāhaṃ mante [mantaṃ (syā. ka.)] vācemi, rattindivamatandito.

11.

‘‘Siddhattho nāma sambuddho, loke uppajji tāvade;

Tamandhakāraṃ nāsetvā, ñāṇālokaṃ pavattayi.

12.

‘‘Mama aññataro sisso, sissānaṃ so kathesi me;

Sutvāna te etamatthaṃ, ārocesuṃ mamaṃ tadā.

13.

‘‘Buddho loke samuppanno, sabbaññū lokanāyako;

Tassānuvattati jano, lābho amhaṃ na vijjati [na hessati (sī. pī.)].

14.

‘‘Adhiccuppattikā buddhā, cakkhumanto mahāyasā;

Yaṃnūnāhaṃ buddhaseṭṭhaṃ, passeyyaṃ lokanāyakaṃ.

15.

‘‘Ajinaṃ me gahetvāna, vākacīraṃ kamaṇḍaluṃ;

Assamā abhinikkhamma, sisse āmantayiṃ ahaṃ.

16.

‘‘Odumbarikapupphaṃva, candamhi sasakaṃ yathā;

Vāyasānaṃ yathā khīraṃ, dullabho lokanāyako [dullabhā lokanāyakā (sī.), dullabhaṃ lokanāyakaṃ (syā. pī. ka.)].

17.

‘‘Buddho lokamhi uppanno, manussattampi dullabhaṃ;

Ubhosu vijjamānesu, savanañca sudullabhaṃ.

18.

‘‘Buddho loke samuppanno, cakkhuṃ lacchāma no bhavaṃ;

Etha sabbe gamissāma, sammāsambuddhasantikaṃ.

19.

‘‘Kamaṇḍaludharā sabbe, kharājinanivāsino;

Te jaṭā bhārabharitā, nikkhamuṃ vipinā tadā.

20.

‘‘Yugamattaṃ pekkhamānā, uttamatthaṃ gavesino;

Āsattidosarahitā, asambhītāva kesarī.

21.

‘‘Appakiccā aloluppā, nipakā santavuttino;

Uñchāya caramānā te, buddhaseṭṭhamupāgamuṃ.

22.

‘‘Diyaḍḍhayojane sese, byādhi me upapajjatha;

Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.

23.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

24.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

25.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo

Abhāsitthāti.

Buddhasaññakattherassāpadānaṃ dutiyaṃ.

3. Bhisadāyakattheraapadānaṃ

27.

‘‘Ogayha yaṃ [ogayhāhaṃ (sī. syā. pī.)] pokkharaṇiṃ, nānākuñjarasevitaṃ;

Uddharāmi bhisaṃ tattha, ghāsahetu [asanahetu (syā.)] ahaṃ tadā.

28.

‘‘Bhagavā tamhi samaye, padumuttarasavhayo;

Rattambaradharo [rattakambaladharo (syā.)] buddho, gacchati anilañjase.

29.

‘‘Dhunanto paṃsukūlāni, saddamassosahaṃ tadā;

Uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.

30.

‘‘Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;

Madhuṃ bhisehi savati, khīraṃ sappiṃ muḷālibhi.

31.

‘‘Paṭiggaṇhātu me buddho, anukampāya cakkhumā;

Tato kāruṇiko satthā, oruhitvā mahāyaso.

32.

‘‘Paṭiggaṇhi mamaṃ bhikkhaṃ, anukampāya cakkhumā;

Paṭiggahetvā sambuddho, akā me anumodanaṃ.

33.

‘‘‘Sukhī hotu [hohi (sī. syā. pī. ka.)] mahāpuñña, gati tuyhaṃ samijjhatu;

Iminā bhisadānena, labhassu vipulaṃ sukhaṃ’.

34.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Bhikkhamādāya sambuddho, ambarenāgamā jino.

35.

‘‘Tato bhisaṃ gahetvāna, āgacchiṃ mama assamaṃ;

Bhisaṃ rukkhe lagetvāna [laggitvāna (syā. ka.)], mama dānamanussariṃ.

36.

‘‘Mahāvāto vuṭṭhahitvā, sañcālesi vanaṃ tadā;

Ākāso abhinādittha, asaniyā phalantiyā.

37.

‘‘Tato me asanipāto, matthake nipatī tadā;

Sohaṃ nisinnako santo, tattha kālaṅkato ahuṃ.

38.

‘‘Puññakammena saṃyutto, tusitaṃ upapajjahaṃ;

Kaḷevaraṃ me patitaṃ, devaloke ramiṃ ahaṃ.

39.

‘‘Chaḷasītisahassāni, nāriyo samalaṅkatā;

Sāyapātaṃ [sāyaṃ pātaṃ (syā. ka.)] upaṭṭhanti, bhisadānassidaṃ phalaṃ.

40.

‘‘Manussayonimāgantvā, sukhito homahaṃ sadā;

Bhoge me ūnatā natthi, bhisadānassidaṃ phalaṃ.

41.

‘‘Anukampitako tena, devadevena tādinā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

42.

‘‘Satasahassito kappe, yaṃ bhisaṃ [bhikkhaṃ (sabbattha)] adadiṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

43.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

44.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo

Abhāsitthāti.

Bhisadāyakattherassāpadānaṃ tatiyaṃ.

4. Ñāṇathavikattheraapadānaṃ

46.

‘‘Dakkhiṇe himavantassa, sukato assamo mama;

Uttamatthaṃ gavesanto, vasāmi vipine tadā.

47.

‘‘Lābhālābhena santuṭṭho, mūlena ca phalena ca;

Anvesanto ācariyaṃ, vasāmi ekako ahaṃ.

48.

‘‘Sumedho nāma sambuddho, loke uppajji tāvade;

Catusaccaṃ pakāseti, uddharanto mahājanaṃ.

49.

‘‘Nāhaṃ suṇomi sambuddhaṃ, napi me koci saṃsati [bhāsati (sī.), sāsati (syā. pī.)];

Aṭṭhavasse atikkante, assosiṃ lokanāyakaṃ.

50.

‘‘Aggidāruṃ nīharitvā, sammajjitvāna assamaṃ;

Khāribhāraṃ gahetvāna, nikkhamiṃ vipinā ahaṃ.

51.

‘‘Ekarattiṃ vasantohaṃ, gāmesu nigamesu ca;

Anupubbena candavatiṃ, tadāhaṃ upasaṅkamiṃ.

52.

‘‘Bhagavā tamhi samaye, sumedho lokanāyako;

Uddharanto bahū satte, deseti amataṃ padaṃ.

53.

‘‘Janakāyamatikkamma, vanditvā jinasāgaraṃ;

Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.

54.

‘‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyano [parāyaṇo (sī. pī.)] patiṭṭhā ca, dīpo ca dvipaduttamo.

Ekavīsatimaṃ bhāṇavāraṃ.

55.

‘‘‘Nepuñño dassane vīro, tāresi janataṃ tuvaṃ;

Natthañño tārako loke, tavuttaritaro mune.

56.

‘‘‘Sakkā theve [have (sī. pī.) bhave (syā. ka.)] kusaggena, pametuṃ sāgaruttame [sāgaruttamo (sī. syā. pī.)];

Natveva tava sabbaññu, ñāṇaṃ sakkā pametave.

57.

‘‘‘Tuladaṇḍe [tulamaṇḍale (sī. pī.)] ṭhapetvāna, mahiṃ [mahī (syā. pī.)] sakkā dharetave;

Natveva tava paññāya, pamāṇamatthi cakkhuma.

58.

‘‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

Natveva tava sabbaññu, sīlaṃ sakkā pametave.

59.

‘‘‘Mahāsamudde udakaṃ, ākāso ca vasundharā;

Parimeyyāni etāni, appameyyosi cakkhuma’.

60.

‘‘Chahi gāthāhi sabbaññuṃ, kittayitvā mahāyasaṃ;

Añjaliṃ paggahetvāna, tuṇhī aṭṭhāsahaṃ tadā.

61.

‘‘Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

62.

‘‘‘Yo me ñāṇaṃ pakittesi, vippasannena cetasā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

63.

‘‘‘Sattasattati kappāni, devaloke ramissati;

Sahassakkhattuṃ devindo, devarajjaṃ karissati.

64.

‘‘‘Anekasatakkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

65.

‘‘‘Devabhūto manusso vā, puññakammasamāhito;

Anūnamanasaṅkappo, tikkhapañño bhavissati’.

66.

‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

67.

‘‘Agārā abhinikkhamma, pabbajissati kiñcano;

Jātiyā sattavassena, arahattaṃ phusissati.

68.

‘‘Yato sarāmi attānaṃ, yato pattosmi sāsanaṃ;

Etthantare na jānāmi, cetanaṃ amanoramaṃ.

69.

‘‘Saṃsaritvā bhave sabbe, sampattānubhaviṃ ahaṃ;

Bhoge me ūnatā natthi, phalaṃ ñāṇassa thomane.

70.

‘‘Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

71.

‘‘Tiṃsakappasahassamhi, yaṃ ñāṇamathaviṃ ahaṃ [mabhithomayiṃ (sī. pī.), mabhithomahaṃ (syā.)];

Duggatiṃ nābhijānāmi, phalaṃ ñāṇassa thomane.

72.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

73.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

74.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ñāṇathaviko thero imā gāthāyo

Abhāsitthāti.

Ñāṇathavikattherassāpadānaṃ catutthaṃ.

5. Candanamāliyattheraapadānaṃ

75.

‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;

Asītikoṭiyo hitvā, pabbajiṃ anagāriyaṃ.

76.

‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;

Vacīduccaritaṃ hitvā, nadīkūle vasāmahaṃ.

77.

‘‘Ekakaṃ maṃ viharantaṃ, buddhaseṭṭho upāgami;

Nāhaṃ jānāmi buddhoti, akāsiṃ paṭisantharaṃ [paṭisandhāraṃ (ka.)].

78.

‘‘Karitvā paṭisanthāraṃ, nāmagottamapucchahaṃ;

‘Devatānusi gandhabbo, adu sakko purindado.

79.

‘‘‘Ko vā tvaṃ kassa vā putto, mahābrahmā idhāgato;

Virocesi disā sabbā, udayaṃ sūriyo yathā.

80.

‘‘‘Sahassārāni cakkāni, pāde dissanti mārisa;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ;

Nāmagottaṃ pavedehi, saṃsayaṃ apanehi me’.

81.

‘‘‘Namhi devo na gandhabbo, namhi [nāpi (sī.)] sakko purindado;

Brahmabhāvo ca me natthi, etesaṃ uttamo ahaṃ.

82.

‘‘‘Atīto visayaṃ tesaṃ, dālayiṃ kāmabandhanaṃ;

Sabbe kilese jhāpetvā, patto sambodhimuttamaṃ’.

83.

‘‘Tassa vācaṃ suṇitvāhaṃ, idaṃ vacanamabraviṃ;

‘Yadi buddhoti sabbaññū, nisīda tvaṃ mahāmune.

84.

‘Tamahaṃ pūjayissāmi, dukkhassantakaro tuvaṃ’;

‘‘Pattharitvā jinacammaṃ, adāsi satthuno ahaṃ.

85.

‘‘Nisīdi tattha bhagavā, sīhova girigabbhare;

Khippaṃ pabbatamāruyha, ambassa phalamaggahiṃ.

86.

‘‘Sālakalyāṇikaṃ pupphaṃ, candanañca mahārahaṃ;

Khippaṃ paggayha taṃ sabbaṃ, upetvā lokanāyakaṃ.

87.

‘‘Phalaṃ buddhassa datvāna, sālapupphamapūjayiṃ;

Candanaṃ anulimpitvā, avandiṃ satthuno ahaṃ.

88.

‘‘Pasannacitto sumano, vipulāya ca pītiyā;

Ajinamhi nisīditvā, sumedho lokanāyako.

89.

‘‘Mama kammaṃ pakittesi, hāsayanto mamaṃ tadā;

‘Iminā phaladānena, gandhamālehi cūbhayaṃ.

90.

‘‘‘Pañcavīse kappasate, devaloke ramissati;

Anūnamanasaṅkappo, vasavattī bhavissati.

91.

‘‘‘Chabbīsatikappasate, manussattaṃ gamissati;

Bhavissati cakkavattī, cāturanto mahiddhiko.

92.

‘‘‘Vebhāraṃ nāma nagaraṃ, vissakammena māpitaṃ;

Hessati sabbasovaṇṇaṃ, nānāratanabhūsitaṃ.

93.

‘‘‘Eteneva upāyena, saṃsarissati so bhave [yoniso (syā. pī.)];

Sabbattha pūjito hutvā, devatte atha mānuse.

94.

‘‘‘Pacchime bhave sampatte, brahmabandhu bhavissati;

Agārā abhinikkhamma, anagārī bhavissati;

Abhiññāpāragū hutvā, nibbāyissatināsavo’.

95.

‘‘Idaṃ vatvāna sambuddho, sumedho lokanāyako;

Mama nijjhāyamānassa, pakkāmi anilañjase.

96.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

97.

‘‘Tusitato cavitvāna, nibbattiṃ mātukucchiyaṃ;

Bhoge me ūnatā natthi, yamhi gabbhe vasāmahaṃ.

98.

‘‘Mātukucchigate mayi, annapānañca bhojanaṃ;

Mātuyā mama chandena, nibbattati yadicchakaṃ.

99.

‘‘Jātiyā pañcavassena, pabbajiṃ anagāriyaṃ;

Oropitamhi kesamhi, arahattamapāpuṇiṃ.

100.

‘‘Pubbakammaṃ gavesanto, orena nāddasaṃ ahaṃ;

Tiṃsakappasahassamhi, mama kammamanussariṃ.

101.

‘‘Namo te purisājañña, namo te purisuttama;

Tava sāsanamāgamma, pattomhi acalaṃ padaṃ.

102.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

103.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

104.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

105.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo

Abhāsitthāti.

Candanamāliyattherassāpadānaṃ pañcamaṃ.

6. Dhātupūjakattheraapadānaṃ

106.

‘‘Nibbute lokanāthamhi, siddhatthe lokanāyake;

Mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.

107.

‘‘Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.

108.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

109.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

110.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo

Abhāsitthāti.

Dhātupūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Pulinuppādakattheraapadānaṃ

111.

‘‘Pabbate himavantamhi, devalo nāma tāpaso;

Tattha me caṅkamo āsi, amanussehi māpito.

112.

‘‘Jaṭābhārena [jaṭābhārassa (syā. ka.)] bharito, kamaṇḍaludharo sadā;

Uttamatthaṃ gavesanto, vipinā nikkhamiṃ tadā.

113.

‘‘Cullāsītisahassāni, sissā mayhaṃ upaṭṭhahuṃ;

Sakakammābhipasutā, vasanti vipine tadā.

114.

‘‘Assamā abhinikkhamma, akaṃ pulinacetiyaṃ;

Nānāpupphaṃ samānetvā, taṃ cetiyamapūjayiṃ.

115.

‘‘Tattha cittaṃ pasādetvā, assamaṃ pavisāmahaṃ;

Sabbe sissā samāgantvā, etamatthaṃ pucchiṃsu maṃ [etamatthamapucchu maṃ (sī.), etamattaṃ apucchiṃsu (syā. ka.)].

116.

‘‘‘Pulinena kato thūpo [kato thūpe (sī.)], yaṃ tvaṃ deva [devaṃ (sī. pī.)] massati;

Mayampi ñātumicchāma, puṭṭho ācikkha no tuvaṃ’.

117.

‘‘‘Niddiṭṭhā nu [niddiṭṭhā no (sī. pī.), diṭṭhāno vo (syā.)] mantapade, cakkhumanto mahāyasā;

Te kho ahaṃ namassāmi, buddhaseṭṭhe mahāyase’.

118.

‘‘‘Kīdisā te mahāvīrā, sabbaññū lokanāyakā;

Kathaṃvaṇṇā kathaṃsīlā, kīdisā te mahāyasā’.

119.

‘‘‘Bāttiṃsalakkhaṇā buddhā, cattālīsadijāpi ca;

Nettā gopakhumā tesaṃ, jiñjukā phalasannibhā.

120.

‘‘‘Gacchamānā ca te buddhā, yugamattañca pekkhare;

Na tesaṃ jāṇu nadati, sandhisaddo na suyyati.

121.

‘‘‘Gacchamānā ca sugatā, uddharantāva gacchare;

Paṭhamaṃ dakkhiṇaṃ pādaṃ, buddhānaṃ esa dhammatā.

122.

‘‘‘Asambhītā ca te buddhā, migarājāva kesarī;

Nevukkaṃsenti attānaṃ, no ca vambhenti pāṇinaṃ.

123.

‘‘‘Mānāvamānato muttā, samā sabbesu pāṇisu;

Anattukkaṃsakā buddhā, buddhānaṃ esa dhammatā.

124.

‘‘‘Uppajjantā ca sambuddhā, ālokaṃ dassayanti te;

Chappakāraṃ pakampenti, kevalaṃ vasudhaṃ imaṃ.

125.

‘‘‘Passanti nirayañcete, nibbāti nirayo tadā;

Pavassati mahāmegho, buddhānaṃ esa dhammatā.

126.

‘‘‘Īdisā te mahānāgā, atulā ca [te (syā. ka.)] mahāyasā;

Vaṇṇato anatikkantā, appameyyā tathāgatā’.

127.

‘‘‘Anumodiṃsu me vākyaṃ, sabbe sissā sagāravā;

Tathā ca paṭipajjiṃsu, yathāsatti yathābalaṃ’.

128.

‘‘Paṭipūjenti pulinaṃ, sakakammābhilāsino;

Saddahantā mama vākyaṃ, buddhasakkatamānasā [buddhattagatamānasā (sī. syā. pī.)].

129.

‘‘Tadā cavitvā tusitā, devaputto mahāyaso;

Uppajji mātukucchimhi, dasasahassi kampatha.

130.

‘‘Assamassāvidūramhi, caṅkamamhi ṭhito ahaṃ;

Sabbe sissā samāgantvā, āgacchuṃ mama santike.

131.

‘‘Usabhova mahī nadati, migarājāva kūjati;

Susumārova [suṃsumārova (sī. syā. pī.)] saḷati, kiṃ vipāko bhavissati.

132.

‘‘Yaṃ pakittemi sambuddhaṃ, sikatāthūpasantike;

So dāni bhagavā satthā, mātukucchimupāgami.

133.

‘‘Tesaṃ dhammakathaṃ vatvā, kittayitvā mahāmuniṃ;

Uyyojetvā sake sisse, pallaṅkamābhujiṃ ahaṃ.

134.

‘‘Balañca vata me khīṇaṃ, byādhinā [byādhito (sī. syā. pī. ka.)] paramena taṃ;

Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato [kālakato (sī. pī.)] ahaṃ.

135.

‘‘Sabbe sissā samāgantvā, akaṃsu citakaṃ tadā;

Kaḷevarañca me gayha, citakaṃ abhiropayuṃ.

136.

‘‘Citakaṃ parivāretvā, sīse katvāna añjaliṃ;

Sokasallaparetā te, vikkandiṃsu samāgatā.

137.

‘‘Tesaṃ lālappamānānaṃ, agamaṃ citakaṃ tadā;

‘Ahaṃ ācariyo tumhaṃ, mā socittha sumedhasā.

138.

‘‘‘Sadatthe vāyameyyātha, rattindivamatanditā;

Mā vo pamattā ahuttha [ahuvattha (sī.)], khaṇo vo paṭipādito’.

139.

‘‘Sake sissenusāsitvā, devalokaṃ punāgamiṃ;

Aṭṭhārasa ca kappāni, devaloke ramāmahaṃ.

140.

‘‘Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;

Anekasatakkhattuñca, devarajjamakārayiṃ.

141.

‘‘Avasesesu kappesu, vokiṇṇo [vokiṇṇaṃ (sī. syā. ka.)] saṃsariṃ ahaṃ;

Duggatiṃ nābhijānāmi, uppādassa idaṃ phalaṃ [pulinapūjāyidaṃ phalaṃ (sī.)].

142.

‘‘Yathā komudike māse, bahū pupphanti pādapā;

Tathevāhampi samaye, pupphitomhi mahesinā.

143.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

144.

‘‘Satasahassito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

145.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

146.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

147.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinuppādako thero imā gāthāyo

Abhāsitthāti.

Pulinuppādakattherassāpadānaṃ sattamaṃ.

8. Taraṇiyattheraapadānaṃ

148.

‘‘Atthadassī tu bhagavā, sayambhū lokanāyako;

Vinatā nadiyā tīraṃ [tīre (syā. pī. ka.)], upāgacchi tathāgato.

149.

‘‘Udakā abhinikkhamma, kacchapo vārigocaro;

Buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.

150.

‘‘‘Abhirūhatu maṃ buddho, atthadassī mahāmuni;

Ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ’.

151.

‘‘Mama saṅkappamaññāya, atthadassī mahāyaso;

Abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.

152.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.

153.

‘‘Uttaritvāna sambuddho, atthadassī mahāyaso;

Nadītīramhi ṭhatvāna, imā gāthā abhāsatha.

154.

‘‘‘Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;

Ayañca kacchapo rājā, tāresi mama paññavā.

155.

‘‘‘Iminā buddhataraṇena, mettacittavatāya ca;

Aṭṭhārase kappasate, devaloke ramissati.

156.

‘‘‘Devalokā idhāgantvā, sukkamūlena codito;

Ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.

157.

‘‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammādhāre pavacchante, phalaṃ toseti kassakaṃ [kassake (syā.)].

158.

‘‘‘Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;

Sammādhāre pavacchante, phalaṃ maṃ tosayissati’.

159.

‘‘Padhānapahitattomhi, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

160.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

161.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

162.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

163.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo

Abhāsitthāti.

Taraṇiyattherassāpadānaṃ aṭṭhamaṃ.

9. Dhammaruciyattheraapadānaṃ

164.

‘‘Yadā dīpaṅkaro buddho, sumedhaṃ byākarī jino;

‘Aparimeyye ito kappe, ayaṃ buddho bhavissati.

165.

‘‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

166.

‘‘‘Padhānaṃ padahitvāna, katvā dukkarakārikaṃ;

Assatthamūle sambuddho, bujjhissati mahāyaso.

167.

‘‘‘Upatisso kolito ca, aggā hessanti sāvakā;

Ānando nāma nāmena [ānando nāmupaṭṭhāko (syā.)], upaṭṭhissatimaṃ jinaṃ.

168.

‘‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Citto āḷavako ceva, aggā hessantupāsakā.

169.

‘‘‘Khujjuttarā nandamātā, aggā hessantupāsikā;

Bodhi imassa vīrassa, assatthoti pavuccati’.

170.

‘‘Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, namassanti katañjalī.

171.

‘‘Tadāhaṃ māṇavo āsiṃ, megho nāma susikkhito;

Sutvā byākaraṇaṃ seṭṭhaṃ, sumedhassa mahāmune.

172.

‘‘Saṃvisaṭṭho bhavitvāna, sumedhe karuṇāsaye [karuṇālaye (syā.)];

Pabbajantañca taṃ vīraṃ, sahāva anupabbajiṃ.

173.

‘‘Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;

Suddhājīvo sato vīro, jinasāsanakārako.

174.

‘‘Evaṃ viharamānohaṃ, pāpamittena kenaci;

Niyojito anācāre, sumaggā paridhaṃsito.

175.

‘‘Vitakkavasiko hutvā, sāsanato apakkamiṃ;

Pacchā tena kumittena, payutto mātughātanaṃ.

176.

‘‘Akariṃ ānantariyaṃ [akariṃ nantariyañca (syā. ka.)], ghātayiṃ duṭṭhamānaso;

Tato cuto mahāvīciṃ, upapanno sudāruṇaṃ.

177.

‘‘Vinipātagato santo, saṃsariṃ dukkhito ciraṃ;

Na puno addasaṃ vīraṃ, sumedhaṃ narapuṅgavaṃ.

178.

‘‘Asmiṃ kappe samuddamhi, maccho āsiṃ timiṅgalo;

Disvāhaṃ sāgare nāvaṃ, gocaratthamupāgamiṃ.

179.

‘‘Disvā maṃ vāṇijā bhītā, buddhaseṭṭhamanussaruṃ;

Gotamoti mahāghosaṃ, sutvā tehi udīritaṃ.

180.

‘‘Pubbasaññaṃ saritvāna, tato kālaṅkato ahaṃ;

Sāvatthiyaṃ kule iddhe, jāto brāhmaṇajātiyaṃ.

181.

‘‘Āsiṃ dhammaruci nāma, sabbapāpajigucchako;

Disvāhaṃ lokapajjotaṃ, jātiyā sattavassiko.

182.

‘‘Mahājetavanaṃ gantvā, pabbajiṃ anagāriyaṃ;

Upemi buddhaṃ tikkhattuṃ, rattiyā divasassa ca.

183.

‘‘Tadā disvā muni āha, ciraṃ dhammarucīti maṃ;

Tatohaṃ avacaṃ buddhaṃ, pubbakammapabhāvitaṃ.

184.

‘‘Suciraṃ satapuññalakkhaṇaṃ, patipubbena visuddhapaccayaṃ;

Ahamajjasupekkhanaṃ vata, tava passāmi nirupamaṃ viggahaṃ [nirūpamaggahaṃ (sī.)].

185.

‘‘Suciraṃ vihatattamo mayā, sucirakkhena nadī visositā;

Suciraṃ amalaṃ visodhitaṃ, nayanaṃ ñāṇamayaṃ mahāmune.

186.

‘‘Cirakālasamaṅgito [cirakālaṃ samāgato (pī.)] tayā, avinaṭṭho punarantaraṃ ciraṃ;

Punarajjasamāgato tayā, na hi nassanti katāni gotama.

187.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

188.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

189.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhammaruciyo thero imā gāthāyo

Abhāsitthāti.

Dhammaruciyattherassāpadānaṃ navamaṃ.

10. Sālamaṇḍapiyattheraapadānaṃ

190.

‘‘Ajjhogāhetvā sālavanaṃ, sukato assamo mama;

Sālapupphehi sañchanno, vasāmi vipine tadā.

191.

‘‘Piyadassī ca bhagavā, sayambhū aggapuggalo;

Vivekakāmo sambuddho, sālavanamupāgami.

192.

‘‘Assamā abhinikkhamma, pavanaṃ agamāsahaṃ;

Mūlaphalaṃ gavesanto, āhiṇḍāmi vane tadā.

193.

‘‘Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;

Sunisinnaṃ samāpannaṃ, virocantaṃ mahāvane.

194.

‘‘Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ;

Maṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ.

195.

‘‘Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ;

Tattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ.

196.

‘‘Bhagavā tamhi samaye, vuṭṭhahitvā samādhito;

Yugamattaṃ pekkhamāno, nisīdi purisuttamo.

197.

‘‘Sāvako varuṇo nāma, piyadassissa satthuno;

Vasīsatasahassehi, upagacchi vināyakaṃ.

198.

‘‘Piyadassī ca bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.

199.

‘‘Anuruddho upaṭṭhāko, piyadassissa satthuno;

Ekaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ.

200.

‘‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

Kāraṇe vijjamānamhi, satthā pātukare sitaṃ’.

201.

‘‘‘Sattāhaṃ sālacchadanaṃ [pupphachadanaṃ (sī. syā. pī.)], yo me dhāresi māṇavo;

Tassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ.

202.

‘‘‘Anokāsaṃ na passāmi, yattha [yaṃ taṃ (syā. pī. ka.)] puññaṃ vipaccati;

Devaloke manusse vā, okāsova na sammati.

203.

‘‘‘Devaloke vasantassa, puññakammasamaṅgino;

Yāvatā parisā tassa, sālacchannā bhavissati.

204.

‘‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

Ramissati sadā santo, puññakammasamāhito.

205.

‘‘‘Yāvatā parisā tassa, gandhagandhī bhavissati;

Sālassa pupphavasso ca, pavassissati tāvade.

206.

‘‘‘Tato cutoyaṃ manujo, mānusaṃ āgamissati;

Idhāpi sālacchadanaṃ, sabbakālaṃ dharissati [dhariyati (sī. pī.)].

207.

‘‘‘Idha naccañca gītañca, sammatāḷasamāhitaṃ;

Parivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

208.

‘‘‘Uggacchante ca sūriye, sālavassaṃ pavassati;

Puññakammena saṃyuttaṃ, vassate sabbakālikaṃ.

209.

‘‘‘Aṭṭhārase kappasate, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

210.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

211.

‘‘‘Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati;

Citake jhāyamānassa, chadanaṃ tattha hessati’.

212.

‘‘Vipākaṃ kittayitvāna, piyadassī mahāmuni;

Parisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā.

213.

‘‘Tiṃsakappāni devesu, devarajjamakārayiṃ;

Saṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ.

214.

‘‘Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ;

Idhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ.

215.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Idhāpi sālacchadanaṃ, hessati sabbakālikaṃ.

216.

‘‘Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

217.

‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

218.

Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

219.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

220.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo

Abhāsitthāti.

Sālamaṇḍapiyattherassāpadānaṃ dasamaṃ.

Paṃsukūlavaggo ekūnapaññāsamo.

Tassuddānaṃ –

Paṃsukūlaṃ buddhasaññī, bhisado ñāṇakittako;

Candanī dhātupūjī ca, pulinuppādakopi ca.

Taraṇo dhammaruciko, sālamaṇḍapiyo tathā;

Satāni dve honti gāthā, ūnavīsatimeva ca.

50. Kiṅkaṇipupphavaggo

1. Tikiṅkaṇipupphiyattheraapadānaṃ

1.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ.

2.

‘‘Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ;

Sambuddhamabhipūjetvā, gacchāmi dakkhiṇāmukho.

3.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

4.

‘‘Ekanavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

6.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā

Gāthāyo abhāsitthāti.

Tikiṅkaṇipupphiyattherassāpadānaṃ paṭhamaṃ.

2. Paṃsukūlapūjakattheraapadānaṃ

8.

‘‘Himavantassāvidūre, udaṅgaṇo nāma pabbato;

Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.

9.

‘‘Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;

Haṭṭho haṭṭhena cittena, paṃsukūlamapūjayiṃ.

10.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

11.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.

12.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

13.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo

Abhāsitthāti.

Paṃsukūlapūjakattherassāpadānaṃ dutiyaṃ.

3. Koraṇḍapupphiyattheraapadānaṃ

15.

‘‘Vanakammiko pure āsiṃ, pitumātumatenahaṃ [pitupetāmahenahaṃ (sī. syā. pī.)];

Pasumārena jīvāmi, kusalaṃ me na vijjati.

16.

‘‘Mama āsayasāmantā, tisso lokagganāyako;

Padāni tīṇi dassesi, anukampāya cakkhumā.

17.

‘‘Akkante ca pade disvā, tissanāmassa satthuno;

Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

18.

‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ [padaseṭṭhe apūjayiṃ (sī. pī.)].

19.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

20.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Koraṇḍakachavi homi, suppabhāso [sapabhāso (sī. syā. pī. ka.)] bhavāmahaṃ.

21.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

22.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

23.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

24.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo

Abhāsitthāti.

Koraṇḍapupphiyattherassāpadānaṃ tatiyaṃ.

4. Kiṃsukapupphiyattheraapadānaṃ

25.

‘‘Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

Buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.

26.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

27.

‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo

Abhāsitthāti.

Kiṃsukapupphiyattherassāpadānaṃ catutthaṃ.

5. Upaḍḍhadussadāyakattheraapadānaṃ

31.

‘‘Padumuttarabhagavato, sujāto nāma sāvako;

Paṃsukūlaṃ gavesanto, saṅkāre carate [caratī (sī. ka.)] tadā.

32.

‘‘Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;

Upaḍḍhadussaṃ datvāna, sirasā abhivādayiṃ.

33.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

34.

‘‘Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;

Sattasattatikkhattuñca, cakkavattī ahosahaṃ.

35.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Upaḍḍhadussadānena, modāmi akutobhayo.

36.

‘‘Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;

Khomadussehi chādeyyaṃ, aḍḍhadussassidaṃ phalaṃ.

37.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aḍḍhadussassidaṃ phalaṃ.

38.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

39.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā

Gāthāyo abhāsitthāti.

Upaḍḍhadussadāyakattherassāpadānaṃ pañcamaṃ.

6. Ghatamaṇḍadāyakattheraapadānaṃ

41.

‘‘Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.

42.

‘‘Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;

Katattā ācitattā [upacitattā (syā. ka.)] ca, gaṅgā bhāgīrathī ayaṃ.

43.

‘‘Mahāsamuddā cattāro, ghataṃ sampajjare mama;

Ayañca pathavī ghorā, appamāṇā asaṅkhiyā.

44.

‘‘Mama saṅkappamaññāya, bhavate madhusakkarā [madhusakkharā (syā. ka.)];

Cātuddīpā ime rukkhā, pādapā dharaṇīruhā.

45.

‘‘Mama saṅkappamaññāya, kapparukkhā bhavanti te;

Paññāsakkhattuṃ devindo, devarajjamakārayiṃ.

46.

‘‘Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

47.

‘‘Catunnavutito [chanavute ito (sī.)] kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.

48.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

49.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo

Abhāsitthāti.

Ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Udakadāyakattheraapadānaṃ

51.

‘‘Padumuttarabuddhassa, bhikkhusaṅghe anuttare;

Pasannacitto sumano, pānīghaṭamapūrayiṃ.

52.

‘‘Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;

Yadā pānīyamicchāmi, khippaṃ nibbattate mama.

53.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

54.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

55.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo

Abhāsitthāti.

Udakadāyakattherassāpadānaṃ sattamaṃ.

8. Pulinathūpiyattheraapadānaṃ

57.

‘‘Himavantassāvidūre, yamako nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

58.

‘‘Nārado nāma nāmena, jaṭilo uggatāpano;

Catuddasasahassāni, sissā paricaranti maṃ.

59.

‘‘Paṭisallīnako santo, evaṃ cintesahaṃ tadā;

‘Sabbo jano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.

60.

‘‘‘Na me ovādako atthi, vattā koci na vijjati;

Anācariyupajjhāyo, vane vāsaṃ upemahaṃ.

61.

‘‘‘Upāsamāno yamahaṃ, garucittaṃ upaṭṭhahe;

So me ācariyo natthi, vanavāso niratthako.

62.

‘‘‘Āyāgaṃ me gavesissaṃ, garuṃ bhāvaniyaṃ tathā;

Sāvassayo vasissāmi, na koci garahissati’.

63.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Saṃsuddhapulinākiṇṇā, avidūre mamassamaṃ.

64.

‘‘Nadiṃ amarikaṃ nāma, upagantvānahaṃ tadā;

Saṃvaḍḍhayitvā pulinaṃ, akaṃ pulinacetiyaṃ.

65.

‘‘Ye te ahesuṃ sambuddhā, bhavantakaraṇā munī;

Tesaṃ etādiso thūpo, taṃ nimittaṃ karomahaṃ.

66.

‘‘Karitvā pulinaṃ [puḷine (sī. syā. pī.)] thūpaṃ, sovaṇṇaṃ māpayiṃ ahaṃ;

Soṇṇakiṅkaṇipupphāni, sahasse tīṇi pūjayiṃ.

67.

‘‘Sāyapātaṃ namassāmi, vedajāto katañjalī;

Sammukhā viya sambuddhaṃ, vandiṃ pulinacetiyaṃ.

68.

‘‘Yadā kilesā jāyanti, vitakkā gehanissitā;

Sarāmi sukataṃ thūpaṃ, paccavekkhāmi tāvade.

69.

‘‘Upanissāya viharaṃ, satthavāhaṃ vināyakaṃ;

Kilese saṃvaseyyāsi, na yuttaṃ tava mārisa.

70.

‘‘Saha āvajjite thūpe, gāravaṃ hoti me tadā;

Kuvitakke vinodesiṃ, nāgo tuttaṭṭito yathā.

71.

‘‘Evaṃ viharamānaṃ maṃ, maccurājābhimaddatha;

Tattha kālaṅkato santo, brahmalokamagacchahaṃ.

72.

‘‘Yāvatāyuṃ vasitvāna, tidive [tidase (sī. pī.)] upapajjahaṃ;

Asītikkhattuṃ devindo, devarajjamakārayiṃ.

73.

‘‘Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

74.

‘‘Soṇṇakiṅkaṇipupphānaṃ [tesaṃ kiṅkaṇipupphānaṃ (sī.)], vipākaṃ anubhomahaṃ;

Dhātīsatasahassāni, parivārenti maṃ [me (ka.)] bhave.

75.

‘‘Thūpassa pariciṇṇattā, rajojallaṃ na limpati;

Gatte sedā na muccanti, suppabhāso bhavāmahaṃ.

76.

‘‘Aho me sukato thūpo, sudiṭṭhāmarikā nadī;

Thūpaṃ katvāna pulinaṃ, pattomhi acalaṃ padaṃ.

77.

‘‘Kusalaṃ kattukāmena, jantunā sāragāhinā;

Natthi khettaṃ akhettaṃ vā, paṭipattīva sādhakā [sārikā (pī.), sārakā (syā.), sāratā (ka.)].

78.

‘‘Yathāpi balavā poso, aṇṇavaṃ taritussahe;

Parittaṃ kaṭṭhamādāya, pakkhandeyya mahāsaraṃ.

79.

‘‘Imāhaṃ kaṭṭhaṃ nissāya, tarissāmi mahodadhiṃ;

Ussāhena vīriyena, tareyya udadhiṃ naro.

80.

‘‘Tatheva me kataṃ kammaṃ, parittaṃ thokakañca yaṃ;

Taṃ kammaṃ upanissāya, saṃsāraṃ samatikkamiṃ.

81.

‘‘Pacchime bhave sampatte, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

82.

‘‘Saddhā mātā pitā mayhaṃ, buddhassa saraṇaṃ gatā;

Ubho diṭṭhapadā ete, anuvattanti sāsanaṃ.

83.

‘‘Bodhipapaṭikaṃ gayha, soṇṇathūpamakārayuṃ;

Sāyapātaṃ [sāyaṃ pātaṃ (syā. ka.)] namassanti, sakyaputtassa sammukhā.

84.

‘‘Uposathamhi divase, soṇṇathūpaṃ vinīharuṃ;

Buddhassa vaṇṇaṃ kittentā, tiyāmaṃ vītināmayuṃ.

85.

‘‘Saha disvānahaṃ [pasādetvānahaṃ (ka.)] thūpaṃ, sariṃ pulinacetiyaṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

Dvāvīsatimaṃ bhāṇavāraṃ.

86.

‘‘Gavesamāno taṃ vīraṃ, dhammasenāpatiddasaṃ;

Agārā nikkhamitvāna, pabbajiṃ tassa santike.

87.

‘‘Jātiyā sattavassena, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya cakkhumā.

88.

‘‘Dārakeneva santena, kiriyaṃ niṭṭhitaṃ mayā;

Kataṃ me karaṇīyajja, sakyaputtassa sāsane.

89.

‘‘Sabbaverabhayātīto, sabbasaṅgātigo [sabbasaṅkātito (ka.)] isi;

Sāvako te mahāvīra, soṇṇathūpassidaṃ phalaṃ.

90.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

91.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

92.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinathūpiyo thero imā gāthāyo

Abhāsitthāti.

Pulinathūpiyattherassāpadānaṃ aṭṭhamaṃ.

9. Naḷakuṭidāyakattheraapadānaṃ

93.

‘‘Himavantassāvidūre, hārito nāma pabbato;

Sayambhū nārado nāma, rukkhamūle vasī tadā.

94.

‘‘Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;

Caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.

95.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

96.

‘‘Tattha me sukataṃ byamhaṃ, naḷakuṭikanimmitaṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

97.

‘‘Catuddasesu kappesu, devaloke ramiṃ ahaṃ;

Ekasattatikkhattuñca, devarajjamakārayiṃ.

98.

‘‘Catutiṃsatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

99.

‘‘Dhammapāsādamāruyha, sabbākāravarūpamaṃ;

Yadicchakāhaṃ vihare, sakyaputtassa sāsane.

100.

‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, naḷakuṭiyidaṃ phalaṃ.

101.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

102.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

103.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷakuṭidāyako thero imā gāthāyo

Abhāsitthāti.

Naḷakuṭidāyakattherassāpadānaṃ navamaṃ.

10. Piyālaphaladāyakattheraapadānaṃ

104.

‘‘Migaluddo pure āsiṃ, vipine vicaraṃ tadā;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

105.

‘‘Piyālaphalamādāya, buddhaseṭṭhassadāsahaṃ;

Puññakkhettassa vīrassa, pasanno sehi pāṇibhi.

106.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

107.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

108.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

109.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.

Kiṅkaṇipupphavaggo paññāsamo.

Tassuddānaṃ –

Kiṅkaṇī paṃsukūlañca, koraṇḍamatha kiṃsukaṃ;

Upaḍḍhadussī ghatado, udakaṃ thūpakārako.

Naḷakārī ca navamo, piyālaphaladāyako;

Satamekañca gāthānaṃ, navakañca taduttari.

Atha vagguddānaṃ –

Metteyyavaggo bhaddāli, sakiṃsammajjakopi ca;

Ekavihārī vibhītakī, jagatī sālapupphiyo.

Naḷāgāraṃ paṃsukūlaṃ, kiṅkaṇipupphiyo tathā;

Asīti dve ca gāthāyo, catuddasasatāni ca.

Metteyyavaggadasakaṃ.

Pañcamasatakaṃ samattaṃ.

51. Kaṇikāravaggo

1. Tikaṇikārapupphiyattheraapadānaṃ

1.

‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;

Vivekakāmo sambuddho, himavantamupāgamiṃ.

2.

‘‘Ajjhogayha himavantaṃ, aggo kāruṇiko muni;

Pallaṅkamābhujitvāna, nisīdi purisuttamo.

3.

‘‘Vijjādharo tadā āsiṃ, antalikkhacaro ahaṃ;

Tisūlaṃ sukataṃ gayha, gacchāmi ambare tadā.

4.

‘‘Pabbatagge yathā aggi, puṇṇamāyeva candimā;

Vane obhāsate buddho, sālarājāva phullito.

5.

‘‘Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare;

Naḷaggivaṇṇasaṅkāsā, disvā cittaṃ pasādayiṃ.

6.

‘‘Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;

Tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.

7.

‘‘Buddhassa ānubhāvena, tīṇi pupphāni me tadā;

Uddhaṃvaṇṭā adhopattā, chāyaṃ kubbanti satthuno.

8.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

9.

‘‘Tattha me sukataṃ byamhaṃ, kaṇikārīti ñāyati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

10.

‘‘Sahassakaṇḍaṃ satabheṇḍu [satageṇḍu (syā.)], dhajāluharitāmayaṃ;

Satasahassaniyyūhā, byamhe pātubhaviṃsu me.

11.

‘‘Soṇṇamayā maṇimayā, lohitaṅgamayāpi ca;

Phalikāpi ca pallaṅkā, yenicchakā yadicchakā [yenicchayā yadicchakaṃ (syā.), yadicchakāyadicchakā (ka.)].

12.

‘‘Mahārahañca sayanaṃ, tūlikāvikatīyutaṃ;

Uddhalomikaekantaṃ, bimbohanasamāyutaṃ [bibbohanasamāyutaṃ… (syā. ka.)].

13.

‘‘Bhavanā nikkhamitvāna, caranto devacārikaṃ;

Yadā icchāmi gamanaṃ, devasaṅghapurakkhato.

14.

‘‘Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;

Samantā yojanasataṃ, kaṇikārehi chāditaṃ.

15.

‘‘Saṭṭhituriyasahassāni, sāyapātamupaṭṭhahuṃ;

Parivārenti maṃ niccaṃ, rattindivamatanditā.

16.

‘‘Tattha naccehi gītehi, tāḷehi vāditehi ca;

Ramāmi khiḍḍāratiyā, modāmi kāmakāmihaṃ.

17.

‘‘Tattha bhutvā pivitvā ca, modāmi tidase tadā;

Nārīgaṇehi sahito, modāmi byamhamuttame.

18.

‘‘Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;

Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

19.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.

20.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

21.

‘‘Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;

Nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.

22.

‘‘Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

24.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

25.

‘‘Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

26.

‘‘Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

27.

‘‘Sabbattha pūjito homi, yaso abbhuggato mama;

Mahāpakkho sadā homi, abhejjapariso sadā;

Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.

28.

‘‘Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

29.

‘‘Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;

Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

30.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

31.

‘‘Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

32.

‘‘Upasampādayī buddho, guṇamaññāya cakkhumā;

Taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.

34.

‘‘Paṭisambhidā anuppatto, iddhipādesu kovido;

Dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.

35.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

36.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

37.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

38.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā

Gāthāyo abhāsitthāti.

Tikaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Ekapattadāyakattheraapadānaṃ

39.

‘‘Nagare haṃsavatiyā, kumbhakāro ahosahaṃ;

Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.

40.

‘‘Sukataṃ mattikāpattaṃ, buddhaseṭṭhassadāsahaṃ;

Pattaṃ datvā bhagavato, ujubhūtassa tādino.

41.

‘‘Bhave nibbattamānohaṃ, soṇṇathāle labhāmahaṃ;

Rūpimaye ca sovaṇṇe, taṭṭike ca maṇīmaye.

42.

‘‘Pātiyo paribhuñjāmi, puññakammassidaṃ phalaṃ;

Yasānañca dhanānañca [yasasāva janānañca (syā.)], aggabhūto [pattabhūto (sī. pī.)] ca homahaṃ.

43.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammādhāraṃ pavacchante, phalaṃ toseti kassakaṃ.

44.

‘‘Tathevidaṃ pattadānaṃ, buddhakhettamhi ropitaṃ;

Pītidhāre pavassante, phalaṃ maṃ tosayissati.

45.

‘‘Yāvatā khettā vijjanti, saṅghāpi ca gaṇāpi ca;

Buddhakhettasamo natthi, sukhado sabbapāṇinaṃ.

46.

‘‘Namo te purisājañña, namo te purisuttama;

Ekapattaṃ daditvāna, pattomhi acalaṃ padaṃ.

47.

‘‘Ekanavutito kappe, yaṃ pattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.

48.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

49.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo

Abhāsitthāti.

Ekapattadāyakattherassāpadānaṃ dutiyaṃ.

3. Kāsumāraphaliyattheraapadānaṃ

51.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

52.

‘‘Pasannacitto sumano, sire katvāna añjaliṃ;

Kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.

53.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

54.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

55.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kāsumāraphaliyo thero imā gāthāyo

Abhāsitthāti.

Kāsumāraphaliyattherassāpadānaṃ tatiyaṃ.

4. Avaṭaphaliyattheraapadānaṃ

57.

‘‘Sahassaraṃsī bhagavā, sayambhū aparājito;

Vivekā uṭṭhahitvāna, gocarāyābhinikkhami.

58.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, avaṭaṃ adadiṃ phalaṃ.

59.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

60.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

61.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo

Abhāsitthāti.

Avaṭaphaliyattherassāpadānaṃ catutthaṃ.

5. Pādaphaliyattheraapadānaṃ

63.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, pādaphalaṃ [vāraphalaṃ (sī.), cāraphalaṃ (syā.), pāraphalaṃ (pī.)] adāsahaṃ.

64.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

65.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

66.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

67.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pādaphaliyo thero imā gāthāyo

Abhāsitthāti.

Pādaphaliyattherassāpadānaṃ pañcamaṃ.

6. Mātuluṅgaphaladāyakattheraapadānaṃ

68.

