Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Mahāniddesapāḷi

1. Aṭṭhakavaggo

1. Kāmasuttaniddeso

1.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

Kāmaṃ kāmayamānassāti kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā; attharaṇā pāvuraṇā [pāpuraṇā (sī. syā.)] dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyaṃ vatthu – vatthukāmā.

Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā; ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā; hīnā kāmā majjhimā kāmā paṇītā kāmā; āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā; nimmitā kāmā animmitā kāmā paranimmitā kāmā; pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā; sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā – ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo; saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo; yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.

‘‘Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;

Na taṃ saṅkappayissāmi, evaṃ kāma na hohisī’’ti [na hehisīti (syā.)]. –

Ime vuccanti kilesakāmā. Kāmayamānassāti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti – kāmaṃ kāmayamānassa.

Tassa ce taṃ samijjhatīti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Tanti vatthukāmā vuccanti – manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti – tassa ce taṃ samijjhati.

Addhā pītimano hotīti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ – addhāti. Pītīti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā abhipharaṇatā cittassa. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, ayaṃ vuccati mano. Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo. Pītimano hotīti pītimano hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano muditamano pamoditamano hotīti – addhā pītimano hoti.

Laddhā macco yadicchatīti. Laddhāti labhitvā paṭilabhitvā adhigantvā vinditvā. Maccoti satto naro mānavo poso puggalo jīvo jāgu [jātu (syā.), jagu (ka.)] jantu indagu [hindagū (sī. syā.)] manujo. Yadicchatīti yaṃ icchati yaṃ sādiyati yaṃ pattheti yaṃ piheti yaṃ abhijappati, rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti, laddhā macco yadicchati.

Tenāha bhagavā –

‘‘Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchatī’’ti.

2.

Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppati.

Tassa ce kāmayānassāti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Kāmayānassāti kāme icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa. Atha vā kāmataṇhāya yāyati niyyati vuyhati saṃharīyati. Yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃharīyati; evamevaṃ kāmataṇhāya yāyati niyyati vuyhati saṃharīyatīti – tassa ce kāmayānassa.

Chandajātassa jantunoti. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ, tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto. Jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti – chandajātassa jantuno.

Te kāmā parihāyantīti – te vā kāmā parihāyanti, so vā kāmehi parihāyati. Kathaṃ te kāmā parihāyanti? Tassa tiṭṭhantasseva te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, nihitaṃ vā nādhigacchati, duppayuttā vā kammantā bhijjanti, kule vā kulaṅgāro uppajjati, yo te bhoge vikirati vidhamati [vidhameti (syā.)] viddhaṃseti aniccatāyeva aṭṭhamī. Evaṃ te kāmā hāyanti parihāyanti paridhaṃsenti paripatanti antaradhāyanti vippalujjanti. Kathaṃ so kāmehi parihāyati? Tiṭṭhanteva te bhoge so cavati marati vippalujjati. Evaṃ so kāmehi hāyati parihāyati paridhaṃseti paripatati antaradhāyati vippalujjati.

Corā haranti rājāno, aggi dahati nassati;

Atha antena jahati [atho antena heti (syā.), asahantena dahati (ka.)], sarīraṃ sapariggahaṃ;

Etadaññāya medhāvī, bhuñjetha ca dadetha ca.

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupeti ṭhānanti, te kāmā parihāyanti.

Sallaviddhova ruppatīti. Yathā ayomayena vā sallena viddho, aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭīyati pīḷīyati, byādhito domanassito hoti, evameva vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. So kāmasallena ca sokasallena ca viddho, ruppati kuppati ghaṭṭīyati pīḷīyati byādhito domanassito hotīti – sallaviddhova ruppati.

Tenāha bhagavā –

‘‘Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī’’ti.

3.

Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattati.

Yo kāme parivajjetīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Kāme parivajjetīti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeti? ‘‘Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘tiṇukkūpamā kāmā anudahanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘yācitakūpamā kāmā tāvakālikaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘rukkhaphalūpamā kāmā sambhañjanaparibhañjanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘asisūnūpamā kāmā adhikuṭṭanaṭṭhenā’’ti [adhikantanaṭṭhenāti (syā.)] passanto vikkhambhanato kāme parivajjeti, ‘‘sattisūlūpamā kāmā vinivijjhanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘sappasirūpamā kāmā sappaṭibhayaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘aggikkhandhūpamā kāmā mahābhitāpanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti.

Buddhānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti, dhammānussatiṃ bhāventopi…pe… saṅghānussatiṃ bhāventopi… sīlānussatiṃ bhāventopi… cāgānussatiṃ bhāventopi… devatānussatiṃ bhāventopi… ānāpānassatiṃ [ānāpānasatiṃ (sī.)] bhāventopi… maraṇassatiṃ bhāventopi… kāyagatāsatiṃ bhāventopi… upasamānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti.

Paṭhamaṃ jhānaṃ bhāventopi vikkhambhanato kāme parivajjeti, dutiyaṃ jhānaṃ bhāventopi…pe… tatiyaṃ jhānaṃ bhāventopi… catutthaṃ jhānaṃ bhāventopi… ākāsānañcāyatanasamāpattiṃ bhāventopi… viññāṇañcāyatanasamāpattiṃ bhāventopi… ākiñcaññāyatanasamāpattiṃ bhāventopi … nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.

Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti, sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti, anāgāmimaggaṃ bhāventopi anusahagate kāme samucchedato parivajjeti, arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samucchedato kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti – yo kāme parivajjeti.

Sappasseva padā siroti. Sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti sappo; bhujanto gacchatīti bhujago; urena gacchatīti urago; pannasiro gacchatīti pannago; sirena supatīti [sappatīti (ka.)] sarīsapo [siriṃsapo (sī.)]; bile sayatīti bilāsayo; guhāyaṃ sayatīti guhāsayo; dāṭhā tassa āvudhoti dāṭhāvudho; visaṃ tassa ghoranti ghoraviso; jivhā tassa duvidhāti dvijivho; dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū. Yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo pādena sappasiraṃ vajjeyya vivajjeyya parivajjeyya abhinivajjeyya; evameva sukhakāmo dukkhapaṭikkūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti – sappasseva padā siro.

Somaṃ visattikaṃ loke, sato samativattatīti. Soti yo kāme parivajjeti. Visattikā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho [paḷigedho (sī.)] saṅgo paṅko, ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā, suttaṃ visatā āyūhinī [āyūhanī (sī. syā.)] dutiyā paṇidhi bhavanetti, vanaṃ vanatho sandhavo sneho apekkhā paṭibandhu, āsā āsīsanā āsīsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā, lābhāsā janāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ, upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.

Visattikāti. Kenaṭṭhena visattikā? Visatāti visattikā; visālāti visattikā; visaṭāti visattikā; visakkatīti visattikā; visaṃharatīti visattikā; visaṃvādikāti visattikā; visamūlāti visattikā; visaphalāti visattikā; visaparibhogoti visattikā; visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe, kule gaṇe āvāse lābhe yase, pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave, saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.

Loketi apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.

Aparehipi catūhi kāraṇehi sato – asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satiparibandhānaṃ dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhattā sato.

Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccorohaṇatāya [apaccoropanatāya (sī.)] sato.

Aparehipi catūhi kāraṇehi sato – sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati sato.

Somaṃ visattikaṃ loke, sato samativattatīti. Loke vā sā visattikā, loke vā taṃ visattikaṃ sato tarati uttarati patarati samatikkamati vītivattatīti – somaṃ visattikaṃ loke, sato samativattati.

Tenāha bhagavā –

‘‘Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattatī’’ti.

4.

Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;

Thiyo bandhū puthu kāme, yo naro anugijjhati.

Khettaṃ vatthuṃ hiraññaṃ vāti. Khettanti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhumakkhettaṃ tilakkhettaṃ. Vatthunti gharavatthuṃ koṭṭhakavatthuṃ purevatthuṃ pacchāvatthuṃ ārāmavatthuṃ vihāravatthuṃ. Hiraññanti hiraññaṃ vuccati kahāpaṇoti – khettaṃ vatthuṃ hiraññaṃ vā.

Gavāssaṃ dāsaporisanti. Gavanti gavā [gāvo (ka.)] vuccanti. Assāti pasukādayo vuccanti. Dāsāti cattāro dāsā – antojātako dāso, dhanakkītako dāso, sāmaṃ vā dāsabyaṃ upeti, akāmako vā dāsavisayaṃ upeti.

‘‘Āmāya dāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;

Sāmañca eke upayanti dāsyaṃ, bhayāpanuṇṇāpi bhavanti dāsā’’ti.

Purisāti tayo purisā – bhatakā, kammakarā, upajīvinoti – gavāssaṃ dāsaporisaṃ.

Thiyo bandhū puthu kāmeti. Thiyoti itthipariggaho vuccati. Bandhūti cattāro bandhū – ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mantabandhavāpi bandhu, sippabandhavāpi bandhu. Puthu kāmeti bahū kāme. Ete puthu kāmā manāpikā rūpā…pe… manāpikā phoṭṭhabbāti – thiyo bandhū puthu kāme.

Yo naro anugijjhatīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito pvā devo vā manusso vā. Naroti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Anugijjhatīti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatīti – yo naro anugijjhati.

Tenāha bhagavā –

‘‘Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;

Thiyo bandhū puthu kāme, yo naro anugijjhatī’’ti.

5.

Abalā naṃ balīyanti, maddante naṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.

Abalā naṃ balīyantīti. Abalāti abalā kilesā dubbalā appabalā appathāmakā hīnā nihīnā ( ) [(parihīnā) (sī. syā.)] omakā lāmakā chatukkā parittā. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti, evampi abalā naṃ balīyanti. Atha vā, abalaṃ puggalaṃ dubbalaṃ appabalaṃ appathāmakaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ chatukkaṃ parittaṃ, yassa natthi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – evampi abalā naṃ balīyantīti.

Maddante naṃ parissayāti. Dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā [mahisā (sī. syā.)] hatthī ahivicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā [rakkhasā (ka.)] vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā – ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ, māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā – ime vuccanti paṭicchannaparissayā.

Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya, sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya, jāgariyānuyogassa satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhipādānaṃ bhāvanānuyogassa, pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa, sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa – imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti – parissayā.

Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī’’ti. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Tayome, bhikkhave, antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalaṃ [antarāmalo (syā.)] antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso…pe… moho, bhikkhave, antarāmalaṃ antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā.

‘‘Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhantamaṃ [andhatamaṃ (syā. ka.)] tadā hoti, yaṃ lobho sahate naraṃ.

‘‘Anatthajanano doso, doso cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;

Andhantamaṃ tadā hoti, yaṃ doso sahate naraṃ.

‘‘Anatthajanano moho, moho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;

Andhantamaṃ tadā hoti, yaṃ moho sahate nara’’nti.

Evampi tatrāsayāti – parissayā.

Vuttampi hetaṃ bhagavatā – ‘‘tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya.

‘‘Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;

Hiṃsanti attasambhūtā, tacasāraṃva samphala’’nti.

Evampi tatrāsayāti – parissayā.

Vuttampi cetaṃ bhagavatā –

‘‘Rāgo ca doso ca itonidānā, arati rati lomahaṃso itojā;

Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī’’ti [dhaṅkamivossajjanti (syā.)].

Evampi tatrāsayāti – parissayā. Maddante naṃ parissayāti. Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – maddante naṃ parissayā.

Tato naṃ dukkhamanvetīti. Tatoti tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti, jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti, byādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti, maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti, sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti, nerayikaṃ dukkhaṃ, tiracchānayonikaṃ dukkhaṃ, pettivisayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, mānusikaṃ dukkhaṃ… gabbhokkantimūlakaṃ dukkhaṃ… gabbhe ṭhitimūlakaṃ dukkhaṃ… gabbhā vuṭṭhānamūlakaṃ dukkhaṃ… jātassūpanibandhakaṃ dukkhaṃ… jātassa parādheyyakaṃ dukkhaṃ… attūpakkamaṃ dukkhaṃ… parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti, saṅkhāradukkhaṃ… vipariṇāmadukkhaṃ … cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassadukkhaṃ… mātumaraṇaṃ dukkhaṃ… pitumaraṇaṃ dukkhaṃ… bhātumaraṇaṃ dukkhaṃ… bhaginimaraṇaṃ dukkhaṃ… puttamaraṇaṃ dukkhaṃ… dhītumaraṇaṃ dukkhaṃ … ñātibyasanaṃ dukkhaṃ… bhogabyasanaṃ dukkhaṃ… rogabyasanaṃ dukkhaṃ… sīlabyasanaṃ dukkhaṃ… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – tato naṃ dukkhamanveti.

Nāvaṃ bhinnamivodakanti. Yathā bhinnaṃ nāvaṃ dakamesiṃ [udakadāyito (sī.), udakaṃ anvāyikaṃ (syā.)] tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti, puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti, pacchatopi… heṭṭhatopi… passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti; evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti…pe… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – nāvaṃ bhinnamivodakaṃ.

Tenāha bhagavā –

‘‘Abalā naṃ balīyanti, maddante naṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodaka’’nti.

6.

Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.

Tasmā jantu sadā satoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti – tasmā. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ avīci santati sahitaṃ phassitaṃ [phusitaṃ (sī. syā.)], purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ, kāḷe juṇhe vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehi catūhi kāraṇehi sato…pe… so vuccati satoti – tasmā jantu sadā sato.

Kāmāni parivajjayeti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeyya? ‘‘Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya, ‘‘maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya, ‘‘tiṇukkūpamā kāmā anudahanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento vikkhambhanato kāme parivajjeyya. Evaṃ vikkhambhanato kāme parivajjeyya…pe… evaṃ samucchedato kāme parivajjeyyāti – kāmāni parivajjaye.

Te pahāya tare oghanti. Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; byāpādanīvaraṇaṃ…pe… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – te pahāya tare oghaṃ.

Nāvaṃ sitvāva pāragūti. Yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ sitvā [siñcitvā (sī. syā.)] osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya; evameva vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ… byāpādanīvaraṇaṃ… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya. Pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Pāraṃ gaccheyyāti – pāraṃ adhigaccheyya, pāraṃ phuseyya, pāraṃ sacchikareyya. Pāragūti yopi pāraṃ gantukāmo sopi pāragū; yopi pāraṃ gacchati sopi pāragū; yopi pāraṃ gato, sopi pāragū.

Vuttampi hetaṃ bhagavatā –

Tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti. Brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacanaṃ. So abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū. Abhiññāpāragū sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ ariyamaggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāraṃ gato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ.

So ukkhittapaligho saṃkiṇṇaparikkho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto. So nevācinati [neva ācināti (sī. syā.)] nāpacinati, apacinitvā ṭhito. Neva pajahati na upādiyati, pajahitvā ṭhito. Neva saṃsibbati [neva sineti (sī.), neva visīneti (syā.)] na ussineti, visinitvā ṭhito. Neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Asekkhena sīlakkhandhena samannāgatattā ṭhito. Asekkhena samādhikkhandhena… asekkhena paññākkhandhena… asekkhena vimuttikkhandhena… asekkhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kaṭaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito, karuṇāya… muditāya… upekkhāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya [atammayatāya (sī.), akammaññatāya (syā.)] pārisuddhiyā ṭhito, vimuttattā ṭhito, santussitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, (bhavapariyante ṭhito, saṃsārapariyante ṭhito vaṭṭapariyante ṭhito, antime bhave ṭhito,) [( ) natthi sīhaḷapotthake] antime samussaye ṭhito, antimadehadharo arahā.

‘‘Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi tassa punabbhavo’’ti.

Nāvaṃ sitvāva pāragūti. Tenāha bhagavā –

‘‘Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū’’ti.

Kāmasuttaniddeso paṭhamo.

2. Guhaṭṭhakasuttaniddeso

Atha guhaṭṭhakasuttaniddesaṃ vakkhati –

7.

Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho;

Dūre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāyā.

Satto guhāyaṃ bahunābhichannoti. Sattoti hi kho vuttaṃ, api ca guhā tāva vattabbā. Guhā vuccati kāyo. Kāyoti vā guhāti vā dehoti vā sandehoti vā nāvāti vā rathoti vā dhajoti vā vammikoti vā nagaranti vā niḍḍanti vā kuṭīti vā gaṇḍoti vā kumbhoti vā nāgoti vā kāyassetaṃ adhivacanaṃ. Satto guhāyanti guhāyaṃ satto visatto āsatto laggo laggito palibuddho. Yathā bhittikhile vā nāgadante vā gaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ; evameva guhāyaṃ satto visatto āsatto laggo laggito palibuddho. Vuttañhetaṃ bhagavatā –

‘‘Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto; tasmā sattoti vuccati. Vedanāya kho, rādha…pe… saññāya kho, rādha… saṅkhāresu kho, rādha… viññāṇe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto; tasmā sattoti vuccati. Sattoti lagganādhivacana’’nti – satto guhāyaṃ. Bahunābhichannoti bahukehi kilesehi channo, rāgena channo dosena channo mohena channo kodhena channo upanāhena channo makkhena channo paḷāsena channo issāya channo macchariyena channo māyāya channo sāṭheyyena channo thambhena channo sārambhena channo mānena channo atimānena channo madena channo pamādena channo. Sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi channo vichanno ucchanno āvuto nivuto ovuto [ophuto (syā.)] pihito paṭicchanno paṭikujjitoti – satto guhāyaṃ bahunābhichanno.

Tiṭṭhaṃ naro mohanasmiṃ pagāḷhoti tiṭṭhanto naro ratto rāgavasena tiṭṭhati, duṭṭho dosavasena tiṭṭhati, mūḷho mohavasena tiṭṭhati, vinibaddho mānavasena tiṭṭhati, parāmaṭṭho diṭṭhivasena tiṭṭhati, vikkhepagato uddhaccavasena tiṭṭhati, aniṭṭhaṅgato vicikicchāvasena tiṭṭhati, thāmagato anusayavasena tiṭṭhati. Evampi tiṭṭhaṃ naro.

Vuttañhetaṃ bhagavatā – ‘‘santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi, bhikkhave, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhatī’’ti. Evampi tiṭṭhaṃ naro.

Vuttañhetaṃ bhagavatā – ‘‘rūpūpayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, rūpārammaṇaṃ rūpapatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vedanūpayaṃ vā, bhikkhave…pe… saññūpayaṃ… saṅkhārūpayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, saṅkhārārammaṇaṃ saṅkhārapatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjatī’’ti. Evampi tiṭṭhaṃ naro.

Vuttampi hetaṃ bhagavatā – ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sarajaṃ saupāyāsanti vadāmī’’ti. Evampi tiṭṭhaṃ naro.

‘‘Phasse ce, bhikkhave, āhāre…pe… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sarajaṃ saupāyāsanti vadāmī’’ti. Evampi tiṭṭhaṃ naro.

Mohanasmiṃ pagāḷhoti. Mohanā vuccanti pañca kāmaguṇā. Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kiṃ kāraṇā mohanā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti sampamuyhanti, mūḷhā sammūḷhā sampamūḷhā avijjāya andhīkatā āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitā, taṃ kāraṇā mohanā vuccanti pañca kāmaguṇā. Mohanasmiṃ pagāḷhoti mohanasmiṃ pagāḷho ogāḷho ajjhogāḷho nimuggoti – tiṭṭhaṃ naro mohanasmiṃ pagāḷho.

Dūre vivekā hi tathāvidho soti. Vivekāti tayo vivekā – kāyaviveko, cittaviveko, upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena vivitto viharati. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti. Ayaṃ kāyaviveko.

Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti. Tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Anāgāmissa anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Arahato rūpārūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā, tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti. Ayaṃ cittaviveko.

Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhiviveko vuccati amataṃ nibbānaṃ. Yo sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ upadhiviveko. Kāyaviveko ca vivekaṭṭhakāyānaṃ [vūpakaṭṭhakāyānaṃ (syā.)] nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.

Dūre vivekā hīti. Yo so evaṃ guhāyaṃ satto, evaṃ bahukehi kilesehi channo, evaṃ mohanasmiṃ pagāḷho, so kāyavivekāpi dūre, cittavivekāpi dūre, upadhivivekāpi dūre vidūre suvidūre na santike na sāmantā anāsanne vivekaṭṭhe [vavakaṭṭhe (sī.), anupakaṭṭhe (syā.)]. Tathāvidhoti tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so mohanasmiṃ pagāḷhoti – dūre vivekā hi tathāvidho so.

Kāmā hi loke na hi suppahāyāti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ, gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyaṃ vatthu – vatthukāmā. Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā, ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā, hīnā kāmā majjhimā kāmā paṇītā kāmā, āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā, nimmitā kāmā animmitā kāmā paranimmitā kāmā, pariggahitā kāmā apariggahitā kāmā, mamāyitā kāmā amamāyitā kāmā, sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo, saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.

‘‘Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;

Na taṃ saṅkappayissāmi, evaṃ kāma na hohisī’’ti. –

Ime vuccanti kilesakāmā. Loketi apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke. Kāmā hi loke na hi suppahāyāti. Kāmā hi loke duppahāyā duccajjā duppariccajjā dunnimmadayā dunniveṭhayā dubbiniveṭhayā duttarā duppatarā dussamatikkamā dubbinivattāti – kāmā hi loke na hi suppahāyā.

Tenāha bhagavā –

‘‘Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho;

Dūre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāyā’’ti.

8.

Icchānidānā bhavasātabaddhā, te duppamuñcā na hi aññamokkhā;

Pacchā pure vāpi apekkhamānā, ime va kāme purime va jappaṃ.

Icchānidānā bhavasātabaddhāti. Icchā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko, ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā, suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti, vanaṃ vanatho sandhavo sneho apekkhā paṭibandhu, āsā āsīsanā āsīsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā, lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañchikatā sādhukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ, upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ. Icchānidānāti icchānidānakā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti – icchānidānā.

Bhavasātabaddhāti. Ekaṃ bhavasātaṃ – sukhā vedanā. Dve bhavasātāni – sukhā ca vedanā iṭṭhañca vatthu. Tīṇi bhavasātāni – yobbaññaṃ, ārogyaṃ, jīvitaṃ. Cattāri bhavasātāni – lābho, yaso, pasaṃsā, sukhaṃ. Pañca bhavasātāni – manāpikā rūpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoṭṭhabbā. Cha bhavasātāni – cakkhusampadā, sotasampadā, ghānasampadā, jivhāsampadā, kāyasampadā, manosampadā. Bhavasātabaddhā, sukhāya vedanāya sātabaddhā, iṭṭhasmiṃ vatthusmiṃ baddhā, yobbaññe baddhā, ārogye baddhā, jīvite baddhā, lābhe baddhā, yase baddhā, pasaṃsāyaṃ baddhā, sukhe baddhā, manāpikesu rūpesu baddhā, saddesu… gandhesu… rasesu… manāpikesu phoṭṭhabbesu baddhā, cakkhusampadāya baddhā, sotaghānajivhākāyamanosampadāya baddhā, vibaddhā ābaddhā laggā laggitā palibaddhāti – icchānidānā bhavasātabaddhā.

Te duppamuñcā na hi aññamokkhāti te vā bhavasātavatthū duppamuñcā, sattā vā etto dummocayā. Kathaṃ te bhavasātavatthū duppamuñcā? Sukhā vedanā duppamuñcā, iṭṭhaṃ vatthu duppamuñcaṃ, yobbaññaṃ duppamuñcaṃ, ārogyaṃ duppamuñcaṃ, jīvitaṃ duppamuñcaṃ, lābho duppamuñco, yaso duppamuñco, pasaṃsā duppamuñcā, sukhaṃ duppamuñcaṃ, manāpikā rūpā duppamuñcā, manāpikā saddā… gandhā… rasā… phoṭṭhabbā duppamuñcā, cakkhusampadā duppamuñcā, sotaghānajivhākāyamanosampadā duppamuñcā dummocayā duppamocayā dunniveṭhayā dubbiniveṭhayā, duttarā duppatarā dussamatikkamā dubbinivattā. Evaṃ te bhavasātavatthū duppamuñcā.

Kathaṃ sattā etto dummocayā? Sukhāya vedanāya sattā dummocayā, iṭṭhasmā vatthusmā dummocayā, yobbaññā dummocayā, ārogyā dummocayā, jīvitā dummocayā, lābhā dummocayā, yasā dummocayā, pasaṃsāya dummocayā, sukhā dummocayā, manāpikehi rūpehi dummocayā, manāpikehi saddehi… gandhehi… rasehi… phoṭṭhabbehi dummocayā, cakkhusampadāya dummocayā, sotaghānajivhākāyamanosampadāya dummocayā duruddharā [duddharā (ka.)], dussamuddharā dubbuṭṭhāpayā dussamuṭṭhāpayā dunniveṭhayā dubbiniveṭhayā duttarā duppatarā dussamatikkamā dubbinivattā. Evaṃ sattā etto dummocayāti – te duppamuñcā.

Na hi aññamokkhāti te attanā palipapalipannā na sakkonti paraṃ palipapalipannaṃ uddharituṃ. Vuttañhetaṃ bhagavatā – ‘‘so vata, cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. So vata, cunda, attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatī’’ti. Evampi na hi aññamokkhā.

Atha vā natthañño koci mocetā. Te yadi muñceyyuṃ, sakena thāmena sakena balena sakena vīriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisavīriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā muñceyyunti. Evampi na hi aññamokkhā.

Vuttampi hetaṃ bhagavatā –

‘‘Nāhaṃ sahissāmi pamocanāya, kathaṃkathiṃ dhotaka kiñci loke;

Dhammañca seṭṭhaṃ abhijānamāno, evaṃ tuvaṃ oghamimaṃ taresī’’ti.

Evampi na hi aññamokkhā.

Vuttampi hetaṃ bhagavatā –

‘‘Attanāva kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye’’ti.

Evampi na hi aññamokkhā.

Vuttampi hetaṃ bhagavatā – ‘‘evameva kho, brāhmaṇa, tiṭṭhateva nibbānaṃ, tiṭṭhati nibbānagāmimaggo, tiṭṭhāmahaṃ samādapetā. Atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādhenti. Ettha kyāhaṃ, brāhmaṇa, karomi? Maggakkhāyī, brāhmaṇa, tathāgato. Maggaṃ buddho ācikkhati. Attanā paṭipajjamānā muñceyyu’’nti. Evampi na hi aññamokkhāti – te duppamuñcā na hi aññamokkhā.

Pacchā pure vāpi apekkhamānāti. Pacchā vuccati anāgataṃ, pure vuccati atītaṃ. Api ca atītaṃ upādāya anāgatañca paccuppannañca pacchā, anāgataṃ upādāya atītañca paccuppannañca pure. Kathaṃ pure apekkhaṃ karoti? ‘‘Evaṃrūpo ahosiṃ atītamaddhāna’’nti tattha nandiṃ samannāneti. ‘‘Evaṃvedano ahosiṃ… evaṃsañño ahosiṃ… evaṃsaṅkhāro ahosiṃ… evaṃviññāṇo ahosiṃ atītamaddhāna’’nti tattha nandiṃ samannāneti. Evampi pure apekkhaṃ karoti.

Atha vā ‘‘iti me cakkhu ahosi atītamaddhānaṃ, iti rūpā’’ti – tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. ‘‘Iti me sotaṃ ahosi atītamaddhānaṃ, iti saddā’’ti…pe… ‘‘iti me ghānaṃ ahosi atītamaddhānaṃ, iti gandhā’’ti… ‘‘iti me jivhā ahosi atītamaddhānaṃ, iti rasā’’ti… ‘‘iti me kāyo ahosi atītamaddhānaṃ, iti phoṭṭhabbā’’ti… ‘‘iti me mano ahosi atītamaddhānaṃ, iti dhammā’’ti – tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti.

Atha vā yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tadassādeti taṃ nikāmeti, tena ca vittiṃ āpajjati. Evampi pure apekkhaṃ karoti.

Kathaṃ pacchā apekkhaṃ karoti? ‘‘Evaṃrūpo siyaṃ anāgatamaddhāna’’nti tattha nandiṃ samannāneti. ‘‘Evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna’’nti tattha nandiṃ samannāneti. Evampi pacchā apekkhaṃ karoti.

Atha vā ‘‘iti me cakkhu siyā anāgatamaddhānaṃ, iti rūpā’’ti – appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. ‘‘Iti me sotaṃ siyā anāgatamaddhānaṃ, iti saddā’’ti… ‘‘iti me ghānaṃ siyā anāgatamaddhānaṃ, iti gandhā’’ti… ‘‘iti me jivhā siyā anāgatamaddhānaṃ, iti rasā’’ti… ‘‘iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbā’’ti… ‘‘iti me mano siyā anāgatamaddhānaṃ, iti dhammā’’ti – appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti.

Atha vā ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’’ti – appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karotīti – pacchā pure vāpi apekkhamānā.

Ime va kāme purime va jappanti. Ime va kāmeti paccuppanne pañca kāmaguṇe icchantā sādiyantā patthayantā pihayantā abhijappantā. Purime va jappanti atīte pañca kāmaguṇe jappantā pajappantā abhijappantāti – ime va kāme purime va jappaṃ.

Tenāha bhagavā –

‘‘Icchānidānā bhavasātabaddhā, te duppamuñcā na hi aññamokkhā;

Pacchā pure vāpi apekkhamānā, ime va kāme purime va jappa’’nti.

9.

Kāmesu giddhā pasutā pamūḷhā, avadāniyā te visame niviṭṭhā;

Dukkhūpanītā paridevayanti, kiṃsū bhavissāma ito cutāse.

Kāmesu giddhā pasutā pamūḷhāti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Kilesakāmena vatthukāmesu rattā giddhā gadhitā mucchitā ajjhosannā [ajjhopannā (sī. syā.)] laggā laggitā palibuddhāti – kāmesu giddhā.

Pasutāti yepi kāme esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti… sadde… gandhe… rase… phoṭṭhabbe…pe… pariyesanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paṭilabhanti… sadde… gandhe … rase… phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paribhuñjanti … sadde… gandhe… rase… phoṭṭhabbe paribhuñjanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yathā kalahakārako kalahapasuto, kammakārako kammapasuto, gocare caranto gocarapasuto, jhāyī jhānapasuto; evameva yepi kāme esanti gavesati pariyesanti, taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti… sadde… gandhe… rase… phoṭṭhabbe…pe… pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paṭilabhanti… sadde… gandhe… rase… phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paribhuñjanti… sadde… gandhe… rase… phoṭṭhabbe paribhuñjanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Pamūḷhāti yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhīkatā āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti – kāmesu giddhā pasutā pamūḷhā.

Avadāniyā te visame niviṭṭhāti. Avadāniyāti avagacchantītipi avadāniyā, maccharinopi vuccanti avadāniyā, buddhānaṃ sāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti – avadāniyā. Kathaṃ avagacchantīti avadāniyā? Nirayaṃ gacchanti, tiracchānayoniṃ gacchanti, pettivisayaṃ gacchantīti, evaṃ āgacchantīti – avadāniyā. Kathaṃ maccharino vuccanti avadāniyā? Pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. Api ca, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho. Idaṃ vuccati macchariyaṃ. Iminā macchariyena avadaññutāya samannāgatā janā pamattā. Evaṃ maccharino vuccanti avadāniyā. Kathaṃ buddhānaṃ sāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti – avadāniyā? Buddhānaṃ sāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ na ādiyanti na sussusanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino, aññeneva mukhaṃ karonti. Evaṃ buddhānaṃ sāvakānaṃ [buddhānaṃ buddhasāvakānaṃ (sī. syā.)] vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyāti – avadāniyā.

Te visame niviṭṭhāti visame kāyakamme niviṭṭhā, visame vacīkamme niviṭṭhā, visame manokamme niviṭṭhā, visame pāṇātipāte niviṭṭhā, visame adinnādāne niviṭṭhā, visame kāmesumicchācāre niviṭṭhā, visame musāvāde niviṭṭhā, visamāya pisuṇāya vācāya niviṭṭhā, visamāya pharusāya vācāya… visame samphappalāpe… visamāya abhijjhāya niviṭṭhā, visame byāpāde… visamāya micchādiṭṭhiyā niviṭṭhā, visamesu saṅkhāresu niviṭṭhā, visamesu pañcasu kāmaguṇesu niviṭṭhā, visamesu pañcasu nīvaraṇesu niviṭṭhā viniviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā laggā laggitā palibuddhāti – avadāniyā te visame niviṭṭhā.

Dukkhūpanītā paridevayantīti. Dukkhūpanītāti dukkhappattā dukkhasampattā dukkhūpagatā, mārappattā mārasampattā mārūpagatā, maraṇappattā maraṇasampattā maraṇūpagatā. Paridevayantīti lapanti lālapanti [sallapanti (sī.)], socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti – dukkhūpanītā paridevayanti.

Kiṃsū bhavissāma ito cutāseti ito cutā kiṃ bhavissāma? Nerayikā bhavissāma, tiracchānayonikā bhavissāma, pettivisayikā bhavissāma, manussā bhavissāma, devā bhavissāma, rūpī bhavissāma, arūpī bhavissāma, saññī bhavissāma, asaññī bhavissāma, nevasaññīnāsaññī bhavissāma, ‘‘bhavissāma nu kho mayaṃ anāgatamaddhānaṃ, nanu kho bhavissāma anāgatamaddhānaṃ, kiṃ nu kho bhavissāma anāgatamaddhānaṃ, kathaṃ nu kho bhavissāma anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhāna’’nti saṃsayapakkhandā vimatipakkhandā dveḷhakajātā lapanti lālapanti, socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti – kiṃsū bhavissāma ito cutāse.

Tenāha bhagavā –

‘‘Kāmesu giddhā pasutā pamūḷhā, avadāniyā te visame niviṭṭhā;

Dukkhūpanītā paridevayanti, kiṃsū bhavissāma ito cutāse’’ti.

10.

Tasmā hi sikkhetha idheva jantu, yaṃ kiñci jaññā visamanti loke;

Na tassa hetū visamaṃ careyya, appañhidaṃ jīvitamāhu dhīrā.

Tasmā hi sikkhetha idheva jantūti. Tasmāti taṃkāraṇā taṃhetu tappaccayā tannidānā, etamādīnavaṃ sampassamāno kāmesūti – tasmā. Sikkhethāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho, mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pāmokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. ‘‘Ime āsavā’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ āsavasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ āsavanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti – ayaṃ adhipaññāsikkhā.

Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyya.

Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke – tena vuccati idhāti. Jantūti satto naro…pe… manujoti – tasmā hi sikkhetha idheva jantu.

Yaṃ kiñci jaññā visamanti loketi. Yaṃ kiñcīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ [paridāyavacanametaṃ (syā.)] – yaṃ kiñcīti. Visamanti jaññāti visamaṃ kāyakammaṃ visamanti jāneyya, visamaṃ vacīkammaṃ visamanti jāneyya, visamaṃ manokammaṃ visamanti jāneyya, visamaṃ pāṇātipātaṃ visamoti jāneyya, visamaṃ adinnādānaṃ visamanti jāneyya, visamaṃ kāmesumicchācāraṃ visamoti jāneyya, visamaṃ musāvādaṃ visamoti jāneyya, visamaṃ pisuṇaṃ vācaṃ visamāti jāneyya, visamaṃ pharusaṃ vācaṃ visamāti jāneyya, visamaṃ samphappalāpaṃ visamoti jāneyya, visamaṃ abhijjhaṃ visamāti jāneyya, visamaṃ byāpādaṃ visamoti jāneyya, visamaṃ micchādiṭṭhiṃ visamāti jāneyya, visame saṅkhāre visamāti jāneyya, visame pañca kāmaguṇe visamāti jāneyya, visame pañca nīvaraṇe visamāti jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyya. Loketi apāyaloke…pe… āyatanaloketi – yaṃ kiñci jaññā visamanti loke.

Na tassa hetū visamaṃ careyyāti. Visamassa kāyakammassa hetu visamaṃ na careyya, visamassa vacīkammassa hetu visamaṃ na careyya, visamassa manokammassa hetu visamaṃ na careyya, visamassa pāṇātipātassa hetu visamaṃ na careyya, visamassa adinnādānassa hetu visamaṃ na careyya, visamassa kāmesumicchācārassa hetu visamaṃ na careyya, visamassa musāvādassa hetu visamaṃ na careyya, visamāya pisuṇāya vācāya hetu visamaṃ na careyya, visamāya pharusāya vācāya hetu visamaṃ na careyya, visamassa samphappalāpassa hetu visamaṃ na careyya, visamāya abhijjhāya hetu visamaṃ na careyya, visamassa byāpādassa hetu visamaṃ na careyya, visamāya micchādiṭṭhiyā hetu visamaṃ na careyya, visamānaṃ saṅkhārānaṃ hetu visamaṃ na careyya, visamānaṃ pañcannaṃ kāmaguṇānaṃ hetu visamaṃ na careyya, visamānaṃ pañcannaṃ nīvaraṇānaṃ hetu visamaṃ na careyya, visamāya cetanāya hetu visamaṃ na careyya, visamāya patthanāya hetu visamaṃ na careyya, visamāya paṇidhiyā hetu visamaṃ na careyya na ācareyya na samācareyya na samādāya vatteyyāti – na tassa hetū visamaṃ careyya.

Appañhidaṃ jīvitamāhu dhīrāti. Jīvitanti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ. Api ca, dvīhi kāraṇehi appakaṃ jīvitaṃ – ṭhitiparittatāya vā appakaṃ jīvitaṃ, sarasaparittatāya vā appakaṃ jīvitaṃ. Kathaṃ ṭhitiparittatāya appakaṃ jīvitaṃ? Atīte cittakkhaṇe jīvittha, na jīvati na jīvissati; anāgate cittakkhaṇe jīvissati, na jīvati na jīvittha; paccuppanne cittakkhaṇe jīvati, na jīvittha na jīvissati.

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

‘‘Cullāsītisahassāni, kappā tiṭṭhanti ye marū;

Natveva tepi jīvanti, dvīhi cittehi saṃyutā.

‘‘Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā.

‘‘Anantarā ca ye bhaggā [bhaṅgā (sī. syā.)], ye ca bhaggā anāgatā;

Tadantare niruddhānaṃ, vesamaṃ natthi lakkhaṇe.

‘‘Anibbattena na jāto, paccuppannena jīvati;

Cittabhaggā mato loko, paññatti paramatthiyā.

‘‘Yathā ninnā pavattanti, chandena pariṇāmitā;

Acchinnadhārā vattanti, saḷāyatanapaccayā.

‘‘Anidhānagatā bhaggā, puñjo natthi anāgate;

Nibbattā ye ca [nibbattāyeva (sabbattha)] tiṭṭhanti, āragge sāsapūpamā.

‘‘Nibbattānañca dhammānaṃ, bhaṅgo nesaṃ purakkhato;

Palokadhammā tiṭṭhanti, purāṇehi amissitā.

‘‘Adassanato āyanti, bhaṅgā gacchanti dassanaṃ;

Vijjuppādova ākāse, uppajjanti vayanti cā’’ti.

Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.

Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ? Assāsūpanibandhaṃ jīvitaṃ, passāsūpanibandhaṃ jīvitaṃ, assāsapassāsūpanibandhaṃ jīvitaṃ, mahābhūtūpanibandhaṃ jīvitaṃ, kabaḷīkārāhārūpanibandhaṃ jīvitaṃ, usmūpanibandhaṃ jīvitaṃ, viññāṇūpanibandhaṃ jīvitaṃ. Mūlampi imesaṃ dubbalaṃ, pubbahetūpi imesaṃ dubbalā. Ye paccayā tepi dubbalā, yepi pabhāvikā tepi dubbalā. Sahabhūmi imesaṃ dubbalā, sampayogāpi imesaṃ dubbalā, sahajāpi imesaṃ dubbalā, yāpi payojikā sāpi dubbalā, aññamaññaṃ ime niccadubbalā, aññamaññaṃ anavaṭṭhitā ime. Aññamaññaṃ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṃ ime. Yopi nibbattako so na vijjati.

‘‘Na ca kenaci koci hāyati, gandhabbā ca ime hi sabbaso;

Purimehi pabhāvikā ime, yepi pabhāvikā te pure matā;

Purimāpi ca pacchimāpi ca, aññamaññaṃ na kadāci maddasaṃsū’’ti.

Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.

Api ca cātumahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ [thokakaṃ (ka.)] jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitaṃ. Tāvatiṃsānaṃ devānaṃ…pe… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitaṃ.

Vuttañhetaṃ bhagavatā –

‘‘Appamidaṃ, bhikkhave, manussānaṃ āyu. Gamaniyo samparāyo mantāya boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo’’.

‘‘Appamāyu manussānaṃ, hīḷeyya naṃ suporiso;

Careyyādittasīsova natthi maccussanāgamo.

‘‘Accayanti ahorattā, jīvitaṃ uparujjhati;

Āyu khiyyati maccānaṃ, kunnadīnaṃva odaka’’nti.

Appañhidaṃ jīvitamāhu dhīrāti. Dhīrāti dhīrā, dhitimāti dhīrā, dhitisampannāti dhīrā, dhīkatapāpāti dhīrā. Dhī vuccati paññā. Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tāya paññāya samannāgatattā dhīrā. Api ca khandhadhīrā dhātudhīrā āyatanadhīrā, paṭiccasamuppādadhīrā satipaṭṭhānadhīrā sammappadhānadhīrā iddhipādadhīrā, indriyadhīrā baladhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbānadhīrā. Te dhīrā evamāhaṃsu – ‘‘manussānaṃ appakaṃ jīvitaṃ, parittakaṃ jīvitaṃ, thokaṃ jīvitaṃ, khaṇikaṃ jīvitaṃ, lahukaṃ jīvitaṃ, ittaraṃ jīvitaṃ, anaddhanīyaṃ jīvitaṃ, naciraṭṭhitikaṃ jīvita’’nti. Evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – appañhidaṃ jīvitamāhu dhīrā.

Tenāha bhagavā –

‘‘Tasmā hi sikkhetha idheva jantu, yaṃ kiñci jaññā visamanti loke;

Na tassa hetū visamaṃ careyya, appañhidaṃ jīvitamāhu dhīrā’’ti.

11.

Passāmi loke pariphandamānaṃ, pajaṃ imaṃ taṇhagataṃ bhavesu;

Hīnā narā maccumukhe lapanti, avītataṇhāse bhavābhavesu.

Passāmi loke pariphandamānanti. Passāmīti maṃsacakkhunāpi passāmi, dibbacakkhunāpi passāmi, paññācakkhunāpi passāmi, buddhacakkhunāpi passāmi, samantacakkhunāpi passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmi. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.