‘‘Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;

Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.

69.

‘‘Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;

Dakkhiṇeyyassa vīrassa [dhīrassa (sī.)], pasanno sehi pāṇibhi.

70.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

71.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

72.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

73.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Mātuluṅgaphaladāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Ajeliphaladāyakattheraapadānaṃ

74.

‘‘Ajjuno [ajino (syā.)] nāma sambuddho, himavante vasī tadā;

Caraṇena ca sampanno, samādhikusalo muni.

75.

‘‘Kumbhamattaṃ gahetvāna, ajeliṃ [añjaliṃ (syā.), ajelaṃ (pī.)] jīvajīvakaṃ;

Chattapaṇṇaṃ gahetvāna, adāsiṃ satthuno ahaṃ.

76.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

77.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

78.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

79.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ajeliphaladāyako thero imā

Gāthāyo abhāsitthāti.

Ajeliphaladāyakattherassāpadānaṃ sattamaṃ.

8. Amodaphaliyattheraapadānaṃ

80.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, amodamadadiṃ phalaṃ.

81.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

82.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

83.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

84.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā amodaphaliyo thero imā gāthāyo

Abhāsitthāti.

Amodaphaliyattherassāpadānaṃ aṭṭhamaṃ.

9. Tālaphaladāyakattheraapadānaṃ

85.

‘‘Sataraṃsī nāma bhagavā, sayambhū aparājito;

Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

86.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, tālaphalaṃ adāsahaṃ.

87.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

88.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

89.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

90.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tālaphaladāyako thero imā gāthāyo

Abhāsitthāti.

Tālaphaladāyakattherassāpadānaṃ navamaṃ.

10. Nāḷikeraphaladāyakattheraapadānaṃ

91.

‘‘Nagare bandhumatiyā, ārāmiko ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.

92.

‘‘Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.

93.

‘‘Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;

Phalaṃ buddhassa datvāna, vippasannena cetasā.

94.

‘‘Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;

Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.

95.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

96.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, phaladānassidaṃ phalaṃ.

97.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

98.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

99.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāḷikeraphaladāyako thero imā

Gāthāyo abhāsitthāti.

Nāḷikeraphaladāyakattherassāpadānaṃ dasamaṃ.

Kaṇikāravaggo ekapaññāsamo.

Tassuddānaṃ –

Kaṇikārekapattā ca, kāsumārī tathāvaṭā;

Pādañca mātuluṅgañca, ajelīmodameva ca.

Tālaṃ tathā nāḷikeraṃ, gāthāyo gaṇitā viha;

Ekaṃ gāthāsataṃ hoti, ūnādhikavivajjitaṃ.

52. Phaladāyakavaggo

1. Kurañciyaphaladāyakattheraapadānaṃ

1.

‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

2.

‘‘Kurañciyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Puññakkhettassa tādino, pasanno sehi pāṇibhi.

3.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

4.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

5.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kurañciyaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Kurañciyaphaladāyakattherassāpadānaṃ paṭhamaṃ.

2. Kapitthaphaladāyakattheraapadānaṃ

7.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, kapitthaṃ [kapiṭṭhaṃ (syā.)] adadiṃ phalaṃ.

8.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

9.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

10.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kapitthaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Kapitthaphaladāyakattherassāpadānaṃ dutiyaṃ.

3. Kosambaphaliyattheraapadānaṃ

12.

‘‘Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;

Rathiyaṃ paṭipajjantaṃ, kosambaṃ [kosumbaṃ (sī. syā. pī.)] adadiṃ tadā.

13.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

14.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

15.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kosambaphaliyo thero imā gāthāyo

Abhāsitthāti.

Kosambaphaliyattherassāpadānaṃ tatiyaṃ.

4. Ketakapupphiyattheraapadānaṃ

17.

‘‘Vinatānadiyā tīre, vihāsi purisuttamo;

Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.

18.

‘‘Madhugandhassa pupphena, ketakassa ahaṃ tadā;

Pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.

19.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

20.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

21.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo

Abhāsitthāti.

Ketakapupphiyattherassāpadānaṃ catutthaṃ.

5. Nāgapupphiyattheraapadānaṃ

23.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, nāgapupphaṃ apūjayiṃ.

24.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

25.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

26.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo

Abhāsitthāti.

Nāgapupphiyattherassāpadānaṃ pañcamaṃ.

6. Ajjunapupphiyattheraapadānaṃ

28.

‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

29.

‘‘Pasannacitto sumano, vedajāto katañjalī;

Gahetvā ajjunaṃ pupphaṃ, sayambhuṃ abhipūjayiṃ.

30.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnaraṃ dehaṃ, tāvatiṃsamagacchahaṃ.

31.

‘‘Chattiṃsakkhattuṃ devindo, devarajjamakārayiṃ;

Dasakkhattuṃ cakkavattī, mahārajjamakārayiṃ.

32.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sukhette vappitaṃ bījaṃ, sayambhumhi aho mama [ahosi me (syā.)].

33.

‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;

Pūjāraho ahaṃ ajja, sakyaputtassa sāsane.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo

Abhāsitthāti.

Ajjunapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Kuṭajapupphiyattheraapadānaṃ

37.

‘‘Himavantassāvidūre, vasalo [cāvalo (sī. pī.), accayo (syā.)] nāma pabbato;

Buddho sudassano nāma, vasate pabbatantare.

38.

‘‘Pupphaṃ hemavantaṃ gayha, vehāsaṃ agamāsahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

39.

‘‘Pupphaṃ kuṭajamādāya, sire katvāna añjaliṃ [katvānahaṃ tadā (syā. pī. ka.)];

Buddhassa abhiropesiṃ, sayambhussa mahesino.

40.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

41.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

42.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo

Abhāsitthāti.

Kuṭajapupphiyattherassāpadānaṃ sattamaṃ.

8. Ghosasaññakattheraapadānaṃ

44.

‘‘Migaluddo pure āsiṃ, araññe vipine ahaṃ;

Addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.

45.

‘‘Catusaccaṃ pakāsentaṃ, desentaṃ amataṃ padaṃ;

Assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.

46.

‘‘Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;

Tattha cittaṃ pasādetvā, uttariṃ [atariṃ (sī. pī.)] duttaraṃ bhavaṃ.

47.

‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.

48.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

49.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo

Abhāsitthāti.

Ghosasaññakattherassāpadānaṃ aṭṭhamaṃ.

9. Sabbaphaladāyakattheraapadānaṃ

51.

‘‘Varuṇo nāma nāmena, brāhmaṇo mantapāragū;

Chaḍḍetvā dasaputtāni, vanamajjhogahiṃ tadā.

52.

‘‘Assamaṃ sukataṃ katvā, suvibhattaṃ manoramaṃ;

Paṇṇasālaṃ karitvāna, vasāmi vipine ahaṃ.

53.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, āgacchi mama assamaṃ.

54.

‘‘Yāvatā vanasaṇḍamhi, obhāso vipulo ahu;

Buddhassa ānubhāvena, pajjalī vipinaṃ tadā.

55.

‘‘Disvāna taṃ pāṭihīraṃ, buddhaseṭṭhassa tādino;

Pattapuṭaṃ gahetvāna, phalena pūjayiṃ ahaṃ.

56.

‘‘Upagantvāna sambuddhaṃ, sahakhārimadāsahaṃ;

Anukampāya me buddho, idaṃ vacanamabravi.

57.

‘Khāribhāraṃ gahetvāna, pacchato ehi me tuvaṃ;

Paribhutte ca saṅghamhi, puññaṃ tava bhavissati’.

58.

‘‘Puṭakantaṃ gahetvāna, bhikkhusaṅghassadāsahaṃ;

Tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.

59.

‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

Puññakammena saṃyuttaṃ, anubhomi sadā sukhaṃ.

60.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.

61.

‘‘Yāvatā caturo dīpā, sasamuddā sapabbatā;

Phalaṃ buddhassa datvāna, issaraṃ kārayāmahaṃ.

62.

‘‘Yāvatā me pakkhigaṇā, ākāse uppatanti ce;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

63.

‘‘Yāvatā vanasaṇḍamhi, yakkhā bhūtā ca rakkhasā;

Kumbhaṇḍā garuḷā cāpi, pāricariyaṃ upenti me.

64.

‘‘Kumbhā soṇā madhukārā, ḍaṃsā ca makasā ubho;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

65.

‘‘Supaṇṇā nāma sakuṇā, pakkhijātā mahabbalā;

Tepi maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.

66.

‘‘Yepi dīghāyukā nāgā, iddhimanto mahāyasā;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

67.

‘‘Sīhā byagghā ca dīpī ca, acchakokataracchakā;

Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

68.

‘‘Osadhītiṇavāsī ca, ye ca ākāsavāsino;

Sabbe maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.

69.

‘‘Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;

Phassayitvā [phusayitvā (ka.)] viharāmi, phaladānassidaṃ phalaṃ.

70.

‘‘Vimokkhe aṭṭha phusitvā, viharāmi anāsavo;

Ātāpī nipako cāhaṃ, phaladānassidaṃ phalaṃ.

71.

‘‘Ye phalaṭṭhā buddhaputtā, khīṇadosā mahāyasā;

Ahamaññataro tesaṃ, phaladānassidaṃ phalaṃ.

72.

‘‘Abhiññāpāramiṃ gantvā, sukkamūlena codito;

Sabbāsave pariññāya, viharāmi anāsavo.

73.

‘‘Tevijjā iddhipattā ca, buddhaputtā mahāyasā;

Dibbasotasamāpannā, tesaṃ aññataro ahaṃ.

74.

‘‘Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

75.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

76.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

77.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo

Abhāsitthāti.

Sabbaphaladāyakattherassāpadānaṃ navamaṃ.

10. Padumadhārikattheraapadānaṃ

78.

‘‘Himavantassāvidūre, romaso nāma pabbato;

Buddhopi sambhavo nāma, abbhokāse vasī tadā.

79.

‘‘Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;

Ekāhaṃ dhārayitvāna, bhavanaṃ punarāgamiṃ.

80.

‘‘Ekatiṃse ito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

81.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

82.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

83.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumadhāriko thero imā gāthāyo

Abhāsitthāti.

Padumadhārikattherassāpadānaṃ dasamaṃ.

Phaladāyakavaggo dvepaññāsamo.

Tassuddānaṃ –

Kurañciyaṃ kapitthañca, kosambamatha ketakaṃ;

Nāgapupphajjunañceva, kuṭajī ghosasaññako.

Thero ca sabbaphalado, tathā padumadhāriko;

Asīti cettha gāthāyo, tisso gāthā taduttari.

53. Tiṇadāyakavaggo

1. Tiṇamuṭṭhidāyakattheraapadānaṃ

1.

‘‘Himavantassāvidūre, lambako nāma pabbato;

Tattheva tisso [tatthopatisso (sī. pī. ka.)] sambuddho, abbhokāsamhi caṅkami.

2.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Disvāna taṃ devadevaṃ, tiṇamuṭṭhimadāsahaṃ.

3.

‘‘Nisīdanatthaṃ buddhassa, datvā cittaṃ pasādayiṃ;

Sambuddhaṃ abhivādetvā, pakkāmiṃ [pakkamiṃ (ka.)] uttarāmukho.

4.

‘‘Aciraṃ gatamattassa [gatamattaṃ maṃ (sī. syā.)], migarājā apothayi [aheṭhayi (sī. syā. pī.)];

Sīhena pothito [pātito (sī. pī.), ghāṭito (syā.)] santo, tattha kālaṅkato ahaṃ.

5.

‘‘Āsanne me kataṃ kammaṃ, buddhaseṭṭhe anāsave;

Sumutto saravegova, devalokamagacchahaṃ.

6.

‘‘Yūpo tattha subho āsi, puññakammābhinimmito;

Sahassakaṇḍo satabheṇḍu, dhajālu haritāmayo.

7.

‘‘Pabhā niddhāvate tassa, sataraṃsīva uggato;

Ākiṇṇo devakaññāhi, āmodiṃ kāmakāmihaṃ.

8.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Āgantvāna manussattaṃ, pattomhi āsavakkhayaṃ.

9.

‘‘Catunnavutito kappe, nisīdanamadāsahaṃ;

Duggatiṃ nābhijānāmi, tiṇamuṭṭhe idaṃ phalaṃ.

10.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

11.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

12.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo

Abhāsitthāti.

Tiṇamuṭṭhidāyakattherassāpadānaṃ paṭhamaṃ.

2. Mañcadāyakattheraapadānaṃ

13.

‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;

Ekamañcaṃ [ekaṃ veccaṃ (syā.), ekapacchaṃ (pī.)] mayā dinnaṃ, pasannena sapāṇinā.

14.

‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;

Tena mañcakadānena, pattomhi āsavakkhayaṃ.

15.

‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;

Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

16.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

17.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mañcadāyako [veccakadāyako (syā.), saddasaññikavaggepi idaṃ§apadānaṃ dissati] thero imā gāthāyo abhāsitthāti.

Mañcadāyakattherassāpadānaṃ dutiyaṃ.

3. Saraṇagamaniyattheraapadānaṃ

19.

‘‘Āruhimha tadā nāvaṃ, bhikkhu cājīviko cahaṃ;

Nāvāya bhijjamānāya, bhikkhu me saraṇaṃ adā.

20.

‘‘Ekatiṃse ito kappe, yaṃ so me saraṇaṃ adā;

Duggatiṃ nābhijānāmi, saraṇagamane phalaṃ.

21.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

22.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo

Abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.

4. Abbhañjanadāyakattheraapadānaṃ

24.

‘‘Nagare bandhumatiyā, rājuyyāne vasāmahaṃ;

Cammavāsī tadā āsiṃ, kamaṇḍaludharo ahaṃ.

25.

‘‘Addasaṃ vimalaṃ buddhaṃ, sayambhuṃ aparājitaṃ;

Padhānaṃ pahitattaṃ taṃ, jhāyiṃ jhānarataṃ vasiṃ [isiṃ (syā.)].

26.

‘‘Sabbakāmasamiddhiñca, oghatiṇṇamanāsavaṃ;

Disvā pasanno sumano, abbhañjanamadāsahaṃ.

27.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo

Abhāsitthāti.

Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.

5. Supaṭadāyakattheraapadānaṃ

31.

‘‘Divāvihārā nikkhanto, vipassī lokanāyako;

Lahuṃ supaṭakaṃ [supaṭikaṃ (syā.), pūpapavaṃ (pī.)] datvā, kappaṃ saggamhi modahaṃ.

32.

‘‘Ekanavutito kappe, supaṭakamadāsahaṃ;

Duggatiṃ nābhijānāmi, supaṭassa idaṃ phalaṃ.

33.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

34.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo

Abhāsitthāti.

Supaṭadāyakattherassāpadānaṃ pañcamaṃ.

6. Daṇḍadāyakattheraapadānaṃ

36.

‘‘Kānanaṃ vanamogayha, veḷuṃ chetvānahaṃ tadā;

Ālambaṇaṃ karitvāna, saṅghassa adadiṃ bahuṃ [ahaṃ (sī. syā. pī.)].

37.

‘‘Tena cittappasādena, subbate abhivādiya;

Ālambadaṇḍaṃ datvāna, pakkāmiṃ uttarāmukho.

38.

‘‘Catunnavutito kappe, yaṃ daṇḍamadadiṃ tadā;

Duggatiṃ nābhijānāmi, daṇḍadānassidaṃ phalaṃ.

39.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

40.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo

Abhāsitthāti.

Daṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.

Tevīsatimaṃ bhāṇavāraṃ.

7. Girinelapūjakattheraapadānaṃ

42.

‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

43.

‘‘Tasmiṃ mahākāruṇike, sabbasattahite rate;

Pasannacitto sumano, nelapupphamapūjayiṃ.

44.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

45.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

46.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā girinelapūjako thero imā gāthāyo

Abhāsitthāti.

Girinelapūjakattherassāpadānaṃ sattamaṃ.

8. Bodhisammajjakattheraapadānaṃ

48.

‘‘Ahaṃ pure bodhipattaṃ, ujjhitaṃ cetiyaṅgaṇe;

Taṃ gahetvāna chaḍḍesiṃ, alabhiṃ vīsatīguṇe.

49.

‘‘Tassa kammassa tejena, saṃsaranto bhavābhave;

Duve bhave saṃsarāmi, devatte cāpi mānuse.

50.

‘‘Devalokā cavitvāna, āgantvā mānusaṃ bhavaṃ;

Duve kule pajāyāmi, khattiye cāpi brāhmaṇe.

51.

‘‘Aṅgapaccaṅgasampanno, ārohapariṇāhavā;

Abhirūpo suci homi, sampuṇṇaṅgo anūnako.

52.

‘‘Devaloke manusse vā, jāto vā yattha katthaci;

Bhave suvaṇṇavaṇṇo ca, uttattakanakūpamo.

53.

‘‘Mudukā maddavā sniddhā [mudu maddavā siniddhā (syā.)], sukhumā sukumārikā;

Chavi me sabbadā hoti, bodhipatte suchaḍḍite [suchaḍḍine (sī.)].

54.

‘‘Yato kutoci gatīsu, sarīre samudāgate;

Na limpati rajojallaṃ, vipāko pattachaḍḍite.

55.

‘‘Uṇhe vātātape tassa, aggitāpena vā pana;

Gatte sedā na muccanti, vipāko pattachaḍḍite.

56.

‘‘Kuṭṭhaṃ gaṇḍo kilāso ca, tilakā piḷakā tathā;

Na honti kāye daddu ca, vipāko pattachaḍḍite.

57.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Rogā na honti kāyasmiṃ, vipāko pattachaḍḍite.

58.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Na hoti cittajā pīḷā, vipāko pattachaḍḍite.

59.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Amittā na bhavantassa, vipāko pattachaḍḍite.

60.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Anūnabhogo bhavati, vipāko pattachaḍḍite.

61.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Aggirājūhi corehi, na hoti udake bhayaṃ.

62.

‘‘Aparampi guṇaṃ tassa, nibbattati bhavābhave;

Dāsidāsā anucarā, honti cittānuvattakā.

63.

‘‘Yamhi āyuppamāṇamhi, jāyate mānuse bhave;

Tato na hāyate āyu, tiṭṭhate yāvatāyukaṃ.

64.

‘‘Abbhantarā ca bāhirā [bahicarā (sī. pī. ka.)], negamā ca saraṭṭhakā;

Nuyuttā honti sabbepi, vuddhikāmā sukhicchakā.

65.

‘‘Bhogavā yasavā homi, sirimā ñātipakkhavā;

Apetabhayasantāso, bhavehaṃ sabbato bhave.

66.

‘‘Devā manussā asurā, gandhabbā yakkharakkhasā;

Sabbe te parirakkhanti, bhave saṃsarato sadā.

67.

‘‘Devaloke manusse ca, anubhotvā ubho yase;

Avasāne ca nibbānaṃ, sivaṃ patto anuttaraṃ.

68.

‘‘Sambuddhamuddisitvāna, bodhiṃ vā tassa satthuno;

Yo puññaṃ pasave poso, tassa kiṃ nāma dullabhaṃ.

69.

‘‘Magge phale āgame ca, jhānābhiññāguṇesu ca;

Aññesaṃ adhiko hutvā, nibbāyāmi anāsavo.

70.

‘‘Purehaṃ bodhiyā pattaṃ, chaḍḍetvā haṭṭhamānaso;

Imehi vīsataṅgehi, samaṅgī homi sabbadā.

71.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

72.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

73.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo

Abhāsitthāti.

Bodhisammajjakattherassāpadānaṃ aṭṭhamaṃ.

9. Āmaṇḍaphaladāyakattheraapadānaṃ

74.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Vuṭṭhahitvā samādhimhā, caṅkamī lokanāyako.

75.

‘‘Khāribhāraṃ gahetvāna, āharanto phalaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, caṅkamantaṃ mahāmuniṃ.

76.

‘‘Pasannacitto sumano, sire katvāna añjaliṃ;

Sambuddhaṃ abhivādetvā, āmaṇḍamadadiṃ phalaṃ.

77.

‘‘Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, āmaṇḍassa idaṃ phalaṃ.

78.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

79.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

80.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āmaṇḍaphaladāyako thero imā

Gāthāyo abhāsitthāti.

Āmaṇḍaphaladāyakattherassāpadānaṃ navamaṃ.

10. Sugandhattheraapadānaṃ

81.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena [nāmena (sabbattha)], uppajji vadataṃ varo.

82.

‘‘Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;

Byāmappabhāparivuto, raṃsijālasamotthaṭo [raṃsijālasamosaṭo (sī. pī.)].

83.

‘‘Assāsetā yathā cando, sūriyova pabhaṅkaro;

Nibbāpetā yathā megho, sāgarova guṇākaro.

84.

‘‘Dharaṇīriva sīlena, himavāva samādhinā;

Ākāso viya paññāya, asaṅgo anilo yathā.

85.

‘‘Sa kadāci mahāvīro, parisāsu visārado;

Saccāni sampakāseti, uddharanto mahājanaṃ.

86.

‘‘Tadā hi bārāṇasiyaṃ, seṭṭhiputto mahāyaso;

Āsahaṃ dhanadhaññassa [anantadhanadhaññassa (ka.)], pahūtassa bahū tadā.

87.

‘‘Jaṅghāvihāraṃ vicaraṃ, migadāyamupeccahaṃ [mupesahaṃ (ka.)];

Addasaṃ virajaṃ buddhaṃ, desentaṃ amataṃ padaṃ.

88.

‘‘Visaṭṭhakantavacanaṃ, karavīkasamassaraṃ;

Haṃsarutehi [haṃsadundubhi (syā. pī.)] nigghosaṃ, viññāpentaṃ mahājanaṃ.

89.

‘‘Disvā devātidevaṃ taṃ, sutvāva madhuraṃ giraṃ;

Pahāyanappake bhoge, pabbajiṃ anagāriyaṃ.

90.

‘‘Evaṃ pabbajito cāhaṃ, na cirena bahussuto;

Ahosiṃ dhammakathiko, vicittapaṭibhāṇavā.

91.

‘‘Mahāparisamajjhehaṃ, haṭṭhacitto punappunaṃ;

Vaṇṇayiṃ hemavaṇṇassa, vaṇṇaṃ vaṇṇavisārado.

92.

‘‘Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;

Sabbakammakkhayaṃ patto, vimuttopadhisaṅkhaye.

93.

‘‘Esa so bhagavā buddho, esa sīho anuttaro;

Sadevakassa lokassa, brahmacakkappavattako.

94.

‘‘Danto dametā santo ca, sametā nibbuto isi;

Nibbāpetā ca assattho, assāsetā mahājanaṃ.

95.

‘‘Vīro sūro ca vikkanto [dhīro ca (sī. pī.)], pañño kāruṇiko vasī;

Vijitāvī ca sa jino, appagabbo anālayo.

96.

‘‘Aneñjo acalo dhīmā, amoho asamo muni;

Dhorayho usabho nāgo, sīho sakko garūsupi.

97.

‘‘Virāgo vimalo brahmā, vādī sūro raṇañjaho;

Akhilo ca visallo ca, asamo saṃyato [vusabho (syā.), payato (pī.)] suci.

98.

‘‘Brāhmaṇo samaṇo nātho, bhisakko sallakattako;

Yodho buddho sutāsuto [suto suto (sī. pī.)], acalo mudito sito [dito (sī.)].

99.

‘‘Dhātā dhatā ca santi ca, kattā netā pakāsitā;

Sampahaṃsitā bhettā ca, chettā sotā pasaṃsitā.

100.

‘‘Akhilo ca visallo ca, anīgho akathaṃkathī;

Anejo virajo kattā, gandhā vattā pasaṃsitā.

101.

‘‘Tāretā atthakāretā, kāretā sampadāritā;

Pāpetā sahitā kantā, hantā ātāpī tāpaso [hantā, tāpitā ca visositā (syā.)].

102.

‘‘Samacitto [saccaṭṭhito (syā.)] samasamo, asahāyo dayālayo [dayāsayo (sī.)];

Accherasatto [accheramanto (syā.)] akuho, katāvī isisattamo.

103.

‘‘Nittiṇṇakaṅkho nimmāno, appameyyo anūpamo;

Sabbavākyapathātīto, sacca neyyantagū [sabbaneyyantiko (syā.)] jino.

104.

‘‘Sattasāravare [sataraṃsīvare (syā.)] tasmiṃ, pasādo amatāvaho;

Tasmā buddhe ca dhamme ca, saṅghe saddhā mahatthikā [mahiddhikā (sī. ka.)].

105.

‘‘Guṇehi evamādīhi, tilokasaraṇuttamaṃ;

Vaṇṇento parisāmajjhe, akaṃ [kathiṃ (syā.)] dhammakathaṃ ahaṃ.

106.

‘‘Tato cutāhaṃ tusite, anubhotvā mahāsukhaṃ;

Tato cuto manussesu, jāto homi sugandhiko.

107.

‘‘Nissāso mukhagandho ca, dehagandho tatheva me;

Sedagandho ca satataṃ, sabbagandhova hoti me [sabbagandhotiseti me (sī. pī.)].

108.

‘‘Mukhagandho sadā mayhaṃ, padumuppalacampako;

Parisanto [ādisanto (sī.), atikanto (syā.), atisanto (pī.)] sadā vāti, sarīro ca tatheva me.

109.

‘‘Guṇatthavassa sabbantaṃ, phalaṃ tu [phalantaṃ (syā.)] paramabbhutaṃ;

Ekaggamanasā sabbe, vaṇṇayissaṃ [bhāsitassa (syā.)] suṇātha me.

110.

‘‘Guṇaṃ buddhassa vatvāna, hitāya ca na sadisaṃ [hitāya janasandhisu (sī. pī.), hitāya naṃ sukhāvahaṃ (syā.)];

Sukhito [sucitto (syā.)] homi sabbattha, saṅgho vīrasamāyuto [saraddhanisamāyuto (sī.)].

111.

‘‘Yasassī sukhito kanto, jutimā piyadassano;

Vattā aparibhūto ca, niddoso paññavā tathā.

112.

‘‘Khīṇe āyusi [pāsusi (syā.)] nibbānaṃ, sulabhaṃ buddhabhattino;

Tesaṃ hetuṃ pavakkhāmi, taṃ suṇātha yathātathaṃ.

113.

‘‘Santaṃ yasaṃ bhagavato, vidhinā abhivādayaṃ;

Tattha tatthūpapannopi [yattha tatthūpapannopi (sī. pī.)], yasassī tena homahaṃ.

114.

‘‘Dukkhassantakaraṃ buddhaṃ, dhammaṃ santamasaṅkhataṃ;

Vaṇṇayaṃ sukhado āsiṃ, sattānaṃ sukhito tato.

115.

‘‘Guṇaṃ vadanto buddhassa, buddhapītisamāyuto;

Sakantiṃ parakantiñca, janayiṃ tena kantimā.

116.

‘‘Jino te titthikākiṇṇe [janoghe titthakākiṇṇe (sī. pī.), jino yo titthikātiṇṇo (syā.)], abhibhuyya kutitthiye;

Guṇaṃ vadanto jotesiṃ [thomesiṃ (syā.)], nāyakaṃ jutimā tato.

117.

‘‘Piyakārī janassāpi, sambuddhassa guṇaṃ vadaṃ;

Saradova sasaṅkohaṃ, tenāsiṃ piyadassano.

118.

‘‘Yathāsattivasenāhaṃ, sabbavācāhi santhaviṃ;

Sugataṃ tena vāgiso, vicittapaṭibhānavā.

119.

‘‘Ye bālā vimatiṃ pattā, paribhonti mahāmuniṃ;

Niggahiṃ te saddhammena, paribhūto na tenahaṃ [paribhūtena tenahaṃ (syā.)].

120.

‘‘Buddhavaṇṇena sattānaṃ, kilese apanesahaṃ;

Nikkilesamano homi, tassa kammassa vāhasā.

121.

‘‘Sotūnaṃ vuddhimajaniṃ [buddhimajaniṃ (sī. pī.)], buddhānussatidesako;

Tenāhamāsiṃ [tenāpi cāsiṃ (syā.)] sappañño, nipuṇatthavipassako.

122.

‘‘Sabbāsavaparikkhīṇo, tiṇṇasaṃsārasāgaro;

Sikhīva anupādāno, pāpuṇissāmi nibbutiṃ.

123.

‘‘Imasmiṃyeva kappasmiṃ, yamahaṃ santhaviṃ jinaṃ;

Duggatiṃ nābhijānāmi, buddhavaṇṇassidaṃ phalaṃ.

124.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

125.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

126.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo

Abhāsitthāti.

Sugandhattherassāpadānaṃ dasamaṃ.

Tiṇadāyakavaggo tepaññāsamo.

Tassuddānaṃ –

Tiṇado mañcado ceva, saraṇabbhañjanappado;

Supaṭo daṇḍadāyī ca, nelapūjī tatheva ca.

Bodhisammajjako maṇḍo, sugandho dasamoti ca;

Gāthāsataṃ satevīsaṃ, gaṇitañcettha sabbaso.

54. Kaccāyanavaggo

1. Mahākaccāyanattheraapadānaṃ

1.

‘‘Padumuttaro nāma jino, anejo ajitaṃ jayo;

Satasahasse kappānaṃ, ito uppajji nāyako.

2.

‘‘Vīro kamalapattakkho, sasaṅkavimalānano;

Kanakācalasaṅkāso [kañcanatacasaṅkāso (syā.)], ravidittisamappabho.

3.

‘‘Sattanettamanohārī, varalakkhaṇabhūsito;

Sabbavākyapathātīto, manujāmarasakkato.

4.

‘‘Sambuddho bodhayaṃ satte, vāgīso madhurassaro;

Karuṇānibandhasantāno, parisāsu visārado.

5.

‘‘Deseti madhuraṃ dhammaṃ, catusaccūpasaṃhitaṃ;

Nimugge mohapaṅkamhi, samuddharati pāṇine.

6.

‘‘Tadā ekacaro hutvā, tāpaso himavālayo;

Nabhasā mānusaṃ lokaṃ, gacchanto jinamaddasaṃ.

7.

‘‘Upecca santikaṃ tassa, assosiṃ dhammadesanaṃ;

Vaṇṇayantassa vīrassa, sāvakassa mahāguṇaṃ.

8.

‘‘Saṅkhittena mayā vuttaṃ, vitthārena pakāsayaṃ;

Parisaṃ mañca toseti, yathā kaccāyano ayaṃ.

9.

‘‘‘Nāhaṃ evamidhekaccaṃ [evaṃvidhaṃ kañci (sī. pī.)], aññaṃ passāmi sāvakaṃ;

Tasmātadagge [tasmetadagge (sī.)] esaggo, evaṃ dhāretha bhikkhavo’.

10.

‘‘Tadāhaṃ vimhito hutvā, sutvā vākyaṃ manoramaṃ;

Himavantaṃ gamitvāna, āhitvā [āhatvā (sī. pī.)] pupphasañcayaṃ.

11.

‘‘Pūjetvā lokasaraṇaṃ, taṃ ṭhānamabhipatthayiṃ;

Tadā mamāsayaṃ ñatvā, byākāsi sa raṇañjaho.

12.

‘‘‘Passathetaṃ isivaraṃ, niddhantakanakattacaṃ;

Uddhaggalomaṃ pīṇaṃsaṃ, acalaṃ pañjaliṃ ṭhitaṃ.

13.

‘‘‘Hāsaṃ supuṇṇanayanaṃ, buddhavaṇṇagatāsayaṃ;

Dhammajaṃ uggahadayaṃ [dhammaṃva viggahavaraṃ (sī.), dhammapaṭiggahavaraṃ (pī.)], amatāsittasannibhaṃ’.

14.

‘‘Kaccānassa guṇaṃ sutvā, taṃ ṭhānaṃ patthayaṃ ṭhito;

Anāgatamhi addhāne, gotamassa mahāmune.

15.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kaccāno nāma nāmena, hessati satthu sāvako.

16.

‘‘Bahussuto mahāñāṇī, adhippāyavidū mune;

Pāpuṇissati taṃ ṭhānaṃ, yathāyaṃ byākato mayā.

17.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

18.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na gacchāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Duve kule pajāyāmi, khattiye atha brāhmaṇe;

Nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.

20.

‘‘Pacchime ca bhave dāni, jāto ujjeniyaṃ pure [jāto, ujjeniyaṃ pure rame (syā.)];

Pajjotassa ca caṇḍassa, purohitadijādhino [purohitadijātino (sī. pī.)].

21.

‘‘Putto tiriṭivacchassa [tiriṭavacchassa (sī.), tipitivacchassa (syā.)], nipuṇo vedapāragū;

Mātā ca candimā nāma, kaccānohaṃ varattaco.

22.

‘‘Vīmaṃsanatthaṃ buddhassa, bhūmipālena pesito;

Disvā mokkhapuradvāraṃ, nāyakaṃ guṇasañcayaṃ.

23.

‘‘Sutvā ca vimalaṃ vākyaṃ, gatipaṅkavisosanaṃ;

Pāpuṇiṃ amataṃ santaṃ, sesehi saha sattahi.

24.

‘‘Adhippāyavidū jāto, sugatassa mahāmate;

Ṭhapito etadagge ca, susamiddhamanoratho.

25.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

26.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

‘‘Svāgataṃ vata me āsi, mama buddhassa santike; Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

27.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo

Abhāsitthāti.

Mahākaccāyanattherassāpadānaṃ paṭhamaṃ.

2. Vakkalittheraapadānaṃ

28.

‘‘Ito satasahassamhi, kappe uppajji nāyako;

Anomanāmo amito, nāmena padumuttaro.

29.

‘‘Padumākāravadano, padumāmalasucchavī;

Lokenānupalittova toyena padumaṃ yathā.

30.

‘‘Vīro padumapattakkho, kanto ca padumaṃ yathā;

Padumuttaragandhova, tasmā so padumuttaro.

31.

‘‘Lokajeṭṭho ca nimmāno, andhānaṃ nayanūpamo;

Santaveso guṇanidhi, karuṇāmatisāgaro.

32.

‘‘Sa kadāci mahāvīro, brahmāsurasuraccito;

Sadevamanujākiṇṇe, janamajjhe jinuttamo [januttamo (syā. pī.), anuttamo (ka.) vaṅgīsattherāpadānepi].

33.

‘‘Vadanena sugandhena, madhurena rutena ca;

Rañjayaṃ parisaṃ sabbaṃ, santhavī sāvakaṃ sakaṃ.

34.

‘‘Saddhādhimutto sumati, mama dassanalālaso [dassanasālayo (syā.)];

Natthi etādiso añño, yathāyaṃ bhikkhu vakkali.

35.

‘‘Tadāhaṃ haṃsavatiyaṃ, nagare brāhmaṇatrajo;

Hutvā sutvā ca taṃ vākyaṃ, taṃ ṭhānamabhirocayiṃ.

36.

‘‘Sasāvakaṃ taṃ vimalaṃ, nimantetvā tathāgataṃ;

Sattāhaṃ bhojayitvāna, dussehacchādayiṃ tadā.

37.

‘‘Nipacca sirasā tassa, anantaguṇasāgare;

Nimuggo pītisampuṇṇo, idaṃ vacanamabraviṃ.

38.

‘‘‘Yo so tayā santhavito, ito sattamake muni [idha saddhādhimutto isi (syā.), ito sattamakehani (sī. pī.)];

Bhikkhu saddhāvataṃ aggo, tādiso homahaṃ mune’.

39.

‘‘Evaṃ vutte mahāvīro, anāvaraṇadassano;

Imaṃ vākyaṃ udīresi, parisāya mahāmuni.

40.

‘‘‘Passathetaṃ māṇavakaṃ, pītamaṭṭhanivāsanaṃ;

Hemayaññopacitaṅgaṃ [hemayaññopavītaṅgaṃ (sī.)], jananettamanoharaṃ.

41.

‘‘‘Eso anāgataddhāne, gotamassa mahesino;

Aggo saddhādhimuttānaṃ, sāvakoyaṃ bhavissati.

42.

‘‘‘Devabhūto manusso vā, sabbasantāpavajjito;

Sabbabhogaparibyūḷho, sukhito saṃsarissati.

43.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

44.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Vakkali nāma nāmena, hessati satthu sāvako’.

45.

‘‘Tena kammavisesena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

46.

‘‘Sabbattha sukhito hutvā, saṃsaranto bhavābhave;

Sāvatthiyaṃ pure jāto, kule aññatare ahaṃ.

47.

‘‘Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;

Mandaṃ uttānasayanaṃ, pisācabhayatajjitā.

48.

‘‘Pādamūle mahesissa, sāyesuṃ dīnamānasā;

Imaṃ dadāma te nātha, saraṇaṃ hohi nāyaka.

49.

‘‘Tadā paṭiggahi so maṃ, bhītānaṃ saraṇo muni;

Jālinā cakkaṅkitena [saṅkalaṅkena (sī.)], mudukomalapāṇinā.

50.

‘‘Tadā pabhuti tenāhaṃ, arakkheyyena rakkhito;

Sabbaveravinimutto [sabbabyādhivinimutto (syā.), sabbūpadhivinimutto (pī.)], sukhena parivuddhito.

51.

‘‘Sugatena vinā bhūto, ukkaṇṭhāmi muhuttakaṃ;

Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.

52.

‘‘Sabbapāramisambhūtaṃ, nīlakkhinayanaṃ [laṅkinīlayanaṃ (sī.)] varaṃ;

Rūpaṃ sabbasubhākiṇṇaṃ, atitto viharāmahaṃ [vihayāmahaṃ (sī. pī.)].

53.

‘‘Buddharūparatiṃ [buddho rūparatiṃ (sī.)] ñatvā, tadā ovadi maṃ jino;

‘Alaṃ vakkali kiṃ rūpe, ramase bālanandite.

54.

‘‘‘Yo hi passati saddhammaṃ, so maṃ passati paṇḍito;

Apassamāno saddhammaṃ, maṃ passampi na passati.

55.

‘‘‘Anantādīnavo kāyo, visarukkhasamūpamo;

Āvāso sabbarogānaṃ, puñjo dukkhassa kevalo.

56.

‘‘‘Nibbindiya tato rūpe, khandhānaṃ udayabbayaṃ;

Passa upakkilesānaṃ, sukhenantaṃ gamissati’.

57.

‘‘Evaṃ tenānusiṭṭhohaṃ, nāyakena hitesinā;

Gijjhakūṭaṃ samāruyha, jhāyāmi girikandare.

58.

‘‘Ṭhito pabbatapādamhi, assāsayi [mamāhaso (sī.)] mahāmuni;

Vakkalīti jino vācaṃ, taṃ sutvā mudito ahaṃ.

59.

‘‘Pakkhandiṃ selapabbhāre, anekasataporise;

Tadā buddhānubhāvena, sukheneva mahiṃ gato.

60.

‘‘Punopi [punāpi (syā.), muni maṃ (ka.)] dhammaṃ deseti, khandhānaṃ udayabbayaṃ;

Tamahaṃ dhammamaññāya, arahattamapāpuṇiṃ.

61.

‘‘Sumahāparisamajjhe, tadā maṃ caraṇantago;

Aggaṃ saddhādhimuttānaṃ, paññapesi mahāmati.

62.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

63.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

64.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

65.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vakkalitthero imā gāthāyo

Abhāsitthāti.

Vakkalittherassāpadānaṃ dutiyaṃ.

3. Mahākappinattheraapadānaṃ

66.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Udito ajaṭākāse [jagadākāse (sī.), jaladākāse (pī.)], ravīva saradambare.

67.

‘‘Vacanābhāya bodheti, veneyyapadumāni so;

Kilesapaṅkaṃ soseti, matiraṃsīhi nāyako.

68.

‘‘Titthiyānaṃ yase [yaso (sī. pī.)] hanti, khajjotābhā yathā ravi;

Saccatthābhaṃ pakāseti, ratanaṃva divākaro.

69.

‘‘Guṇānaṃ āyatibhūto, ratanānaṃva sāgaro;

Pajjunnoriva bhūtāni, dhammameghena vassati.

70.

‘‘Akkhadasso tadā āsiṃ, nagare haṃsasavhaye;

Upecca dhammamassosiṃ, jalajuttamanāmino.

71.

‘‘Ovādakassa bhikkhūnaṃ, sāvakassa katāvino;

Guṇaṃ pakāsayantassa, tappayantassa [tosayantassa (sī.), hāsayantassa (syā.), vāsayantassa (pī.)] me manaṃ.

72.

‘‘Sutvā patīto sumano, nimantetvā tathāgataṃ;

Sasissaṃ bhojayitvāna, taṃ ṭhānamabhipatthayiṃ.

73.

‘‘Tadā haṃsasamabhāgo, haṃsadundubhinissano [haṃsadundubhisussaro (sī.)];

Passathetaṃ mahāmattaṃ, vinicchayavisāradaṃ.

74.

‘‘Patitaṃ pādamūle me, samuggatatanūruhaṃ;

Jīmūtavaṇṇaṃ pīṇaṃsaṃ, pasannanayanānanaṃ.

75.

‘‘Parivārena mahatā, rājayuttaṃ mahāyasaṃ;

Eso katāvino ṭhānaṃ, pattheti muditāsayo.

76.

‘‘‘Iminā paṇipātena, cāgena paṇidhīhi ca [piṇḍapātena, cetanā paṇidhīhi ca (sī.)];

Kappasatasahassāni, nupapajjati duggatiṃ.

77.

‘‘‘Devesu devasobhaggaṃ, manussesu mahantataṃ;

Anubhotvāna sesena [abhutvāva sesena (sī.), anubhotvāva sesena (syā.)], nibbānaṃ pāpuṇissati.

78.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

79.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kappino nāma nāmena, hessati satthu sāvako’.

80.

‘‘Tatohaṃ sukataṃ kāraṃ, katvāna jinasāsane;

Jahitvā mānusaṃ dehaṃ, tusitaṃ agamāsahaṃ.

81.

‘‘Devamānusarajjāni, sataso anusāsiya;

Bārāṇasiyamāsanne, jāto keniyajātiyaṃ.

82.

‘‘Sahassaparivārena [satasahassaparivāro (syā.)], sapajāpatiko ahaṃ;

Pañca paccekabuddhānaṃ, satāni samupaṭṭhahiṃ.

83.

‘‘Temāsaṃ bhojayitvāna, pacchādamha ticīvaraṃ;

Tato cutā mayaṃ sabbe, ahumha tidasūpagā.

84.

‘‘Puno sabbe manussattaṃ, agamimha tato cutā;

Kukkuṭamhi pure jātā, himavantassa passato.

85.

‘‘Kappino nāmahaṃ āsiṃ, rājaputto mahāyaso;

Sesāmaccakule jātā, mameva parivārayuṃ.

86.

‘‘Mahārajjasukhaṃ patto, sabbakāmasamiddhimā;

Vāṇijehi samakkhātaṃ, buddhuppādamahaṃ suṇiṃ.

87.

‘‘‘Buddho loke samuppanno, asamo ekapuggalo;

So pakāseti saddhammaṃ, amataṃ sukhamuttamaṃ.

88.

‘‘‘Suyuttā tassa sissā ca, sumuttā ca anāsavā’;

‘‘Sutvā nesaṃ suvacanaṃ, sakkaritvāna vāṇije.

89.

‘‘Pahāya rajjaṃ sāmacco, nikkhamiṃ buddhamāmako;

Nadiṃ disvā mahācandaṃ, pūritaṃ samatittikaṃ.

90.

‘‘Appatiṭṭhaṃ anālambaṃ, duttaraṃ sīghavāhiniṃ;

Guṇaṃ saritvā buddhassa, sotthinā samatikkamiṃ.

91.

‘‘‘Bhavasotaṃ sace buddho, tiṇṇo lokantagū vidū [vibhū (ka.)];

Etena saccavajjena, gamanaṃ me samijjhatu.

92.

‘‘‘Yadi santigamo maggo, mokkho caccantikaṃ [mokkhadaṃ santikaṃ (syā.)] sukhaṃ;

Etena saccavajjena, gamanaṃ me samijjhatu.

93.

‘‘‘Saṅgho ce tiṇṇakantāro, puññakkhetto anuttaro;

Etena saccavajjena, gamanaṃ me samijjhatu’.

94.

‘‘Saha kate saccavare, maggā apagataṃ jalaṃ;

Tato sukhena uttiṇṇo, nadītīre manorame.

95.

‘‘Nisinnaṃ addasaṃ buddhaṃ, udentaṃva pabhaṅkaraṃ;

Jalantaṃ hemaselaṃva, dīparukkhaṃva jotitaṃ.

96.

‘‘Sasiṃva tārāsahitaṃ, sāvakehi purakkhataṃ;

Vāsavaṃ viya vassantaṃ, desanājaladantaraṃ [devena jalanandanaṃ (syā. pī.)].

97.

‘‘Vanditvāna sahāmacco, ekamantamupāvisiṃ;

Tato no āsayaṃ [tato ajjhāsayaṃ (syā.)] ñatvā, buddho dhammamadesayi.

98.

‘‘Sutvāna dhammaṃ vimalaṃ, avocumha mayaṃ jinaṃ;

‘Pabbājehi mahāvīra, nibbindāmha [nibbinnāmha (sī. pī.), otiṇṇamha (syā.)] mayaṃ bhave’.

99.

‘‘‘Svakkhāto bhikkhave dhammo, dukkhantakaraṇāya vo;

Caratha brahmacariyaṃ’, iccāha munisattamo.

100.

‘‘Saha vācāya sabbepi, bhikkhuvesadharā mayaṃ;

Ahumha upasampannā, sotāpannā ca sāsane.

101.

‘‘Tato jetavanaṃ gantvā, anusāsi vināyako;

Anusiṭṭho jinenāhaṃ, arahattamapāpuṇiṃ.

102.

‘‘Tato bhikkhusahassāni [bhikkhusahassaṃ taṃ (sī. pī.)], anusāsimahaṃ tadā;

Mamānusāsanakarā, tepi āsuṃ anāsavā.

103.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Bhikkhuovādakānaggo, kappinoti mahājane.

104.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Pamutto saravegova, kilese jhāpayiṃ [jhāpayī (sī.)] mama.

105.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

106.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

107.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo

Abhāsitthāti.

Mahākappinattherassāpadānaṃ tatiyaṃ.

4. Dabbamallaputtattheraapadānaṃ

108.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

109.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

110.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi [patiṭṭhahi (syā. ka.)].

111.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ [suññakaṃ (sī.) evamuparipi] titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

112.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

113.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

114.

‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahāyaso;

Upetvā lokapajjotaṃ, assosiṃ dhammadesanaṃ.

115.

‘‘Senāsanāni bhikkhūnaṃ, paññāpentaṃ sasāvakaṃ;

Kittayantassa vacanaṃ, suṇitvā mudito ahaṃ.

116.

‘‘Adhikāraṃ sasaṅghassa, katvā tassa mahesino;

Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.

117.

‘‘Tadāha sa mahāvīro, mama kammaṃ pakittayaṃ;

‘Yo sasaṅghamabhojesi, sattāhaṃ lokanāyakaṃ.

118.

‘‘‘Soyaṃ kamalapattakkho, sīhaṃso kanakattaco;

Mama pādamūle nipati [patito (pī.)], patthayaṃ ṭhānamuttamaṃ.

119.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

120.

‘‘‘Sāvako tassa buddhassa, dabbo nāmena vissuto;

Senāsanapaññāpako, aggo hessatiyaṃ tadā’.

121.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

122.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

123.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.

124.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano [cārunayano (sī. syā. pī.)], sabbadhammavipassako.

125.

‘‘Duṭṭhacitto upavadiṃ, sāvakaṃ tassa tādino;

Sabbāsavaparikkhīṇaṃ, suddhoti ca vijāniya.

126.

‘‘Tasseva naravīrassa, sāvakānaṃ mahesinaṃ;

Salākañca gahetvāna [salākaṃ paggahetvāna (sī. pī.)], khīrodanamadāsahaṃ.

127.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

128.

‘‘Sāsanaṃ jotayitvāna, abhibhuyya kutitthiye;

Vineyye vinayitvāva, nibbuto so sasāvako.

129.

‘‘Sasisse nibbute nāthe, atthamentamhi sāsane;

Devā kandiṃsu saṃviggā, muttakesā rudammukhā.

130.

‘‘Nibbāyissati dhammakkho, na passissāma subbate;

Na suṇissāma saddhammaṃ, aho no appapuññatā.

131.

‘‘Tadāyaṃ pathavī sabbā, acalā sā calācalā [calācalī (sī.), pulāpulī (syā.)];

Sāgaro ca sasokova, vinadī karuṇaṃ giraṃ.

132.

‘‘Catuddisā dundubhiyo, nādayiṃsu amānusā;

Samantato asaniyo, phaliṃsu ca bhayāvahā.

133.

‘‘Ukkā patiṃsu nabhasā, dhūmaketu ca dissati;

Sadhūmā jālavaṭṭā ca [sabbathalajasattā ca (sī.)], raviṃsu karuṇaṃ migā.

134.

‘‘Uppāde dāruṇe disvā, sāsanatthaṅgasūcake;

Saṃviggā bhikkhavo satta, cintayimha mayaṃ tadā.

135.

‘‘Sāsanena vināmhākaṃ, jīvitena alaṃ mayaṃ;

Pavisitvā mahāraññaṃ, yuñjāma jinasāsanaṃ.

136.

‘‘Addasamha tadāraññe, ubbiddhaṃ selamuttamaṃ;

Nisseṇiyā tamāruyha, nisseṇiṃ pātayimhase.

137.

‘‘Tadā ovadi no thero, buddhuppādo sudullabho;

Saddhātidullabhā laddhā, thokaṃ sesañca sāsanaṃ.

138.

‘‘Nipatanti khaṇātītā, anante dukkhasāgare;

Tasmā payogo kattabbo, yāva ṭhāti mune mataṃ [yāva tiṭṭhati sāsanaṃ (syā.)].

139.

‘‘Arahā āsi so thero, anāgāmī tadānugo;

Susīlā itare yuttā, devalokaṃ agamhase.

140.

‘‘Nibbuto tiṇṇasaṃsāro, suddhāvāse ca ekako;

Ahañca pakkusāti ca, sabhiyo bāhiyo tathā.

141.

‘‘Kumārakassapo ceva, tattha tatthūpagā mayaṃ;

Saṃsārabandhanā muttā, gotamenānukampitā.

142.

‘‘Mallesu kusinārāyaṃ, jāto gabbheva me sato;

Mātā matā citāruḷhā, tato nippatito ahaṃ.

143.

‘‘Patito dabbapuñjamhi, tato dabboti vissuto;

Brahmacārībalenāhaṃ, vimutto sattavassiko.

144.

‘‘Khīrodanabalenāhaṃ, pañcahaṅgehupāgato;

Khīṇāsavopavādena, pāpehi bahucodito.

145.

‘‘Ubho puññañca pāpañca, vītivattomhi dānihaṃ;

Patvāna paramaṃ santiṃ, viharāmi anāsavo.

146.

‘‘Senāsanaṃ paññāpayiṃ, hāsayitvāna subbate;

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

147.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

148.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

149.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo

Abhāsitthāti.

Dabbamallaputtattherassāpadānaṃ catutthaṃ.

5. Kumārakassapattheraapadānaṃ

150.

‘‘Ito satasahassamhi, kappe uppajji nāyako;

Sabbalokahito vīro, padumuttaranāmako.

151.

‘‘Tadāhaṃ brāhmaṇo hutvā, vissuto vedapāragū;

Divāvihāraṃ vicaraṃ, addasaṃ lokanāyakaṃ.

152.

‘‘Catusaccaṃ pakāsentaṃ, bodhayantaṃ sadevakaṃ;

Vicittakathikānaggaṃ, vaṇṇayantaṃ mahājane.

153.

‘‘Tadā muditacittohaṃ, nimantetvā tathāgataṃ;

Nānārattehi vatthehi, alaṅkaritvāna maṇḍapaṃ.

154.

‘‘Nānāratanapajjotaṃ, sasaṅghaṃ bhojayiṃ tahiṃ;

Bhojayitvāna sattāhaṃ, nānaggarasabhojanaṃ.

155.

‘‘Nānācittehi [nānāvaṇṇehi (sī.)] pupphehi, pūjayitvā sasāvakaṃ [mahāvīraṃ (ka.)];

Nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.

156.

‘‘Tadā munivaro āha, karuṇekarasāsayo [karuṇo karuṇālayo (syā.)];

‘Passathetaṃ dijavaraṃ, padumānanalocanaṃ.

157.

‘‘‘Pītipāmojjabahulaṃ, samuggatatanūruhaṃ;

Hāsamhitavisālakkhaṃ, mama sāsanalālasaṃ.

158.

‘‘‘Patitaṃ pādamūle me, ekāvatthasumānasaṃ [ekavatthaṃ sumānasaṃ (syā. ka.)];

Esa pattheti taṃ ṭhānaṃ, vicittakathikattanaṃ [vicittakathikattadaṃ (sī. pī.)].

159.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

160.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kumārakassapo nāma, hessati satthu sāvako.

161.

‘‘‘Vicittapupphadussānaṃ, ratanānañca vāhasā;

Vicittakathikānaṃ so, aggataṃ pāpuṇissati’.

162.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

163.

‘‘Paribbhamaṃ bhavābhave [bhavākāse (sī. pī.)], raṅgamajjhe yathā naṭo;

Sākhamigatrajo hutvā, migiyā kucchimokkamiṃ.

164.

‘‘Tadā mayi kucchigate, vajjhavāro upaṭṭhito;

Sākhena cattā me mātā, nigrodhaṃ saraṇaṃ gatā.

165.

‘‘Tena sā migarājena, maraṇā parimocitā;

Pariccajitvā sapāṇaṃ [saṃpāṇaṃ (sī. pī.)], mamevaṃ ovadī tadā.

166.

‘‘‘Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhamhi jīvitaṃ’.

167.

‘‘Tenānusiṭṭhā migayūthapena, ahañca mātā ca tathetare ca [citare ca (syā.), tassovādena (pī.), citare ca tassovādaṃ (ka.)];

Āgamma rammaṃ tusitādhivāsaṃ, gatā pavāsaṃ sagharaṃ yatheva.

168.

‘‘Puno kassapavīrassa, atthamentamhi sāsane;

Āruyha selasikharaṃ, yuñjitvā jinasāsanaṃ.

169.

‘‘Idānāhaṃ rājagahe, jāto seṭṭhikule ahuṃ;

Āpannasattā me mātā, pabbaji anagāriyaṃ.

170.

‘‘Sagabbhaṃ taṃ viditvāna, devadattamupānayuṃ;

So avoca ‘vināsetha, pāpikaṃ bhikkhuniṃ imaṃ’.

171.

‘‘Idānipi munindena, jinena anukampitā;

Sukhinī ajanī mayhaṃ, mātā bhikkhunupassaye.

172.

‘‘Taṃ viditvā mahīpālo, kosalo maṃ aposayi;

Kumāraparihārena, nāmenāhañca kassapo.

173.

‘‘Mahākassapamāgamma, ahaṃ kumārakassapo;

Vammikasadisaṃ kāyaṃ, sutvā buddhena desitaṃ.

174.

‘‘Tato cittaṃ vimucci me, anupādāya sabbaso;

Pāyāsiṃ damayitvāhaṃ, etadaggamapāpuṇiṃ.

175.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

176.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

177.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kumārakassapo thero imā gāthāyo

Abhāsitthāti.

Kumārakassapattherassāpadānaṃ pañcamaṃ.

Catuvīsatimaṃ bhāṇavāraṃ.

6. Bāhiyattheraapadānaṃ

178.

‘‘Ito satasahassamhi, kappe uppajji nāyako;

Mahappabho tilokaggo, nāmena padumuttaro.

179.

‘‘Khippābhiññassa bhikkhussa, guṇaṃ kittayato mune;

Sutvā udaggacittohaṃ, kāraṃ katvā mahesino.

180.

‘‘Datvā sattāhikaṃ dānaṃ, sasissassa mune ahaṃ;

Abhivādiya sambuddhaṃ, taṃ ṭhānaṃ patthayiṃ tadā.

181.

‘‘Tato maṃ byākari buddho, ‘etaṃ passatha brāhmaṇaṃ;

Patitaṃ pādamūle me, cariyaṃ paccavekkhaṇaṃ [pasannanayanānanaṃ (sī.), pīnasampannavekkhaṇaṃ (syā.), pīṇaṃsaṃ paccavekkhaṇaṃ (pī.)].

182.

‘‘‘Hemayaññopacitaṅgaṃ, avadātatanuttacaṃ;

Palambabimbatamboṭṭhaṃ, setatiṇhasamaṃ dijaṃ.

183.

‘‘‘Guṇathāmabahutaraṃ, samuggatatanūruhaṃ;

Guṇoghāyatanībhūtaṃ, pītisamphullitānanaṃ.

184.

‘‘‘Eso patthayate ṭhānaṃ, khippābhiññassa bhikkhuno;

Anāgate mahāvīro, gotamo nāma hessati.

185.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Bāhiyo nāma nāmena, hessati satthu sāvako’.

186.

‘‘Tadā hi tuṭṭho vuṭṭhāya, yāvajīvaṃ mahāmune;

Kāraṃ katvā cuto saggaṃ, agaṃ sabhavanaṃ yathā.

187.

‘‘Devabhūto manusso vā, sukhito tassa kammuno;

Vāhasā saṃsaritvāna, sampattimanubhomahaṃ.

188.

‘‘Puna kassapavīrassa, atthamentamhi [atthaṅgatamhi (syā.)] sāsane;

Āruyha selasikharaṃ, yuñjitvā jinasāsanaṃ.

189.

‘‘Visuddhasīlo sappañño, jinasāsanakārako;

Tato cutā pañca janā, devalokaṃ agamhase.

190.

‘‘Tatohaṃ bāhiyo jāto, bhārukacche puruttame;

Tato nāvāya pakkhando [pakkhanto (sī.), pakkanto (pī.)], sāgaraṃ appasiddhiyaṃ [atthasiddhiyaṃ (ka.)].

191.

‘‘Tato nāvā abhijjittha, gantvāna katipāhakaṃ;

Tadā bhīsanake ghore, patito makarākare.

192.

‘‘Tadāhaṃ vāyamitvāna, santaritvā mahodadhiṃ;

Suppādapaṭṭanavaraṃ [suppārapaṭṭanavaraṃ (sī. pī.)], sampatto mandavedhito [mandamedhiko (sī.), mandavedito (syā.), maddaverataṃ (ka.)].

193.

‘‘Dārucīraṃ nivāsetvā, gāmaṃ piṇḍāya pāvisiṃ;

Tadāha so jano tuṭṭho, arahāyamidhāgato.

194.

‘‘Imaṃ annena pānena, vatthena sayanena ca;

Bhesajjena ca sakkatvā, hessāma sukhitā mayaṃ.

195.

‘‘Paccayānaṃ tadā lābhī, tehi sakkatapūjito;

Arahāhanti saṅkappaṃ, uppādesiṃ ayoniso.

196.

‘‘Tato me cittamaññāya, codayī pubbadevatā;

‘Na tvaṃ upāyamaggaññū, kuto tvaṃ arahā bhave’.

197.

‘‘Codito tāya saṃviggo, tadāhaṃ paripucchi taṃ;

‘Ke vā ete kuhiṃ loke, arahanto naruttamā.

198.

‘‘‘Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;

So sakyaputto arahā anāsavo, deseti dhammaṃ arahattapattiyā.

199.

‘‘‘Tadassa sutvā vacanaṃ supīṇito [pīṇitvā (ka.)], nidhiṃva laddhā kapaṇoti vimhito;

Udaggacitto arahattamuttamaṃ, sudassanaṃ daṭṭhumanantagocaraṃ.

200.

‘‘‘Tadā tato nikkhamitvāna satthuno [nikkhamituna satthuvaraṃ (sī.)], sadā jinaṃ passāmi vimalānanaṃ [parājinaṃ passāmi kamalānanaṃ (ka.)];

Upecca rammaṃ vijitavhayaṃ vanaṃ, dije apucchiṃ kuhiṃ lokanandano.

201.

‘‘‘Tato avocuṃ naradevavandito, puraṃ paviṭṭho asanesanāya so;

Sasova [paccehi (sī. syā.)] khippaṃ munidassanussuko, upecca vandāhi tamaggapuggalaṃ’.

202.

‘‘Tatohaṃ tuvaṭaṃ gantvā, sāvatthiṃ puramuttamaṃ;

Vicarantaṃ tamaddakkhiṃ, piṇḍatthaṃ apihāgidhaṃ.

203.

‘‘Pattapāṇiṃ alolakkhaṃ, pācayantaṃ pītākaraṃ [bhājayantaṃ viyāmataṃ (sī.), jotayantaṃ idhāmataṃ (syā.), bhājayantaṃ idaṃmataṃ (pī.)];

Sirīnilayasaṅkāsaṃ, ravidittiharānanaṃ.

204.

‘‘Taṃ samecca nipaccāhaṃ, idaṃ vacanamabraviṃ;

‘Kupathe vippanaṭṭhassa, saraṇaṃ hohi gotama.

205.

‘‘‘Pāṇasantāraṇatthāya, piṇḍāya vicarāmahaṃ;

Na te dhammakathākālo, iccāha munisattamo’.

206.

‘‘Tadā punappunaṃ buddhaṃ, āyāciṃ dhammalālaso;

Yo me dhammamadesesi, gambhīraṃ suññataṃ padaṃ.

207.

‘‘Tassa dhammaṃ suṇitvāna, pāpuṇiṃ āsavakkhayaṃ;

Parikkhīṇāyuko santo, aho satthānukampako.

208.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

209.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

210.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ.

211.

‘‘Evaṃ thero viyākāsi, bāhiyo dārucīriyo;

Saṅkārakūṭe patito, bhūtāviṭṭhāya gāviyā.

212.

‘‘Attano pubbacariyaṃ, kittayitvā mahāmati;

Parinibbāyi so thero [vīro (sī.), dhīro (syā.)], sāvatthiyaṃ puruttame.

213.

‘‘Nagarā nikkhamanto taṃ, disvāna isisattamo;

Dārucīradharaṃ dhīraṃ, bāhiyaṃ bāhitāgamaṃ.

214.

‘‘Bhūmiyaṃ patitaṃ dantaṃ, indaketūva pātitaṃ;

Gatāyuṃ sukkhakilesaṃ [gatāyu saṃgataklesaṃ (sī. pī.), tadāyu saṅkatālesaṃ (ka.)], jinasāsanakārakaṃ.

215.

‘‘Tato āmantayī satthā, sāvake sāsane rate;

‘Gaṇhatha netvā [hutvā (syā. pī. ka.)] jhāpetha, tanuṃ sabrahmacārino.

216.

‘‘‘Thūpaṃ karotha pūjetha, nibbuto so mahāmati;

Khippābhiññānamesaggo, sāvako me vacokaro.

217.

‘‘‘Sahassamapi ce gāthā, anatthapadasañhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammati.

218.

‘‘‘Yattha āpo ca pathavī, tejo vāyo na gādhati;

Na tattha sukkā jotanti, ādicco na pakāsati.

219.

‘‘‘Na tattha candimā bhāti, tamo tattha na vijjati;

Yadā ca attanā vedi, munimonena brāhmaṇo.

220.

‘‘‘Atha rūpā arūpā ca, sukhadukkhā vimuccati’;

Iccevaṃ abhaṇī nātho, tilokasaraṇo muni’’.

Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo

Abhāsitthāti.

Bāhiyattherassāpadānaṃ chaṭṭhaṃ.

7. Mahākoṭṭhikattheraapadānaṃ

221.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

222.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

223.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

224.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

225.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

226.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

227.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;

Upecca sabbalokaggaṃ [sabbasāraggaṃ (sī.), sattapāragaṃ (pī.)], assosiṃ dhammadesanaṃ.

228.

‘‘Tadā so sāvakaṃ vīro, pabhinnamatigocaraṃ;

Atthe dhamme nirutte ca, paṭibhāne ca kovidaṃ.

229.

‘‘Ṭhapesi etadaggamhi, taṃ sutvā mudito ahaṃ;

Sasāvakaṃ jinavaraṃ, sattāhaṃ bhojayiṃ tadā.

230.

‘‘Dussehacchādayitvāna, sasissaṃ buddhisāgaraṃ [buddhasāgaraṃ (ka.)];

Nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.

231.

‘‘Tato avoca lokaggo, ‘passathetaṃ dijuttamaṃ;

Vinataṃ pādamūle me, kamalodarasappabhaṃ.

232.

‘‘‘Buddhaseṭṭhassa [seṭṭhaṃ buddhassa (syā. ka.)] bhikkhussa, ṭhānaṃ patthayate ayaṃ;

Tāya saddhāya cāgena, saddhammassavanena [tena dhammassavena (sī. pī. ka.)] ca.

233.

‘‘‘Sabbattha sukhito hutvā, saṃsaritvā bhavābhave;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

234.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

235.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Koṭṭhiko nāma nāmena, hessati satthu sāvako’.

236.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricariṃ, sato paññāsamāhito.

237.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

238.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

239.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.

240.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na gacchāmi, suciṇṇassa idaṃ phalaṃ.

241.

‘‘Duve kule pajāyāmi, khattiye atha brāhmaṇe;

‘‘Nīce kule na jāyāmi, suciṇṇassa idaṃ phalaṃ.

242.

‘‘Pacchime bhave sampatte, brahmabandhu ahosahaṃ;

Sāvatthiyaṃ vippakule, paccājāto mahaddhane.

243.

‘‘Mātā candavatī nāma, pitā me assalāyano;

Yadā me pitaraṃ buddho, vinayī sabbasuddhiyā.

244.

‘‘Tadā pasanno sugate, pabbajiṃ anagāriyaṃ;

Moggallāno ācariyo, upajjhā sārisambhavo.

245.

‘‘Kesesu chijjamānesu, diṭṭhi chinnā samūlikā;

Nivāsento ca kāsāvaṃ, arahattamapāpuṇiṃ.

246.

‘‘Atthadhammaniruttīsu, paṭibhāne ca me mati;

Pabhinnā tena lokaggo, etadagge ṭhapesi maṃ.

247.

‘‘Asandiṭṭhaṃ viyākāsiṃ, upatissena pucchito;

Paṭisambhidāsu tenāhaṃ, aggo sambuddhasāsane.

248.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

249.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

250.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo

Abhāsitthāti.

Mahākoṭṭhikattherassāpadānaṃ sattamaṃ.

8. Uruveḷakassapattheraapadānaṃ

251.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

252.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

253.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

254.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

255.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

256.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

257.

‘‘Tadāhaṃ haṃsavatiyā, brāhmaṇo sādhusammato;

Upecca lokapajjotaṃ, assosiṃ dhammadesanaṃ.

258.

‘‘Tadā mahāparisatiṃ, mahāparisasāvakaṃ;

Ṭhapentaṃ etadaggamhi, sutvāna mudito ahaṃ.

259.

‘‘Mahatā parivārena, nimantetvā mahājinaṃ;

Brāhmaṇānaṃ sahassena, sahadānamadāsahaṃ.

260.

‘‘Mahādānaṃ daditvāna, abhivādiya nāyakaṃ;

Ekamantaṃ ṭhito haṭṭho, idaṃ vacanamabraviṃ.

261.

‘‘‘Tayi saddhāya me vīra, adhikāraguṇena ca;

Parisā mahatī hotu, nibbattassa tahiṃ tahiṃ’.

262.

‘‘Tadā avoca parisaṃ, gajagajjitasussaro;

Karavīkaruto satthā, ‘etaṃ passatha brāhmaṇaṃ.

263.

‘‘‘Hemavaṇṇaṃ mahābāhuṃ, kamalānanalocanaṃ;

Udaggatanujaṃ haṭṭhaṃ, saddhavantaṃ guṇe mama.

264.

‘‘‘Esa patthayate ṭhānaṃ [patthayi taṃ ṭhānaṃ (syā.)], sīhaghosassa bhikkhuno;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

265.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

266.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kassapo nāma gottena, hessati satthu sāvako’.

267.

‘‘Ito dvenavute kappe, ahu satthā anuttaro;

Anūpamo asadiso, phusso lokagganāyako.

268.

‘‘So ca sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Vassate amataṃ vuṭṭhiṃ, tappayanto sadevakaṃ.

269.

‘‘Tadā hi bārāṇasiyaṃ, rājā paccā ahumhase;

Bhātaromha tayo sabbe, saṃvisaṭṭhāva rājino.

270.

‘‘Vīraṅgarūpā balino, saṅgāme aparājitā;

Tadā kupitapaccanto [kuppati paccanto (ka.)], amhe āha mahīpati.

271.

‘‘‘Etha gantvāna paccantaṃ, sodhetvā aṭṭavībalaṃ;

Khemaṃ vijiritaṃ katvā, puna dethāti bhāsatha’.

272.

‘‘Tato mayaṃ avocumha, yadi deyyāsi nāyakaṃ;

Upaṭṭhānāya amhākaṃ, sādhayissāma vo tato.

273.

‘‘Tato mayaṃ laddhavarā, bhūmipālena pesitā;

Nikkhittasatthaṃ paccantaṃ, katvā punarupacca taṃ.

274.

‘‘Yācitvā satthupaṭṭhānaṃ, rājānaṃ lokanāyakaṃ;

Munivīraṃ labhitvāna, yāvajīvaṃ yajimha taṃ.

275.

‘‘Mahagghāni ca vatthāni, paṇītāni rasāni ca;

Senāsanāni rammāni, bhesajjāni hitāni ca.

276.

‘‘Datvā sasaṅghamunino [sasaṃghassa mune (sī. pī.)], dhammenuppāditāni no;

Sīlavanto kāruṇikā, bhāvanāyuttamānasā.

277.

‘‘Saddhā paricaritvāna, mettacittena nāyakaṃ;

Nibbute tamhi lokagge, pūjaṃ katvā yathābalaṃ.

278.

‘‘Tato cutā santusitaṃ [tāvatiṃsaṃ (syā.)], gatā tattha mahāsukhaṃ;

Anubhūtā mayaṃ sabbe, buddhapūjāyidaṃ phalaṃ.

279.

‘‘Māyākāro yathā raṅge [laddho (syā. pī.)], dassesi vikatiṃ bahuṃ;

Tathā bhave bhamantohaṃ [gamentohaṃ (ka.), bhavantohaṃ (syā.)], videhādhipatī ahuṃ.

280.

‘‘Guṇāceḷassa vākyena, micchādiṭṭhigatāsayo;

Narakaṃ maggamārūḷho, rucāya mama dhītuyā.

281.

‘‘Ovādaṃ nādiyitvāna, brahmunā nāradenahaṃ;

Bahudhā saṃsito santo, diṭṭhiṃ hitvāna pāpikaṃ.

282.

‘‘Pūrayitvā visesena, dasa kammapathānihaṃ;

Hitvāna dehamagamiṃ, saggaṃ sabhavanaṃ yathā.

283.

‘‘Pacchime bhave sampatte, brahmabandhu ahosahaṃ;

Bārāṇasiyaṃ phītāyaṃ, jāto vippamahākule.

284.

‘‘Maccubyādhijarā bhīto, ogāhetvā mahāvanaṃ [jahitvāna mahādhanaṃ (sī.), jahitvā ca mahādhanaṃ (pī.)];

Nibbānaṃ padamesanto, jaṭilesu paribbajiṃ.

285.

‘‘Tadā dve bhātaro mayhaṃ, pabbajiṃsu mayā saha;

Uruveḷāyaṃ māpetvā, assamaṃ nivasiṃ ahaṃ.

286.

‘‘Kassapo nāma gottena, uruveḷanivāsiko [uruveḷāya nivasiṃ (syā.)];

Tato me āsi paññatti, uruveḷakassapo iti.

287.

‘‘Nadīsakāse bhātā me, nadīkassapasavhayo;

Āsī sakāsanāmena, gayāyaṃ gayākassapo.

288.

‘‘Dve satāni kaniṭṭhassa, tīṇi majjhassa bhātuno;

Mama pañca satānūnā, sissā sabbe mamānugā.

289.

‘‘Tadā upecca maṃ buddho, katvāna vividhāni me [katvā nānāvidhāni me (sī.)];

Pāṭihīrāni lokaggo, vinesi narasārathi.

290.

‘‘Sahassaparivārena, ahosiṃ ehibhikkhuko;

Teheva saha sabbehi, arahattamapāpuṇiṃ.

291.

‘‘Te cevaññe ca bahavo, sissā maṃ parivārayuṃ;

Sāsituñca samatthohaṃ, tato maṃ isisattamo.

292.

‘‘Mahāparisabhāvasmiṃ, etadagge ṭhapesi maṃ;

Aho buddhe kataṃ kāraṃ, saphalaṃ me ajāyatha.

293.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

294.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

295.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uruveḷakassapo thero imā gāthāyo

Abhāsitthāti.

Uruveḷakassapattherassāpadānaṃ aṭṭhamaṃ.

9. Rādhattheraapadānaṃ

296.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

297.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

298.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

299.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

300.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

301.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

302.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo mantapāragū;

Upecca taṃ naravaraṃ, assosiṃ dhammadesanaṃ.

303.

‘‘Paññapentaṃ mahāvīraṃ, parisāsu visāradaṃ;

Paṭibhāneyyakaṃ bhikkhuṃ, etadagge vināyakaṃ.

304.

‘‘Tadāhaṃ kāraṃ katvāna, sasaṅghe lokanāyake;

Nipacca sirasā pāde, taṃ ṭhānaṃ abhipatthayiṃ.

305.

‘‘Tato maṃ bhagavā āha, siṅgīnikkhasamappabho;

Sarena rajanīyena, kilesamalahārinā.

306.

‘‘‘Sukhī bhavassu dīghāyu, sijjhatu paṇidhī tava;

Sasaṅghe me kataṃ kāraṃ, atīva vipulaṃ tayā.

307.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

308.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Rādhoti nāmadheyyena, hessati satthu sāvako.

309.

‘‘‘Sa te hetuguṇe tuṭṭho, sakyaputto narāsabho [idaṃ pādadvayaṃ syāmamūle natthī];

Paṭibhāneyyakānaggaṃ, paññapessati nāyako’.

310.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricariṃ, sato paññāsamāhito.

311.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

312.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

313.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sabbattha sukhito āsiṃ, tassa kammassa vāhasā.

314.

‘‘Pacchime bhave sampatte, giribbajapuruttame;

Jāto vippakule niddhe, vikalacchādanāsane.

315.

‘‘Kaṭacchubhikkhaṃ pādāsiṃ, sāriputtassa tādino;

Yadā jiṇṇo ca vuddho ca, tadārāmamupāgamiṃ.

316.

‘‘Pabbajati na maṃ koci [pabbājenti na maṃ keci (sī. syā pī.)], jiṇṇadubbalathāmakaṃ;

Tena dīno vivaṇṇaṅgo [vivaṇṇako (ka.)], soko cāsiṃ tadā ahaṃ.

317.

‘‘Disvā mahākāruṇiko, mamamāha [mamāha so (sī.), mamāha ca (pī.)] mahāmuni;

‘Kimatthaṃ puttasokaṭṭo, brūhi te cittajaṃ rujaṃ’.

318.

‘‘‘Pabbajjaṃ na labhe vīra, svākkhāte tava sāsane;

Tena sokena dīnosmi, saraṇaṃ hohi nāyaka’.

319.

‘‘Tadā bhikkhū samānetvā, apucchi munisattamo;

‘Imassa adhikāraṃ ye, saranti byāharantu te’.

320.

‘‘Sāriputto tadāvoca, ‘kāramassa sarāmahaṃ;

Kaṭacchubhikkhaṃ dāpesi, piṇḍāya carato mama’.

321.

‘‘‘Sādhu sādhu kataññūsi, sāriputta imaṃ tuvaṃ;

Pabbājehi dijaṃ vuḍḍhaṃ, hessatājāniyo ayaṃ’.

322.

‘‘Tato alatthaṃ pabbajjaṃ, kammavācopasampadaṃ;

Na cireneva kālena, pāpuṇiṃ āsavakkhayaṃ.

323.

‘‘Sakkaccaṃ munino vākyaṃ, suṇāmi mudito yato;

Paṭibhāneyyakānaggaṃ, tato maṃ ṭhapayī jino.

324.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

325.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

326.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo

Abhāsitthāti.

Rādhattherassāpadānaṃ navamaṃ.

10. Mogharājattheraapadānaṃ

327.

‘‘Padumuttaro nāma jino, sabbalokavidū muni;

Ito satasahassamhi, kappe uppajji cakkhumā.

328.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

329.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

330.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

331.

‘‘Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

332.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

333.

‘‘Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;

Parakammāyane yutto, natthi me kiñci saṃdhanaṃ.

334.

‘‘Paṭikkamanasālāyaṃ, vasanto katabhūmiyaṃ;

Aggiṃ ujjālayiṃ tattha, daḷhaṃ kaṇhāsi sā [kaṇhā siyā (sī. pī.), ḍayhakaṇhā silā (syā.)] hī.

335.

‘‘Tadā parisatiṃ nātho, catusaccapakāsako;

Sāvakaṃ sampakittesi, lūkhacīvaradhārakaṃ.

336.

‘‘Tassa tamhi guṇe tuṭṭho, paṇipacca [patipajja (syā.)] tathāgataṃ;

Lūkhacīvaradhāraggaṃ, patthayiṃ ṭhānamuttamaṃ.

337.

‘‘Tadā avoca bhagavā, sāvake padumuttaro;

‘Passathetaṃ purisakaṃ, kucelaṃ tanudehakaṃ.

338.

‘‘‘Pītippasannavadanaṃ, saddhādhanasamanvitaṃ [saddhāsnehasamanvataṃ (ka.)];

Udaggatanujaṃ haṭṭhaṃ, acalaṃ sālapiṇḍitaṃ.

339.

‘‘‘Eso pattheti taṃ ṭhānaṃ, saccasenassa bhikkhuno;

Lūkhacīvaradhārissa, tassa vaṇṇasitāsayo [vaṇṇagatāsayo (sī. syā. pī.)].

340.

‘‘Taṃ sutvā mudito hutvā, nipacca sirasā jinaṃ;

Yāvajīvaṃ subhaṃ kammaṃ, karitvā jinasāsane.

341.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.

342.

‘‘Paṭikkamanasālāyaṃ, bhūmidāhakakammunā;

Samasahassaṃ niraye, adayhiṃ vedanāṭṭito.

343.

‘‘Tena kammāvasesena, pañca jātisatānihaṃ;

Manusso kulajo hutvā, jātiyā lakkhaṇaṅkito.

344.

‘‘Pañca jātisatāneva, kuṭṭharogasamappito;

Mahādukkhaṃ anubhaviṃ, tassa kammassa vāhasā.

345.

‘‘Imasmiṃ bhaddake kappe, upariṭṭhaṃ yasassinaṃ;

Piṇḍapātena tappesiṃ, pasannamānaso ahaṃ.

346.

‘‘Tena kammavisesena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

347.

‘‘Pacchime bhave sampatte, ajāyiṃ khattiye kule;

Pituno accayenāhaṃ, mahārajjasamappito.

348.

‘‘Kuṭṭharogādhibhūtohaṃ, na ratiṃ na sukhaṃ labhe;

Moghaṃ rajjaṃ sukhaṃ yasmā, mogharājā tato ahaṃ.

349.

‘‘Kāyassa dosaṃ disvāna, pabbajiṃ anagāriyaṃ;

Bāvarissa dijaggassa, sissattaṃ ajjhupāgamiṃ.

350.

‘‘Mahatā parivārena, upecca naranāyakaṃ;

Apucchiṃ nipuṇaṃ pañhaṃ, taṃ vīraṃ vādisūdanaṃ.

351.

‘‘‘Ayaṃ loko paro loko, brahmaloko sadevako;

Diṭṭhiṃ no [diṭṭhā no (sī.), diṭṭhaṃ no (pī.), diṭṭhiṃ te (syā.)] nābhijānāmi, gotamassa yasassino.

352.

‘‘‘Evābhikkantadassāviṃ, atthi pañhena āgamaṃ;

Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati’.

353.

‘‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ uhacca, evaṃ maccutaro siyā.

354.

‘‘‘Evaṃ lokaṃ avekkhantaṃ, maccurājā na passati’;

Iti maṃ abhaṇi buddho, sabbarogatikicchako.

355.

‘‘Saha gāthāvasānena, kesamassuvivajjito;

Kāsāvavatthavasano, āsiṃ bhikkhu tathārahā.

356.

‘‘Saṅghikesu vihāresu, na vasiṃ rogapīḷito;

Mā vihāro padussīti, vātarogehi pīḷito [vācāyābhisupīḷito (syā. pī.), vātarogī supīḷito (ka.)].

357.

‘‘Saṅkārakūṭā āhitvā, susānā rathikāhi ca;

Tato saṅghāṭiṃ karitvā, dhārayiṃ lūkhacīvaraṃ.

358.

‘‘Mahābhisakko tasmiṃ me, guṇe tuṭṭho vināyako;

Lūkhacīvaradhārīnaṃ, etadagge ṭhapesi maṃ.

359.

‘‘Puññapāpaparikkhīṇo, sabbarogavivajjito;

Sikhīva anupādāno, nibbāyissamanāsavo.

360.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

361.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

362.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo

Abhāsitthāti.

Mogharājattherassāpadānaṃ dasamaṃ.

Kaccāyanavaggo catupaññāsamo.

Tassuddānaṃ –

Kaccāno vakkalī thero, mahākappinasavhayo;

Dabbo kumāranāmo ca, bāhiyo koṭṭhiko vasī.

Uruveḷakassapo rādho, mogharājā ca paṇḍito;

Tīṇi gāthāsatānettha, bāsaṭṭhi ceva piṇḍitā.

55. Bhaddiyavaggo

1. Lakuṇḍabhaddiyattheraapadānaṃ

1.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

2.

‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahaddhano;

Jaṅghāvihāraṃ vicaraṃ, saṅghārāmaṃ agacchahaṃ.

3.

‘‘Tadā so lokapajjoto, dhammaṃ desesi nāyako;

Mañjussarānaṃ pavaraṃ, sāvakaṃ abhikittayi.

4.

‘‘Taṃ sutvā mudito hutvā, kāraṃ katvā mahesino;

Vanditvā satthuno pāde, taṃ ṭhānamabhipatthayiṃ.

5.

‘‘Tadā buddho viyākāsi, saṅghamajjhe vināyako;

‘Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

6.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

7.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Bhaddiyo nāma nāmena, hessati satthu sāvako’.

8.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

9.

‘‘Dvenavute ito kappe, phusso uppajji nāyako;

Durāsado duppasaho, sabbalokuttamo jino.

10.

‘‘Caraṇena ca sampanno, brahā uju patāpavā;

Hitesī sabbasattānaṃ [sabbapāṇīnaṃ (sī.)], bahuṃ mocesi bandhanā.

11.

‘‘Nandārāmavane tassa, ahosiṃ phussakokilo [pussakokilo (sī. syā.)];

Gandhakuṭisamāsanne, ambarukkhe vasāmahaṃ.

12.

‘‘Tadā piṇḍāya gacchantaṃ, dakkhiṇeyyaṃ jinuttamaṃ;

Disvā cittaṃ pasādetvā, mañjunābhinikūjahaṃ [mañjunādena kūjahaṃ (sī. pī.)].

13.

‘‘Rājuyyānaṃ tadā gantvā, supakkaṃ kanakattacaṃ;

Ambapiṇḍaṃ gahetvāna, sambuddhassopanāmayiṃ.

14.

‘‘Tadā me cittamaññāya, mahākāruṇiko jino;

Upaṭṭhākassa hatthato, pattaṃ paggaṇhi nāyako.

15.

‘‘Adāsiṃ haṭṭhacittohaṃ [tuṭṭhacittohaṃ (sī.)], ambapiṇḍaṃ mahāmune;

Patte pakkhippa pakkhehi, pañjaliṃ [pakkhehañjaliṃ (sī.)] katvāna mañjunā.

16.

‘‘Sarena rajanīyena, savanīyena vaggunā;

Vassanto buddhapūjatthaṃ, nīḷaṃ [niddaṃ (syā. pī.)] gantvā nipajjahaṃ.

17.

‘‘Tadā muditacittaṃ maṃ, buddhapemagatāsayaṃ;

Sakuṇagghi upāgantvā, ghātayī duṭṭhamānaso.

18.

‘‘Tato cutohaṃ tusite, anubhotvā mahāsukhaṃ;

Manussayonimāgacchiṃ, tassa kammassa vāhasā.

19.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

20.

‘‘Sāsanaṃ jotayitvā so, abhibhuyya kutitthiye;

Vinayitvāna veneyye, nibbuto so sasāvako.

21.

‘‘Nibbute tamhi lokagge, pasannā janatā bahū;

Pūjanatthāya buddhassa, thūpaṃ kubbanti satthuno.

22.

‘‘‘Sattayojanikaṃ thūpaṃ, sattaratanabhūsitaṃ;

Karissāma mahesissa’, iccevaṃ mantayanti te.

23.

‘‘Kikino kāsirājassa, tadā senāya nāyako;

Hutvāhaṃ appamāṇassa, pamāṇaṃ cetiye vadiṃ.

24.

‘‘Tadā te mama vākyena, cetiyaṃ yojanuggataṃ;

Akaṃsu naravīrassa, nānāratanabhūsitaṃ.

25.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

26.

‘‘Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

27.

‘‘Purappavese sugataṃ, disvā vimhitamānaso;

Pabbajitvāna na ciraṃ, arahattamapāpuṇiṃ.

28.

‘‘Cetiyassa pamāṇaṃ yaṃ, akariṃ tena kammunā;

Lakuṇḍakasarīrohaṃ, jāto paribhavāraho.

29.

‘‘Sarena madhurenāhaṃ, pūjitvā isisattamaṃ;

Mañjussarānaṃ bhikkhūnaṃ, aggattamanupāpuṇiṃ.

30.

‘‘Phaladānena buddhassa, guṇānussaraṇena ca;

Sāmaññaphalasampanno, viharāmi anāsavo.

31.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

32.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

33.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā lakuṇḍabhaddiyo thero imā gāthāyo

Abhāsitthāti.

Lakuṇḍabhaddiyattherassāpadānaṃ paṭhamaṃ.

2. Kaṅkhārevatattheraapadānaṃ

34.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

35.

‘‘Sīhahanu brahmagiro, haṃsadundubhinissano [haṃsadundubhinissaro (sī.) … nissavano (pī.) … sāvano (syā.)];

Nāgavikkantagamano, candasūrādikappabho.

36.

‘‘Mahāmatī mahāvīro, mahājhāyī mahābalo [mahāgati (syā.), mahāhito (pī.)];

Mahākāruṇiko nātho, mahātamapanūdano [mahātamavidhaṃsano (syā.), mahātamanisūdano (pī.)].

37.

‘‘Sa kadāci tilokaggo, veneyyaṃ vinayaṃ bahuṃ [veneyye viniyaṃ bahū (sī.)];

Dhammaṃ desesi sambuddho, sattāsayavidū muni.

38.

‘‘Jhāyiṃ jhānarataṃ vīraṃ, upasantaṃ anāvilaṃ;

Vaṇṇayanto parisatiṃ, tosesi [toseti (syā. pī. ka.)] janataṃ jino.

39.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;

Dhammaṃ sutvāna mudito, taṃ ṭhānamabhipatthayiṃ.

40.

‘‘Tadā jino viyākāsi, saṅghamajjhe vināyako;

‘Mudito hohi tvaṃ brahme, lacchase taṃ manorathaṃ.

41.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

42.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Revato nāma nāmena, hessati satthu sāvako’.

43.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

44.

‘‘Pacchime ca bhave dāni, jātohaṃ koliye pure;

Khattiye kulasampanne, iddhe phīte mahaddhane.

45.

‘‘Yadā kapilavatthusmiṃ, buddho dhammamadesayi;

Tadā pasanno sugate, pabbajiṃ anagāriyaṃ.

46.

‘‘Kaṅkhā me bahulā āsi, kappākappe tahiṃ tahiṃ;

Sabbaṃ taṃ vinayī buddho, desetvā dhammamuttamaṃ.

47.

‘‘Tatohaṃ tiṇṇasaṃsāro, sadā jhānasukhe rato;

Viharāmi tadā buddho, maṃ disvā etadabravi.

48.

‘‘‘Yā kāci kaṅkhā idha vā huraṃ vā, sakavediyā vā paravediyā vā;

Ye jhāyino tā pajahanti sabbā, ātāpino brahmacariyaṃ carantā’.

49.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova kilese jhāpayiṃ mama.

50.

‘‘Tato jhānarataṃ disvā, buddho lokantagū muni;

Jhāyīnaṃ bhikkhūnaṃ aggo, paññāpeti mahāmati.

51.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

52.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

53.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo

Abhāsitthāti.

Kaṅkhārevatattherassāpadānaṃ dutiyaṃ.

3. Sīvalittheraapadānaṃ

54.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

55.

‘‘Sīlaṃ tassa asaṅkheyyaṃ, samādhi vajirūpamo;

Asaṅkheyyaṃ ñāṇavaraṃ, vimutti ca anopamā.

56.

‘‘Manujāmaranāgānaṃ, brahmānañca samāgame;

Samaṇabrāhmaṇākiṇṇe, dhammaṃ desesi nāyako.

57.

‘‘Sasāvakaṃ mahālābhiṃ, puññavantaṃ jutindharaṃ;

Ṭhapesi etadaggamhi, parisāsu visārado.

58.

‘‘Tadāhaṃ khattiyo āsiṃ, nagare haṃsasavhaye;

Sutvā jinassa taṃ vākyaṃ, sāvakassa guṇaṃ bahuṃ.

59.

‘‘Nimantayitvā sattāhaṃ, bhojayitvā sasāvakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

60.

‘‘Tadā maṃ vinataṃ pāde, disvāna purisāsabho;

Sarena mahatā vīro [sussarena mahāvīro (sī. pī.)], idaṃ vacanamabravi.

61.

‘‘‘Tato jinassa vacanaṃ, sotukāmā mahājanā;

Devadānavagandhabbā, brahmāno ca mahiddhikā’.

62.

‘‘Samaṇabrāhmaṇā ceva, namassiṃsu katañjalī;

‘Namo te purisājañña, namo te purisuttama.

63.

‘‘‘Khattiyena mahādānaṃ, dinnaṃ sattāhikampi vo [sattahikaṃ mi vo (sī.), sattahikādhikaṃ (syā.), sattahikaṃ vibho (pī.)];

Sotukāmā phalaṃ tassa, byākarohi mahāmune’.

64.

‘‘Tato avoca bhagavā, ‘suṇātha mama bhāsitaṃ;

Appameyyamhi buddhamhi, sasaṅghamhi patiṭṭhitā [saṃghamhi suppatiṭṭhitā (sī. pī.)].

65.

‘‘‘Dakkhiṇā tāya [dakkhiṇādāya (syā. pī.)] ko vattā, appameyyaphalā hi sā;

Api ce sa mahābhogo, ṭhānaṃ pattheti uttamaṃ.

66.

‘‘‘Lābhī vipulalābhānaṃ, yathā bhikkhu sudassano;

Tathāhampi bhaveyyanti, lacchase taṃ anāgate.

67.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

68.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sīvali nāma nāmena, hessati satthu sāvako’.

69.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.

70.

‘‘Ekanavutito kappe, vipassī lokanāyako;

Uppajji cārudassano, sabbadhammavipassako.

71.

‘‘Tadāhaṃ bandhumatiyaṃ, kulassaññatarassa ca;

Dayito passito ceva, āsiṃ kammantavāvaṭo [kammantabyāvaṭo (sī. syā. ka.)].

72.

‘‘Tadā aññataro pūgo, vipassissa mahesino;

Parivesaṃ akārayi, mahantamativissutaṃ.

73.

‘‘Niṭṭhite ca mahādāne, daduṃ khajjakasañhitaṃ;

Navaṃ dadhiṃ madhuñceva, vicinaṃ neva addasuṃ.

74.

‘‘Tadāhaṃ taṃ gahetvāna, navaṃ dadhiṃ madhumpi ca;

Kammassāmigharaṃ gacchiṃ, tamesantā mamaddasuṃ.

75.

‘‘Sahassamapi datvāna, nālabhiṃsu ca taṃ dvayaṃ;

Tatohaṃ evaṃ cintesiṃ, ‘netaṃ hessati orakaṃ.

76.

‘‘‘Yathā ime janā sabbe, sakkaronti tathāgataṃ;

Ahampi kāraṃ kassāmi, sasaṅghe lokanāyake’.

77.

‘‘Tadāhamevaṃ cintetvā, dadhiṃ madhuñca ekato;

Madditvā lokanāthassa, sasaṅghassa adāsahaṃ.

78.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

79.

‘‘Punāhaṃ bārāṇasiyaṃ, rājā hutvā mahāyaso;

Sattukassa tadā duṭṭho, dvārarodhamakārayiṃ.

80.

‘‘Tadā tapassino ruddhā, ekāhaṃ rakkhitā ahuṃ;

Tato tassa vipākena, pāpatiṃ [pāpiṭṭhaṃ (syā.) pāpattaṃ (ka.)] nirayaṃ bhusaṃ.

81.

‘‘Pacchime ca bhave dāni, jātohaṃ koliye pure;

Suppavāsā ca me mātā, mahāli licchavī pitā.

82.

‘‘Khattiye puññakammena, dvārarodhassa vāhasā;

Satta vassāni nivasiṃ, mātukucchimhi dukkhito.

83.

‘‘Sattāhaṃ dvāramūḷhohaṃ, mahādukkhasamappito;

Mātā me chandadānena, evaṃ āsi sudukkhitā.

84.

‘‘Suvatthitohaṃ nikkhanto, buddhena anukampito;

Nikkhantadivaseyeva, pabbajiṃ anagāriyaṃ.

85.

‘‘Upajjhā sāriputto me, moggallāno mahiddhiko;

Kese oropayanto me, anusāsi mahāmati.

86.

‘‘Kesesu chijjamānesu, arahattamapāpuṇiṃ;

Devā nāgā manussā ca, paccaye upanenti me.

87.

‘‘Padumuttaranāthañca, vipassiñca vināyakaṃ;

Yaṃ pūjayiṃ pamudito, paccayehi visesato.

88.

‘‘Tato tesaṃ visesena, kammānaṃ vipuluttamaṃ;

Lābhaṃ labhāmi sabbattha, vane gāme jale thale.