Pariphandamānanti taṇhāphandanāya phandamānaṃ, diṭṭhiphandanāya phandamānaṃ, kilesaphandanāya phandamānaṃ, payogaphandanāya phandamānaṃ, vipākaphandanāya phandamānaṃ, duccaritaphandanāya phandamānaṃ, rattaṃ rāgena phandamānaṃ, duṭṭhaṃ dosena phandamānaṃ, mūḷhaṃ mohena phandamānaṃ, vinibaddhaṃ mānena phandamānaṃ, parāmaṭṭhaṃ diṭṭhiyā phandamānaṃ, vikkhepagataṃ uddhaccena phandamānaṃ, aniṭṭhaṅgataṃ vicikicchāya phandamānaṃ, thāmagataṃ anusayehi phandamānaṃ, lābhena phandamānaṃ, alābhena phandamānaṃ, yasena phandamānaṃ, ayasena phandamānaṃ, pasaṃsāya phandamānaṃ, nindāya phandamānaṃ, sukhena phandamānaṃ, dukkhena phandamānaṃ, jātiyā phandamānaṃ, jarāya phandamānaṃ, byādhinā phandamānaṃ, maraṇena phandamānaṃ, sokaparidevadukkhadomanassupāyāsehi phandamānaṃ, nerayikena dukkhena phandamānaṃ, tiracchānayonikena dukkhena phandamānaṃ, pettivisayikena dukkhena phandamānaṃ, mānusikena dukkhena phandamānaṃ, gabbhokkantimūlakena dukkhena phandamānaṃ, gabbhe ṭhitimūlakena dukkhena phandamānaṃ, gabbhā vuṭṭhānamūlakena dukkhena phandamānaṃ, jātassūpanibandhakena dukkhena phandamānaṃ, jātassa parādheyyakena dukkhena phandamānaṃ, attūpakkamena dukkhena phandamānaṃ, parūpakkamena dukkhena phandamānaṃ, dukkhadukkhena phandamānaṃ, saṅkhāradukkhena phandamānaṃ, vipariṇāmadukkhena phandamānaṃ, cakkhurogena dukkhena phandamānaṃ, sotarogena dukkhena phandamānaṃ, ghānarogena dukkhena…pe… jivhārogena… kāyarogena… sīsarogena… kaṇṇarogena… mukharogena… dantarogena… kāsena… sāsena… pināsena… dāhena… jarena… kucchirogena… mucchāya… pakkhandikāya… sūlāya … visucikāya… kuṭṭhena… gaṇḍena… kilāsena… sosena… apamārena… dadduyā… kaṇḍuyā… kacchuyā… rakhasāya… vitacchikāya… lohitena… pittena… madhumehena… aṃsāya… piḷakāya… bhagandalena [bhagandalāya (syā.)] … pittasamuṭṭhānena ābādhena… semhasamuṭṭhānena ābādhena… vātasamuṭṭhānena ābādhena… sannipātikena ābādhena… utupariṇāmajena ābādhena… visamaparihārajena ābādhena… opakkamikena ābādhena … kammavipākajena ābādhena… sītena… uṇhena… jighacchāya… pipāsāya … uccārena… passāvena… ḍaṃsamakasavātātapasarīsapasamphassena dukkhena… mātumaraṇena dukkhena… pitumaraṇena dukkhena… bhātumaraṇena dukkhena… bhaginimaraṇena dukkhena… puttamaraṇena dukkhena… dhītumaraṇena dukkhena… ñātibyasanena… bhogabyasanena… rogabyasanena… sīlabyasanena… diṭṭhibyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti – passāmi loke pariphandamānaṃ.

Pajaṃ imaṃ taṇhagataṃ bhavesūti. Pajāti sattādhivacanaṃ. Taṇhāti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Taṇhagatanti taṇhāgataṃ taṇhānugataṃ taṇhāyānusaṭaṃ taṇhāyāsannaṃ taṇhāya pātitaṃ abhibhūtaṃ pariyādinnacittaṃ. Bhavesūti kāmabhave rūpabhave arūpabhaveti – pajaṃ imaṃ taṇhagataṃ bhavesu.

Hīnā narā maccumukhe lapantīti. Hīnā narāti hīnā narā hīnena kāyakammena samannāgatāti hīnā narā, hīnena vacīkammena samannāgatāti hīnā narā, hīnena manokammena samannāgatāti hīnā narā, hīnena pāṇātipātena samannāgatāti hīnā narā, hīnena adinnādānena…pe… hīnena kāmesumicchācārena… hīnena musāvādena… hīnāya pisuṇāya vācāya… hīnāya pharusāya vācāya… hīnena samphappalāpena… hīnāya abhijjhāya… hīnena byāpādena… hīnāya micchādiṭṭhiyā… hīnehi saṅkhārehi… hīnehi pañcahi kāmaguṇehi nīvaraṇehi… hīnāya cetanāya… hīnāya patthanāya… hīnāya paṇidhiyā samannāgatāti hīnā narā hīnā nihīnā ohīnā omakā lāmakā chatukkā parittāti – hīnā narā. Maccumukhe lapantīti. Maccumukheti māramukhe maraṇamukhe, maccuppattā maccusampattā maccūpāgatā, mārappattā mārasampattā mārūpāgatā, maraṇappattā maraṇasampattā maraṇūpāgatā lapanti lālapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti – hīnā narā maccumukhe lapanti.

Avītataṇhāse bhavābhavesūti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabbhave, punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā, avītataṇhā avigatataṇhā acattataṇhā avantataṇhā. Amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti – avītataṇhāse bhavābhavesu.

Tenāha bhagavā –

‘‘Passāmi loke pariphandamānaṃ, pajaṃ imaṃ taṇhagataṃ bhavesu;

Hīnā narā maccumukhe lapanti, avītataṇhāse bhavābhavesū’’ti.

12.

Mamāyite passatha phandamāne, maccheva [macchova (sī.)] appodake khīṇasote;

Etampi disvā amamo careyya, bhavesu āsattimakubbamāno.

Mamāyite passatha phandamāneti. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca. Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ. Idaṃ mamaṃ, etaṃ mamaṃ, ettakaṃ mamaṃ, ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā, attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, kevalampi mahāpathaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasataṃ taṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.

Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphandikaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho ‘‘ayāthāvakasmiṃ yāthāvaka’’nti gāho. Yāvatā dvāsaṭṭhidiṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Mamāyite passatha phandamāneti mamāyitaṃ vatthuṃ acchedasaṃkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ vatthuṃ vipariṇāmasaṃkinopi phandanti, vipariṇāmantepi phandanti, vipariṇatepi phandanti paphandanti samphandanti vipphandanti vedhanti [vedhenti (syā.)] pavedhanti sampavedhanti. Evaṃ phandamāne paphandamāne samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathāti – mamāyite passatha phandamāne.

Maccheva appodake khīṇasoteti. Yathā macchā appodake parittodake udakapariyādāne kākehi vā kulalehi vā balākāhi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti; evameva pajā mamāyitaṃ vatthuṃ acchedasaṃkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ vatthuṃ vipariṇāmasaṃkinopi phandanti, vipariṇāmantepi phandanti, vipariṇatepi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti – maccheva appodake khīṇasote.

Etampi disvā amamo careyyāti. Etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā [tirayitvā (ka.)] vibhāvayitvā vibhūtaṃ katvā mamattesūti – etampi disvā. Amamo careyyāti mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā cakkhuṃ amamāyanto sotaṃ amamāyanto ghānaṃ amamāyanto jivhaṃ amamāyanto kāyaṃ amamāyanto manaṃ amamāyanto rūpe… sadde… gandhe… rase… phoṭṭhabbe… dhamme… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme amamāyanto agaṇhanto aparāmasanto anabhinivisanto careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – etampi disvā amamo careyya.

Bhavesu āsattimakubbamānoti. Bhavesūti kāmabhave rūpabhave arūpabhave. Āsatti vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Bhavesu āsattimakubbamānoti. Bhavesu āsattiṃ akubbamāno, chandaṃ pemaṃ rāgaṃ khantiṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti – bhavesu āsattimakubbamāno.

Tenāha bhagavā –

‘‘Mamāyite passatha phandamāne, maccheva appodake khīṇasote;

Etampi disvā amamo careyya, bhavesu āsattimakubbamāno’’ti.

13.

Ubhosu antesu vineyya chandaṃ, phassaṃ pariññāya anānugiddho;

Yadattagarahī tadakubbamāno, na limpatī [na lippati (sī.)] diṭṭhasutesu dhīro.

Ubhosu antesu vineyya chandanti. Antāti phasso eko anto phassasamudayo dutiyo anto, atīto eko anto anāgato dutiyo anto, sukhā vedanā eko anto dukkhā vedanā dutiyo anto, nāmaṃ eko anto rūpaṃ dutiyo anto, cha ajjhattikāni āyatanāni eko anto cha bāhirāni āyatanāni dutiyo anto, sakkāyo eko anto sakkāyasamudayo dutiyo anto. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Ubhosu antesu vineyya chandanti ubhosu antesu chandaṃ vineyya paṭivineyya pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti – ubhosu antesu vineyya chandaṃ.

Phassaṃ pariññāya anānugiddhoti. Phassoti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, adhivacanasamphasso, paṭighasamphasso, sukhavedanīyo samphasso dukkhavedanīyo samphasso adukkhamasukhavedanīyo samphasso, kusalo phasso akusalo phasso abyākato phasso, kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso, suññato phasso animitto phasso appaṇihito phasso, lokiyo phasso lokuttaro phasso, atīto phasso anāgato phasso paccuppanno phasso, yo evarūpo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati phasso.

Phassaṃ pariññāyāti phassaṃ tīhi pariññāhi parijānitvā – ñātapariññāya, tīraṇapariññāya [tiraṇapariññāya (syā.)], pahānapariññāya. Katamā ñātapariññā? Phassaṃ jānāti – ayaṃ cakkhusamphasso, ayaṃ sotasamphasso, ayaṃ ghānasamphasso, ayaṃ jivhāsamphasso, ayaṃ kāyasamphasso, ayaṃ manosamphasso, ayaṃ adhivacanasamphasso, ayaṃ paṭighasamphasso, ayaṃ sukhavedanīyo phasso, ayaṃ dukkhavedanīyo phasso, ayaṃ adukkhamasukhavedanīyo phasso, ayaṃ kusalo phasso, ayaṃ akusalo phasso, ayaṃ abyākato phasso, ayaṃ kāmāvacaro phasso, ayaṃ rūpāvacaro phasso, ayaṃ arūpāvacaro phasso, ayaṃ suññato phasso, ayaṃ animitto phasso, ayaṃ appaṇihito phasso, ayaṃ lokiyo phasso, ayaṃ lokuttaro phasso, ayaṃ atīto phasso, ayaṃ anāgato phasso, ayaṃ paccuppanno phassoti jānāti passati – ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā phassaṃ tīreti. Aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātijarābyādhimaraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti – ayaṃ tīraṇapariññā.

Katamā pahānapariññā? Evaṃ tīrayitvā phasse chandarāgaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Vuttañhetaṃ bhagavatā – ‘‘yo, bhikkhave, phassesu chandarāgo taṃ pajahatha. Evaṃ so phasso pahīno bhavissati ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo’’ti – ayaṃ pahānapariññā. Phassaṃ pariññāyāti. Phassaṃ imāhi tīhi pariññāhi parijānitvā. Anānugiddhoti. Gedhāe vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati agiddho. So rūpe agiddho sadde agiddho gandhe agiddho rase agiddho phoṭṭhabbe agiddho kule… gaṇe… āvāse… lābhe… yase… pasaṃsāya… sukhe… cīvare… piṇḍapāte… senāsane… gilānapaccayabhesajjaparikkhāre agiddho kāmadhātuyā… rūpadhātuyā… arūpadhātuyā… kāmabhave… rūpabhave… arūpabhave… saññābhave… asaññābhave… nevasaññānāsaññābhave… ekavokārabhave… catuvokārabhave… pañcavokārabhave… atīte… anāgate… paccuppanne… diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhāpanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti – phassaṃ pariññāya anānugiddho.

Yadattagarahī tadakubbamānoti. Yadanti yaṃ. Attagarahīti dvīhi kāraṇehi attānaṃ garahati – katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca attānaṃ garahati? Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucaritanti – attānaṃ garahati. Kataṃ me vacīduccaritaṃ, akataṃ me vacīsucaritanti – attānaṃ garahati. Kataṃ me manoduccaritaṃ, akataṃ me manosucaritanti – attānaṃ garahati. Kato me pāṇātipāto, akatā me pāṇātipātā veramaṇīti – attānaṃ garahati. Kataṃ me adinnādānaṃ, akatā me adinnādānā veramaṇīti – attānaṃ garahati. Kato me kāmesumicchācāro, akatā me kāmesumicchācārā veramaṇīti – attānaṃ garahati. Kato me musāvādo, akatā me musāvādā veramaṇīti – attānaṃ garahati. Katā me pisuṇā vācā, akatā me pisuṇāya vācāya veramaṇīti – attānaṃ garahati. Katā me pharusā vācā, akatā me pharusāya vācāya veramaṇīti – attānaṃ garahati. Kato me samphappalāpo, akatā me samphappalāpā veramaṇīti – attānaṃ garahati. Katā me abhijjhā, akatā me anabhijjhāti – attānaṃ garahati. Kato me byāpādo, akato me abyāpādoti – attānaṃ garahati. Katā me micchādiṭṭhi, akatā me sammādiṭṭhīti – attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Atha vā, sīlesumhi na paripūrakārīti – attānaṃ garahati. Indriyesumhi aguttadvāroti – attānaṃ garahati. Bhojanemhi [bhojane (syā.)] amattaññūti – attānaṃ garahati. Jāgariyaṃ ananuyuttoti – attānaṃ garahati. Satisampajaññena asamannāgatoti – attānaṃ garahati. Abhāvitā me cattāro satipaṭṭhānāti – attānaṃ garahati. Abhāvitā me cattāro sammappadhānāti – attānaṃ garahati. Abhāvitā me cattāro iddhipādāti – attānaṃ garahati. Abhāvitāni me pañcindriyānīti – attānaṃ garahati. Abhāvitāni me pañca balānīti – attānaṃ garahati. Abhāvitā me satta bojjhaṅgāti – attānaṃ garahati. Abhāvito me ariyo aṭṭhaṅgiko maggoti – attānaṃ garahati. Dukkhaṃ me apariññātanti – attānaṃ garahati. Samudayo me appahīnoti – attānaṃ garahati. Maggo me abhāvitoti – attānaṃ garahati. Nirodho me asacchikatoti – attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Evaṃ attagarahitaṃ kammaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti – yadattagarahī tadakubbamāno. Na limpatī diṭṭhasutesu dhīroti. Lepoti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Dhīroti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Dhīro taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati, na palimpati [na saṃlimpati (syā.)], na upalimpati. Alitto apalitto [asaṃlitto (syā.)] anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – na limpatī diṭṭhasutesu dhīroti.

Tenāha bhagavā –

‘‘Ubhosu antesu vineyya chandaṃ, phassaṃ pariññāya anānugiddho;

Yadattagarahī tadakubbamāno, na limpatī diṭṭhasutesu dhīro’’ti.

14.

Saññaṃ pariññā vitareyya oghaṃ, pariggahesu muni nopalitto;

Abbūḷhasallo caramappamatto, nāsīsatī lokamimaṃ parañca.

Saññaṃ pariññā vitareyya oghanti. Saññāti kāmasaññā byāpādasaññā vihiṃsāsaññā nekkhammasaññā abyāpādasaññā avihiṃsāsaññā rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā – yā evarūpā saññā sañjānanā sañjānitattaṃ – ayaṃ vuccati saññā. Saññaṃ pariññāti saññaṃ tīhi pariññāhi parijānitvā – ñātapariññāya, tīraṇapariññāya, pahānapariññāya.

Katamā ñātapariññā? Saññaṃ jānāti – ayaṃ kāmasaññā, ayaṃ byāpādasaññā, ayaṃ vihiṃsāsaññā, ayaṃ nekkhammasaññā, ayaṃ abyāpādasaññā, ayaṃ avihiṃsāsaññā, ayaṃ rūpasaññā, ayaṃ saddasaññā, ayaṃ gandhasaññā, ayaṃ rasasaññā, ayaṃ phoṭṭhabbasaññā, ayaṃ dhammasaññāti jānāti passati – ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā saññaṃ tīreti. Aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto…pe… samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti – ayaṃ tīraṇapariññā.

Katamā pahānapariññā? Evaṃ tīrayitvā saññāya chandarāgaṃ pajahati vinodeti anabhāvaṃ gameti. Vuttampi hetaṃ bhagavatā – ‘‘yo, bhikkhave, saññāya chandarāgo, taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā’’ti – ayaṃ pahānapariññā. Saññaṃ pariññāti saññaṃ imāhi tīhi pariññāhi parijānitvā. Vitareyya oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – saññaṃ pariññā vitareyya oghaṃ.

Pariggahesu muni nopalittoti. Pariggahāti dve pariggahā – taṇhāpariggaho ca diṭṭhipariggaho ca…pe… ayaṃ taṇhāpariggaho…pe… ayaṃ diṭṭhipariggaho. Munīti. Monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti. Tīṇi moneyyāni – kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ.

Katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ – idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ, vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ – idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhamanoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṅkhāranirodho saññāvedayitanirodhaṃ manomoneyyaṃ – idaṃ manomoneyyaṃ.

‘‘Kāyamuniṃ vācāmuniṃ, manomunimanāsavaṃ;

Muniṃ moneyyasampannaṃ, āhu sabbappahāyinaṃ.

‘‘Kāyamuniṃ vācāmuniṃ, manomunimanāsavaṃ;

Muniṃ moneyyasampannaṃ, āhu ninhātapāpaka’’nti [niṃnhātapāpakanti (syā.)].

Imehi tīhi moneyyehi dhammehi samannāgatā cha munino [cha munayo (syā.)] – agāramunino, anagāramunino, sekhamunino, asekhamunino, paccekamunino, munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā – ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā – ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

‘‘Na monena muni hoti, mūḷharūpo aviddasu;

Yo ca tulaṃva paggayha, varamādāya paṇḍito.

‘‘Pāpāni parivajjeti, sa muni tena so muni;

Yo munāti ubho loke, muni tena pavuccati.

‘‘Asatañca satañca ñatvā dhammaṃ, ajjhattaṃ bahiddhā ca sabbaloke;

Devamanussehi pūjito yo, saṅgajālamaticca so munī’’ti.

Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā pariggahesu na limpati na palimpati na upalimpati. Alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – pariggahesu muni nopalitto.

Abbūḷhasallo caramappamattoti. Sallanti satta sallāni – rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, sokasallaṃ, kathaṃkathāsallaṃ [duccaritasallaṃ (sī.)]. Yassete sallā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati abbūḷhasallo abbahitasallo uddhatasallo samuddhatasallo uppāṭitasallo samuppāṭitasallo cattasallo vantasallo muttasallo pahīnasallo paṭinissaṭṭhasallo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti – abbūḷhasallo.

Caranti caranto viharanto iriyanto vattanto pālento yapento yāpento. Appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittacchando anikkhittadhuro kusalesu dhammesu. ‘‘Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggaṇheyya’’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ‘‘Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggaṇheyya’’nti…pe… kusalesu dhammesu. ‘‘Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ paripūreyyaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ paripūreyyaṃ, paripūraṃ vā vimuttiñāṇadassanakkhandhaṃ tattha tattha paññāya anuggaṇheyya’’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ‘‘Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyya’’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti – abbūḷhasallo caramappamatto.

Nāsīsatī lokamimaṃ parañcāti imaṃ lokaṃ nāsīsati sakattabhāvaṃ, paralokaṃ nāsīsati parattabhāvaṃ; imaṃ lokaṃ nāsīsati sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, paraṃ lokaṃ nāsīsati pararūpavedanāsaññāsaṅkhāraviññāṇaṃ; imaṃ lokaṃ nāsīsati cha ajjhattikāni āyatanāni, paraṃ lokaṃ nāsīsati cha bāhirāni āyatanāni; imaṃ lokaṃ nāsīsati manussalokaṃ, paraṃ lokaṃ nāsīsati devalokaṃ. Imaṃ lokaṃ nāsīsati kāmadhātuṃ, paraṃ lokaṃ nāsīsati rūpadhātuṃ arūpadhātuṃ; imaṃ lokaṃ nāsīsati kāmadhātuṃ rūpadhātuṃ, paraṃ lokaṃ nāsīsati arūpadhātuṃ. Puna gatiṃ vā upapattiṃ vā paṭisandhiṃ vā bhavaṃ vā saṃsāraṃ vā vaṭṭaṃ vā nāsīsati na icchati na sādiyati na pattheti na piheti nātijappatīti – nāsīsatī lokamimaṃ parañcāti.

Tenāha bhagavā –

‘‘Saññaṃ pariññā vitareyya oghaṃ, pariggahesu muni nopalitto;

Abbūḷhasallo caramappamatto, nāsīsatī lokamimaṃ parañcā’’ti.

Guhaṭṭhakasuttaniddeso dutiyo.

3. Duṭṭhaṭṭhakasuttaniddeso

Atha duṭṭhaṭṭhakasuttaniddesaṃ vakkhati –

15.

Vadanti ve duṭṭhamanāpi eke, athopi [aññepi te (sī.), aññepi (syā.)] ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñci.

Vadanti ve duṭṭhamanāpi eketi te titthiyā duṭṭhamanā viruddhamanā paṭiviruddhamanā āhatamanā paccāhatamanā āghātitamanā paccāghātitamanā vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti – vadanti ve duṭṭhamanāpi eke.

Athopi ve saccamanā vadantīti ye tesaṃ titthiyānaṃ saddahantā okappentā adhimuccantā saccamanā saccasaññino bhūtamanā bhūtasaññino tathamanā tathasaññino yāthāvamanā yāthāvasaññino aviparītamanā aviparītasaññino vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti – athopi ve saccamanā vadanti.

Vādañca jātaṃ muni no upetīti. So vādo jāto hoti sañjāto nibbatto abhinibbatto pātubhūto paratoghoso akkoso upavādo bhagavato ca bhikkhusaṅghassa ca abhūtenāti – vādañca jātaṃ. Muni no upetīti. Munīti. Monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappatto…pe… saṅgajālamaticca so muni. Yo vādaṃ upeti so dvīhi kāraṇehi vādaṃ upeti – kārako kārakatāya vādaṃ upeti, atha vā vuccamāno upavadiyamāno kuppati byāpajjati patiṭṭhiyati kopañca dosañca appaccayañca pātukaroti. Akārakomhīti yo vādaṃ upeti so imehi dvīhi kāraṇehi vādaṃ upeti. Muni dvīhi kāraṇehi vādaṃ na upeti – akārako muni akārakatāya vādaṃ na upeti, atha vā vuccamāno upavadiyamāno na kuppati na byāpajjati na patiṭṭhiyati na kopañca dosañca appaccayañca pātukaroti. Akārakomhīti muni imehi dvīhi kāraṇehi vādaṃ na upeti na upagacchati na gaṇhāti na parāmasati na abhinivisatīti – vādañca jātaṃ muni no upeti.

Tasmā munī natthi khilo kuhiñcīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānaṃ munino āhatacittatā khilajātatāpi natthi. Pañcapi cetokhilā natthi, tayopi khilā natthi. Rāgakhilo dosakhilo mohakhilo natthi na santi na saṃvijjati nupalabbhati, pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – tasmā munī natthi khilo kuhiñcīti.

Tenāha bhagavā –

‘‘Vadanti ve duṭṭhamanāpi eke, athopi ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñcī’’ti.

16.

Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyya.

Sakañhi diṭṭhiṃ kathamaccayeyyāti. Yaṃ te titthiyā sundariparibbājikaṃ hantvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsayitvā ‘‘evaṃ etaṃ lābhaṃ yasasakkāraṃ sammānaṃ paccāharissāmā’’ti te evaṃdiṭṭhikā evaṃkhantikā evaṃrucikā evaṃladdhikā evaṃajjhāsayā evaṃadhippāyā, te nāsakkhiṃsu sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ atikkamituṃ; atha kho sveva ayaso te paccāgatoti, evampi – sakañhi diṭṭhiṃ kathamaccayeyya. Atha vā ‘‘sassato loko, idameva saccaṃ moghamañña’’nti yo so evaṃvādo, so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya? Taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi – sakañhi diṭṭhiṃ kathamaccayeyya? ‘‘Asassato loko…pe… antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti yo so evaṃ vādo, so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya? Taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi – sakañhi diṭṭhiṃ kathamaccayeyya.

Chandānunīto ruciyā niviṭṭhoti. Chandānunītoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃharīyati. Yathā hatthiyānena vā assayānena vā rathayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃharīyati, evameva sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃharīyatīti – chandānunīto. Ruciyā niviṭṭhoti sakāya diṭṭhiyā sakāya ruciyā sakāya laddhiyā niviṭṭho patiṭṭhito allīno upagato ajjhosito adhimuttoti – chandānunīto ruciyā niviṭṭho.

Sayaṃ samattāni pakubbamānoti. Sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. ‘‘Ayaṃ satthā sabbaññū’’ti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. ‘‘Ayaṃ dhammo svākkhāto…pe… ayaṃ gaṇo suppaṭipanno… ayaṃ diṭṭhi bhaddikā… ayaṃ paṭipadā supaññattā… ayaṃ maggo niyyāniko’’ti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti janeti sañjaneti nibbatteti abhinibbattetīti – sayaṃ samattāni pakubbamāno.

Yathā hi jāneyya tathā vadeyyāti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – yathā hi jāneyya tathā vadeyya.

Tenāha bhagavā –

‘‘Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyyā’’ti.

17.

Yo attano sīlavatāni jantu, anānupuṭṭhova [anānupuṭṭho ca (syā.)] paresa pāva pāvā (sī. syā.) ;

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāva [pāvā (sī. syā.)] .

Yo attano sīlavatāni jantūti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Sīlavatānīti atthi sīlañceva vatañca [vattañca (syā.), evamuparipi], atthi vataṃ na sīlaṃ. Katamaṃ sīlañceva vatañca? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yo tattha saṃyamo saṃvaro avītikkamo, idaṃ sīlaṃ. Yaṃ samādānaṃ taṃ vataṃ. Saṃvaraṭṭhena sīlaṃ; samādānaṭṭhena vataṃ – idaṃ vuccati sīlañceva vatañca. Katamaṃ vataṃ, na sīlaṃ? Aṭṭha dhutaṅgāni – āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅgaṃ, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅgaṃ – idaṃ vuccati vataṃ, na sīlaṃ. Vīriyasamādānampi vuccati vataṃ, na sīlaṃ. ‘‘Kāmaṃ taco ca nhāru [nahāru (sī. syā.)] ca aṭṭhi ca avasissatu [avasussatu (syā.)], sarīre upassussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisabalena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’’ti – cittaṃ paggaṇhāti padahati. Evarūpaṃ vīriyasamādānaṃ – idaṃ vuccati vataṃ, na sīlaṃ.

‘‘Nāsissaṃ na pivissāmi, vihārato na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate’’ti.

Cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. ‘‘Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’’ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. ‘‘Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi, caṅkamā orohissāmi, vihārā nikkhamissāmi, aḍḍhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi, leṇā nikkhamissāmi, kuṭiyā nikkhamissāmi, kūṭāgārā nikkhamissāmi, aṭṭā nikkhamissāmi, māḷā nikkhamissāmi, uddaṇḍā [uṭṭaṇḍā (ka.)] nikkhamissāmi upaṭṭhānasālāya nikkhamissāmi maṇḍapā nikkhamissāmi, rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’’ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. ‘‘Imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī’’ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. ‘‘Imasmiññeva majjhanhikasamayaṃ, sāyanhasamayaṃ, purebhattaṃ, pacchābhattaṃ, purimaṃ yāmaṃ, majjhimaṃ yāmaṃ, pacchimaṃ yāmaṃ, kāḷe, juṇhe, vasse, hemante, gimhe, purime vayokhandhe, majjhime vayokhandhe, pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī’’ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. Jantūti satto naro mānavo [māṇavo (ka.)] poso puggalo jīvo jāgu jantu indagu manujoti – yo attano sīlavatāni jantu.

Anānupuṭṭhova paresa pāvāti. Paresanti paresaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Anānupuṭṭhoti apuṭṭho apucchito ayācito anajjhesito apasādito. Pāvāti attano sīlaṃ vā vataṃ vā sīlabbataṃ vā pāvadati. Ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena [vijjaṭṭhānena (syā.)] vā sutena vā paṭibhānena [paṭibhāṇena (sī. syā. ka.)] vā aññataraññatarena vā vatthunā, uccā kulā pabbajitoti vā, mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā, uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti vā, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā, khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti – anānupuṭṭhova paresaṃ pāva.

Anariyadhammaṃ kusalā tamāhūti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evamāhaṃsu – ‘‘anariyānaṃ eso dhammo, neso dhammo ariyānaṃ; bālānaṃ eso dhammo, neso dhammo paṇḍitānaṃ; asappurisānaṃ eso dhammo, neso dhammo sappurisāna’’nti. Evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – anariyadhammaṃ kusalā tamāhu.

Yo ātumānaṃ sayameva pāvāti. Ātumā vuccati attā. Sayameva pāvāti sayameva attānaṃ pāvadati – ‘‘ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, uccā kulā pabbajitoti vā, mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā, uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā, khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā,

Vibhavañca bhavañca vippahāya, vusitavā khīṇapunabbhavo sa bhikkhū’’ti.

Ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā’’ pāvadati katheti bhaṇati dīpayati voharatīti – yo ātumānaṃ sayameva pāvāti.

Tenāha bhagavā –

‘‘Yo attano sīlavatāni jantu, anānupuṭṭhova paresa pāva;

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāvā’’ti.

18.

Santo ca bhikkhu abhinibbutatto, itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke.

Santo ca bhikkhu abhinibbutattoti. Santoti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, kodhassa…pe… upanāhassa… makkhassa… paḷāsassa [palāsassa (sī. ka.)] … issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo. Bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu – sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. Bhinnāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā [ponobbhavikā (syā. ka.)] sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

‘‘Pajjena katena attanā, [sabhiyāti bhagavā]

Parinibbānagato vitiṇṇakaṅkho;

Vibhavañca [vibhavaṃ (sī. ka.) su. ni. 519] bhavañca vippahāya,

Vusitavā khīṇapunabbhavo sa bhikkhū’’ti.

Santo ca bhikkhu abhinibbutattoti rāgassa nibbāpitattā abhinibbutatto, dosassa nibbāpitattā abhinibbutatto, mohassa nibbāpitattā abhinibbutatto, kodhassa…pe… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ nibbāpitattā abhinibbutattoti – santo ca bhikkhu abhinibbutatto.

Itihanti sīlesu akatthamānoti. Itihanti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ [padānupubbatā metaṃ (syā. ka.)] – itihanti. Sīlesu akatthamānoti. Idhekacco katthī hoti vikatthī. So katthati vikatthati. Ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā…pe… nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na katthati na vikatthati. Katthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – itihanti sīlesu akatthamāno.

Tamariyadhammaṃ kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṃ vadanti – ‘‘ariyānaṃ eso dhammo, neso dhammo anariyānaṃ; paṇḍitānaṃ eso dhammo, neso dhammo bālānaṃ; sappurisānaṃ eso dhammo, neso dhammo asappurisāna’’nti. Evaṃ vadanti, ariyānaṃ evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – tamariyadhammaṃ kusalā vadanti.

Yassussadā natthi kuhiñci loketi. Yassāti arahato khīṇāsavassa. Ussadāti sattussadā – rāgussado, dosussado, mohussado, mānussado, diṭṭhussado, kilesussado, kammussado. Yassime [tassime (sī. syā.)] ussadā natthi na santi na vijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – yassussadā natthi kuhiñci loke.

Tenāha bhagavā –

‘‘Santo ca bhikkhu abhinibbutatto, itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke’’ti.

19.

Pakappitā saṅkhatā yassa dhammā, purakkhatā [purekkhatā (sī. ka.)] santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasantiṃ.

Pakappitā saṅkhatā yassa dhammāti. Pakappanāti dve pakappanā – taṇhāpakappanā ca diṭṭhipakappanā ca…pe… ayaṃ taṇhāpakappanā…pe… ayaṃ diṭṭhipakappanā. Saṅkhatāti saṅkhatā abhisaṅkhatā saṇṭhapitātipi – saṅkhatā. Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammātipi – saṅkhatā. Yassāti diṭṭhigatikassa. Dhammā vuccanti dvāsaṭṭhi diṭṭhigatānīti – pakappitā saṅkhatā yassa dhammā.

Purakkhatā santi avīvadātāti. Purakkhatāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tassa taṇhāpurekkhāro appahīno, diṭṭhipurekkhāro appaṭinissaṭṭho. Tassa taṇhāpurekkhārassa appahīnattā, diṭṭhipurekkhārassa appaṭinissaṭṭhattā so taṇhaṃ vā diṭṭhiṃ vā purato katvā carati taṇhādhajo taṇhāketu taṇhādhipateyyo, diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo, taṇhāya vā diṭṭhiyā vā parivārito caratīti – purakkhatā. Santīti santi saṃvijjanti atthi upalabbhanti. Avīvadātāti avevadātā avodātā aparisuddhā saṃkiliṭṭhā saṃkilesikāti – purakkhatā santi avīvadātā.

Yadattani passati ānisaṃsanti. Yadattanīti yaṃ attani. Attā vuccati diṭṭhigataṃ. Attano diṭṭhiyā dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti [garukaronti (sī. syā.)] mānenti pūjenti apacitiṃ karonti. Labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ – ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā. Ayaṃ diṭṭhi suddhiyā visuddhiyā parisuddhiyā, muttiyā vimuttiyā parimuttiyā. Imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti. Imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi, muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti – ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti – yadattani passati ānisaṃsaṃ.

Taṃ nissito kuppapaṭiccasantinti. Tisso santiyo – accantasanti, tadaṅgasanti, sammutisanti. Katamā accantasanti? Accantasanti vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ accantasanti. Katamā tadaṅgasanti? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇā santā honti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā santā honti; tatiyaṃ jhānaṃ samāpannassa pīti santā hoti; catutthaṃ jhānaṃ samāpannassa sukhadukkhā santā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭighasaññā nānattasaññā santā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā santā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā santā hoti; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā santā hoti. Ayaṃ tadaṅgasanti. Katamā sammutisanti? Sammutisantiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisantiyo. Api ca sammutisanti imasmiṃ atthe adhippetā santīti. Taṃ nissito kuppapaṭiccasantinti. Kuppasantiṃ pakuppasantiṃ eritasantiṃ sameritasantiṃ calitasantiṃ ghaṭṭitasantiṃ kappitasantiṃ pakappitasantiṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, santiṃ nissito asito allīno upagato ajjhosito adhimuttoti – taṃ nissito kuppapaṭiccasantiṃ.

Tenāha bhagavā –

‘‘Pakappitā saṅkhatā yassa dhammā, purakkhatā santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasanti’’nti.

20.

Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammaṃ.

Diṭṭhīnivesā na hi svātivattāti. Diṭṭhīnivesāti ‘‘sassato loko, idameva saccaṃ moghamañña’’nti abhinivesaparāmāso diṭṭhinivesanaṃ. ‘‘Asassato loko…pe… antavā loko… anantavā loko … taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti abhinivesaparāmāso diṭṭhinivesananti. Diṭṭhīnivesā na hi svātivattāti diṭṭhinivesā na hi svātivattā durativattā duttarā duppatarā dussamatikkamā dubbinivattāti – [dubbītivattāti (sī. syā. ka.)] diṭṭhīnivesā na hi svātivattā.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhi diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Samuggahītanti nivesanesu odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho. Idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītaṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti – dhammesu niccheyya samuggahītaṃ.

Tasmā naro tesu nivesanesūti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānaṃ. Naroti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Tesu nivesanesūti tesu diṭṭhinivesanesūti – tasmā naro tesu nivesanesu.

Nirassatī ādiyatī ca dhammanti. Nirassatīti dvīhi kāraṇehi nirassati – paravicchindanāya vā nirassati, anabhisambhuṇanto vā nirassati. Kathaṃ paravicchindanāya nirassati? Paro vicchindeti – so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā [jatukkā (sī. syā.)] parittāti – evaṃ paro vicchindeti. Evaṃ vicchindiyamāno satthāraṃ nirassati, dhammakkhānaṃ nirassati, gaṇaṃ nirassati, diṭṭhiṃ nirassati, paṭipadaṃ nirassati, maggaṃ nirassati. Evaṃ paravicchindanāya nirassati. Kathaṃ anabhisambhuṇanto nirassati? Sīlaṃ anabhisambhuṇanto sīlaṃ nirassati, vataṃ anabhisambhuṇanto vataṃ nirassati, sīlabbataṃ anabhisambhuṇanto sīlabbataṃ nirassati. Evaṃ anabhisambhuṇanto nirassati. Ādiyatī ca dhammanti. Satthāraṃ gaṇhāti, dhammakkhānaṃ gaṇhāti, gaṇaṃ gaṇhāti, diṭṭhiṃ gaṇhāti, paṭipadaṃ gaṇhāti, maggaṃ gaṇhāti parāmasati abhinivisatīti – nirassatī ādiyatī ca dhammaṃ.

Tenāha bhagavā –

‘‘Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhamma’’nti.

21.

Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesu;

Māyañca mānañca pahāya dhono, sa kena gaccheyya anūpayo so.

Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti. Dhonoti. Dhonā vuccati paññā – yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; vacīduccaritaṃ… manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca; doso…pe… moho… kodho… upanāho… makkho… paḷāso dhuto ca dhoto ca sandhoto ca niddhoto ca; issā dhutā ca dhotā ca sandhotā ca niddhotā ca; macchariyaṃ dhutañca dhotañca sandhotañca niddhotañca; māyā dhutā ca dhotā ca sandhotā ca niddhotā ca; sāṭheyyaṃ dhutañca dhotañca sandhotañca niddhotañca; thambho dhuto ca dhoto ca sandhoto ca niddhoto ca; sārambho… māno… atimāno… mado… pamādo dhuto ca dhoto ca sandhoto ca niddhoto ca; sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.

Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca; sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca; sammāvācāya micchāvācā dhutā ca dhotā ca…pe… sammākammantena micchākammanto dhuto ca… sammāājīvena micchāājīvo dhuto ca… sammāvāyāmena micchāvāyāmo dhuto ca… sammāsatiyā micchāsati dhutā ca… sammāsamādhinā micchāsamādhi dhuto ca dhoto ca sandhoto ca niddhoto ca; sammāñāṇena micchāñāṇaṃ dhutaṃ ca… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato; tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti – dhono. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke…pe… āyatanaloke.

Pakappitāti dve pakappanā – taṇhāpakappanā ca diṭṭhipakappanā ca…pe… ayaṃ taṇhāpakappanā…pe… ayaṃ diṭṭhipakappanā. Bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabhave punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā. Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti dhonassa kuhiñci loke bhavābhavesu ca kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.

Māyañca mānañca pahāya dhonoti. Māyā vuccati vañcanikā cariyā. Idhekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati – ‘‘mā maṃ jaññā’’ti icchati, ‘‘mā maṃ jaññā’’ti saṅkappeti, ‘‘mā maṃ jaññā’’ti vācaṃ bhāsati, ‘‘mā maṃ jaññā’’ti kāyena parakkamati. Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā anuttānikammaṃ anāvikammaṃ vocchādanā pāpakiriyā, ayaṃ vuccati māyā.

Mānoti ekavidhena māno – yā cittassa unnati [uṇṇati (syā. ka.)]. Duvidhena māno – attukkaṃsanamāno, paravambhanamāno. Tividhena māno – ‘‘seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti māno. Catubbidhena māno – lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti. Pañcavidhena māno – ‘‘lābhimhi manāpikānaṃ rūpāna’’nti mānaṃ janeti, ‘‘lābhimhi manāpikānaṃ saddānaṃ…pe… gandhānaṃ… rasānaṃ… phoṭṭhabbāna’’nti mānaṃ janeti. Chabbidhena māno – cakkhusampadāya mānaṃ janeti, sotasampadāya… ghānasampadāya… jivhāsampadāya… kāyasampadāya… manosampadāya mānaṃ janeti. Sattavidhena māno – māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno. Aṭṭhavidhena māno – lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti. Navavidhena māno – seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno. Dasavidhena māno – idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo [uṇṇamo (syā. ka.)] dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno. Māyañca mānañca pahāya dhonoti. Dhono māyañca mānañca pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – māyañca mānañca pahāya dhono.

Sa kena gaccheyya anūpayo soti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayo puggalo kena rāgena gaccheyya, kena dosena gaccheyya, kena mohena gaccheyya, kena mānena gaccheyya, kāya diṭṭhiyā gaccheyya, kena uddhaccena gaccheyya, kāya vicikicchāya gaccheyya, kehi anusayehi gaccheyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena gaccheyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi, yena gaccheyyāti – sa kena gaccheyya anūpayo so.

Tenāha bhagavā –

‘‘Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesu;

Māyañca mānañca pahāya dhono, sa kena gaccheyya anūpayo so’’ti.

22.

Upayo hi dhammesu upeti vādaṃ, anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā na hi tassa atthi, adhosi so diṭṭhimidheva sabbaṃ.

Upayo hi dhammesu upeti vādanti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo appahīno, diṭṭhūpayo appaṭinissaṭṭho. Taṇhūpayassa appahīnattā, diṭṭhūpayassa appaṭinissaṭṭhattā dhammesu vādaṃ upeti – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā appahīnā. Abhisaṅkhārānaṃ appahīnattā gatiyā vādaṃ upeti. Nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā vādaṃ upeti upagacchati gaṇhāti parāmasati abhinivisatīti – upayo hi dhammesu upeti vādaṃ.

Anūpayaṃ kena kathaṃ vadeyyāti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayaṃ puggalaṃ kena rāgena vadeyya, kena dosena vadeyya, kena mohena vadeyya, kena mānena vadeyya, kāya diṭṭhiyā vadeyya, kena uddhaccena vadeyya, kāya vicikicchāya vadeyya, kehi anusayehi vadeyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena vadeyya – nerayikoti vā…pe… nevasaññīnāsaññīti vā. So hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – anūpayaṃ kena kathaṃ vadeyya.

Attā nirattā na hi tassa atthīti. Attāti attānudiṭṭhi natthi. Nirattāti ucchedadiṭṭhi natthi. Attāti gahitaṃ natthi. Nirattāti muñcitabbaṃ natthi. Yassatthi gahitaṃ, tassatthi muñcitabbaṃ; yassatthi muñcitabbaṃ, tassatthi gahitaṃ. Gahaṇaṃ muñcanā samatikkanto arahā buddhiparihānivītivatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso jātimaraṇasaṃsāro, natthi tassa punabbhavoti – attā nirattā na hi tassa atthi.

Adhosi so diṭṭhimidheva sabbanti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So sabbadiṭṭhigataṃ idheva adhosi dhuni sandhuni niddhuni pajahi vinodesi byantiṃ akāsi anabhāvaṃ gamesīti – adhosi so diṭṭhimidheva sabbaṃ.

Tenāha bhagavā –

‘‘Upayo hi dhammesu upeti vādaṃ, anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā na hi tassa atthi, adhosi so diṭṭhimidheva sabba’’nti.

Duṭṭhaṭṭhakasuttaniddeso tatiyo.