89.

‘‘Revataṃ dassanatthāya, yadā yāti vināyako;

Tiṃsabhikkhusahassehi, saha lokagganāyako.

90.

‘‘Tadā devopaṇītehi, mamatthāya mahāmati;

Paccayehi mahāvīro, sasaṅgho lokanāyako.

91.

‘‘Upaṭṭhito mayā buddho, gantvā revatamaddasa;

Tato jetavanaṃ gantvā, etadagge ṭhapesi maṃ.

92.

‘‘‘Lābhīnaṃ sīvali aggo, mama sissesu bhikkhavo’;

Sabbalokahito satthā, kittayī parisāsu maṃ.

93.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

94.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

95.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīvalithero imā gāthāyo

Abhāsitthāti.

Sīvalittherassāpadānaṃ tatiyaṃ.

4. Vaṅgīsattheraapadānaṃ

96.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

97.

‘‘Yathāpi sāgare ūmi, gagane viya tārakā;

Evaṃ pāvacanaṃ tassa, arahantehi cittitaṃ.

98.

‘‘Sadevāsuranāgehi, manujehi purakkhato;

Samaṇabrāhmaṇākiṇṇe, janamajjhe jinuttamo.

99.

‘‘Pabhāhi anurañjanto, loke [lokaṃ (sī.)] lokantagū jino;

Vacanena vibodhento, veneyyapadumāni so.

100.

‘‘Vesārajjehi sampanno, catūhi purisuttamo;

Pahīnabhayasārajjo, khemappatto visārado.

101.

‘‘Āsabhaṃ pavaraṃ ṭhānaṃ, buddhabhūmiñca kevalaṃ;

Paṭijānāti lokaggo, natthi sañcodako kvaci.

102.

‘‘Sīhanādamasambhītaṃ, nadato tassa tādino;

Devo naro vā brahmā vā, paṭivattā na vijjati.

103.

‘‘Desento pavaraṃ dhammaṃ, santārento sadevakaṃ;

Dhammacakkaṃ pavatteti, parisāsu visārado.

104.

‘‘Paṭibhānavataṃ aggaṃ, sāvakaṃ sādhusammataṃ;

Guṇaṃ bahuṃ pakittetvā, etadagge ṭhapesi taṃ.

105.

‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo sādhusammato;

Sabbavedavidū jāto, vāgīso vādisūdano.

106.

‘‘Upecca taṃ mahāvīraṃ, sutvāhaṃ dhammadesanaṃ;

Pītivaraṃ paṭilabhiṃ, sāvakassa guṇe rato.

107.

‘‘Nimantetvāva sugataṃ, sasaṅghaṃ lokanandanaṃ;

Sattāhaṃ bhojayitvāhaṃ, dussehacchādayiṃ tadā.

108.

‘‘Nipacca sirasā pāde, katokāso katañjalī;

Ekamantaṃ ṭhito haṭṭho, santhaviṃ jinamuttamaṃ.

109.

‘‘‘Namo te vādimaddana [vādisaddula (sī. pī.), vādisūdana (syā.)], namo te isisattama [purisuttama (sī. pī.)];

Namo te sabbalokagga, namo te abhayaṅkara.

110.

‘‘‘Namo te māramathana [māramasana (aṭṭha.)], namo te diṭṭhisūdana;

Namo te santisukhada, namo te saraṇaṅkara.

111.

‘‘‘Anāthānaṃ bhavaṃ nātho, bhītānaṃ abhayappado;

Vissāmabhūmi [vissāsaṃ bhūmi (syā.), vissānabhūmi (pī.)] santānaṃ, saraṇaṃ saraṇesinaṃ’.

112.

‘‘Evamādīhi sambuddhaṃ, santhavitvā mahāguṇaṃ;

Avocaṃ vādisūdassa [vādisūrassa (sī. syā. pī.)], gatiṃ pappomi bhikkhuno.

113.

‘‘Tadā avoca bhagavā, anantapaṭibhānavā;

‘Yo so buddhaṃ abhojesi, sattāhaṃ sahasāvakaṃ.

114.

‘‘‘Guṇañca me pakittesi, pasanno sehi pāṇibhi;

Eso patthayate ṭhānaṃ, vādisūdassa bhikkhuno.

115.

‘‘‘Anāgatamhi addhāne, lacchase taṃ manorathaṃ;

Devamānusasampattiṃ, anubhotvā anappakaṃ.

116.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

117.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Vaṅgīso nāma nāmena, hessati satthu sāvako’.

118.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Paccayehi upaṭṭhāsiṃ, mettacitto tathāgataṃ.

119.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tusitaṃ [tāvatiṃsaṃ (syā.)] agamāsahaṃ.

120.

‘‘Pacchime ca bhave dāni, jāto vippakule [paribbājakule (sī. syā. pī.)] ahaṃ;

Paccājāto [sampatto ca (ka.)] yadā āsiṃ, jātiyā sattavassiko.

121.

‘‘Sabbavedavidū jāto, vādasatthavisārado;

Vādissaro [vaggussaro (syā. pī.)] cittakathī, paravādappamaddano.

122.

‘‘Vaṅge jātoti vaṅgīso, vacane issaroti vā;

Vaṅgīso iti me nāmaṃ, abhavī lokasammataṃ.

123.

‘‘Yadāhaṃ viññutaṃ patto, ṭhito paṭhamayobbane;

Tadā rājagahe ramme, sāriputtamahaddasaṃ [mathaddasaṃ (sī. pī.), ca addasaṃ (syā.)].

Pañcavīsatimaṃ bhāṇavāraṃ.

124.

‘‘Piṇḍāya vicarantaṃ taṃ, pattapāṇiṃ susaṃvutaṃ;

Alolakkhiṃ mitabhāṇiṃ, yugamattaṃ nidakkhitaṃ [nirikkhataṃ (sī. pī.), udikkhataṃ (syā.)].

125.

‘‘Taṃ disvā vimhito hutvā, avocaṃ mamanucchavaṃ [mananucchavaṃ (sī. syā.)];

Kaṇikāraṃva nicitaṃ [kaṇikāraparicitaṃ (pī.), khaṇikaṃ ṭhānaracitaṃ (sī.)], cittaṃ gāthāpadaṃ ahaṃ.

126.

‘‘Ācikkhi so me satthāraṃ, sambuddhaṃ lokanāyakaṃ;

Tadā so paṇḍito vīro, uttariṃ [uttaraṃ (sī. pī.)] samavoca me.

127.

‘‘Virāgasaṃhitaṃ vākyaṃ, katvā duddasamuttamaṃ;

Vicittapaṭibhānehi, tosito tena tādinā.

128.

‘‘Nipacca sirasā pāde, ‘pabbājehī’ti maṃ bravi;

Tato maṃ sa mahāpañño, buddhaseṭṭhamupānayi.

129.

‘‘Nipacca sirasā pāde, nisīdiṃ satthu santike;

Mamāha vadataṃ seṭṭho, kacci vaṅgīsa jānāsi [saccaṃ vaṅgīsa kacci te (syā.)].

130.

‘‘Kiñci sippanti tassāhaṃ, ‘jānāmī’ti ca abraviṃ;

Matasīsaṃ vanacchuddhaṃ, api bārasavassikaṃ;

Tava vijjāvisesena, sace sakkosi vācaya [bhāsaya (sī. pī.)].

131.

‘‘Āmoti me paṭiññāte, tīṇi sīsāni dassayi;

Nirayanaradevesu, upapanne avācayiṃ.

132.

‘‘Tadā khīṇāsavasseva [paccekabuddhassa (sī. pī.)], sīsaṃ dassesi nāyako;

Tatohaṃ vihatārabbho, pabbajjaṃ samayācisaṃ.

133.

‘‘Pabbajitvāna sugataṃ, santhavāmi tahiṃ tahiṃ;

Tato maṃ kabbavittosi [kavicittoti (syā. pī.)], ujjhāyantiha bhikkhavo.

134.

‘‘Tato vīmaṃsanatthaṃ me, āha buddho vināyako;

Takkikā panimā gāthā, ṭhānaso paṭibhanti taṃ.

135.

‘‘Na kabbavittohaṃ vīra, ṭhānaso paṭibhanti maṃ;

Tena hi dāni vaṅgīsa, ṭhānaso santhavāhi maṃ.

136.

‘‘Tadāhaṃ santhaviṃ vīraṃ, gāthāhi isisattamaṃ;

Ṭhānaso me tadā tuṭṭho, jino agge ṭhapesi maṃ.

137.

‘‘Paṭibhānena cittena, aññesamatimaññahaṃ;

Pesale tena saṃviggo, arahattamapāpuṇiṃ.

138.

‘‘‘Paṭibhānavataṃ aggo, añño koci na vijjati;

Yathāyaṃ bhikkhu vaṅgīso, evaṃ dhāretha bhikkhavo’.

139.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova kilese jhāpayiṃ mama.

140.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

141.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

142.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo

Abhāsitthāti.

Vaṅgīsattherassāpadānaṃ catutthaṃ.

5. Nandakattheraapadānaṃ

143.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

144.

‘‘Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;

Atthāya purisājañño, paṭipanno sadevake.

145.

‘‘Yasaggapatto sirimā, kittivaṇṇabhato [kittivaṇṇa bhaṭo (syā. ka.)] jino;

Pūjito sabbalokassa, disā sabbāsu vissuto.

146.

‘‘Uttiṇṇavicikiccho so, vītivattakathaṃkatho;

Paripuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.

147.

‘‘Anuppannassa maggassa, uppādetā naruttamo;

Anakkhātañca akkhāsi, asañjātañca sañjanī.

148.

‘‘Maggaññū maggavidū [so maggavidū (sī. pī.)] ca, maggakkhāyī narāsabho;

Maggassa kusalo satthā, sārathīnaṃ varuttamo [naruttamo (syā.)].

149.

‘‘Tadā mahākāruṇiko, dhammaṃ desesi nāyako;

Nimugge kāmapaṅkamhi [mohapaṅkamhi (sī. syā.), mohamaggamhi (pī.)], samuddharati pāṇine.

150.

‘‘Bhikkhunīnaṃ ovadane, sāvakaṃ seṭṭhasammataṃ;

Vaṇṇayaṃ etadaggamhi, paññapesi mahāmuni.

151.

‘‘Taṃ sutvāhaṃ pamudito, nimantetvā tathāgataṃ;

Bhojayitvā sasaṅghaṃ taṃ, patthayiṃ ṭhānamuttamaṃ.

152.

‘‘Tadā pamudito nātho, maṃ avoca mahāisi;

‘Sukhī bhavassu dīghāvu [dīghāyu (sī. syā.)], lacchase taṃ manorathaṃ.

153.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

154.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Nandako nāma nāmena, hessati satthu sāvako’.

155.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.

156.

‘‘Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;

Sāvatthiyaṃ pure vare, iddhe phīte mahaddhane.

157.

‘‘Purappavese sugataṃ, disvā vimhitamānaso;

Jetārāmapaṭiggāhe, pabbajiṃ anagāriyaṃ.

158.

‘‘Nacireneva kālena, arahattamapāpuṇiṃ;

Tatohaṃ tiṇṇasaṃsāro, sāsito sabbadassinā.

159.

‘‘Bhikkhunīnaṃ dhammakathaṃ, paṭipucchākariṃ ahaṃ;

Sāsitā tā mayā sabbā, abhaviṃsu anāsavā.

160.

‘‘Satāni pañcanūnāni, tadā tuṭṭho mahāhito;

Bhikkhunīnaṃ ovadataṃ, aggaṭṭhāne ṭhapesi maṃ.

161.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ mama.

162.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

163.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

164.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo

Abhāsitthāti.

Nandakattherassāpadānaṃ pañcamaṃ.

6. Kāḷudāyittheraapadānaṃ

165.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

166.

‘‘Nāyakānaṃ varo satthā, guṇāguṇavidū jino;

Kataññū katavedī ca, titthe yojeti pāṇine [pāṇino (sī. syā pī.)].

167.

‘‘Sabbaññutena ñāṇena, tulayitvā dayāsayo;

Deseti pavaraṃ dhammaṃ, anantaguṇasañcayo.

168.

‘‘Sa kadāci mahāvīro, anantajinasaṃsari [anantajanasaṃsadi (sī.), anantajanasaṃsudhi (syā.), anantajanasaṃsarī (pī.)];

Deseti madhuraṃ dhammaṃ, catusaccūpasañhitaṃ.

169.

‘‘Sutvāna taṃ dhammavaraṃ, ādimajjhantasobhaṇaṃ;

Pāṇasatasahassānaṃ, dhammābhisamayo ahu.

170.

‘‘Ninnāditā tadā bhūmi, gajjiṃsu ca payodharā;

Sādhukāraṃ pavattiṃsu, devabrahmanarāsurā.

171.

‘‘‘Aho kāruṇiko satthā, aho saddhammadesanā;

Aho bhavasamuddamhi, nimugge uddharī jino’.

172.

‘‘Evaṃ pavedajātesu, sanarāmarabrahmasu;

Kulappasādakānaggaṃ, sāvakaṃ vaṇṇayī jino.

173.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātomaccakule ahuṃ;

Pāsādiko dassaniyo, pahūtadhanadhaññavā.

174.

‘‘Haṃsārāmamupeccāhaṃ, vanditvā taṃ tathāgataṃ;

Suṇitvā madhuraṃ dhammaṃ, kāraṃ katvā ca tādino.

175.

‘‘Nipacca pādamūlehaṃ, imaṃ vacanamabraviṃ;

‘Kulappasādakānaggo, yo tayā santhuto [yo tava sāsane (syā.)] mune.

176.

‘‘‘Tādiso homahaṃ vīra [tādisohaṃ mahāvīra (syā. ka.)], buddhaseṭṭhassa sāsane’;

Tadā mahākāruṇiko, siñcanto vā matena maṃ.

177.

‘‘Āha maṃ ‘putta uttiṭṭha, lacchase taṃ manorathaṃ;

Kathaṃ nāma jine kāraṃ, katvāna viphalo siyā.

178.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

179.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Udāyi nāma nāmena, hessati satthu sāvako’.

180.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricariṃ, paccayehi vināyakaṃ.

181.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

182.

‘‘Pacchime ca bhave dāni, ramme kapilavatthave;

Jāto mahāmaccakule, suddhodanamahīpate [suddhodano mahīpati (syā.)].

183.

‘‘Tadā ajāyi siddhattho, ramme lumbinikānane;

Hitāya sabbalokassa, sukhāya ca narāsabho.

184.

‘‘Tadaheva ahaṃ jāto, saha teneva vaḍḍhito;

Piyo sahāyo dayito, viyatto nītikovido.

185.

‘‘Ekūnatiṃso vayasā, nikkhamitvā agārato [nikkhanto pabbajitthaso (sī. syā.)];

Chabbassaṃ vītināmetvā, āsi buddho vināyako.

186.

‘‘Jetvā sasenakaṃ māraṃ, khepayitvāna āsave;

Bhavaṇṇavaṃ taritvāna, buddho āsi sadevake.

187.

‘‘Isivhayaṃ gamitvāna [isivhayaṃ patanaṃ gantvā (syā.)], vinetvā pañcavaggiye;

Tato vinesi bhagavā, gantvā gantvā tahiṃ tahiṃ.

188.

‘‘Veneyye vinayanto so, saṅgaṇhanto sadevakaṃ;

Upecca magadhe giriṃ [māgadagiriṃ (sī.), maṅgalāgiriṃ (pī.)], viharittha tadā jino.

189.

‘‘Tadā suddhodanenāhaṃ, bhūmipālena pesito;

Gantvā disvā dasabalaṃ, pabbajitvārahā ahuṃ.

190.

‘‘Tadā mahesiṃ yācitvā, pāpayiṃ kapilavhayaṃ;

Tato purāhaṃ gantvāna, pasādesiṃ mahākulaṃ.

191.

‘‘Jino tasmiṃ guṇe tuṭṭho, maṃ mahāparisāya so [mamāha purisāsabho (syā. pī.)];

Kulappasādakānaggaṃ, paññāpesi vināyako.

192.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

193.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

194.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kāḷudāyithero imā gāthāyo

Abhāsitthāti.

Kāḷudāyittherassāpadānaṃ chaṭṭhaṃ.

7. Abhayattheraapadānaṃ

195.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

196.

‘‘Saraṇagamane kiñci, nivesesi tathāgato;

Kiñci sīle nivesesi, dasakammapathuttame.

197.

‘‘Deti kassaci so vīro, sāmaññaphalamuttamaṃ;

Samāpattī tathā aṭṭha, tisso vijjā pavacchati.

198.

‘‘Chaḷabhiññāsu yojesi, kiñci sattaṃ naruttamo;

Deti kassaci nātho so, catasso paṭisambhidā.

199.

‘‘Bodhaneyyaṃ pajaṃ disvā, asaṅkheyyampi yojanaṃ [asaṅkheyyepi yojane sī. syā. pī.)];

Khaṇena upagantvāna, vineti narasārathi.

200.

‘‘Tadāhaṃ haṃsavatiyaṃ, ahosiṃ brāhmaṇatrajo;

Pāragū sabbavedānaṃ, veyyākaraṇasammato.

201.

‘‘Niruttiyā ca kusalo, nighaṇḍumhi visārado;

Padako keṭubhavidū, chandovicitikovido.

202.

‘‘Jaṅghāvihāraṃ vicaraṃ, haṃsārāmamupeccahaṃ;

Addasaṃ varadaṃ [vadataṃ (sī. pī.), pavaraṃ (syā.)] seṭṭhaṃ, mahājanapurakkhataṃ.

203.

‘‘Desentaṃ virajaṃ dhammaṃ, paccanīkamatī ahaṃ;

Upetvā tassa kalyāṇaṃ, sutvāna vimalaṃ ahaṃ [vākyāni, sutvāna vimalānahaṃ (sī. syā. pī.)].

204.

‘‘Byāhataṃ punaruttaṃ vā, apatthaṃ vā niratthakaṃ;

Nāddasaṃ tassa munino, tato pabbajito ahaṃ.

205.

‘‘Nacireneva kālena, sabbasattavisārado;

Nipuṇo buddhavacane, ahosiṃ guṇisammato.

206.

‘‘Tadā catasso gāthāyo, ganthayitvā subyañjanā;

Santhavitvā tilokaggaṃ, desayissaṃ dine dine.

207.

‘‘Virattosi mahāvīro, saṃsāre sabhaye vasaṃ;

Karuṇāya na nibbāyi, tato kāruṇiko muni.

208.

‘‘Puthujjano vayo santo, na kilesavaso ahu;

Sampajāno satiyutto, tasmā eso acintiyo.

209.

‘‘Dubbalāni kilesāni, yassāsayagatāni me;

Ñāṇaggiparidaḍḍhāni, na khīyiṃsu tamabbhutaṃ.

210.

‘‘Yo sabbalokassa garu, loko [loke (syā. ka.)] yassa tathā garu;

Tathāpi lokācariyo, loko tassānuvattako.

211.

‘‘Evamādīhi sambuddhaṃ, kittayaṃ dhammadesanaṃ;

Yāvajīvaṃ karitvāna, gato saggaṃ tato cuto.

212.

‘‘Satasahassito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

213.

‘‘Devaloke mahārajjaṃ, pādesiṃ kañcanagghiyaṃ [dibbānubhojahaṃ tadā (syā.), rajjaṃ pādesi kaṃcayaṃ (sī.)];

Cakkavattī mahārajjaṃ, bahusonubhaviṃ ahaṃ.

214.

‘‘Duve bhave pajāyāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, kittanāya idaṃ phalaṃ.

215.

‘‘Duve kule pajāyāmi, khattiye atha brāhmaṇe;

Nīce kule na jāyāmi, kittanāya idaṃ phalaṃ.

216.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Raññohaṃ bimbisārassa, putto nāmena cābhayo.

217.

‘‘Pāpamittavasaṃ gantvā, nigaṇṭhena vimohito;

Pesito nāṭaputtena, buddhaseṭṭhamupeccahaṃ.

218.

‘‘Pucchitvā nipuṇaṃ pañhaṃ, sutvā byākaraṇuttamaṃ;

Pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.

219.

‘‘Kittayitvā jinavaraṃ, kittito homi sabbadā;

Sugandhadehavadano, āsiṃ sukhasamappito.

220.

‘‘Tikkhahāsalahupañño, mahāpañño tathevahaṃ;

Vicittapaṭibhāno ca, tassa kammassa vāhasā.

221.

‘‘Abhitthavitvā padumuttarāhaṃ, pasannacitto asamaṃ sayambhuṃ;

Na gacchi kappāni apāyabhūmiṃ, sataṃ sahassāni balena tassa.

222.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

223.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

224.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo

Abhāsitthāti.

Abhayattherassāpadānaṃ sattamaṃ.

8. Lomasakaṅgiyattheraapadānaṃ

225.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

226.

‘‘Tadāhaṃ candano ceva, pabbajitvāna sāsane;

Āpāṇakoṭikaṃ dhammaṃ, pūrayitvāna sāsane.

227.

‘‘Tato cutā santusitaṃ, upapannā ubho mayaṃ;

Tattha dibbehi naccehi, gītehi vāditehi ca.

228.

‘‘Rūpādidasahaṅgehi, abhibhotvāna sesake;

Yāvatāyuṃ vasitvāna, anubhotvā mahāsukhaṃ.

229.

‘‘Tato cavitvā tidasaṃ, candano upapajjatha;

Ahaṃ kapilavatthusmiṃ, ajāyiṃ sākiyatrajo.

230.

‘‘Yadā udāyittherena, ajjhiṭṭho lokanāyako;

Anukampiya sakyānaṃ, upesi kapilavhayaṃ.

231.

‘‘Tadātimānino sakyā, na buddhassa guṇaññuno;

Paṇamanti na sambuddhaṃ, jātithaddhā anādarā.

232.

‘‘Tesaṃ saṅkappamaññāya, ākāse caṅkamī jino;

Pajjunno viya vassittha, pajjalittha yathā sikhī.

233.

‘‘Dassetvā rūpamatulaṃ, puna antaradhāyatha;

Ekopi hutvā bahudhā, ahosi punarekako.

234.

‘‘Andhakāraṃ pakāsañca, dassayitvā anekadhā;

Pāṭiheraṃ karitvāna, vinayī ñātake muni.

235.

‘‘Cātuddīpo mahāmegho, tāvadeva pavassatha;

Tadā hi jātakaṃ buddho, vessantaramadesayi.

236.

‘‘Tadā te khattiyā sabbe, nihantvā jātijaṃ madaṃ;

Upesuṃ saraṇaṃ buddhaṃ, āha suddhodano tadā.

237.

‘‘‘Idaṃ tatiyaṃ tava bhūripañña, pādāni vandāmi samantacakkhu;

Yadābhijāto pathavī pakampayī, yadā ca taṃ najjahi jambuchāyā’.

238.

‘‘Tadā buddhānubhāvaṃ taṃ, disvā vimhitamānaso;

Pabbajitvāna tattheva, nivasiṃ mātupūjako.

239.

‘‘Candano devaputto maṃ, upagantvānupucchatha;

Bhaddekarattassa tadā, saṅkhepavitthāraṃ nayaṃ.

240.

‘‘Coditohaṃ tadā tena, upecca naranāyakaṃ;

Bhaddekarattaṃ sutvāna, saṃviggo vanamāmako.

241.

‘‘Tadā mātaramapucchiṃ, vane vacchāmi ekako;

Sukhumāloti me mātā, vārayī taṃ [te (syā. pī. ka.)] tadā vacaṃ.

242.

‘‘Kāsaṃ [dabbaṃ (sī. syā. pī.)] kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ [muñjababbajaṃ (sī. pī.)];

Urasā panudissāmi, vivekamanubrūhayaṃ.

243.

‘‘Tadā vanaṃ paviṭṭhohaṃ, saritvā jinasāsanaṃ;

Bhaddekarattaovādaṃ, arahattamapāpuṇiṃ.

244.

‘‘‘Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;

Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.

245.

‘‘‘Paccuppannañca yo dhammaṃ, tattha tattha vipassati;

Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

246.

‘‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅgaraṃ [saṅkaraṃ (ka.)] tena, mahāsenena maccunā.

247.

‘‘‘Evaṃvihāriṃ ātāpiṃ, ahorattamatanditaṃ;

Taṃ ve bhaddekarattoti, santo ācikkhate muni’.

248.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

249.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

250.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā lomasakaṅgiyo [lomasaṅkhiyo (syā. ka.)] thero imā gāthāyo

Abhāsitthāti.

Lomasakaṅgiyattherassāpadānaṃ aṭṭhamaṃ.

9. Vanavacchattheraapadānaṃ

251.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

252.

‘‘Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;

Yāvajīvaṃ caritvāna, brahmacāraṃ tato cuto.

253.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

254.

‘‘Tato cuto araññamhi, kapoto āsahaṃ tahiṃ;

Vasate guṇasampanno, bhikkhu jhānarato sadā.

255.

‘‘Mettacitto kāruṇiko, sadā pamuditānano;

Upekkhako mahāvīro, appamaññāsu kovido.

256.

‘‘Vinīvaraṇasaṅkappe, sabbasattahitāsaye;

Visaṭṭho nacirenāsiṃ, tasmiṃ sugatasāvake.

257.

‘‘Upecca pādamūlamhi, nisinnassa tadāssame;

Kadāci sāmisaṃ deti, dhammaṃ desesi cekadā.

258.

‘‘Tadā vipulapemena, upāsitvā jinatrajaṃ;

Tato cuto gato saggaṃ, pavāso sagharaṃ yathā.

259.

‘‘Saggā cuto manussesu, nibbatto puññakammunā;

Agāraṃ chaḍḍayitvāna, pabbajiṃ bahuso ahaṃ.

260.

‘‘Samaṇo tāpaso vippo, paribbajo tathevahaṃ;

Hutvā vasiṃ araññamhi, anekasataso ahaṃ.

261.

‘‘Pacchime ca bhave dāni, ramme kapilavatthave;

Vacchagotto dijo tassa, jāyāya ahamokkamiṃ.

262.

‘‘Mātu me dohaḷo āsi, tirokucchigatassa me;

Jāyamānasamīpamhi, vanavāsāya nicchayo.

263.

‘‘Tato me ajanī mātā, ramaṇīye vanantare;

Gabbhato nikkhamantaṃ maṃ, kāsāyena paṭiggahuṃ.

264.

‘‘Tato kumāro siddhattho, jāto sakyakuladdhajo;

Tassa mitto piyo āsiṃ, saṃvisaṭṭho sumāniyo.

265.

‘‘Sattasārebhinikkhante, ohāya vipulaṃ yasaṃ;

Ahampi pabbajitvāna, himavantamupāgamiṃ.

266.

‘‘Vanālayaṃ bhāvanīyaṃ, kassapaṃ dhutavādikaṃ;

Disvā sutvā jinuppādaṃ, upesiṃ narasārathiṃ.

267.

‘‘So me dhammamadesesi, sabbatthaṃ sampakāsayaṃ;

Tatohaṃ pabbajitvāna, vanameva punāgamaṃ [punāgamiṃ (sī. pī.), punokkamaṃ (syā.)].

268.

‘‘Tatthāppamatto viharaṃ, chaḷabhiññā aphassayiṃ [apassayiṃ (syā. ka.)];

Aho suladdhalābhomhi, sumittenānukampito.

269.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

270.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

271.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo

Abhāsitthāti.

Vanavacchattherassāpadānaṃ navamaṃ.

10. Cūḷasugandhattheraapadānaṃ

272.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

273.

‘‘Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;

Byāmappabhāparivuto, raṃsijālasamotthaṭo.

274.

‘‘Assāsetā yathā cando, sūriyova pabhaṅkaro;

Nibbāpetā yathā megho, sāgarova guṇākaro.

275.

‘‘Dharaṇīriva sīlena, himavāva samādhinā;

Ākāso viya paññāya, asaṅgo anilo yathā.

276.

‘‘Tadāhaṃ bārāṇasiyaṃ, upapanno mahākule;

Pahūtadhanadhaññasmiṃ, nānāratanasañcaye.

277.

‘‘Mahatā parivārena, nisinnaṃ lokanāyakaṃ;

Upecca dhammamassosiṃ, amataṃva manoharaṃ.

278.

‘‘Dvattiṃsalakkhaṇadharo, sanakkhattova candimā;

Anubyañjanasampanno, sālarājāva phullito.

279.

‘‘Raṃsijālaparikkhitto, dittova kanakācalo;

Byāmappabhāparivuto, sataraṃsī divākaro.

280.

‘‘Soṇṇānano jinavaro, samaṇīva [rammaṇīva (syā.)] siluccayo;

Karuṇāpuṇṇahadayo, guṇena viya sāgaro.

281.

‘‘Lokavissutakitti ca, sinerūva naguttamo;

Yasasā vitthato vīro, ākāsasadiso muni.

282.

‘‘Asaṅgacitto sabbattha, anilo viya nāyako;

Patiṭṭhā sabbabhūtānaṃ, mahīva munisattamo.

283.

‘‘Anupalitto lokena, toyena padumaṃ yathā;

Kuvādagacchadahano, aggikhandhova sobhasi [sobhati (sī.), so vasi (syā. ka.)].

284.

‘‘Agadho viya sabbattha, kilesavisanāsako;

Gandhamādanaselova, guṇagandhavibhūsito.

285.

‘‘Guṇānaṃ ākaro vīro, ratanānaṃva sāgaro;

Sindhūva vanarājīnaṃ, kilesamalahārako.

286.

‘‘Vijayīva mahāyodho, mārasenāvamaddano;

Cakkavattīva so rājā, bojjhaṅgaratanissaro.

287.

‘‘Mahābhisakkasaṅkāso, dosabyādhitikicchako;

Sallakatto yathā vejjo, diṭṭhigaṇḍaviphālako.

288.

‘‘So tadā lokapajjoto, sanarāmarasakkato;

Parisāsu narādicco, dhammaṃ desayate jino.

289.

‘‘Dānaṃ datvā mahābhogo, sīlena sugatūpago;

Bhāvanāya ca nibbāti, iccevamanusāsatha.

290.

‘‘Desanaṃ taṃ mahassādaṃ, ādimajjhantasobhaṇaṃ;

Suṇanti parisā sabbā, amataṃva mahārasaṃ.

291.

‘‘Sutvā sumadhuraṃ dhammaṃ, pasanno jinasāsane;

Sugataṃ saraṇaṃ gantvā, yāvajīvaṃ namassahaṃ.

292.

‘‘Munino gandhakuṭiyā, opuñjesiṃ [ubbaṭṭesiṃ (syā.)] tadā mahiṃ;

Catujjātena gandhena, māse aṭṭha dinesvahaṃ.

293.

‘‘Paṇidhāya sugandhattaṃ, sarīravissagandhino [sarīrassa vigandhino (sī. syā. pī.)];

Tadā jino viyākāsi, sugandhatanulābhitaṃ.

294.

‘‘‘Yo yaṃ gandhakuṭibhūmiṃ, gandhenopuñjate sakiṃ;

Tena kammavipākena, upapanno tahiṃ tahiṃ.

295.

‘‘‘Sugandhadeho sabbattha, bhavissati ayaṃ naro;

Guṇagandhayutto hutvā, nibbāyissatināsavo’.

296.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

297.

‘‘Pacchime ca bhave dāni, jāto vippakule ahaṃ;

Gabbhaṃ me vasato mātā, dehenāsi sugandhitā.

298.

‘‘Yadā ca mātukucchimhā, nikkhamāmi tadā purī [puraṃ (syā. ka.)];

Sāvatthisabbagandhehi, vāsitā viya vāyatha.

299.

‘‘Pupphavassañca surabhi, dibbagandhaṃ manoramaṃ;

Dhūpāni ca mahagghāni, upavāyiṃsu tāvade.

300.

‘‘Devā ca sabbagandhehi, dhūpapupphehi taṃ gharaṃ;

Vāsayiṃsu sugandhena, yasmiṃ jāto ahaṃ ghare.

301.

‘‘Yadā ca taruṇo bhaddo, paṭhame yobbane ṭhito;

Tadā selaṃ [sesaṃ (syā.)] saparisaṃ, vinetvā narasārathi.

302.

‘‘Tehi sabbehi parivuto [sahito (sī. syā. pī.)], sāvatthipuramāgato;

Tadā buddhānubhāvaṃ taṃ, disvā pabbajito ahaṃ.

303.

‘‘Sīlaṃ samādhipaññañca, vimuttiñca anuttaraṃ;

Bhāvetvā caturo dhamme, pāpuṇiṃ āsavakkhayaṃ.

304.

‘‘Yadā pabbajito cāhaṃ, yadā ca arahā ahuṃ;

Nibbāyissaṃ yadā cāhaṃ, gandhavasso tadā ahu.

305.

‘‘Sarīragandho ca sadātiseti [sadā vāseti (ka.)] me, mahārahaṃ candanacampakuppalaṃ;

Tatheva gandhe itare ca sabbaso, pasayha vāyāmi tato tahiṃ [yahiṃ (syā.)] tahiṃ.

306.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

307.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

308.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti;

Cūḷasugandhattherassāpadānaṃ dasamaṃ.

Bhaddiyavaggo pañcapaññāsamo.

Tassuddānaṃ

Bhaddiyo revato thero, mahālābhī ca sīvalī;

Vaṅgīso nandako ceva, kāḷudāyī tathābhayo.

Lomaso vanavaccho ca, sugandho ceva dasamo;

Tīṇi gāthāsatā tattha, soḷasā ca taduttari.

Atha vagguddānaṃ –

Kaṇikāravhayo vaggo, phalado tiṇadāyako;

Kaccāno bhaddiyo vaggo, gāthāyo gaṇitā cimā.

Navagāthāsatānīha, caturāsītiyeva ca;

Sapaññāsaṃ pañcasataṃ, apadānā pakāsitā.

Saha udānagāthāhi, chasahassāni hontimā;

Dvesatāni ca gāthānaṃ, aṭṭhārasa taduttari.

56. Yasavaggo

1. Yasattheraapadānaṃ

1.

‘‘Mahāsamuddaṃ oggayha, bhavanaṃ me sunimmitaṃ;

Sunimmitā pokkharaṇī, cakkavākūpakūjitā.

2.

‘‘Mandārakehi sañchannā, padumuppalakehi ca;

Nadī ca sandate tattha, supatitthā manoramā.

3.

‘‘Macchakacchapasañchannā, nānādijasamotthaṭā [nānāmigasamotthaṭā (syā.)];

Mayūrakoñcābhirudā, kokilādīhi vagguhi.

4.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Tittirā sāḷikā cettha, pāvakā [sambakā (ka.)] jīvaṃjīvakā.

5.

‘‘Haṃsākoñcābhinaditā, kosiyā piṅgalā [piṅgalī (sī.), siṅgalī, siṅghalī (ka.)] bahū;

Sattaratanasampannā, maṇimuttapavāḷikā.

6.

‘‘Sabbe soṇṇamayā rukkhā, nānākhandhasameritā;

Ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.

7.

‘‘Saṭṭhituriyasahassāni, sāyaṃ pāto pavajjare;

Soḷasitthisahassāni, parivārenti maṃ sadā.

8.

‘‘Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;

Pasannacitto sumano, vandayiṃ taṃ [sabbadassiṃ (ka.)] mahāyasaṃ.

9.

‘‘Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;

Adhivāsesi so dhīro, sumedho lokanāyako.

10.

‘‘Mama dhammakathaṃ katvā, uyyojesi mahāmuni;

Sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.

11.

‘‘Āmantayiṃ parijanaṃ, sabbe sannipatuṃ tadā;

‘Pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati’.

12.

‘‘‘Lābhā amhaṃ suladdhā no, ye vasāma tavantike;

Mayampi buddhaseṭṭhassa, pūjayissāma satthuno’.

13.

‘‘Annaṃ pānaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;

Vasīsatasahassehi, upesi lokanāyako.

14.

‘‘Pañcaṅgikehi turiyehi, paccuggamamakāsahaṃ;

Sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.

15.

‘‘Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;

Bījanīyo pavāyanti, bhikkhusaṅghaṃ anuttaraṃ.

16.

‘‘Pahūtenannapānena, bhikkhusaṅghaṃ atappayiṃ;

Paccekadussayugale, bhikkhusaṅghassadāsahaṃ.

17.

‘‘Yaṃ vadeti sumedho so, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

18.

‘‘‘Yo maṃ annena pānena, sabbe ime ca tappayi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

19.

‘‘‘Aṭṭhārase kappasate, devaloke ramissati;

Sahassakkhattuṃ rājāyaṃ, cakkavattī bhavissati.

20.

‘‘‘Upagacchati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Sabbasoṇṇamayaṃ tassa, chadanaṃ dhārayissati.

21.

‘‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

22.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

23.

‘‘‘Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati’;

Citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha.

24.

‘‘Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;

Maṇḍape rukkhamūle vā, santāso me na vijjati.

25.

‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.

26.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

27.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

28.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yaso thero imā gāthāyo abhāsitthāti.

Yasattherassāpadānaṃ paṭhamaṃ.

2. Nadīkassapattheraapadānaṃ

29.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Piṇḍacāraṃ carantassa, vārato uttamaṃ yasaṃ;

Aggaphalaṃ gahetvāna, adāsiṃ satthuno ahaṃ.

30.

‘‘Tena kammena devindo, lokajeṭṭho narāsabho;

Sampattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

31.

‘‘Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.

32.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

33.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nadīkassapo thero imā gāthāyo

Abhāsitthāti.

Nadīkassapattherassāpadānaṃ dutiyaṃ.

3. Gayākassapattheraapadānaṃ

35.

‘‘Ajinacammavatthohaṃ [ajinavattaṃ nivattohaṃ (sī.)], khāribhāradharo tadā;

Khārikaṃ hārayitvāna, kolaṃ ahāsi assamaṃ.

36.

‘‘Bhagavā tamhi samaye, eko adutiyo jino;

Mamassamaṃ upāgacchi, jotento sabbakālikaṃ.

37.

‘‘Sakaṃ cittaṃ pasādetvā, abhivādetvāna subbataṃ;

Ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.

38.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.

39.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

40.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gayākassapo thero imā gāthāyo

Abhāsitthāti.

Gayākassapattherassāpadānaṃ tatiyaṃ.

4. Kimilattheraapadānaṃ

42.

‘‘Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;

Gahetvā salalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.

43.

‘‘Tāvatiṃsaṃ gato santo, labhimha [labhāmi (ka.)] byamhamuttamaṃ;

Aññe devetirocāmi, puññakammassidaṃ phalaṃ.

44.

‘‘Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;

Channo salalapupphehi, puññakammassidaṃ phalaṃ.

45.

‘‘Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

46.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

47.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kimilo [kimbilo (sī.)] thero imā gāthāyo

Abhāsitthāti.

Kimilattherassāpadānaṃ catutthaṃ.

5. Vajjīputtattheraapadānaṃ

49.

‘‘Sahassaraṃsī bhagavā, sayambhū aparājito;

Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

50.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, savaṇṭaṃ adadiṃ phalaṃ.

51.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

52.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

53.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vajjīputto thero imā gāthāyo

Abhāsitthāti.

Vajjīputtattherassāpadānaṃ pañcamaṃ.

6. Uttarattheraapadānaṃ

55.

‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;

Vivekakāmo bhagavā, himavantamupāgami.

56.

‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

57.

‘‘Vijjadharo tadā āsiṃ, antalikkhacaro ahaṃ;

Tisūlaṃ sugataṃ gayha, gacchāmi ambare tadā.

58.

‘‘Pabbatagge yathā aggi, puṇṇamāyeva candimā;

Vanaṃ obhāsate buddho, sālarājāva phullito.

59.

‘‘Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare [buddharaṃsī vidhāvare (sī. ka.)];

Naḷaggivaṇṇasaṅkāsā [naḷaggiva nasaṅkāsaṃ (sī.)], disvā cittaṃ pasādayiṃ.

60.

‘‘Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;

Tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.

61.

‘‘Buddhassa ānubhāvena, tīṇi pupphāni me tadā;

Uddhaṃ vaṇṭā adhopattā, chāyaṃ kubbanti satthuno.

62.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

63.

‘‘Tattha me sukataṃ byamhaṃ, kaṇikārīti [kaṇikāroti (sī.)] ñāyati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

64.

‘‘Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;

Satasahassaniyyūhā [satasahassāni byūhāni (sī.)], byamhe pātubhaviṃsu [pāturahaṃsu (sī.), pāturahiṃsu (ka.)] me.

65.

‘‘Soṇṇamayā maṇimayā, lohitaṅkamayāpi ca;

Phalikāpi ca pallaṅkā, yenicchakā yadicchakā.

66.

‘‘Mahārahañca sayanaṃ, tūlikā vikatīyutaṃ;

Uddhalomiñca ekantaṃ, bimbohanasamāyutaṃ.

67.

‘‘Bhavanā nikkhamitvāna, caranto devacārikaṃ;

Yathā icchāmi [yathā gacchāmi (sī.)] gamanaṃ, devasaṅghapurakkhato.

68.

‘‘Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;

Samantā yojanasataṃ, kaṇikārehi chāditaṃ.

69.

‘‘Saṭṭhituriyasahassāni, sāyapātaṃ upaṭṭhahuṃ;

Parivārenti maṃ niccaṃ, rattindivamatanditā.

70.

‘‘Tattha naccehi gītehi, tālehi vāditehi ca;

Ramāmi khiḍḍā ratiyā, modāmi kāmakāmahaṃ.

71.

‘‘Tattha bhutvā pivitvā ca, modāmi tidase tadā;

Nārīgaṇehi sahito, modāmi byamhamuttame.

72.

‘‘Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;

Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

73.

‘‘Bhave bhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.

74.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

75.

‘‘Duve kule pajāyāmi [yattha pacchā pajāyāmi (sī.)], khattiye cāpi brāhmaṇe;

Nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.

76.

‘‘Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

77.

‘‘Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

78.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

79.

‘‘Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

80.

‘‘Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

81.

‘‘Sabbattha pūjito homi, yaso accuggato mama;

Mahāpakkho [mahesakkho (ka.)] sadā homi, abhejjapariso sadā;

Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.

82.

‘‘Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

83.

‘‘Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;

Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

84.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsālesu aḍḍhake.

85.

‘‘Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

86.

‘‘Upasampadāyī buddho, guṇamaññāya cakkhumā;

Taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.

87.

‘‘Dibbacakkhuvisuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.

88.

‘‘Paṭisambhidā anuppatto, iddhipādesu kovido;

Dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.

89.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

90.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

91.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

92.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttaro thero imā gāthāyo

Abhāsitthāti.

Uttarattherassāpadānaṃ chaṭṭhaṃ.

7. Aparauttarattheraapadānaṃ

93.

‘‘Nibbute lokanāthamhi, siddhatthe lokanāyake;

Mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.

94.

‘‘Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.

95.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

96.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

97.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aparauttaratthero imā gāthāyo

Abhāsitthāti.

Aparassa uttarattherassāpadānaṃ sattamaṃ.

8. Bhaddajittheraapadānaṃ

98.

‘‘Ogayha yaṃ pokkharaṇiṃ, nānākuñjarasevitaṃ;

Uddharāmi bhisaṃ tattha, ghāsahetu ahaṃ tadā.

99.

‘‘Bhagavā tamhi samaye, padumuttarasavhayo;

Rattambaradharo buddho, gacchate anilañjase.

100.

‘‘Dhunanto paṃsukūlāni, saddaṃ assosahaṃ tadā;

Uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.

101.

‘‘Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;

Madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ [madhuṃ bhisehi pacati, khīrasappi mulālibhi (ka.) bhisadāyakattherāpadānepi].

102.

‘‘Paṭiggaṇhātu me buddho, anukampāya cakkhumā;

Tato kāruṇiko satthā, orohitvā mahāyaso.

103.

‘‘Paṭiggaṇhi mama bhikkhaṃ, anukampāya cakkhumā;

Paṭiggahetvā sambuddho, akā me anumodanaṃ.

104.

‘‘‘Sukhī hotu mahāpuñña, gati tuyhaṃ samijjhatu;

Iminā bhisadānena, labhassu vipulaṃ sukhaṃ’.

105.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Bhikkhamādāya sambuddho, ākāsenāgamā jino.

106.

‘‘Tato bhisaṃ gahetvāna, agacchiṃ mama assamaṃ;

Bhisaṃ rukkhe laggetvāna, mama dānaṃ anussariṃ.

107.

‘‘Mahāvāto uṭṭhahitvā, sañcālesi vanaṃ tadā;

Ākāso abhinādittha, asanī ca phalī tadā.

108.

‘‘Tato me asanīpāto, matthake nipatī tadā;

Sohaṃ nisinnako santo, tattha kālaṅkato ahaṃ.

109.

‘‘Puññakammena saññutto, tusitaṃ upapajjahaṃ;

Kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.

110.

‘‘Chaḷasītisahassāni, nāriyo samalaṅkatā;

Sāyaṃ pātaṃ upaṭṭhanti, bhisadānassidaṃ phalaṃ.

111.

‘‘Manussayonimāgantvā, sukhito homahaṃ tadā;

Bhogā me ūnatā natthi, bhisadānassidaṃ phalaṃ.

112.

‘‘Anukampitako tena, devadevena tādinā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

113.

‘‘Satasahassito kappe, yaṃ bhisaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

114.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

115.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

116.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhaddajitthero imā gāthāyo

Abhāsitthāti.

Bhaddajittherassāpadānaṃ aṭṭhamaṃ.

9. Sivakattheraapadānaṃ

117.

‘‘Esanāya carantassa, vipassissa mahesino;

Rittakaṃ pattaṃ disvāna, kummāsaṃ pūrayiṃ ahaṃ.

118.

‘‘Ekanavutito kappe, yaṃ bhikkhamadadiṃ tadā;

Duggatiṃ nābhijānāmi, kummāsassa idaṃ phalaṃ.

119.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

120.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

121.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sivakatthero imā gāthāyo

Abhāsitthāti.

Sivakattherassāpadānaṃ navamaṃ.

10. Upavānattheraapadānaṃ

122.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

123.

‘‘Mahājanā samāgamma, pūjayitvā tathāgataṃ;

Citaṃ katvāna sugataṃ, sarīraṃ abhiropayuṃ.

124.

‘‘Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;

Sadevamanussā sabbe, buddhathūpaṃ akaṃsu te.

125.

‘‘Paṭhamā kañcanamayā, dutiyā ca maṇimayā;

Tatiyā rūpiyamayā, catutthī phalikāmayā.

126.

‘‘Tattha pañcamikā ceva [tattha pañcamikā ceti (sī.)], lohitaṅkamayā ahu;

Chaṭṭhā masāragallassa, sabbaṃ ratanamayūpari.

127.

‘‘Jaṅghā maṇimayā āsi, vedikā ratanāmayā;

Sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.

128.

‘‘Devā tattha samāgantvā, ekato mantayuṃ tadā;

‘Mayampi thūpaṃ kassāma, lokanāthassa tādino.

129.

‘‘‘Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;

Imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ’.

130.

‘‘Devā sattahi ratnehi, aññaṃ vaḍḍhesuṃ yojanaṃ;

Thūpo dviyojanubbedho, timiraṃ byapahanti so.

131.

‘‘Nāgā tattha samāgantvā, ekato mantayuṃ tadā;

‘Manussā ceva devā ca, buddhathūpaṃ akaṃsu te.

132.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

133.