4. Suddhaṭṭhakasuttaniddeso

Atha suddhaṭṭhakasuttaniddesaṃ vakkhati –

23.

Passāmi suddhaṃ paramaṃ arogaṃ, diṭṭhena saṃsuddhi narassa hoti;

Evābhijānaṃ paramanti ñatvā, suddhānupassīti pacceti ñāṇaṃ.

Passāmi suddhaṃ paramaṃ aroganti. Passāmi suddhanti passāmi suddhaṃ, dakkhāmi suddhaṃ, olokemi suddhaṃ, nijjhāyāmi suddhaṃ, upaparikkhāmi suddhaṃ. Paramaṃ aroganti paramaṃ ārogyappattaṃ tāṇappattaṃ leṇappattaṃ saraṇappattaṃ abhayappattaṃ accutappattaṃ amatappattaṃ nibbānappattanti – passāmi suddhaṃ paramaṃ arogaṃ.

Diṭṭhena saṃsuddhi narassa hotīti. Cakkhuviññāṇaṃ [cakkhuviññāṇena (sī. syā.)] rūpadassanena narassa suddhi visuddhi parisuddhi, mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccatīti – diṭṭhena saṃsuddhi narassa hoti.

Evābhijānaṃ paramanti ñatvāti. Evaṃ abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. ‘‘Idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – evābhijānaṃ paramanti ñatvā.

Suddhānupassīti pacceti ñāṇanti. Yo suddhaṃ passati, so suddhānupassī, pacceti ñāṇanti cakkhuviññāṇaṃ rūpadassanena ñāṇanti pacceti, maggoti pacceti, pathoti pacceti, niyyānanti paccetīti – suddhānupassī pacceti ñāṇaṃ.

Tenāha bhagavā –

‘‘Passāmi suddhaṃ paramaṃ arogaṃ, diṭṭhena saṃsuddhi narassa hoti;

Evābhijānaṃ paramanti ñatvā, suddhānupassīti pacceti ñāṇa’’nti.

24.

Diṭṭhena ce suddhi narassa hoti, ñāṇena vā so pajahāti dukkhaṃ;

Aññena so sujjhati sopadhīko, diṭṭhī hi naṃ pāva tathā vadānaṃ.

Diṭṭhena ce suddhi narassa hotīti. Cakkhuviññāṇaṃ rūpadassanena ce narassa suddhi visuddhi parisuddhi, mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccatīti – diṭṭhena ce suddhi narassa hoti.

Ñāṇena vā so pajahāti dukkhanti cakkhuviññāṇaṃ rūpadassanena ce naro jātidukkhaṃ pajahati, jarādukkhaṃ pajahati, byādhidukkhaṃ pajahati, maraṇadukkhaṃ pajahati, sokaparidevadukkhadomanassupāyāsadukkhaṃ pajahatīti – ñāṇena vā so pajahāti dukkhaṃ.

Aññena so sujjhati sopadhīkoti. Aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccati. Sopadhīkoti sarāgo sadoso samoho samāno sataṇho sadiṭṭhi sakileso saupādānoti – aññena so sujjhati sopadhīko.

Diṭṭhī hi naṃ pāva tathā vadānanti. Sāva diṭṭhi taṃ puggalaṃ pāvadati – iti vāyaṃ puggalo micchādiṭṭhiko viparītadassano. Tathā vadānanti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ. ‘‘Asassato loko…pe… antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantanti – diṭṭhī hi naṃ pāva tathā vadānaṃ.

Tenāha bhagavā –

‘‘Diṭṭhena ce suddhi narassa hoti, ñāṇena vā so pajahāti dukkhaṃ;

Aññena so sujjhati sopadhīko, diṭṭhī hi naṃ pāva tathā vadāna’’nti.

25.

Na brāhmaṇo aññato suddhimāha, diṭṭhe sute sīlavate mute vā;

Puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno.

Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vāti. ti paṭikkhepo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti. Bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Bāhitvā sabbapāpakāni, [sabhiyāti bhagavā]

Vimalo sādhusamāhito ṭhitatto;

Saṃsāramaticca kevalī so, asito [anissito (syā.)] tādi pavuccate sa brahmā.

Na brāhmaṇo aññato suddhimāhāti. Brāhmaṇo aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyena aṭṭhaṅgikena maggena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ, nāha na katheti na bhaṇati na dīpayati na voharatīti – na brāhmaṇo aññato suddhimāha.

Diṭṭhe sute sīlavate mute vāti. Santeke samaṇabrāhmaṇā diṭṭhisuddhikā. Te ekaccānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti, ekaccānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti. Katamesaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti? Te kālato vuṭṭhahitvā abhimaṅgalagatāni rūpāni passanti – cāṭakasakuṇaṃ [vātasakuṇaṃ (syā.), cāpasakuṇaṃ (ka.)] passanti, phussaveḷuvalaṭṭhiṃ passanti, gabbhinitthiṃ passanti, kumārakaṃ khandhe āropetvā gacchantaṃ passanti, puṇṇaghaṭaṃ passanti, rohitamacchaṃ passanti, ājaññaṃ passanti, ājaññarathaṃ passanti, usabhaṃ passanti, gokapilaṃ passanti. Evarūpānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti. Katamesaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti? Palālapuñjaṃ passanti, takkaghaṭaṃ passanti, rittaghaṭaṃ passanti, naṭaṃ passanti, naggasamaṇakaṃ passanti, kharaṃ passanti, kharayānaṃ passanti, ekayuttayānaṃ passanti, kāṇaṃ passanti, kuṇiṃ passanti, khañjaṃ passanti, pakkhahataṃ [pakkhapādaṃ (ka.)] passanti, jiṇṇakaṃ passanti, byādhikaṃ [byādhitaṃ (sī.)] passanti. Evarūpānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti. Ime te samaṇabrāhmaṇā diṭṭhisuddhikā. Te diṭṭhena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā sutasuddhikā. Te ekaccānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti, ekaccānaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti. Katamesaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti? Te kālato vuṭṭhahitvā abhimaṅgalagatāni saddāni suṇanti – vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā asokāti vā sumanāti vā sunakkhattāti vā sumaṅgalāti vā sirīti vā sirīvaḍḍhāti vā. Evarūpānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti. Katamesaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti? Kāṇoti vā kuṇīti vā khañjoti vā pakkhahatoti vā jiṇṇakoti vā byādhikoti vā matoti vā chindanti vā bhindanti vā daḍḍhanti vā naṭṭhanti vā natthīti vā. Evarūpānaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti. Ime te samaṇabrāhmaṇā sutasuddhikā. Te sutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā sīlasuddhikā. Te sīlamattena saṃyamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. Samaṇomuṇḍikāputto [samaṇo maṇḍikāputto (sī.), samaṇamuṇḍikāputto (syā.)] evamāha – ‘‘catūhi kho ahaṃ, gahapati [thapati (sī. syā.) evamuparipi], dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattippattaṃ samaṇaṃ ayojjaṃ. Katamehi catūhi? Idha, gahapati, na kāyena pāpakaṃ kammaṃ karoti, na pāpakaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappati, na pāpakaṃ ājīvaṃ ājīvati. Imehi kho ahaṃ, gahapati, catūhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattippattaṃ samaṇaṃ ayojjaṃ’’. Evameva santeke samaṇabrāhmaṇā sīlasuddhikā, te sīlamattena saṃyamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā vatasuddhikā. Te hatthivatikā vā honti, assavatikā vā honti, govatikā vā honti, kukkuravatikā vā honti, kākavatikā vā honti, vāsudevavatikā vā honti, baladevavatikā vā honti, puṇṇabhaddavatikā vā honti, maṇibhaddavatikā vā honti, aggivatikā vā honti, nāgavatikā vā honti, supaṇṇavatikā vā honti, yakkhavatikā vā honti, asuravatikā vā honti, gandhabbavatikā vā honti, mahārājavatikā vā honti, candavatikā vā honti, sūriyavatikā vā honti, indavatikā vā honti, brahmavatikā vā honti, devavatikā vā honti, disāvatikā vā honti. Ime te samaṇabrāhmaṇā vatasuddhikā. Te vatena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā mutasuddhikā. Te kālato uṭṭhahitvā pathaviṃ āmasanti, haritaṃ āmasanti, gomayaṃ āmasanti, kacchapaṃ āmasanti, phālaṃ akkamanti, tilavāhaṃ āmasanti, phussatilaṃ khādanti, phussatelaṃ makkhenti, phussadantakaṭṭhaṃ khādanti, phussamattikāya nhāyanti, phussasāṭakaṃ nivāsenti, phussaveṭhanaṃ veṭhenti. Ime te samaṇabrāhmaṇā mutasuddhikā. Te mutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. Na brāhmaṇo aññato suddhimāha.

Diṭṭhe sute sīlavate mute vāti. Brāhmaṇo diṭṭhasuddhiyāpi suddhiṃ nāha, sutasuddhiyāpi suddhiṃ nāha, sīlasuddhiyāpi suddhiṃ nāha, vatasuddhiyāpi suddhiṃ nāha, mutasuddhiyāpi suddhiṃ nāha na katheti na bhaṇati na dīpayati na voharatīti – na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā.

Puññe ca pāpe ca anūpalittoti. Puññaṃ vuccati yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ, apuññaṃ vuccati sabbaṃ akusalaṃ. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; ettāvatā puññe ca pāpe ca na limpati na palimpati na upalimpati alitto apalitto anūpalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – puññe ca pāpe ca anūpalitto.

Attañjaho nayidha pakubbamānoti. Attañjahoti attadiṭṭhijaho. Attañjahoti gāhaṃ jaho [gāhajaho (sī. syā.), attagāhaṃ jaho (ka.)]. Attañjahoti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, sabbaṃ taṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Nayidha pakubbamānoti puññābhisaṅkhāraṃ vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā apakubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti – attañjaho nayidha pakubbamāno.

Tenāha bhagavā –

‘‘Na brāhmaṇo aññato suddhimāha, diṭṭhe sute sīlavate mute vā;

Puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno’’ti.

26.

Purimaṃ pahāya aparaṃ sitāse, ejānugā te na taranti saṅgaṃ;

Te uggahāyanti nirassajanti, kapīva sākhaṃ pamuñcaṃ [pamukhaṃ (sī. syā.)] gahāya.

Purimaṃ pahāya aparaṃ sitāseti. Purimaṃ satthāraṃ pahāya paraṃ satthāraṃ nissitā; purimaṃ dhammakkhānaṃ pahāya aparaṃ dhammakkhānaṃ nissitā; purimaṃ gaṇaṃ pahāya aparaṃ gaṇaṃ nissitā; purimaṃ diṭṭhiṃ pahāya aparaṃ diṭṭhiṃ nissitā; purimaṃ paṭipadaṃ pahāya aparaṃ paṭipadaṃ nissitā; purimaṃ maggaṃ pahāya aparaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttāti – purimaṃ pahāya aparaṃ sitāse.

Ejānugā te na taranti saṅganti. Ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Ejānugāti ejānugā ejānugatā ejānusaṭā ejāya pannā patitā abhibhūtā pariyādinnacittā. Te na taranti saṅganti rāgasaṅgaṃ dosasaṅgaṃ mohasaṅgaṃ mānasaṅgaṃ diṭṭhisaṅgaṃ kilesasaṅgaṃ duccaritasaṅgaṃ na taranti na uttaranti na pataranti na samatikkamanti na vītivattantīti – ejānugā te na taranti saṅgaṃ.

Te uggahāyanti nirassajantīti satthāraṃ gaṇhanti, taṃ muñcitvā aññaṃ satthāraṃ gaṇhanti; dhammakkhānaṃ gaṇhanti, taṃ muñcitvā aññaṃ dhammakkhānaṃ gaṇhanti; gaṇaṃ gaṇhanti, taṃ muñcitvā aññaṃ gaṇaṃ gaṇhanti; diṭṭhiṃ gaṇhanti, taṃ muñcitvā aññaṃ diṭṭhiṃ gaṇhanti; paṭipadaṃ gaṇhanti, taṃ muñcitvā aññaṃ paṭipadaṃ gaṇhanti; maggaṃ gaṇhanti, taṃ muñcitvā aññaṃ maggaṃ gaṇhanti; gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti – te uggahāyanti nirassajanti.

Kapīva sākhaṃ pamuñcaṃ gahāyāti. Yathā makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti. Evameva puthusamaṇabrāhmaṇā puthudiṭṭhigatāni gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti – kapīva sākhaṃ pamuñcaṃ gahāya.

Tenāha bhagavā –

‘‘Purimaṃ pahāya aparaṃ sitāse, ejānugā te na taranti saṅgaṃ;

Te uggahāyanti nirassajanti, kapīva sākhaṃ pamuñcaṃ gahāyā’’ti.

27.

Sayaṃ samādāya vatāni jantu, uccāvacaṃ gacchati saññasatto;

Vidvā ca vedehi samecca dhammaṃ, na uccāvacaṃ gacchati bhūripañño.

Sayaṃ samādāya vatāni jantūti. Sayaṃ samādāyāti sāmaṃ samādāya. Vatānīti hatthivataṃ vā assavataṃ vā govataṃ vā kukkūravataṃ vā kākavataṃ vā vāsudevavataṃ vā baladevavataṃ vā puṇṇabhaddavataṃ vā maṇibhaddavataṃ vā aggivataṃ vā nāgavataṃ vā supaṇṇavataṃ vā yakkhavataṃ vā asuravataṃ vā…pe… disāvataṃ vā ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā. Jantūti satto naro …pe… manujoti – sayaṃ samādāya vatāni jantu.

Uccāvacaṃ gacchati saññasattoti satthārato satthāraṃ gacchati; dhammakkhānato dhammakkhānaṃ gacchati; gaṇato gaṇaṃ gacchati; diṭṭhiyā diṭṭhiṃ gacchati; paṭipadāya paṭipadaṃ gacchati; maggato maggaṃ gacchati. Saññasattoti kāmasaññāya byāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddho. Yathā bhittikhile vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ, evameva kāmasaññāya byāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddhoti – uccāvacaṃ gacchati saññasatto.

Vidvā ca vedehi samecca dhammanti. Vidvāti vidvā vijjāgato ñāṇī vibhāvī medhāvī. Vedehīti vedā vuccanti catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, leṇagato leṇappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto. Vedānaṃ vā antagatoti vedagū, vedehi vā antagatoti vedagū, sattannaṃ vā dhammānaṃ viditattā vedagū. Sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni, [sabhiyāti bhagavā]

Samaṇānaṃ yānīdhatthi [yānipatthi (sī. syā.) su. ni. 534] brāhmaṇānaṃ;

Sabbavedanāsu vītarāgo, sabbaṃ vedamaticca vedagū soti.

Vidvā ca vedehi samecca dhammanti. Samecca abhisamecca dhammaṃ. Sabbe saṅkhārā aniccāti samecca abhisamecca dhammaṃ; sabbe saṅkhārā dukkhāti samecca abhisamecca dhammaṃ; sabbe dhammā anattāti samecca abhisamecca dhammaṃ; avijjāpaccayā saṅkhārāti samecca abhisamecca dhammaṃ; saṅkhārapaccayā viññāṇanti samecca abhisamecca dhammaṃ; viññāṇapaccayā nāmarūpanti…pe… nāmarūpapaccayā saḷāyatananti… saḷāyatanapaccayā phassoti… phassapaccayā vedanāti… vedanāpaccayā taṇhāti… taṇhāpaccayā upādānanti… upādānapaccayā bhavoti… bhavapaccayā jātīti… jātipaccayā jarāmaraṇanti samecca abhisamecca dhammaṃ; avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhammaṃ; saṅkhāranirodhā viññāṇanirodhoti samecca abhisamecca dhammaṃ; viññāṇanirodhā nāmarūpanirodhoti… nāmarūpanirodhā saḷāyatananirodhoti… saḷāyatananirodhā phassanirodhoti… phassanirodhā vedanānirodhoti… vedanānirodhā taṇhānirodhoti… taṇhānirodhā upādānanirodhoti… upādānanirodhā bhavanirodhoti… bhavanirodhā jātinirodhoti… jātinirodhā jarāmaraṇanirodhoti samecca abhisamecca dhammaṃ; idaṃ dukkhanti samecca abhisamecca dhammaṃ; ayaṃ dukkhasamudayoti… ayaṃ dukkhanirodhoti… ayaṃ dukkhanirodhagāminī paṭipadāti samecca abhisamecca dhammaṃ; ime āsavāti samecca abhisamecca dhammaṃ; ayaṃ āsavasamudayoti… ayaṃ āsavanirodhoti… ayaṃ āsavanirodhagāminī paṭipadāti samecca abhisamecca dhammaṃ; ime dhammā abhiññeyyāti samecca abhisamecca dhammaṃ; ime dhammā pariññeyyāti… ime dhammā pahātabbāti… ime dhammā bhāvetabbāti … ime dhammā sacchikātabbāti samecca abhisamecca dhammaṃ. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ. Catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ. Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti samecca abhisamecca dhammanti – vidvā ca vedehi samecca dhammaṃ.

Na uccāvacaṃ gacchati bhūripaññoti na satthārato satthāraṃ gacchati, na dhammakkhānato dhammakkhānaṃ gacchati, na gaṇato gaṇaṃ gacchati, na diṭṭhiyā diṭṭhiṃ gacchati, na paṭipadāya paṭipadaṃ gacchati, na maggato maggaṃ gacchati. Bhūripaññoti bhūripañño mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Bhūri vuccati pathavī. Tāya pathavisamāya paññāya vipulāya vitthatāya samannāgatoti – na uccāvacaṃ gacchati bhūripañño.

Tenāha bhagavā –

‘‘Sayaṃ samādāya vatāni jantu, uccāvacaṃ gacchati saññasatto;

Vidvā ca vedehi samecca dhammaṃ, na uccāvacaṃ gacchati bhūripañño’’ti.

28.

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Tameva dassiṃ vivaṭaṃ carantaṃ, kenīdha lokasmi vikappayeyya.

Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti. Senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho mārasenā, upanāho…pe… sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṃ bhagavatā –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā vuccati.

‘‘Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho te aṭṭhamo.

‘‘Lābho siloko sakkāro, micchāladdho ca yo yaso;

Yo cattānaṃ samukkaṃse, pare ca avajānati.

‘‘Esā namuci te senā, kaṇhassābhippahārinī;

Na naṃ asuro jināti, jetvāva labhate sukha’’nti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, so vuccati visenibhūto. So diṭṭhe visenibhūto, sute visenibhūto, mute visenibhūto, viññāte visenibhūtoti – sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā.

Tameva dassiṃ vivaṭaṃ carantanti. Tameva suddhadassiṃ visuddhadassiṃ parisuddhadassiṃ vodātadassiṃ pariyodātadassiṃ. Atha vā, suddhadassanaṃ visuddhadassanaṃ parisuddhadassanaṃ vodātadassanaṃ pariyodātadassanaṃ. Vivaṭanti taṇhāchadanaṃ diṭṭhichadanaṃ kilesachadanaṃ duccaritachadanaṃ avijjāchadanaṃ. Tāni chadanāni vivaṭāni honti viddhaṃsitāni ugghāṭitāni samugghāṭitāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. Carantanti carantaṃ vicarantaṃ viharantaṃ iriyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti – tameva dassiṃ vivaṭaṃ carantaṃ.

Kenīdha lokasmi vikappayeyyāti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya, kena dosena kappeyya, kena mohena kappeyya, kena mānena kappeyya, kāya diṭṭhiyā kappeyya, kena uddhaccena kappeyya, kāya vicikicchāya kappeyya, kehi anusayehi kappeyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena kappeyya vikappeyya vikappaṃ āpajjeyya. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – kenīdha lokasmiṃ vikappayeyya.

Tenāha bhagavā –

‘‘Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Tameva dassiṃ vivaṭaṃ carantaṃ, kenīdha lokasmi vikappayeyyā’’ti.

29.

Na kappayanti na purekkharonti, accantasuddhīti na te vadanti;

Ādānaganthaṃ gathitaṃ visajja, āsaṃ na kubbanti kuhiñci loke.

Na kappayanti na purekkharontīti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti nābhinibbattentīti – na kappayanti. Na purekkharontīti. Purekkhārāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti, na taṇhādhajā na taṇhāketū na taṇhādhipateyyā, na diṭṭhidhajā na diṭṭhiketū na diṭṭhādhipateyyā, na taṇhāya vā na diṭṭhiyā vā parivāritā carantīti – na kappayanti na purekkharonti.

Accantasuddhīti na te vadantīti accantasuddhiṃ saṃsārasuddhiṃ akiriyadiṭṭhiṃ sassatavādaṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti – accantasuddhīti na te vadanti.

Ādānaganthaṃ gathitaṃ visajjāti. Ganthāti cattāro ganthā – abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Attano diṭṭhiyā rāgo abhijjhā kāyagantho; paravādesu āghāto appaccayo byāpādo kāyagantho; attano sīlaṃ vā vataṃ vā sīlavataṃ vā parāmasantīti sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṃsaccābhiniveso kāyagantho. Kiṃkāraṇā vuccati ādānagantho? Tehi ganthehi rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti; vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ … upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāravaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Taṃkāraṇā vuccati ādānagantho. Visajjāti ganthe vosajjitvā vā – visajja. Atha vā ganthe gadhite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane poṭayitvā – [phoṭayitvā (syā.)] visajja. Yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti; evameva ganthe vosajjitvā – visajja. Atha vā ganthe gadhite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane poṭayitvā visajjāti – ādānaganthaṃ gathitaṃ visajja.

Āsaṃ na kubbanti kuhiñci loketi. Āsā vuccati taṇhā yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Āsaṃ na kubbantīti āsaṃ na kubbanti na janenti na sañjanenti na nibbattenti na abhinibbattenti. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke…pe… āyatanaloketi – āsaṃ na kubbanti kuhiñci loke.

Tenāha bhagavā –

‘‘Na kappayanti na purekkharonti, accantasuddhīti na te vadanti;

Ādānaganthaṃ gathitaṃ visajja, āsaṃ na kubbanti kuhiñci loke’’ti.

30.

Sīmātigo brāhmaṇo tassa natthi, ñatvā ca disvā ca samuggahītaṃ;

Na rāgarāgī na virāgaratto, tassīdha natthi paramuggahītaṃ.

Sīmātigo brāhmaṇo tassa natthi, ñatvā ca disvā ca samuggahītanti. Sīmāti catasso sīmāyo – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, diṭṭhānusayo, vicikicchānusayo, tadekaṭṭhā ca kilesā – ayaṃ paṭhamā sīmā. Oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, oḷāriko kāmarāgānusayo, paṭighānusayo, tadekaṭṭhā ca kilesā – ayaṃ dutiyā sīmā. Anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, anusahagato kāmarāgānusayo, paṭighānusayo, tadekaṭṭhā ca kilesā – ayaṃ tatiyā sīmā. Rūparāgo arūparāgo māno uddhaccaṃ avijjā, mānānusayo bhavarāgānusayo avijjānusayo, tadekaṭṭhā ca kilesā – ayaṃ catutthā sīmā. Yato ca catūhi ariyamaggehi imā catasso sīmāyo atikkanto hoti samatikkanto vītivatto, so vuccati sīmātigo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti…pe… asito tādi pavuccate sa brahmā. Tassāti arahato khīṇāsavassa.

Ñatvāti paracittañāṇena vā ñatvā pubbenivāsānussatiñāṇena vā ñatvā. Disvāti maṃsacakkhunā vā disvā dibbacakkhunā vā disvā. Sīmātigo brāhmaṇo tassa natthi, ñatvā ca disvā ca samuggahītanti. Tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ [viseṭṭhaṃ (sī. syā.)] pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – sīmātigo brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ.

Na rāgarāgī na virāgarattoti. Rāgarattā vuccanti ye pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā. Virāgarattā vuccanti ye rūpāvacaraarūpāvacarasamāpattīsu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā. Na rāgarāgī na virāgarattoti yato kāmarāgo ca rūparāgo ca arūparāgo ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā [anabhāvakatā (sī.), anabhāvaṃgatā (syā.)] āyatiṃ anuppādadhammā. Ettāvatā na rāgarāgī na virāgaratto.

Tassīdha natthi paramuggahītanti. Tassāti arahato khīṇāsavassa. Tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – tassīdha natthi paramuggahītaṃ.

Tenāha bhagavā –

‘‘Sīmātigo brāhmaṇo tassa natthi, ñatvā ca disvā ca samuggahītaṃ;

Na rāgarāgī na virāgaratto, tassīdha natthi paramuggahīta’’nti.

Suddhaṭṭhakasuttaniddeso catuttho.

5. Paramaṭṭhakasuttaniddeso

Atha paramaṭṭhakasuttaniddesaṃ vakkhati –

31.

Paramanti diṭṭhīsu paribbasāno, yaduttariṃ kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.

Paramanti diṭṭhīsu paribbasānoti. Santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ ‘‘idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti pavasanti āvasanti parivasanti. Yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ ‘‘idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti pavasanti [saṃvasanti (syā.) natthi sīhaḷapotthake] āvasanti parivasantīti – paramanti diṭṭhīsu paribbasāno.

Yaduttariṃ kurute jantu loketi. Yadanti yaṃ. Uttariṃ kuruteti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti ‘‘ayaṃ satthā sabbaññū’’ti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. ‘‘Ayaṃ dhammo svākkhāto…, ayaṃ gaṇo suppaṭipanno…, ayaṃ diṭṭhi bhaddikā…, ayaṃ paṭipadā supaññattā…, ayaṃ maggo niyyāniko’’ti uttariṃ karoti, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti nibbatteti abhinibbatteti. Jantūti satto naro…pe… manujo. Loketi apāyaloke…pe… āyatanaloketi – yaduttariṃ kurute jantu loke.

Hīnāti aññe tato sabbamāhāti attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe parappavāde khipati ukkhipati parikkhipati. ‘‘So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā’’ti evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti – hīnāti aññe tato sabbamāha.

Tasmā vivādāni avītivattoti. Tasmāti taṃkāraṇā taṃhetu tappaccayā taṃnidānā. Vivādānīti diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni ca. Avītivattoti anatikkanto asamatikkanto avītivattoti – tasmā vivādāni avītivatto.

Tenāha bhagavā –

‘‘Paramanti diṭṭhīsu paribbasāno, yaduttariṃ kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto’’ti.

32.

Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.

Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vāti. Yadattanīti yaṃ attani. Attā vuccati diṭṭhigataṃ. Attano diṭṭhiyā dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti mānenti pūjenti, labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā; ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā; imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti; imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmi āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati, diṭṭhasuddhiyāpi dve ānisaṃse passati, sutasuddhiyāpi dve ānisaṃse passati, sīlasuddhiyāpi dve ānisaṃse passati, vatasuddhiyāpi dve ānisaṃse passati, mutasuddhiyāpi dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti…pe… ayaṃ mutasuddhiyā diṭṭhadhammiko ānisaṃso. Katamo mutasuddhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā…pe… ayaṃ mutasuddhiyā samparāyiko ānisaṃso. Mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti – yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā.

Tadeva so tattha samuggahāyāti. Tadevāti taṃ diṭṭhigataṃ. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Samuggahāyāti idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvāti – tadeva so tattha samuggahāya.

Nihīnato passati sabbamaññanti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upaparikkhatīti – nihīnato passati sabbamaññaṃ.

Tenāha bhagavā –

‘‘Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamañña’’nti.

33.

Taṃ vāpi [cāpi (sī.)] ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.

Taṃ vāpi ganthaṃ kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṃ vadanti – ‘‘gantho eso, lagganaṃ etaṃ, bandhanaṃ etaṃ, palibodho eso’’ti. Evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – taṃ vāpi ganthaṃ kusalā vadanti.

Yaṃ nissito passati hīnamaññanti. Yaṃ nissitoti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhosito adhimutto. Passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upanijjhāyati upaparikkhatīti – yaṃ nissito passati hīnamaññaṃ.

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyyāti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vataṃ vā vatasuddhiṃ vā na nissayeyya na gaṇheyya na parāmaseyya nābhiniveseyyāti – tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya.

Tenāha bhagavā –

‘‘Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyyā’’ti.

34.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpīti. Aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā, sīlena vā vatena vā sīlabbatena vā, diṭṭhiṃ na kappayeyya na janeyya na sañjaneyya na nibbatteyya na abhinibbatteyya. Lokasminti apāyaloke…pe… āyatanaloketi – diṭṭhimpi lokasmiṃ na kappayeyya ñāṇena vā sīlavatena vāpi.

Samoti attānamanūpaneyyāti. Sadisohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti – samoti attānamanūpaneyya.

Hīno na maññetha visesi vāpīti. Hīnohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Seyyohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunāti – hīno na maññetha visesi vāpi.

Tenāha bhagavā –

‘‘Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpī’’ti.

35.

Attaṃ pahāya anupādiyāno, ñāṇenapi so nissayaṃ no karoti;

Sa ve viyattesu na vaggasārī, diṭṭhimpi so na pacceti kiñci.

Attaṃ pahāya anupādiyānoti. Attaṃ pahāyāti attadiṭṭhiṃ pahāya. Attaṃ pahāyāti gāhaṃ [attagāhaṃ (sī. ka.)] pahāya. Attaṃ pahāyāti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – attaṃ pahāya. Anupādiyānoti catūhi upādānehi anupādiyamāno agaṇhamāno aparāmāsamāno anabhinivisamānoti – attaṃ pahāya anupādiyāno.

Ñāṇenapi so nissayaṃ no karotīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhānissayaṃ vā diṭṭhinissayaṃ vā na karoti na janeti na sañjaneti na nibbatteti na abhinibbattetīti – ñāṇenapi so nissayaṃ no karoti.

Sa ve viyattesu na vaggasārīti sa ve viyattesu bhinnesu dvejjhāpannesu dveḷhakajātesu nānādiṭṭhikesu nānākhantikesu nānārucikesu nānāladdhikesu nānādiṭṭhinissayaṃ nissitesu chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu mohāgatiṃ gacchantesu bhayāgatiṃ gacchantesu na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati na rāgavasena gacchati na dosavasena gacchati na mohavasena gacchati na mānavasena gacchati na diṭṭhivasena gacchati na uddhaccavasena gacchati na vicikicchāvasena gacchati na anusayavasena gacchati na vaggehi dhammehi yāyati niyyati vuyhati saṃharīyatīti – sa ve viyattesu na vaggasārī.

Diṭṭhimpi so na pacceti kiñcīti. Tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So kiñci diṭṭhigataṃ na pacceti na paccāgacchatīti – diṭṭhimpi so na pacceti kiñci.

Tenāha bhagavā –

‘‘Attaṃ pahāya anupādiyāno, ñāṇenapi so nissayaṃ no karoti;

Sa ve viyattesu na vaggasārī, diṭṭhimpi so na pacceti kiñcī’’ti.

36.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vāti yassāti arahato khīṇāsavassa. Antoti [antāti (syā.)] phasso eko anto, phassasamudayo dutiyo anto; atīto eko anto, anāgato dutiyo anto; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto; nāmaṃ eko anto, rūpaṃ dutiyo anto; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto; sakkāyo eko anto, sakkāyasamudayo dutiyo anto. Paṇidhi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ.

Bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā. Idhāti sakattabhāvo, hurāti parattabhāvo; idhāti sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, hurāti pararūpavedanāsaññāsaṅkhāraviññāṇaṃ; idhāti cha ajjhattikāni āyatanāni, hurāti cha bāhirāni āyatanāni; idhāti manussaloko, hurāti devaloko; idhāti kāmadhātu, hurāti rūpadhātu arūpadhātu; idhāti kāmadhātu rūpadhātu. Hurāti arūpadhātu. Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti. Yassa ubho ante ca bhavābhavāya ca idha hurañca paṇidhi taṇhā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā.

Nivesanā tassa na santi kecīti. Nivesanāti dve nivesanā – taṇhānivesanā ca diṭṭhinivesanā ca…pe… ayaṃ taṇhānivesanā…pe… ayaṃ diṭṭhinivesanā. Tassāti arahato khīṇāsavassa. Nivesanā tassa na santi kecīti nivesanā tassa na santi keci natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – nivesanā tassa na santi keci.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Samuggahītanti odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, ‘‘idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjanti nupalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – dhammesu niccheyya samuggahītaṃ.

Tenāha bhagavā –

‘‘Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahīta’’nti.

37.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññāti. Tassāti arahato khīṇāsavassa. Tassa diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā saññāpubbaṅgamatā saññāvikappayeyyatā saññāviggahena saññāya uṭṭhapitā samuṭṭhapitā kappitā pakappitā saṅkhatā abhisaṅkhatā saṇṭhapitā, diṭṭhi natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – tassīdha diṭṭhe va sute mute vā pakappitā natthi aṇūpi saññā.

Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti…pe… asito tādi pavuccate sa brahmā. Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti. Taṃ brāhmaṇaṃ diṭṭhimanādiyantaṃ agaṇhantaṃ aparāmasantaṃ anabhinivesantanti – taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ.

Kenīdha lokasmiṃ vikappayeyyāti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā kappeyya kena uddhaccena kappeyya kāya vicikicchāya kappeyya kehi anusayehi kappeyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi, yena kappeyya vikappeyya vikappaṃ āpajjeyya. Lokasminti apāyaloke…pe… āyatanaloketi – kenīdha lokasmiṃ vikappayeyya.

Tenāha bhagavā –

‘‘Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyyā’’ti.

38.

Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādī.

Na kappayanti na purekkharontīti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca. Katamo taṇhākappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ – ‘‘idaṃ mamaṃ, etaṃ mamaṃ, ettakaṃ mamaṃ, ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā, attharaṇā pāvuraṇā dāsidāsā [dāsīdāsā (syā. ka.)] ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, kevalampi mahāpathaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ – ayaṃ taṇhākappo. Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikādiṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho [vipariyesaggāho (sī. syā. ka.)] viparītaggāho vipallāsaggāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni – ayaṃ diṭṭhikappo. Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti na abhinibbattentīti – na kappayanti.

Na purekkharontīti. Purekkhārāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti na taṇhādhajā na taṇhāketū na taṇhādhipateyyā na diṭṭhidhajā na diṭṭhiketū na diṭṭhādhipateyyā. Na taṇhāya vā na diṭṭhiyā vā parivāretvā carantīti – na kappayanti na purekkharonti.

Dhammāpi tesaṃ na paṭicchitāseti. Dhammā vuccanti dvāsaṭṭhi diṭṭhigatāni. Tesanti tesaṃ arahantānaṃ khīṇāsavānaṃ. Na paṭicchitāseti ‘‘sassato loko, idameva saccaṃ moghamañña’’nti na paṭicchitāse. ‘‘Asassato loko… antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti na paṭicchitāseti – dhammāpi tesaṃ na paṭicchitāse.

Na brāhmaṇo sīlavatena neyyoti. ti paṭikkhepo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo – sakkāyadiṭṭhi bāhitā hoti…pe… asito tādi vuccate sa brahmā. Na brāhmaṇo sīlavatena neyyoti. Brāhmaṇo sīlena vā vatena vā sīlabbatena vā na yāyati na niyyati na vuyhati na saṃharīyatīti – na brāhmaṇo sīlavatena neyyo.

Pāraṅgato na pacceti tādīti. Pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. So pāraṅgato pārappatto antagato antappatto koṭigato koṭippatto [vitthāro] jātimaraṇasaṃsāro, natthi tassa punabbhavoti – pāraṅgato. Na paccetīti sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Anāgāmimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti – pāraṅgato na pacceti. Tādīti arahā pañcahākārehi tādī – iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī.

Kathaṃ arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī, dukkhepi tādī. Ekacce bāhaṃ [aṅgaṃ (sī.)] gandhena limpeyyuṃ, ekacce bāhaṃ [aṅgaṃ (sī.)] vāsiyā taccheyyuṃ – amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ, anunayapaṭighavippahīno ugghātinighātivītivatto anurodhavirodhasamatikkanto. Evaṃ arahā iṭṭhāniṭṭhe tādī.

Kathaṃ arahā cattāvīti tādī? Arahato rāgo catto vanto mutto pahīno paṭinissaṭṭho. Doso…pe… moho… kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā. Evaṃ arahā cattāvīti tādī.

Kathaṃ arahā tiṇṇāvīti tādī? Arahā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto. So vuṭṭhavāso ciṇṇacaraṇo jātimaraṇasaṃsāro, natthi tassa punabbhavoti. Evaṃ arahā tiṇṇāvīti tādī.

Kathaṃ arahā muttāvīti tādī? Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, kodhā…pe… upanāhā… makkhā… paḷāsā… issāya… macchariyā… māyāya… sāṭheyyā… thambhā… sārambhā… mānā… atimānā… madā… pamādā… sabbakilesehi… sabbaduccaritehi… sabbadarathehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Evaṃ arahā muttāvīti tādī.

Kathaṃ arahā taṃniddesā tādī? Arahā sīle sati sīlavāti taṃniddesā tādī; saddhāya sati saddhoti taṃniddesā tādī; vīriye sati vīriyavāti taṃniddesā tādī; satiyā sati satimāti taṃniddesā tādī; samādhimhi sati samāhitoti taṃniddesā tādī; paññāya sati paññavāti taṃniddesā tādī; vijjāya sati tevijjoti taṃniddesā tādī; abhiññāya sati chaḷabhiññoti taṃniddesā tādī. Evaṃ arahā taṃniddesā tādīti – pāraṅgato na pacceti tādī.

Tenāha bhagavā –

‘‘Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādī’’ti.

Paramaṭṭhakasuttaniddeso pañcamo.

6. Jarāsuttaniddeso

Atha jarāsuttaniddesaṃ vakkhati –

39.

Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati [mīyati (sī.)] ;

Yo cepi aticca jīvati, atha kho so jarasāpi miyyati.

Appaṃ vata jīvitaṃ idanti. Jīvitanti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ. Api ca, dvīhi kāraṇehi appakaṃ jīvitaṃ thokaṃ jīvitaṃ – ṭhitiparittatāya vā appakaṃ jīvitaṃ, sarasaparittatāya vā appakaṃ jīvitaṃ. Kathaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ? Atīte cittakkhaṇe jīvittha, na jīvati na jīvissati; anāgate cittakkhaṇe jīvissati, na jīvati na jīvittha; paccuppanne cittakkhaṇe jīvati, na jīvittha na jīvissati.

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

‘‘Cullāsītisahassāni, kappā tiṭṭhanti ye marū;

Na tveva tepi jīvanti, dvīhi cittehi saṃyutā [samohitā (sī. syā. ka.)].

‘‘Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā.

‘‘Anantarā ca ye bhaggā, ye ca bhaggā anāgatā;

Tadantare niruddhānaṃ, vesamaṃ natthi lakkhaṇe.

‘‘Anibbattena na jāto, paccuppannena jīvati;

Cittabhaggā mato loko, paññatti paramatthiyā.

‘‘Yathā ninnā pavattanti, chandena pariṇāmitā;

Acchinnadhārā vattanti, saḷāyatanapaccayā.

‘‘Anidhānagatā bhaggā, puñjo natthi anāgate;

Nibbattā ye ca tiṭṭhanti, āragge sāsapūpamā.

‘‘Nibbattānañca dhammānaṃ, bhaṅgo nesaṃ purakkhato;

Palokadhammā tiṭṭhanti, purāṇehi amissitā.

‘‘Adassanato āyanti, bhaṅgā gacchanti dassanaṃ;

Vijjuppādova ākāse, uppajjanti vayanti cā’’ti.

Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.

Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ? Assāsūpanibaddhaṃ [assāsūpanibandhaṃ (ka.)] jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtūpanibaddhaṃ jīvitaṃ, kabaḷīkārāhārūpanibaddhaṃ jīvitaṃ, usmūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitaṃ. Mūlampi imesaṃ dubbalaṃ, pubbahetūpi imesaṃ dubbalā, ye paccayā tepi dubbalā, yepi pabhāvikā tepi dubbalā, sahabhūpi imesaṃ dubbalā, sampayogāpi imesaṃ dubbalā, sahajāpi imesaṃ dubbalā, yāpi payojikā sāpi dubbalā. Aññamaññaṃ ime niccadubbalā, aññamaññaṃ anavaṭṭhitā ime. Aññamaññaṃ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṃ ime. Yopi nibbattako so na vijjati.

‘‘Na ca kenaci koci hāyati, gandhabbā ca ime hi sabbaso;

Purimehi pabhāvikā ime, yepi pabhāvikā te pure matā;

Purimāpi ca pacchimāpi ca, aññamaññaṃ na kadāci maddasaṃsū’’ti.

Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.

Api ca, cātumahārājikānaṃ [cātummahārājikānaṃ (sī. syā.)] devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitaṃ. Tāvatiṃsānaṃ devānaṃ…pe… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitaṃ. Vuttañhetaṃ bhagavatā – ‘‘appamidaṃ, bhikkhave, manussānaṃ āyu, gamaniyo samparāyo, mantāya boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo.

‘‘Appamāyu manussānaṃ, hīḷeyya naṃ suporiso;

Careyyādittasīsova natthi maccussanāgamo.

‘‘Accayanti ahorattā, jīvitaṃ uparujjhati;

Āyu khiyyati maccānaṃ, kunnadīnaṃva odaka’’nti.

Appaṃ vata jīvitaṃ idaṃ.

Oraṃ vassasatāpi miyyatīti. Kalalakālepi cavati marati antaradhāyati vippalujjati, abbudakālepi cavati marati antaradhāyati vippalujjati, pesikālepi cavati marati antaradhāyati vippalujjati, ghanakālepi cavati marati antaradhāyati vippalujjati, pasākhakālepi cavati marati antaradhāyati vippalujjati, jātamattopi cavati marati antaradhāyati vippalujjati, sūtigharepi [pasūtighare (syā.), sūtikaghare (ka.)] cavati marati antaradhāyati vippalujjati, addhamāsikopi cavati marati antaradhāyati vippalujjati, māsikopi cavati marati antaradhāyati vippalujjati, dvemāsikopi…pe… temāsikopi… catumāsikopi… pañcamāsikopi cavati marati antaradhāyati vippalujjati, chamāsikopi… sattamāsikopi… aṭṭhamāsikopi… navamāsikopi… dasamāsikopi… saṃvaccharikopi cavati marati antaradhāyati vippalujjati, dvevassikopi… tivassikopi… catuvassikopi… pañcavassikopi … chavassikopi… sattavassikopi… aṭṭhavassikopi… navavassikopi… dasavassikopi… vīsativassikopi… tiṃsavassikopi… cattārīsavassikopi… paññāsavassikopi… saṭṭhivassikopi… sattativassikopi… asītivassikopi… navutivassikopi cavati marati antaradhāyati vippalujjatīti – oraṃ vassasatāpi miyyati.

Yo cepi aticca jīvatīti. Yo vassasataṃ atikkamitvā jīvati so ekaṃ vā vassaṃ jīvati, dve vā vassāni jīvati, tīṇi vā vassāni jīvati, cattāri vā vassāni jīvati, pañca vā vassāni jīvati…pe… dasa vā vassāni jīvati, vīsati vā vassāni jīvati, tiṃsaṃ vā vassāni jīvati, cattārīsaṃ vā vassāni jīvatīti – yo cepi aticca jīvati. Atha kho so jarasāpi miyyatīti. Yadā jiṇṇo hoti vuddho mahallako addhagato vayoanuppatto khaṇḍadanto palitakeso vilūnaṃ khalitasiro [khalitaṃ siro (sī.)] valinaṃ tilakāhatagatto vaṅko bhoggo daṇḍaparāyano, so jarāyapi cavati marati antaradhāyati vippalujjati, natthi maraṇamhā mokkho.

‘‘Phalānamiva pakkānaṃ, pāto patanato [papatato (sī.)] bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.

‘‘Yathāpi kumbhakārassa, katā mattikabhājanā;

Sabbe bhedanapariyantā, evaṃ maccāna jīvitaṃ.

‘‘Daharā ca mahantā ca, ye bālā ye ca paṇḍitā;

Sabbe maccuvasaṃ yanti, sabbe maccuparāyanā.

‘‘Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;

Na pitā tāyate puttaṃ, ñātī vā pana ñātake.

‘‘Pekkhataññeva ñātīnaṃ, passa lālappataṃ puthu;

Ekamekova maccānaṃ, govajjho viya niyyati;

Evamabbhāhato loko, maccunā ca jarāya cā’’ti.

Atha kho so jarasāpi miyyati.

Tenāha bhagavā –

‘‘Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati;

Yo cepi aticca jīvati, atha kho so jarasāpi miyyatī’’ti.

40.

Socanti janā mamāyite, na hi santi niccā pariggahā;

Vinābhāvaṃ santamevidaṃ, iti disvā nāgāramāvase.

Socanti janā mamāyiteti. Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Mamāyitaṃ vatthuṃ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi socanti, vipariṇāmantepi socanti, vipariṇatepi socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti – socanti janā mamāyite.

Na hi santi niccā pariggahāti. Dve pariggahā – taṇhāpariggaho ca diṭṭhipariggaho ca…pe… ayaṃ taṇhāpariggaho…pe… ayaṃ diṭṭhipariggaho. Taṇhāpariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo. Diṭṭhipariggahopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo. Vuttañhetaṃ bhagavatā – ‘‘passatha no tumhe, bhikkhave, taṃ pariggahaṃ yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave! Ahampi kho etaṃ, bhikkhave, pariggahaṃ na samanupassāmi, yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’’ti. Pariggahā niccā dhuvā sassatā avipariṇāmadhammā natthi na santi na saṃvijjanti na labbhantīti – na hi santi niccā pariggahā.

Vinābhāvaṃ santamevidanti. Nānābhāve vinābhāve aññathābhāve sante saṃvijjamāne upalabbhiyamāne. Vuttañhetaṃ bhagavatā – ‘‘alaṃ, ānanda! Mā soci mā paridevi. Nanu etaṃ, ānanda, mayā paṭikacceva [paṭigacceva (sī.)] akkhātaṃ – ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha, ānanda, labbhā – yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjī’ti! Netaṃ ṭhānaṃ vijjati. Purimānaṃ purimānaṃ khandhānaṃ dhātūnaṃ āyatanānaṃ vipariṇāmaññathābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantī’’ti – vinābhāvaṃ santamevidaṃ.

Iti disvā nāgāramāvaseti. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ. Itīti iti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti – iti disvā. Nāgāramāvaseti sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – iti disvā nāgāramāvase.

Tenāha bhagavā –

‘‘Socanti janā mamāyite, na hi santi niccā pariggahā;

Vinābhāvaṃ santamevidaṃ, iti disvā nāgāramāvase’’ti.

41.

Maraṇenapi taṃ pahīyati [pahiyyati (ka.)] yaṃ puriso mamidanti maññati;

Etampi viditvāna [etaṃ disvāna (sī. ka.)] paṇḍito, na mamattāya nametha māmako.

Maraṇenapi taṃ pahīyatīti. Maraṇanti yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālaṃkiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo. Tanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Pahīyatīti pahīyati jahīyati vijahīyati antaradhāyati vippalujjati. Bhāsitampi hetaṃ –

‘‘Pubbeva maccaṃ vijahanti bhogā, maccova ne pubbataraṃ jahāti;

Asassatā bhogino kāmakāmī, tasmā na socāmahaṃ sokakāle.

‘‘Udeti āpūrati veti cando, attaṃ gametvāna paleti sūriyo;

Viditā mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle’’ti.

Maraṇenapi taṃ pahīyati. Yaṃ puriso mamidanti maññatīti. Yanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Purisoti saṅkhā samaññā paññatti vohāro [lokavohāro (syā.)] nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Mamidanti maññatīti taṇhāmaññanāya maññati, diṭṭhimaññanāya maññati, mānamaññanāya maññati, kilesamaññanāya maññati, duccaritamaññanāya maññati, payogamaññanāya maññati, vipākamaññanāya maññatīti – yaṃ puriso mamidanti maññati.

Etampi viditvāna paṇḍitoti. Etaṃ ādīnavaṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti, etampi viditvā paṇḍito dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – etampi viditvāna paṇḍito.

Na mamattāya nametha māmakoti. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Māmakoti buddhamāmako dhammamāmako saṅghamāmako. So bhagavantaṃ mamāyati, bhagavā taṃ puggalaṃ pariggaṇhāti. Vuttañhetaṃ bhagavatā – ‘‘ye te, bhikkhave, bhikkhū kuhā thaddhā [baddhā (ka.) itivu. 108] lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā; apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Na ca te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho te, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā; anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti’’.

‘‘Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;

Na te dhamme virūhanti, sammāsambuddhadesite.

‘‘Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;

Te ve dhamme virūhanti, sammāsambuddhadesite’’.

Na mamattāya nametha māmakoti. Māmako taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattāya na nameyya na onameyya, na taṃninno assa na tappoṇo na tappabbhāro na tadadhimutto na tadadhipateyyoti – na mamattāya nametha māmako.

Tenāha bhagavā –

‘‘Maraṇenapi taṃ pahīyati, yaṃ puriso mamidanti maññati;

Etampi viditvāna paṇḍito, na mamattāya nametha māmako’’ti.

42.

Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;

Evampi piyāyitaṃ janaṃ, petaṃ kālaṅkataṃ [kālakataṃ (sī. syā.)] na passati.

Supinena yathāpi saṅgatanti. Saṅgataṃ samāgataṃ samāhitaṃ sannipatitanti – supinena yathāpi saṅgataṃ. Paṭibuddho puriso na passatīti yathā puriso supinagato candaṃ passati, sūriyaṃ passati, mahāsamuddaṃ passati, sineruṃ pabbatarājānaṃ passati, hatthiṃ passati, assaṃ passati, rathaṃ passati, pattiṃ passati, senābyūhaṃ passati, ārāmarāmaṇeyyakaṃ passati, vanarāmaṇeyyakaṃ…pe… bhūmirāmaṇeyyakaṃ… pokkharaṇīrāmaṇeyyakaṃ passati; paṭibuddho na kiñci passatīti – paṭibuddho puriso na passati.

Evampi piyāyitaṃ jananti. Evanti opammasampaṭipādanaṃ. Piyāyitaṃ jananti mamāyitaṃ janaṃ mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā puttaṃ vā dhītaraṃ vā mittaṃ vā amaccaṃ vā ñātiṃ vā sālohitaṃ vāti – evampi piyāyitaṃ janaṃ.

Petaṃ kālaṅkataṃ na passatīti. Peto vuccati mato. Kālaṅkataṃ na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti – petaṃ kālaṅkataṃ na passati.

Tenāha bhagavā –

‘‘Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;

Evampi piyāyitaṃ janaṃ, petaṃ kālaṅkataṃ na passatī’’ti.

43.

Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati;

Nāmaṃyevāvasissati, [nāmamevā’vasissati (sī. syā.)] akkheyyaṃ petassa jantuno.

Diṭṭhāpi sutāpi te janāti. Diṭṭhāti ye cakkhuviññāṇābhisambhūtā. Sutāti ye sotaviññāṇābhisambhūtā. Te janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā cāti – diṭṭhāpi sutāpi te janā.

Yesaṃ nāmamidaṃ pavuccatīti. Yesanti yesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Nāmanti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Pavuccatīti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti – yesaṃ nāmamidaṃ pavuccati.

Nāmaṃyevāvasissati akkheyyanti. Rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ pahīyati jahīyati vijahīyati antaradhāyati vippalujjati, nāmaṃyevāvasissati. Akkheyyanti. Akkhātuṃ kathetuṃ bhaṇituṃ dīpayituṃ voharitunti – nāmaṃ evāvasissati akkheyyaṃ. Petassa jantunoti. Petassāti matassa kālaṅkatassa. Jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti – petassa jantuno.

Tenāha bhagavā –

‘‘Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati;

Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno’’ti.

44.

Sokapparidevamaccharaṃ, na pajahanti giddhā mamāyite;

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.

Sokapparidevamaccharaṃ na pajahanti giddhā mamāyiteti. Sokoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antodāho antoparidāho [antoḍāho antopariḍāho (syā.)] cetaso parijjhāyanā domanassaṃ sokasallaṃ. Paridevoti ñātibyasanena vā phuṭṭhassa…pe… diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Macchariyanti pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho – idaṃ vuccati macchariyaṃ. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca …pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Mamāyitaṃ vatthuṃ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti, mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi socanti, vipariṇāmantepi socanti, vipariṇatepi socanti, mamāyitaṃ vatthuṃ acchedasaṅkinopi paridevanti, acchijjantepi paridevanti, acchinnepi paridevanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi paridevanti, vipariṇāmantepi paridevanti, vipariṇatepi paridevanti. Mamāyitaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti; mamāyitasmiṃ vatthusmiṃ sokaṃ na jahanti, paridevaṃ na jahanti, macchariyaṃ na jahanti, gedhaṃ na jahanti nappajahanti na vinodenti na byantiṃ karonti na anabhāvaṃ gamentīti – sokapparidevamaccharaṃ nappajahanti giddhā mamāyite.

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassinoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamānā mamattesūti – tasmā. Munayoti monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Tena ñāṇena samannāgatā munayo monappattā. Tīṇi moneyyāni – kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ…pe… saṅgajālamaticca so muni. Pariggahoti dve pariggahā – taṇhāpariggaho ca diṭṭhipariggaho ca…pe… ayaṃ taṇhāpariggaho…pe… ayaṃ diṭṭhipariggaho. Munayo taṇhāpariggahaṃ pariccajitvā diṭṭhipariggahaṃ paṭinissajjitvā cajitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā acariṃsu vihariṃsu iriyiṃsu vattiṃsu pāliṃsu yapiṃsu yāpiṃsu. Khemadassinoti khemaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Khemadassinoti khemadassino tāṇadassino leṇadassino saraṇadassino abhayadassino accutadassino amatadassino nibbānadassinoti – tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino.

Tenāha bhagavā –

‘‘Sokapparidevamaccharaṃ, na jahanti giddhā mamāyite;

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino’’ti.

45.

Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;

Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.

Patilīnacarassa bhikkhunoti. Patilīnacarā vuccanti satta sekkhā [sekhā (sī. syā.)]. Arahā patilīno. Kiṃkāraṇā patilīnacarā vuccanti satta sekkhā? Te tato tato cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā [sannirumbhentā (sī.)] sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, cakkhudvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, sotadvāre cittaṃ…pe… ghānadvāre cittaṃ… jivhādvāre cittaṃ… kāyadvāre cittaṃ… manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Yathā kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasāriyati; evameva tato tato cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, cakkhudvāre cittaṃ…pe… sotadvāre cittaṃ… ghānadvāre cittaṃ… jivhādvāre cittaṃ… kāyadvāre cittaṃ… manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Taṃkāraṇā patilīnacarā vuccanti satta sekkhā. Bhikkhunoti puthujjanakalyāṇakassa vā bhikkhuno sekkhassa vā bhikkhunoti – patilīnacarassa bhikkhuno.

Bhajamānassa vivittamāsananti āsanaṃ vuccati yattha nisīdanti – mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro. Taṃ āsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddassavanena rittaṃ vivittaṃ pavivittaṃ, asappāyagandhaghāyanena… asappāyarasasāyanena… asappāyaphoṭṭhabbaphusanena… asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ. Taṃ vivittaṃ āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti – bhajamānassa vivittamāsanaṃ.

Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassayeti. Sāmaggiyoti tisso sāmaggiyo – gaṇasāmaggī, dhammasāmaggī, anabhinibbattisāmaggī. Katamā gaṇasāmaggī? Bahu cepi bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti – ayaṃ gaṇasāmaggī. Katamā dhammasāmaggī? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Te ekato pakkhandanti pasīdanti sampatiṭṭhanti vimuccanti; na tesaṃ dhammānaṃ vivādo pavivādo atthi – ayaṃ dhammasāmaggī. Katamā anabhinibbattisāmaggī? Bahu cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti; na tesaṃ nibbānadhātuyā [tena (sī.)] ūnattaṃ vā puṇṇattaṃ vā paññāyati – ayaṃ anabhinibbattisāmaggī. Bhavaneti nerayikānaṃ nirayo bhavanaṃ, tiracchānayonikānaṃ tiracchānayoni bhavanaṃ, pettivisayikānaṃ pettivisayo bhavanaṃ, manussānaṃ manussaloko bhavanaṃ, devānaṃ devaloko bhavananti. Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassayeti. Tassesā sāmaggī etaṃ channaṃ etaṃ patirūpaṃ etaṃ anucchavikaṃ etaṃ anulomaṃ, yo evaṃ paṭicchanne niraye attānaṃ na dasseyya, tiracchānayoniyaṃ attānaṃ na dasseyya, pettivisaye attānaṃ na dasseyya, manussaloke attānaṃ na dasseyya, devaloke attānaṃ na dasseyyāti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.

Tenāha bhagavā –

‘‘Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;

Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye’’ti.

46.

Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;

Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati.

Sabbattha munī anissitoti. Sabbaṃ vuccati dvādasāyatanāni – cakkhuñceva rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Anissitoti. Dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Muni taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe… sadde… gandhe… rase… phoṭṭhabbe… dhamme… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ … nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… sabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – sabbattha muni anissito.

Na piyaṃ kubbati nopi appiyanti. Piyāti dve piyā – sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā puttā vā dhītarā vā mittā vā amaccā vā ñātī vā sālohitā vā – ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā – ime saṅkhārā piyā. Appiyāti dve appiyā – sattā vā saṅkhārā vā. Katame sattā appiyā? Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā – ime sattā appiyā. Katame saṅkhārā appiyā? Amanāpikā rūpā amanāpikā saddā amanāpikā gandhā amanāpikā rasā amanāpikā phoṭṭhabbā – ime saṅkhārā appiyā. Na piyaṃ kubbati nopi appiyanti. ‘‘Ayaṃ me satto piyo, ime ca saṅkhārā manāpā’’ti rāgavasena piyaṃ na karoti; ‘‘ayaṃ me satto appiyo, ime ca saṅkhārā amanāpā’’ti paṭighavasena appiyaṃ na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti – na piyaṃ kubbati nopi appiyaṃ.

Tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpatīti. Tasminti tasmiṃ puggale arahante khīṇāsave. Paridevoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Macchariyanti pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho – idaṃ vuccati macchariyaṃ.

Paṇṇe vāri yathā na limpatīti. Paṇṇaṃ vuccati padumapattaṃ. Vāri vuccati udakaṃ. Yathā vāri padumapattaṃ na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittaṃ, evameva tasmiṃ puggale arahante khīṇāsave paridevo macchariyañca na limpati na palimpati na upalimpati alittā apalittā anupalittā. So ca puggalo arahanto tehi kilesehi na limpati na palimpati na upalimpati alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpati.

Tenāha bhagavā –

‘‘Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;

Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpatī’’ti.

47.

Udabindu yathāpi pokkhare, padume vāri yathā na limpati;

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutamutesu [diṭṭhasute mutesu (sī.), diṭṭhasutaṃ mutesu (syā. ka.)] vā.

Udabindu yathāpi pokkhareti. Udabindu vuccati udakathevo. Pokkharaṃ vuccati padumapattaṃ. Yathā udabindu padumapatte na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittanti – udabindu yathāpi pokkhare. Padume vāri yathā na limpatīti. Padumaṃ vuccati padumapupphaṃ. Vāri vuccati udakaṃ. Yathā vāri padumapupphaṃ na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittanti – padume vāri yathā na limpati.

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutamutesu vāti. Evanti opammasampaṭipādanaṃ. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati na palimpati na upalimpati alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – evaṃ muni nopalimpati, yadidaṃ diṭṭhasutamutesu vā.

Tenāha bhagavā –

‘‘Udabindu yathāpi pokkhare, padume vāri yathā na limpati;

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutamutesu vā’’ti.

48.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vā;

Nāññena visuddhimicchati, na hi so rajjati no virajjati.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vāti. Dhonoti dhonā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhota ca sandhotañca niddhotañca, vacīduccaritaṃ…pe… manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso… moho… kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.

Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca… sammākammantena micchākammanto dhuto ca… sammāājīvena micchāājīvo dhuto ca… sammāvāyāmena micchāvāyāmo dhuto ca… sammāsatiyā micchāsati dhutā ca… sammāsamādhinā micchāsamādhi dhuto ca… sammāñāṇena micchāñāṇaṃ dhutañca… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhonehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato. Tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti – dhono.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vāti. Dhono diṭṭhaṃ na maññati, diṭṭhasmiṃ na maññati, diṭṭhato na maññati, diṭṭhā meti na maññati; sutaṃ na maññati, sutasmiṃ na maññati, sutato na maññati, sutaṃ meti na maññati; mutaṃ na maññati, mutasmiṃ na maññati, mutato na maññati, mutaṃ meti na maññati; viññātaṃ na maññati, viññātasmiṃ na maññati, viññātato na maññati, viññātaṃ meti na maññati. Vuttampi hetaṃ bhagavatā – ‘‘asmīti, bhikkhave, maññitametaṃ, ayamahamasmīti maññitametaṃ, bhavissanti maññitametaṃ, na bhavissanti maññitametaṃ, rūpī bhavissanti maññitametaṃ, arūpī bhavissanti maññitametaṃ, saññī bhavissanti maññitametaṃ, asaññī bhavissanti maññitametaṃ, nevasaññīnāsaññī bhavissanti maññitametaṃ. Maññitaṃ [maññitaṃ hi (sī.)], bhikkhave, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ, maññitaṃ upaddavo. Tasmātiha, bhikkhave, amaññamānena cetasā viharissāmāti, evañhi vo, bhikkhave, sikkhitabba’’nti – dhono na hi tena maññati yadidaṃ diṭṭhasutamutesu vā.

Nāññena visuddhimicchatīti. Dhono aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na icchati na sādiyati na pattheti na piheti nābhijappatīti – nāññena visuddhimicchati.

Na hi so rajjati no virajjatīti. Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṃ upādāya satta sekkhā virajjanti; arahā neva rajjati no virajjati. Viratto so khayā rāgassa vītarāgattā, khayā dosassa vītadosattā, khayā mohassa vītamohattā. So vuṭṭhavāso ciṇṇacaraṇo…pe… jātijarāmaraṇasaṃsāro, natthi tassa punabbhavoti – na hi so rajjati no virajjati.

Tenāha bhagavā –

‘‘Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vā;

Nāññena visuddhimicchati, na hi so rajjati no virajjatī’’ti.

Jarāsuttaniddeso chaṭṭho.

7. Tissametteyyasuttaniddeso

Atha tissametteyyasuttaniddesaṃ vakkhati –

49.

Methunamanuyuttassa, [iccāyasmā tisso metteyyo]

Vighātaṃ brūhi mārisa;

Sutvāna tava sāsanaṃ, viveke sikkhissāmase.

Methunamanuyuttassāti. Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti. Kiṃkāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti – taṃkāraṇā vuccati methunadhammo. Yathā ubho kalahakārakā methunakāti vuccanti, ubho bhaṇḍanakārakā methunakāti vuccanti, ubho bhassakārakā methunakāti vuccanti, ubho vivādakārakā methunakāti vuccanti, ubho adhikaraṇakārakā methunakāti vuccanti, ubho vādino methunakāti vuccanti, ubho sallāpakā methunakāti vuccanti; evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti – taṃkāraṇā vuccati methunadhammo.

Methunamanuyuttassāti. Methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti – methunamanuyuttassa.

Iccāyasmā tisso metteyyoti. Iccāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ – āyasmāti. Tissoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Metteyyoti tassa therassa gottaṃ saṅkhā samaññā paññatti vohāroti – iccāyasmā tisso metteyyo.

Vighātaṃ brūhi mārisāti. Vighātanti vighātaṃ upaghātaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upasaggaṃ brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi [uttāniṃ karohi (ka.)] pakāsehi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ mārisāti – vighātaṃ brūhi mārisa.

Sutvāna tava sāsananti. Tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti – sutvāna tava sāsanaṃ.

Viveke sikkhissāmaseti. Vivekoti tayo vivekā – kāyaviveko, cittaviveko, upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palāsapuñjaṃ, kāyena vivitto viharati. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharati iriyati vattati pāleti yapeti yāpeti – ayaṃ kāyaviveko.

Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti, tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti, catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti, ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti, sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti, sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti, anāgāmissa anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti, arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti – ayaṃ cittaviveko.

Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhiviveko vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ – ayaṃ upadhiviveko. Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ; cittaviveko ca parisuddhacittānaṃ paramavodānapattānaṃ; upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. Viveke sikkhissāmaseti. So thero pakatiyā sikkhitasikkho. Api ca dhammadesanaṃ upādāya dhammadesanaṃ sāvento [yācanto (sī. syā.)] evamāha – viveke sikkhissāmaseti.

Tenāha thero tissametteyyo –

‘‘Methunamanuyuttassa, [iccāyasmā tisso metteyyo]

Vighātaṃ brūhi mārisa;

Sutvāna tava sāsanaṃ, viveke sikkhissāmase’’ti.

50.

Methunamanuyuttassa, [metteyyāti bhagavā]

Mussate vāpi sāsanaṃ;

Micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ.

Methunamanuyuttassāti. Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti. Kiṃkāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti – taṃkāraṇā vuccati methunadhammo. Yathā ubho kalahakārakā methunakāti vuccanti, ubho bhaṇḍanakārakā methunakāti vuccanti, ubho bhassakārakā methunakāti vuccanti, ubho vivādakārakā methunakāti vuccanti, ubho adhikaraṇakārakā methunakāti vuccanti, ubho vādino methunakāti vuccanti, ubho sallāpakā methunakāti vuccanti; evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti – taṃkāraṇā vuccati methunadhammo.

Methunamanuyuttassāti. Methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti – methunamanuyuttassa.

Metteyyāti bhagavā taṃ theraṃ gottena ālapati. Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇḍakoti [bhaggakaṇḍakoti (sī. syā.)] bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji vā bhagavā araññavanapatthāni [araññe vanapatthāni (sī.)] pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (sī. syā.)] paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ [abhiññāṇānaṃ (sī.)] channaṃ buddhadhammānanti bhagavā. Bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti – metteyyāti bhagavā.

Mussate vāpi sāsananti. Dvīhi kāraṇehi sāsanaṃ mussati – pariyattisāsanampi mussati, paṭipattisāsanampi mussati. Katamaṃ pariyattisāsanaṃ? Yaṃ tassa pariyāpuṭaṃ – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ – idaṃ pariyattisāsanaṃ. Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti – evampi mussate vāpi sāsanaṃ.

Katamaṃ paṭipattisāsanaṃ? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo – idaṃ paṭipattisāsanaṃ. Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti. Evampi mussate vāpi sāsanaṃ.

Micchā ca paṭipajjatīti. Pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇatīti – micchā ca paṭipajjati.

Etaṃ tasmiṃ anāriyanti. Etaṃ tasmiṃ puggale anariyadhammo bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammo, yadidaṃ micchāpaṭipadāti – etaṃ tasmiṃ anāriyaṃ.

Tenāha bhagavā –

‘‘Methunamanuyuttassa, [metteyyāti bhagavā]

Mussate vāpi sāsanaṃ;

Micchā ca paṭipajjati, etaṃ tasmiṃ anāriya’’nti.

51.

Eko pubbe caritvāna, methunaṃ yo nisevati;

Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjanaṃ.

Eko pubbe caritvānāti. Dvīhi kāraṇehi eko pubbe caritvāna – pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. Kathaṃ pabbajjāsaṅkhātena eko pubbe caritvāna? Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vattati pāleti yapeti yāpeti. Evaṃ pabbajjāsaṅkhātena eko pubbe caritvāna.

Kathaṃ gaṇāvavassaggaṭṭhena eko pubbe caritvāna? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti. Evaṃ gaṇāvavassaggaṭṭhena eko pubbe caritvāna.

Methunaṃ yo nisevatīti. Methunadhammo nāma yo so asaddhammo…pe… taṃkāraṇā vuccati methunadhammo. Methunaṃ yo nisevatīti. Yo aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunaṃ dhammaṃ sevati nisevati saṃsevati paṭisevatīti – methunaṃ yo nisevati.

Yānaṃ bhantaṃva taṃ loketi. Yānanti hatthiyānaṃ assayānaṃ goyānaṃ ajayānaṃ meṇḍayānaṃ oṭṭhayānaṃ kharayānaṃ bhantaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti, visamaṃ khāṇumpi pāsāṇampi abhiruhati, yānampi ārohanakampi bhañjati, papātepi papatati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti; evamevaṃ so vibbhantako bhantayānapaṭibhāgo uppathaṃ gaṇhāti, micchādiṭṭhiṃ gaṇhāti…pe… micchāsamādhiṃ gaṇhāti. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ visamaṃ khāṇumpi pāsāṇampi abhiruhati; evamevaṃ so vibbhantako bhantayānapaṭibhāgo visamaṃ kāyakammaṃ abhiruhati, visamaṃ vacīkammaṃ abhiruhati, visamaṃ manokammaṃ abhiruhati, visamaṃ pāṇātipātaṃ abhiruhati, visamaṃ adinnādānaṃ abhiruhati, visamaṃ kāmesumicchācāraṃ abhiruhati, visamaṃ musāvādaṃ abhiruhati, visamaṃ pisuṇavācaṃ abhiruhati, visamaṃ pharusavācaṃ abhiruhati, visamaṃ samphappalāpaṃ abhiruhati, visamaṃ abhijjhaṃ abhiruhati, visamaṃ byāpādaṃ abhiruhati, visamaṃ micchādiṭṭhiṃ abhiruhati, visame saṅkhāre abhiruhati, visame pañca kāmaguṇe abhiruhati, visame nīvaraṇe abhiruhati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ yānampi ārohanakampi bhañjati; evamevaṃ so vibbhantako bhantayānapaṭibhāgo niraye attānaṃ bhañjati, tiracchānayoniyaṃ attānaṃ bhañjati, pettivisaye attānaṃ bhañjati, manussaloke attānaṃ bhañjati, devaloke attānaṃ bhañjati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ papāte papatati; evamevaṃ so vibbhantako bhantayānapaṭibhāgo jātipapātampi papatati, jarāpapātampi papatati, byādhipapātampi papatati, maraṇapapātampi papatati, sokaparidevadukkhadomanassupāyāsapapātampi papatati. Loketi apāyaloke manussaloketi – yānaṃ bhantaṃva taṃ loke.

Hīnamāhu puthujjananti. Puthujjanāti kenaṭṭhena puthujjanā? Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre [nānābhisaṅkhārehi (syā.)] abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santapantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā [ajjhopannā (sī. syā.)] laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā. Hīnamāhu puthujjananti. Puthujjanaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ chatukkaṃ parittanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – hīnamāhu puthujjanaṃ.

Tenāha bhagavā –

‘‘Eko pubbe caritvāna, methunaṃ yo nisevati;

Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjana’’nti.

52.

Yaso kitti ca yā pubbe, hāyate vāpi tassa sā;

Etampi disvā sikkhetha, methunaṃ vippahātave.

Yaso kitti ca yā pubbe, hāyate vāpi tassa sāti. Katamo yaso? Idhekacco pubbe samaṇabhāve sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ – ayaṃ yaso. Katamā kitti? Idhekacco pubbe samaṇabhāve kittivaṇṇagato hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno – suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā, ayaṃ kittīti – yaso kitti ca yā pubbe.

Hāyate vāpi tassa sāti. Tassa aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa so ca yaso sā ca kitti hāyati parihāyati paridhaṃsati paripatati antaradhāyati vippalujjatīti – yaso kitti ca yā pubbe hāyate vāpi tassa sā.

Etampi disvā sikkhetha methunaṃ vippahātaveti. Etanti pubbe samaṇabhāve yaso kitti ca, aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca; etaṃ sampattiṃ vipattiṃ. Disvāti passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – etampi disvā. Sikkhethāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho, mahanto sīlakkhandho. Sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti – ayaṃ adhipaññāsikkhā. Methunadhammo nāma yo so asaddhammo…pe… taṃkāraṇā vuccati methunadhammo.

Etampi disvā sikkhetha, methunaṃ vippahātaveti. Methunadhammassa pahānāya vūpasamāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – etampi disvā sikkhetha, methunaṃ vippahātave.

Tenāha bhagavā –

‘‘Yaso kitti ca yā pubbe, hāyate vāpi tassa sā;

Etampi disvā sikkhetha, methunaṃ vippahātave’’ti.

53.

Saṅkappehi pareto so, kapaṇo viya jhāyati;

Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho.

Saṅkappehi pareto so, kapaṇo viya jhāyatīti. Kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyati [avajjhāyati (syā.)]. Yathā ulūko rukkhasākhāyaṃ mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā biḷāro sandhisamalasaṅkaṭire mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā gadrabho vahacchinno sandhisamalasaṅkaṭire jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevaṃ so vibbhantako kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyatīti – saṅkappehi pareto so kapaṇo viya jhāyati.

Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidhoti. Paresanti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti – ‘‘tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ evarūpaṃ uḷāraṃ satthāraṃ labhitvā evaṃ svākkhāte dhammavinaye pabbajitvā evarūpaṃ ariyagaṇaṃ labhitvā hīnassa methunadhammassa kāraṇā buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattosi. Saddhāpi nāma te nāhosi kusalesu dhammesu, hirīpi nāma te nāhosi kusalesu dhammesu, ottappampi nāma te nāhosi kusalesu dhammesu, vīriyampi nāma te nāhosi kusalesu dhammesu, satipi nāma te nāhosi kusalesu dhammesu, paññāpi nāma te nāhosi kusalesu dhammesū’’ti. Tesaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā maṅku hoti, pīḷito ghaṭṭito byādhito domanassito hoti. Tathāvidhoti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo. Yo so vibbhantakoti – sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho.

Tenāha bhagavā –

‘‘Saṅkappehi pareto so, kapaṇo viya jhāyati;

Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho’’ti.

54.

Atha satthāni kurute, paravādehi codito;

Esa khvassa mahāgedho, mosavajjaṃ pagāhati [saṃgāhati (ka.)] .

Atha satthāni kurute, paravādehi coditoti. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – athāti. Satthānīti tīṇi satthāni – kāyasatthaṃ, vacīsatthaṃ, manosatthaṃ. Tividhaṃ kāyaduccaritaṃ kāyasatthaṃ, catubbidhaṃ vacīduccaritaṃ vacīsatthaṃ, tividhaṃ manoduccaritaṃ manosatthaṃ. Paravādehi coditoti. Upajjhāyehi vā ācariyehi vā samānupajjhāyakehi vā samānācariyakehi vā mittehi vā sandiṭṭhehi vā sambhattehi vā sahāyehi vā codito sampajānamusā bhāsati. ‘‘Abhirato ahaṃ, bhante, ahosiṃ pabbajjāya. Mātā me posetabbā, tenamhi vibbhanto’’ti bhaṇati. ‘‘Pitā me posetabbo, tenamhi vibbhanto’’ti bhaṇati. ‘‘Bhātā me posetabbo… bhaginī me posetabbā… putto me posetabbo… dhītā me posetabbā… mittā me posetabbā… amaccā me posetabbā… ñātakā me posetabbā… sālohitā me posetabbā, tenamhi vibbhanto’’ti bhaṇati. Vacīsatthaṃ karoti saṅkaroti janeti sañjaneti nibbatteti abhinibbattetīti – atha satthāni kurute, paravādehi codito.

Esa khvassa mahāgedhoti. Eso tassa mahāgedho mahāvanaṃ mahāgahanaṃ mahākantāro mahāvisamo mahākuṭilo mahāpaṅko mahāpalipo mahāpalibodho mahābandhanaṃ, yadidaṃ sampajānamusāvādoti – esa khvassa mahāgedho.

Mosavajjaṃ pagāhatīti. Mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘‘ehambho purisa, yaṃ jānāsi taṃ vadehī’’ti, so ajānaṃ vā āha – ‘‘jānāmī’’ti, ‘‘jānaṃ’’ vā āha – ‘‘na jānāmī’’ti, apassaṃ vā āha – ‘‘passāmī’’ti, passaṃ vā āha – ‘‘na passāmī’’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati – idaṃ vuccati mosavajjaṃ.

Api ca tīhākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti. Imehi tīhākārehi musāvādo hoti. Api ca catūhākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ. Imehi catūhākārehi musāvādo hoti. Api ca pañcahākārehi… chahākārehi… sattahākārehi… aṭṭhahākārehi musāvādo hoti. Pubbevassa hoti – ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti – ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti – ‘‘musā mayā bhaṇita’’nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti. Mosavajjaṃ pagāhatīti. Mosavajjaṃ pagāhati ogāhati ajjhogāhati pavisatīti – mosavajjaṃ pagāhati.

Tenāha bhagavā –

‘‘Atha satthāni kurute, paravādehi codito;

Esa khvassa mahāgedho, mosavajjaṃ pagāhatī’’ti.

55.

Paṇḍitoti samaññāto, ekaccariyaṃ [ekacariyaṃ (sī. syā.)] adhiṭṭhito;

Sa cāpi methune yutto, mandova parikissati.

Paṇḍitoti samaññātoti. Idhekacco pubbe samaṇabhāve kitti vaṇṇagato hoti – ‘‘paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno suttantikoti vā vinayadharoti vā dhammakathikoti vā…pe… nevasaññānāsaññāyatanasamāpattiyā lābhī’’ti vā. Evaṃ ñāto hoti paññāto samaññāto hotīti – paṇḍitoti samaññāto.

Ekaccariyaṃ adhiṭṭhitoti. Dvīhi kāraṇehi ekaccariyaṃ adhiṭṭhito – pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. Kathaṃ pabbajjāsaṅkhātena ekaccariyaṃ adhiṭṭhito? Sabbaṃ gharāvāsapalibodhaṃ chinditvā…pe… evaṃ pabbajjāsaṅkhātena ekaccariyaṃ adhiṭṭhito. Kathaṃ gaṇāvavassaggaṭṭhena ekaccariyaṃ adhiṭṭhito? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni…pe… evaṃ gaṇāvavassaggaṭṭhena ekaccariyaṃ adhiṭṭhitoti – ekaccariyaṃ adhiṭṭhito.

Sa cāpi methune yuttoti. Methunadhammo nāma yo so asaddhammo gāmadhammo…pe… taṃkāraṇā vuccati methunadhammo. Sa cāpi methune yuttoti. So aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunadhamme yutto [yutto saṃyutto (sī.)] payutto āyutto samāyuttoti – sa cāpi methune yutto.

Mandova parikissatīti. Kapaṇo viya mando viya momūho viya kissati parikissati parikilissati. Pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Evampi kissati parikissati parikilissati. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti – kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cirakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi [khārāpaṭicchakampi (ka.)] karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Evampi kissati parikissati parikilissati.

Atha vā kāmataṇhāya abhibhūto pariyādinnacitto bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati, sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīsapasamphassehi pīḷiyamāno khuppipāsāya miyyamāno tigumbaṃ gacchati, takkolaṃ gacchati, takkasīlaṃ gacchati, kālamukhaṃ gacchati, purapūraṃ gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati, javaṃ gacchati, tāmaliṃ [kamaliṃ (syā.), taṃmaliṃ (ka.)] gacchati, vaṅgaṃ gacchati, eḷabandhanaṃ gacchati, suvaṇṇakūṭaṃ gacchati, suvaṇṇabhūmiṃ gacchati, tambapāṇiṃ gacchati, suppādakaṃ gacchati, bhārukacchaṃ gacchati, suraṭṭhaṃ gacchati, bhaṅgalokaṃ gacchati, bhaṅgaṇaṃ gacchati, saramataṃ gaṇaṃ gacchati, yonaṃ gacchati, paramayonaṃ [pīnaṃ (syā.)] gacchati, vinakaṃ [navakaṃ (sī.)] gacchati, mūlapadaṃ gacchati, marukantāraṃ gacchati, jaṇṇupathaṃ gacchati, ajapathaṃ gacchati, meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ gacchati, sakuṇapathaṃ gacchati, mūsikapathaṃ gacchati, daripathaṃ gacchati, vettācāraṃ gacchati. Evampi kissati parikissati parikilissati.

Gavesanto na vindati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kissati parikissati parikilissati.

Gavesanto vindati, laddhāpi ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti – ‘‘kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggī daheyyuṃ, na udakaṃ vaheyya, na apiyā dāyādā hareyyu’’nti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti. So vippayogamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kissati parikissati parikilissatīti – sa cāpi methune yutto, mandova parikissati.

Tenāha bhagavā –

‘‘Paṇḍitoti samaññāto, ekaccariyaṃ adhiṭṭhito;

Sa cāpi methune yutto, mandova parikissatī’’ti.

56.

Etamādīnavaṃ ñatvā, muniṃ pubbāpare idha;

Ekaccariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ.

Etamādīnavaṃ ñatvā, muni pubbāpare idhāti. Etanti pubbe samaṇabhāve yaso ca kitti ca, aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca; etaṃ sampattiṃ vipattiñca. Ñatvāti jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Munīti. Monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā…pe… saṅgajālamaticca so muni. Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi – etamādīnavaṃ ñatvā muni pubbāpare idha.

Ekaccariyaṃ daḷhaṃ kayirāti. Dvīhi kāraṇehi ekaccariyaṃ daḷahaṃ kareyya – pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. Kathaṃ pabbajjāsaṅkhātena ekaccariyaṃ daḷhaṃ kareyya? Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Evaṃ pabbajjāsaṅkhātena ekaccariyaṃ daḷhaṃ kareyya.

Kathaṃ gaṇāvavassaggaṭṭhena ekaccariyaṃ daḷhaṃ kareyya? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gaccheyya, eko tiṭṭheyya, eko nisīdeyya, eko seyyaṃ kappeyya, eko gāmaṃ piṇḍāya paviseyya, eko paṭikkameyya, eko raho nisīdeyya, eko caṅkamaṃ adhiṭṭheyya, eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Evaṃ gaṇāvavassaggaṭṭhena ekaccariyaṃ daḷhaṃ kareyyāti – ekaccariyaṃ daḷhaṃ kareyya, thiraṃ kareyya, daḷhaṃ samādāno assa, avaṭṭhitasamādāno assa kusalesu dhammesūti – ekaccariyaṃ daḷhaṃ kayirā.

Na nisevetha methunanti. Methunadhammo nāma yo so asaddhammo gāmadhammo…pe… taṃkāraṇā vuccati methunadhammo. Methunadhammaṃ na seveyya na niseveyya na saṃseveyya na paṭiseveyya na careyya na samācareyya na samādāya vatteyyāti – na nisevetha methunaṃ.

Tenāha bhagavā –

‘‘Etamādīnavaṃ ñatvā, muni pubbāpare idha;

Ekaccariyaṃ daḷhaṃ kayirā, na nisevetha methuna’’nti.

57.

Vivekaññeva sikkhetha, etaṃ ariyānamuttamaṃ;

Na tena seṭṭho maññetha, sa ve nibbānasantike.

Vivekaññeva sikkhethāti. Vivekoti tayo vivekā – kāyaviveko, cittaviveko, upadhiviveko. Katamo kāyaviveko…pe… ayaṃ upadhiviveko. Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. Sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Vivekaññeva sikkhethāti vivekaññeva sikkheyya ācareyya samācareyya samādāya vatteyyāti – vivekaññeva sikkhetha.

Etaṃ ariyānamuttamanti. Ariyā vuccanti buddhā ca buddhasāvakā ca paccekabuddhā ca. Ariyānaṃ etaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ yadidaṃ vivekacariyāti – etaṃ ariyānamuttamaṃ.

Na tena seṭṭho maññethāti. Kāyavivekacariyāya unnatiṃ na kareyya, unnamaṃ na kareyya, mānaṃ na kareyya, thāmaṃ na kareyya, thambhaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti – tena seṭṭho na maññetha.

Sa ve nibbānasantiketi. So nibbānassa santike sāmantā āsanne avidūre upakaṭṭheti – sa ve nibbānasantike.

Tenāha bhagavā –

‘‘Vivekaññeva sikkhetha, etaṃ ariyānamuttamaṃ;

Na tena seṭṭho maññetha, sa ve nibbānasantike’’ti.

58.

Rittassa munino carato, kāmesu anapekkhino;

Oghatiṇṇassa pihayanti, kāmesu gadhitā pajā.

Rittassa munino caratoti. Rittassa vivittassa pavivittassa, kāyaduccaritena rittassa vivittassa pavivittassa. Vacīduccaritena…pe… manoduccaritena… rāgena… dosena… mohena… kodhena… upanāhena… makkhena… paḷāsena… issāya… macchariyena… māyāya… sāṭheyyena… thambhena… sārambhena… mānena… atimānena… madena… pamādena… sabbakilesehi… sabbaduccaritehi… sabbadarathehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi rittassa vivittassa pavivittassa. Muninoti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Caratoti carato viharato iriyato vattato pālayato yapayato yāpayatoti – rittassa munino carato.

Kāmesu anapekkhinoti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā kāmesu anapekkhamāno cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo, vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto [sītībhūto (sī.)] sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – kāmesu anapekkhino.

Oghatiṇṇassa pihayanti, kāmesu gadhitā pajāti. Pajāti sattādhivacanaṃ pajā kāmesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā. Te kāmoghaṃ tiṇṇassa bhavoghaṃ tiṇṇassa diṭṭhoghaṃ tiṇṇassa avijjoghaṃ tiṇṇassa sabbasaṅkhārapathaṃ tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāraṃ gatassa pāraṃ pattassa antaṃ gatassa antaṃ pattassa koṭiṃ gatassa koṭiṃ pattassa pariyantaṃ gatassa pariyantaṃ pattassa vosānaṃ gatassa vosānaṃ pattassa tāṇaṃ gatassa tāṇaṃ pattassa leṇaṃ gatassa leṇaṃ pattassa saraṇaṃ gatassa saraṇaṃ pattassa abhayaṃ gatassa abhayaṃ pattassa accutaṃ gatassa accutaṃ pattassa amataṃ gatassa amataṃ pattassa nibbānaṃ gatassa nibbānaṃ pattassa icchanti sādiyanti patthayanti pihayanti abhijappanti. Yathā iṇāyikā ānaṇyaṃ [āṇaṇyaṃ (aṭṭha.)] patthenti pihayanti, yathā ābādhikā ārogyaṃ patthenti pihayanti, yathā bandhanabaddhā bandhanamokkhaṃ patthenti pihayanti, yathā dāsā bhujissaṃ patthenti pihayanti, yathā kantāraddhānapakkhandā [kantāraddhānapakkhantā (sī.), kantāraddhānapakkhannā (syā.)] khemantabhūmiṃ patthenti pihayanti; evamevaṃ pajā kāmesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā te kāmoghaṃ tiṇṇassa bhavoghaṃ tiṇṇassa…pe… nibbānaṃ gatassa nibbānaṃ pattassa icchanti sādiyanti patthayanti pihayanti abhijappantīti – oghatiṇṇassa pihayanti, kāmesu gadhitā pajā.