‘‘Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;

Ekato sannipātetvā, buddhathūpaṃ achādayuṃ.

134.

‘‘Sabbaṃ maṇimayaṃ āsi, yāvatā [tāvatā (ka.)] buddhacetiyaṃ;

Tiyojanasamubbedhaṃ, ālokakaraṇaṃ tadā.

135.

‘‘Garuḷā ca samāgantvā, ekato mantayuṃ tadā;

‘Manussā devanāgā ca, buddhapūjaṃ akaṃsu te.

136.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

137.

‘‘Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ;

Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.

138.

‘‘Catuyojanamubbedho, buddhathūpo virocati;

Obhāseti disā sabbā, sataraṃsīva uggato.

139.

‘‘Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;

‘Manussā ceva devā ca, nāgā ca garuḷā tathā.

140.

‘‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

Mā no pamattā assumha, appamattā sadevakā.

141.

‘‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Ratanehi chādessāma, āyataṃ buddhacetiyaṃ’.

142.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Pañcayojanamubbedho, thūpo obhāsate tadā.

143.

‘‘Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;

‘Manussā devanāgā ca, garuḷā ca kumbhaṇḍakā.

144.

‘‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

Mā no pamattā assumha, appamattā sadevakā.

145.

‘‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Phalikā chādayissāma, āyataṃ buddhacetiyaṃ’.

146.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Chayojanikamubbedho, thūpo obhāsate tadā.

147.

‘‘Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;

‘Manujā devatā nāgā, kumbhaṇḍā garuḷā tathā [kumbhaṇḍā ca yakkhā tathā (sī.)].

148.

‘‘‘Sabbe akaṃsu buddhathūpaṃ, mayamettha akārakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

149.

‘‘Vediyo satta katvāna, dhajaṃ chattaṃ akaṃsu te;

Sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.

150.

‘‘Sattayojanamubbedho, thūpo obhāsate tadā;

Rattindivā na ñāyanti, āloko hoti sabbadā.

151.

‘‘Abhibhonti na tassābhā, candasūrā satārakā;

Samantā yojanasate, padīpopi na pajjali.

152.

‘‘Tena kālena ye keci, thūpaṃ pūjenti mānusā;

Na te thūpaṃ āruhanti, ambare ukkhipanti te.

153.

‘‘Devehi ṭhapito yakkho, abhisammatanāmako;

Dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttariṃ.

154.

‘‘Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;

Evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.

155.

‘‘Viruddhā ye pāvacane, pasannā ye ca sāsane;

Pāṭihīraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.

156.

‘‘Nagare haṃsavatiyā, ahosiṃ bhatako tadā;

Āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.

157.

‘‘‘Uḷāro bhagavā neso, yassa dhātughare disaṃ;

Imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare.

158.

‘‘‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;

Tassa dhammesu dāyādo, bhavissāmi anāgate’.

159.

‘‘Sudhotaṃ rajakenāhaṃ, uttareyyaṃ paṭaṃ mama;

Veḷagge ālaggetvāna, dhajaṃ ukkhipimambare.

160.

‘‘Abhisammatako gayha, ambare hāsi me dhajaṃ;

Vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.

161.

‘‘Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;

Taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.

162.

‘‘So me kathesi ānandī, pītisañjananaṃ mama;

‘Tassa dhajassa vipākaṃ, anubhossasi sabbadā.

163.

‘‘‘Hatthiassarathāpattī, senā ca caturaṅginī;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

164.

‘‘‘Saṭṭhituriyasahassāni, bheriyo samalaṅkatā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

165.

‘‘‘Chaḷasītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.

166.

‘‘‘Āḷārapamhā hasulā, susaññā [sutthanā (sī.) apa. thera 2.48.19 maṇipūjakattherāpadānepi] tanumajjhimā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

167.

‘‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi.

168.

‘‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

169.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

170.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Puññakammena saññutto, brahmabandhu bhavissasi.

171.

‘‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

172.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Upavānoti nāmena, hessasi satthu sāvako’.

173.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ [kilesā jhāpitā (sī.)] mama.

174.

‘‘Cakkavattissa santassa, cātuddīpissarassa me;

Tīṇi yojanāni sāmantā, ussīyanti dhajā sadā.

175.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

176.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

177.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

178.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upavānatthero imā gāthāyo

Abhāsitthāti.

Upavānattherassāpadānaṃ dasamaṃ.

11. Raṭṭhapālattheraapadānaṃ

179.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Varanāgo mayā dinno, īsādanto urūḷhavā.

180.

‘‘Setacchattopasobhito, sakappano [sīdabbano (sī.)] sahatthipo;

Agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.

181.

‘‘Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;

Mahoghadānaṃ [mahagghañca (sī.), mayā bhattaṃ (ka.) apa. thera 1.2.99] karitvāna, niyyādesiṃ mahesino.

182.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Sabbe jane hāsayanto, desesi amataṃ padaṃ.

183.

‘‘Taṃ me buddho viyākāsi, jalajuttamanāmako;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

184.

‘‘‘Catupaññāsasahassāni, pāsāde kārayī ayaṃ;

Kathayissāmi vipākaṃ, suṇātha mama bhāsato.

185.

‘‘‘Aṭṭhārasasahassāni, kūṭāgārā bhavissare;

Byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.

186.

‘‘‘Paññāsakkhattuṃ devindo, devarajjaṃ karissati;

Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.

187.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

188.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Aḍḍhe kule mahābhoge, nibbattissati tāvade.

189.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Raṭṭhapāloti nāmena, hessati satthu sāvako.

190.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo’.

191.

‘‘Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;

Kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.

192.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

193.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

194.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

195.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo

Abhāsitthāti.

Raṭṭhapālattherassāpadānaṃ ekādasamaṃ.

Yasavaggo chapaññāsamo.

Tassuddānaṃ –

Yaso nadīkassapo ca, gayākimilavajjino;

Duve uttarā bhaddajī, sivako upavāhano;

Raṭṭhapālo ekasataṃ, gāthānaṃ pañcanavuti.

Therāpadānaṃ samattaṃ.

Ettāvatā buddhāpadānañca paccekāpadānañca therāpadānañca

Samattāni.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therīapadānapāḷi

1. Sumedhāvaggo

1. Sumedhātherīapadānaṃ

Atha therikāpadānāni suṇātha –

1.

‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesanamhi [nivesamhi (syā.)];

Sakhiyo tisso janiyo, vihāradānaṃ adāsimha.

2.

‘‘Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satānañca satakkhattuṃ [satāni ca sattakkhattuṃ (sī. ka.)];

Devesu upapajjimha, ko vādo mānuse bhave.

3.

‘‘Deve mahiddhikā ahumha, mānusakamhi ko vādo;

Sattaratanamahesī [sattaratanassa mahesī (sī. pī.)], itthiratanaṃ ahaṃ bhaviṃ.

4.

‘‘Idha sañcitakusalā [tattha sañcitaṃ kusalaṃ (syā.)], susamiddhakulappajā;

Dhanañjānī ca khemā ca, ahampi ca tayo janā.

5.

‘‘Ārāmaṃ sukataṃ katvā, sabbāvayavamaṇḍitaṃ;

Buddhappamukhasaṅghassa, niyyādetvā samoditā.

6.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Devesu aggataṃ pattā, manussesu tatheva ca.

7.

‘‘Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

8.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

9.

‘‘Tassāsuṃ satta dhītaro, rājakaññā sukhedhitā [sukhethitā (syā.)];

Buddhopaṭṭhānaniratā, brahmacariyaṃ cariṃsu tā.

10.

‘‘Tāsaṃ sahāyikā hutvā, sīlesu susamāhitā;

Datvā dānāni sakkaccaṃ, agāreva vataṃ [agāreva vattaṃ (syā.)] cariṃ.

11.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

12.

‘‘Tato cutā yāmamagaṃ [yāmasaggaṃ (syā.)], tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

13.

‘‘Yattha yatthūpapajjāmi, puññakammasamohitā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

14.

‘‘Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

15.

‘‘Sampattimanubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekajātīsu saṃsariṃ.

16.

‘‘So hetu ca so pabhavo, tammūlaṃ sāsane khamaṃ [tammūlaṃ sā ca sāsane khanti (sī. pī. ka.)];

Paṭhamaṃ taṃ samodhānaṃ, taṃ dhammaratāya nibbānaṃ [nibbutaṃ (syā.)].

17.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

18.

‘‘Svāgataṃ vata me āsi, mama buddhassa [buddhaseṭṭhassa (sī. syā. ka.)] santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

19.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.

Sumedhātheriyāpadānaṃ paṭhamaṃ.

2. Mekhalādāyikātherīapadānaṃ

20.

‘‘Siddhatthassa bhagavato, thūpakārāpikā ahuṃ [thūpakāra makāsahaṃ (syā.)];

Mekhalikā mayā dinnā, navakammāya satthuno.

21.

‘‘Niṭṭhite ca mahāthūpe, mekhalaṃ punadāsahaṃ;

Lokanāthassa munino, pasannā sehi pāṇibhi.

22.

‘‘Catunnavutito kappe, yaṃ mekhalamadaṃ tadā;

Duggatiṃ nābhijānāmi, thūpakārassidaṃ phalaṃ.

23.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

24.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ mekhalādāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Mekhalādāyikātheriyāpadānaṃ dutiyaṃ.

3. Maṇḍapadāyikātherīapadānaṃ

26.

‘‘Koṇāgamanabuddhassa, maṇḍapo kārito mayā;

Dhuvaṃ ticīvaraṃdāsiṃ [thūpañca pavaramadaṃ (syā.), dhuvañca cīvaraṃ adaṃ (pī.)], buddhassa lokabandhuno.

27.

‘‘Yaṃ yaṃ janapadaṃ yāmi, nigame rājadhāniyo;

Sabbattha pūjito homi, puññakammassidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ maṇḍapadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Maṇḍapadāyikātheriyāpadānaṃ tatiyaṃ.

4. Saṅkamanatthātherīapadānaṃ

31.

‘‘Vipassissa bhagavato [koṇḍaññassa bhagavato (syā. pī.)], lokajeṭṭhassa tādino;

Rathiyaṃ paṭipannassa, tārayantassa pāṇino.

32.

‘‘Gharato nikkhamitvāna, avakujjā nipajjahaṃ;

Anukampako lokanātho, sirasi [sīsante (sī. ka.)] akkamī mama [tadā (syā. pī.)].

33.

‘‘Akkamitvāna sirasi [sambuddho (ka.)], agamā lokanāyako;

Tena cittappasādena, tusitaṃ agamāsahaṃ.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ saṅkamanatthā [saṅkamanadā (syā.)] bhikkhunī imā gāthāyo abhāsitthāti.

Saṅkamanatthātheriyāpadānaṃ catutthaṃ.

5. Naḷamālikātherīapadānaṃ

37.

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

38.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

39.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.

40.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Saṃvejetvāna me cittaṃ [vedayitvāna kusalaṃ (syā.), saṃvedayitvā kusalaṃ (pī.)], pabbajiṃ anagāriyaṃ.

41.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā [bhavā saṃghātitā mama (ka.)];

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

42.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

43.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

44.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ naḷamālikā therī imā gāthāyo abhāsitthāti.

Naḷamālikātheriyāpadānaṃ pañcamaṃ.

6. Ekapiṇḍapātadāyikātherīapadānaṃ

46.

‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;

Tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ [ekaccaṃ vādayāmahaṃ (syā.)].

47.

‘‘Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;

‘Ādāya gamanīyañhi, kusalaṃ natthi me kataṃ.

48.

‘‘‘Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;

Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’.

49.

‘‘Rājānaṃ upasaṅkamma, idaṃ vacanamabraviṃ;

‘Ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya’.

50.

‘‘Adāsi me mahārājā, samaṇaṃ bhāvitindriyaṃ;

Tassa pattaṃ gahetvāna, paramannena pūrayiṃ [tappayiṃ (sī.)].

51.

‘‘Pūrayitvā paramannaṃ, gandhālepaṃ akāsahaṃ;

Jālena pidahitvāna, vatthayugena [pītacoḷena (syā.), mahānelena (pī.)] chādayiṃ.

52.

‘‘Ārammaṇaṃ mamaṃ etaṃ, sarāmi yāvajīvihaṃ;

Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.

53.

‘‘Tiṃsānaṃ devarājūnaṃ, mahesittamakārayiṃ;

Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ [yaticchakaṃ (syā.), yadicchakaṃ (pī. ka.)].

54.

‘‘Vīsānaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Ocitattāva [upacitattā (syā.)] hutvāna, saṃsarāmi bhavesvahaṃ.

55.

‘‘Sabbabandhanamuttāhaṃ, apetā me upādikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

56.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

57.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

58.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

59.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekapiṇḍapātadāyikātheriyāpadānaṃ chaṭṭhaṃ.

7. Kaṭacchubhikkhādāyikātherīapadānaṃ

60.

‘‘Piṇḍacāraṃ carantassa, tissanāmassa satthuno;

Kaṭacchubhikkhaṃ paggayha, buddhaseṭṭhassa dāsahaṃ.

61.

‘‘Paṭiggahetvā sambuddho, tisso lokagganāyako;

Vīthiyā saṇṭhito satthā, akā me anumodanaṃ.

62.

‘‘‘Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;

Chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.

63.

‘‘‘Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;

Manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.

64.

‘‘‘Sampattiṃ anubhotvāna, pabbajissasikiñcanā;

Sabbāsave pariññāya, nibbāyissasināsavā’.

65.

‘‘Idaṃ vatvāna sambuddho, tisso lokagganāyako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

66.

‘‘Sudinnaṃ me dānavaraṃ [sudinnameva me dānaṃ (syā.)], suyiṭṭhā yāgasampadā;

Kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.

67.

‘‘Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

68.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

69.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

70.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ kaṭacchubhikkhādāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Kaṭacchubhikkhādāyikātheriyāpadānaṃ sattamaṃ.

8. Sattuppalamālikātherīapadānaṃ

71.

‘‘Nagare aruṇavatiyā, aruṇo nāma [aruṇavā nāma (sī. pī.)] ttiyo;

Tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ [cārikaṃ cārayāmahaṃ (sī.), na gulaṃ pādayāmahaṃ (syā.), na mālaṃ pādayāmahaṃ (pī.)].

72.

‘‘Sattamālaṃ gahetvāna, uppalā devagandhikā;

Nisajja pāsādavare, evaṃ cintesi tāvade.

73.

‘‘‘Kiṃ me imāhi mālāhi, sirasāropitāhi me;

Varaṃ me buddhaseṭṭhassa, ñāṇamhi abhiropitaṃ’.

74.

‘‘Sambuddhaṃ paṭimānentī, dvārāsanne nisīdahaṃ;

‘Yadā ehiti sambuddho, pūjayissaṃ mahāmuniṃ’.

75.

‘‘Kakudho vilasantova, migarājāva kesarī;

Bhikkhusaṅghena sahito, āgacchi vīthiyā jino.

76.

‘‘Buddhassa raṃsiṃ disvāna, haṭṭhā saṃviggamānasā;

Dvāraṃ avāpuritvāna [apāpuṇitvā (syā.)], buddhaseṭṭhamapūjayiṃ.

77.

‘‘Satta uppalapupphāni, parikiṇṇāni [suvitthiṇṇāni (syā.)] ambare;

Chadiṃ karonto buddhassa, matthake dhārayanti te.

78.

‘‘Udaggacittā sumanā, vedajātā katañjalī;

Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.

79.

‘‘Mahānelassa chādanaṃ, dhārenti mama muddhani;

Dibbagandhaṃ pavāyāmi, sattuppalassidaṃ phalaṃ.

80.

‘‘Kadāci nīyamānāya, ñātisaṅghena me tadā;

Yāvatā parisā mayhaṃ, mahānelaṃ dharīyati.

81.

‘‘Sattati devarājūnaṃ, mahesittamakārayiṃ;

Sabbattha issarā hutvā, saṃsarāmi bhavābhave.

82.

‘‘Tesaṭṭhi cakkavattīnaṃ, mahesittamakārayiṃ;

Sabbe mamanuvattanti, ādeyyavacanā ahuṃ.

83.

‘‘Uppalasseva me vaṇṇo, gandho ceva pavāyati;

Dubbaṇṇiyaṃ na jānāmi [duggatiṃ nābhijānāmi (syā. pī.)], buddhapūjāyidaṃ phalaṃ.

84.

‘‘Iddhipādesu kusalā, bojjhaṅgabhāvanā ratā;

Abhiññāpāramippattā, buddhapūjāyidaṃ phalaṃ.

85.

‘‘Satipaṭṭhānakusalā, samādhijhānagocarā;

Sammappadhānamanuyuttā, buddhapūjāyidaṃ phalaṃ.

86.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

87.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

88.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

89.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

90.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ sattuppalamālikā bhikkhunī imā gāthāyo abhāsitthāti.

Sattuppalamālikātheriyāpadānaṃ aṭṭhamaṃ.

9. Pañcadīpikātherīapadānaṃ

91.

‘‘Nagare haṃsavatiyā, cārikī [cāriniṃ (syā.)] āsahaṃ tadā;

Ārāmena ca ārāmaṃ, carāmi kusalatthikā.

92.

‘‘Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;

Tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.

93.

‘‘Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;

Somanassaṃ pavedetvā, evaṃ cintesi tāvade.

94.

‘‘‘Yadi buddho amitaguṇo, asamappaṭipuggalo;

Dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ’.

95.

‘‘Saha āvajjite mayhaṃ, bodhi pajjali tāvade;

Sabbasoṇṇamayā āsi, disā sabbā virocati.

96.

‘‘Sattarattindivaṃ [sattarattidivaṃ (pī. ka.)] tattha, bodhimūle nisīdahaṃ;

Sattame divase patte, dīpapūjaṃ akāsahaṃ.

97.

‘‘Āsanaṃ parivāretvā, pañcadīpāni pajjaluṃ;

Yāva udeti sūriyo, dīpā me pajjaluṃ tadā.

98.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

99.

‘‘Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;

Saṭṭhiyojanamubbedhaṃ [satayojanamubbedhaṃ (sī. syā. pī.)], tiṃsayojanavitthataṃ [saṭṭhi… (syā. pī.)].

100.

‘‘Asaṅkhiyāni dīpāni, parivāre jalanti me;

Yāvatā devabhavanaṃ, dīpālokena jotati.

101.

‘‘Parammukhā nisīditvā [puratthābhimukhā santi (syā.), puratthābhimukhā thitā (pī.)], yadi icchāmi passituṃ;

Uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.

102.

‘‘Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate [sukatadukkate (pī.];

Tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.

103.

‘‘Asīti devarājūnaṃ, mahesittamakārayiṃ;

Satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.

104.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Dīpasatasahassāni, parivāre jalanti me.

105.

‘‘Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;

Mātukucchigatā santī [mātukucchigataṃ santiṃ (sī.)], akkhi me na nimīlati.

106.

‘‘Dīpasatasahassāni, puññakammasamaṅgitā;

Jalanti sūtikāgehe [sūtighare pajjalanti (sabbattha)], pañcadīpānidaṃ phalaṃ.

107.

‘‘Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;

Ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

108.

‘‘Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya gotamo.

109.

‘‘Maṇḍape rukkhamūle vā, pāsādesu guhāsu vā;

Suññāgāre vasantiyā [ca jhāyante (sī.), ca jhāyantā (pī.), pajjhāyantā (syā.)], pañcadīpā jalanti me.

110.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalā ahaṃ;

Abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.

111.

‘‘Sabbavositavosānā, katakiccā anāsavā;

Pañcadīpā mahāvīra, pāde vandāmi [vandati (sī. ka.)] cakkhuma.

112.

‘‘Satasahassito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.

113.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

114.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

115.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti.

Pañcadīpikātheriyāpadānaṃ navamaṃ.

10. Udakadāyikātherīapadānaṃ

116.

‘‘Nagare bandhumatiyā, ahosiṃ udahārikā;

Udahārena jīvāmi, tena posemi dārake.

117.

‘‘Deyyadhammo ca me natthi, puññakkhette anuttare;

Koṭṭhakaṃ upasaṅkamma, udakaṃ paṭṭhapesahaṃ.

118.

‘‘Tena kammena sukatena, tāvatiṃsamagacchahaṃ;

Tattha me sukataṃ byamhaṃ, udahārena nimmitaṃ.

119.

‘‘Accharānaṃ sahassassa, ahañhi pavarā tadā;

Dasaṭṭhānehi tā sabbā, abhibhomi sadā ahaṃ.

120.

‘‘Paññāsaṃ devarājūnaṃ, mahesittamakārayiṃ;

Vīsaticakkavattīnaṃ, mahesittamakārayiṃ.

121.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

122.

‘‘Pabbatagge dumagge vā, antalikkhe ca bhūmiyaṃ;

Yadā udakamicchāmi, khippaṃ paṭilabhāmahaṃ.

123.

‘‘Avuṭṭhikā disā natthi, santattā kuthitāpi [santattā kuthitā na ca (sī. pī.), santattā khuppitā hi me (syā.)] ca;

Mama saṅkappamaññāya, mahāmegho pavassati.

124.

‘‘Kadāci nīyamānāya, ñātisaṅghena me tadā;

Yadā icchāmahaṃ vassaṃ, mahāmegho ajāyatha.

125.

‘‘Uṇhaṃ vā pariḷāho vā, sarīre me na vijjati;

Kāye ca me rajo natthi, dakadānassidaṃ phalaṃ.

126.

‘‘Visuddhamanasā ajja, apetamanapāpikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

127.

‘‘Ekanavutito kappe, yaṃ dakaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

128.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

129.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

130.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Udakadāyikātheriyāpadānaṃ dasamaṃ.

Sumedhāvaggo paṭhamo.

Tassuddānaṃ –

Sumedhā mekhalādāyī, maṇḍapaṃ saṅkamaṃ dadā;

Naḷamālī piṇḍadadā, kaṭacchu uppalappadā.

Dīpadā dakadā ceva, gāthāyo gaṇitā iha;

Ekagāthāsatañceva, tiṃsati ca taduttari [sattarasaṃ taduttari (syā.), sattādasa taduttariṃ (pī.)].

2. Ekūposathikavaggo

1. Ekūposathikātherīapadānaṃ

1.

‘‘Nagare bandhumatiyā, bandhumā nāma khattiyo;

Divase puṇṇamāya so, upavasi uposathaṃ.

2.

‘‘Ahaṃ tena samayena, kumbhadāsī ahaṃ tahiṃ;

Disvā sarājakaṃ senaṃ, evāhaṃ cintayiṃ tadā.

3.

‘Rājāpi rajjaṃ chaḍḍetvā, upavasi uposathaṃ;

Saphalaṃ nūna taṃ kammaṃ, janakāyo pamodito’.

4.

‘‘Yoniso paccavekkhitvā, duggaccañca [duggatiñca (syā.)] daliddataṃ [daḷiddataṃ (sī.)];

Mānasaṃ sampahaṃsitvā, upavasiṃ uposathaṃ.

5.

‘‘Ahaṃ uposathaṃ katvā, sammāsambuddhasāsane;

Tena kammena sukatena, tāvatiṃsamagacchahaṃ.

6.

‘‘Tattha me sukataṃ byamhaṃ, ubbhayojanamuggataṃ [uddhaṃ yojanamuggataṃ (sī. syā. pī.)];

Kūṭāgāravarūpetaṃ, mahāsanasubhūsitaṃ.

7.

‘‘Accharā satasahassā, upatiṭṭhanti maṃ sadā;

Aññe deve atikkamma, atirocāmi sabbadā.

8.

‘‘Catusaṭṭhi devarājūnaṃ, mahesittamakārayiṃ;

Tesaṭṭhi cakkavattīnaṃ, mahesittamakārayiṃ.

9.

‘‘Suvaṇṇavaṇṇā hutvāna, bhavesu saṃsarāmahaṃ;

Sabbattha pavarā homi, uposathassidaṃ phalaṃ.

10.

‘‘Hatthiyānaṃ assayānaṃ, rathayānañca sīvikaṃ [kevalaṃ (sī. syā. pī.)];

Labhāmi sabbamevetaṃ, uposathassidaṃ phalaṃ.

11.

‘‘Soṇṇamayaṃ rūpimayaṃ, athopi phalikāmayaṃ;

Lohitaṅgamayañceva, sabbaṃ paṭilabhāmahaṃ.

12.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Mahagghāni ca vatthāni, sabbaṃ paṭilabhāmahaṃ.

13.

‘‘Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

14.

‘‘Varagandhañca mālañca, cuṇṇakañca vilepanaṃ;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

15.

‘‘Kūṭāgārañca pāsādaṃ, maṇḍapaṃ hammiyaṃ guhaṃ;

Sabbametaṃ paṭilabhe, uposathassidaṃ phalaṃ.

16.

‘‘Jātiyā sattavassāhaṃ, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, arahattamapāpuṇiṃ.

17.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

18.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, uposathassidaṃ phalaṃ.

19.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

20.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ ekūposathikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekūposathikātheriyāpadānaṃ paṭhamaṃ.

2. Saḷalapupphikātherīapadānaṃ

22.

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasāhaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.

23.

‘‘Ocinitvāna saḷalaṃ, buddhaseṭṭhassadāsahaṃ;

Upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.

24.

‘‘Paṭiggahetvā sambuddho, vipassī lokanāyako;

Upasiṅghi mahāvīro, pekkhamānāya me tadā.

25.

‘‘Añjaliṃ paggahetvāna, vanditvā dvipaduttamaṃ [dipaduttamaṃ (sī. syā. pī.)];

Sakaṃ cittaṃ pasādetvā, tato pabbatamāruhiṃ.

26.

‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

27.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

28.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ saḷalapupphikā bhikkhunī imā gāthāyo abhāsitthāti.

Saḷalapupphikātheriyāpadānaṃ dutiyaṃ.

3. Modakadāyikātherīapadānaṃ

30.

‘‘Nagare bandhumatiyā, kumbhadāsī ahosahaṃ;

Mama bhāgaṃ gahetvāna, gacchaṃ udakahārikā [udakahārikaṃ (sī.), udakahārike (syā.)].

31.

‘‘Panthamhi samaṇaṃ disvā, santacittaṃ samāhataṃ;

Pasannacittā sumanā, modake tīṇidāsahaṃ.

32.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Ekanavutikappāni [ekūnatiṃsakappāni (syā.)], vinipātaṃ nagacchahaṃ.

33.

‘‘Sampatti taṃ [sampattiñca (syā.), sampattikaṃ (ka.)] karitvāna, sabbaṃ anubhaviṃ ahaṃ;

Modake tīṇi datvāna, pattāhaṃ acalaṃ padaṃ.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ modakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Modakadāyikātheriyāpadānaṃ tatiyaṃ.

4. Ekāsanadāyikātherīapadānaṃ

37.

‘‘Nagare haṃsavatiyā, ahosiṃ bālikā [mālikā (syā. pī.)] tadā;

Mātā ca me pitā ceva, kammantaṃ agamaṃsu te.

38.

‘‘Majjhanhikamhi sūriye, addasaṃ samaṇaṃ ahaṃ;

Vīthiyā anugacchantaṃ, āsanaṃ paññapesahaṃ.

39.

‘‘Gonakāvikatikāhi [gonakacittakādīhi (sī.)], paññapetvā mamāsanaṃ;

Pasannacittā sumanā, idaṃ vacanamabraviṃ.

40.

‘‘‘Santattā kuthitā bhūmi, sūro majjhanhike ṭhito;

Mālutā ca na vāyanti, kālo cevettha mehiti [cettha upaṭṭhito (sī.), cevatthaṃ eti taṃ (pī.)].

41.

‘‘‘Paññattamāsanamidaṃ, tavatthāya mahāmuni;

Anukampaṃ upādāya, nisīda mama āsane’.

42.

‘‘Nisīdi tattha samaṇo, sudanto suddhamānaso;

Tassa pattaṃ gahetvāna, yathārandhaṃ adāsahaṃ.

43.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

44.

‘‘Tattha me sukataṃ byamhaṃ, āsanena sunimmitaṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

45.

‘‘Soṇṇamayā maṇimayā, athopi phalikāmayā;

Lohitaṅgamayā ceva, pallaṅkā vividhā mama.

46.

‘‘Tūlikā vikatikāhi, kaṭṭissacittakāhi ca;

Uddaekantalomī ca, pallaṅkā me susaṇṭhitā [susanthatā (sī.)].

47.

‘‘Yadā icchāmi gamanaṃ, hāsakhiḍḍasamappitā;

Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.

48.

‘‘Asīti devarājūnaṃ, mahesittamakārayiṃ;

Sattati cakkavattīnaṃ, mahesittamakārayiṃ.

49.

‘‘Bhavābhave saṃsarantī, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, ekāsanassidaṃ phalaṃ [ekāsanaphalaṃ idaṃ (sabbattha) evamuparipi].

50.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññe bhave na jānāmi, ekāsanassidaṃ phalaṃ.

51.

‘‘Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;

Uccākulīnā [uccākulikā (syā. pī. ka.)] sabbattha, ekāsanassidaṃ phalaṃ.

52.

‘‘Domanassaṃ na jānāmi, cittasantāpanaṃ mama;

Vevaṇṇiyaṃ na jānāmi, ekāsanassidaṃ phalaṃ.

53.

‘‘Dhātiyo maṃ upaṭṭhanti, khujjā celāpikā [khelāpikā (sī.), celāvikā (pī.)] bahū;

Aṅkena aṅkaṃ gacchāmi, ekāsanassidaṃ phalaṃ.

54.

‘‘Aññā nhāpenti bhojenti, aññā ramenti maṃ sadā;

Aññā gandhaṃ vilimpanti, ekāsanassidaṃ phalaṃ [aññā mameva nhāpenti, aññā bhojenti bhojanaṃ; aññā maṃ alaṅkaronti, aññā ramenti maṃ saddhā; (syā.)].

55.

‘‘Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;

Mama saṅkappamaññāya, pallaṅko upatiṭṭhati.

56.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi rajjaṃ chaḍḍetvā, pabbajiṃ anagāriyaṃ.

57.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.

58.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

59.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekāsanadāyikātheriyāpadānaṃ catutthaṃ.

5. Pañcadīpadāyikātherīapadānaṃ

61.

‘‘Nagare haṃsavatiyā, cārikī [cārikā (sī. syā.)] āsahaṃ tadā;

Ārāmena ca ārāmaṃ [ārāmena vihārena (syā. pī.)], carāmi kusalatthikā.

62.

‘‘Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;

Tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.

63.

‘‘Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;

Somanassaṃ pavedetvā, evaṃ cintesi tāvade.

64.

‘‘‘Yadi buddho amitaguṇo, asamappaṭipuggalo;

Dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ’.

65.

‘‘Saha āvajjite mayhaṃ, bodhi pajjali tāvade;

Sabbasoṇṇamayā āsi, disā sabbā virocati.

66.

‘‘Sattarattindivaṃ tattha, bodhimūle nisīdahaṃ;

Sattame divase patte, dīpapūjaṃ akāsahaṃ.

67.

‘‘Āsanaṃ parivāretvā, pañca dīpāni pajjaluṃ;

Yāva udeti sūriyo, dīpā me pajjaluṃ tadā.

68.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

69.

‘‘Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

70.

‘‘Asaṅkhiyāni dīpāni, parivāre jaliṃsu me;

Yāvatā devabhavanaṃ, dīpālokena jotati.

71.

‘‘Parammukhā [pubbamukhā (syā.)] nisīditvā, yadi icchāmi passituṃ;

Uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.

72.

‘‘Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate [sukatadukkaṭe (pī.)];

Tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.

73.

‘‘Asīti devarājūnaṃ, mahesittamakārayiṃ;

Satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.

74.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Dīpasatasahassāni, parivāre jalanti me.

75.

‘‘Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;

Mātukucchigatā santī, akkhi me na nimīlati.

76.

‘‘Dīpasatasahassāni, puññakammasamaṅgitā;

Jalanti sūtikāgehe, pañcadīpānidaṃ phalaṃ.

77.

‘‘Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;

Ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

78.

‘‘Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya gotamo.

79.

‘‘Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;

Sadā pajjalate dīpaṃ, pañcadīpānidaṃ phalaṃ.

80.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalā ahaṃ;

Abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.

81.

‘‘Sabbavositavosānā, katakiccā anāsavā;

Pañcadīpā mahāvīra, pāde vandāmi cakkhuma.

82.

‘‘Satasahassito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.

83.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

84.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

85.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Pañcadīpadāyikātheriyāpadānaṃ pañcamaṃ.

6. Naḷamālikātherīapadānaṃ

86.

‘‘Candabhāgānadītīre, ahosiṃ kinnarī tadā;

Addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

87.

‘‘Pasannacittā sumanā, vedajātā katañjalī;

Naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.

88.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṃ [mānasaṃ dehaṃ (sī. pī. ka.) sumedhāvaggepi], tāvatiṃsamagacchahaṃ.

89.

‘‘Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;

Manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.

90.

‘‘Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;

Ocitattāva [sucitattāva (pī.)] hutvāna, saṃsarāmi bhavesvahaṃ.

91.

‘‘Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;

Pūjārahā ahaṃ ajja, sakyaputtassa sāsane.

92.

‘‘Visuddhamanasā ajja, apetamanapāpikā;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

93.

‘‘Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, naḷamālāyidaṃ phalaṃ.

94.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

95.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

96.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti.

Naḷamālikātheriyāpadānaṃ chaṭṭhaṃ.

7. Mahāpajāpatigotamītherīapadānaṃ

97.

‘‘Ekadā lokapajjoto, vesāliyaṃ mahāvane;

Kūṭāgāre susālāyaṃ, vasate narasārathi.

98.

‘‘Tadā jinassa mātucchā, mahāgotami bhikkhunī;

Tahiṃ kate [tahiṃyeva (syā.)] pure ramme, vasī bhikkhunupassaye.

99.

‘‘Bhikkhunīhi vimuttāhi, satehi saha pañcahi;

Rahogatāya tassevaṃ, citassāsi [cittassāpi (syā.)] vitakkitaṃ.

100.

‘‘Buddhassa parinibbānaṃ, sāvakaggayugassa vā;

Rāhulānandanandānaṃ, nāhaṃ lacchāmi passituṃ.

101.

‘‘Buddhassa parinibbānā, sāvakaggayugassa vā;

Mahākassapanandānaṃ, ānandarāhulāna ca.

102.

‘‘Paṭikaccāyusaṅkhāraṃ [paṭigaccāyusaṅkhāre (sī.)], osajjitvāna nibbutiṃ;

Gaccheyyaṃ lokanāthena, anuññātā mahesinā.

103.

‘‘Tathā pañcasatānampi, bhikkhunīnaṃ vitakkitaṃ;

Āsi khemādikānampi, etadeva vitakkitaṃ.

104.

‘‘Bhūmicālo tadā āsi, nāditā devadundubhī;

Upassayādhivatthāyo, devatā sokapīḷitā.

105.

‘‘Vilapantā sukaruṇaṃ [sakaruṇaṃ (sī. syā. pī.)], tatthassūni pavattayuṃ;

Mittā [sabbā (syā. pī.)] bhikkhuniyo tāhi, upagantvāna gotamiṃ.

106.

‘‘Nipacca sirasā pāde, idaṃ vacanamabravuṃ;

‘Tattha toyalavāsittā, mayamayye rahogatā.

107.

‘‘‘Sā calā calitā bhūmi, nāditā devadundubhī;

Paridevā ca suyyante, kimatthaṃ nūna gotamī’.

108.

‘‘Tadā avoca sā sabbaṃ, yathāparivitakkitaṃ;

Tāyopi sabbā āhaṃsu, yathāparivitakkitaṃ.

109.

‘‘‘Yadi te rucitaṃ ayye, nibbānaṃ paramaṃ sivaṃ;

Nibbāyissāma sabbāpi, buddhānuññāya subbate.

110.

‘‘‘Mayaṃ sahāva nikkhantā, gharāpi ca bhavāpi ca;

Sahāyeva gamissāma, nibbānaṃ padamuttamaṃ’.

111.

‘‘‘Nibbānāya vajantīnaṃ, kiṃ vakkhāmī’ti sā vadaṃ;

Saha sabbāhi niggañchi, bhikkhunīnilayā tadā.

112.

‘‘Upassaye yādhivatthā, devatā tā khamantu me;

Bhikkhunīnilayassedaṃ, pacchimaṃ dassanaṃ mama.

113.

‘‘Na jarā maccu vā yattha, appiyehi samāgamo;

Piyehi na viyogotthi, taṃ vajissaṃ [taṃ vajjiyaṃ (syā.)] asaṅkhataṃ.

114.

‘‘Avītarāgā taṃ sutvā, vacanaṃ sugatorasā;

Sokaṭṭā parideviṃsu, aho no appapuññatā.

115.

‘‘Bhikkhunīnilayo suñño, bhūto tāhi vinā ayaṃ;

Pabhāte viya tārāyo, na dissanti jinorasā.

116.

‘‘Nibbānaṃ gotamī yāti, satehi saha pañcahi;

Nadīsatehiva saha, gaṅgā pañcahi sāgaraṃ.

117.

‘‘Rathiyāya vajantiyo [vajantiṃ taṃ (sī.), vajanti taṃ (syā.), vajantānaṃ (pī.)], disvā saddhā upāsikā;

Gharā nikkhamma pādesu, nipacca idamabravuṃ.

118.

‘‘‘Pasīdassu mahābhoge, anāthāyo vihāya no;

Tayā na yuttā [yuttaṃ (sī. syā. pī.)] nibbātuṃ, icchaṭṭā vilapiṃsu tā’.

119.

‘‘Tāsaṃ sokapahānatthaṃ, avoca madhuraṃ giraṃ;

‘Ruditena alaṃ puttā, hāsakāloyamajja vo.

120.

‘‘‘Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito;

Nirodho me sacchikato, maggo cāpi subhāvito.

Paṭhamaṃ bhāṇavāraṃ.

121.

‘‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

122.

‘‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

123.

‘‘‘Buddho tassa ca saddhammo, anūno yāva tiṭṭhati;

Nibbātuṃ tāva kālo me, mā maṃ socatha puttikā.

124.

‘‘‘Koṇḍaññānandanandādī, tiṭṭhanti rāhulo jino;

Sukhito sahito saṅgho, hatadabbā ca titthiyā.

125.

‘‘‘Okkākavaṃsassa yaso, ussito māramaddano;

Nanu sampati kālo me, nibbānatthāya puttikā.

126.

‘‘‘Cirappabhuti yaṃ mayhaṃ, patthitaṃ ajja sijjhate;

Ānandabherikāloyaṃ, kiṃ vo assūhi puttikā.

127.

‘‘‘Sace mayi dayā atthi, yadi catthi kataññutā;

Saddhammaṭṭhitiyā sabbā, karotha vīriyaṃ daḷhaṃ.

128.

‘‘‘Thīnaṃ adāsi pabbajjaṃ, sambuddho yācito mayā;

Tasmā yathāhaṃ nandissaṃ, tathā tamanutiṭṭhatha’.

129.

‘‘Tā evamanusāsitvā, bhikkhunīhi purakkhatā;

Upecca buddhaṃ vanditvā, idaṃ vacanamabravi.

130.

‘‘‘Ahaṃ sugata te mātā, tvañca vīra pitā mama;

Saddhammasukhada [saddhammasukhado (sī. syā. pī.)] nātha, tayā jātāmhi gotama.

131.

‘‘‘Saṃvaddhitoyaṃ sugata, rūpakāyo mayā tava;

Anindito [ānandiyo (syā.), anindiyo (pī.)] dhammakāyo [dhammatanu (sī. pī. ka.)], mama saṃvaddhito tayā.

132.

‘‘‘Muhuttaṃ taṇhāsamaṇaṃ, khīraṃ tvaṃ pāyito mayā;

Tayāhaṃ santamaccantaṃ, dhammakhīrañhi [dhammakhīrampi (syā., ka.)] pāyitā.

133.

‘‘‘Bandhanārakkhane mayhaṃ, aṇaṇo [anaṇo (sī. syā. pī.)] tvaṃ mahāmune;

Puttakāmā thiyo yācaṃ, labhanti tādisaṃ sutaṃ.

134.

‘‘‘Mandhātādinarindānaṃ, yā mātā sā bhavaṇṇave;

Nimuggāhaṃ tayā putta, tāritā bhavasāgarā.

135.

‘‘‘Rañño mātā mahesīti, sulabhaṃ nāmamitthinaṃ;

Buddhamātāti yaṃ nāmaṃ, etaṃ paramadullabhaṃ.

136.

‘‘‘Tañca laddhaṃ mahāvīra, paṇidhānaṃ mamaṃ tayā;

Aṇukaṃ vā mahantaṃ vā, taṃ sabbaṃ pūritaṃ mayā.

137.

‘‘‘Parinibbātumicchāmi, vihāyemaṃ kaḷevaraṃ;

Anujānāhi me vīra, dukkhantakara nāyaka.

138.

‘‘‘Cakkaṅkusadhajākiṇṇe, pāde kamalakomale;

Pasārehi paṇāmaṃ te, karissaṃ puttauttame [puttapemasā (sī. pī.), puttapemahaṃ (syā.)].

139.

‘‘‘Suvaṇṇarāsisaṅkāsaṃ, sarīraṃ kuru pākaṭaṃ;

Katvā dehaṃ sudiṭṭhaṃ te, santiṃ gacchāmi nāyaka’.

140.

‘‘Dvattiṃsalakkhaṇūpetaṃ, suppabhālaṅkataṃ tanuṃ;

Sañjhāghanāva bālakkaṃ, mātucchaṃ dassayī jino.

141.

‘‘Phullāravindasaṃkāse, taruṇādiccasappabhe;

Cakkaṅkite pādatale, tato sā sirasā pati.

142.

‘‘‘Paṇamāmi narādicca, ādiccakulaketukaṃ;

Pacchime maraṇe mayhaṃ [saraṇaṃ mayhaṃ (syā.)], na taṃ ikkhāmahaṃ puno.

143.

‘‘‘Itthiyo nāma lokagga, sabbadosākarā matā;

Yadi ko catthi doso me, khamassu karuṇākara.

144.

‘‘‘Itthikānañca pabbajjaṃ, haṃ taṃ yāciṃ punappunaṃ;

Tattha ce atthi doso me, taṃ khamassu narāsabha.

145.

‘‘‘Mayā bhikkhuniyo vīra, tavānuññāya sāsitā;

Tatra ce atthi dunnītaṃ, taṃ khamassu khamādhipa [khamādhiti (syā.), khamāpito (ka.)].

146.

‘‘‘Akkhante nāma khantabbaṃ, kiṃ bhave guṇabhūsane;

Kimuttaraṃ te vakkhāmi, nibbānāya vajantiyā.

147.

‘‘‘Suddhe anūne mama bhikkhusaṅghe, lokā ito nissarituṃ khamante;

Pabhātakāle byasanaṅgatānaṃ, disvāna niyyātiva candalekhā’.

148.

‘‘‘Tadetarā bhikkhuniyo jinaggaṃ, tārāva candānugatā sumeruṃ;

Padakkhiṇaṃ kacca nipacca pāde, ṭhitā mukhantaṃ samudikkhamānā.

149.

‘‘‘Na tittipubbaṃ tava dassanena, cakkhuṃ na sotaṃ tava bhāsitena;

Cittaṃ mamaṃ kevalamekameva, pappuyya taṃ dhammarasena titti.

150.

‘‘‘Nadato parisāyaṃ te, vāditabbapahārino;

Ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.

151.

‘‘‘Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;

Ye pāde paṇamissanti [paṇamāyanti (syā.)], tepi dhaññā guṇandhara.

152.

‘‘‘Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;

Ye te vākyāni suyyanti, tepi dhaññā naruttama.

153.

‘‘‘Dhaññāhaṃ te mahāvīra, pādapūjanatapparā [mānapūjanatapparā (ka.)];

Tiṇṇasaṃsārakantārā, suvākyena sirīmato’.

154.

‘‘Tato sā anusāvetvā [anumāne tvā (ka.)], bhikkhusaṅghampi subbatā;

Rāhulānandanande ca, vanditvā idamabravi.

155.

‘‘‘Āsīvisālayasame, rogāvāse kaḷevare;

Nibbindā dukkhasaṅghāṭe, jarāmaraṇagocare.

156.

‘‘‘Nānākalimalākiṇṇe [nānākuṇapamalākiṇṇe (syā.), nānākāḷamalākiṇṇe (ka.)], parāyatte nirīhake;

Tena nibbātumicchāmi, anumaññatha puttakā’.

157.

‘‘Nando rāhulabhaddo ca, vītasokā nirāsavā;

Ṭhitācalaṭṭhiti thirā, dhammatamanucintayuṃ.

158.

‘‘‘Dhiratthu saṅkhataṃ lolaṃ, asāraṃ kadalūpamaṃ;

Māyāmarīcisadisaṃ, itaraṃ anavaṭṭhitaṃ.

159.

‘‘‘Yattha nāma jinassāyaṃ, mātucchā buddhaposikā;

Gotamī nidhanaṃ yāti, aniccaṃ sabbasaṅkhataṃ’.

160.

‘‘Ānando ca tadā sekho, sokaṭṭo [kaniṭṭho (syā.)] jinavacchalo;

Tatthassūni karonto so, karuṇaṃ paridevati.

161.

‘‘Hā santiṃ [bhāsantī (syā.)] gotamī yāti, nūna buddhopi nibbutiṃ;

Gacchati na cireneva, aggiriva nirindhano.

162.

‘‘Evaṃ vilāpamānaṃ taṃ, ānandaṃ āha gotamī;

Sutasāgaragambhīra, buddhopaṭṭhānatappara.

163.

‘‘‘Na yuttaṃ socituṃ putta, hāsakāle upaṭṭhite;

Tayā me saraṇaṃ putta, nibbānaṃ tamupāgataṃ.

164.

‘‘‘Tayā tāta samajjhiṭṭho, pabbajjaṃ anujāni no;

Mā putta vimano hohi, saphalo te parissamo.

165.

‘‘‘Yaṃ na diṭṭhaṃ purāṇehi, titthikācariyehipi;

Taṃ padaṃ sukumārīhi, sattavassāhi veditaṃ.

166.

‘‘‘Buddhasāsanapāleta, pacchimaṃ dassanaṃ tava;

Tattha gacchāmahaṃ putta, gato yattha na dissate.

167.

‘‘‘Kadāci dhammaṃ desento, khipī lokagganāyako;

Tadāhaṃ āsīsavācaṃ, avocaṃ anukampikā.

168.

‘‘‘Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune;

Sabbalokassa atthāya, bhavassu ajarāmaro.

169.

‘‘‘Taṃ tathāvādiniṃ buddho, mamaṃ so etadabravi;

‘Na hevaṃ vandiyā buddhā, yathā vandasi gotamī.

170.

‘‘‘Kathaṃ carahi sabbaññū, vanditabbā tathāgatā;

Kathaṃ avandiyā buddhā, taṃ me akkhāhi pucchito.

171.

‘‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passa, etaṃ buddhānavandanaṃ.

172.

‘‘‘Tato upassayaṃ gantvā, ekikāhaṃ vicintayiṃ;

Samaggaparisaṃ nātho, rodhesi tibhavantago.

173.

‘‘‘Handāhaṃ parinibbissaṃ, mā vipattitamaddasaṃ;

Evāhaṃ cintayitvāna, disvāna isisattamaṃ.

174.