Tenāha bhagavā –

‘‘Rittassa munino carato, kāmesu anapekkhino;

Oghatiṇṇassa pihayanti, kāmesu gadhitā pajā’’ti.

Tissametteyyasuttaniddeso sattamo.

8. Pasūrasuttaniddeso

Atha pasūrasuttaniddesaṃ vakkhati –

59.

Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.

Idheva suddhiṃ iti vādayantīti. Idheva suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko … antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – idheva suddhiṃ iti vādayanti.

Nāññesu dhammesu visuddhimāhūti. Attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti. ‘‘So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā’’ti – evamāhaṃsu evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – nāññesu dhammesu visuddhimāhu.

Yaṃ nissitā tattha subhaṃ vadānāti. Yaṃ nissitāti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā ānissitā [patiṭṭhitā (sī.), sannissitā (syā.)] allīnā upagatā ajjhositā adhimuttā. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Subhaṃ vadānāti subhavādā sobhanavādā paṇḍitavādā thiravādā [dhīravādā (syā.)] ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – yaṃ nissitā tattha subhaṃ vadānā.

Paccekasaccesu puthū niviṭṭhāti. Puthū samaṇabrāhmaṇā puthū paccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti – paccekasaccesu puthū niviṭṭhā.

Tenāha bhagavā –

‘‘Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā’’ti.

60.

Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalāvadānā.

Te vādakāmā parisaṃ vigayhāti. Te vādakāmāti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ carantā. Parisaṃ vigayhāti khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ vigayha ogayha ajjhogāhetvā pavisitvāti – te vādakāmā parisaṃ vigayha.

Bālaṃ dahantī mithu aññamaññanti. Mithūti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā; te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti – bālaṃ dahantī mithu aññamaññaṃ.

Vadanti te aññasitā kathojjanti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā ānissitā allīnā upagatā ajjhositā adhimuttā. Kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Atha vā kathojjanti anojavantī nisākathā kathojjaṃ vadanti, kalahaṃ vadanti, bhaṇḍanaṃ vadanti, viggahaṃ vadanti, vivādaṃ vadanti, medhagaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – vadanti te aññasitā kathojjaṃ.

Pasaṃsakāmā kusalāvadānāti. Pasaṃsakāmāti pasaṃsakāmā pasaṃsatthikā pasaṃsādhippāyā pasaṃsapurekkhārā pasaṃsapariyesanaṃ carantā. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – pasaṃsakāmā kusalāvadānā.

Tenāha bhagavā –

‘‘Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalāvadānā’’ti.

61.

Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī.

Yutto kathāyaṃ parisāya majjheti. Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto kathetunti – yutto kathāyaṃ parisāya majjhe.

Pasaṃsamicchaṃ vinighāti hotīti. Pasaṃsamicchanti pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahāriyaṃ icchanto sādiyanto patthayanto pihayanto abhijappanto. Vinighāti hotīti pubbeva sallāpā kathaṃkathī vinighātī hoti. ‘‘Jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ [āvedhiyaṃ (syā.)] karissāmi, kathaṃ nibbeṭhiyaṃ [nibbedhiyaṃ (syā. ka.)] karissāmi, kathaṃ chedaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmī’’ti, evaṃ pubbeva sallāpā kathaṃkathī vinighāti hotīti – pasaṃsamicchaṃ vinighāti hoti.

Apāhatasmiṃ pana maṅku hotīti. Ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā [pāsanikā (syā.)], te apaharanti. ‘‘Atthāpagataṃ bhaṇita’’nti atthato apaharanti, ‘‘byañjanāpagataṃ bhaṇita’’nti byañjanato apaharanti, ‘‘atthabyañjanāpagataṃ bhaṇita’’nti atthabyañjanato apaharanti, ‘‘attho te dunnīto, byañjanaṃ te duropitaṃ, atthabyañjanaṃ te dunnītaṃ duropitaṃ, niggaho te akato, paṭikammaṃ te dukkaṭaṃ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā, chedo te akato, maṇḍalaṃ te dukkaṭaṃ visamakathaṃ dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsita’’nti apaharanti. Apāhatasmiṃ pana maṅku hotīti. Apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byādhito domanassito hotīti – apāhatasmiṃ pana maṅku hoti.

Nindāya so kuppati randhamesīti. Nindāya garahāya akittiyā avaṇṇahārikāya kuppati byāpajjati patiṭṭhīyati, kopañca dosañca appaccayañca pātukarotīti – nindāya so kuppati. Randhamesīti virandhamesī aparaddhamesī khalitamesī gaḷitamesī vivaramesīti – nindāya so kuppati randhamesī.

Tenāha bhagavā –

‘‘Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī’’ti.

62.

Yamassa vādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse [pañhavimaṃsakā ye (syā.)] ;

Paridevati socati hīnavādo, upaccagā manti anutthunāti.

Yamassa vādaṃ parihīnamāhūti yaṃ tassa vādaṃ hīnaṃ nihīnaṃ parihīnaṃ parihāpitaṃ na paripūritaṃ, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamassa vādaṃ parihīnamāhu.

Apāhataṃ pañhavimaṃsakāseti. Ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā, te apaharanti. ‘‘Atthāpagataṃ bhaṇita’’nti atthato apaharanti, ‘‘byañjanāpagataṃ bhaṇita’’nti byañjanato apaharanti, ‘‘atthabyañjanāpagataṃ bhaṇita’’nti atthabyañjanato apaharanti, ‘‘attho te dunnīto, byañjanaṃ te duropitaṃ, atthabyañjanaṃ te dunnītaṃ duropitaṃ, niggaho te akato, paṭikammaṃ te dukkaṭaṃ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā, chedo te akato, maṇḍalaṃ te dukkaṭaṃ visamakathaṃ dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsita’’nti, apaharantīti – apāhataṃ pañhavimaṃsakāse.

Paridevati socati hīnavādoti. Paridevatīti ‘‘aññaṃ mayā āvajjitaṃ aññaṃ cintitaṃ aññaṃ upadhāritaṃ, aññaṃ upalakkhitaṃ so mahāpakkho mahāpariso mahāparivāro; parisā cāyaṃ vaggā, na samaggā; samaggāya parisāya hetu kathāsallāpo puna bhañjissāmī’’ti, yā evarūpā [yo evarūpo (syā.)] vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti – paridevati. Socatīti ‘‘tassa jayo’’ti socati ‘‘mayhaṃ parājayo’’ti socati, ‘‘tassa lābho’’ti socati, ‘‘mayhaṃ alābho’’ti socati, ‘‘tassa yaso’’ti socati, ‘‘mayhaṃ ayaso’’ti socati, ‘‘tassa pasaṃsā’’ti socati, ‘‘mayhaṃ nindā’’ti socati, ‘‘tassa sukha’’nti socati, ‘‘mayhaṃ dukkha’’nti socati, ‘‘so sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, ahamasmi asakkato agarukato amānito apūjito anapacito na lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatīti – paridevati socati. Hīnavādoti hīnavādo nihīnavādo parihīnavādo parihāpitavādo na paripūravādoti – paridevati socati hīnavādo.

Upaccagā manti anutthunātīti. So maṃ vādena vādaṃ accagā upaccagā atikkanto samatikkanto vītivattoti. Evampi upaccagā manti. Atha vā maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādiyitvā maddayitvā carati viharati iriyati vattati pāleti yapeti yāpetīti. Evampi upaccagā manti. Anutthunā vuccati vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti – upaccagā manti anutthunāti.

Tenāha bhagavā –

‘‘Yamassa vādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse;

Paridevati socati hīnavādo, upaccagā manti anutthunātī’’ti.

63.

Ete vivādā samaṇesu jātā, etesu ugghātinighāti hoti;

Etampi disvā virame kathojjaṃ, na haññadatthatthi pasaṃsalābhā.

Ete vivādā samaṇesu jātāti. Samaṇāti ye keci ito bahiddhā paribbajūpagatā paribbajasamāpannā. Ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti – ete vivādā samaṇesu jātā.

Etesu ugghātinighāti hotīti. Jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṃsā hoti, sukhadukkhaṃ hoti, somanassadomanassaṃ hoti, iṭṭhāniṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātitanigghātitaṃ hoti, anurodhavirodho hoti, jayena cittaṃ ugghātitaṃ hoti parājayena cittaṃ nigghātitaṃ hoti, lābhena cittaṃ ugghātitaṃ hoti alābhena cittaṃ nigghātitaṃ hoti, yasena cittaṃ ugghātitaṃ hoti ayasena cittaṃ nigghātitaṃ hoti, pasaṃsāya cittaṃ ugghātitaṃ hoti nindāya cittaṃ nigghātitaṃ hoti, sukhena cittaṃ ugghātitaṃ hoti dukkhena cittaṃ nigghātitaṃ hoti, somanassena cittaṃ ugghātitaṃ hoti domanassena cittaṃ nigghātitaṃ hoti, unnatiyā [uṇṇatiyā (syā. ka.)] cittaṃ ugghātitaṃ hoti onatiyā [oṇatiyā (syā. ka.)] cittaṃ nigghātitaṃ hotīti – etesu ugghātinighāti hoti.

Etampi disvā virame kathojjanti. Etampi disvāti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti – etampi disvā virame kathojjanti. Kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Atha vā kathojjanti anojavantī nisākathā kathojjaṃ na kareyya, kalahaṃ na kareyya, bhaṇḍanaṃ na kareyya, viggahaṃ na kareyya, vivādaṃ na kareyya, medhagaṃ na kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyāti – etampi disvā virame kathojjaṃ.

Na haññadatthatthi pasaṃsalābhāti. Pasaṃsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho natthi na santi na saṃvijjanti nupalabbhantīti – na haññadatthatthi pasaṃsalābhā.

Tenāha bhagavā –

‘‘Ete vivādā samaṇesu jātā, etesu ugghātinighāti hoti;

Etampi disvā virame kathojjaṃ, na haññadatthatthi pasaṃsalābhā’’ti.

64.

Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So [so taṃ (sī.)] hassatī unnamatī [uṇṇamatī (syā. ka.)] ca tena, pappuyya tamatthaṃ yathā mano ahu.

Pasaṃsito vā pana tattha hotīti. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito thomito kittito vaṇṇito hotīti – pasaṃsito vā pana tattha hoti.

Akkhāya vādaṃ parisāya majjheti. Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā thambhayitvā brūhayitvā dīpayitvā jotayitvā voharitvā pariggaṇhitvāti – akkhāya vādaṃ parisāya majjhe.

So hassatī unnamatī ca tenāti. So tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo. Atha vā dantavidaṃsakaṃ hasamāno. So hassatī unnamatī ca tenāti so tena jayatthena unnato hoti unnamo dhajo sampaggāho ketukamyatā cittassāti – so hassatī unnamatī ca tena.

Pappuyya tamatthaṃ yathā mano ahūti. Taṃ jayatthaṃ pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā. Yathā mano ahūti yathā mano ahu, yathā citto ahu, yathā saṅkappo ahu, yathā viññāṇo ahūti – pappuyya tamatthaṃ yathā mano ahu.

Tenāha bhagavā –

‘‘Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So hassatī unnamatī ca tena, pappuyya tamatthaṃ yathā mano ahū’’ti.

65.

unnatī sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.

Yā unnatī sāssa vighātabhūmīti. Yā unnati unnamo dhajo sampaggāho ketukamyatā cittassāti – yā unnati. Sāssa vighātabhūmīti sā tassa vighātabhūmi upaghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upasaggabhūmīti – yā unnatī sāssa vighātabhūmi.

Mānātimānaṃ vadate panesoti. So puggalo mānañca vadati atimānañca vadatīti – mānātimānaṃ vadate paneso.

Etampi disvā na vivādayethāti. Etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti – etampi disvā. Na vivādayethāti na kalahaṃ kareyya na bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya, na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyāti – etampi disvā na vivādayetha.

Na hi tena suddhiṃ kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena diṭṭhimedhagena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti – na hi tena suddhiṃ kusalā vadanti.

Tenāha bhagavā –

‘‘Yā unnatī sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadantī’’ti.

66.

Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāya.

Sūro yathā rājakhādāya puṭṭhoti. Sūroti sūro vīro vikkanto abhīrū achambhī anutrāsī apalāyī. Rājakhādāya puṭṭhoti rājakhādanīyena rājabhojanīyena puṭṭho posito apādito vaḍḍhitoti – sūro yathā rājakhādāya puṭṭho.

Abhigajjameti paṭisūramicchanti. So gajjanto uggajjanto abhigajjanto eti upeti upagacchati paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallaṃ icchanto sādiyanto patthayanto pihayanto abhijappantoti – abhigajjameti paṭisūramicchaṃ.

Yeneva so tena palehi sūrāti. Yeneva so diṭṭhigatiko tena palehi, tena vaja, tena gaccha, tena atikkama, so tuyhaṃ paṭisūro paṭipuriso paṭisattu paṭimalloti – yeneva so tena palehi sūra.

Pubbeva natthi yadidaṃ yudhāyāti. Pubbeva bodhiyā mūle ye paṭisenikarā kilesā paṭilomakarā paṭikaṇḍakakarā paṭipakkhakarā te natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Yadidaṃ yudhāyāti yadidaṃ yuddhatthāya kalahatthāya bhaṇḍanatthāya viggahatthāya vivādatthāya medhagatthāyāti – pubbeva natthi yadidaṃ yudhāya.

Tenāha bhagavā –

‘‘Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāyā’’ti.

67.

Ye diṭṭhimuggayha vivādayanti, idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā.

Ye diṭṭhimuggayha vivādayantīti ye dvāsaṭṭhidiṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā gaṇhitvā uggaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti bhaṇḍanaṃ karonti ‘viggahaṃ karonti vivādaṃ karonti, medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’’ti – ye diṭṭhimuggayha vivādayanti.

Idameva saccanti ca vādayantīti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti vādayanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti vādayanti kathenti bhaṇanti dīpayanti voharantīti – idameva saccanti ca vādayanti.

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattāti. Te tvaṃ diṭṭhigatike vadassu vādena vādaṃ, niggahena niggahaṃ, paṭikammena paṭikammaṃ, visesena visesaṃ, paṭivisesena paṭivisesaṃ, āveṭhiyāya āveṭhiyaṃ, nibbeṭhiyāya nibbeṭhiyaṃ, chedena chedaṃ, maṇḍalena maṇḍalaṃ, te tuyhaṃ paṭisūrā paṭipurisā paṭisattū paṭimallāti – te tvaṃ vadassū na hi tedha atthi. Vādamhi jāte paṭisenikattāti. Vāde jāte sañjāte nibbatte abhinibbatte pātubhūteyeva paṭisenikattā [paṭisenikatā (ka.), evaṃ sesesu tīsu padesupi] paṭilomakattā paṭibhaṇḍakattā paṭipakkhakattā kalahaṃ kareyyuṃ bhaṇḍanaṃ kareyyuṃ viggahaṃ kareyyuṃ vivādaṃ kareyyuṃ medhagaṃ kareyyuṃ, te natthi na santi na saṃvijjanti nupalabbhanti, pahīnā…pe… ñāṇagginā daḍḍhāti – te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattā.

Tenāha bhagavā –

‘‘Ye diṭṭhimuggayha vivādayanti, idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā’’ti.

68.

Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetha pasūra, yesīdha natthi paramuggahītaṃ.

Visenikatvā pana ye carantīti. Senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, lobho mārasenā, doso mārasenā, moho mārasenā, kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṃ bhagavatā –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati…pe…;

Na naṃ asuro jināti, jetvāva labhate sukha’’nti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, tena vuccati visenikatvāti. Yeti arahanto khīṇāsavā. Carantīti caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti – visenikatvā pana ye caranti.

Diṭṭhīhi diṭṭhiṃ avirujjhamānāti. Yesaṃ dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, te diṭṭhīhi diṭṭhiṃ avirujjhamānā appaṭivirujjhamānā appahīyamānā appaṭihaññamānā appaṭihatamānāti – diṭṭhīhi diṭṭhiṃ avirujjhamānā.

Tesu tvaṃ kiṃ labhetha pasūrāti. Tesu arahantesu khīṇāsavesu kiṃ labhetha paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallanti – tesu tvaṃ kiṃ labhetha pasūra.

Yesīdha natthi paramuggahītanti. Yesaṃ arahantānaṃ khīṇāsavānaṃ ‘‘idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjanti nupalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – yesīdha natthi paramuggahītaṃ.

Tenāha bhagavā –

‘‘Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetha pasūra, yesīdha natthi paramuggahīta’’nti.

69.

Atha tvaṃ pavitakkamāgamā, [pavitakkamāgama (sī.), savitakkamāgamā (ka.)] manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave.

Atha tvaṃ pavitakkamāgamāti. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – athāti. Pavitakkamāgamāti takkento vitakkento saṅkappento ‘‘jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ karissāmi, kathaṃ nibbeṭhiyaṃ karissāmi, kathaṃ chedaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmi’’ evaṃ takkento vitakkento saṅkappento āgatosi upagatosi sampattosi mayā saddhiṃ samāgatosīti – atha tvaṃ pavitakkamāgamā.

Manasā diṭṭhigatāni cintayantoti. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Cittena diṭṭhiṃ cintento vicintento ‘‘sassato loko’’ti vā, ‘‘asassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vāti – manasā diṭṭhigatāni cintayanto.

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti. Dhonā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ…pe… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā sammādiṭṭhiyā micchādiṭṭhi… sammāsaṅkappena micchāsaṅkappo…pe… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Bhagavā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato, tasmā bhagavā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti – dhonoti.

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti. Pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīno nihīno omako lāmako chatukko paritto. So hi bhagavā aggo ca seṭṭho ca visiṭṭho ca pāmokkho ca uttamo ca pavaro ca. Yathā saso na paṭibalo mattena mātaṅgena saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā kotthuko na paṭibalo sīhena migaraññā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā vacchako taruṇako dhenupako na paṭibalo usabhena calakakunā [balakkakunā (syā.)] saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā dhaṅko na paṭibalo garuḷena venateyyena saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā caṇḍālo na paṭibalo raññā cakkavattinā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā paṃsupisācako na paṭibalo indena devaraññā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; evameva pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño. So hi bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño, paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido, catuvesārajjappatto dasabaladhārī, purisāsabho purisasīho purisanāgo purisājañño purisadhorayho, anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā, netā vinetā anunetā, paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca panassa etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato; natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ [aphusitaṃ (syā.)] paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi dhammaṃ jānitabbaṃ. Attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho, sabbaṃ taṃ antobuddhañāṇe parivattati.

Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ ñāṇānuparivatti, sabbaṃ manokammaṃ ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati aññamaññapariyantaṭṭhāyino; evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino; yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati, sabbesañca sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti; evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti; evameva yepi te sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhatiyeva.

Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā. Vobhindantā [te bhindantā (ka.)] maññe caranti paññāgatena diṭṭhigatāni. Te pañhe abhisaṅkharitvā abhisaṅkharitvā tathāgate upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā visajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā upakkhittakā ca. Te bhagavato sampajjanti. Atha kho bhagavāva tattha atirocati yadidaṃ paññāyāti – dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave.

Tenāha bhagavā –

‘‘Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave’’ti.

Pasūrasuttaniddeso aṭṭhamo.

9. Māgaṇḍiyasuttaniddeso

Atha māgaṇḍiyasuttaniddesaṃ vakkhati –

70.

Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche.

Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasminti. Taṇhañca aratiñca ragañca māradhītaro disvā passitvā methunadhamme chando vā rāgo vā pemaṃ vā nāhosīti – disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasmiṃ.

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na iccheti. Kimevidaṃ sarīraṃ muttapuṇṇaṃ karīsapuṇṇaṃ semhapuṇṇaṃ ruhirapuṇṇaṃ aṭṭhisaṅghātanhārusambandhaṃ rudhiramaṃsāvalepanaṃ cammavinaddhaṃ chaviyā paṭicchannaṃ chiddāvachiddaṃ uggharantaṃ paggharantaṃ kimisaṅghanisevitaṃ nānākalimalaparipūraṃ pādena akkamituṃ na iccheyya, kuto pana saṃvāso vā samāgamo vāti – kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche. Anacchariyañcetaṃ manusso dibbe kāme patthayanto mānusake kāme na iccheyya, mānusake vā kāme patthayanto dibbe kāme na iccheyya. Yaṃ tvaṃ ubhopi na icchasi na sādiyasi na patthesi na pihesi nābhijappasi, kiṃ te dassanaṃ, katamāya tvaṃ diṭṭhiyā samannāgatoti pucchatīti.

Tenāha bhagavā –

‘‘Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche’’ti.

71.

Etādisaṃ ce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;

Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ, bhavūpapattiñca vadesi kīdisaṃ.

72.

Idaṃ vadāmīti na tassa hoti, [māgaṇḍiyāti [māgandiyāti (sī. syā.)] bhagavā]

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya, ajjhattasantiṃ pacinaṃ adassaṃ.

Idaṃ vadāmīti na tassa hotīti. Idaṃ vadāmīti idaṃ vadāmi, etaṃ vadāmi, ettakaṃ vadāmi, ettāvatā vadāmi, idaṃ diṭṭhigataṃ vadāmi – ‘‘sassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vā. Na tassa hotīti na mayhaṃ hoti, ‘‘ettāvatā vadāmī’’ti na tassa hotīti – idaṃ vadāmīti na tassa hoti.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, ‘‘idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – dhammesu niccheyya samuggahītaṃ.

Passañca diṭṭhīsu anuggahāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā ‘‘sassato loko, idameva saccaṃ moghamañña’’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā ‘‘asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato paraṃ maraṇā, na hoti tathāgato paraṃ maraṇā, hoti ca na ca hoti tathāgato paraṃ maraṇā, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā imā diṭṭhiyo evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā imā diṭṭhiyo aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Ajjhattasantiṃ pacinaṃ adassanti. Ajjhattasantiṃ ajjhattaṃ rāgassa santiṃ, dosassa santiṃ, mohassa santiṃ, kodhassa… upanāhassa… makkhassa … paḷāsassa… issāya… macchariyassa … māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭipassaddhiṃ santiṃ. Pacinanti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, ‘‘sabbe saṅkhārā aniccā’’ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti pacinanto vicinanto pavicinanto… ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto. Adassanti adassaṃ adakkhiṃ apassiṃ paṭivijjhinti – ajjhattasantiṃ pacinaṃ adassaṃ.

Tenāha bhagavā –

‘‘Idaṃ vadāmīti na tassa hoti, [māgaṇḍiyāti bhagavā]

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya;

Ajjhattasantiṃ pacinaṃ adassa’’nti.

73.

Vinicchayā yāni pakappitāni, [iti māgaṇḍiyo]

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ, kathaṃ nu dhīrehi paveditaṃ taṃ.

Vinicchayā yāni pakappitānīti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhivinicchayā. Pakappitānīti kappitā pakappitā abhisaṅkhatā saṇṭhapitātipi pakappitā. Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammātipi pakappitāti – vinicchayā yāni pakappitāni.

Iti māgaṇḍiyoti. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – itīti. Māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro – iti māgaṇḍiyoti.

Te ve munī brūsi anuggahāya, ajjhattasantīti yametamatthanti. Te veti dvāsaṭṭhi diṭṭhigatāni. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti. Anuggahāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmīti ca bhaṇasi, ajjhattasantīti ca bhaṇasi. Yametamatthanti yaṃ paramatthanti – te ve munī brūsi anuggahāya, ajjhattasantīti yametamatthaṃ.

Kathaṃ nu dhīrehi paveditaṃ tanti. Kathaṃ nūti padaṃ saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, evaṃ nu kho nanu kho kiṃ nu kho kathaṃ nu khoti – kathaṃ nu. Dhīrehīti dhīrehi paṇḍitehi paññavantehi [paññāvantehi (sī. syā.)] buddhimantehi ñāṇīhi vibhāvīhi medhāvīhi. Paveditanti veditaṃ paveditaṃ ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti – kathaṃ nu dhīrehi paveditaṃ taṃ.

Tenāha so brāhmaṇo –

‘‘Vinicchayā yāni pakappitāni, [iti māgaṇḍiyo]

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ, kathaṃ nu dhīrehi paveditaṃ ta’’nti.

74.

Na diṭṭhiyā na sutiyā na ñāṇena, [māgaṇḍiyāti bhagavā]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe.

Na diṭṭhiyā na sutiyā na ñāṇenāti. Diṭṭhenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – na diṭṭhiyā na sutiyā na ñāṇena.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Sīlabbatenāpi na suddhimāhāti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – sīlabbatenāpi na suddhimāha.

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tenāti. Diṭṭhipi icchitabbā. Dasavatthukā sammādiṭṭhi – atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī.)] kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti; savanampi icchitabbaṃ – parato ghoso, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ; ñāṇampi icchitabbaṃ – kammassakatañāṇaṃ, saccānulomikañāṇaṃ [kammassakataṃ ñāṇaṃ saccānulomikaṃ ñāṇaṃ (sī. ka.) ñāṇavibhaṅgepi], abhiññāñāṇaṃ, samāpattiñāṇaṃ; sīlampi icchitabbaṃ – pātimokkhasaṃvaro; vatampi icchitabbaṃ – aṭṭha dhutaṅgāni – āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅga, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅganti.

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tenāti. Nāpi sammādiṭṭhimattena, nāpi savanamattena, nāpi ñāṇamattena, nāpi sīlamattena, nāpi vatamattena ajjhattasantiṃ patto hoti, nāpi vinā etehi dhammehi ajjhattasantiṃ pāpuṇāti. Api ca sambhārā ime dhammā honti ajjhattasantiṃ pāpuṇituṃ adhigantuṃ phassituṃ sacchikātunti – adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena.

Ete ca nissajja anuggahāyāti. Eteti kaṇhapakkhikānaṃ dhammānaṃ samugghātato pahānaṃ icchitabbaṃ, tedhātukesu kusalesu dhammesu atammayatā [akammayatā (sī. ka.)] icchitabbā, yato kaṇhapakkhiyā dhammā samugghātapahānena pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tedhātukesu ca kusalesu dhammesu atammayatā hoti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisati. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi ete ca nissajja anuggahāya. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evampi ete ca nissajja anuggahāya.

Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evampi ete ca nissajja anuggahāya.

Santo anissāya bhavaṃ na jappeti. Santoti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo.

Anissāyāti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissāya, sotaṃ anissāya, ghānaṃ anissāya, jivhaṃ anissāya, kāyaṃ anissāya, manaṃ anissāya, rūpe… sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme anissāya aggaṇhitvā aparāmasitvā anabhinivisitvāti – santo anissāya. Bhavaṃ na jappeti kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya nappajappeyya na abhijappeyyāti – santo anissāya bhavaṃ na jappe.

Tenāha bhagavā –

‘‘Na diṭṭhiyā na sutiyā na ñāṇena, [māgaṇḍiyāti bhagavā]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe’’ti.

75.

No ce kira diṭṭhiyā na sutiyā na ñāṇena, [iti māgaṇḍiyo]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhiṃ.

No ce kira diṭṭhiyā na sutiyā na ñāṇenāti. Diṭṭhiyāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ… diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ… ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – no ce kira diṭṭhiyā na sutiyā na ñāṇena.

Iti māgaṇḍiyoti itīti padasandhi…pe…. Māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ…pe… iti māgaṇḍiyo.

Sīlabbatenāpi na suddhimāhāti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ…pe… vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ…pe… sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – sīlabbatenāpi na suddhimāha.

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tenāti. Diṭṭhipi icchitabbāti evaṃ bhaṇasi, savanampi icchitabbanti evaṃ bhaṇasi, ñāṇampi icchitabbanti evaṃ bhaṇasi, na sakkosi ekaṃsena anujānituṃ, napi sakkosi ekaṃsena paṭikkhipitunti – adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena.

Maññāmahaṃ momuhameva dhammanti. Momūhadhammo ayaṃ tuyhaṃ bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammoti evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmīti – maññāmahaṃ momuhameva dhammaṃ.

Diṭṭhiyā eke paccenti suddhinti. Suddhidiṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; ‘‘sassato loko, idameva saccaṃ moghamañña’’nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; ‘‘asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccentīti – diṭṭhiyā eke paccenti suddhiṃ.

Tenāha so brāhmaṇo –

‘‘No ce kira diṭṭhiyā na sutiyā na ñāṇena, [iti māgaṇḍiyo]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhi’’nti.

76.

Diṭṭhiñca [diṭṭhīsu (sī. syā. ka.)] nissāyanupucchamāno, [māgaṇḍiyāti bhagavā]

Samuggahītesu pamohamāgā [samohamāgā (ka.)] ;

Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsi.

Diṭṭhiñca nissāyanupucchamānoti. Māgaṇḍiyo brāhmaṇo diṭṭhiṃ nissāya diṭṭhiṃ pucchati, lagganaṃ nissāya lagganaṃ pucchati, bandhanaṃ nissāya bandhanaṃ pucchati, palibodhaṃ nissāya palibodhaṃ pucchati. Anupucchamānoti punappunaṃ pucchatīti – diṭṭhiñca nissāyanupucchamāno.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Samuggahītesu pamohamāgāti. Yā sā diṭṭhi tayā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā, tāyeva tvaṃ diṭṭhiyā mūḷhosi pamūḷhosi sammūḷhosi mohaṃ āgatosi pamohaṃ āgatosi sammohaṃ āgatosi andhakāraṃ pakkhandosīti – samuggahītesu pamohamāgā.

Ito ca nāddakkhi aṇumpi saññanti. Ito ajjhattasantito vā paṭipadāto vā dhammadesanāto vā, yuttasaññaṃ pattasaññaṃ lakkhaṇasaññaṃ kāraṇasaññaṃ ṭhānasaññaṃ na paṭilabhati, kuto ñāṇanti. Evampi ito ca nāddakkhi aṇumpi saññaṃ. Atha vā aniccaṃ vā aniccasaññānulomaṃ vā, dukkhaṃ vā dukkhasaññānulomaṃ vā, anattaṃ vā anattasaññānulomaṃ vā, saññuppādamattaṃ vā sañjānitamattaṃ vā na paṭilabhati, kuto ñāṇanti. Evampi ito ca nāddakkhi aṇumpi saññaṃ.

Tasmā tuvaṃ momuhato dahāsīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti – tasmā tuvaṃ momuhato dahāsi.

Tenāha bhagavā –

‘‘Diṭṭhiñca nissāyanupucchamāno, [māgaṇḍiyāti bhagavā]

Samuggahītesu pamohamāgā;

Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsī’’ti.

77.

Samo visesī uda vā nihīno, yo maññati so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.

Samo visesī uda vā nihīno, yo maññati so vivadetha tenāti. Sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā yo maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’’ti – samo visesī uda vā nihīno yo maññati so vivadetha tena.

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hotīti. Yassetā tisso vidhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so tīsu vidhāsu na kampati na vikampati, avikampamānassa puggalassa sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā. Na tassa hotīti. Na mayhaṃ hotīti tīsu vidhāsu avikampamāno, samo visesīti – na tassa hoti.

Tenāha bhagavā –

‘‘Samo visesī uda vā nihīno, yo maññati so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hotī’’ti.

78.

Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.

Saccanti so brāhmaṇo kiṃ vadeyyāti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmā. Saccanti so brāhmaṇo kiṃ vadeyyāti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyya; ‘‘asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyyāti – saccanti so brāhmaṇo kiṃ vadeyya.

Musāti vā so vivadetha kenāti. Brāhmaṇo mayhaṃva saccaṃ, tuyhaṃ musāti kena mānena, kāya diṭṭhiyā, kena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – musāti vā so vivadetha kena.

Yasmiṃ samaṃ visamaṃ vāpi natthīti. Yasminti yasmiṃ puggale arahante khīṇāsave sadisohamasmīti māno natthi, seyyohamasmīti māno natthi, hīnohamasmīti omāno natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – yasmiṃ samaṃ visamaṃ vāpi natthi.

Sa kena vādaṃ paṭisaṃyujeyyāti. So kena mānena, kāya diṭṭhiyā, kena vā puggalena vādaṃ paṭisaññojeyya paṭibaleyya kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – sa kena vādaṃ paṭisaṃyujeyya.

Tenāha bhagavā –

‘‘Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyyā’’ti.

79.

Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni [sandhavāni (ka.)] ;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.

Atha kho hāliddakāni [haliddakānī (sī.)] gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddakāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘vuttamidaṃ bhante, kaccāna, bhagavatā aṭṭhakavaggike māgaṇḍiyapañhe –

‘‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā’’ti.

‘‘Imassa nu kho bhante, kaccāna, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo’’ti?

‘‘Rūpadhātu kho, gahapati, viññāṇassa oko rūpadhātu rāgavinibandhañca [rāgavinibaddhañca (sī.)] pana viññāṇaṃ okasārīti vuccati. Vedanādhātu kho, gahapati… saññādhātu kho, gahapati… saṅkhāradhātu kho, gahapati, viññāṇassa oko saṅkhāradhātu rāgavinibandhañca pana viññāṇaṃ okasārīti vuccati. Evaṃ kho, gahapati, okasārī hoti.

‘‘Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā [upayupādānā (ka.)] cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato anokasārīti vuccati. Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato anokasārīti vuccati. Evaṃ kho, gahapati, anokasārī hoti.

‘‘Kathañca, gahapati, niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Evaṃ kho, gahapati, niketasārī hoti.

‘‘Kathañca, gahapati, aniketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato aniketasārīti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato aniketasārīti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.

‘‘Kathañca, gahapati, gāme santhavajāto hoti? Idha, gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.

‘‘Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, ekacco bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī, na sukhitesu sukhito, na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.

‘‘Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.

‘‘Kathañca, gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho, gahapati, kāmehi ritto hoti.

‘‘Kathañca, gahapati, purekkharāno hoti? Idha, gahapati, ekaccassa bhikkhuno evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhāna’nti tattha nandiṃ samannāneti, ‘evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna’nti tattha nandiṃ samannāneti. Evaṃ kho, gahapati, purekkharāno hoti.

‘‘Kathañca, gahapati, apurekkharāno hoti? Idha, gahapati, ekaccassa bhikkhuno evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhāna’nti na tattha nandiṃ samannāneti, ‘evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna’nti na tattha nandiṃ samannāneti. Evaṃ kho, gahapati, apurekkharāno hoti.

‘‘Kathañca, gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.

‘‘Kathañca, gahapati, kathaṃ viggayha janena na kattā hoti? Idha, gahapati, ekacco na evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, viggayha janena na kattā hoti. Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggike māgaṇḍiyapañhe –

‘‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā’’ti.

‘‘Imassa kho, gahapati, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti.

Tenāha bhagavā –

‘‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā’’ti.

80.

Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Elambujaṃ kaṇḍakavārijaṃ [kaṇṭakaṃ vārijaṃ (sī.)] yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

Yehi vivitto vicareyya loketi. Yehīti yehi diṭṭhigatehi. Vivittoti kāyaduccaritena ritto vivitto pavivitto, vacīduccaritena… manoduccaritena… rāgena…pe… sabbākusalābhisaṅkhārehi ritto vivitto pavivitto. Vicareyyāti vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Loketi manussaloketi – yehi vivitto vicareyya loke.

Na tāni uggayha vadeyya nāgoti. Nāgoti āguṃ na karotīti – nāgo, na gacchatīti – nāgo, nāgacchatīti – nāgo. Kathaṃ āguṃ na karotīti – nāgo? Āgū vuccanti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Āguṃ na karoti kiñci loke, [sabhiyāti bhagavā]

Sabbasaññoge visajja bandhanāni;

Sabbattha na sajjati vimutto, nāgo tādī pavuccate tathattā.

Evaṃ āguṃ na karotīti – nāgo.

Kathaṃ na gacchatīti – nāgo? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, nānusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyati. Evaṃ na gacchatīti – nāgo.

Kathaṃ nāgacchatīti – nāgo? Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena… anāgāmimaggena… arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Evaṃ nāgacchatīti – nāgo.

Na tāni uggayha vadeyya nāgoti. Nāgo na tāni diṭṭhigatāni gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya; ‘‘sassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – na tāni uggayha vadeyya nāgo.

Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittanti. Elaṃ vuccati udakaṃ, ambujaṃ vuccati padumaṃ, kaṇḍako vuccati kharadaṇḍo, vāri vuccati udakaṃ, vārijaṃ vuccati padumaṃ vārisambhavaṃ, jalaṃ vuccati udakaṃ, paṅko vuccati kaddamo. Yathā padumaṃ vārijaṃ vārisambhavaṃ jalena ca paṅkena ca na limpati na palimpati na upalimpati, alittaṃ asaṃlittaṃ anupalittanti – elambujaṃ kaṇḍakavārijaṃ yathā jalena paṅkena canūpalittaṃ.

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalittoti. Evanti opammasaṃpaṭipādanaṃ. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Santivādoti santivādo muni tāṇavādo leṇavādo saraṇavādo abhayavādo accutavādo amatavādo nibbānavādoti – evaṃ muni santivādo. Agiddhoti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati agiddho. So rūpe agiddho, sadde… gandhe… rase… phoṭṭhabbe… kule… gaṇe… āvāse… lābhe… yase… pasaṃsāya… sukhe… cīvare… piṇḍapāte … senāsane… gilānapaccayabhesajjaparikkhāre… kāmadhātuyā … rūpadhātuyā… arūpadhātuyā… kāmabhave… rūpabhave… arūpabhave… saññābhave… asaññābhave… nevasaññānāsaññābhave… ekavokārabhave… catuvokārabhave… pañcavokārabhave… atīte… anāgate… paccuppanne… diṭṭha-suta-muta-viññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno [anajjhāpanno (sī.), anajjhopanno (syā.)], vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – evaṃ muni santivādo agiddho.

Kāme ca loke ca anūpalittoti. Kāmāti udānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā kāme ca loke ca na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

Tenāha bhagavā –

‘‘Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto’’ti.

81.

Na vedagū diṭṭhiyā [diṭṭhiyāyako (ka. aṭṭha.) su. ni. 852] na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesu.

Na vedagū diṭṭhiyā na mutiyā, sa mānametīti. ti paṭikkhepo. Vedagūti. Vedo vuccati catūsu maggesu ñāṇaṃ, paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, leṇagato leṇappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto, vedānaṃ vā antaṃ gatoti vedagū, vedehi vā antaṃ gatoti vedagū, sattannaṃ vā dhammānaṃ viditattā vedagū, sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni, [sabhiyāti bhagavā]

Samaṇānaṃ yānīdhatthi brāhmaṇānaṃ;

Sabbavedanāsu vītarāgo, sabbaṃ vedamaticca vedagū soti.

Na diṭṭhiyāti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati, napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti – na vedagū diṭṭhiyā. Na mutiyāti mutarūpena vā parato ghosena vā mahājanasammutiyā vā mānaṃ neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti – na vedagū diṭṭhiyā na mutiyā sa mānameti.

Na hi tammayo soti na taṇhāvasena diṭṭhivasena tammayo hoti tapparamo tapparāyano. Yato taṇhā ca diṭṭhi ca māno cassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā ettāvatā na tammayo hoti na tapparamo na tapparāyanoti – sa mānameti na hi tammayo so.

Na kammunā nopi sutena neyyoti. Na kammunāti puññābhisaṅkhārena vā apuññābhisaṅkhārena vā āneñjābhisaṅkhārena vā na yāyati na nīyati na vuyhati na saṃharīyatīti – na kammunā. Nopi sutena neyyoti sutasuddhiyā vā parato ghosena vā mahājanasammutiyā vā na yāyati na nīyati na vuyhati na saṃharīyatīti – na kammunā nopi sutena neyyo.

Anūpanīto sa nivesanesūti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā so nivesanesu anūpanīto anupalitto anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – anūpanīto sa nivesanesu.

Tenāha bhagavā –

‘‘Na vedagū diṭṭhiyā na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesū’’ti.

82.

Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā [ghaṭṭayantā (syā.) su. ni. 853] vicaranti loke.

Saññāvirattassa na santi ganthāti. Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāveti tassa ādito upādāya ganthā vikkhambhitā honti, arahatte patte arahato ganthā ca mohā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – saññāvirattassa na santi ganthā.

Paññāvimuttassa na santi mohāti. Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāveti, tassa ādito upādāya mohā vikkhambhitā honti, arahatte patte arahato mohā ca ganthā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – paññāvimuttassa na santi mohā.

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loketi. Ye saññaṃ gaṇhanti kāmasaññaṃ byāpādasaññaṃ vihiṃsāsaññaṃ te saññāvasena ghaṭṭenti saṅghaṭṭenti. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādamāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi [leṭṭūhipi (ka.)] upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ye diṭṭhiṃ gaṇhanti ‘‘sassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vā te diṭṭhivasena ghaṭṭenti saṅghaṭṭenti, satthārato satthāraṃ ghaṭṭenti, dhammakkhānato dhammakkhānaṃ ghaṭṭenti, gaṇato gaṇaṃ ghaṭṭenti, diṭṭhiyā diṭṭhiṃ ghaṭṭenti, paṭipadāya paṭipadaṃ ghaṭṭenti, maggato maggaṃ ghaṭṭenti.

Atha vā te vivadanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti. Tesaṃ abhisaṅkhārā appahīnā; abhisaṅkhārānaṃ appahīnattā gatiyā ghaṭṭenti, niraye ghaṭṭenti, tiracchānayoniyā ghaṭṭenti, pettivisaye ghaṭṭenti, manussaloke ghaṭṭenti, devaloke ghaṭṭenti, gatiyā gatiṃ… upapattiyā upapattiṃ… paṭisandhiyā paṭisandhiṃ… bhavena bhavaṃ… saṃsārena saṃsāraṃ… vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti vadanti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Loketi apāyaloke…pe… āyatanaloketi – saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭamānā vicaranti loke.

Tenāha bhagavā –

‘‘Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loke’’ti.

Māgaṇḍiyasuttaniddeso navamo.

10. Purābhedasuttaniddeso

Atha purābhedasuttaniddesaṃ vakkhati –

83.

Kathaṃdassī kathaṃsīlo, upasantoti vuccati;

Taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ.