‘‘‘Parinibbānakālaṃ me, ārocesiṃ [ārocemi (syā.)] vināyakaṃ;

Tato so samanuññāsi, kālaṃ jānāhi gotamī.

175.

‘‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

176.

‘‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

177.

‘‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ.

178.

‘‘‘Thīnaṃ dhammābhisamaye, ye bālā vimatiṃ gatā;

Tesaṃ diṭṭhippahānatthaṃ, iddhiṃ dassehi gotamī’.

179.

‘‘Tadā nipacca sambuddhaṃ, uppatitvāna ambaraṃ;

Iddhī anekā dassesi, buddhānuññāya gotamī.

180.

‘‘Ekikā bahudhā āsi, bahukā cetikā tathā;

Āvibhāvaṃ tirobhāvaṃ, tirokuṭṭaṃ [tirokuḍḍaṃ (syā.)] tironagaṃ.

181.

‘‘Asajjamānā agamā, bhūmiyampi nimujjatha;

Abhijjamāne udake, agañchi mahiyā yathā.

182.

‘‘Sakuṇīva tathākāse, pallaṅkena kamī tadā;

Vasaṃ vattesi kāyena, yāva brahmanivesanaṃ.

183.

‘‘Sineruṃ daṇḍaṃ katvāna, chattaṃ katvā mahāmahiṃ;

Samūlaṃ parivattetvā, dhārayaṃ caṅkamī nabhe.

184.

‘‘Chassūrodayakāleva, lokañcākāsi dhūmikaṃ;

Yugante viya lokaṃ sā, jālāmālākulaṃ akā.

185.

‘‘Mucalindaṃ mahāselaṃ, merumūlanadantare [merumandāradaddare (sī. pī.), meruṃ mandāradantare (syā.)];

Sāsapāriva sabbāni, ekenaggahi muṭṭhinā.

186.

‘‘Aṅgulaggena chādesi, bhākaraṃ sanisākaraṃ;

Candasūrasahassāni, āveḷamiva dhārayi.

187.

‘‘Catusāgaratoyāni, dhārayī ekapāṇinā;

Yugantajaladākāraṃ, mahāvassaṃ pavassatha.

188.

‘‘Cakkavattiṃ saparisaṃ, māpayī sā nabhattale;

Garuḷaṃ dviradaṃ sīhaṃ, vinadantaṃ padassayi.

189.

‘‘Ekikā abhinimmitvā, appameyyaṃ bhikkhunīgaṇaṃ;

Puna antaradhāpetvā, ekikā munimabravi.

190.

‘‘‘Mātucchā te mahāvīra, tava sāsanakārikā;

Anuppattā sakaṃ atthaṃ, pāde vandāmi cakkhuma’.

191.

‘‘Dassetvā vividhā iddhī, orohitvā nabhattalā;

Vanditvā lokapajjotaṃ, ekamantaṃ nisīdi sā.

192.

‘‘Sā vīsavassasatikā, jātiyāhaṃ mahāmune;

Alamettāvatā vīra, nibbāyissāmi nāyaka.

193.

‘‘Tadātivimhitā sabbā, parisā sā katañjalī;

Avocayye kathaṃ āsi, atuliddhiparakkamā.

194.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

195.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;

Sabbopakārasampanne, iddhe phīte mahaddhane.

196.

‘‘Kadāci pitunā saddhiṃ, dāsigaṇapurakkhatā;

Mahatā parivārena, taṃ upecca narāsabhaṃ.

197.

‘‘Vāsavaṃ viya vassantaṃ, dhammameghaṃ anāsavaṃ [pavassayaṃ (ka.)];

Saradādiccasadisaṃ, raṃsijālasamujjalaṃ [raṃsimālākulaṃ jinaṃ (sī. syā.), raṃsijālākulaṃ jinaṃ (pī.)].

198.

‘‘Disvā cittaṃ pasādetvā, sutvā cassa subhāsitaṃ;

Mātucchaṃ bhikkhuniṃ agge, ṭhapentaṃ naranāyakaṃ.

199.

‘‘Sutvā datvā mahādānaṃ, sattāhaṃ tassa tādino;

Sasaṅghassa naraggassa, paccayāni bahūni ca.

200.

‘‘Nipacca pādamūlamhi, taṃ ṭhānamabhipatthayiṃ;

Tato mahāparisatiṃ, avoca isisattamo.

201.

‘‘‘Yā sasaṅghaṃ abhojesi, sattāhaṃ lokanāyakaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

202.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

203.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Gotamī nāma nāmena, hessati satthu sāvikā.

204.

‘‘‘Tassa buddhassa mātucchā, jīvitāpādikā [jīvitapālikā (syā.)] ayaṃ;

Rattaññūnañca aggattaṃ, bhikkhunīnaṃ labhissati’.

205.

‘‘Taṃ sutvāna pamoditvā [taṃ sutvāhaṃ pamuditā (sī. syā. pī.)], yāvajīvaṃ tadā jinaṃ;

Paccayehi upaṭṭhitvā, tato kālaṅkatā ahaṃ.

206.

‘‘Tāvatiṃsesu devesu, sabbakāmasamiddhisu;

Nibbattā dasahaṅgehi, aññe abhibhaviṃ ahaṃ.

207.

‘‘Rūpasaddehi gandhehi, rasehi phusanehi ca;

Āyunāpi ca vaṇṇena, sukhena yasasāpi ca.

208.

‘‘Tathevādhipateyyena, adhigayha virocahaṃ;

Ahosiṃ amarindassa, mahesī dayitā tahiṃ.

209.

‘‘Saṃsāre saṃsarantīhaṃ, kammavāyusameritā;

Kāsissa rañño visaye, ajāyiṃ dāsagāmake.

210.

‘‘Pañcadāsasatānūnā, nivasanti tahiṃ tadā;

Sabbesaṃ tattha yo jeṭṭho, tassa jāyā ahosahaṃ.

211.

‘‘Sayambhuno pañcasatā, gāmaṃ piṇḍāya pāvisuṃ;

Te disvāna ahaṃ tuṭṭhā, saha sabbāhi itthibhi [ñātibhi (sī. syā. pī.)].

212.

‘‘Pūgā hutvāva sabbāyo [katvā pañcasatakuṭī (sī. syā.)], catumāse upaṭṭhahuṃ [upaṭṭhiya (sī. syā. pī.)];

Ticīvarāni datvāna, saṃsarimha [pasannāmha (syā.)] sasāmikā.

213.

‘‘Tato cutā sabbāpi tā, tāvatiṃsagatā mayaṃ;

Pacchime ca bhave dāni, jātā devadahe pure.

214.

‘‘Pitā añjanasakko me, mātā mama sulakkhaṇā;

Tato kapilavatthusmiṃ, suddhodanagharaṃ gatā.

215.

‘‘Sesā [sabbā (syā.)] sakyakule jātā, sakyānaṃ gharamāgamuṃ;

Ahaṃ visiṭṭhā sabbāsaṃ, jinassāpādikā ahuṃ.

216.

‘‘Mama puttobhinikkhamma [sa me putto… (syā.)], buddho āsi vināyako;

Pacchāhaṃ pabbajitvāna, satehi saha pañcahi.

217.

‘‘Sākiyānīhi dhīrāhi, saha santisukhaṃ phusiṃ;

Ye tadā pubbajātiyaṃ, amhākaṃ āsu sāmino.

218.

‘‘Sahapuññassa kattāro, mahāsamayakārakā;

Phusiṃsu arahattaṃ te, sugatenānukampitā.

219.

‘‘Tadetarā bhikkhuniyo, āruhiṃsu nabhattalaṃ;

Saṃgatā [khagatā (sī.)] viya tārāyo, virociṃsu mahiddhikā.

220.

‘‘Iddhī anekā dassesuṃ, piḷandhavikatiṃ yathā;

Kammāro kanakasseva, kammaññassa susikkhito [puṇṇakammesu sikkhitā (syā.)].

221.

‘‘Dassetvā pāṭihīrāni, vicittāni [vividhāni (syā.)] bahūni ca;

Tosetvā vādipavaraṃ, muniṃ saparisaṃ tadā.

222.

‘‘Orohitvāna gaganā, vanditvā isisattamaṃ;

Anuññātā naraggena, yathāṭhāne nisīdisuṃ.

223.

‘‘‘Ahonukampikā amhaṃ, sabbāsaṃ cira gotamī;

Vāsitā tava puññehi, pattā no āsavakkhayaṃ.

224.

‘‘‘Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

225.

‘‘‘Svāgataṃ vata no āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

226.

‘‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

227.

‘‘‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

228.

‘‘‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

229.

‘‘‘Atthe dhamme ca nerutte, paṭibhāne [paṭibhāṇe (sī. syā.)] ca vijjati;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

230.

‘‘‘Asmābhi pariciṇṇosi, mettacittāhi nāyaka;

Anujānāhi sabbāsaṃ [sabbāyo (syā. pī.)], nibbānāya mahāmune’.

231.

‘‘Nibbāyissāma iccevaṃ, kiṃ vakkhāmi vadantiyo;

Yassa dāni ca vo kālaṃ, maññathāti jinobravi.

232.

‘‘Gotamīādikā tāyo, tadā bhikkhuniyo jinaṃ;

Vanditvā āsanā tamhā, vuṭṭhāya agamiṃsu tā.

233.

‘‘Mahatā janakāyena, saha lokagganāyako;

Anusaṃyāyī so [anusaṃsāvayī (syā. ka.)] vīro, mātucchaṃ yāvakoṭṭhakaṃ.

234.

‘‘Tadā nipati pādesu, gotamī lokabandhuno;

Saheva tāhi sabbāhi, pacchimaṃ pādavandanaṃ.

235.

‘‘‘Idaṃ pacchimakaṃ mayhaṃ, lokanāthassa dassanaṃ;

Na puno amatākāraṃ, passissāmi mukhaṃ tava.

236.

‘‘‘Na ca me vandanaṃ [vadanaṃ (ka.)] vīra, tava pāde sukomale;

Samphusissati lokagga, ajja gacchāmi nibbutiṃ’.

237.

‘‘Rūpena kiṃ tavānena, diṭṭhe dhamme yathātathe;

Sabbaṃ saṅkhatamevetaṃ, anassāsikamittaraṃ.

238.

‘‘Sā saha tāhi gantvāna, bhikkhunupassayaṃ sakaṃ;

Aḍḍhapallaṅkamābhujja, nisīdi paramāsane.

239.

‘‘Tadā upāsikā tattha, buddhasāsanavacchalā;

Tassā pavattiṃ sutvāna, upesuṃ pādavandikā.

240.

‘‘Karehi uraṃ pahantā, chinnamūlā yathā latā;

Rodantā karuṇaṃ ravaṃ, sokaṭṭā bhūmipātitā.

241.

‘‘Mā no saraṇade nāthe, vihāya gami nibbutiṃ;

Nipatitvāna yācāma, sabbāyo sirasā mayaṃ.

242.

‘‘Yā padhānatamā tāsaṃ, saddhā paññā upāsikā;

Tassā sīsaṃ pamajjantī, idaṃ vacanamabravi.

243.

‘‘‘Alaṃ puttā visādena, mārapāsānuvattinā;

Aniccaṃ saṅkhataṃ sabbaṃ, viyogantaṃ calācalaṃ’.

244.

‘‘Tato sā tā visajjitvā, paṭhamaṃ jhānamuttamaṃ;

Dutiyañca tatiyañca, samāpajji catutthakaṃ.

245.

‘‘Ākāsāyatanañceva, viññāṇāyatanaṃ tathā;

Ākiñcaṃ nevasaññañca, samāpajji yathākkamaṃ.

246.

‘‘Paṭilomena jhānāni, samāpajjittha gotamī;

Yāvatā paṭhamaṃ jhānaṃ, tato yāvacatutthakaṃ.

247.

‘‘Tato vuṭṭhāya nibbāyi, dīpaccīva nirāsavā [nirāsanā (sī. pī.)];

Bhūmicālo mahā āsi, nabhasā vijjutā pati.

248.

‘‘Panāditā dundubhiyo, parideviṃsu devatā;

Pupphavuṭṭhī ca gaganā, abhivassatha medaniṃ.

249.

‘‘Kampito merurājāpi, raṅgamajjhe yathā naṭo;

Sokena cātidīnova viravo āsi sāgaro.

250.

‘‘Devā nāgāsurā brahmā, saṃviggāhiṃsu taṅkhaṇe;

‘Aniccā vata saṅkhārā, yathāyaṃ vilayaṃ gatā’.

251.

‘‘Yā ce maṃ parivāriṃsu, satthu sāsanakārikā;

Tāyopi anupādānā, dīpacci viya [dīpasikhā viya (syā.)] nibbutā.

252.

‘‘Hā yogā vippayogantā, hāniccaṃ sabbasaṅkhataṃ;

Hā jīvitaṃ vināsantaṃ, iccāsi paridevanā.

253.

‘‘Tato devā ca brahmā ca, lokadhammānuvattanaṃ;

Kālānurūpaṃ kubbanti, upetvā isisattamaṃ.

254.

‘‘Tadā āmantayī satthā, ānandaṃ sutasāgaraṃ [sutisāgaraṃ (sī. syā. pī.)];

‘Gacchānanda nivedehi, bhikkhūnaṃ mātu nibbutiṃ’.

255.

‘‘Tadānando nirānando, assunā puṇṇalocano;

Gaggarena sarenāha, ‘samāgacchantu bhikkhavo.

256.

‘‘‘Pubbadakkhiṇapacchāsu, uttarāya ca santike;

Suṇantu bhāsitaṃ mayhaṃ, bhikkhavo sugatorasā.

257.

‘‘‘Yā vaḍḍhayi payattena, sarīraṃ pacchimaṃ mune;

Sā gotamī gatā santiṃ, tārāva sūriyodaye.

258.

‘‘‘Buddhamātāti paññattiṃ [saññattiṃ (syā.)], ṭhapayitvā gatāsamaṃ;

Na yattha pañcanettopi, gatiṃ [gataṃ (sī. pī.), tattha (syā.)] dakkhati nāyako.

259.

‘‘‘Yassatthi sugate saddhā, yo ca piyo mahāmune;

Buddhamātussa [buddhamātari (sī.), buddhassa mātu (syā.)] sakkāraṃ, karotu sugatoraso’.

260.

‘‘Sudūraṭṭhāpi taṃ sutvā, sīghamāgacchu bhikkhavo;

Keci buddhānubhāvena, keci iddhīsu kovidā.

261.

‘‘Kūṭāgāravare ramme, sabbasoṇṇamaye subhe;

Mañcakaṃ samāropesuṃ, yattha suttāsi gotamī.

262.

‘‘Cattāro lokapālā te, aṃsehi samadhārayuṃ;

Sesā sakkādikā devā, kūṭāgāre samaggahuṃ.

263.

‘‘Kūṭāgārāni sabbāni, āsuṃ pañcasatānipi;

Saradādiccavaṇṇāni, vissakammakatāni hi.

264.

‘‘Sabbā tāpi bhikkhuniyo, āsuṃ mañcesu sāyitā;

Devānaṃ khandhamāruḷhā, niyyanti anupubbaso.

265.

‘‘Sabbaso chāditaṃ āsi, vitānena nabhattalaṃ;

Satārā candasūrā ca, lañchitā kanakāmayā.

266.

‘‘Paṭākā ussitānekā, vitatā pupphakañcukā;

Ogatākāsapadumā [ogatākāsadhūmāva (pī.)], mahiyā pupphamuggataṃ.

267.

‘‘Dassanti candasūriyā, pajjalanti ca tārakā;

Majjhaṃ gatopi cādicco, na tāpesi sasī yathā.

268.

‘‘Devā dibbehi gandhehi, mālehi surabhīhi ca;

Vāditehi ca naccehi, saṅgītīhi ca pūjayuṃ.

269.

‘‘Nāgāsurā ca brahmāno, yathāsatti yathābalaṃ;

Pūjayiṃsu ca niyyantiṃ, nibbutaṃ buddhamātaraṃ.

270.

‘‘Sabbāyo purato nītā, nibbutā sugatorasā;

Gotamī niyyate pacchā, sakkatā buddhaposikā.

271.

‘‘Purato devamanujā, sanāgāsurabrahmakā;

Pacchā sasāvako buddho, pūjatthaṃ yāti mātuyā.

272.

‘‘Buddhassa parinibbānaṃ, nedisaṃ āsi yādisaṃ;

Gotamīparinibbānaṃ, atevacchariyaṃ [atīvacchariyaṃ (sabbattha) mogallānabyākaraṇaṃ oloketabbaṃ] ahu.

273.

‘‘Buddho buddhassa nibbāne [na buddho buddhanibbāne (syā. pī.)], nopaṭiyādi [nopadissati (sī. pī.), sāriputtādi (syā.)] bhikkhavo;

Buddho gotaminibbāne, sāriputtādikā tathā [yathā (syā.)].

274.

‘‘Citakāni karitvāna, sabbagandhamayāni te;

Gandhacuṇṇapakiṇṇāni, jhāpayiṃsu ca tā tahiṃ.

275.

‘‘Sesabhāgāni ḍayhiṃsu, aṭṭhī sesāni sabbaso;

Ānando ca tadāvoca, saṃvegajanakaṃ vaco.

276.

‘‘‘Gotamī nidhanaṃ yātā, ḍayhañcassā sarīrakaṃ;

Saṅketaṃ buddhanibbānaṃ, na cirena bhavissati’.

277.

‘‘Tato gotamidhātūni, tassā pattagatāni so;

Upanāmesi nāthassa, ānando buddhacodito.

278.

‘‘Pāṇinā tāni paggayha, avoca isisattamo;

‘Mahato sāravantassa, yathā rukkhassa tiṭṭhato.

279.

‘‘‘Yo so mahattaro khandho, palujjeyya aniccatā;

Tathā bhikkhunisaṅghassa, gotamī parinibbutā.

280.

‘‘‘Aho acchariyaṃ mayhaṃ [ānanda passa buddhassa (syā.)], nibbutāyapi mātuyā;

Sarīramattasesāya, natthi sokapariddavo [na sokaparidevanā (syā.)].

281.

‘‘‘Na sociyā paresaṃ sā, tiṇṇasaṃsārasāgarā;

Parivajjitasantāpā, sītibhūtā sunibbutā.

282.

‘‘‘Paṇḍitāsi mahāpaññā, puthupaññā tatheva ca;

Rattaññū bhikkhunīnaṃ sā, evaṃ dhāretha bhikkhavo.

283.

‘‘‘Iddhīsu ca vasī āsi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī āsi ca gotamī.

284.

‘‘‘Pubbenivāsamaññāsi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi tassā punabbhavo.

285.

‘‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Parisuddhaṃ ahu ñāṇaṃ, tasmā socaniyā na sā.

286.

‘‘‘Ayoghanahatasseva, jalato jātavedassa;

Anupubbūpasantassa, yathā na ñāyate gati.

287.

‘‘‘Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.

288.

‘‘‘Attadīpā tato hotha, satipaṭṭhānagocarā;

Bhāvetvā sattabojjhaṅge, dukkhassantaṃ karissatha’’’.

Itthaṃ sudaṃ mahāpajāpatigotamī imā gāthāyo abhāsitthāti.

Mahāpajāpatigotamītheriyāpadānaṃ sattamaṃ.

8. Khemātherīapadānaṃ

289.

‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

Ito satasahassamhi, kappe uppajji nāyako.

290.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ [ahu (syā.)];

Nānāratanapajjote, mahāsukhasamappitā.

291.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.

292.

‘‘Mātaraṃ pitaraṃ cāhaṃ, āyācitvā vināyakaṃ;

Nimantayitvā sattāhaṃ, bhojayiṃ sahasāvakaṃ.

293.

‘‘Atikkante ca sattāhe, mahāpaññānamuttamaṃ;

Bhikkhuniṃ etadaggamhi, ṭhapesi narasārathi.

294.

‘‘Taṃ sutvā muditā hutvā, puno tassa mahesino;

Kāraṃ katvāna taṃ ṭhānaṃ, paṇipacca paṇīdahiṃ.

295.

‘‘Tato mama jino [maṃ sa jino (syā.)] āha, ‘sijjhataṃ paṇidhī tava;

Sasaṅghe me kataṃ kāraṃ, appameyyaphalaṃ tayā.

296.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

297.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Etadaggamanuppattā, khemā nāma bhavissati’.

298.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

299.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

300.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

301.

‘‘Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

302.

‘‘Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

303.

‘‘Ekanavutito kappe, vipassī lokanāyako;

Uppajji cārudassano [cārunayano (sī. pī.)], sabbadhammavipassako.

304.

‘‘Tamahaṃ lokanāyakaṃ, upetvā narasārathiṃ;

Dhammaṃ bhaṇitaṃ sutvāna, pabbajiṃ anagāriyaṃ.

305.

‘‘Dasavassasahassāni, tassa vīrassa sāsane;

Brahmacariyaṃ caritvāna, yuttayogā bahussutā.

306.

‘‘Paccayākārakusalā, catusaccavisāradā;

Nipuṇā cittakathikā, satthusāsanakārikā.

307.

‘‘Tato cutāhaṃ tusitaṃ, upapannā yasassinī;

Abhibhomi tahiṃ aññe, brahmacārīphalenahaṃ.

308.

‘‘Yattha yatthūpapannāhaṃ, mahābhogā mahaddhanā;

Medhāvinī sīlavatī [rūpavatī (sī. syā. pī.)], vinītaparisāpi ca.

309.

‘‘Bhavāmi tena kammena, yogena jinasāsane;

Sabbā sampattiyo mayhaṃ, sulabhā manaso piyā.

310.

‘‘Yopi me bhavate bhattā, yattha yattha gatāyapi;

Vimāneti na maṃ koci, paṭipattibalena me.

311.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Nāmena koṇāgamano, uppajji vadataṃ varo.

312.

‘‘Tadā hi bārāṇasiyaṃ, susamiddhakulappajā [susamiddhi… (syā.)];

Dhanañjānī sumedhā ca, ahampi ca tayo janā.

313.

‘‘Saṅghārāmamadāsimha, dānasahāyikā pure [neke sahassike mune (syā.), dānaṃ sahassikaṃ mune (pī.)];

Saṅghassa ca vihārampi [sasaṃghassa vihāraṃ hi (syā. pī.)], uddissa kārikā [dāyikā (pī.)] mayaṃ.

314.

‘‘Tato cutā mayaṃ sabbā, tāvatiṃsūpagā ahuṃ;

Yasasā aggataṃ pattā, manussesu tatheva ca.

315.

‘‘Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

316.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

317.

‘‘Tassāsiṃ jeṭṭhikā dhītā, samaṇī iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

318.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

319.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

320.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

321.

‘‘Ahaṃ uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

322.

‘‘Kadāci so narādicco, dhammaṃ desesi abbhutaṃ;

Mahānidānasuttantaṃ, sutvā taṃ pariyāpuṇiṃ.

323.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

324.

‘‘Pacchime ca bhave dāni, sākalāya puruttame;

Rañño maddassa dhītāmhi, manāpā dayitā piyā.

325.

‘‘Saha me jātamattamhi, khemaṃ tamhi pure ahu;

Tato khemāti nāmaṃ me, guṇato upapajjatha.

326.

‘‘Yadāhaṃ yobbanaṃ pattā, rūpalāvaññabhūsitā [rūpavaṇṇavibhūsitā (syā.), rūpavantā vibhūsitā (pī.), rūpavilāsabhūsitā (ka.)];

Tadā adāsi maṃ tāto, bimbisārassa rājino.

327.

‘‘Tassāhaṃ suppiyā āsiṃ, rūpake lāyane ratā;

Rūpānaṃ dosavādīti, na upesiṃ mahādayaṃ.

328.

‘‘Bimbisāro tadā rājā, mamānuggahabuddhiyā;

Vaṇṇayitvā veḷuvanaṃ, gāyake gāpayī mamaṃ.

329.

‘‘Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;

Na tena nandanaṃ diṭṭhaṃ, iti maññāmase mayaṃ.

330.

‘‘Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;

Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.

331.

‘‘Vihāya nandanaṃ devā, otaritvā mahītalaṃ [mahītale (syā. pī.)];

Rammaṃ veḷuvanaṃ disvā, na tappanti suvimhitā.

332.

‘‘Rājapuññena nibbattaṃ, buddhapuññena bhūsitaṃ;

Ko vattā tassa nissesaṃ, vanassa guṇasañcayaṃ.

333.

‘‘Taṃ sutvā vanasamiddhaṃ, mama sotamanoharaṃ;

Daṭṭhukāmā tamuyyānaṃ, rañño ārocayiṃ tadā.

334.

‘‘Mahatā parivārena, tadā ca so [tadā maṃ so (syā. pī.)] mahīpati;

Maṃ pesesi [saṃpesesi (syā.), sampāpesi (pī.)] tamuyyānaṃ, dassanāya samussukaṃ.

335.

‘‘Gaccha passa mahābhoge, vanaṃ nettarasāyanaṃ;

Yaṃ sadā bhāti siriyā, sugatābhānurañjitaṃ.

336.

‘‘Yadā ca piṇḍāya muni, giribbajapuruttamaṃ;

Paviṭṭhohaṃ tadāyeva, vanaṃ daṭṭhumupāgamiṃ.

337.

‘‘Tadā taṃ phullavipinaṃ, nānābhamarakūjitaṃ;

Kokilāgītasahitaṃ, mayūragaṇanaccitaṃ.

338.

‘‘Appasaddamanākiṇṇaṃ, nānācaṅkamabhūsitaṃ;

Kuṭimaṇḍapasaṅkiṇṇaṃ, yogīvaravirājitaṃ.

339.

‘‘Vicarantī amaññissaṃ, saphalaṃ nayanaṃ mama;

Tatthāpi taruṇaṃ bhikkhuṃ, yuttaṃ disvā vicintayiṃ.

340.

‘‘‘Īdise vipine ramme, ṭhitoyaṃ navayobbane;

Vasantamiva kantena, rūpena ca samanvito.

341.

‘‘‘Nisinno rukkhamūlamhi, muṇḍo saṅghāṭipāruto;

Jhāyate vatayaṃ bhikkhu, hitvā visayajaṃ ratiṃ.

342.

‘‘‘Nanu nāma gahaṭṭhena, kāmaṃ bhutvā yathāsukhaṃ;

Pacchā jiṇṇena dhammoyaṃ, caritabbo subhaddako’.

343.

‘‘Suññakanti viditvāna, gandhagehaṃ jinālayaṃ;

Upetvā jinamaddakkhaṃ, udayantaṃva bhākaraṃ.

344.

‘‘Ekakaṃ sukhamāsīnaṃ, bījamānaṃ varitthiyā;

Disvānevaṃ vicintesiṃ, nāyaṃ lūkho narāsabho.

345.

‘‘Sā kaññā kanakābhāsā, padumānanalocanā;

Bimboṭṭhī kundadasanā, manonettarasāyanā.

346.

‘‘Hemadolābhasavanā [hemadolā suvadīnā (syā.)], kalikākārasutthanī [kalasākārasuttanī (sī. pī.), kamalākārasuttanī (syā.)];

Vedimajjhāva sussoṇī [kanumajjhāva sussoṇī (sī.), vedimajjhā varasoṇī (syā. pī.)], rambhoru cārubhūsanā.

347.

‘‘Rattaṃsakupasaṃbyānā, nīlamaṭṭhanivāsanā;

Atappaneyyarūpena, hāsabhāvasamanvitā [hāvabhāvasamanvitā (sī.), sabbābharaṇamaṇḍitā (syā.)].

348.

‘‘Disvā tamevaṃ cintesiṃ, ahoyamabhirūpinī;

Na mayānena nettena, diṭṭhapubbā kudācanaṃ.

349.

‘‘Tato jarābhibhūtā sā, vivaṇṇā vikatānanā;

Bhinnadantā setasirā, salālā vadanāsuci.

350.

‘‘Saṅkhittakaṇṇā setakkhī, lambāsubhapayodharā;

Valivitatasabbaṅgī, sirāvitatadehinī.

351.

‘‘Nataṅgā daṇḍadutiyā, upphāsulikatā [uppaṇḍupaṇḍukā (sī. syā.)] kisā;

Pavedhamānā patitā, nissasantī muhuṃ muhuṃ.

352.

‘‘Tato me āsi saṃvego, abbhuto lomahaṃsano;

Dhiratthu rūpaṃ asuciṃ, ramante yattha bālisā.

353.

‘‘Tadā mahākāruṇiko, disvā saṃviggamānasaṃ;

Udaggacitto sugato, imā gāthā abhāsatha.

354.

‘‘‘Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

355.

‘‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidā bahulā bhava.

356.

‘‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Ajjhattañca bahiddhā ca, kāye chandaṃ virājaya.

357.

‘‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasantā carissasi.

358.

‘‘‘Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;

Etampi chetvāna paribbajanti, na pekkhino [anapekkhino (sī. syā. pī.)] kāmasukhaṃ pahāya’.

359.

‘‘Tato kallitacittaṃ [kallikacittaṃ (syā.), kalikacittaṃ (pī.)] maṃ, ñatvāna narasārathi;

Mahānidānaṃ desesi, suttantaṃ vinayāya me.

360.

‘‘Sutvā suttantaseṭṭhaṃ taṃ, pubbasaññamanussariṃ;

Tattha ṭhitāvahaṃ santī, dhammacakkhuṃ visodhayiṃ.

361.

‘‘Nipatitvā mahesissa, pādamūlamhi tāvade;

Accayaṃ desanatthāya, idaṃ vacanamabraviṃ.

362.

‘‘‘Namo te sabbadassāvī, namo te karuṇākara;

Namo te tiṇṇasaṃsāra, namo te amataṃ dada.

363.

‘‘‘Diṭṭhigahanapakkhandā [… pakkhantā (sī. syā.)], kāmarāgavimohitā;

Tayā sammā upāyena, vinītā vinaye ratā.

364.

‘‘‘Adassanena vibhogā [vibbhogā (sī.), vihitā (syā.)], tādisānaṃ mahesinaṃ;

Anubhonti mahādukkhaṃ, sattā saṃsārasāgare.

365.

‘‘‘Yadāhaṃ lokasaraṇaṃ, araṇaṃ araṇantaguṃ [maraṇantagaṃ (syā.)];

Nāddasāmi adūraṭṭhaṃ, desayāmi [desessāmi (syā.)] tamaccayaṃ.

366.

‘‘‘Mahāhitaṃ varadadaṃ, ahitoti visaṅkitā;

Nopesiṃ rūpaniratā, desayāmi tamaccayaṃ’.

367.

‘‘Tadā madhuranigghoso, mahākāruṇiko jino;

Avoca tiṭṭha khemeti, siñcanto amatena maṃ.

368.

‘‘Tadā paṇamya sirasā, katvā ca naṃ padakkhiṇaṃ;

Gantvā disvā narapatiṃ, idaṃ vacanamabraviṃ.

369.

‘‘‘Aho sammā upāyo te, cintitoyamarindama;

Vanadassanakāmāya, diṭṭho nibbānato muni.

370.

‘‘‘Yadi te ruccate rāja [rājā (syā.)], sāsane tassa tādino;

Pabbajissāmi rūpehaṃ, nibbinnā munivāṇinā’ [munibhāṇinā (syā. pī.)].

Dutiyaṃ bhāṇavāraṃ.

371.

‘‘Añjaliṃ paggahetvāna, tadāha sa mahīpati;

‘Anujānāmi te bhadde, pabbajjā tava sijjhatu’.

372.

‘‘Pabbajitvā tadā cāhaṃ, addhamāse [sattamāse (syā.)] upaṭṭhite;

Dīpodayañca bhedañca, disvā saṃviggamānasā.

373.

‘‘Nibbinnā sabbasaṅkhāre, paccayākārakovidā;

Caturoghe atikkamma, arahattamapāpuṇiṃ.

374.

‘‘Iddhīsu ca vasī āsiṃ, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī cāpi bhavāmahaṃ.

375.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

376.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Parisuddhaṃ mama ñāṇaṃ, uppannaṃ buddhasāsane.

377.

‘‘Kusalāhaṃ visuddhīsu, kathāvatthuvisāradā;

Abhidhammanayaññū ca, vasippattāmhi sāsane.

378.

‘‘Tato toraṇavatthusmiṃ, raññā kosalasāminā;

Pucchitā nipuṇe pañhe, byākarontī yathātathaṃ.

379.

‘‘Tadā sa rājā sugataṃ, upasaṅkamma pucchatha;

Tatheva buddho byākāsi, yathā te byākatā mayā.

380.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Mahāpaññānamaggāti, bhikkhunīnaṃ naruttamo.

381.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

382.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

383.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti.

Khemātheriyāpadānaṃ aṭṭhamaṃ.

9. Uppalavaṇṇātherīapadānaṃ

384.

‘‘Bhikkhunī uppalavaṇṇā, iddhiyā pāramiṃ gatā;

Vanditvā satthuno pāde, idaṃ vacanamabravi.

385.

‘‘‘Nitthiṇṇā jātisaṃsāraṃ [jātisaṃsārā (pī.)], pattāhaṃ acalaṃ padaṃ;

Sabbadukkhaṃ mayā khīṇaṃ, ārocemi mahāmuni.

386.

‘‘‘Yāvatā parisā atthi, pasannā jinasāsane;

Yassā ca meparādhotthi, khamantu jinasammukhā.

387.

‘‘‘Saṃsāre saṃsarantiyā [saṃsarantā me (syā.)], khalitaṃ me sace bhave;

Ārocemi mahāvīra, aparādhaṃ khamassu taṃ [me (syā.)].

388.

‘‘‘Iddhiñcāpi nidassehi, mama sāsanakārike;

Catasso parisā ajja, kaṅkhaṃ chindāhi yāvatā.

389.

‘‘‘Dhītā tuyhaṃ mahāvīra, paññavanta jutindhara;

Bahuñca dukkaraṃ kammaṃ, kataṃ me atidukkaraṃ.

390.

‘‘‘Uppalasseva me vaṇṇo, nāmenuppalanāmikā;

Sāvikā te mahāvīra, pāde vandāmi cakkhuma.

391.

‘‘‘Rāhulo ca ahañceva, nekajātisate bahū;

Ekasmiṃ sambhave jātā, samānachandamānasā.

392.

‘‘‘Nibbatti ekato hoti, jātiyāpi ca ekato [jātīsu bahuso mama (sī.)];

Pacchime bhave sampatte, ubhopi nānāsambhavā.

393.

‘‘‘Putto ca rāhulo nāma, dhītā uppalasavhayā;

Passa vīra mamaṃ iddhiṃ, balaṃ dassemi satthuno.

394.

‘‘‘Mahāsamudde caturo, pakkhipi hatthapātiyaṃ;

Telaṃ hatthagatañceva, khiḍḍo [vejjo (sī. pī.)] komārako yathā.

395.

‘‘‘Ubbattayitvā pathaviṃ, pakkhipi hatthapātiyaṃ;

Cittaṃ muñjaṃ yathā nāma, luñci komārako yuvā.

396.

‘‘‘Cakkavāḷasamaṃ pāṇiṃ, chādayitvāna matthake;

Vassāpetvāna phusitaṃ, nānāvaṇṇaṃ punappunaṃ.

397.

‘‘‘Bhūmiṃ udukkhalaṃ katvā, dhaññaṃ katvāna sakkharaṃ;

Sineruṃ musalaṃ katvā, maddi komārikā yathā.

398.

‘‘‘Dhītāhaṃ buddhaseṭṭhassa, nāmenuppalasavhayā;

Abhiññāsu vasībhūtā, tava sāsanakārikā.

399.

‘‘‘Nānāvikubbanaṃ katvā, dassetvā lokanāyakaṃ;

Nāmagottañca sāvetvā [pakāsetvā (syā.)], pāde vandāmi cakkhuma.

400.

‘‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

401.

‘‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

402.

‘‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ [vipulaṃ (syā.)] suddhaṃ, sabhāvena mahesino.

403.

‘‘‘Purimānaṃ jinaggānaṃ, saṅgamaṃ te nidassitaṃ [sammukhā ca parammukhā (sī.)];

Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni.

404.

‘‘‘Yaṃ mayā pūritaṃ kammaṃ, kusalaṃ sara me muni;

Tavatthāya mahāvīra, puññaṃ upacitaṃ mayā.

405.

‘‘‘Abhabbaṭṭhāne vajjetvā, vārayantī [parivajjanti (sī.), paripācento (syā.)] anācaraṃ;

Tavatthāya mahāvīra, cattaṃ me jīvituttamaṃ.

406.

‘‘‘Dasakoṭisahassāni, adāsiṃ mama jīvitaṃ;

Pariccattā ca me homi, tavatthāya mahāmuni.

407.

‘‘‘Tadātivimhitā sabbā, sirasāva katañjalī;

Avocayye kathaṃ āsi, atuliddhiparakkamā’.

408.

‘‘Satasahassito kappe, nāgakaññā ahaṃ tadā;

Vimalā nāma nāmena, kaññānaṃ sādhusammatā.

409.

‘‘Mahorago mahānāgo, pasanno jinasāsane;

Padumuttaraṃ mahātejaṃ, nimantesi sasāvakaṃ.

410.

‘‘Ratanamayaṃ maṇḍapaṃ, pallaṅkaṃ ratanāmayaṃ;

Ratanaṃ vālukākiṇṇaṃ, upabhogaṃ ratanāmayaṃ.

411.

‘‘Maggañca paṭiyādesi, ratanaddhajabhūsitaṃ;

Paccuggantvāna sambuddhaṃ, vajjanto tūriyehi so.

412.

‘‘Parisāhi ca catūhi [parisāhi catūhi so (sī.), parisāhi catasso hi (pī.)], parivuto [sahito (sī.), pharate (syā.), pareto (pī.)] lokanāyako;

Mahoragassa bhavane, nisīdi paramāsane.

413.

‘‘Annaṃ pānaṃ khādanīyaṃ, bhojanañca mahārahaṃ;

Varaṃ varañca pādāsi, nāgarājā mahāyasaṃ.

414.

‘‘Bhuñjitvāna sambuddho, pattaṃ dhovitvā yoniso;

Anumodanīyaṃkāsi, nāgakaññā mahiddhikā.

415.

‘‘Sabbaññuṃ phullitaṃ disvā, nāgakaññā mahāyasaṃ;

Pasannaṃ satthuno cittaṃ, sunibandhañca mānasaṃ.

416.

‘‘Mamañca cittamaññāya, jalajuttamanāmako;

Tasmiṃ khaṇe mahāvīro, bhikkhuniṃ dassayiddhiyā.

417.

‘‘Iddhī anekā dassesi, bhikkhunī sā visāradā;

Pamoditā vedajātā, satthāraṃ idamabravi [etadabraviṃ (syā. pī.)].

418.

‘‘‘Addasāhaṃ imaṃ iddhiṃ, sumanaṃ itarāyapi;

Kathaṃ ahosi sā vīra, iddhiyā suvisāradā’.

419.

‘‘‘Orasā mukhato jātā, dhītā mama mahiddhikā;

Mamānusāsanikarā, iddhiyā suvisāradā’.

420.

‘‘Buddhassa vacanaṃ sutvā, evaṃ patthesahaṃ tadā [tuṭṭhā evaṃ avocahaṃ (syā.), evamahosahaṃ tadā (ka.)];

Ahampi tādisā homi, iddhiyā suvisāradā.

421.

‘‘Pamoditāhaṃ sumanā, patthe uttamamānasā [pattauttamamānasā (sī. syā. pī.)];

Anāgatamhi addhāne, īdisā homi nāyaka.

422.

‘‘Maṇimayamhi pallaṅke, maṇḍapamhi pabhassare;

Annapānena tappetvā, sasaṅghaṃ lokanāyakaṃ.

423.

‘‘Nāgānaṃ pavaraṃ pupphaṃ, aruṇaṃ nāma uppalaṃ;

Vaṇṇaṃ me īdisaṃ hotu, pūjesiṃ lokanāyakaṃ.

424.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

425.

‘‘Tato cutāhaṃ manuje, upapannā sayambhuno;

Uppalehi paṭicchannaṃ, piṇḍapātamadāsahaṃ.

426.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammesu cakkhumā.

427.

‘‘Seṭṭhidhītā tadā hutvā, bārāṇasipuruttame;

Nimantetvāna sambuddhaṃ, sasaṅghaṃ lokanāyakaṃ.

428.

‘‘Mahādānaṃ daditvāna, uppalehi vināyakaṃ;

Pūjayitvā cetasāva [ca teheva (syā. pī.)], vaṇṇasobhaṃ apatthayiṃ.

429.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

430.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

431.

‘‘Tassāsiṃ dutiyā dhītā, samaṇaguttasavhayā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

432.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

433.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā sattadhītaro.

434.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā [bhikkhudāsikā (sī. syā.)];

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā [saṃghadāsikā (sī. syā.)].

435.

‘‘Ahaṃ khemā ca sappaññā, paṭācārā ca kuṇḍalā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

436.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

437.

‘‘Tato cutā manussesu, upapannā mahākule;

Pītaṃ maṭṭhaṃ varaṃ dussaṃ, adaṃ arahato ahaṃ.

438.

‘‘Tato cutāriṭṭhapure, jātā vippakule ahaṃ;

Dhītā tiriṭivacchassa, ummādantī manoharā.

439.

‘‘Tato cutā janapade, kule aññatare ahaṃ;

Pasūtā nātiphītamhi, sāliṃ gopemahaṃ tadā.

440.

‘‘Disvā paccekasambuddhaṃ, pañcalājāsatānihaṃ;

Datvā padumacchannāni, pañca puttasatānihaṃ.

441.

‘‘Patthayiṃ tepi patthesuṃ, madhuṃ datvā sayambhuno;

Tato cutā araññehaṃ, ajāyiṃ padumodare.

442.

‘‘Kāsirañño mahesīhaṃ, hutvā sakkatapūjitā;

Ajaniṃ rājaputtānaṃ, anūnaṃ satapañcakaṃ.

443.

‘‘Yadā te yobbanappattā, kīḷantā jalakīḷitaṃ;

Disvā opattapadumaṃ, āsuṃ paccekanāyakā.

444.

‘‘Sāhaṃ tehi vinābhūtā, sutavīrehi sokinī [sutavarehi sokinī (sī. syā.)];

Cutā isigilipasse, gāmakamhi ajāyihaṃ.

445.

‘‘Yadā buddhā sutamatī, sutānaṃ bhattunopi ca [kasataṃ tadā (sī.), attanopi ca (syā.)];

Yāguṃ ādāya gacchantī, aṭṭha paccekanāyake.

446.

‘‘Bhikkhāya gāmaṃ gacchante, disvā putte anussariṃ;

Khīradhārā viniggacchi, tadā me puttapemasā.

447.

‘‘Tato tesaṃ adaṃ yāguṃ, pasannā sehi pāṇibhi;

Tato cutāhaṃ tidasaṃ, nandanaṃ upapajjahaṃ.

448.

‘‘Anubhotvā sukhaṃ dukkhaṃ, saṃsaritvā bhavābhave;

Tavatthāya mahāvīra, pariccattañca jīvitaṃ.

449.

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Pacchime bhave sampatte, jātā sāvatthiyaṃ pure.

450.

‘‘Mahādhanaseṭṭhikule, sukhite sajjite tathā;

Nānāratanapajjote, sabbakāmasamiddhine.

451.

‘‘Sakkatā pūjitā ceva, mānitāpacitā tathā;

Rūpasīrimanuppattā [rūpasobhaggasampannā (sī.)], kulesu atisakkatā [abhisammatā (sī.)].

452.

‘‘Atīva patthitā cāsiṃ, rūpabhogasirīhi ca;

Patthitā seṭṭhiputtehi, anekehi satehipi.

453.

‘‘Agāraṃ pajahitvāna, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.

454.

‘‘Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;

Buddhassa pāde vandissaṃ, lokanāthassa tādino.

455.

‘‘‘Supupphitaggaṃ upagamma pādapaṃ [bhikkhunī (sī. pī. ka.) therīgā. 230], ekā tuvaṃ tiṭṭhasi sālamūle;

Na cāpi te dutiyo atthi koci [na catthi te dutiyā vaṇṇadhātu (sī. pī. ka.)], bāle na tvaṃ bhāyasi dhuttakānaṃ’.

456.

‘‘‘Sataṃ sahassānipi dhuttakānaṃ [sahassānampi dhuttakānaṃ (pī.) therīgā. 231], samāgatā edisakā bhaveyyuṃ;

Lomaṃ na iñje na sampavedhe, kiṃ me tuvaṃ māra karissaseko [na māra bhāyāmi tavekikāpi (sī. ka.) … tamekikāsiṃ (pī.)].

457.

‘‘‘Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;

Bhamukantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.

458.

‘‘‘Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā;

Sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso.

459.

‘‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.

460.

‘‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka’.

461.

‘‘Jino tamhi guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Aggā iddhimatīnanti, parisāsu vināyako.

462.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

463.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

464.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Khaṇena upanāmenti, sahassāni samantato.

465.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;

466.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

467.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.

Uppalavaṇṇātheriyāpadānaṃ navamaṃ.

10. Paṭācārātherīapadānaṃ

468.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

469.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

470.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātapasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

471.

‘‘Tato vinayadhārīnaṃ, aggaṃ vaṇṇesi nāyako;

Bhikkhuniṃ lajjiniṃ tādiṃ, kappākappavisāradaṃ.

472.

‘‘Tadā muditacittāhaṃ, taṃ ṭhānamabhikaṅkhinī;

Nimantetvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.

473.

‘‘Bhojayitvāna sattāhaṃ, daditvāva ticīvaraṃ [daditvā pattacīvaraṃ (syā.)];

Nipacca sirasā pāde, idaṃ vacanamabraviṃ.

474.

‘‘‘Yā tayā vaṇṇitā vīra, ito aṭṭhamake muni;

Tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka’.

475.

‘‘Tadā avoca maṃ satthā, ‘bhadde mā bhāyi assasa;

Anāgatamhi addhāne, lacchase taṃ manorathaṃ.

476.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

477.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Paṭācārāti nāmena, hessati satthu sāvikā’.

478.

‘‘Tadāhaṃ muditā [pamudī (ka.)] hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.

479.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

480.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

481.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

482.

‘‘Tassāsiṃ tatiyā dhītā, bhikkhunī iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

483.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

484.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā sattadhītaro.

485.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

486.

‘‘Ahaṃ uppalavaṇṇā ca, khemā bhaddā ca bhikkhunī;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

487.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

488.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

489.

‘‘Yadā ca yobbanūpetā, vitakkavasagā ahaṃ;

Naraṃ jārapatiṃ disvā, tena saddhiṃ agacchahaṃ.

490.

‘‘Ekaputtapasūtāhaṃ, dutiyo kucchiyā mamaṃ;

Tadāhaṃ mātāpitaro, okkhāmīti [ikkhāmīti (syā.), dakkhāmīti (sī.)] sunicchitā.

491.

‘‘Nārocesiṃ patiṃ mayhaṃ, tadā tamhi pavāsite;

Ekikā niggatā gehā, gantuṃ sāvatthimuttamaṃ.

492.

‘‘Tato me sāmi āgantvā, sambhāvesi pathe mamaṃ;

Tadā me kammajā vātā, uppannā atidāruṇā.

493.

‘‘Uṭṭhito ca mahāmegho, pasūtisamaye mama;

Dabbatthāya tadā gantvā, sāmi sappena mārito.