Kathaṃdassī kathaṃsīlo, upasantoti vuccatīti. Kathaṃdassīti kīdisena dassanena samannāgato, kiṃsaṇṭhitena, kiṃpakārena, kiṃpaṭibhāgenāti – kathaṃdassī. Kathaṃsīloti kīdisena sīlena samannāgato, kiṃsaṇṭhitena, kiṃpakārena, kiṃpaṭibhāgenāti – kathaṃdassī kathaṃsīlo. Upasantoti vuccatīti santo upasanto vūpasanto nibbuto paṭipassaddhoti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyati. Kathaṃdassīti adhipaññaṃ pucchati, kathaṃsīloti adhisīlaṃ pucchati, upasantoti adhicittaṃ pucchatīti – kathaṃdassī kathaṃsīlo upasantoti vuccati.

Taṃ me gotama pabrūhīti. Tanti yaṃ pucchāmi, yaṃ yācāmi, yaṃ ajjhesāmi, yaṃ pasādemi. Gotamāti so nimmito buddhaṃ bhagavantaṃ gottena ālapati. Pabrūhīti brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – taṃ me gotama pabrūhi.

Pucchito uttamaṃ naranti. Pucchitoti puṭṭho pucchito yācito ajjhesito pasādito. Uttamaṃ naranti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ naranti – pucchito uttamaṃ naraṃ.

Tenāha so nimmito –

‘‘Kathaṃdassī kathaṃsīlo, upasantoti vuccati;

Taṃ me gotama pabrūhi, pucchito uttamaṃ nara’’nti.

84.

Vītataṇho purābhedā, [iti bhagavā]

Pubbamantamanissito;

Vemajjhe nupasaṅkheyyo,

Tassa natthi purakkhataṃ.

Vītataṇho purābhedāti. Purā kāyassa bhedā, purā attabhāvassa bhedā, purā kaḷevarassa nikkhepā, purā jīvitindriyassa upacchedā vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati.

Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggataṇhoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ paññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā. Bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ; vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti – vītataṇho purābhedāti bhagavā.

Pubbamantamanissitoti pubbanto vuccati atīto addhā. Atītaṃ addhānaṃ ārabbha taṇhā pahīnā, diṭṭhi paṭinissaṭṭhā taṇhāya pahīnattā, diṭṭhiyā paṭinissaṭṭhattā. Evampi pubbamantamanissito. Atha vā ‘‘evaṃrūpo ahosiṃ atītamaddhāna’’nti tattha nandiṃ na samannāneti, ‘‘evaṃvedano ahosiṃ… evaṃsañño ahosiṃ… evaṃsaṅkhāro ahosiṃ… evaṃviññāṇo ahosiṃ atītamaddhāna’’nti tattha nandiṃ na samannāneti. Evampi pubbamantamanissito. Atha vā ‘‘iti me cakkhu [cakkhuṃ (sī. ka.)] ahosi atītamaddhānaṃ – iti rūpā’’ti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati; na tadabhinandanto. Evampi pubbamantamanissito. ‘‘Iti me sotaṃ ahosi atītamaddhānaṃ – iti saddā’’ti, ‘‘iti me ghānaṃ ahosi atītamaddhānaṃ – iti gandhā’’ti, ‘‘iti me jivhā ahosi atītamaddhānaṃ – iti rasā’’ti, ‘‘iti me kāyo ahosi atītamaddhānaṃ – iti phoṭṭhabbā’’ti, ‘‘iti me mano ahosi atītamaddhānaṃ – iti dhammā’’ti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati; na tadabhinandanto. Evampi pubbamantamanissito. Atha vā yāni tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni na tadassādeti, na taṃ nikāmeti, na ca tena vittiṃ āpajjati. Evampi pubbamantamanissito.

Vemajjhe nupasaṅkheyyoti. Vemajjhaṃ vuccati paccuppanno addhā. Paccuppannaṃ addhānaṃ ārabbha taṇhā pahīnā, diṭṭhi paṭinissaṭṭhā. Taṇhāya pahīnattā, diṭṭhiyā paṭinissaṭṭhattā rattoti nupasaṅkheyyo, duṭṭhoti nupasaṅkheyyo, mūḷhoti nupasaṅkheyyo, vinibaddhoti nupasaṅkheyyo, parāmaṭṭhoti nupasaṅkheyyo, vikkhepagatoti nupasaṅkheyyo, aniṭṭhaṅgatoti nupasaṅkheyyo, thāmagatoti nupasaṅkheyyo; te abhisaṅkhārā pahīnā; abhisaṅkhārānaṃ pahīnattā gatiyā nupasaṅkheyyo, nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti – vemajjhe nupasaṅkheyyo.

Tassa natthi purakkhatanti. Tassāti arahato khīṇāsavassa. Purekkhārāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tassa taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā diṭṭhiṃ vā purato katvā carati, na taṇhādhajo na taṇhāketu na taṇhādhipateyyo, na diṭṭhidhajo na diṭṭhiketu na diṭṭhādhipateyyo, na taṇhāya vā diṭṭhiyā vā parivārito carati. Evampi tassa natthi purakkhataṃ. Atha vā ‘‘evaṃrūpo siyaṃ anāgatamaddhāna’’nti tattha nandiṃ na samannāneti, ‘‘evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna’’nti tattha nandiṃ na samannāneti. Evampi tassa natthi purakkhataṃ. Atha vā ‘‘iti me cakkhu siyā anāgatamaddhānaṃ – iti rūpā’’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati; na tadabhinandanto. Evampi tassa natthi purakkhataṃ. ‘‘Iti me sotaṃ siyā anāgatamaddhānaṃ – iti saddā’’ti, ‘‘iti me ghānaṃ siyā anāgatamaddhānaṃ – iti gandhā’’ti, ‘‘iti me jivhā siyā anāgatamaddhānaṃ – iti rasā’’ti, ‘‘iti me kāyo siyā anāgatamaddhānaṃ – iti phoṭṭhabbā’’ti, ‘‘iti me mano siyā anāgatamaddhānaṃ – iti dhammā’’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati; na tadabhinandanto. Evampi tassa natthi purakkhataṃ. Atha vā ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro’’ti vā appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati; na tadabhinandato. Evampi tassa natthi purakkhataṃ.

Tenāha bhagavā –

‘‘Vītataṇho purābhedā, [iti bhagavā]

Pubbamantamanissito;

Vemajjhe nupasaṅkheyyo,

Tassa natthi purakkhata’’nti.

85.

Akkodhano asantāsī, avikatthī akukkuco;

Mantabhāṇī anuddhato, sa ve vācāyato muni.

Akkodhano asantāsīti. Akkodhanoti yañhi kho vuttaṃ. Api ca kodho tāva vattabbo. Dasahākārehi kodho jāyati – ‘‘anatthaṃ me acarī’’ti kodho jāyati, ‘‘anatthaṃ me caratī’’ti kodho jāyati, ‘‘anatthaṃ me carissatī’’ti kodho jāyati, ‘‘piyassa me manāpassa anatthaṃ acari… anatthaṃ carati… anatthaṃ carissatī’’ti kodho jāyati, ‘‘appiyassa me amanāpassa atthaṃ acari… atthaṃ carati… atthaṃ carissatī’’ti kodho jāyati, aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto, paṭighaṃ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho caṇḍikkaṃ, asuropo [assuropo (sī. ka.)] anattamanatā cittassa – ayaṃ vuccati kodho.

Api ca kodhassa adhimattaparittatā veditabbā. Atthi kañci [kiñci (ka.)] kālaṃ kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti; atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti; atthi kañci kālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācaṃ nicchāraṇo [pharusavācanicchāraṇo (syā.)] hoti; atthi kañci kālaṃ kodho pharusavācaṃ nicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti; atthi kañci kālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti; atthi kañci kālaṃ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti; atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti; atthi kañci kālaṃ kodho daṇḍasatthaabhinipātamatto hoti, na ca tāva chinnavicchinnakaraṇo hoti; atthi kañci kālaṃ kodho chinnavicchinnakaraṇamatto hoti, na ca tāva sambhañjanapalibhañjano hoti; atthi kañci kālaṃ kodho sambhañjanapalibhañjanamatto hoti, na ca tāva aṅgamaṅgaapakaḍḍhano hoti; atthi kañci kālaṃ kodho aṅgamaṅgaapakaḍḍhanamatto hoti, na ca tāva jīvitāvoropano [jīvitapanāsano (syā.)] hoti; atthi kañci kālaṃ kodho jīvitāvoropanamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti. Yato kodho parapuggalaṃ ghāṭetvā attānaṃ ghāṭeti, ettāvatā kodho paramussadagato paramavepullappatto hoti. Yassa so kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati akkodhano. Kodhassa pahīnattā akkodhano, kodhavatthussa pariññātattā akkodhano, kodhahetussa upacchinnattā akkodhanoti – akkodhano.

Asantāsīti idhekacco tāsī hoti uttāsī parittāsī, so tasati na uttasati parittasati bhāyati santāsaṃ āpajjati. Kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānupaṭṭhākaṃ vā na labhāmi, appaññātomhīti tasati uttasati parittasati bhāyati santāsaṃ āpajjati.

Idha bhikkhu asantāsī hoti anuttāsī aparittāsī; so na tasati na uttasati na parittasati na bhāyati na santāsaṃ āpajjati. Kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānupaṭṭhākaṃ vā na labhāmi, appaññātomhīti na tasati na uttasati na parittasati na bhāyati na santāsaṃ āpajjatīti – akkodhano asantāsī.

Avikatthī akukkucoti. Idhekacco katthī hoti vikatthī, so katthati vikatthati – ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Uccā kulā pabbajitoti vā mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī gahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā, suttantikoti vā vinayadharoti vā dhammakathikoti vā, āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā, sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā… viññāṇañcāyatanasamāpattiyā… ākiñcaññāyatanasamāpattiyā… nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na katthati na vikatthati, katthanā vikatthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – avikatthī.

Akukkucoti. Kukkuccanti hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ, akappiye kappiyasaññitā kappiye akappiyasaññitā, vikāle kālasaññitā kāle vikālasaññitā, avajje vajjasaññitā vajje avajjasaññitā; yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho – idaṃ vuccati kukkuccaṃ.

Api ca dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ‘‘Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita’’ntiuppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ‘‘kataṃ me vacīduccaritaṃ, akataṃ me vacīsucaritaṃ… kataṃ me manoduccaritaṃ, akataṃ me manosucarita’’nti – uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ‘‘kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī’’ti – uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ‘‘kataṃ me adinnādānaṃ, akatā me adinnādānā veramaṇī’’ti – uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ‘‘kato me kāmesumicchācāro, akatā me kāmesumicchācārā veramaṇī’’ti – uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ‘‘kato me musāvādo, akatā me musāvādā veramaṇī’’ti… ‘‘katā me pisuṇā vācā, akatā me pisuṇāya vācāya veramaṇī’’ti… ‘‘katā me pharusā vācā, akatā me pharusāya vācāya veramaṇī’’ti… ‘‘kato me samphappalāpo, akatā me samphappalāpā veramaṇī’’ti… ‘‘katā me abhijjhā, akatā me anabhijjhā’’ti… ‘‘kato me byāpādo, akato me abyāpādo’’ti… ‘‘katā me micchādiṭṭhi, akatā me sammādiṭṭhī’’ti – uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

Atha vā ‘‘sīlesumhi na paripūrakārī’’ti – uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ‘‘indriyesumhi aguttadvāro’’ti… ‘‘bhojane amattaññumhī’’ti… ‘‘jāgariyaṃ ananuyuttomhī’’ti… ‘‘na satisampajaññena samannāgatomhī’’ti… ‘‘abhāvitā me cattāro satipaṭṭhānā’’ti… ‘‘abhāvitā me cattāro sammappadhānā’’ti… ‘‘abhāvitā me cattāro iddhipādā’’ti… ‘‘abhāvitāni me pañcindriyānī’’ti… ‘‘abhāvitāni me pañca balānī’’ti… ‘‘abhāvitā me satta bojjhaṅgā’’ti… ‘‘abhāvito me ariyo aṭṭhaṅgiko maggo’’ti… ‘‘dukkhaṃ me apariññāta’’nti… ‘‘samudayo me appahīno’’ti… ‘‘maggo me abhāvito’’ti… ‘‘nirodho me asacchikato’’ti – uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Yassetaṃ kukkuccaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati akukkuccoti – avikatthī akukkuco.

Mantabhāṇī anuddhatoti. Mantā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Mantāya pariggahetvā pariggahetvā vācaṃ bhāsati bahumpi kathento bahumpi bhaṇanto bahumpi dīpayanto bahumpi voharanto. Dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitaṃ vācaṃ na bhāsatīti – mantabhāṇī. Anuddhatoti. Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati uddhaccaṃ. Yassetaṃ uddhaccaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati anuddhatoti – mantabhāṇī anuddhato.

Sa ve vācāyato munīti. Idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti – ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti – yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti – kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Catūhi vacīsucaritehi samannāgato catuddosāpagataṃ vācaṃ bhāsati, bāttiṃsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharati.

Dasa kathāvatthūni kathesi, seyyathidaṃ – appicchakathaṃ katheti, santuṭṭhīkathaṃ katheti, pavivekakathaṃ… asaṃsaggakathaṃ… vīriyārambhakathaṃ… sīlakathaṃ… samādhikathaṃ… paññākathaṃ… vimuttikathaṃ … vimuttiñāṇadassanakathaṃ… satipaṭṭhānakathaṃ… sammappadhānakathaṃ… iddhipādakathaṃ… indriyakathaṃ… balakathaṃ… bojjhaṅgakathaṃ… maggakathaṃ… phalakathaṃ… nibbānakathaṃ katheti. Vācāyatoti yatto pariyatto gutto gopito rakkhito vūpasanto. Munīti. Monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi…pe… saṅgajālamaticca so munīti – sa ve vācāyato muni.

Tenāha bhagavā –

‘‘Akkodhano asantāsī, avikatthī akukkuco;

Mantabhāṇī anuddhato, sa ve vācāyato munī’’ti.

86.

Nirāsatti anāgate, atītaṃ nānusocati;

Vivekadassī phassesu, diṭṭhīsu ca na nīyati.

Nirāsatti anāgateti. Āsatti vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā āsatti taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti. Evampi nirāsatti anāgate. Atha vā ‘‘evaṃrūpo siyaṃ anāgatamaddhāna’’nti tattha nandiṃ na samannāneti, ‘‘evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna’’nti tattha nandiṃ na samannāneti. Evampi nirāsatti anāgate. Atha vā ‘‘iti me cakkhu siyā anāgatamaddhānaṃ – iti rūpā’’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati; na tadabhinandanto. Evampi nirāsatti anāgate. ‘‘Iti me sotaṃ siyā anāgatamaddhānaṃ – iti saddā’’ti…pe… ‘‘iti me mano siyā anāgatamaddhānaṃ – iti dhammā’’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati; na tadabhinandanto. Evampi nirāsatti anāgate. Atha vā ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati; na tadabhinandanto. Evampi nirāsatti anāgate.

Atītaṃ nānusocatīti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati, ‘‘cakkhu me vipariṇata’’nti na socati, ‘‘sotaṃ me… ghānaṃ me… jivhā me… kāyo me… rūpā me… saddā me… gandhā me… rasā me… phoṭṭhabbā me… kulaṃ me… gaṇo me… āvāso me… lābho me… yaso me… pasaṃsā me… sukhaṃ me… cīvaraṃ me… piṇḍapāto me… senāsanaṃ me… gilānapaccayabhesajjaparikkhāro me… mātā me… pitā me… bhātā me… bhaginī me… putto me… dhītā me… mittā me… amaccā me… ñātakā me… sālohitā me vipariṇatā’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti – atītaṃ nānusocati.

Vivekadassī phassesūti. Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, adhivacanasamphasso paṭighasamphasso, sukhavedanīyo phasso dukkhavedanīyo phasso adukkhamasukhavedanīyo phasso, kusalo phasso akusalo phasso abyākato phasso, kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso, suññato phasso animitto phasso appaṇihito phasso, lokiyo phasso lokuttaro phasso, atīto phasso anāgato phasso paccuppanno phasso; yo evarūpo phasso phusanā samphusanā samphusitattaṃ – ayaṃ vuccati phasso.

Vivekadassī phassesūti. Cakkhusamphassaṃ vivittaṃ passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, sotasamphassaṃ vivittaṃ passati… ghānasamphassaṃ vivittaṃ passati… jivhāsamphassaṃ vivittaṃ passati… kāyasamphassaṃ vivittaṃ passati… manosamphassaṃ vivittaṃ passati… adhivacanasamphassaṃ vivittaṃ passati… paṭighasamphassaṃ vivittaṃ passati… sukhavedanīyaṃ phassaṃ… dukkhavedanīyaṃ phassaṃ… adukkhamasukhavedanīyaṃ phassaṃ… kusalaṃ phassaṃ… akusalaṃ phassaṃ… abyākataṃ phassaṃ… kāmāvacaraṃ phassaṃ… rūpāvacaraṃ phassaṃ… arūpāvacaraṃ phassaṃ… lokiyaṃ phassaṃ vivittaṃ passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Atha vā atītaṃ phassaṃ anāgatehi ca paccuppannehi ca phassehi vivittaṃ passati, anāgataṃ phassaṃ atītehi ca paccuppannehi ca phassehi vivittaṃ passati, paccuppannaṃ phassaṃ atītehi ca anāgatehi ca phassehi vivittaṃ passati. Atha vā ye te phassā ariyā anāsavā lokuttarā suññatapaṭisaññuttā, te phasse vivitte passati rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi vivitte passatīti – vivekadassī phassesu.

Diṭṭhīsu ca na nīyatīti. Tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati; napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti – diṭṭhīsu ca na nīyati.

Tenāha bhagavā –

‘‘Nirāsatti anāgate, atītaṃ nānusocati;

Vivekadassī phassesu, diṭṭhīsu ca na nīyatī’’ti.

87.

Patilīno akuhako, apihālu amaccharī;

Appagabbho ajeguccho, pesuṇeyye ca no yuto.

Patilīno akuhakoti. Patilīnoti rāgassa pahīnattā patilīno, dosassa pahīnattā patilīno, mohassa pahīnattā patilīno, kodhassa… upanāhassa … makkhassa… paḷāsassa… issāya… macchariyassa…pe… sabbākusalābhisaṅkhārānaṃ pahīnattā patilīno. Vuttañhetaṃ bhagavatā – ‘‘kathañca, bhikkhave, bhikkhu patilīno hoti? Imassa, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu patilīno hotī’’ti – patilīno.

Akuhakoti tīṇi kuhanavatthūni – paccayapaṭisevanasaṅkhātaṃ kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.

Katamaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu? Idha gahapatikā bhikkhuṃ nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So pāpiccho icchāpakato atthiko cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha – ‘‘kiṃ samaṇassa mahagghena cīvarena! Etaṃ sāruppaṃ yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ katvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena! Etaṃ sāruppaṃ yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena! Etaṃ sāruppaṃ yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena! Etaṃ sāruppaṃ yaṃ samaṇo pūtimuttena vā haritakīkhaṇḍena vā osadhaṃ kareyyā’’ti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti – ‘‘ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo dhutavādo’’ti bhiyyo bhiyyo nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evamāha – ‘‘tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. ‘Tumhākañcevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati, ahañca paṭiggāhako. Sacehaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā bhavissanti. Na mayhaṃ iminā attho. Api ca tumhākaṃyeva anukampāya paṭiggaṇhāmī’’’ti. Tadupādāya bahumpi cīvaraṃ paṭiggaṇhāti, bahumpi piṇḍapātaṃ paṭiggaṇhāti, bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭiggaṇhāti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu.

Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo, ‘‘evaṃ maṃ jano sambhāvessatī’’ti, gamanaṃ saṇṭhapeti ṭhānaṃ saṇṭhapeti nisajjaṃ saṇṭhapeti sayanaṃ saṇṭhapeti, paṇidhāya gacchati paṇidhāya tiṭṭhati paṇidhāya nisīdati paṇidhāya seyyaṃ kappeti, samāhito viya gacchati samāhito viya tiṭṭhati samāhito viya nisīdati samāhito viya seyyaṃ kappeti, āpāthakajjhāyīva hoti. Yā evarūpā iriyāpathassa ṭhapanā āṭhapanā [aṭṭhapanā (sī.)] saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.

Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo, ‘‘evaṃ maṃ jano sambhāvessatī’’ti, ariyadhammasannissitaṃ vācaṃ bhāsati. ‘‘Yo evarūpaṃ cīvaraṃ dhāreti so samaṇo mahesakkho’’ti bhaṇati; ‘‘yo evarūpaṃ pattaṃ dhāreti… lohathālakaṃ dhāreti… dhammakaraṇaṃ dhāreti… parisāvanaṃ dhāreti… kuñcikaṃ dhāreti… upāhanaṃ dhāreti… kāyabandhanaṃ dhāreti… āyogaṃ dhāreti so samaṇo mahesakkho’’ti bhaṇati; ‘‘yassa evarūpo upajjhāyo so samaṇo mahesakkho’’ti bhaṇati; ‘‘yassa evarūpo ācariyo… evarūpā samānupajjhāyakā… samānācariyakā… mittā… sandiṭṭhā… sambhattā… sahāyā so samaṇo mahesakkho’’ti bhaṇati; ‘‘yo evarūpe vihāre vasati so samaṇo mahesakkho’’ti bhaṇati; ‘‘yo evarūpe aḍḍhayoge vasati… pāsāde vasati… hammiye vasati… guhāyaṃ vasati… leṇe vasati… kuṭiyā vasati… kūṭāgāre vasati… aṭṭe vasati … māḷe vasati… uddaṇḍe vasati… upaṭṭhānasālāyaṃ vasati… maṇḍape vasati… rukkhamūle vasati, so samaṇo mahesakkho’’ti bhaṇati.

Atha vā korajikakorajiko [korañjikakorañjiko (sī.)] bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāviko, ‘‘ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī’’ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaṃyuttaṃ kathaṃ kathesi. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu. Yassimāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati akuhakoti – patilīno akuhako.

Apihālu amaccharīti. Pihā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati apihālu. So rūpe na piheti, sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ … nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme na piheti na icchati na sādiyati na pattheti nābhijappatīti – apihālu. Amaccharīti pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccharaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho – idaṃ vuccati macchariyaṃ. Yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati amaccharīti – apihālu amaccharī.

Appagabbho ajegucchoti. Pāgabbhiyanti tīṇi pāgabbhiyāni – kāyikaṃ pāgabbhiyaṃ, vācasikaṃ pāgabbhiyaṃ, cetasikaṃ pāgabbhiyaṃ. Katamaṃ kāyikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi kāyikaṃ pāgabbhiyaṃ dasseti, gaṇagatopi kāyikaṃ pāgabbhiyaṃ dasseti, bhojanasālāyampi kāyikaṃ pāgabbhiyaṃ dasseti, jantāgharepi kāyikaṃ pāgabbhiyaṃ dasseti, udakatitthepi kāyikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ paviṭṭhopi kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato [acittikārakato (syā. ka.)] there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvāpi nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittīkārakato therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati, nīce caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati, chamāya caṅkamantānaṃ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvā nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ bhojanasālāyaṃ kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco bhojanasālāyaṃ acittīkārakato there bhikkhū anupakhajja nisīdati, navepi bhikkhū āsanena paṭibāhati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvāpi nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ bhojanasālāyaṃ kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco jantāghare acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, anāpucchampi anajjhiṭṭhopi kaṭṭhaṃ pakkhipati, dvārampi pidahati, bāhāvikkhepakopi bhaṇati. Evaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco udakatitthe acittīkārakato there bhikkhū ghaṭṭayantopi otarati, puratopi otarati, ghaṭṭayantopi nhāyati [nahāyati (sī.)], puratopi nhāyati, uparitopi nhāyati, ghaṭṭayantopi uttarati, puratopi uttarati, uparitopi uttarati. Evaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ pavisanto acittīkārakato there bhikkhū ghaṭṭayantopi gacchati, puratopi gacchati, vokkammāpi therānaṃ bhikkhūnaṃ purato purato gacchati. Evaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho, ‘‘na pavisa [pavisatha (sī.) evamaññesu padadvayesupi], bhante’’ti vuccamāno pavisati, ‘‘na tiṭṭha, bhante’’ti vuccamāno tiṭṭhati, ‘‘na nisīda, bhante’’ti vuccamāno nisīdati, anokāsampi pavisati, anokāsepi tiṭṭhati, anokāsepi nisīdati, yānipi tāni honti kulānaṃ ovarakāni gūḷhāni ca paṭicchannāni ca. Yattha kulitthiyo kuladhītaro kulasuṇhāyo kulakumāriyo nisīdanti, tatthapi sahasā pavisati kumārakassapi siraṃ parāmasati. Evaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti – idaṃ kāyikaṃ pāgabbhiyaṃ dasseti.

Katamaṃ vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti, gaṇagatopi vācasikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ paviṭṭhopi vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū anāpucchaṃ vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati, pañhaṃ visajjeti, pātimokkhaṃ uddisati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittīkārakato there bhikkhū anāpucchaṃ vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati, pañhaṃ visajjeti, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Ārāmagatānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ dhammaṃ bhaṇati, pañhaṃ visajjeti, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho itthiṃ vā kumāriṃ vā evamāha – ‘‘itthaṃnāme itthaṃgotte kiṃ atthi? Yāgu atthi, bhattaṃ atthi, khādanīyaṃ atthi. Kiṃ pivissāma, kiṃ bhuñjissāma, kiṃ khādissāma? Kiṃ vā atthi, kiṃ vā me dassathā’’ti vippalapati, yā evarūpā vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ. Evaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti – idaṃ vācasikaṃ pāgabbhiyaṃ.

Katamaṃ cetasikaṃ pāgabbhiyaṃ? Idhekacco na uccā kulā pabbajito samāno uccā kulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na uḷārabhogakulā pabbajito samāno… na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena, na vinayadharo samāno… na dhammakathiko samāno… na āraññiko samāno… na piṇḍapātiko samāno… na paṃsukūliko samāno… na tecīvariko samāno… na sapadānacāriko samāno… na khalupacchābhattiko samāno… na nesajjiko samāno… na yathāsanthatiko samāno… na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena…pe… na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena – idaṃ cetasikaṃ pāgabbhiyaṃ. Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati appagabbhoti – appagabbho.

Ajegucchoti. Atthi puggalo jeguccho, atthi ajeguccho. Katamo ca puggalo jeguccho? Idhekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto – ayaṃ vuccati puggalo jeguccho. Atha vā kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati, kopañca dosañca appaccayañca pātukaroti – ayaṃ vuccati puggalo jeguccho. Atha vā kodhano hoti upanāhī, makkhī hoti paḷāsī, issukī hoti maccharī, saṭho hoti māyāvī, thaddho hoti atimānī, pāpiccho hoti micchādiṭṭhi [micchādiṭṭhī (sī.)], sandiṭṭhiparāmāsī hoti ādānaggāhī duppaṭinissaggī – ayaṃ vuccati puggalo jeguccho.

Katamo ca puggalo ajeguccho? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu – ayaṃ vuccati puggalo ajeguccho. Atha vā akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno na abhisajjati na kuppati na byāpajjati na patiṭṭhīyati, na kopañca dosañca appaccayañca pātukaroti – ayaṃ vuccati puggalo ajeguccho. Atha vā akkodhano hoti anupanāhī, amakkhī hoti apaḷāsī, anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, na pāpiccho hoti na micchādiṭṭhi, asandiṭṭhiparāmāsī hoti anādānaggāhī suppaṭinissaggī – ayaṃ vuccati puggalo ajeguccho. Sabbe bālaputhujjanā jegucchā, puthujjanakalyāṇakaṃ upādāya aṭṭha ariyapuggalā ajegucchāti – appagabbho ajeguccho.

Pesuṇeyye ca no yutoti. Pesuññanti idhekacco pisuṇavāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā [bhedo (ka.)], bhinnānaṃ vā anuppadātā, vaggārāmo, vaggarato, vagganandī, vaggakaraṇiṃ vācaṃ bhāsitā hoti – idaṃ vuccati pesuññaṃ.

Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharati – piyakamyatāya vā, bhedādhippāyena [bhedādhippāyo (bahūsu)] vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmīti. Evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharati? ‘‘Kathaṃ ime nānā assu vinā assu vaggā assu dvedhā assu dvejjhā assu dve pakkhā assu bhijjeyyuṃ na samāgaccheyyuṃ dukkhaṃ na phāsu [aphāsuṃ (sī.)] vihareyyu’’nti. Evaṃ bhedādhippāyena pesuññaṃ upasaṃharati. Yassetaṃ pesuññaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so pesuññe no yuto na yutto na payutto na sammāyuttoti – pesuṇeyye ca no yuto.

Tenāha bhagavā –

‘‘Patilīno akuhako, apihālu amaccharī;

Appagabbho ajeguccho, pesuṇeyye ca no yuto’’ti.

88.

Sātiyesu anassāvī, atimāne ca no yuto;

Saṇho ca paṭibhānavā, na saddho na virajjati.

Sātiyesu anassāvīti. Sātiyā vuccanti pañca kāmaguṇā. Kiṃkāraṇā sātiyā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañca kāmaguṇe icchanti sātiyanti patthayanti pihayanti abhijappanti, taṃkāraṇā sātiyā vuccanti pañca kāmaguṇā. Yesaṃ esā sātiyā taṇhā appahīnā tesaṃ cakkhuto rūpataṇhā savati āsavati [pasavati (syā.)] sandati pavattati, sotato saddataṇhā… ghānato gandhataṇhā… jivhāto rasataṇhā… kāyato phoṭṭhabbataṇhā… manato dhammataṇhā savati āsavati sandati pavattati. Yesaṃ esā sātiyā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā tesaṃ cakkhuto rūpataṇhā na savati nāsavati [na pasavati (syā.)] na sandati na pavattati, sotato saddataṇhā…pe… manato dhammataṇhā na savati nāsavati na sandati na pavattatīti – sātiyesu anassāvī.

Atimāne ca no yutoti. Katamo atimāno? Idhekacco paraṃ atimaññati jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati atimāno. Yasseso atimāno pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so atimāne ca no yuto na yutto nappayutto na sammāyuttoti – atimāne ca no yuto.

Saṇho ca paṭibhānavāti. Saṇhoti saṇhena kāyakammena samannāgatoti saṇho, saṇhena vacīkammena… saṇhena manokammena samannāgatoti saṇho, saṇhehi satipaṭṭhānehi samannāgatoti saṇho, saṇhehi sammappadhānehi… saṇhehi iddhipādehi… saṇhehi indriyehi… saṇhehi balehi… saṇhehi bojjhaṅgehi samannāgatoti saṇho, saṇhena ariyena aṭṭhaṅgikena maggena samannāgatoti – saṇho.

Paṭibhānavāti tayo paṭibhānavanto – pariyattipaṭibhānavā, paripucchāpaṭibhānavā, adhigamapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa pakatiyā pariyāpuṭaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, tassa pariyattiṃ nissāya paṭibhāyati – ayaṃ pariyattipaṭibhānavā. Katamo paripucchāpaṭibhānavā? Idhekacco paripucchitā [paripucchitaṃ (sī.), paripucchako (syā.)] hoti attatthe ca ñāyatthe ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca, tassa taṃ paripucchaṃ nissāya paṭibhāyati – ayaṃ paripucchāpaṭibhānavā. Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo, tassa attho ñāto dhammo ñāto nirutti ñātā, atthe ñāte attho paṭibhāyati, dhamme ñāte dhammo paṭibhāyati, niruttiyā ñātāya nirutti paṭibhāyati; imesu tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Imāya paṭibhānapaṭisambhidāya upeto samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati paṭibhānavā. Yassa pariyatti natthi, paripucchā natthi, adhigamo natthi, kiṃ tassa paṭibhāyissatīti – saṇho ca paṭibhānavā.

Na saddho na virajjatīti. Na saddhoti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ‘‘Sabbe saṅkhārā aniccā’’ti sāmaṃ sayaṃ abhiññātaṃ…pe… ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti… ‘‘avijjāpaccayā saṅkhārā’’ti…pe… ‘‘jātipaccayā jarāmaraṇa’’nti… ‘‘avijjānirodhā saṅkhāranirodho’’ti…pe… ‘‘jātinirodhā jarāmaraṇanirodho’’ti… ‘‘idaṃ dukkha’’nti…pe… ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti… ‘‘ime āsavā’’ti…pe… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti… ‘‘ime dhammā abhiññeyyā’’ti…pe… ‘‘ime dhammā sacchikātabbā’’ti sāmaṃ sayaṃ abhiññātaṃ…pe… channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca, pañcannaṃ upādānakkhandhānaṃ samudayañca…pe… catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca sāmaṃ sayaṃ abhiññātaṃ…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā [brahmuno vā…pe… (sī. ka.)].

Vuttañhetaṃ bhagavatā – ‘‘saddahasi tvaṃ, sāriputta, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ; vīriyindriyaṃ… satindriyaṃ… samādhindriyaṃ… paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosāna’’nti?

‘‘Na khvāhaṃ ettha, bhante, bhagavato saddhāya gacchāmi saddhindriyaṃ… vīriyindriyaṃ… satindriyaṃ… samādhindriyaṃ… paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Yesaṃ nūnetaṃ, bhante, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Vīriyindriyaṃ… satindriyaṃ… samādhindriyaṃ … paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Yesañca kho etaṃ, bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, nikkaṅkhā te tattha nibbicikicchā. Saddhindriyaṃ… vīriyindriyaṃ… satindriyaṃ… samādhindriyaṃ… paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Mayhañca kho, etaṃ bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, nikkaṅkhohaṃ tattha nibbicikiccho. Saddhindriyaṃ… vīriyindriyaṃ… satindriyaṃ… samādhindriyaṃ… paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosāna’’nti.

‘‘Sādhu sādhu, sāriputta! Yesañhetaṃ, sāriputta, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ saddhindriyaṃ…pe… paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti.

‘‘Assaddho akataññū ca, sandhicchedo ca yo naro;

Hatāvakāso vantāso, sa ve uttamaporiso’’ti.

Na saddho na virajjatīti. Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṃ upādāya satta sekkhā virajjanti. Arahā neva rajjati no virajjati, viratto so khayā rāgassa vītarāgattā khayā dosassa vītadosattā, khayā mohassa vītamohattā. So vuṭṭhavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti – na saddho na virajjati.

Tenāha bhagavā –

‘‘Sātiyesu anassāvī, atimāne ca no yuto;

Saṇho ca paṭibhānavā, na saddho na virajjatī’’ti.

89.

Lābhakamyā na sikkhati, alābhe ca na kuppati;

Aviruddho ca taṇhāya, rasesu [rase ca (sī. syā.)] nānugijjhati.

Lābhakamyā na sikkhati, alābhe ca na kuppatīti. Kathaṃ lābhakamyā sikkhati? Idha, bhikkhave, bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Tassa evaṃ hoti – ‘‘kena nu kho ayamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti? Tassa evaṃ hoti – ‘‘ayaṃ kho āyasmā suttantiko, tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento suttantaṃ pariyāpuṇāti. Evampi lābhakamyā sikkhati.

Atha vā bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Tassa evaṃ hoti – ‘‘kena nu kho ayamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti? Tassa evaṃ hoti – ‘‘ayaṃ kho āyasmā vinayadharo…pe… dhammakathiko… ābhidhammiko, tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento abhidhammaṃ pariyāpuṇāti. Evampi lābhakamyā sikkhati.

Atha vā bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Tassa evaṃ hoti – ‘‘kena nu kho ayamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti? Tassa evaṃ hoti – ‘‘ayaṃ kho āyasmā āraññiko… piṇḍapātiko… paṃsukūliko… tecīvariko… sapadānacāriko… khalupacchābhattiko… nesajjiko… yathāsanthatiko, tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento āraññiko hoti…pe… yathāsanthatiko hoti. Evampi lābhakamyā sikkhati.

Kathaṃ na lābhakamyā sikkhati? Idha bhikkhu na lābhahetu, na lābhapaccayā, na lābhakāraṇā, na lābhābhinibbattiyā, na lābhaṃ paripācento, yāvadeva attadamatthāya attasamatthāya attaparinibbāpanatthāya suttantaṃ pariyāpuṇāti, vinayaṃ pariyāpuṇāti, abhidhammaṃ pariyāpuṇāti. Evampi na lābhakamyā sikkhati.

Atha vā bhikkhu na lābhahetu, na lābhapaccayā, na lābhakāraṇā, na lābhābhinibbattiyā, na lābhaṃ paripācento, yāvadeva appicchaññeva [appicchaṃyeva (sī.)] nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva [idamatthikataññeva (sī.)] nissāya āraññiko hoti, piṇḍapātiko hoti, paṃsukūliko hoti, tecīvariko hoti, sapadānacāriko hoti, khalupacchābhattiko hoti, nesajjiko hoti, yathāsanthatiko hoti. Evampi na lābhakamyā sikkhatīti – lābhakamyā na sikkhati.

Alābhe ca na kuppatīti. Kathaṃ alābhe kuppati? Idhekacco ‘‘kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānupaṭṭhākaṃ vā na labhāmi, appaññātomhī’’ti kuppati byāpajjati patiṭṭhīyati, kopañca dosañca appaccayañca pātukaroti. Evaṃ alābhe kuppati.

Kathaṃ alābhe na kuppati? Idha bhikkhu ‘‘kulaṃ vā na labhāmi gaṇaṃ vā na labhāmi…pe… appaññātomhī’’ti na kuppati na byāpajjati na patiṭṭhīyati, na kopañca dosañca appaccayañca pātukaroti. Evaṃ alābhe na kuppatīti – lābhakamyā na sikkhati alābhe ca na kuppati.

Aviruddho ca taṇhāya, rasesu nānugijjhatīti. Viruddhoti yo cittassa āghāto paṭighāto, paṭighaṃ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho, caṇḍikkaṃ, asuropo, anattamanatā cittassa – ayaṃ vuccati virodho. Yasseso virodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati aviruddho. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Rasoti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso, ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambikaṃ [lapilaṃ (sī.), lambilaṃ (syā.), labilaṃ (ka.), āyatanavibhaṅge] kasāvo sādu asādu sītaṃ uṇhaṃ. Santeke samaṇabrāhmaṇā rasagiddhā. Te jivhaggena rasaggāni pariyesantā āhiṇḍanti, te ambilaṃ labhitvā anambilaṃ pariyesanti, anambilaṃ labhitvā ambilaṃ pariyesanti; madhuraṃ labhitvā amadhuraṃ pariyesanti, amadhuraṃ labhitvā madhuraṃ pariyesanti; tittakaṃ labhitvā atittakaṃ pariyesanti, atittakaṃ labhitvā tittakaṃ pariyesanti; kaṭukaṃ labhitvā akaṭukaṃ pariyesanti, akaṭukaṃ labhitvā kaṭukaṃ pariyesanti; loṇikaṃ labhitvā aloṇikaṃ pariyesanti, aloṇikaṃ labhitvā loṇikaṃ pariyesanti; khārikaṃ labhitvā akhārikaṃ pariyesanti, akhārikaṃ labhitvā khārikaṃ pariyesanti; lambikaṃ labhitvā kasāvaṃ pariyesanti, kasāvaṃ labhitvā lambikaṃ pariyesanti; sāduṃ labhitvā asāduṃ pariyesanti, asāduṃ labhitvā sāduṃ pariyesanti; sītaṃ labhitvā uṇhaṃ pariyesanti, uṇhaṃ labhitvā sītaṃ pariyesanti. Te yaṃ yaṃ labhitvā tena tena na santussanti aparāparaṃ pariyesanti, manāpikesu rasesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā. Yassesā rasataṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’’ti.

Yathā vanaṃ ālimpeyya yāvadeva ropanatthāya, yathā vā pana akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya, yathā vā pana puttamaṃsaṃ āhāraṃ āhareyya yāvadeva kantārassa nittharaṇatthāya; evameva bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘‘neva davāya…pe… phāsuvihāro cā’’ti. Rasataṇhaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti, rasataṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – aviruddho ca taṇhāya rasesu nānugijjhati.

Tenāha bhagavā –

‘‘Lābhakamyā na sikkhati, alābhe ca na kuppati;

Aviruddho ca taṇhāya, rasesu nānugijjhatī’’ti.

90.

Upekkhako sadā sato, na loke maññate samaṃ;

Na visesī na nīceyyo, tassa no santi ussadā.

Upekkhako sadā satoti. Upekkhakoti chaḷaṅgupekkhāya samannāgato. Cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Cakkhunā rūpaṃ disvā manāpaṃ nābhigijjhati nābhihaṃsati [nābhihasati (sī. syā.)] na rāgaṃ janeti, tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Cakkhunā kho paneva rūpaṃ disvā amanāpaṃ na maṅku hoti appatiṭṭhitacitto [appatiṭṭhīna citto (syā.), appatiṭṭhanacitto (ka.)] alīnamanaso [ādinamanaso (syā.)] abyāpannacetaso, tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya manāpaṃ nābhigijjhati nābhihaṃsati na rāgaṃ janeti, tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti appatiṭṭhitacitto alīnamanaso abyāpannacetaso, tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.

Cakkhunā rūpaṃ disvā manāpāmanāpesu rūpesu tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya manāpāmanāpesu dhammesu tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.

Cakkhunā rūpaṃ disvā rajanīye na rajjati, dussanīye [dosanīye (bahūsu)] na dussati, mohanīye na muyhati, kopanīye na kuppati, madanīye na majjati, kilesanīye na kilissati. Sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya rajanīye na rajjati dussanīye na dussati, mohanīye na muyhati, kopanīye na kuppati, madanīye na majjati, kilesanīye na kilissati. Diṭṭhe diṭṭhamatto, sute sutamatto, mute mutamatto, viññāte viññātamatto. Diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati. Diṭṭhe anūpayo anapāyo anissito appaṭibaddho vippamutto visaññutto vimariyādikatena cetasā viharati. Sute… mute… viññāte anūpayo anapāyo anissito appaṭibaddho vippamutto visaññutto vimariyādikatena cetasā viharati.

Saṃvijjati arahato cakkhu, passati arahā cakkhunā rūpaṃ. Chandarāgo arahato natthi, suvimuttacitto arahā. Saṃvijjati arahato sotaṃ, suṇāti arahā sotena saddaṃ. Chandarāgo arahato natthi, suvimuttacitto arahā. Saṃvijjati arahato ghānaṃ, ghāyati arahā ghānena gandhaṃ. Chandarāgo arahato natthi, suvimuttacitto arahā. Saṃvijjati arahato jivhā, sāyati arahā jivhāya rasaṃ…pe… saṃvijjati arahato kāyo, phusati arahā kāyena phoṭṭhabbaṃ…pe… saṃvijjati arahato mano, vijānāti arahā manasā dhammaṃ. Chandarāgo arahato natthi suvimuttacitto arahā.