494.

‘‘Tadā vijātadukkhena, anāthā kapaṇā ahaṃ;

Kunnadiṃ pūritaṃ disvā, gacchantī sakulālayaṃ.

495.

‘‘Bālaṃ ādāya atariṃ, pārakūle ca ekakaṃ;

Sāyetvā [pāyetvā (syā.), pātetvā (ka.)] bālakaṃ puttaṃ, itaraṃ taraṇāyahaṃ.

496.

‘‘Nivattā ukkuso hāsi, taruṇaṃ vilapantakaṃ;

Itarañca vahī soto, sāhaṃ sokasamappitā.

497.

‘‘Sāvatthinagaraṃ gantvā, assosiṃ sajane mate;

Tadā avocaṃ sokaṭṭā, mahāsokasamappitā.

498.

‘‘Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare.

499.

‘‘Tadā kisā ca paṇḍu ca, anāthā dīnamānasā;

Ito tato bhamantīhaṃ [gacchantīhaṃ (syā.), gamentīhaṃ (ka.)], addasaṃ narasārathiṃ.

500.

‘‘Tato avoca maṃ satthā, ‘putte mā soci assasa;

Attānaṃ te gavesassu, kiṃ niratthaṃ vihaññasi.

501.

‘‘‘Na santi puttā tāṇāya, na ñātī napi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā’.

502.

‘‘Taṃ sutvā munino vākyaṃ, paṭhamaṃ phalamajjhagaṃ;

Pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.

503.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

504.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

505.

‘‘Tatohaṃ vinayaṃ sabbaṃ, santike sabbadassino;

Uggahiṃ sabbavitthāraṃ, byāhariñca yathātathaṃ.

506.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Aggā vinayadhārīnaṃ, paṭācārāva ekikā.

507.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

508.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

509.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

510.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

511.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.

Paṭācārātheriyāpadānaṃ dasamaṃ.

Ekūposathikavaggo dutiyo.

Tassuddānaṃ –

Ekūposathikā ceva, saḷalā cātha modakā;

Ekāsanā pañcadīpā, naḷamālī ca gotamī.

Khemā uppalavaṇṇā ca, paṭācārā ca bhikkhunī;

Gāthā satāni pañceva, nava cāpi taduttari.

3. Kuṇḍalakesīvaggo

1. Kuṇḍalakesātherīapadānaṃ

1.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

2.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

3.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

4.

‘‘Tadā mahākāruṇiko, padumuttaranāmako;

Khippābhiññānamagganti, ṭhapesi bhikkhuniṃ subhaṃ.

5.

‘‘Taṃ sutvā muditā hutvā, dānaṃ datvā mahesino;

Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.

6.

‘‘Anumodi mahāvīro, ‘bhadde yaṃ tebhipatthitaṃ;

Samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā.

7.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

8.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Bhaddākuṇḍalakesāti, hessati satthu sāvikā’.

9.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

10.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

11.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

12.

‘‘Tato cutā manussesu, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

13.

‘‘Sampattiṃ anubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

14.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

15.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

16.

‘‘Tassa dhītā catutthāsiṃ, bhikkhudāyīti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

17.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

18.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

19.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

20.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ahaṃ tadā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

21.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

22.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, yadāhaṃ yobbane ṭhitā.

23.

‘‘Coraṃ vadhatthaṃ nīyantaṃ, disvā rattā tahiṃ ahaṃ;

Pitā me taṃ sahassena, mocayitvā vadhā tato.

24.

‘‘Adāsi tassa maṃ tāto, viditvāna manaṃ mama;

Tassāhamāsiṃ visaṭṭhā, atīva dayitā hitā.

25.

‘‘So me bhūsanalobhena, balimajjhāsayo [khalitajjhāsayo (sī.), baliṃ paccāharaṃ (syā.), mālapacchāhataṃ (pī.)] diso;

Corappapātaṃ netvāna, pabbataṃ cetayī vadhaṃ.

26.

‘‘Tadāhaṃ paṇamitvāna, sattukaṃ sukatañjalī;

Rakkhantī attano pāṇaṃ, idaṃ vacanamabraviṃ.

27.

‘‘‘Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu [varassu (ka.)] bhaddante, mañca dāsīti sāvaya’.

28.

‘‘‘Oropayassu kalyāṇī, mā bāḷhaṃ paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ’.

29.

‘‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā’.

30.

‘‘‘Ehi taṃ upagūhissaṃ, katvāna taṃ padakkhiṇaṃ;

Na ca dāni puno atthi [taṃ vandāmi puna natthi (syā.)], mama tuyhañca saṅgamo.

31.

‘‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

32.

‘‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.

33.

‘‘‘Lahuñca vata khippañca, nikaṭṭhe [nekatthe (sī. syā.)] samacetayiṃ;

Migaṃ uṇṇā yathā evaṃ [cittapuṇṇāya tāneva (syā.), migaṃ puṇṇāya teneva (pī.)], tadāhaṃ sattukaṃ vadhiṃ.

34.

‘‘‘Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññate mandamati, corova girigabbhare.

35.

‘‘‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, tadāhaṃ sattukā yathā’.

36.

‘‘Tadāhaṃ pātayitvāna, giriduggamhi sattukaṃ;

Santikaṃ setavatthānaṃ, upetvā pabbajiṃ ahaṃ.

37.

‘‘Saṇḍāsena ca kese me, luñcitvā sabbaso tadā;

Pabbajitvāna samayaṃ, ācikkhiṃsu nirantaraṃ.

38.

‘‘Tato taṃ uggahetvāhaṃ, nisīditvāna ekikā;

Samayaṃ taṃ vicintesiṃ, suvāno mānusaṃ karaṃ.

39.

‘‘Chinnaṃ gayha samīpe me, pātayitvā apakkami;

Disvā nimittamalabhiṃ, hatthaṃ taṃ puḷavākulaṃ.

40.

‘‘Tato uṭṭhāya saṃviggā, apucchiṃ sahadhammike;

Te avocuṃ vijānanti, taṃ atthaṃ sakyabhikkhavo.

41.

‘‘Sāhaṃ tamatthaṃ pucchissaṃ, upetvā buddhasāvake;

Te mamādāya gacchiṃsu, buddhaseṭṭhassa santikaṃ.

42.

‘‘So me dhammamadesesi, khandhāyatanadhātuyo;

Asubhāniccadukkhāti, anattāti ca nāyako.

43.

‘‘Tassa dhammaṃ suṇitvāhaṃ, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajjaṃ upasampadaṃ.

44.

‘‘Āyācito tadā āha, ‘ehi bhadde’ti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasaṃ.

45.

‘‘Pādapakkhālanenāhaṃ, ñatvā saudayabbayaṃ;

Tathā sabbepi saṅkhāre, īdisaṃ cintayiṃ [saṅkhārā, iti saṃcintayiṃ (sī. syā. pī.)] tadā.

46.

‘‘Tato cittaṃ vimucci me, anupādāya sabbaso;

Khippābhiññānamaggaṃ me, tadā paññāpayī jino.

47.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

48.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

49.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

50.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

51.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa sāsane.

52.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

53.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

54.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ bhaddākuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.

Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ.

2. Kisāgotamītherīapadānaṃ

55.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

56.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā aññatare kule;

Upetvā taṃ naravaraṃ, saraṇaṃ samupāgamiṃ.

57.

‘‘Dhammañca tassa assosiṃ, catusaccūpasañhitaṃ;

Madhuraṃ paramassādaṃ, vaṭṭasantisukhāvahaṃ [cittasanti … (syā.)].

58.

‘‘Tadā ca bhikkhuniṃ vīro, lūkhacīvaradhāriniṃ;

Ṭhapento etadaggamhi, vaṇṇayī purisuttamo.

59.

‘‘Janetvānappakaṃ pītiṃ, sutvā bhikkhuniyā guṇe;

Kāraṃ katvāna buddhassa, yathāsatti yathābalaṃ.

60.

‘‘Nipacca munivaraṃ taṃ, taṃ ṭhānamabhipatthayiṃ;

Tadānumodi sambuddho, ṭhānalābhāya nāyako.

61.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

62.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Kisāgotamī [gotamī nāma (sī. ka.)] nāmena, hessati satthu sāvikā’.

63.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

64.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

65.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

66.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

67.

‘‘Pañcamī tassa dhītāsiṃ, dhammā nāmena vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

68.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

69.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

70.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

71.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Ahañca dhammadinnā ca, visākhā hoti sattamī.

72.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

73.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Duggate adhane naṭṭhe [nīce (syā.), niddhe (pī.)], gatā ca sadhanaṃ kulaṃ.

74.

‘‘Patiṃ ṭhapetvā sesā me, dessanti adhanā iti;

Yadā ca pasūtā [sasutā (sī. pī.)] āsiṃ, sabbesaṃ dayitā tadā.

75.

‘‘Yadā so taruṇo bhaddo [putto (sī. syā.)], komalako [komārako (syā.), komalaṅgo (sī. pī.)] sukhedhito;

Sapāṇamiva kanto me, tadā yamavasaṃ gato.

76.

‘‘Sokaṭṭā dīnavadanā, assunettā rudammukhā;

Mataṃ kuṇapamādāya, vilapantī gamāmahaṃ.

77.

‘‘Tadā ekena sandiṭṭhā, upetvābhisakkuttamaṃ;

Avocaṃ dehi bhesajjaṃ, puttasañjīvananti bho.

78.

‘‘Na vijjante matā yasmiṃ, gehe siddhatthakaṃ tato;

Āharāti jino āha, vinayopāyakovido.

79.

‘‘Tadā gamitvā sāvatthiṃ, na labhiṃ tādisaṃ gharaṃ;

Kuto siddhatthakaṃ tasmā, tato laddhā satiṃ ahaṃ.

80.

‘‘Kuṇapaṃ chaḍḍayitvāna, upesiṃ lokanāyakaṃ;

Dūratova mamaṃ disvā, avoca madhurassaro.

81.

‘‘‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

82.

‘‘‘Na gāmadhammo nigamassa dhammo, na cāpiyaṃ ekakulassa dhammo;

Sabbassa lokassa sadevakassa, eseva dhammo yadidaṃ aniccatā’.

83.

‘‘Sāhaṃ sutvānimā [sahasutvānimā (ka.)] gāthā, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ.

84.

‘‘Tathā pabbajitā santī, yuñjantī jinasāsane;

Na cireneva kālena, arahattamapāpuṇiṃ.

85.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

86.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

87.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

88.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

89.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

90.

‘‘Saṅkārakūṭā āhitvā, susānā rathiyāpi ca;

Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāremi cīvaraṃ.

91.

‘‘Jino tasmiṃ guṇe tuṭṭho, lūkhacīvaradhāraṇe;

Ṭhapesi etadaggamhi, parisāsu vināyako.

92.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

93.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

94.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.

Kisāgotamītheriyāpadānaṃ dutiyaṃ.

3. Dhammadinnātherīapadānaṃ

95.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

96.

‘‘Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;

Parakammakārī āsiṃ, nipakā sīlasaṃvutā.

97.

‘‘Padumuttarabuddhassa, sujāto aggasāvako;

Vihārā abhinikkhamma, piṇḍapātāya [pattamādāya (ka.)] gacchati.

98.

‘‘Ghaṭaṃ gahetvā gacchantī, tadā udakahārikā;

Taṃ disvā adadaṃ pūpaṃ, pasannā sehi pāṇibhi.

99.

‘‘Paṭiggahetvā tattheva, nisinno paribhuñji so;

Tato netvāna taṃ gehaṃ, adāsiṃ tassa bhojanaṃ.

100.

‘‘Tato me ayyako tuṭṭho, akarī suṇisaṃ sakaṃ;

Sassuyā saha gantvāna, sambuddhaṃ abhivādayiṃ.

101.

‘‘Tadā so dhammakathikaṃ, bhikkhuniṃ parikittayaṃ;

Ṭhapesi etadaggamhi, taṃ sutvā muditā ahaṃ.

102.

‘‘Nimantayitvā sugataṃ, sasaṅghaṃ lokanāyakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

103.

‘‘Tato maṃ sugato āha, ghananinnādasussaro [ghananinnādasussare (ka.)];

‘Mamupaṭṭhānanirate, sasaṅghaparivesike.

104.

‘‘‘Saddhammassavane yutte, guṇavaddhitamānase;

Bhadde bhavassu muditā, lacchase paṇidhīphalaṃ.

105.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

106.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Dhammadinnāti nāmena, hessati satthu sāvikā’.

107.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ mahāmuniṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

108.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

109.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

110.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

111.

‘‘Chaṭṭhā tassāsahaṃ dhītā, sudhammā iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

112.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

Tatiyaṃ bhāṇavāraṃ.

113.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

114.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

115.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Gotamī ca ahañceva, visākhā hoti sattamī.

116.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

117.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, sabbakāmasamiddhine.

118.

‘‘Yadā rūpaguṇūpetā, paṭhame yobbane ṭhitā;

Tadā parakulaṃ gantvā, vasiṃ sukhasamappitā.

119.

‘‘Upetvā lokasaraṇaṃ, suṇitvā dhammadesanaṃ;

Anāgāmiphalaṃ patto, sāmiko me subuddhimā.

120.

‘‘Tadāhaṃ anujānetvā, pabbajiṃ anagāriyaṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

121.

‘‘Tadā upāsako so maṃ, upagantvā apucchatha;

Gambhīre nipuṇe pañhe, te sabbe byākariṃ ahaṃ.

122.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

‘Bhikkhuniṃ dhammakathikaṃ, nāññaṃ passāmi edisiṃ.

123.

‘Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo’;

‘‘Evāhaṃ paṇḍitā homi [jātā (sī.), nāma (syā.)], nāyakenānukampitā.

124.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

125.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

126.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

127.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

128.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

129.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

130.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.

Dhammadinnātheriyāpadānaṃ tatiyaṃ.

4. Sakulātherīapadānaṃ

131.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

132.

‘‘Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;

Atthāya purisājañño, paṭipanno sadevake.

133.

‘‘Yasaggapatto sirimā, kittivaṇṇagato jino;

Pūjito sabbalokassa, disāsabbāsu vissuto.

134.

‘‘Uttiṇṇavicikiccho so, vītivattakathaṃkatho;

Sampuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.

135.

‘‘Anuppannassa maggassa, uppādetā naruttamo;

Anakkhātañca akkhāsi, asañjātañca sañjanī.

136.

‘‘Maggaññū ca maggavidū, maggakkhāyī narāsabho;

Maggassa kusalo satthā, sārathīnaṃ varuttamo.

137.

‘‘Mahākāruṇiko satthā, dhammaṃ desesi nāyako;

Nimugge kāmapaṅkamhi, samuddharati pāṇine.

138.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā khattiyanandanā;

Surūpā sadhanā cāpi, dayitā ca sirīmatī.

139.

‘‘Ānandassa mahārañño, dhītā paramasobhaṇā;

Vemātā [vemātu (sī.)] bhaginī cāpi, padumuttaranāmino.

140.

‘‘Rājakaññāhi sahitā, sabbābharaṇabhūsitā;

Upāgamma mahāvīraṃ, assosiṃ dhammadesanaṃ.

141.

‘‘Tadā hi so lokagaru, bhikkhuniṃ dibbacakkhukaṃ;

Kittayaṃ parisāmajjhe [catuparisāya majjhe (syā.)], aggaṭṭhāne ṭhapesi taṃ.

142.

‘‘Suṇitvā tamahaṃ haṭṭhā, dānaṃ datvāna satthuno;

Pūjitvāna ca sambuddhaṃ, dibbacakkhuṃ apatthayiṃ.

143.

‘‘Tato avoca maṃ satthā, ‘nande lacchasi patthitaṃ;

Padīpadhammadānānaṃ, phalametaṃ sunicchitaṃ.

144.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

145.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Sakulā nāma nāmena [sakulāti ca nāmena (syā.)], hessati satthu sāvikā’.

146.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

147.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

148.

‘‘Paribbājakinī āsiṃ, tadāhaṃ ekacārinī;

Bhikkhāya vicaritvāna, alabhiṃ telamattakaṃ.

149.

‘‘Tena dīpaṃ padīpetvā, upaṭṭhiṃ sabbasaṃvariṃ;

Cetiyaṃ dvipadaggassa [dipadaggassa (sī. syā. pī.)], vippasannena cetasā.

150.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

151.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Pajjalanti [sañjalanti (syā. ka.), saṃcaranti (pī.)] mahādīpā, tattha tattha gatāya me.

152.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Passāmahaṃ yadicchāmi, dīpadānassidaṃ phalaṃ.

153.

‘‘Visuddhanayanā homi, yasasā ca jalāmahaṃ;

Saddhāpaññāvatī ceva, dīpadānassidaṃ phalaṃ.

154.

‘‘Pacchime ca bhave dāni, jātā vippakule ahaṃ;

Pahūtadhanadhaññamhi, mudite rājapūjite.

155.

‘‘Ahaṃ sabbaṅgasampannā, sabbābharaṇabhūsitā;

Purappavese sugataṃ, vātapāne ṭhitā ahaṃ.

156.

‘‘Disvā jalantaṃ yasasā, devamanussasakkataṃ;

Anubyañjanasampannaṃ, lakkhaṇehi vibhūsitaṃ.

157.

‘‘Udaggacittā sumanā, pabbajjaṃ samarocayiṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

158.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

159.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

160.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

161.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

162.

‘‘Tato mahākāruṇiko, etadagge ṭhapesi maṃ;

Dibbacakkhukānaṃ aggā, sakulāti naruttamo.

163.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

164.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

165.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.

Sakulātheriyāpadānaṃ catutthaṃ.

5. Nandātherīapadānaṃ

166.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

167.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

168.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

169.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

170.

‘‘Ratanānaṭṭhapaññāsaṃ, uggatova mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

171.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

172.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

173.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Amataṃ paramassādaṃ, paramatthanivedakaṃ.

174.

‘‘Tadā nimantayitvāna, sasaṅghaṃ lokanāyakaṃ;

Datvā tassa mahādānaṃ, pasannā sehi pāṇibhi.

175.

‘‘Jhāyinīnaṃ bhikkhunīnaṃ, aggaṭṭhānamapatthayiṃ;

Nipacca sirasā dhīraṃ, sasaṅghaṃ lokanāyakaṃ.

176.

‘‘Tadā adantadamako, tilokasaraṇo pabhū;

Byākāsi narasārathi, ‘lacchase taṃ supatthitaṃ.

177.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

178.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Nandāti nāma nāmena, hessati satthu sāvikā’.

179.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

180.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

181.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā [agaṃ (sī. pī. ka.)];

Tato ca nimmānaratiṃ, vasavattipuraṃ tato [gatā (syā.)].

182.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

183.

‘‘Tato cutā manussatte, rājānaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

184.

‘‘Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

185.

‘‘Pacchime bhave sampatte, suramme [purasmiṃ (syā.)] kapilavhaye;

Rañño suddhodanassāhaṃ, dhītā āsiṃ aninditā.

186.

‘‘Siriyā [siriṃva (sī.), raṃsiriva (syā.)] rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;

Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.

187.

‘‘Yuvatīnañca sabbāsaṃ, kalyāṇīti ca vissutā;

Tasmimpi nagare ramme, ṭhapetvā taṃ yasodharaṃ.

188.

‘‘Jeṭṭho bhātā tilokaggo, pacchimo [majjhimo (pī.)] arahā tathā;

Ekākinī gahaṭṭhāhaṃ, mātarā paricoditā.

189.

‘‘‘Sākiyamhi kule jātā, putte buddhānujā tuvaṃ;

Nandenapi vinā bhūtā, agāre kiṃ nu acchasi.

190.

‘‘‘Jarāvasānaṃ yobbaññaṃ, rūpaṃ asucisammataṃ;

Rogantamapicārogyaṃ, jīvitaṃ maraṇantikaṃ.

191.

‘‘‘Idampi te subhaṃ rūpaṃ, sasīkantaṃ manoharaṃ;

Bhūsanānaṃ alaṅkāraṃ, sirisaṅghāṭasannibhaṃ.

192.

‘‘‘Puñjitaṃ lokasāraṃva, nayanānaṃ rasāyanaṃ;

Puññānaṃ kittijananaṃ, ukkākakulanandanaṃ.

193.

‘‘‘Na cireneva kālena, jarā samadhisessati [samabhibhossati (sī. syā.), samadhihessati (pī.)];

Vihāya gehaṃ kāruññe [kāruññe (sī. pī.), pārayhiṃ (syā.)], cara dhammamanindite’.

194.

‘‘Sutvāhaṃ mātu vacanaṃ, pabbajiṃ anagāriyaṃ;

Dehena na tu cittena, rūpayobbanalāḷitā.

195.

‘‘Mahatā ca payattena, jhānajjhena paraṃ mama;

Kātuñca vadate mātā, na cāhaṃ tattha ussukā.

196.

‘‘Tato mahākāruṇiko, disvā maṃ kāmalālasaṃ [kamalānanaṃ (syā.)];

Nibbindanatthaṃ rūpasmiṃ, mama cakkhupathe jino.

197.

‘‘Sakena ānubhāvena, itthiṃ māpesi sobhiniṃ;

Dassanīyaṃ suruciraṃ, mamatopi surūpiniṃ.

198.

‘‘Tamahaṃ vimhitā disvā, ativimhitadehiniṃ;

Cintayiṃ saphalaṃ meti, nettalābhañca mānusaṃ.

199.

‘‘Tamahaṃ ehi subhage, yenattho taṃ vadehi me;

Kulaṃ te nāmagottañca, vada me yadi te piyaṃ.

200.

‘Na vañcakālo subhage [pañhakālo subhaṇe (sī. syā. pī.)], ucchaṅge maṃ nivāsaya;

Sīdantīva mamaṅgāni, pasuppaya muhuttakaṃ’.

201.

‘‘Tato sīsaṃ mamaṅke sā, katvā sayi sulocanā;

Tassā nalāṭe patitā, luddhā [lūtā (syā.)] paramadāruṇā.

202.

‘‘Saha tassā nipātena, piḷakā upapajjatha;

Pagghariṃsu pabhinnā ca, kuṇapā pubbalohitā.

203.

‘‘Pabhinnaṃ vadanañcāpi, kuṇapaṃ pūtigandhanaṃ;

Uddhumātaṃ vinilañca, pubbañcāpi sarīrakaṃ.

204.

‘‘Sā paveditasabbaṅgī, nissasantī muhuṃ muhuṃ;

Vedayantī sakaṃ dukkhaṃ, karuṇaṃ paridevayi.

205.

‘‘‘Dukkhena dukkhitā homi, phusayanti ca vedanā;

Mahādukkhe nimuggamhi, saraṇaṃ hohi me sakhī’.

206.

‘‘‘Kuhiṃ vadanasobhaṃ te, kuhiṃ te tuṅganāsikā;

Tambabimbavaroṭṭhaṃ te, vadanaṃ te kuhiṃ gataṃ.

207.

‘‘‘Kuhiṃ sasīnibhaṃ vaṇṇaṃ, kambugīvā kuhiṃ gatā;

Doḷālolāva [dāmāmālañca (syā.), dololullāva (ka.)] te kaṇṇā, vevaṇṇaṃ samupāgatā.

208.

‘‘‘Makuḷakhārakākārā [makulamburūhākārā (sī.), makuḷapadumākārā (syā.)], kalikāva [kalasāva (sī. syā. pī.)] payodharā;

Pabhinnā pūtikuṇapā, duṭṭhagandhittamāgatā.

209.

‘‘‘Vedimajjhāva sussoṇī [tanumajjhā puthussoṇī (sī. syā.), vedimajjhā puthussoṇī (pī.)], sūnāva nītakibbisā;

Jātā amejjhabharitā, aho rūpamasassataṃ.

210.

‘‘‘Sabbaṃ sarīrasañjātaṃ, pūtigandhaṃ bhayānakaṃ;

Susānamiva bībhacchaṃ, ramante yattha bālisā’.

211.

‘‘Tadā mahākāruṇiko, bhātā me lokanāyako;

Disvā saṃviggacittaṃ maṃ, imā gāthā abhāsatha.

212.

‘‘‘Āturaṃ kuṇapaṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

213.

‘‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

214.

‘‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha dakkhasi’.

215.

‘‘Tatohaṃ atisaṃviggā, sutvā gāthā subhāsitā;

Tatraṭṭhitāvahaṃ santī, arahattamapāpuṇiṃ.

216.

‘‘Yattha yattha nisinnāhaṃ, sadā jhānaparāyanā;

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

217.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

218.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

219.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti.

Nandātheriyāpadānaṃ pañcamaṃ.

6. Soṇātherīapadānaṃ

220.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

221.

‘‘Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;

Upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.

222.

‘‘Āraddhavīriyānaggaṃ, vaṇṇesi [vaṇṇeti (syā.)] bhikkhuniṃ jino;

Taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.

223.

‘‘Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;

Anumodi mahāvīro, ‘sijjhataṃ paṇidhī tava.

224.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

225.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Soṇāti nāma nāmena, hessati satthu sāvikā’.

226.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

227.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

228.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

229.

‘‘Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;

Dasa puttāni ajaniṃ, surūpāni visesato.

230.

‘‘Sukhedhitā ca te sabbe, jananettamanoharā;

Amittānampi rucitā, mama pageva te piyā.

231.

‘‘Tato mayhaṃ akāmāya, dasaputtapurakkhato;

Pabbajittha sa me bhattā, devadevassa sāsane.

232.

‘‘Tadekikā vicintesiṃ, jīvitenālamatthu me;

Cattāya patiputtehi, vuḍḍhāya ca varākiyā.

233.

‘‘Ahampi tattha gacchissaṃ, sampatto yattha me pati;

Evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.

234.

‘‘Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;

Vihāya gacchumovādaṃ, tāpehi udakaṃ iti.

235.

‘‘Tadā udakamāhitvā, okiritvāna kumbhiyā;

Culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.

236.

‘‘Khandhe aniccato disvā, dukkhato ca anattato;

Khepetvā āsave sabbe, arahattamapāpuṇiṃ.

237.

‘‘Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;

Tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.

238.

‘‘Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;

Taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.

239.

‘‘‘Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ’.

240.

‘‘Ārādhito mahāvīro, mayā suppaṭipattiyā;

Āraddhavīriyānaggaṃ, mamāha sa mahāmuni.

241.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

242.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

243.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.

Soṇātheriyāpadānaṃ chaṭṭhaṃ.

7. Bhaddakāpilānītherīapadānaṃ

244.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū [sabbadhammesu cakkhumā (sī. pī.)];

Ito satasahassamhi, kappe uppajji nāyako.

245.

‘‘Tadāhu haṃsavatiyaṃ, videho nāma nāmato [nāmako (syā. pī.)];

Seṭṭhī pahūtaratano, tassa jāyā ahosahaṃ.

246.

‘‘Kadāci so narādiccaṃ, upecca saparijjano;

Dhammamassosi buddhassa, sabbadukkhabhayappahaṃ [dukkhakkhayāvahaṃ (syā.)].

247.

‘‘Sāvakaṃ dhutavādānaṃ, aggaṃ kittesi nāyako;

Sutvā sattāhikaṃ dānaṃ, datvā buddhassa tādino.

248.

‘‘Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ;

Sa hāsayanto parisaṃ, tadā hi narapuṅgavo.

249.

‘‘Seṭṭhino anukampāya, imā gāthā abhāsatha;

‘Lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka.

250.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

251.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kassapo nāma gottena, hessati satthu sāvako’.

252.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricari, paccayehi vināyakaṃ.

253.

‘‘Sāsanaṃ jotayitvāna, so madditvā kutitthiye;

Veneyyaṃ vinayitvā ca, nibbuto so sasāvako.

254.

‘‘Nibbute tamhi lokagge, pūjanatthāya satthuno;

Ñātimitte samānetvā, saha tehi akārayi.

255.

‘‘Sattayojanikaṃ thūpaṃ, ubbiddhaṃ ratanāmayaṃ;

Jalantaṃ sataraṃsiṃva, sālarājaṃva phullitaṃ.

256.

‘‘Sattasatasahassāni, pātiyo [cātiyo (syā.)] tattha kārayi;

Naḷaggī viya jotantī [jotante (syā. pī.)], rataneheva sattahi.

257.

‘‘Gandhatelena pūretvā, dīpānujjalayī tahiṃ;

Pūjanatthāya [pūjatthāya (sī. ka.)] mahesissa, sabbabhūtānukampino.

258.

‘‘Sattasatasahassāni, puṇṇakumbhāni kārayi;

Rataneheva puṇṇāni, pūjanatthāya mahesino.

259.

‘‘Majjhe aṭṭhaṭṭhakumbhīnaṃ, ussitā kañcanagghiyo;

Atirocanti vaṇṇena, saradeva divākaro.

260.

‘‘Catudvāresu sobhanti, toraṇā ratanāmayā;

Ussitā phalakā rammā, sobhanti ratanāmayā.

261.

‘‘Virocanti parikkhittā [parikkhāyo (syā.)], avaṭaṃsā sunimmitā;

Ussitāni paṭākāni, ratanāni virocare.

262.

‘‘Surattaṃ sukataṃ cittaṃ, cetiyaṃ ratanāmayaṃ;

Atirocati vaṇṇena, sasañjhova [sasajjhāva (syā. ka.), sasañjāva (pī.)] divākaro.

263.

‘‘Thūpassa vediyo tisso, haritālena pūrayi;

Ekaṃ manosilāyekaṃ, añjanena ca ekikaṃ.

264.

‘‘Pūjaṃ etādisaṃ rammaṃ, kāretvā varavādino;

Adāsi dānaṃ saṅghassa, yāvajīvaṃ yathābalaṃ.

265.

‘‘Sahāva seṭṭhinā tena, tāni puññāni sabbaso;

Yāvajīvaṃ karitvāna, sahāva sugatiṃ gatā.

266.

‘‘Sampattiyonubhotvāna, devatte atha mānuse;

Chāyā viya sarīrena, saha teneva saṃsariṃ.

267.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

268.

‘‘Tadāyaṃ bandhumatiyaṃ, brāhmaṇo sādhusammato;

Aḍḍho santo guṇenāpi [satthāgamenāsi (sī.)], dhanena ca suduggato.

269.

‘‘Tadāpi tassāhaṃ āsiṃ, brāhmaṇī samacetasā;

Kadāci so dijavaro, saṅgamesi mahāmuniṃ.

270.

‘‘Nisinnaṃ janakāyamhi, desentaṃ amataṃ padaṃ;

Sutvā dhammaṃ pamudito, adāsi ekasāṭakaṃ.

271.

‘‘Gharamekena vatthena, gantvānetaṃ sa mabravi [mamabravi (sī. syā. pī.)];

‘Anumoda mahāpuññaṃ [mahāpaññe (sī.), mahāpuññe (syā. ka.)], dinnaṃ buddhassa sāṭakaṃ’.

272.

‘‘Tadāhaṃ añjaliṃ katvā, anumodiṃ supīṇitā [suviditā (syā.), supītiyā (ka.)];

‘Sudinno sāṭako sāmi, buddhaseṭṭhassa tādino’.

273.

‘‘Sukhito sajjito hutvā, saṃsaranto bhavābhave;

Bārāṇasipure ramme, rājā āsi mahīpati.

274.

‘‘Tadā tassa mahesīhaṃ, itthigumbassa uttamā;

Tassāti dayitā [tassāvi dutiyikā (syā.)] āsiṃ, pubbasnehena bhattuno [cuttari (syā. pī. ka.)].

275.

‘‘Piṇḍāya vicarante te [so (sī. syā. pī.)], aṭṭha paccekanāyake;

Disvā pamudito hutvā, datvā piṇḍaṃ mahārahaṃ.

276.

‘‘Puno nimantayitvāna, katvā ratanamaṇḍapaṃ;

Kammārehi kataṃ pattaṃ [kataṃ chattaṃ (sī.), katamaṭṭhaṃ (syā.)], sovaṇṇaṃ vata tattakaṃ.

277.

‘‘Samānetvāna te sabbe, tesaṃ dānamadāsi so;

Soṇṇāsane paviṭṭhānaṃ, pasanno sehi pāṇibhi.

278.

‘‘Tampi dānaṃ sahādāsiṃ, kāsirājenahaṃ tadā;

Punāhaṃ bārāṇasiyaṃ, jātā kāsikagāmake.

279.

‘‘Kuṭumbikakule phīte, sukhito so sabhātuko;

Jeṭṭhassa bhātuno jāyā, ahosiṃ supatibbatā.

280.

‘‘Paccekabuddhaṃ disvāna, kaniyassa mama bhattuno [bhattukaniyaso (syā.)];

Bhāgannaṃ tassa datvāna, āgate tamhi pāvadiṃ.

281.

‘‘Nābhinandittha so dānaṃ, tato tassa adāsahaṃ;

Ukhā [buddhā (syā.)] āniya taṃ annaṃ, puno tasseva so adā.

282.

‘‘Tadannaṃ chaḍḍayitvāna, duṭṭhā buddhassahaṃ tadā;

Pattaṃ kalalapuṇṇaṃ taṃ, adāsiṃ tassa tādino.

283.

‘‘Dāne ca gahaṇe ceva, apace padusepi ca;

Samacittamukhaṃ disvā, tadāhaṃ saṃvijiṃ bhusaṃ.

284.

‘‘Puno pattaṃ gahetvāna, sodhayitvā sugandhinā;

Pasannacittā pūretvā, saghataṃ sakkaraṃ adaṃ.

285.

‘‘Yattha yatthūpapajjāmi, surūpā homi dānato;

Buddhassa apakārena, duggandhā vadanena ca.

286.

‘‘Puna kassapavīrassa, nidhāyantamhi cetiye;

Sovaṇṇaṃ iṭṭhakaṃ varaṃ, adāsiṃ muditā ahaṃ.

287.

‘‘Catujjātena gandhena, nicayitvā tamiṭṭhakaṃ;

Muttā duggandhadosamhā, sabbaṅgasusamāgatā.

288.

‘‘Sattapātisahassāni, rataneheva sattahi;

Kāretvā ghatapūrāni, vaṭṭīni [vaṭṭīyo (sī.)] ca sahassaso.

289.

‘‘Pakkhipitvā padīpetvā, ṭhapayiṃ sattapantiyo;

Pūjanatthaṃ lokanāthassa, vippasannena cetasā.

290.

‘‘Tadāpi tamhi puññamhi, bhāginīyi visesato;

Puna kāsīsu sañjāto, sumittā iti vissuto.

291.

‘‘Tassāhaṃ bhariyā āsiṃ, sukhitā sajjitā piyā;

Tadā paccekamunino, adāsiṃ ghanaveṭhanaṃ.

292.

‘‘Tassāpi bhāginī āsiṃ, moditvā dānamuttamaṃ;

Punāpi kāsiraṭṭhamhi, jāto koliyajātiyā.

293.

‘‘Tadā koliyaputtānaṃ, satehi saha pañcahi;

Pañcapaccekabuddhānaṃ, satāni samupaṭṭhahi.

294.

‘‘Temāsaṃ tappayitvāna [vāsayitvāna (syā. pī.)], adāsi ca ticīvare [ticīvaraṃ (syā.)];

Jāyā tassa tadā āsiṃ, puññakammapathānugā.

295.

‘‘Tato cuto ahu rājā, nando nāma mahāyaso;

Tassāpi mahesī āsiṃ, sabbakāmasamiddhinī.

296.

‘‘Tadā rājā bhavitvāna, brahmadatto mahīpati;

Padumavatīputtānaṃ, paccekamuninaṃ tadā.

297.

‘‘Satāni pañcanūnāni, yāvajīvaṃ upaṭṭhahiṃ;

Rājuyyāne nivāsetvā, nibbutāni ca pūjayiṃ.

298.

‘‘Cetiyāni ca kāretvā, pabbajitvā ubho mayaṃ;

Bhāvetvā appamaññāyo, brahmalokaṃ agamhase.

299.

‘‘Tato cuto mahātitthe, sujāto pipphalāyano;

Mātā sumanadevīti, kosigotto dijo pitā.

300.

‘‘Ahaṃ madde janapade, sākalāya puruttame;

Kappilassa dijassāsiṃ, dhītā mātā sucīmati.

301.

‘‘Ghanakañcanabimbena, nimminitvāna maṃ pitā;

Adā kassapadhīrassa, kāmehi vajjitassamaṃ.

302.

‘‘Kadāci so kāruṇiko, gantvā kammantapekkhako;

Kākādikehi khajjante, pāṇe disvāna saṃviji.

303.

‘‘Gharevāhaṃ tile jāte, disvānātapatāpane;

Kimi kākehi khajjante, saṃvegamalabhiṃ tadā.

304.

‘‘Tadā so pabbajī dhīro, ahaṃ tamanupabbajiṃ;

Pañcavassāni nivasiṃ, paribbājavate [paribbājapathe (syā. pī.)] ahaṃ.

305.

‘‘Yadā pabbajitā āsi, gotamī jinaposikā;

Tadāhaṃ tamupagantvā, buddhena anusāsitā.

306.

‘‘Na cireneva kālena, arahattamapāpuṇiṃ;

Aho kalyāṇamittattaṃ, kassapassa sirīmato.

307.

‘‘Suto buddhassa dāyādo, kassapo susamāhito;

Pubbenivāsaṃ yo vedi, saggāpāyañca passati.

308.

‘‘Atho jātikkhayaṃ patto, abhiññāvosito muni;

Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.

309.

‘‘Tatheva bhaddakāpilānī [bhaddākāpilānī (sī. pī.)], tevijjā maccuhāyinī;

Dhāreti antimaṃ dehaṃ, jitvā māraṃ savāhanaṃ.

310.

‘‘Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;

Tyamha khīṇāsavā dantā, sītibhūtāmha nibbutā.

311.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

312.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

313.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti.

Bhaddakāpilānītheriyāpadānaṃ sattamaṃ.

8. Yasodharātherīapadānaṃ

314.

Ekasmiṃ samaye ramme, iddhe rājagahe pure;

Pabbhāramhi varekamhi, vasante naranāyake.

315.

Vasantiyā tamhi nagare, ramme bhikkhunupassaye;

Yasodharābhikkhuniyā, evaṃ āsi vitakkitaṃ.

316.

‘‘Suddhodano mahārājā, gotamī ca pajāpatī;

Abhiññātā mahātherā, theriyo ca mahiddhikā.

317.

‘‘Santiṃ gatāva āsuṃ te, dīpaccīva nirāsavā;

Lokanāthe dharanteva, ahampi ca sivaṃ padaṃ.

318.

‘‘Gamissāmīti cintetvā, passantī āyumattano;

Passitvā āyusaṅkhāraṃ, tadaheva khayaṃ gataṃ.

319.

‘‘Pattacīvaramādāya, nikkhamitvā sakassamā;

Purakkhatā bhikkhunībhi, satehi sahassehi sā [saha pañcahi (sī. pī.)].

320.

‘‘Mahiddhikā mahāpaññā, sambuddhaṃ upasaṅkami;

Sambuddhaṃ abhivādetvā, satthuno cakkalakkhaṇe;

Nisinnā ekamantamhi, idaṃ vacanamabravi.

321.

‘‘‘Aṭṭhasattativassāhaṃ, pacchimo vattate vayo [pacchimā vattayi vayā (syā.)];

Pabbhāramhi anuppattā, ārocemi mahāmuni.

322.

‘‘‘Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ;

Pahāya vo gamissāmi, kataṃ me saraṇamattano.

323.

‘‘‘Vayamhi pacchime kāle, maraṇaṃ uparuddhati;

Ajjarattiṃ mahāvīra, pāpuṇissāmi nibbutiṃ.

324.

‘‘‘Natthi jāti jarā byādhi, maraṇañca mahāmune;

Ajarāmaraṇaṃ puraṃ, gamissāmi asaṅkhataṃ.

325.

‘‘‘Yāvatā parisā nāma, samupāsanti satthuno;

Aparādhamajānantī [sace metthi (sī.), pajānantī (ka.)], khamantaṃ sammukhā mune.

326.

‘‘‘Saṃsaritvā ca saṃsāre, khalitañce mamaṃ tayi;

Ārocemi mahāvīra, aparādhaṃ khamassu me’.

327.

‘‘Sutvāna vacanaṃ tassā, munindo idamabravi;

‘Kimuttaraṃ te vakkhāmi, nibbānāya vajantiyā.

328.

‘‘‘Iddhiñcāpi nidassehi, mama sāsanakārike;

Parisānañca sabbāsaṃ, kaṅkhaṃ chindassu yāvatā’.

329.

‘‘Sutvā taṃ munino vācaṃ, bhikkhunī sā yasodharā;

Vanditvā munirājaṃ taṃ, idaṃ vacanamabravi.

330.

‘‘‘Yasodharā ahaṃ vīra, agāre te pajāpati;

Sākiyamhi kule jātā, itthiaṅge patiṭṭhitā.

331.

‘‘‘Thīnaṃ satasahassānaṃ, navutīnaṃ chaduttari;

Agāre te ahaṃ vīra, pāmokkhā sabbā issarā.

332.

‘‘‘Rūpācāraguṇūpetā, yobbanaṭṭhā piyaṃvadā;

Sabbā maṃ apacāyanti, devatā viya mānusā.

333.

‘‘‘Kaññāsatasahassapamukhā, sakyaputtanivesane;

Samānasukhadukkhatā, devatā viya nandane.

334.

‘‘‘Kāmadhātumatikkamma [kāmadhātumatikkantā (sī. syā. pī. ka.)], saṇṭhitā rūpadhātuyā;

Rūpena sadisā natthi, ṭhapetvā lokanāyakaṃ.

335.

‘‘‘Sambuddhaṃ abhivādetvā, iddhiṃ dassesi satthuno;

Nekā nānāvidhākārā, mahāiddhīpi dassayī [evamādīni vatvāna, upatitvāna ambaraṃ; iddhī anekā dassesi, buddhānuññā yasodharā; (sī.)].

336.

‘‘‘Cakkavāḷasamaṃ kāyaṃ, sīsaṃ uttarato kuru;

Ubho pakkhā duve dīpā, jambudīpaṃ sarīrato.

337.

‘‘‘Dakkhiṇañca saraṃ piñchaṃ, nānāsākhā tu pattakā;

Candañca sūriyañcakkhi, merupabbatato sikhaṃ.

338.

‘‘‘Cakkavālagiriṃ tuṇḍaṃ, jamburukkhaṃ samūlakaṃ;

Bījamānā upāgantvā, vandantī lokanāyakaṃ.

339.

‘‘‘Hatthivaṇṇaṃ tathevassaṃ, pabbataṃ jaladhiṃ tathā;

Candimaṃ sūriyaṃ meruṃ, sakkavaṇṇañca dassayi.

340.

‘‘‘Yasodharā ahaṃ vīra, pāde vandāmi cakkhuma;

Sahassalokadhātūnaṃ, phullapadmena chādayi.

341.

‘‘‘Brahmavaṇṇañca māpetvā, dhammaṃ desesi suññataṃ;

Yasodharā ahaṃ vīra, pāde vandāmi cakkhuma.

342.

‘‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmuni.

343.

‘‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

344.

‘‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mayhaṃ mahāvīra, uppannaṃ tava santike.

345.

‘‘‘Pubbānaṃ lokanāthānaṃ, saṅgamaṃ te nidassitaṃ [sudassitaṃ (syā. pī. ka.)];

Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmune.

346.

‘‘‘Yaṃ mayhaṃ pūritaṃ kammaṃ, kusalaṃ sarase mune;

Tuyhatthāya mahāvīra, puññaṃ upacitaṃ mayā.

347.

‘‘‘Abhabbaṭṭhāne vajjetvā, vārayitvā anācaraṃ;

Tuyhatthāya mahāvīra, sañcattaṃ jīvitaṃ mayā.

348.

‘‘‘Nekakoṭisahassāni, bhariyatthāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

349.

‘‘‘Nekakoṭisahassāni, upakārāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

350.

‘‘‘Nekakoṭisahassāni, bhojanatthāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

351.

‘‘‘Nekakoṭisahassāni, jīvitāni pariccajiṃ;

Bhayamokkhaṃ karissanti, dadāmi mama jīvitaṃ.

352.

‘‘‘Aṅgagate [aṅge evaṃ (ka.)] alaṅkāre, vatthe nānāvidhe bahū;

Itthimaṇḍe na gūhāmi, tuyhatthāya mahāmuni.

353.

‘‘‘Dhanadhaññapariccāgaṃ, gāmāni nigamāni ca;

Khettaṃ puttā ca dhītā ca, pariccattā mahāmuni.

354.

‘‘‘Hatthī assā gavā cāpi, dāsiyo paricārikā;

Tuyhatthāya mahāvīra, pariccattā asaṅkhiyā.

355.

‘‘‘Yaṃ mayhaṃ paṭimantesi [patimantesi (sī.)], dānaṃ dassāmi yācake;

Vimanaṃ me na passāmi, dadato dānamuttamaṃ.

356.

‘‘‘Nānāvidhaṃ bahuṃ dukkhaṃ, saṃsāre ca bahubbidhe;

Tuyhatthāya mahāvīra, anubhuttaṃ asaṅkhiyaṃ.

357.

‘‘‘Sukhappattānumodāmi, na ca dukkhesu dummanā;

Sabbattha tulitā homi, tuyhatthāya mahāmuni.

358.

‘‘‘Anumaggena sambuddho, yaṃ dhammaṃ abhinīhari;

Anubhotvā sukhaṃ dukkhaṃ, patto bodhiṃ mahāmuni.

359.

‘‘‘Brahmadevañca sambuddhaṃ, gotamaṃ lokanāyakaṃ;

Aññesaṃ lokanāthānaṃ, saṅgamaṃ te bahuṃ mayā.

360.

‘‘‘Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni;

Gavesato buddhadhamme, ahaṃ te paricārikā.

361.

‘‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro mahāvīro, uppajji lokanāyako.

362.

‘‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

363.

‘‘‘Tena kālena so āsi, sumedho nāma brāhmaṇo;

Maggañca paṭiyādesi, āyato [āyataṃ (sī.)] sabbadassino.

364.

‘‘‘Tena kālenahaṃ āsiṃ, kaññā brāhmaṇasambhavā;

Sumittānāma nāmena, upagacchiṃ samāgamaṃ.

365.

‘‘‘Aṭṭha uppalahatthāni, pūjanatthāya satthuno;

Ādāya janasaṃmajjhe, addasaṃ isi muggataṃ.

366.

‘‘‘Cirānugataṃ dayitaṃ [cirānupari āsīnaṃ (sī.)], atikkantaṃ manoharaṃ;

Disvā tadā amaññissaṃ, saphalaṃ jīvitaṃ mama.

367.

‘‘‘Parakkamaṃ taṃ saphalaṃ, addasaṃ isino tadā;

Pubbakammena sambuddhe, cittañcāpi pasīdi me.

368.

‘‘‘Bhiyyo cittaṃ pasādesiṃ, ise uggatamānase;

Deyyaṃ aññaṃ na passāmi, demi pupphāni te isi.

369.

‘‘‘Pañcahatthā tava hontu, tayo hontu mamaṃ ise;

Tena saddhiṃ samā hontu, bodhatthāya tavaṃ ise’.

Catutthaṃ bhāṇavāraṃ.

370.

‘‘Isi gahetvā pupphāni, āgacchantaṃ mahāyasaṃ;

Pūjesi janasaṃmajjhe, bodhatthāya mahāisi.

371.

‘‘Passitvā janasaṃmajjhe, dīpaṅkaro mahāmuni;

Viyākāsi mahāvīro, isi muggatamānasaṃ.

372.

‘‘Aparimeyye ito kappe, dīpaṅkaro mahāmuni;

Mama kammaṃ viyākāsi, ujubhāvaṃ mahāmuni.

373.

‘‘‘Samacittā samakammā, samakārī bhavissati;

Piyā hessati kammena, tuyhatthāya mahāisi [mahāise (syā.)].

374.

‘‘‘Sudassanā supiyā ca, manāpā piyavādinī;

Tassa dhammesu dāyādā, viharissati iddhikā.

375.

‘‘‘Yathāpi bhaṇḍasāmuggaṃ, anurakkhati sāmino;

Evaṃ kusaladhammānaṃ, anurakkhissate ayaṃ.

376.

‘‘‘Tassa te [tassa taṃ (syā.)] anukampantī, pūrayissati pāramī;

Sīhova pañjaraṃ bhetvā [hitvā (syā.), hetvā (pī.)], pāpuṇissati bodhiyaṃ’.

377.

‘‘Aparimeyye ito kappe, yaṃ maṃ buddho viyākarī;

Taṃ vācaṃ anumodentī, evaṃkārī bhaviṃ ahaṃ.

378.

‘‘Tassa kammassa sukatassa, tattha cittaṃ pasādayiṃ;

Devamanussakaṃ yoniṃ, anubhotvā asaṅkhiyaṃ.

379.

‘‘Sukhadukkhenubhotvāhaṃ, devesu mānusesu ca;

Pacchime bhave sampatte, ajāyiṃ sākiye kule.

380.

‘‘Rūpavatī bhogavatī, yasasīlavatī tato;

Sabbaṅgasampadā homi, kulesu abhisakkatā.

381.

‘‘Lābhaṃ silokaṃ sakkāraṃ, lokadhammasamāgamaṃ;

Cittañca dukkhitaṃ natthi, vasāmi akutobhayā.

382.

‘‘Vuttañhetaṃ bhagavatā, rañño antepure tadā;

Khattiyānaṃ pure vīra, upakārañca niddisi.

383.

‘‘Upakārā ca yā nārī, yā ca nārī sukhe dukhe;

Atthakkhāyī ca yā nārī, yā ca nārīnukampikā.

384.

‘‘Pañcakoṭisatā buddhā, navakoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

385.

‘‘Adhikāraṃ mahā [sadā (pī.) evamuparipi] mayhaṃ, dhammarāja suṇohi me;

Ekādasakoṭisatā, buddhā dvādasa koṭiyo [honti lokagganāyakā (sī. syā.), paṇṇākoṭisatāni ca (pī.)].

386.

‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

387.

‘‘‘Vīsakoṭisatā buddhā, tiṃsakoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

388.

‘‘‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Cattālīsakoṭisatā, paññāsa koṭisatāni ca.

389.

‘‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

390.

‘‘‘Saṭṭhikoṭisatā buddhā, sattatikoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

391.

‘‘‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Asītikoṭisatā buddhā, navutikoṭisatāni ca.

392.

‘‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

393.

‘‘‘Koṭisatasahassāni, honti lokagganāyakā;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

394.

‘‘‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Navakoṭisahassāni, apare lokanāyakā.

395.

‘‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

396.

‘‘‘Koṭisatasahassāni, pañcāsītimahesinaṃ;

Pañcāsītikoṭisatā, sattatiṃsā ca koṭiyo.

397.

‘‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

398.

‘‘‘Paccekabuddhā vītarāgā [dhutarāgā (pī. ka.)], aṭṭhaṭṭhamakakoṭiyo [aṭṭhamattaka… (sī.), aṭṭhamatthaka… (syā.)];

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

399.

‘‘‘Khīṇāsavā vītamalā, asaṅkhiyā buddhasāvakā;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

400.

‘‘‘Evaṃ dhamme suciṇṇānaṃ, sadā dhammassa cārinaṃ;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

401.

‘‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

402.

‘‘‘Nibbinditvāna saṃsāre, pabbajiṃ anagāriyaṃ;

Sahassaparivārena, pabbajitvā akiñcanā.

403.

‘‘‘Agāraṃ vijahitvāna, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.

404.

‘‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti bahū janā, sāgareyeva ūmiyo.

405.

‘‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

406.

‘‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

407.

‘‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’.

408.

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Visuddhibhāvaṃ sampattā, labhāmi sabbasampadā.

409.

‘‘Yā dadāti sakattānaṃ, puññatthāya mahesino;

Sahāyasampadā honti, nibbānapadamasaṅkhataṃ.

410.

‘‘Parikkhīṇaṃ atītañca, paccuppannaṃ anāgataṃ;

Sabbakammaṃ mamaṃ khīṇaṃ, pāde vandāmi cakkhuma’’.

Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharātheriyāpadānaṃ aṭṭhamaṃ.

9. Yasodharāpamukhadasabhikkhunīsahassaapadānaṃ

411.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

412.

‘‘Dīpaṅkaro mahāvīro, viyākāsi vināyako;

Sumedhañca sumittañca, samānasukhadukkhataṃ.

413.

‘‘Sadevakañca passanto, vicaranto sadevakaṃ;

Tesaṃ pakittane amhe, upagamma samāgamaṃ.

414.

‘‘Amhaṃ sabbapati hohi [sabbā patī honti (pī.)], anāgatasamāgame;

Sabbāva tuyhaṃ bhariyā, manāpā piyavādikā.

415.

‘‘Dānaṃ sīlamayaṃ sabbaṃ, bhāvanā ca subhāvitā;

Dīgharattañca no [dīgharattamidaṃ (syā. ka.)] sabbaṃ, pariccattaṃ mahāmune.

416.

‘‘Gandhaṃ vilepanaṃ mālaṃ, dīpañca ratanāmayaṃ;

Yaṃkiñci patthitaṃ sabbaṃ, pariccattaṃ mahāmuni.

417.

‘‘Aññaṃ vāpi kataṃ kammaṃ, paribhogañca mānusaṃ;

Dīgharattañhi no sabbaṃ, pariccattaṃ mahāmuni.

418.

‘‘Anekajātisaṃsāraṃ, bahuṃ puññampi no kataṃ;

Issaramanubhotvāna, saṃsaritvā bhavābhave.

419.

‘‘Pacchime bhave sampatte, sakyaputtanivesane;

Nānākulūpapannāyo, accharā kāmavaṇṇinī.

420.

‘‘Lābhaggena yasaṃ pattā, pūjitā sabbasakkatā;

Lābhiyo annapānānaṃ, sadā sammānitā mayaṃ.

421.

‘‘Agāraṃ pajahitvāna, pabbajimhanagāriyaṃ;

Aḍḍhamāse asampatte, sabbā pattāmha nibbutiṃ.

422.

‘‘Lābhiyo annapānānaṃ, vatthasenāsanāni ca;

Upenti paccayā sabbe, sadā sakkatapūjitā.

423.

‘‘Kilesā jhāpitā amhaṃ…pe… viharāma anāsavā.

424.

‘‘Svāgataṃ vata no āsi…pe… kataṃ buddhassa sāsanaṃ.

425.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukhadasabhikkhunīsahassāpadānaṃ navamaṃ.

10. Yasodharāpamukhaaṭṭhārasabhikkhunīsahassaapadānaṃ

426.

‘‘Aṭṭhārasasahassāni, bhikkhunī sakyasambhavā;

Yasodharāpamukhāni, sambuddhaṃ upasaṅkamuṃ.

427.

‘‘Aṭṭhārasasahassāni, sabbā honti mahiddhikā;

Vandantī munino pāde, ārocenti yathābalaṃ.

428.

‘‘‘Jāti khīṇā jarā byādhi, maraṇañca mahāmuni;

Anāsavaṃ padaṃ santaṃ, amataṃ yāma nāyaka.

429.

‘‘‘Khalitañce pure atthi, sabbāsampi mahāmuni;

Aparādhamajānantī, khama amhaṃ vināyaka.

430.

‘‘‘Iddhiñcāpi nidassetha, mama sāsanakārikā;

Parisānañca sabbāsaṃ, kaṅkhaṃ chindatha yāvatā.

431.

‘‘‘Yasodharā mahāvīra, manāpā piyadassanā;

Sabbā tuyhaṃ mahāvīra, agārasmiṃ pajāpati.

432.

‘‘‘Thīnaṃ satasahassānaṃ, navutīnaṃ chaduttari;

Agāre te mayaṃ vīra, pāmokkhā sabbā issarā.

433.

‘‘‘Rūpācāraguṇūpetā, yobbanaṭṭhā piyaṃvadā;

Sabbā no apacāyanti, devatā viya mānusā.

434.

‘‘‘Aṭṭhārasasahassāni, sabbā sākiyasambhavā;

Yasodharāsahassāni, pāmokkhā issarā tadā.

435.

‘‘‘Kāmadhātumatikkamma, saṇṭhitā rūpadhātuyā;

Rūpena sadisā natthi, sahassānaṃ mahāmuni.

436.

‘‘‘Sambuddhaṃ abhivādetvā, iddhiṃ dassaṃsu satthuno;

Nekā nānāvidhākārā, mahāiddhīpi dassayuṃ.

437.

‘‘‘Cakkavāḷasamaṃ kāyaṃ, sīsaṃ uttarato kuru;

Ubho pakkhā duve dīpā, jambudīpaṃ sarīrato.

438.

‘‘‘Dakkhiṇañca saraṃ piñchaṃ, nānāsākhā tu pattakā;

Candañca sūriyañcakkhi, merupabbatato sikhaṃ.

439.

‘‘‘Cakkavāḷagiriṃ tuṇḍaṃ, jamburukkhaṃ samūlakaṃ;

Bījamānā upāgantvā, vandantī lokanāyakaṃ.

440.

‘‘‘Hatthivaṇṇaṃ tathevassaṃ, pabbataṃ jaladhiṃ tathā;

Candañca sūriyaṃ meruṃ, sakkavaṇṇañca dassayuṃ.

441.

‘‘‘Yasodharā mayaṃ vīra, pāde vandāma cakkhuma;

Tava cirapabhāvena, nipphannā naranāyaka.

442.

‘‘‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

443.

‘‘‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

444.

‘‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

445.

‘‘‘Pubbānaṃ lokanāthānaṃ, saṅgamaṃ no nidassitaṃ;

Adhikārā bahū amhaṃ, tuyhatthāya mahāmune.

446.

‘‘‘Yaṃ amhaṃ pūritaṃ kammaṃ, kusalaṃ sarase mune;

Tuyhatthāya mahāvīra, puññānupacitāni no.

447.

‘‘‘Abhabbaṭṭhāne vajjetvā, vārayimha anācaraṃ;

Tuyhatthāya mahāvīra, cattāni jīvitāni no [sañcattaṃ jīvitampi no (syā.)].

448.

‘‘‘Nekakoṭisahassāni, bhariyatthāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

449.

‘‘‘Nekakoṭisahassāni, upakārāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

450.

‘‘‘Nekakoṭisahassāni, bhojanatthāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

451.

‘‘‘Nekakoṭisahassāni, jīvitāni cajimhase [cajimha no (pī. ka.)];

Bhayamokkhaṃ karissāma, jīvitāni cajimhase.

452.

‘‘‘Aṅgagate alaṅkāre, vatthe nānāvidhe bahū;

Itthibhaṇḍe na gūhāma, tuyhatthāya mahāmune.

453.

‘‘‘Dhanadhaññapariccāgaṃ, gāmāni nigamāni ca;

Khettaṃ puttā ca dhītā ca, pariccattā mahāmune.

454.

‘‘‘Hatthī assā gavā cāpi, dāsiyo paricārikā;

Tuyhatthāya mahāvīra, pariccattaṃ asaṅkhiyaṃ.

455.

‘‘‘Yaṃ amhe paṭimantesi, dānaṃ dassāma yācake;

Vimanaṃ no na passāma, dadato dānamuttamaṃ.

456.

‘‘‘Nānāvidhaṃ bahuṃ dukkhaṃ, saṃsāre ca bahubbidhe;

Tuyhatthāya mahāvīra, anubhuttaṃ asaṅkhiyaṃ.

457.

‘‘‘Sukhappattānumodāma, na ca dukkhesu dummanā;

Sabbattha tulitā homa, tuyhatthāya mahāmune.

458.

‘‘‘Anumaggena sambuddho, yaṃ dhammaṃ abhinīhari;

Anubhotvā sukhaṃ dukkhaṃ, patto bodhiṃ mahāmune.

459.

‘‘‘Brahmadevañca sambuddhaṃ, gotamaṃ lokanāyakaṃ;

Aññesaṃ lokanāthānaṃ, saṅgamaṃ tehi no bahū.

460.

‘‘‘Adhikāraṃ bahuṃ amhe, tuyhatthāya mahāmune;

Gavesato buddhadhamme, mayaṃ te paricārikā.

461.

‘‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro mahāvīro, uppajji lokanāyako.

462.

‘‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

463.

‘‘‘Tena kālena so āsi, sumedho nāma brāhmaṇo;

Maggañca paṭiyādesi, āyato sabbadassino.

464.

‘‘‘Tena kālena ahumha, sabbā brāhmaṇasambhavā;

Thalūdajāni pupphāni, āharimha samāgamaṃ.

465.

‘‘‘Tasmiṃ so samaye buddho, dīpaṅkaro mahāyaso;

Viyākāsi mahāvīro, isimuggatamānasaṃ.

466.

‘‘‘Calatī ravatī puthavī, saṅkampati sadevake;

Tassa kammaṃ pakittente, isimuggatamānasaṃ.

467.

‘‘‘Devakaññā manussā ca, mayañcāpi sadevakā;

Nānāpūjanīyaṃ bhaṇḍaṃ, pūjayitvāna patthayuṃ.

468.

‘‘‘Tesaṃ buddho viyākāsi, jotidīpa sanāmako;

Ajja ye patthitā atthi, te bhavissanti sammukhā.

469.

‘‘‘Aparimeyye ito kappe, yaṃ no buddho viyākari;

Taṃ vācamanumodentā, evaṃkārī ahumha no.

470.

‘‘‘Tassa kammassa sukatassa, tassa cittaṃ pasādayuṃ;

Devamānusikaṃ yoniṃ, anubhotvā asaṅkhiyaṃ.

471.

‘‘‘Sukhadukkhenubhotvāna, devesu mānusesu ca;

Pacchime bhave sampatte, jātāmha sākiye kule.

472.

‘‘‘Rūpavatī bhogavatī, yasasīlavatī tato;

Sabbaṅgasampadā homa, kulesu abhisakkatā.

473.

‘‘‘Lābhaṃ silokaṃ sakkāraṃ, lokadhammasamāgamaṃ;

Cittañca dukkhitaṃ natthi, vasāma akutobhayā.

474.

‘‘‘Vuttañhetaṃ bhagavatā, rañño antepure tadā;

Khattiyānaṃ pure vīra [tāsaṃ (syā.)], upakārañca niddisi.

475.

‘‘‘Upakārā ca yā nārī, yā ca nārī sukhe dukhe;

Atthakkhāyī ca yā nārī, yā ca nārīnukampikā.

476.

‘‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

477.

‘‘‘Agāraṃ vijahitvāna, pabbajimhanagāriyaṃ;

Aḍḍhamāse asampatte, catusaccaṃ phusimha no.

478.

‘‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti bahū amhe, sāgarasseva ūmiyo.

479.

‘‘‘Kilesā jhāpitā amhaṃ [mayhaṃ (syā.), amhākaṃ (ka.)], bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

480.

‘‘‘Svāgataṃ vata no āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

481.

‘‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’.

482.

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Visuddhabhāvaṃ sampattā, labhāma sabbasampadā.

483.

‘‘Yā dadanti sakattānaṃ, puññatthāya mahesino;

Sahāyasampadā honti, nibbānapadamasaṅkhataṃ.

484.

‘‘Parikkhīṇaṃ atītañca, paccuppannaṃ anāgataṃ;

Sabbakammampi no khīṇaṃ, pāde vandāma cakkhuma.

485.

‘‘Nibbānāya vadantīnaṃ, kiṃ vo vakkhāma uttari;

Santasaṅkhatadosañhi, pappotha [santasaṅkhatadoso yo, pajjotaṃ (syā. pī. ka.)] amataṃ padaṃ’’.

Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ dasamaṃ.

Kuṇḍalakesīvaggo tatiyo.

Tassuddānaṃ –

Kuṇḍalā gotamī ceva, dhammadinnā ca sakulā;

Varanandā ca soṇā ca, kāpilānī yasodharā.

Dasasahassabhikkhunī, aṭṭhārasasahassakā;

Gāthāsatāni cattāri, cha ca sattatimeva ca [aṭṭhasattatimeva ca (syā.)].

4. Khattiyāvaggo

1. Yasavatīpamukhaaṭṭhārasabhikkhunīsahassaapadānaṃ

1.

‘‘Bhavā sabbe parikkhīṇā, bhavā santi vimocitā;

Sabbāsavā ca no natthi, ārocema mahāmune.

2.

‘‘Purimaṃ kusalaṃ kammaṃ [parikammañca kusalaṃ (syā.)], yaṃ kiñci sādhupatthitaṃ;

Paribhogamayaṃ dinnaṃ, tuyhatthāya mahāmune.

3.

‘‘Buddhapaccekabuddhānaṃ, sāvakānañca patthitaṃ [buddhānaṃ sāvakānañca (sī. ka.)];

Paribhogamayaṃ dinnaṃ, tuyhatthāya mahāmune.

4.

‘‘Uccanīcamayaṃ kammaṃ, bhikkhūnaṃ sādhupatthitaṃ;

Uccākulaparikammaṃ, katametaṃ mahāmune [katamhehi mahāmune (syā. pī.)].

5.

‘‘Teneva sukkamūlena, coditā kammasampadā;

Mānusikamatikkantā, jāyiṃsu khattiye kule.

6.

‘‘Uppatte ca kate kamme, jātiyā vāpi ekato;

Pacchime ekato jātā, khattiyā kulasambhavā.

7.

‘‘Rūpavatī bhogavatī, lābhasakkārapūjitā;

Antepure mahāvīra, devānaṃ viya nandane.

8.

‘‘Nibbinditvā agāramhā, pabbajimhanagāriyaṃ;

Katipāhaṃ upādāya, sabbā pattāmha nibbutiṃ.

9.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti bahū amhe, sadā sakkatapūjitā.

10.

‘‘Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

11.

‘‘Svāgataṃ vata no āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

12.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññābhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasavatīpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ paṭhamaṃ.

2. Caturāsītibhikkhunīsahassaapadānaṃ

13.

‘‘Cullāsītisahassāni, brāhmaññakulasambhavā [brāhmaṇakulasambhavā (syā. ka.)];

Sukhumālahatthapādā, pure tuyhaṃ mahāmune.

14.

‘‘Vessasuddakule jātā, devā nāgā ca kinnarā;

Cātuddīpā bahū kaññā, pure tuyhaṃ mahāmune.

15.

‘‘Kāci pabbajitā atthi, sabbadassāvino [saccadassāvino (sī. pī.)] hū;

Devā ca kinnarā nāgā, phusissanti anāgate.

16.

‘‘Anubhotvā yasaṃ sabbaṃ, patvāna sabbasampadā;

Tumhaṃ [tvayi (sī. pī.)] pasādaṃ paṭiladdhā, bujjhissanti anāgate.

17.

‘‘Amhe brāhmaṇadhītā tu, brāhmaññakulasambhavā;

Pekkhato no [lakkhaṇā ca (syā.)] mahāvīra, pāde vandāma cakkhuma.

18.

‘‘Upahatā bhavā sabbe, mūlataṇhā samūhatā;

Samucchinnā anusayā, puññasaṅkhāradālitā.

19.

‘‘Samādhigocarā sabbā, samāpattivasī katā;

Jhānena dhammaratiyā, viharissāma no sadā.

20.

‘‘Bhavanetti avijjā ca, saṅkhārāpi ca khepitā;

Sududdasaṃ padaṃ gantvā, anujānātha [anujānimha (syā. pī. ka.)] nāyaka.

21.

‘‘Upakārā mamaṃ tumhe, dīgharattaṃ katāvino;

Catunnaṃ saṃsayaṃ chetvā, sabbā gacchantu nibbutiṃ.

22.

‘‘Vanditvā munino pāde, katvā iddhivikubbanaṃ;

Kāci dassenti ālokaṃ, andhakāramathāparā.

23.

‘‘Dassenti candasūriye, sāgarañca samacchakaṃ;

Sineruṃ paribhaṇḍañca, dassenti pārichattakaṃ.

24.

‘‘Tāvatiṃsañca bhavanaṃ, yāmaṃ dassenti iddhiyā;

Tusitaṃ nimmite deve, vasavattī mahissare.

25.

‘‘Brahmāno kāci dassenti, caṅkamañca mahārahaṃ;

Brahmavaṇṇañca māpetvā, dhammaṃ desenti suññataṃ.

26.

‘‘Nānāvikubbanaṃ katvā, iddhiṃ dassiya satthuno;

Dassayiṃsu balaṃ sabbā, pāde vandiṃsu satthuno.

27.

‘‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

28.

‘‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

29.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

30.

‘‘Pubbānaṃ lokanāthānaṃ, saṅgamaṃ no nidassitaṃ;

Adhikāraṃ bahuṃ amhaṃ, tuyhatthāya mahāmune.

31.

‘‘Yaṃ amhehi kataṃ kammaṃ, kusalaṃ sara taṃ mune;

Tuyhatthāya mahāvīra, puññānupacitāni no.

32.

‘‘Satasahassito kappe, padumuttaro mahāmuni;

Puraṃ haṃsavatī nāma, sambuddhassa kulāsayaṃ.

33.

‘‘Dvārena haṃsavatiyā, gaṅgā sandati sabbadā;

Ubbaḷhā nadiyā bhikkhū, gamanaṃ na labhanti te.

34.

‘‘Divasaṃ dve tayo ceva, sattāhaṃ māsikaṃ tato;

Catumāsampi sampuṇṇaṃ, gamanaṃ na labhanti te.

35.

‘‘Tadā ahu sattasāro, jaṭilo nāma raṭṭhiko;

Oruddhe [oratīre (syā.)] bhikkhavo disvā, setuṃ gaṅgāya kārayi.

36.

‘‘Tadā satasahassehi, setuṃ gaṅgāya kārayi;

Saṅghassa orime tīre, vihārañca akārayi.

37.

‘‘Itthiyo purisā ceva, uccanīcakulāni ca;

Tassa setuṃ vihārañca [tesu setuvihāresu (sī.), tassa setū vihāre ca (pī.)], samabhāgaṃ akaṃsu te.

38.

‘‘Amhe aññe ca mānujā, vippasannena cetasā;

Tassa dhammesu dāyādā, nagare janapadesu ca.

39.

‘‘Itthī pumā kumārā ca, bahū ceva kumārikā;

Setuno ca vihārassa, vālukā ākiriṃsu te.

40.

‘‘Vīthiṃ sammajjanaṃ katvā, kadalīpuṇṇaghaṭe dhaje;

Dhūpaṃ cuṇṇañca mālañca, kāraṃ katvāna satthuno.

41.

‘‘Setuvihāre kāretvā, nimantetvā vināyakaṃ;

Mahādānaṃ daditvāna, sambodhiṃ abhipatthayiṃ.

42.

‘‘Padumuttaro mahāvīro, tārako sabbapāṇinaṃ;

Anumodanīyaṃkāsi, jaṭilassa mahāmuni [katvā, viyākāsi mahāmuni (syā.)].

43.

‘‘‘Satasahassātikkante, kappo hessati bhaddako;

Bhavābhavenubhotvāna, pāpuṇissati bodhiyaṃ.

44.

‘‘‘Kāci hatthaparikammaṃ, katāvī naranāriyo;

Anāgatamhi addhāne, sabbā hessanti sammukhā’.

45.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Uppannā devabhavanaṃ, tuyhaṃ tā paricārikā.

46.

‘‘Dibbasukhaṃ asaṅkhiyaṃ, mānusañca asaṅkhiyaṃ;

Tuyhaṃ te paricārema, saṃsarimha bhavābhave.

47.

‘‘Satasahassito kappe, sukataṃ kammasampadaṃ;

Sukhumālī manussānaṃ, atho devapure vare.

48.

‘‘Rūpabhogayase ceva, atho kittiñca sakkataṃ [kittisukhaṃ piyaṃ (syā.)];

Labhāma satataṃ sabbaṃ, sukataṃ kammasampadaṃ.

49.

‘‘Pacchime bhave sampatte, jātāmha brāhmaṇe kule;

Sukhumālahatthapādā, sakyaputtanivesane.

50.

‘‘Sabbakālampi pathaviṃ, na passāma na laṅkataṃ;

Cikkhallabhūmimasuciṃ [cikkhallaṃ bhūmiṃ gamanaṃ (syā.)], na passāma mahāmune.

51.

‘‘Agāraṃ vasante amhe, sakkāraṃ sabbakālikaṃ;

Upanenti sadā sabbaṃ, pubbakammaphalena no [pubbakammaphalaṃ tato (sī. pī.)].

52.

‘‘Agāraṃ pajahitvāna, pabbajitvānagāriyaṃ;

Saṃsārapathanitthiṇṇā, vītarāgā bhavāmase [natthi dāni punabbhavo (sī. syā. pī.)].

53.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti sadā amhe, sahassāni tato tato.

54.

‘‘Kilesā jhāpitā amhaṃ…pe… viharāma anāsavā.

55.

‘‘Svāgataṃ vata no āsi…pe… kataṃ buddhassa sāsanaṃ.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ caturāsītibrāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Caturāsītibhikkhunīsahassāpadānaṃ dutiyaṃ.

3. Uppaladāyikātherīapadānaṃ

57.

‘‘Nagare aruṇavatiyā, aruṇo nāma khattiyo;

Tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ.

58.

‘‘Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;

‘Kusalaṃ me kataṃ natthi, ādāya gamiyaṃ mama.

59.

‘‘‘Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;

Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’.

60.

‘‘Evāhaṃ cintayitvāna, pahaṃsetvāna mānasaṃ;

Rājānaṃ upagantvāna, idaṃ vacanamabraviṃ.

61.

‘‘‘Itthī nāma mayaṃ deva, purisānittarā ahu [purisānugatā sadā (sī.), purisā na bhavāma no (syā.), purisānaṃ bharā mayaṃ (pī.)];

Ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya’.

62.

‘‘Adāsi me tadā rājā, samaṇaṃ bhāvitindriyaṃ;

Tassa pattaṃ gahetvāna, paramannena pūrayiṃ.

63.

‘‘Pūretvā paramaṃ annaṃ, saha sugandhalepanaṃ;

Mahācelena chāditvā, adāsiṃ tuṭṭhamānasā.

64.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

65.

‘‘Sahassadevarājūnaṃ, mahesittamakārayiṃ;

Sahassacakkavattīnaṃ, mahesittamakārayiṃ.

66.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Nānāvidhaṃ bahuṃ aññaṃ, tassa kammaphalaṃ tato.

67.

‘‘Uppalasseva me vaṇṇo, abhirūpā sudassanā;

Itthisabbaṅgasampannā, abhijātā jutindharā.

68.

‘‘Pacchime bhave sampatte, ajāyiṃ sākiye kule;

Nārīsahassapāmokkhā, suddhodanasutassahaṃ.

69.

‘‘Nibbinditvā agārehaṃ, pabbajiṃ anagāriyaṃ;

Sattamīrattisampattā [sattamiṃrattimapattā (sī. syā. pī.)], catusaccamapāpuṇiṃ.

70.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Parimetuṃ na sakkomi, piṇḍapātassidaṃ phalaṃ.

71.

‘‘Yaṃ mayhaṃ pūritaṃ kammaṃ, kusalaṃ sarase muni;

Tuyhatthāya mahāvīra, paricattaṃ bahuṃ mayā.

72.

‘‘Ekattiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

73.

‘‘Dve gatiyo pajānāmi, devattaṃ atha mānusaṃ;

Aññaṃ gatiṃ na jānāmi, piṇḍapātassidaṃ phalaṃ.

74.

‘‘Ucce kule pajāyāmi, mahāsāle [tayo sāla (ka.)] mahaddhane;

Aññe kule na jāyāmi, piṇḍapātassidaṃ phalaṃ.

75.

‘‘Bhavābhave saṃsaritvā, sukkamūlena coditā;

Amanāpaṃ na passāmi, somanassakataṃ phalaṃ.

76.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

77.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

78.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

79.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

80.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

81.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.

Uppaladāyikātheriyāpadānaṃ tatiyaṃ.

4. Siṅgālamātutherīapadānaṃ

82.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

83.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;

Nānāratanapajjote, iddhe phīte mahaddhane.

84.

‘‘Pitunā saha gantvāna, mahājanapurakkhatā;

Dhammaṃ buddhassa sutvāna, pabbajiṃ anagāriyaṃ.

85.

‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;

Vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.

86.

‘‘Buddhe pasannā dhamme ca, saṅghe ca tibbagāravā;

Saddhammassavane yuttā, buddhadassanalālasā [buddhadassanasālayā (syā.)].

87.

‘‘Aggaṃ saddhādhimuttānaṃ, assosiṃ bhikkhuniṃ tadā;

Taṃ ṭhānaṃ patthayitvāna, tisso sikkhā apūrayiṃ.

88.

‘‘Tato maṃ sugato āha, karuṇānugatāsayo;

‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

89.

‘‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

90.

‘‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna [buddhānusāsanaṃ (sī.), buddhānaṃ sāsanaṃ (syā.)] sāsanaṃ’.

91.

‘‘Taṃ sutvāhaṃ pamuditā, apucchiṃ paṇidhiṃ mama;

Tadā anomo amito, byākarittha vināyako;

‘Buddhe pasannā kalyāṇī, lacchase taṃ supatthitaṃ.

92.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

93.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Siṅgālakassa [sigālakassa (sī. pī.)] mātāti, hessati satthu sāvikā’.

94.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paṭipattīhi nāyakaṃ.

95.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

96.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, mahāratanasañcaye.

97.

‘‘Putto siṅgālako nāma, mamāsi vipathe rato;

Diṭṭhigahanapakkhando, disāpūjanatapparo.

98.

‘‘Nānādisā namassantaṃ [namassati (syā.)], piṇḍāya nagaraṃ vajaṃ;

Taṃ disvā ovadī buddho, magge ṭhatvā vināyako.

99.

‘‘Tassa desayato dhammaṃ, panādo vimhayo ahu;

Dvekoṭinaranārīnaṃ, dhammābhisamayo ahu.

100.

‘‘Tadāhaṃ parisaṃ gantvā, sutvā sugatabhāsitaṃ;

Sotāpattiphalaṃ pattā, pabbajiṃ anagāriyaṃ.

101.

‘‘Na cireneva kālena, buddhadassanalālasā;

Anussatiṃ taṃ bhāvetvā, arahattamapāpuṇiṃ.

102.

‘‘Dassanatthāya buddhassa, sabbadā ca vajāmahaṃ;

Atittāyeva passāmi, rūpaṃ nayananandanaṃ.

103.

‘‘Sabbapāramisambhūtaṃ, lakkhīnilayanaṃ varaṃ;

Rūpaṃ sabbasubhākiṇṇaṃ, atittā viharāmahaṃ.

104.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

Siṅgālakassa yā mātā, aggā saddhādhimuttikā [saṃghavimuttikā (pī.), mamādhimuttikā (ka.)].

105.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmuni.

106.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

107.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

108.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

109.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

110.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti.

Siṅgālamātutheriyāpadānaṃ catutthaṃ.

5. Sukkātherīapadānaṃ

111.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

112.

‘‘Tadāhaṃ bandhumatiyaṃ, jātā aññatare kule;

Dhammaṃ sutvāna munino, pabbajiṃ anagāriyaṃ.

113.

‘‘Bahussutā dhammadharā, paṭibhānavatī tathā;

Vicittakathikā cāpi, jinasāsanakārikā.

114.

‘‘Tadā dhammakathaṃ katvā, hitāya janataṃ bahuṃ [janatāya hitaṃ bahuṃ (sī.) … sadā (syā.), hitāya janasaṃsariṃ (pī.)];

Tato cutāhaṃ tusitaṃ, upapannā yasassinī.

115.

‘‘Ekatiṃse ito kappe, sikhī viya sikhī jino;

Tapanto yasasā loke [lokaṃ (syā. pī.)], uppajji vadataṃ varo.

116.

‘‘Tadāpi pabbajitvāna, buddhasāsanakovidā;

Jotetvā jinavākyāni, tatopi tidivaṃ gatā.

117.

‘‘Ekatiṃseva kappamhi, vessabhū nāma nāyako;

Uppajjittha mahāñāṇī, tadāpi ca tathevahaṃ.

118.

‘‘Pabbajitvā dhammadharā, jotayiṃ jinasāsanaṃ;

Gantvā marupuraṃ rammaṃ, anubhosiṃ mahāsukhaṃ.

119.

‘‘Imamhi bhaddake kappe, kakusandho jinuttamo;

Uppajji narasaraṇo [narasaddūlo (sī. syā. pī.)], tadāpi ca tathevahaṃ.

120.

‘‘Pabbajitvā munimataṃ, jotayitvā yathāyukaṃ;

Tato cutāhaṃ tidivaṃ, agaṃ sabhavanaṃ yathā.

121.

‘‘Imasmiṃyeva kappamhi, koṇāgamananāyako;

Uppajji lokasaraṇo, araṇo amataṅgato [vadataṃ varo, sabbasattānamuttamo (syā.)].

122.

‘‘Tadāpi pabbajitvāna, sāsane tassa tādino;

Bahussutā dhammadharā, jotayiṃ jinasāsanaṃ.

123.

‘‘Imasmiṃyeva kappamhi, kassapo munimuttamo;

Uppajji lokasaraṇo, araṇo maraṇantagū.

124.

‘‘Tassāpi naravīrassa, pabbajitvāna sāsane;

Pariyāpuṭasaddhammā, paripucchāvisāradā.

125.

‘‘Susīlā lajjinī ceva, tīsu sikkhāsu kovidā;

Bahuṃ dhammakathaṃ katvā, yāvajīvaṃ mahāmune.

126.

‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

127.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, mahāratanasañcaye.

128.

‘‘Yadā bhikkhusahassena, parivuto lokanāyako;

Upāgami rājagahaṃ, sahassakkhena vaṇṇito.

129.

‘‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā’.

130.

‘‘Disvā buddhānubhāvaṃ taṃ, sutvāva guṇasañcayaṃ;

Buddhe cittaṃ pasādetvā, pūjayiṃ taṃ yathābalaṃ.

131.

‘‘Aparena ca kālena, dhammadinnāya santike;

Agārā nikkhamitvāna, pabbajiṃ anagāriyaṃ.

132.

‘‘Kesesu chijjamānesu, kilese jhāpayiṃ ahaṃ;

Uggahiṃ sāsanaṃ sabbaṃ, pabbajitvācirenahaṃ.

133.

‘‘Tato dhammamadesesiṃ, mahājanasamāgame;

Dhamme desiyamānamhi, dhammābhisamayo ahu.

134.

‘‘Nekapāṇasahassānaṃ, taṃ viditvātivimhito;

Abhippasanno me yakkho, bhamitvāna giribbajaṃ.

135.

‘‘Kiṃ me katā rājagahe manussā, madhuṃ pītāva acchare;

Ye sukkaṃ na upāsanti, desentiṃ amataṃ padaṃ.

136.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamivaddhagū.

137.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

138.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

139.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

140.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

141.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

142.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ sukkā bhikkhunī imā gāthāyo abhāsitthāti.

Sukkātheriyāpadānaṃ pañcamaṃ.

Pañcamaṃ bhāṇavāraṃ.

6. Abhirūpanandātherīapadānaṃ

143.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammesu cakkhumā.

144.

‘‘Tadāhaṃ bandhumatiyaṃ, iddhe phīte mahākule;

Jātā surūpā dayitā, pūjanīyā janassa ca.

145.

‘‘Upagantvā mahāvīraṃ, vipassiṃ lokanāyakaṃ;

Dhammaṃ suṇitvā saraṇaṃ, upesiṃ naranāyakaṃ.

146.

‘‘Sīlesu saṃvutā hutvā, nibbute ca naruttame;

Dhātuthūpassa upari, soṇṇacchattamapūjayiṃ.

147.

‘‘Muttacāgā sīlavatī, yāvajīvaṃ tato cutā;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.

148.

‘‘Tadā dasahi ṭhānehi, adhibhotvāna sesake [adhibhotvā asesato (syā.)];

Rūpasaddehi gandhehi, rasehi phusanehi ca.

149.

‘‘Āyunāpi ca vaṇṇena, sukhena yasasāpi ca;

Tathevādhipateyyena, adhigayha virocahaṃ.

150.

‘‘Pacchime ca bhave dāni, jātāhaṃ kapilavhaye;

Dhītā khemakasakkassa, nandā nāmāti vissutā.

151.

‘‘Abhirūpasampadampi [abhirupaṃ upapadaṃ (sī.), abhirupaṃ uppādaṃ (pī.)], ahu me kantisūcakaṃ;

Yadāhaṃ yobbanappattā, rūpalāvaññabhūsitā.

152.

‘‘Tadā [tadā mamatthaṃ (sī.), idha mamatte (syā. ka.)] matthe sakyānaṃ, vivādo sumahā ahu;

Pabbājesi tato tāto, mā sakyā vinassiṃsuti.

153.

‘‘Pabbajitvā tathāgataṃ, rūpadessiṃ naruttamaṃ;

Sutvāna nopagacchāmi, mama rūpena gabbitā.

154.

‘‘Ovādampi na gacchāmi, buddhadassanabhīrutā;

Tadā jino upāyena, upanetvā sasantikaṃ.

155.

‘‘Tissitthiyo [tisso thīyo (sī. pī.)] nidassesi, iddhiyā maggakovido;

Accharārūpasadisaṃ, taruṇiṃ jaritaṃ [jarikaṃ (syā. ka.)] mataṃ.

156.

‘‘Tāyo disvā susaṃviggā, virattāse kaḷevare;

Aṭṭhāsiṃ bhavanibbindā, tadā maṃ āha nāyako.

157.

‘‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

158.

‘‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ.

159.

‘‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha vacchasi’.

160.

‘‘Tassā me appamattāya, vicarantiyā [vicarantvādha (sī.), vicinantīdha (syā. pī.)] yoniso;

Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.

161.

‘‘Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;

Appamattā visaṃyuttā, upasantāmhi nibbutā.

162.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

163.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

164.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

165.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

166.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

167.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti.

Abhirūpanandātheriyāpadānaṃ chaṭṭhaṃ.

7. Aḍḍhakāsitherīapadānaṃ

168.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

169.

‘‘Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;

Saṃvutā pātimokkhamhi, indriyesu ca pañcasu.

170.

‘‘Mattaññunī ca asane, yuttā jāgariyepi ca;

Vasantī yuttayogāhaṃ, bhikkhuniṃ vigatāsavaṃ.

171.

‘‘Akkosiṃ duṭṭhacittāhaṃ, gaṇiketi bhaṇiṃ tadā;

Tena pāpena kammena, nirayamhi apaccisaṃ.

172.

‘‘Tena kammāvasesena, ajāyiṃ gaṇikākule;

Bahusova parādhīnā, pacchimāya ca jātiyaṃ.

173.

‘‘Kāsīsu seṭṭhikulajā, brahmacārībalenahaṃ;

Accharā viya devesu, ahosiṃ rūpasampadā.

174.

‘‘Disvāna dassanīyaṃ maṃ, giribbajapuruttame;

Gaṇikatte nivesesuṃ, akkosanabalena me.

175.

‘‘Sāhaṃ sutvāna saddhammaṃ, buddhaseṭṭhena desitaṃ;

Pubbavāsanasampannā, pabbajiṃ anagāriyaṃ.

176.

‘‘Tadūpasampadatthāya, gacchantī jinasantikaṃ;

Magge dhutte ṭhite sutvā, labhiṃ dūtopasampadaṃ.

177.

‘‘Sabbakammaṃ parikkhīṇaṃ, puññaṃ pāpaṃ tatheva ca;

Sabbasaṃsāramuttiṇṇā, gaṇikattañca khepitaṃ.

178.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

179.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

180.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.

181.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

182.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

183.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ aḍḍhakāsi bhikkhunī imā gāthāyo abhāsitthāti.

Aḍḍhakāsitheriyāpadānaṃ sattamaṃ.

8. Puṇṇikātherīapadānaṃ

184.

‘‘Vipassino bhagavato, sikhino vessabhussa ca;

Kakusandhassa munino, koṇāgamanatādino.

185.

‘‘Kassapassa ca buddhassa, pabbajitvāna sāsane;

Bhikkhunī sīlasampannā, nipakā saṃvutindriyā.

186.

‘‘Bahussutā dhammadharā, dhammatthapaṭipucchikā;

Uggahetā ca dhammānaṃ, sotā payirupāsitā.

187.

‘‘Desentī janamajjhehaṃ, ahosiṃ jinasāsane;

Bāhusaccena tenāhaṃ, pesalā atimaññisaṃ.

188.

‘‘Pacchime ca bhave dāni, sāvatthiyaṃ puruttame;

Anāthapiṇḍino gehe, jātāhaṃ kumbhadāsiyā.

189.

‘‘Gatā udakahāriyaṃ, sotthiyaṃ dijamaddasaṃ;

Sītaṭṭaṃ toyamajjhamhi, taṃ disvā idamabraviṃ.

190.

‘‘‘Udahārī ahaṃ sīte, sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā [vācārosabhayaṭṭitā (syā.)].

191.

‘‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ’.

192.

‘‘‘Jānantī vata maṃ bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ [niddhantaṃ (sī. pī.), nudantaṃ (syā.)] katapāpakaṃ.

193.

‘‘‘Yo ce vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisiñcanā sopi [bhoti (sī. ka.) therīgā. 239], pāpakammā pamuccati’.

194.

‘‘Uttarantassa akkhāsiṃ, dhammatthasaṃhitaṃ padaṃ;

Tañca sutvā sa saṃviggo [susaṃviggo (syā.)], pabbajitvārahā ahu.

195.

‘‘Pūrentī ūnakasataṃ, jātā dāsikule yato;

Tato puṇṇāti nāmaṃ me, bhujissaṃ maṃ akaṃsu te.

196.

‘‘Seṭṭhiṃ tatonujānetvā [tato anumodetvā (sī. syā.), tato anumānetvā (pī.)], pabbajiṃ anagāriyaṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

197.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

198.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

199.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

200.

‘‘Bhāvanāya mahāpaññā, suteneva sutāvinī;

Mānena nīcakulajā, na hi kammaṃ vinassati [panassati (syā.)].

201.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

202.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

203.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti.

Puṇṇikātheriyāpadānaṃ aṭṭhamaṃ.

9. Ambapālitherīapadānaṃ

204.

‘‘Yo raṃsiphusitāveḷo, phusso nāma mahāmuni;

Tassāhaṃ bhaginī āsiṃ, ajāyiṃ khattiye kule.

205.

‘‘Tassa dhammaṃ suṇitvāhaṃ, vippasannena cetasā;

Mahādānaṃ daditvāna, patthayiṃ rūpasampadaṃ.

206.

‘‘Ekatiṃse ito kappe, sikhī lokagganāyako;

Uppanno lokapajjoto, tilokasaraṇo jino.

207.

‘‘Tadāruṇapure ramme, brāhmaññakulasambhavā;

Vimuttacittaṃ kupitā, bhikkhuniṃ abhisāpayiṃ.

208.

‘‘Vesikāva anācārā, jinasāsanadūsikā;

Evaṃ akkosayitvāna, tena pāpena kammunā.

209.

‘‘Dāruṇaṃ nirayaṃ gantvā, mahādukkhasamappitā;

Tato cutā manussesu, upapannā tapassinī.

210.

‘‘Dasajātisahassāni, gaṇikattamakārayiṃ;

Tamhā pāpā na muccissaṃ, bhutvā duṭṭhavisaṃ yathā.

211.

‘‘Brahmacariyamasevissaṃ [brahmavesamasevissaṃ (syā.), brahmaceramasevissaṃ (pī.)], kassape jinasāsane;

Tena kammavipākena, ajāyiṃ tidase pure.

212.

‘‘Pacchime bhave sampatte, ahosiṃ opapātikā;

Ambasākhantare jātā, ambapālīti tenahaṃ.

213.

‘‘Parivutā pāṇakoṭīhi, pabbajiṃ jinasāsane;

Pattāhaṃ acalaṃ ṭhānaṃ, dhītā buddhassa orasā.

214.

‘‘Iddhīsu ca vasī homi, sotadhātuvisuddhiyā;

Cetopariyañāṇassa, vasī homi mahāmune.

215.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

216.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

217.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

218.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

219.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ ambapāli bhikkhunī imā gāthāyo

Abhāsitthāti.

Ambapālitheriyāpadānaṃ navamaṃ.

10. Pesalātherīapadānaṃ

220.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

221.

‘‘Sāvatthiyaṃ pure vare, upāsakakule ahaṃ;

Pasūtā taṃ [naṃ (syā.)] jinavaraṃ, disvā sutvā ca desanaṃ.

222.

‘‘Taṃ vīraṃ saraṇaṃ gantvā, sīlāni ca samādiyiṃ;

Kadāci so mahāvīro, mahājanasamāgame.

223.

‘‘Attano abhisambodhiṃ, pakāsesi narāsabho;

Ananussutadhammesu, pubbe dukkhādikesu ca.

224.

‘‘Cakkhu ñāṇañca paññā ca, vijjāloko ca āsi me;

Taṃ sutvā uggahetvāna, paripucchiñca bhikkhavo.

225.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

226.

‘‘Pacchime ca bhave dāni, jātā seṭṭhimahākule;

Upecca buddhaṃ saddhammaṃ, sutvā saccūpasaṃhitaṃ.

227.

‘‘Pabbajitvācireneva, saccatthāni [sabbatthāni (syā. ka.)] vicintayaṃ;

Khepetvā āsave sabbe, arahattamapāpuṇiṃ.

228.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmune.

229.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

230.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

231.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

232.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

233.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ pesalā [selā (syā. pī.)] bhikkhunī imā gāthāyo abhāsitthāti.

Pesalātheriyāpadānaṃ dasamaṃ.

Khattiyāvaggo catuttho.

Tassuddānaṃ –

Khattiyā brāhmaṇī ceva, tathā uppaladāyikā;

Siṅgālamātā sukkā ca, abhirūpā aḍḍhakāsikā.

Puṇṇā ca ambapālī ca, pesalāti ca tā dasa;

Gāthāyo dvisatānettha, dvicattālīsa cuttari.

Atha vagguddānaṃ –

Sumedhā ekūposathā, kuṇḍalakesī khattiyā;

Sahassaṃ tisatā gāthā, sattatālīsa piṇḍitā.

Saha uddānagāthāhi, gaṇitāyo vibhāvibhi;

Sahassaṃ tisataṃ gāthā, sattapaññāsameva cāti.

Therikāpadānaṃ samattaṃ.

Apadānapāḷi samattā.