Cakkhu rūpārāmaṃ rūparataṃ rūpasammuditaṃ, taṃ arahato dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ deseti. Sotaṃ saddārāmaṃ…pe… ghānaṃ gandhārāmaṃ… jivhā rasārāmā rasaratā rasasammuditā, sā arahato dantā guttā rakkhitā saṃvutā, tassā ca saṃvarāya dhammaṃ deseti. Kāyo phoṭṭhabbārāmo…pe… mano dhammārāmo dhammarato dhammasammudito, so arahato danto gutto rakkhito saṃvuto, tassa ca saṃvarāya dhammaṃ deseti.

‘‘Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;

Danto seṭṭho manussesu, yotivākyaṃ titikkhati.

‘‘Varamassatarā dantā, ājānīyā ca [ājāniyāva (syā.)] sindhavā;

Kuñjarā ca mahānāgā, attadanto tato varaṃ.

‘‘Na hi etehi yānehi, gaccheyya agataṃ disaṃ;

Yathāttanā sudantena, danto dantena gacchati.

‘‘Vidhāsu na vikampanti, vippamuttā punabbhavā;

Dantabhūmimanuppattā, te loke vijitāvino.

‘‘Yassindriyāni bhāvitāni [vibhāvitāni (sī.)], ajjhattaṃ bahiddhā ca [ajjhattabahiddhā ca (sī.), ajjhattañca bahiddhā ca (syā. ka.) su. ni. 521] sabbaloke;

Nibbijjha imaṃ [nibbijjhimaṃ (syā.), nibbijja imaṃ (ka.)] parañca lokaṃ, kālaṃ kaṅkhati bhāvito sa danto’’ti.

Upekkhako sadāti. Sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ…pe… pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati satoti – upekkhako sadā sato.

Na loke maññate samanti. ‘‘Sadisohamasmī’’ti mānaṃ na janeti jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunāti – na loke maññate samaṃ.

Na visesī na nīceyyoti. ‘‘Seyyohamasmī’’ti atimānaṃ na janeti jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. ‘‘Hīnohamasmī’’ti omānaṃ na janeti jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunāti – na visesī na nīceyyo.

Tassa no santi ussadāti. Tassāti arahato khīṇāsavassa. Ussadāti sattussadā – rāgussado dosussado mohussado mānussado diṭṭhussado kilesussado kammussado. Tassime ussadā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – tassa no santi ussadā.

Tenāha bhagavā –

‘‘Upekkhako sadā sato, na loke maññate samaṃ;

Na visesī na nīceyyo, tassa no santi ussadā’’ti.

91.

Yassa nissayatā [nissayanā (ka.)] natthi, ñatvā dhammaṃ anissito;

Bhavāya vibhavāya vā, taṇhā yassa na vijjati.

Yassa nissayatā natthīti. Yassāti arahato khīṇāsavassa. Nissayāti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Tassa taṇhānissayo pahīno, diṭṭhinissayo paṭinissaṭṭho; taṇhānissayassa pahīnattā diṭṭhinissayassa paṭinissaṭṭhattā nissayatā yassa natthi na santi na saṃvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – yassa nissayatā natthi.

Ñatvā dhammaṃ anissitoti. Ñatvāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā aniccā’’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’ntntti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Anissitoti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito, sotaṃ anissito, ghānaṃ anissito, jivhaṃ anissito, kāyaṃ anissito, manaṃ anissito, rūpe… sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ…pe… diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – ñatvā dhammaṃ anissito.

Bhavāya vibhavāya vā, taṇhā yassa na vijjatīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Yassāti arahato khīṇāsavassa. Bhavāyāti bhavadiṭṭhiyā, vibhavāyāti vibhavadiṭṭhiyā; bhavāyāti sassatadiṭṭhiyā, vibhavāyāti ucchedadiṭṭhiyā; bhavāyāti punappunabhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā. Taṇhā yassa natthi na santi na saṃvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – bhavāya vibhavāya vā taṇhā yassa na vijjati.

Tenāha bhagavā –

‘‘Yassa nissayatā natthi, ñatvā dhammaṃ anissito;

Bhavāya vibhavāya vā, taṇhā yassa na vijjatī’’ti.

92.

Taṃ brūmi upasantoti, kāmesu anapekkhinaṃ;

Ganthā tassa na vijjanti, atarī so visattikaṃ.

Taṃ brūmi upasantoti. Upasanto vūpasanto nibbuto paṭipassaddhoti. Taṃ brūmi taṃ kathemi taṃ bhaṇāmi taṃ dīpayāmi taṃ voharāmīti – taṃ brūmi upasantoti.

Kāmesu anapekkhinanti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā kāmesu anapekkhino vītakāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo, kāmesu vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – kāmesu anapekkhinaṃ.

Ganthā tassa na vijjantīti. Ganthāti cattāro ganthā – abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Attano diṭṭhiyā rāgo abhijjhā kāyagantho, paravādesu āghāto appaccayo byāpādo kāyagantho, attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmāso sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṃsaccābhiniveso kāyagantho. Tassāti arahato khīṇāsavassa. Ganthā tassa na vijjantīti. Ganthā tassa natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – ganthā tassa na vijjanti.

Atarī so visattikanti. Visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā? Visatāti visattikā, visālāti visattikā, visaṭāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe… sadde… gandhe… rase… phoṭṭhabbe… kule… gaṇe… āvāse…pe… diṭṭhasutamutaviññātabbesu dhammesu visataṃ vitthatāti visattikā. Atarī so visattikanti. So imaṃ visattikaṃ taṇhaṃ atari uttari patari samatikkami vītivattīti – atarī so visattikaṃ.

Tenāha bhagavā –

‘‘Taṃ brūmi upasantoti, kāmesu anapekkhinaṃ;

Ganthā tassa na vijjanti, atarī so visattika’’nti.

93.

Na tassa puttā pasavo, khettaṃ vatthuñca vijjati;

Attā vāpi nirattā vā, na tasmiṃ upalabbhati.

Na tassa puttā pasavo, khettaṃ vatthuñca vijjatīti. ti paṭikkhepo. Tassāti arahato khīṇāsavassa. Puttāti cattāro puttā – attajo putto, khettajo putto, dinnako putto, antevāsiko putto. Pasavoti. Ajeḷakā kukkuṭasūkarā hatthigāvāssavaḷavā. Khettanti sālikhettaṃ vīhikhettaṃ muggakhettaṃ māsakhettaṃ yavakhettaṃ godhumakhettaṃ tilakhettaṃ. Vatthunti gharavatthuṃ koṭṭhavatthuṃ purevatthuṃ pacchāvatthuṃ ārāmavatthuṃ vihāravatthuṃ. Na tassa puttā pasavo, khettaṃ vatthuñca vijjatīti. Tassa puttapariggaho vā pasupariggaho vā khettapariggaho vā vatthupariggaho vā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – na tassa puttā pasavo, khettaṃ vatthuñca vijjati.

Attā vāpi nirattā vā, na tasmiṃ upalabbhatīti. Attāti attadiṭṭhi, nirattāti ucchedadiṭṭhi; attāti gahitaṃ natthi, nirattāti muñcitabbaṃ natthi. Yassa natthi gahitaṃ tassa natthi muñcitabbaṃ. Yassa natthi muñcitabbaṃ tassa natthi gahitaṃ. Gāhamuñcanasamatikkanto arahā vuddhiparihānivītivatto. So vuṭṭhavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti – attā vāpi nirattā vā, na tasmiṃ upalabbhati.

Tenāha bhagavā –

‘‘Na tassa puttā pasavo, khettaṃ vatthuñca vijjati;

Attā vāpi nirattā vā, na tasmiṃ upalabbhatī’’ti.

94.

Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā;

Taṃ tassa apurakkhataṃ, tasmā vādesu nejati.

Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti. Puthujjanāti puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti [mukhullokakāti (sī.)] puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti – puthujjanā. Samaṇāti ye keci ito bahiddhā paribbajūpagatā paribbajasamāpannā. Brāhmaṇāti ye keci bhovādikā. Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti. Puthujjanā yena taṃ rāgena vadeyyuṃ, yena dosena vadeyyuṃ, yena mohena vadeyyuṃ, yena mānena vadeyyuṃ, yāya diṭṭhiyā vadeyyuṃ, yena uddhaccena vadeyyuṃ, yāya vicikicchāya vadeyyuṃ, yehi anusayehi vadeyyuṃ, rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā te abhisaṅkhārā pahīnā; abhisaṅkhārānaṃ pahīnattā gatiyā [gatiyo (syā.)] yena taṃ vadeyyuṃ – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi yena naṃ vadeyyuṃ katheyyuṃ bhaṇeyyuṃ dīpayeyyuṃ vohareyyunti – yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā.

Taṃ tassa apurakkhatanti. Tassāti arahato khīṇāsavassa. Purekkhārāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tassa taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho; taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā diṭṭhiṃ vā purato katvā carati, na taṇhādhajo na taṇhāketu na taṇhādhipateyyo, na diṭṭhidhajo na diṭṭhiketu na diṭṭhādhipateyyo, na taṇhāya vā na diṭṭhiyā vā parivārito caratīti – taṃ tassa apurakkhataṃ.

Tasmā vādesu nejatīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā vādesu upavādesu nindāya garahāya akittiyā avaṇṇahārikāya nejati na iñjati na calati na vedhati nappavedhati na sampavedhatīti – tasmā vādesu nejati.

Tenāha bhagavā –

‘‘Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā;

Taṃ tassa apurakkhataṃ, tasmā vādesu nejatī’’ti.

95.

Vītagedho amaccharī, na ussesu vadate muni;

Na samesu na omesu, kappaṃ neti akappiyo.

Vītagedho amaccharīti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati vītagedho. So rūpe agiddho…pe… diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhosito, vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho nicchāto…pe… brahmabhūtena attanā viharatīti – vītagedho. Amaccharīti macchariyanti pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ…pe… gāho – idaṃ vuccati macchariyaṃ. Yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati amaccharīti – vītagedho amaccharī.

Na ussesu vadate muni, na samesu na omesūti. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. ‘‘Seyyohamasmī’’ti vā, ‘‘sadisohamasmī’’ti vā, ‘‘hīnohamasmī’’ti vā na vadati na katheti na bhaṇati na dīpayati na voharatīti – na ussesu vadate muni, na samesu na omesu.

Kappaṃ neti akappiyoti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho; taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti – kappaṃ neti. Akappiyoti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho; tassa taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti – kappaṃ neti akappiyo.

Tenāha bhagavā –

‘‘Vītagedho amaccharī, na ussesu vadate muni;

Na samesu na omesu, kappaṃ neti akappiyo’’ti.

96.

Yassa loke sakaṃ natthi, asatā ca na socati;

Dhammesu ca na gacchati, sa ve santoti vuccati.

Yassa loke sakaṃ natthīti. Yassāti arahato khīṇāsavassa. Loke sakaṃ natthīti. Tassa mayhaṃ vā idaṃ paresaṃ vā idanti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi…pe… ñāṇagginā daḍḍhanti – yassa loke sakaṃ natthi. Asatā ca na socatīti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. Cakkhu me vipariṇatanti na socati. Sotaṃ me… ghānaṃ me… jivhā me… kāyo me… mano me… rūpā me… saddā me… gandhā me… rasā me… phoṭṭhabbā me… kulaṃ me… gaṇo me… āvāso me… lābho me… yaso me… pasaṃsā me… sukhaṃ me… cīvaraṃ me… piṇḍapāto me… senāsanaṃ me… gilānapaccayabhesajjaparikkhāro me… mātā me… pitā me… bhātā me… bhaginī me… putto me… dhītā me… mittā me… amaccā me… ñātakā me… sālohitā me vipariṇatāti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi, asatā ca na socati.

Atha vā asantāya [asatāya (sī.), asātāya (syā.)] dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Cakkhurogena phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati, sotarogena… ghānarogena… jivhārogena… kāyarogena… sīsarogena… kaṇṇarogena… mukharogena… dantarogena… kāsena… sāsena… pināsena… ḍāhena… jarena… kucchirogena… mucchāya… pakkhandikāya… sūlena… visūcikāya… kuṭṭhena… gaṇḍena… kilāsena… sosena… apamārena… dadduyā… kaṇḍuyā… kacchuyā… rakhasāya … vitacchikāya… lohitena… pittena… madhumehena… aṃsāya… piḷakāya… bhagandalena [bhagandalāya (sī. syā.)] … pittasamuṭṭhānena ābādhena… semhasamuṭṭhānena ābādhena… vātasamuṭṭhānena ābādhena… sannipātikena ābādhena… utupariṇāmajena ābādhena… visamaparihārajena ābādhena… opakkamikena ābādhena… kammavipākajena ābādhena… sītena… uṇhena… jighacchāya… pipāsāya… ḍaṃsamakasavātātapasarīsapasamphassehi phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi, asatā ca na socati.

Atha vā asante asaṃvijjamāne anupalabbhamāne [anupalabbhiyamāne (syā. ka.)] – ‘‘aho vata me taṃ natthi, siyā vata me taṃ, taṃ vatāhaṃ na ca labhāmī’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati. Dhammesu ca na gacchatīti na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati na ca vaggehi dhammehi yāyati nīyati vuyhati saṃharīyatīti – dhammesu ca na gacchati.

Sa ve santoti vuccatīti. So santo upasanto vūpasanto nibbuto paṭipassaddhoti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti – sa ve santoti vuccati.

Tenāha bhagavā –

‘‘Yassa loke sakaṃ natthi, asatā ca na socati;

Dhammesu ca na gacchati, sa ve santoti vuccatī’’ti.

Purābhedasuttaniddeso dasamo.

11. Kalahavivādasuttaniddeso

Atha kalahavivādasuttaniddesaṃ vakkhati –

97.

Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi.

Kutopahūtā kalahā vivādāti. Kalahoti ekena ākārena kalaho; vivādotipi taññeva. Yo kalaho so vivādo, yo vivādo so kalaho. Atha vā aparena ākārena vivādo vuccati kalahassa pubbabhāgo vivādo. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati – ayaṃ vivādo. Katamo kalaho? Āgārikā daṇḍapasutā kāyena vācāya kalahaṃ karonti, pabbajitā āpattiṃ āpajjantā kāyena vācāya kalahaṃ karonti – ayaṃ kalaho.

Kutopahūtā kalahā vivādāti. Kalahā ca vivādā ca kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti kalahassa ca vivādassa ca mūlaṃ pucchati, hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati yācati ajjhesati [ajjhosati (sī.)] pasādetīti – kutopahūtā kalahā vivādā.

Paridevasokā sahamaccharā cāti. Paridevoti ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa, aññataraññatarena vā dukkhadhammena phuṭṭhassa, ādevo paridevo, ādevanā paridevanā, ādevitattaṃ paridevitattaṃ, vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Sokoti ñātibyasanena vā phuṭṭhassa, bhogarogasīladiṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa, aññataraññatarena vā dukkhadhammena phuṭṭhassa, soko socanā socitattaṃ, antosoko antoparisoko, antoḍāho antopariḍāho, cetaso parijjhāyanā domanassaṃ sokasallaṃ. Maccharanti pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanaṃ maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – idaṃ vuccati macchariyaṃ. Api ca, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho. Idaṃ vuccati macchariyanti – paridevasokā sahamaccharā ca.

Mānātimānā sahapesuṇā cāti. Mānoti idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Pesuññanti idhekacco pisuṇavāco hoti – ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti – idaṃ vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharati – piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmīti – evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharati? Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvidhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyunti – evaṃ bhedādhippāyena pesuññaṃ upasaṃharatīti – mānātimānā sahapesuṇā ca.

Kutopahūtā te tadiṅgha brūhīti. Kalaho ca vivādo ca paridevo ca soko ca macchariyañca māno ca atimāno ca pesuññañcāti – ime aṭṭha kilesā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti. Imesaṃ aṭṭhannaṃ kilesānaṃ mūlaṃ pucchati, hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – kutopahūtā te tadiṅghaṃ brūhīti. Iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – kutopahūtā te tadiṅgha brūhi.

Tenāha so nimmito –

‘‘Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhī’’ti.

98.

Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, maccherayuttā kalahā vivādā;

Vivādajātesu ca pesuṇāni.

Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā cāti. Piyāti dve piyā – sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā – ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā – ime saṅkhārā piyā.

Piyaṃ vatthuṃ acchedasaṅkinopi kalahaṃ karonti, acchijjantepi kalahaṃ karonti, acchinnepi kalahaṃ karonti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi kalahaṃ karonti, vipariṇāmantepi kalahaṃ karonti, vipariṇatepi kalahaṃ karonti. Piyaṃ vatthuṃ acchedasaṅkinopi vivadanti, acchijjantepi vivadanti, acchinnepi vivadanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi vivadanti, vipariṇāmantepi vivadanti, vipariṇatepi vivadanti. Piyaṃ vatthuṃ acchedasaṅkinopi paridevanti, acchijjantepi paridevanti, acchinnepi paridevanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi paridevanti, vipariṇāmantepi paridevanti, vipariṇatepi paridevanti. Piyaṃ vatthuṃ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi socanti, vipariṇāmantepi socanti, vipariṇatepi socanti. Piyaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti.

Mānātimānā sahapesuṇā cāti. Piyaṃ vatthuṃ nissāya mānaṃ janenti, piyaṃ vatthuṃ nissāya atimānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti? Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti. Evaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti? Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ, ime panaññe na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti. Evaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti. Pesuññanti idhekacco pisuṇavāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya…pe… evaṃ bhedādhippāyena pesuññaṃ upasaṃharatīti…pe… mānātimānā sahapesuṇā ca.

Maccherayuttā kalahā vivādāti. Kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesuññañcāti – ime satta kilesā macchariye yuttā payuttā āyuttā samāyuttāti – maccherayuttā kalahā vivādā.

Vivādajātesu ca pesuṇānīti. Vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte pesuññaṃ upasaṃharanti; ito sutvā amutra akkhāyanti imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhāyanti amūsaṃ bhedāya. Iti samaggānaṃ vā bhettāro, bhinnānaṃ vā anuppadātāro, vaggārāmā vaggaratā vagganandī vaggakaraṇiṃ vācaṃ bhāsitāro honti – idaṃ vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharanti – piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharanti? Imassa piyā bhavissāma, manāpā bhavissāma, vissāsikā bhavissāma, abbhantarikā bhavissāma, suhadayā bhavissāmāti. Evaṃ piyakamyatāya pesuññaṃ upasaṃharanti. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharanti? ‘‘Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyu’’nti – evaṃ bhedādhippāyena pesuññaṃ upasaṃharantīti – vivādajātesu ca pesuṇāni.

Tenāha bhagavā –

‘‘Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, maccherayuttā kalahā vivādā;

Vivādajātesu ca pesuṇānī’’ti.

99.

Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa honti.

Piyā su lokasmiṃ kutonidānāti. Piyā kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti piyānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – piyā su lokasmiṃ kutonidānā.

Ye cāpi lobhā vicaranti loketi. Ye cāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Vicarantīti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – ye cāpi lobhā vicaranti loke.

Āsā ca niṭṭhā ca kutonidānāti. Āsā ca niṭṭhā ca kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti āsāya ca niṭṭhāya ca mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – āsā ca niṭṭhā ca kutonidānā. Ye samparāyāya narassa hontīti. Ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti niṭṭhā parāyanā hontīti – ye samparāyāya narassa honti.

Tenāha so nimmito –

‘‘Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa hontī’’ti.

100.

Chandānidānāni piyāni loke, ye cāpi [ye vāpi (syā.)] lobhā vicaranti loke;

Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa honti.

Chandānidānāni piyāni loketi. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Api ca pañca chandā – pariyesanacchando, paṭilābhacchando, paribhogacchando, sannidhicchando, visajjanacchando. Katamo pariyesanacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe pariyesati, sadde… gandhe… rase… phoṭṭhabbe pariyesati – ayaṃ pariyesanacchando. Katamo paṭilābhacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe paṭilabhati, sadde… gandhe… rase… phoṭṭhabbe paṭilabhati – ayaṃ paṭilābhacchando. Katamo paribhogacchando? Idhekacco ajjhositoyeva atthiko chandajāto rūpe paribhuñjati, sadde… gandhe… rase… phoṭṭhabbe paribhuñjati – ayaṃ paribhogacchando. Katamo sannidhicchando? Idhekacco ajjhositoyeva atthiko chandajāto dhanasannicayaṃ karoti ‘‘āpadāsu bhavissatī’’ti – ayaṃ sannidhicchando. Katamo visajjanacchando? Idhekacco ajjhositoyeva atthiko chandajāto dhanaṃ visajjeti hatthārohānaṃ assārohānaṃ rathikānaṃ dhanuggahānaṃ pattikānaṃ ‘‘ime maṃ rakkhissanti gopissanti samparivārissantī’’ti – ayaṃ visajjanacchando. Piyānīti dve piyā – sattā vā saṅkhārā vā…pe… ime sattā piyā…pe… ime saṅkhārā piyā. Chandānidānāni piyāni loketi. Piyā chandanidānā chandasamudayā chandajātikā chandapabhavāti – chandānidānāni piyāni loke.

Ye cāpi lobhā vicaranti loketi. Ye cāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Vicarantīti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loketi apāyaloke…pe… āyatanaloketi – ye cāpi lobhā vicaranti loke.

Āsā ca niṭṭhā ca itonidānāti. Āsā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Niṭṭhāti idhekacco rūpe pariyesanto rūpaṃ paṭilabhati, rūpaniṭṭho hoti, sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ … suttantaṃ… vinayaṃ… abhidhammaṃ… āraññikaṅgaṃ… piṇḍapātikaṅgaṃ… paṃsukūlikaṅgaṃ… tecīvarikaṅgaṃ… sapadānacārikaṅgaṃ… khalupacchābhattikaṅgaṃ… nesajjikaṅgaṃ… yathāsanthatikaṅgaṃ… paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… ākāsānañcāyatanasamāpattiṃ… viññāṇañcāyatanasamāpattiṃ… ākiñcaññāyatanasamāpattiṃ … nevasaññānāsaññāyatanasamāpattiṃ pariyesanto nevasaññānāsaññāyatanasamāpattiṃ paṭilabhati, nevasaññānāsaññāyatanasamāpattiniṭṭho hoti.

‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatī’’ti.

Āsāya samiddhi vuccate niṭṭhā. Āsā ca niṭṭhā ca itonidānāti. Āsā ca niṭṭhā ca ito chandanidānā chandasamudayā chandajātikā chandapabhavāti – āsā ca niṭṭhā ca itonidānā.

Ye samparāyāya narassa hontīti. Ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti niṭṭhā parāyanā hontīti – ye samparāyāya narassa honti.

Tenāha bhagavā –

‘‘Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa hontī’’ti.

101.

Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi [vāpi (sī. syā.)] kutopahūtā;

Kodho mosavajjañca kathaṃkathā ca, ye cāpi dhammā samaṇena vuttā.

Chando nu lokasmiṃ kutonidānoti. Chando kutonidāno kutojāto kutosañjāto kutonibbatto kutoabhinibbatto kutopātubhūto, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti chandassa mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – chando nu lokasmiṃ kutonidāno.

Vinicchayā cāpi kutopahūtāti. Vinicchayā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti vinicchayānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – vinicchayā cāpi kutopahūtā.

Kodho mosavajjañca kathaṃkathā cāti. Kodhoti yo evarūpo cittassa āghāto paṭighāto, paṭighaṃ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho, caṇḍikkaṃ asuropo anattamanatā cittassa. Mosavajjaṃ vuccati musāvādo. Kathaṃkathā vuccati vicikicchāti – kodho mosavajjañca kathaṃkathā ca.

Ye cāpi dhammā samaṇena vuttāti. Ye cāpīti ye kodhena ca mosavajjena ca kathaṃkathāya ca sahagatā sahajātā saṃsaṭṭhā sampayuttā, ekuppādā ekanirodhā ekavatthukā ekārammaṇā – ime vuccanti ye cāpi dhammā. Atha vā ye te kilesā aññajātikā aññavihitakā – ime vuccanti ye cāpi dhammā. Samaṇena vuttāti samaṇena samitapāpena brāhmaṇena bāhitapāpadhammena bhikkhunā bhinnakilesamūlena sabbākusalamūlabandhanā pamuttena vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitāti – ye cāpi dhammā samaṇena vuttā.

Tenāha so nimmito –

‘‘Chando nu lokasmiṃ kutonidāno, vinicchatā cāpi kutopahūtā;

Kodho mosavajjañca kathaṃkathā ca, ye cāpi dhammā samaṇena vuttā’’ti.

102.

Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;

Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati [kūrute (syā.)] jantu loke.

Sātaṃ asātanti yamāhu loketi. Sātanti sukhā ca vedanā, iṭṭhañca vatthu [vatthuṃ (sī. ka.)]. Asātanti dukkhā ca vedanā, aniṭṭhañca vatthu. Yamāhu loketi yaṃ āhaṃsu yaṃ kathenti yaṃ bhaṇanti yaṃ dīpenti yaṃ voharantīti – sātaṃ asātanti yamāhu loke.

Tamūpanissāya pahoti chandoti. Sātāsātaṃ nissāya, sukhadukkhaṃ nissāya, somanassadomanassaṃ nissāya, iṭṭhāniṭṭhaṃ nissāya, anunayapaṭighaṃ nissāya chando pahoti pabhavati jāyati sañjāyati nibbattati abhinibbattatīti – tamūpanissāya pahoti chando.

Rūpesu disvā vibhavaṃ bhavañcāti. Rūpesūti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Katamo rūpānaṃ bhavo? Yo rūpānaṃ bhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ rūpānaṃ bhavo. Katamo rūpānaṃ vibhavo? Yo rūpānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – ayaṃ rūpānaṃ vibhavo. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu bhavañca vibhavañca disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – rūpesu disvā vibhavaṃ bhavañca.

Vinicchayaṃ kubbati jantu loketi. Vinicchayāti dve vinicchayā – taṇhāvinicchayo ca, diṭṭhivinicchayo ca. Kathaṃ taṇhāvinicchayaṃ karoti? Idhekaccassa anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Tassa evaṃ hoti – ‘‘kena nu kho me upāyena anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchantī’’ti. Tassa pana evaṃ hoti ‘‘surāmerayamajjappamādaṭṭhānānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; vikālavisikhācariyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; samajjābhicaraṇaṃ anuyuttassa me… jutappamādaṭṭhānānuyogaṃ anuyuttassa me… pāpamittānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; ālasyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchantī’’ti evaṃ ñāṇaṃ katvā cha bhogānaṃ apāyamukhāni na sevati, cha bhogānaṃ āyamukhāni sevati. Evampi taṇhāvinicchayaṃ karoti.

Atha vā kasiyā vā vaṇijjāya vā gorakkhena vā issatthena [issattena (ka. sī. ka.) isu + sattha] vā rājaporisena vā sippaññatarena vā paṭipajjati. Evampi taṇhāvinicchayaṃ karoti. Kathaṃ diṭṭhivinicchayaṃ karoti? Cakkhusmiṃ uppanne jānāti – ‘‘attā me uppanno’’ti, cakkhusmiṃ antarahite jānāti – ‘‘attā me antarahito vigato me attā’’ti. Evampi diṭṭhivinicchayaṃ karoti. Sotasmiṃ… ghānasmiṃ… jivhāya… kāyasmiṃ… rūpasmiṃ… saddasmiṃ… gandhasmiṃ… rasasmiṃ… phoṭṭhabbasmiṃ uppanne jānāti – ‘‘attā me uppanno’’ti, phoṭṭhabbasmiṃ antarahite jānāti – ‘‘attā me antarahito vigato me attā’’ti. Evampi diṭṭhivinicchayaṃ karoti janeti sañjaneti nibbatteti abhinibbatteti. Jantūti satto naro mānavo…pe… manujo. Loketi apāyaloke …pe… āyatanaloketi – vinicchayaṃ kubbati jantu loke.

Tenāha bhagavā –

‘‘Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;

Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati jantu loke’’ti.

103.

Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;

Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā.

Kodho mosavajjañca kathaṃkathā cāti. Kodhoti yo evarūpo cittassa āghāto paṭighāto…pe… mosavajjaṃ vuccati musāvādo. Kathaṃkathā vuccati vicikicchā. Iṭṭhaṃ vatthuṃ nissāyapi kodho jāyati, aniṭṭhaṃ vatthuṃ nissāyapi kodho jāyati. Iṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati, aniṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati. Iṭṭhaṃ vatthuṃ nissāyapi kathaṃkathā uppajjati, aniṭṭhaṃ vatthuṃ nissāyapi kathaṃkathā uppajjati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati? Pakatiyā aniṭṭhaṃ vatthuṃ nissāya kodho jāyati. Anatthaṃ me acarīti kodho jāyati, anatthaṃ me caratīti kodho jāyati, anatthaṃ me carissatīti kodho jāyati; piyassa me manāpassa anatthaṃ acari … anatthaṃ carati… anatthaṃ carissatīti kodho jāyati; appiyassa me amanāpassa atthaṃ acari… atthaṃ carati… atthaṃ carissatīti kodho jāyati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati? Iṭṭhaṃ vatthuṃ acchedasaṅkinopi kodho jāyati, acchijjantepi kodho jāyati, acchinnepi kodho jāyati. Iṭṭhaṃ vatthuṃ vipariṇāmasaṅkinopi kodho jāyati, vipariṇāmantepi kodho jāyati, vipariṇatepi kodho jāyati. Evaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco andubandhanena [addubandhanena (syā. ka.)] vā baddho [bandho (syā. ka.)]; tassa bandhanassa mokkhatthāya sampajānamusā bhāsati… rajjubandhanena vā baddho… saṅkhalikabandhanena vā baddho… vettabandhanena vā baddho… latābandhanena vā baddho… pakkhepabandhanena vā baddho… parikkhepabandhanena vā baddho… gāmanigamanagararaṭṭhabandhanena vā baddho… janapadabandhanena vā baddho; tassa bandhanassa mokkhatthāya sampajānamusā bhāsati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjatīti.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco manāpikānaṃ [manāpānaṃ (sī.)] rūpānaṃ hetu sampajānamusā bhāsati… manāpikānaṃ saddānaṃ… gandhānaṃ… rasānaṃ… phoṭṭhabbānaṃ hetu… cīvarahetu… piṇḍapātahetu… senāsanahetu… gilānapaccayabhesajjaparikkhārahetu sampajānamusā bhāsati. Evaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati? ‘‘Muccissāmi [muñcissāmi (sī.)] nu kho cakkhurogato, na nu kho muccissāmi cakkhurogato. Muccissāmi nu kho sotarogato… ghānarogato… jivhārogato… kāyarogato… sīsarogato… kaṇṇarogato… mukharogato… muccissāmi nu kho dantarogato, na nu kho muccissāmi dantarogato’’ti. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati? ‘‘Labhissāmi nu kho manāpike [manāpiye (sī. ka.)] rūpe, na nu kho labhissāmi manāpike rūpe. Labhissāmi nu kho manāpike sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāra’’nti. Evaṃ iṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjatīti – kodho mosavajjañca kathaṃkathā ca.

Etepi dhammā dvayameva santeti. Sātāsāte sante, sukhadukkhe sante, somanassadomanasse sante, iṭṭhāniṭṭhe sante, anunayapaṭighe sante saṃvijjamāne atthi upalabbhamāneti – etepi dhammā dvayameva sante.

Kathaṃkathī ñāṇapathāya sikkheti. Ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhunopi dhammā ñāṇapatho. Yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho; evameva ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhunopi dhammā ñāṇapatho.

Sikkheti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho… mahanto sīlakkhandho… sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā. Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti…pe… ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti, ‘‘ime āsavā’’ti yathābhūtaṃ pajānāti…pe… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti – ayaṃ adhipaññāsikkhā.

Kathaṃkathī ñāṇapathāya sikkheti. Kathaṃkathī puggalo sakaṅkho savilekho sadveḷhako savicikiccho, ñāṇādhigamāya ñāṇaphusanāya ñāṇasacchikiriyāya adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya; imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhahanto sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – kathaṃkathī ñāṇapathāya sikkhe.

Ñatvā pavuttā samaṇena dhammāti. Ñatvāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā [uttāniṃ katā (ka.)] pakāsitā. ‘‘Sabbe saṅkhārā aniccā’’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā, ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti… ‘‘avijjāpaccayā saṅkhārā’’ti…pe… ‘‘jātipaccayā jarāmaraṇa’’nti… ‘‘avijjānirodhā saṅkhāranirodho’’ti…pe… ‘‘jātinirodhā jarāmaraṇanirodho’’ti… ‘‘idaṃ dukkha’’nti…pe… ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti… ‘‘ime āsavā’’ti…pe… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti… ‘‘ime dhammā abhiññeyyā’’ti… ‘‘ime dhammā pariññeyyā’’ti… ‘‘ime dhammā pahātabbā’’ti… ‘‘ime dhammā bhāvetabbā’’ti… ‘‘ime dhammā sacchikātabbā’’ti… channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca… pañcannaṃ upādānakkhandhānaṃ… catunnaṃ mahābhūtānaṃ… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’ntntti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā.

Vuttañhetaṃ bhagavatā – ‘‘abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya. Sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ. Sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato, no anabhiññāya, sanidānaṃ dhammaṃ desayato, no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato, no appāṭihāriyaṃ, karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana, bhikkhave, vo tuṭṭhiyā alaṃ pāmojjāya alaṃ somanassāya sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthā’’ti – ñatvā pavuttā samaṇena dhammā.

Tenāha bhagavā –

‘‘Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;

Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā’’ti.

104.

Sātaṃ asātañca kutonidānā, kismiṃ asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānaṃ.

Sātaṃ asātañca kutonidānāti. Sātā asātā kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti sātāsātānaṃ mūlaṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – sātaṃ asātañca kutonidānā.

Kismiṃ asante na bhavanti heteti. Kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti na abhinibbattantīti – kismiṃ asante na bhavanti hete.

Vibhavaṃ bhavañcāpi yametamatthanti. Katamo sātāsātānaṃ bhavo? Yo sātāsātānaṃ bhavo pabhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo – ayaṃ sātāsātānaṃ bhavo. Katamo sātāsātānaṃ vibhavo? Yo sātāsātānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – ayaṃ sātāsātānaṃ vibhavo. Yametamatthanti yaṃ paramatthanti – vibhavaṃ bhavañcāpi yametamatthaṃ.

Etaṃ me pabrūhi yatonidānanti. Etanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Pabrūhīti brūhi vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – etaṃ me pabrūhi. Yatonidānanti yaṃnidānaṃ yaṃsamudayaṃ yaṃjātikaṃ yaṃpabhavanti – etaṃ me pabrūhi yatonidānaṃ.

Tenāha so nimmito –

‘‘Sātaṃ asātañca kutonidānā, kismiṃ asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidāna’’nti.

105.

Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidānaṃ.

Phassanidānaṃ sātaṃ asātanti. Sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. Yā tasseva sukhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammati. Dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā. Yā tasseva dukkhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammati. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Yā tasseva adukkhamasukhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, vūpasammati. Phassanidānaṃ sātaṃ asātanti. Sātāsātā phassanidānā phassasamudayā phassajātikā phassappabhavāti – phassanidānaṃ sātaṃ asātaṃ.

Phasse asante na bhavanti heteti. Phasse asante asaṃvijjamāne natthi anupalabbhamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti nābhinibbattanti na pātubhavantīti – phasse asante na bhavanti hete.

Vibhavaṃ bhavañcāpi yametamatthanti. Bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā. Yametamatthanti yaṃ paramatthanti – vibhavaṃ bhavañcāpi yametamatthaṃ.

Etaṃ te pabrūmi itonidānanti. Etanti yaṃ pucchasi yaṃ yācasi yaṃ ajjhesasi yaṃ pasādesi. Pabrūmīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – etaṃ te pabrūmi. Itonidānanti ito phassanidānaṃ phassasamudayaṃ phassajātikaṃ phassappabhavanti – etaṃ te pabrūmi itonidānaṃ.

Tenāha bhagavā –

‘‘Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidāna’’nti.

106.

Phasso nu lokasmiṃ kutonidāno, pariggahā cāpi [vāpi (sī. syā.)] kutopahūtā;

Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā.

Phasso nu lokasmiṃ kutonidānoti. Phasso kutonidāno kutojāto kutosañjāto kutonibbatto kutoabhinibbatto kutopātubhūto, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti phassassa mūlaṃ pucchati hetuṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – phasso nu lokasmiṃ kutonidāno.

Pariggahā cāpi kutopahūtāti pariggahā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti pariggahānaṃ mūlaṃ pucchati hetuṃ pucchati…pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti – pariggahā cāpi kutopahūtā.

Kismiṃ asante na mamattamatthīti. Kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne mamattā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – kismiṃ asante na mamattamatthi.

Kismiṃ vibhūte na phusanti phassāti. Kismiṃ vibhūte vibhavite atikkante samatikkante vītivatte phassā na phusantīti – kismiṃ vibhūte na phusanti phassā.

Tenāha so nimmito –

‘‘Phasso nu lokasmiṃ kutonidāno, pariggahā cāpi kutopahūtā;

Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā’’ti.

107.

Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;

Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā.

Nāmañca rūpañca paṭicca phassoti. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Cakkhu ca [cakkhuñca (bahūsu)] rūpā ca rūpasmiṃ cakkhusamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Sotañca saddā ca rūpasmiṃ sotasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Ghānañca gandhā ca rūpasmiṃ ghānasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Jivhā ca rasā ca rūpasmiṃ jivhāsamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Kāyo ca phoṭṭhabbā ca rūpasmiṃ kāyasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Vatthu rūpaṃ rūpasmiṃ, dhammā rūpino rūpasmiṃ manosamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evampi nāmañca rūpañca paṭicca phasso.

Icchānidānāni pariggahānīti. Icchā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Pariggahāti dve pariggahā – taṇhāpariggaho ca diṭṭhipariggaho ca…pe… ayaṃ taṇhāpariggaho…pe… ayaṃ diṭṭhipariggaho. Icchānidānāni pariggahānīti. Pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti – icchānidānāni pariggahāni.

Icchāyasantyā na mamattamatthīti. Icchā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Icchāyasantyā na mamattamatthīti. Icchāya asantyā asaṃvijjamānāya natthi anupalabbhamānāya mamattā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – icchāyasantyā na mamattamatthi.

Rūpe vibhūte na phusanti phassāti. Rūpeti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Rūpe vibhūteti catūhākārehi [catūhi kāraṇehi (syā.)] rūpaṃ vibhūtaṃ hoti – ñātavibhūtena [ñāṇavibhūtena (sī.), tadaṭṭhakathāyaṃ pana ñātavītivattenāti dissati], tīraṇavibhūtena, pahānavibhūtena, samatikkamavibhūtena. Kathaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti? Rūpaṃ jānāti – ‘‘yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpa’’nti jānāti passati. Evaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ ñātaṃ katvā rūpaṃ tīreti, aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato, sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato, assādato ādīnavato nissaraṇato tīreti. Evaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ tīrayitvā rūpe chandarāgaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Vuttañhetaṃ bhagavatā – ‘‘yo, bhikkhave, rūpe chandarāgo taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma’’nti. Evaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Catasso arūpasamāpattiyo paṭiladdhassa rūpā vibhūtā honti vibhāvitā atikkantā samatikkantā vītivattā. Evaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Imehi catūhi kāraṇehi rūpaṃ vibhūtaṃ hoti.

Rūpe vibhūte na phusanti phassāti. Rūpe vibhūte vibhāvite atikkante samatikkante vītivatte pañca phassā na phusanti – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphassoti – rūpe vibhūte na phusanti phassā.

Tenāha bhagavā –

‘‘Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;

Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā’’ti.

108.

Kathaṃ sametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi [dukkhaṃ vāpi (syā.)] kathaṃ vibhoti;

Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti [jānissāmāti (sī. ka.)] me mano ahu.

Kathaṃ sametassa vibhoti rūpanti. Kathaṃ sametassāti kathaṃ sametassa kathaṃ paṭipannassa kathaṃ iriyantassa kathaṃ vattentassa kathaṃ pālentassa kathaṃ yapentassa kathaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati [vibhāviyyati atikkamiyyati samatikkamiyyati (bahūsu)] vītivattīyatīti – kathaṃ sametassa vibhoti rūpaṃ.

Sukhaṃ dukhañcāpi kathaṃ vibhotīti sukhañca dukkhañca kathaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – sukhaṃ dukhañcāpi kathaṃ vibhoti.

Etaṃ me pabrūhi yathā vibhotīti. Etanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemīti – etaṃ. Me pabrūhīti me pabrūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – etaṃ me pabrūhi. Yathā vibhotīti yathā vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – etaṃ me pabrūhi yathā vibhoti.

Taṃ jāniyāmāti me mano ahūti. Taṃ jāniyāmāti taṃ jāneyyāma ājāneyyāma vijāneyyāma paṭivijāneyyāma paṭivijjheyyāmāti – taṃ jāniyāma. Iti me mano ahūti iti me mano ahu, iti me cittaṃ ahu, iti me saṅkappo ahu, iti me viññāṇaṃ ahūti – taṃ jāniyāma iti me mano ahu.

Tenāha so nimmito –

‘‘Kathaṃ sametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi kathaṃ vibhoti;

Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti me mano ahū’’ti.

109.

Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;

Evaṃ sametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā.

Na saññasaññī na visaññasaññīti. Saññasaññino vuccanti ye pakatisaññāya ṭhitā, napi so pakatisaññāya ṭhito. Visaññasaññino vuccanti ummattakā ye ca khittacittā [ukkhittacittā (syā.)], napi so ummattako, nopi khittacittoti – na saññasaññī na visaññasaññī.

Nopi asaññī na vibhūtasaññīti. Asaññino vuccanti nirodhasamāpannā ye ca asaññasattā, napi so nirodhasamāpanno, napi asaññasatto. Vibhūtasaññino vuccanti ye catunnaṃ arūpasamāpattīnaṃ lābhino, napi so catunnaṃ arūpasamāpattīnaṃ lābhīti – nopi asaññī na vibhūtasaññī.

Evaṃ sametassa vibhoti rūpanti. Idha bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharati abhininnāmeti āruppamaggasamaṅgīti. Evaṃ sametassa evaṃ paṭipannassa evaṃ iriyantassa evaṃ vattentassa evaṃ pālentassa evaṃ yapentassa evaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti – evaṃ sametassa vibhoti rūpaṃ.

Saññānidānā hi papañcasaṅkhāti. Papañcāyeva papañcasaṅkhā taṇhāpapañcasaṅkhā, diṭṭhipapañcasaṅkhā, mānapapañcasaṅkhā saññānidānā saññāsamudayā saññājātikā saññāpabhavāti – saññānidānā hi papañcasaṅkhā.

Tenāha bhagavā –

‘‘Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;

Evaṃ sametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā’’ti.

110.

Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;

Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Udāhu aññampi vadanti etto.

Yaṃ taṃ apucchimha akittayī noti. Yaṃ taṃ apucchimha ayācimha ajjhesimha pasādayimha. Akittayī noti kittitaṃ pakittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti – yaṃ taṃ apucchimha akittayī no.

Aññaṃ taṃ pucchāma tadiṅgha brūhīti. Aññaṃ taṃ pucchāma, aññaṃ taṃ yācāma, aññaṃ taṃ ajjhesāma, aññaṃ taṃ pasādema, uttariṃ taṃ pucchāma. Tadiṅgha brūhīti iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – aññaṃ taṃ pucchāma tadiṅgha brūhi.

Ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitāseti. Eke samaṇabrāhmaṇā etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Yakkhassāti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassa. Suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ. Idha paṇḍitāseti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitāse.

Udāhu aññampi vadanti ettoti. Udāhu eke samaṇabrāhmaṇā etā arūpasamāpattiyo atikkamitvā samatikkamitvā vītivattetvā etto arūpasamāpattito aññaṃ uttariṃ yakkhassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – udāhu aññampi vadanti etto.

Tenāha so nimmito –

‘‘Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;

Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Udāhu aññampi vadanti etto’’ti.

111.

Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā.

Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāseti. Santeke samaṇabrāhmaṇā sassatavādā, etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Yakkhassāti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassa. Suddhinti suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ. Idha paṇḍitāseti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse.

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānāti tesaṃyeva samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ucchedavādā bhavatajjitā vibhavaṃ abhinandanti, te sattassa samaṃ upasamaṃ vūpasamaṃ nirodhaṃ paṭipassaddhinti vadanti, yato kiṃ, bho, ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā anupādisesoti. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – tesaṃ paneke samayaṃ vadanti anupādisese kusalāvadānā.

Tenāha bhagavā –

‘‘Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā’’ti.

112.

Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vīmaṃsī;

Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro.

Ete ca ñatvā upanissitāti. Eteti diṭṭhigatike. Upanissitāti sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – ete ca ñatvā upanissitāti.

Ñatvā munī nissaye so vīmaṃsīti. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Muni sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. So vīmaṃsīti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti ñatvā muni nissaye so vīmaṃsī. Ñatvā vimutto na vivādametīti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Vimuttoti mutto vimutto parimutto suvimutto accantaanupādāvimokkhena. ‘‘Sabbe saṅkhārā aniccā’’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhena. ‘‘Sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhenāti – ñatvā vimutto. Na vivādametīti na kalahaṃ karoti, na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti. Vuttañhetaṃ bhagavatā – ‘‘evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena ca voharati aparāmasa’’nti – ñatvā vimutto na vivādameti.

Bhavābhavāya na sameti dhīroti. Bhavābhavāyāti bhavāya kammabhavāya punabbhavāya kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabbhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvāya punappunābhinibbattiyā na sameti na samāgacchati na gaṇhāti na parāmasati nābhinivisati. Dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – bhavābhavāya na sameti dhīro.

Tenāha bhagavā –

‘‘Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vīmaṃsī;

Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro’’ti.

Kalahavivādasuttaniddeso ekādasamo.

12. Cūḷaviyūhasuttaniddeso

Atha cūḷaviyūhasuttaniddesaṃ vakkhati –

113.

Sakaṃ sakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti [evaṃ pajānāti (sī.)] sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.

Sakaṃ sakaṃ diṭṭhiparibbasānāti. Santeke samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti – sakaṃ sakaṃ diṭṭhiparibbasānā.

Viggayha nānā kusalā vadantīti. Viggayhāti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu [puthuṃ (sī.)] vadanti, na ekaṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – viggayha nānā kusalā vadanti.

Yo evaṃ jānāti sa vedi dhammanti. Yo imaṃ [idaṃ (sī. ka.)] dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ jānāti so dhammaṃ vedi aññāsi apassi paṭivijjhīti – yo evaṃ jānāti sa vedi dhammaṃ.

Idaṃ paṭikkosamakevalī soti. Yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ paṭikkosati, akevalī so asamatto so aparipuṇṇo so hīno nihīno omako lāmako chatukko parittoti – idaṃ paṭikkosamakevalī so.

Tenāha so nimmito –

‘‘Sakaṃ sakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so’’ti.

114.

Evampi viggayha vivādayanti, bālo paro akkusaloti cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā.

Evampi viggayha vivādayantīti. Evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – evampi viggayha vivādayanti.

Bālo paro akkusaloti cāhūti. Paro bālo hīno nihīno omako lāmako chatukko paritto akusalo avidvā avijjāgato aññāṇī avibhāvī duppaññoti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – bālo paro akkusaloti cāhu.

Sacco nu vādo katamo imesanti. Imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tatho bhūto yāthāvo aviparītoti – sacco nu vādo katamo imesaṃ.

Sabbeva hīme kusalāvadānāti. Sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – sabbeva hīme kusalāvadānā.

Tenāha so nimmito –

‘‘Evampi viggayha vivādayanti, bālo paro akkusaloti cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā’’ti.

115.

Parassa ce dhammamanānujānaṃ, bālomako hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.

Parassa ce dhammamanānujānanti. Parassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anānujānanto anānupassanto anānumananto anānumaññanto anānumodantoti – parassa ce dhammamanānujānaṃ.

Bālomako hoti nihīnapaññoti. Paro bālo hoti hīno nihīno omako lāmako chatukko paritto, hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapaññoti – bālomako hoti nihīnapañño.

Sabbeva bālā sunihīnapaññāti. Sabbevime samaṇabrāhmaṇā bālā hīnā nihīnā omakā lāmakā chatukkā parittā, sabbeva hīnapaññā nihīnapaññā omakapaññā lāmakapaññā chatukkapaññā parittapaññāti – sabbeva bālā sunihīnapaññā.

Sabbevime diṭṭhiparibbasānāti. Sabbevime samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva sabbevime samaṇabrāhmaṇā diṭṭhigatikā…pe… parivasantīti – sabbevime diṭṭhiparibbasānā.

Tenāha bhagavā –

‘‘Parassa ce dhammamanānujānaṃ, bālomako hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā’’ti.

116.

Sandiṭṭhiyā ceva navīvadātā, [cevanavevadātā (sī.), ce pana vivadātā (syā.)] saṃsuddhapaññā kusalā mutīmā;

Na tesaṃ koci parihīnapañño, diṭṭhī hi tesampi tathā samattā.

Sandiṭṭhiyā ceva navīvadātāti. Sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā anavīvadātā avodātā apariyodātā saṃkiliṭṭhā saṃkilesikāti – sandiṭṭhiyā ceva navīvadātā.

Saṃsuddhapaññā kusalā mutīmāti. Suddhapaññā visuddhapaññā parisuddhapaññā vodātapaññā pariyodātapaññā. Atha vā suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā pariyodātadassanāti – saṃsuddhapaññā. Kusalāti kusalā paṇḍitā paññavanto iddhimanto ñāṇino vibhāvino medhāvinoti – saṃsuddhapaññā kusalā. Mutīmāti mutimā paṇḍitā paññavanto iddhimanto ñāṇino vibhāvino medhāvinoti – saṃsuddhapaññā kusalā mutīmā.

Tesaṃ na koci parihīnapaññoti. Tesaṃ samaṇabrāhmaṇānaṃ na koci hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño atthi. Sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti – tesaṃ na koci parihīnapañño.

Diṭṭhī hi tesampi tathā samattāti. Tesaṃ samaṇabrāhmaṇānaṃ diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti – diṭṭhī hi tesampi tathā samattā.

Tenāha bhagavā –

‘‘Sandiṭṭhiyā ceva navīvadātā, saṃsuddhapaññā kusalā mutīmā;

Tesaṃ na koci parihīnapañño, diṭṭhī hi tesampi tathā samattā’’ti.

117.

Na vāhametaṃ tathiyanti [tathivanti (syā.)] brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.

Na vāhametaṃ tathiyanti brūmīti. ti paṭikkhepo. Etanti ‘‘dvāsaṭṭhidiṭṭhigatāni nāhaṃ etaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – na vāhametaṃ tathiyanti brūmi.

Yamāhu bālā mithu aññamaññanti. Mithūti dve janā, dve kalahakārakā, dve bhaṇḍanakārakā, dve bhassakārakā, dve vivādakārakā, dve adhikaraṇakārakā, dve vādino, dve sallapakā; te aññamaññaṃ bālo [bālato (sī. ka.) evamaññesu chappadesupi topaccayantavasena] hīno nihīno omako lāmako chatukko parittoti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamāhu bālā mithu aññamaññaṃ.

Sakaṃ sakaṃ diṭṭhimakaṃsu saccanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti – sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. ‘‘Asassato loko, idameva saccaṃ moghamañña’’nti…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti – sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ.

Tasmā hi bāloti paraṃ dahantīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā paraṃ bālo hīno nihīno omako lāmako chatukko parittoti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti – tasmā hi bāloti paraṃ dahanti.

Tenāha bhagavā –

‘‘Na vāhametaṃ tathiyanti brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahantī’’ti.

118.

Yamāhu saccaṃ tathiyanti eke, tamāhu aññepi [aññe (sī. ka.)] tucchaṃ musāti;

Evampi viggayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.

Yamāhu saccaṃ tathiyanti eketi. Yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā ‘‘idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamāhu saccaṃ tathiyanti eke.

Tamāhu aññepi tucchaṃ musātīti. Tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā ‘‘tucchaṃ etaṃ, musā etaṃ, abhūtaṃ etaṃ, alikaṃ etaṃ, ayāthāvaṃ eta’’nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – tamāhu aññepi tucchaṃ musāti.

Evampi viggayha vivādayantīti. Evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – evampi viggayha vivādayanti.

Kasmā na ekaṃ samaṇā vadantīti. Kasmāti kasmā kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ [aññoññe (ka.)] vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti – kasmā na ekaṃ samaṇā vadanti.

Tenāha so nimmito –

‘‘Yamāhu saccaṃ tathiyanti eke, tamāhu aññepi tucchaṃ musāti;

Evampi viggayha vivādayanti, kasmā na ekaṃ samaṇā vadantī’’ti.

119.

Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.

Ekañhi saccaṃ na dutīyamatthīti. Ekaṃ saccaṃ vuccati dukkhanirodho nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Atha vā ekaṃ saccaṃ vuccati – maggasaccaṃ, niyyānasaccaṃ, dukkhanirodhagāminī paṭipadā, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhīti – ekañhi saccaṃ na dutīyamatthi.

Yasmiṃ pajā no vivade pajānanti. Yasminti yasmiṃ sacce. Pajāti sattādhivacanaṃ. Pajānanti [pajānaṃ (sī. ka.), pajā (syā.)] yaṃ saccaṃ pajānantā ājānantā vijānantā paṭivijānantā paṭivijjhantā na kalahaṃ kareyyuṃ, na bhaṇḍanaṃ kareyyuṃ, na viggahaṃ kareyyuṃ, na vivādaṃ kareyyuṃ, na medhagaṃ kareyyuṃ, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyyuṃ, vinodeyyuṃ, byantiṃ kareyyuṃ [byantīkareyyuṃ (sī. syā.)], anabhāvaṃ gameyyunti – yasmiṃ pajā no vivade pajānaṃ.

Nānā te saccāni sayaṃ thunantīti. Nānā te saccāni sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti – nānā te saccāni sayaṃ thunanti.

Tasmā na ekaṃ samaṇā vadantīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti – tasmā na ekaṃ samaṇā vadanti.

Tenāha bhagavā –

‘‘Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadantī’’ti.

120.

Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.

Kasmā nu saccāni vadanti nānāti. Kasmāti kasmā kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā saccāni nānā [nānāni (ka.)] vadanti, vividhāni vadanti, aññoññāni vadanti, puthūni vadanti kathenti bhaṇanti dīpayanti voharantīti – kasmā nu saccāni vadanti nānā.

Pavādiyāse kusalāvadānāti. Pavādiyāseti vippavadantītipi pavādiyāse. Atha vā sakaṃ sakaṃ diṭṭhigataṃ pavadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti pavadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti pavadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – pavādiyāse kusalāvadānā.

Saccāni sutāni bahūni nānāti saccāni sutāni bahukāni nānāni vividhāni aññoññāni puthūnīti – saccāni sutāni bahūni nānā.

Udāhu te takkamanussarantīti udāhu takkena saṅkappena yāyanti nīyanti vuyhanti saṃharīyantīti. Evampi udāhu te takkamanussaranti. Atha vā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti. Evampi udāhu te takkamanussaranti.

Tenāha so nimmito –

‘‘Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussarantī’’ti.

121.

Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.

Na heva saccāni bahūni nānāti na heva saccāni bahukāni nānāni vividhāni aññoññāni puthūnīti – na heva saccāni bahūni nānā.

Aññatra saññāya niccāni loketi aññatra saññāya niccaggāhā ekaññeva saccaṃ loke kathīyati bhaṇīyati dīpīyati voharīyati – dukkhanirodho nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Atha vā ekaṃ saccaṃ vuccati maggasaccaṃ, niyyānasaccaṃ, dukkhanirodhagāminī paṭipadā, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi …pe… sammāsamādhīti – aññatra saññāya niccāni loke.

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhūti. Takkaṃ vitakkaṃ saṅkappaṃ takkayitvā vitakkayitvā saṅkappayitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti. Diṭṭhigatāni janetvā sañjanetvā nibbattetvā abhinibbattetvā ‘‘mayhaṃ saccaṃ tuyhaṃ musā’’ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhu.

Tenāha bhagavā –

‘‘Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti.

122.

Diṭṭhe sute sīlavate mute vā, ete ca [etesu (sī.)] nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.

Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassīti. Diṭṭhaṃ vā diṭṭhasuddhiṃ vā, sutaṃ vā sutasuddhiṃ vā, sīlaṃ vā sīlasuddhiṃ vā, vataṃ vā vatasuddhiṃ vā, mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti – diṭṭhe sute sīlavate mute vā. Ete ca nissāya vimānadassīti. Na sammānetītipi vimānadassī. Atha vā domanassaṃ janetītipi vimānadassīti – diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī.

Vinicchaye ṭhatvā pahassamānoti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Diṭṭhivinicchaye vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti – vinicchaye ṭhatvā. Pahassamānoti tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo. Atha vā dantavidaṃsakaṃ pahassamānoti – vinicchaye ṭhatvā pahassamāno.

Bālo paro akkusaloti cāhāti. Paro bālo hīno nihīno omako lāmako chatukko paritto akusalo avidvā avijjāgato aññāṇī avibhāvī amedhāvī duppaññoti, evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti – bālo paro akkusaloti cāha.

Tenāha bhagavā –

‘‘Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhā’’ti.

123.

Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalāvadāno, aññaṃ vimāneti tadeva pāva.

Yeneva bāloti paraṃ dahātīti. Yeneva hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahati passati dakkhati oloketi nijjhāyati upaparikkhatīti – yeneva bāloti paraṃ dahāti.

Tenātumānaṃ kusaloti cāhāti. Ātumāno vuccati attā. Sopi teneva hetunā tena paccayena tena kāraṇena tena pabhavena attānaṃ ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – tenātumānaṃ kusaloti cāha.

Sayamattanā so kusalāvadānoti. Sayameva attānaṃ kusalavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti – sayamattanā so kusalāvadāno.

Aññaṃ vimāneti tadeva pāvāti. Na sammānetītipi aññaṃ vimāneti. Atha vā domanassaṃ janetītipi aññaṃ vimāneti. Tadeva pāvāti tadeva taṃ diṭṭhigataṃ pāvadati ‘‘itipāyaṃ puggalo micchādiṭṭhiko viparītadassano’’ti – aññaṃ vimāneti tadeva pāvada.

Tenāha bhagavā –

‘‘Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalāvadāno, aññaṃ vimāneti tadeva pāvā’’ti.

124.

Atisāradiṭṭhiyā so samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.

Atisāradiṭṭhiyā so samattoti. Atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni. Kiṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni? Sabbā tā diṭṭhiyo kāraṇātikkantā lakkhaṇātikkantā ṭhānātikkantā, taṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni. Sabbāpi diṭṭhiyo atisāradiṭṭhiyo [sabbepi titthiyā atisāradiṭṭhiyā (syā.)]. Kiṃkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo? Te [tā (ka.)] aññamaññaṃ atikkamitvā samatikkamitvā vītivattitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti, taṃkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo. Atisāradiṭṭhiyā so samattoti. Atisāradiṭṭhiyā samatto paripuṇṇo anomoti – atisāradiṭṭhiyā so samatto.

Mānena matto paripuṇṇamānīti. Sakāya diṭṭhiyā diṭṭhimānena matto pamatto ummatto atimattoti – mānena matto. Paripuṇṇamānīti paripuṇṇamānī samattamānī anomamānīti – mānena matto paripuṇṇamānī.

Sayameva sāmaṃ manasābhisittoti. Sayameva attānaṃ cittena abhisiñcati ‘‘ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī’’ti – sayameva sāmaṃ manasābhisitto.

Diṭṭhī hi sā tassa tathā samattāti. Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti – diṭṭhī hi sā tassa tathā samattā.

Tenāha bhagavā –

‘‘Atisāradiṭṭhiyā so samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā’’ti.

125.

Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.

Parassa ce hi vacasā nihīnoti parassa ce vācāya vacanena ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chatukko parittoti – parassa ce hi vacasā nihīno. Tumo sahā hoti nihīnapaññoti. Sopi teneva sahā hoti hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapaññoti – tumo sahā hoti nihīnapañño.

Atha ce sayaṃ vedagū hoti dhīroti atha ce sayaṃ vedagū hoti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – atha ce sayaṃ vedagū hoti dhīro.

Na koci bālo samaṇesu atthīti. Samaṇesu na koci bālo hīno nihīno omako lāmako chatukko paritto atthi, sabbeva seṭṭhapaññā [aggapaññā seṭṭhapaññā (syā.)] visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti – na koci bālo samaṇesu atthi.

Tenāha bhagavā –

‘‘Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthī’’ti.

126.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te;

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī teti. Ito aññaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ye abhivadanti, te suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ viraddhā aparaddhā khalitā galitā aññāya aparaddhā akevalī te, asamattā te, aparipuṇṇā te, hīnā nihīnā omakā lāmakā chatukkā parittāti – aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te.

Evampi titthyā puthuso vadantīti. Titthaṃ vuccati diṭṭhigataṃ. Titthiyā vuccanti diṭṭhigatikā. Puthudiṭṭhiyā puthudiṭṭhigatāni vadanti kathenti bhaṇanti dīpayanti voharantīti – evampi titthyā puthuso vadanti.

Sandiṭṭhirāgena hi tebhirattāti. Sakāya diṭṭhiyā diṭṭhirāgena rattā abhirattāti – sandiṭṭhirāgena hi tebhirattā.

Tenāha bhagavā –

‘‘Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te;

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā’’ti.

127.

Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.

Idheva suddhiṃ iti vādayantīti. Idha suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti idha suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – idheva suddhiṃ iti vādayanti.

Nāññesu dhammesu visuddhimāhūti. Attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti. ‘‘So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā, mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā chatukkā parittā’’ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – nāññesu dhammesu visuddhimāhu.

Evampi titthyā puthuso niviṭṭhāti. Titthaṃ vuccati diṭṭhigataṃ. Titthiyā vuccanti diṭṭhigatikā. Puthudiṭṭhiyā [puthutitthiyā (sī. ka.) purimagāthāya pāṭhabhedo natthi] puthudiṭṭhigatesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti – evampi titthyā puthuso niviṭṭhā.

Sakāyane tattha daḷhaṃ vadānāti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādā thiravādā balikavādā avaṭṭhitavādāti – sakāyane tattha daḷhaṃ vadānā.

Tenāha bhagavā –

‘‘Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā’’ti.

128.

Sakāyane vāpi daḷhaṃ vadāno, kamettha [kaṃ tattha (sī. ka.)] bāloti paraṃ daheyya;

Sayaṃva [sayameva (syā.)] so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ.

Sakāyane vāpi daḷhaṃ vadānoti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādo thiravādo balikavādo avaṭṭhitavādoti – sakāyane vāpi daḷhaṃ vadāno.

Kamettha bāloti paraṃ daheyyāti. Etthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato kaṃ daheyya kaṃ passeyya kaṃ dakkheyya kaṃ olokeyya kaṃ nijjhāyeyya kaṃ upaparikkheyyāti – kamettha bāloti paraṃ daheyya.

Sayaṃva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammanti. Paro bālo hīno nihīno omako lāmako chatukko paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammoti – evaṃ vadanto evaṃ kathento evaṃ bhaṇanto evaṃ dīpayanto evaṃ voharanto sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ āvaheyya samāvaheyya āhareyya samāhareyya ākaḍḍheyya samākaḍḍheyya gaṇheyya parāmaseyya abhiniviseyyāti – sayaṃva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ.

Tenāha bhagavā –

‘‘Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;

Sayaṃva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhamma’’nti.

129.

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa [uddhaṃ so (syā.)] lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke.

Vinicchaye ṭhatvā sayaṃ pamāyāti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvā vinicchaye ṭhatvā. Sayaṃ pamāyāti sayaṃ pamāya paminitvā. ‘‘Ayaṃ satthā sabbaññū’’ti sayaṃ pamāya paminitvā, ‘‘ayaṃ dhammo svākkhāto… ayaṃ gaṇo suppaṭipanno… ayaṃ diṭṭhi bhaddikā… ayaṃ paṭipadā supaññattā… ayaṃ maggo niyyāniko’’ti sayaṃ pamāya paminitvāti – vinicchaye ṭhatvā sayaṃ pamāya.

Uddhaṃsa lokasmiṃ vivādametīti. Uddhaṃso vuccati anāgataṃ. Attano vādaṃ uddhaṃ ṭhapetvā sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ eti upeti upagacchati gaṇhāti parāmasati abhinivisatīti. Evampi uddhaṃsa lokasmiṃ vivādameti. Atha vā aññena uddhaṃ vādena saddhiṃ kalahaṃ karoti bhaṇḍanaṃ karoti viggahaṃ karoti vivādaṃ karoti medhagaṃ karoti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti. Evampi uddhaṃsa lokasmiṃ vivādameti.

Hitvāna sabbāni vinicchayānīti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Diṭṭhivinicchayā sabbe vinicchaye [sabbā vinicchitadiṭṭhiyo (syā.), sabbā vinicchayadiṭṭhiyo (ka.)] hitvā cajitvā pariccajitvā jahitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – hitvāna sabbāni vinicchayāni.

Na medhagaṃ kubbati jantu loketi. Na kalahaṃ karoti, na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti. Vuttañhetaṃ bhagavatā – ‘‘evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena ca voharati aparāmasa’’nti. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Loketi apāyaloke…pe… āyatanaloketi – na medhagaṃ kubbati jantu loketi.

Tenāha bhagavā –

‘‘Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke’’ti.

Cūḷaviyūhasuttaniddeso dvādasamo.

13. Mahāviyūhasuttaniddeso

Atha mahāviyūhasuttaniddesaṃ vakkhati –

130.

Ye kecime diṭṭhiparibbasānā, idameva saccanti ca vādayanti [saccanti pavādayanti (syā.)] ;

Sabbeva te nindamanvānayanti, atho pasaṃsampi labhanti tattha.

Ye kecime diṭṭhiparibbasānāti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – ye kecīti. Diṭṭhiparibbasānāti. Santeke samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva santeke…pe… parivasantīti – ye kecime diṭṭhiparibbasānā.

Idameva saccanti ca vādayantīti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti vadanti kathenti bhaṇanti dīpayanti voharantīti – idameva saccanti ca vādayanti.

Sabbeva te nindamanvānayantīti. Sabbeva te samaṇabrāhmaṇā nindameva anventi, garahameva anventi, akittimeva anventi; sabbe ninditāyeva honti, garahitāyeva honti, akittitāyeva hontīti – sabbeva te nindamanvānayanti.

Atho pasaṃsampi labhanti tatthāti. Tattha sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahārikaṃ labhanti paṭilabhanti upagacchanti vindantīti – atho pasaṃsampi labhanti tattha.

Tenāha so nimmito –

‘‘Ye kecime diṭṭhiparibbasānā, idameva saccanti ca vādayanti;

Sabbeva te nindamanvānayanti, atho pasaṃsampi labhanti tatthā’’ti.

131.

Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;

Etampi disvā na vivādayetha, khemābhipassaṃ avivādabhūmiṃ.

Appañhi etaṃ na alaṃ samāyāti. Appañhi etanti appakaṃ etaṃ, omakaṃ etaṃ, thokakaṃ etaṃ, lāmakaṃ etaṃ, chatukkaṃ etaṃ, parittakaṃ etanti – appañhi etaṃ. Na alaṃ samāyāti nālaṃ rāgassa samāya, dosassa samāya, mohassa samāya, kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ … sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbānāya paṭinissaggāya paṭipassaddhiyāti – appañhi etaṃ na alaṃ samāya.

Duve vivādassa phalāni brūmīti. Diṭṭhikalahassa diṭṭhibhaṇḍanassa diṭṭhiviggahassa diṭṭhivivādassa diṭṭhimedhagassa dve phalāni honti – jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṃso hoti, sukhadukkhaṃ hoti, somanassadomanassaṃ hoti, iṭṭhāniṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātinigghāti hoti, anurodhavirodho hoti. Atha vā taṃ kammaṃ nirayasaṃvattanikaṃ, tiracchānayonisaṃvattanikaṃ, pettivisayasaṃvattanikanti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – duve vivādassa phalāni brūmi.

Etampi disvā na vivādayethāti. Etampi disvāti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti – etampi disvā. Na vivādayethāti na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahā bhaṇḍanā viggahā vivādā medhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – etampi disvā na vivādayetha.

Khemābhipassaṃ avivādabhūminti. Avivādabhūmiṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Etaṃ avivādabhūmiṃ khemato tāṇato leṇato saraṇato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhantoti – khemābhipassaṃ avivādabhūmiṃ.

Tenāha bhagavā –

‘‘Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;

Etampi disvā na vivādayetha, khemābhipassaṃ avivādabhūmi’’nti.

132.

Yā kācimā sammutiyo puthujjā, sabbāva etā na upeti vidvā;

Anūpayo so upayaṃ kimeyya, diṭṭhe sute khantimakubbamāno.

kācimā sammutiyo puthujjāti. Yā kācīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – yā kācīti. Sammutiyoti. Sammutiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisammutiyo. Puthujjāti puthujjanehi janitā sammutiyoti puthujjā, puthu nānājanehi janitā vā sammutiyoti puthujjāti – yā kācimā sammutiyo puthujjā.

Sabbāva etā na upeti vidvāti. Vidvā vijjāgato ñāṇī vibhāvī medhāvī. Sabbāva etā diṭṭhisammutiyo neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti – sabbāva etā na upeti vidvā.

Anūpayo so upayaṃ kimeyyāti. Upayoti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho; taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayo puggalo kiṃ rūpaṃ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniviseyya attā meti. Kiṃ vedanaṃ… kiṃ saññaṃ… kiṃ saṅkhāre… kiṃ viññāṇaṃ… kiṃ gatiṃ… kiṃ upapattiṃ… kiṃ paṭisandhiṃ… kiṃ bhavaṃ … kiṃ saṃsāraṃ… kiṃ vaṭṭaṃ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyyāti – anūpayo so upayaṃ kimeyya.

Diṭṭhe sute khantimakubbamānoti. Diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā khantiṃ akubbamāno chandaṃ akubbamāno pemaṃ akubbamāno rāgaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti – diṭṭhe sute khantimakubbamāno.

Tenāha bhagavā –

‘‘Yā kācimā sammutiyo puthujjā, sabbāva etā na upeti vidvā;

Anūpayo so upayaṃ kimeyya, diṭṭhe sute khantimakubbamāno’’ti.

133.

Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;

Idheva sikkhema athassa suddhiṃ, bhavūpanītā kusalāvadānā.

Sīluttamā saññamenāhu suddhinti. Santeke samaṇabrāhmaṇā sīluttamavādā; te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parivisuddhiṃ, muttiṃ vimuttiṃ parivimuttiṃ āhu [āhaṃsu (sī. ka.)] vadanti kathenti bhaṇanti dīpayanti voharanti.

Samaṇamuṇḍikāputto evamāha – ‘‘catūhi kho ahaṃ, gahapati, dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Katamehi catūhi? Idha, gahapati, na kāyena pāpakammaṃ karoti, na pāpikaṃ [pāpakaṃ (sī.)] vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti, na pāpakaṃ ājīvaṃ ājīvati. Imehi kho ahaṃ, gahapati, catūhi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ; evameva santeke samaṇabrāhmaṇā sīluttamavādā; te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ āhu vadanti kathenti bhaṇanti dīpayanti voharantī’’ti – sīluttamā saññamenāhu suddhiṃ.

Vataṃ samādāya upaṭṭhitāseti. Vatanti hatthivataṃ vā assavataṃ vā govataṃ vā kukkuravataṃ vā kākavataṃ vā vāsudevavataṃ vā baladevavataṃ vā puṇṇabhaddavataṃ vā maṇibhaddavataṃ vā aggivataṃ vā nāgavataṃ vā supaṇṇavataṃ vā yakkhavataṃ vā asuravataṃ vā gandhabbavataṃ vā mahārājavataṃ vā candavataṃ vā sūriyavataṃ vā indavataṃ vā brahmavataṃ vā devavataṃ vā disāvataṃ vā ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā upaṭṭhitā paccupaṭṭhitā allīnā upagatā ajjhositā adhimuttāti – vataṃ samādāya upaṭṭhitāse.

Idheva sikkhema athassa suddhinti. Idhāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Sikkhemāti sikkhema ācarema samācarema samādāya vattemāti – idheva sikkhema. Athassa suddhinti athassa suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttinti – idheva sikkhema athassa suddhiṃ.

Bhavūpanītā kusalāvadānāti. Bhavūpanītāti bhavūpanītā bhavūpagatā bhavajjhositā bhavādhimuttāti – bhavūpanītā. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – bhavūpanītā kusalāvadānā.

Tenāha bhagavā –

‘‘Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;

Idheva sikkhema athassa suddhiṃ, bhavūpanītā kusalāvadānā’’ti.

134.

Sace cuto sīlavatato hoti, pavedhatī [sa vedhatī (sī syā.)] kammavirādhayitvā;

Pajappatī [sa jappatī (sī. syā.)] patthayatī ca suddhiṃ, satthāva hīno pavasaṃ gharamhā.

Sace cuto sīlavatato hotīti. Dvīhi kāraṇehi sīlavatato cavati – paravicchindanāya vā cavati, anabhisambhuṇanto vā cavati. Kathaṃ paravicchindanāya cavati? Paro vicchindati so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā, mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā vimuccanti vā, parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittāti. Evaṃ paro vicchindati. Evaṃ vicchindiyamāno satthārā cavati, dhammakkhānā cavati, gaṇā cavati, diṭṭhiyā cavati, paṭipadāya cavati, maggato cavati. Evaṃ parivicchindanāya cavati. Kathaṃ anabhisambhuṇanto cavati? Sīlaṃ anabhisambhuṇanto sīlato cavati, vataṃ anabhisambhuṇanto vatato cavati, sīlabbataṃ anabhisambhuṇanto sīlabbatato cavati. Evaṃ anabhisambhuṇanto cavatīti – sace cuto sīlavatato hoti.

Pavedhati kammavirādhayitvāti. Pavedhatīti sīlaṃ vā vataṃ vā sīlabbataṃ vā ‘‘viraddhaṃ mayā, aparaddhaṃ mayā, khalitaṃ mayā, galitaṃ mayā, aññāya aparaddho aha’’nti vedhati pavedhati sampavedhatīti – pavedhati. Kammavirādhayitvāti puññābhisaṅkhāraṃ vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā ‘‘viraddhaṃ mayā, aparaddhaṃ mayā, khalitaṃ mayā, galitaṃ mayā, aññāya aparaddho aha’’nti vedhati pavedhati sampavedhatīti – pavedhati kammavirādhayitvā.

Pajappatī patthayatī ca suddhinti. Pajappatīti sīlaṃ vā jappati, vataṃ vā jappati, sīlabbataṃ vā jappati pajappati abhijappatīti – pajappati. Patthayatī ca suddhinti sīlasuddhiṃ vā pattheti, vatasuddhiṃ vā pattheti, sīlabbatasuddhiṃ vā pattheti piheti abhijappatīti – pajappatī patthayatī ca suddhiṃ.

Satthāva hīno pavasaṃ gharamhāti. Yathā puriso gharato nikkhanto satthena pavasaṃ vasanto satthā ohīno, taṃ vā satthaṃ anubandhati sakaṃ vā gharaṃ paccāgacchati; evameva so diṭṭhigatiko taṃ vā satthāraṃ gaṇhāti aññaṃ vā satthāraṃ gaṇhāti, taṃ vā dhammakkhānaṃ gaṇhāti aññaṃ vā dhammakkhānaṃ gaṇhāti, taṃ vā gaṇaṃ gaṇhāti aññaṃ vā gaṇaṃ gaṇhāti, taṃ vā diṭṭhiṃ gaṇhāti aññaṃ vā diṭṭhiṃ gaṇhāti, taṃ vā paṭipadaṃ gaṇhāti aññaṃ vā paṭipadaṃ gaṇhāti, taṃ vā maggaṃ gaṇhāti aññaṃ vā maggaṃ gaṇhāti parāmasati abhinivisatīti – satthāva hīno pavasaṃ gharamhā.

Tenāha bhagavā –

‘‘Sace cuto sīlavatato hoti, pavedhatī kammavirādhayitvā;

Pajappatī patthayatī ca suddhiṃ, satthāva hīno pavasaṃ gharamhā’’ti.

135.

Sīlabbataṃ vāpi pahāya sabbaṃ, kammañca sāvajjanavajjametaṃ;

Suddhiṃ asuddhinti apatthayāno, virato care santimanuggahāya.

Sīlabbataṃ vāpi pahāya sabbanti. Sabbā sīlasuddhiyo pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā, sabbā vatasuddhiyo pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā, sabbā sīlabbatasuddhiyo pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – sīlabbataṃ vāpi pahāya sabbaṃ.

Kammañca sāvajjanavajjametanti. Sāvajjakammaṃ vuccati – kaṇhaṃ kaṇhavipākaṃ. Anavajjakammaṃ vuccati – sukkaṃ sukkavipākaṃ. Sāvajjañca kammaṃ anavajjañca kammaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – kammañca sāvajjanavajjametaṃ.

Suddhiṃ asuddhinti apatthayānoti. Asuddhinti asuddhiṃ patthenti, akusale dhamme patthenti. Suddhinti suddhiṃ patthenti, pañca kāmaguṇe patthenti; asuddhiṃ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti; suddhiṃ patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti, asuddhiṃ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti; suddhiṃ patthenti, tedhātuke kusale dhamme patthenti, asuddhiṃ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti, tedhātuke kusale dhamme patthenti; suddhiṃ patthenti, puthujjanakalyāṇakā [kalyāṇaputhujjanā (syā.) evamīdisesu ṭhānesu] niyāmāvakkantiṃ [niyāmāvattantiṃ (ka.)] patthenti. Sekkhā aggadhammaṃ arahattaṃ patthenti. Arahatte patte arahā neva akusale dhamme pattheti, napi pañca kāmaguṇe pattheti, napi dvāsaṭṭhi diṭṭhigatāni pattheti, napi tedhātuke kusale dhamme pattheti, napi niyāmāvakkantiṃ pattheti, napi aggadhammaṃ arahattaṃ pattheti. Patthanā samatikkanto arahā vuddhipārihānivītivatto [vuddhipārihāniṃ vītivatto (sī.)]. So vuṭṭhavāso ciṇṇacaraṇo…pe… jātijarāmaraṇasaṃsāro natthi tassa punabbhavoti – suddhiṃ asuddhinti apatthayāno.

Virato care santimanuggahāyāti. Viratoti suddhiasuddhiyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto, vimariyādikatena cetasā viharatīti – virato. Careti careyya vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – virato care. Santimanuggahāyāti santiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisantiyo agaṇhanto aparāmasanto anabhinivisantoti – virato care santimanuggahāya.

Tenāha bhagavā –

‘‘Sīlabbataṃ vāpi pahāya sabbaṃ, kammañca sāvajjanavajjametaṃ;

Suddhiṃ asuddhinti apatthayāno, virato care santimanuggahāyā’’ti.

136.

Tamūpanissāya jigucchitaṃ vā, atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā;

Uddhaṃsarā suddhimanutthunanti, avītataṇhāse bhavābhavesu.

Tamūpanissāya jigucchitaṃ vāti. Santeke samaṇabrāhmaṇā tapojigucchavādā tapojigucchasārā tapojigucchanissitā ānissitā allīnā upagatā ajjhositā adhimuttāti – tamūpanissāya jigucchitaṃ vā.

Atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vāti. Diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti – atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā.

Uddhaṃsarā suddhimanutthunantīti. Santeke samaṇabrāhmaṇā uddhaṃsarāvādā. Katame te samaṇabrāhmaṇā uddhaṃsarāvādā? Ye te samaṇabrāhmaṇā accantasuddhikā, saṃsārasuddhikā, akiriyadiṭṭhikā, sassatavādā – ime te samaṇabrāhmaṇā uddhaṃsarāvādā. Te saṃsāre suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti – uddhaṃsarā suddhimanutthunanti.

Avītataṇhāse bhavābhavesūti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabbhave punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā avītataṇhā avigatataṇhā acattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti – avītataṇhāse bhavābhavesu.

Tenāha bhagavā –

‘‘Tamūpanissāya jigucchitaṃ vā, atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā;

Uddhaṃsarā suddhimanutthunanti, avītataṇhāse bhavābhavesū’’ti.

137.

Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesu;

Cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃ va jappe.

Patthayamānassa hi jappitānīti. Patthanā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Patthayamānassāti patthayamānassa icchamānassa sādiyamānassa pihayamānassa abhijappayamānassāti – patthayamānassa hi. Jappitānīti. Jappanā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlanti – patthayamānassa hi jappitāni.

Pavedhitaṃ vāpi pakappitesūti. Pakappanāti dve pakappanā – taṇhāpakappanā ca diṭṭhipakappanā ca…pe… ayaṃ taṇhāpakappanā…pe… ayaṃ diṭṭhipakappanā. Pavedhitaṃ vāpi pakappitesūti. Pakappitaṃ vatthuṃ acchedasaṅkinopi vedhenti, acchijjantepi vedhenti, acchinnepi vedhenti; pakappitaṃ vatthuṃ vipariṇāmasaṅkinopi vedhenti, vipariṇamantepi vedhenti, vipariṇatepi vedhenti pavedhenti sampavedhentīti – pavedhitaṃ vāpi pakappitesu.

Cutūpapāto idha yassa natthīti. Yassāti arahato khīṇāsavassa. Yassa gamanaṃ āgamanaṃ gamanāgamanaṃ kālaṃgati bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jāti ca jarāmaraṇañca natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – cutūpapāto idha yassa natthi.

Sa kena vedheyya kuhiṃ va jappeti. So kena rāgena vedheyya, kena dosena vedheyya, kena mohena vedheyya, kena mānena vedheyya, kāya diṭṭhiyā vedheyya, kena uddhaccena vedheyya, kāya vicikicchāya vedheyya, kehi anusayehi vedheyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā; abhisaṅkhārānaṃ pahīnattā gatiyā kena vedheyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so hetu natthi paccayo natthi kāraṇaṃ natthi yena vedheyya pavedheyya sampavedheyyāti – sa kena vedheyya. Kuhiṃva jappeti kuhiṃ vā jappeyya kimhi jappeyya, kattha jappeyya pajappeyya abhijappeyyāti – sa kena vedheyya kuhiṃ va jappe.

Tenāha bhagavā –

‘‘Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesu;

Cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃ va jappe’’ti.

138.

Yamāhu dhammaṃ paramanti eke, tameva hīnanti panāhu aññe;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā.

Yamāhu dhammaṃ paramanti eketi. Yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā ‘‘idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavara’’nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamāhu dhammaṃ paramanti eke.

Tameva hīnanti panāhu aññeti tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā ‘‘hīnaṃ etaṃ, nihīnaṃ etaṃ, omakaṃ etaṃ, lāmakaṃ etaṃ, chatukkaṃ etaṃ, parittakaṃ eta’’nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – tameva hīnanti panāhu aññe.

Sacco nu vādo katamo imesanti. Imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tatho bhūto yāthāvo aviparītoti – sacco nu vādo katamo imesaṃ.

Sabbeva hīme kusalāvadānāti. Sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – sabbeva hīme kusalāvadānā.

Tenāha so nimmito –

‘‘Yamāhu dhammaṃ paramanti eke, tameva hīnanti panāhu aññe;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā’’ti.

139.

Sakañhi dhammaṃ paripuṇṇamāhu, aññassa dhammaṃ pana hīnamāhu;

Evampi viggayha vivādayanti, sakaṃ sakaṃ sammutimāhu saccaṃ.

Sakañhi dhammaṃ paripuṇṇamāhūti sakaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā ‘‘idaṃ samattaṃ paripuṇṇaṃ anoma’’nti, evamāhaṃsu…pe… evaṃ voharantīti – sakañhi dhammaṃ paripuṇṇamāhu.

Aññassa dhammaṃ pana hīnamāhūti. Aññassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā ‘‘hīnaṃ etaṃ, nihīnaṃ etaṃ, omakaṃ etaṃ, lāmakaṃ etaṃ, chatukkaṃ etaṃ, parittakaṃ eta’’nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – aññassa dhammaṃ pana hīnamāhu.

Evampi viggayha vivādayantīti evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – evampi viggayha vivādayanti.

Sakaṃ sakaṃ sammutimāhu saccanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti – sakaṃ sakaṃ sammutimāhu saccaṃ. ‘‘Asassato loko …pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti – sakaṃ sakaṃ sammutimāhu saccaṃ.

Tenāha bhagavā –

‘‘Sakañhi dhammaṃ paripuṇṇamāhu, aññassa dhammaṃ pana hīnamāhu;

Evampi viggayha vivādayanti, sakaṃ sakaṃ sammutimāhu sacca’’nti.

140.

Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;

Puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā.

Parassa ce vambhayitena hīnoti parassa ce vambhayitakāraṇā ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chatukko parittoti – parassa ce vambhayitena hīno.

Na koci dhammesu visesi assāti. Dhammesu na koci aggo seṭṭho visiṭṭho pāmokkho uttamo pavaro assāti – na koci dhammesu visesi assa.

Puthū hi aññassa vadanti dhammaṃ, nihīnatoti. Bahukāpi bahūnaṃ dhammaṃ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chatukkato parittato, bahukāpi ekassa dhammaṃ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chatukkato parittato, ekopi bahūnaṃ dhammaṃ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chatukkato parittato, ekopi ekassa dhammaṃ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chatukkato parittatoti – puthū hi aññassa vadanti dhammaṃ.

Nihīnato samhi daḷhaṃ vadānāti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādā thiravādā balikavādā aṭṭhitavādāti – nihīnato samhi daḷhaṃ vadānā.

Tenāha bhagavā –

‘‘Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;

Puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā’’ti.

141.

Saddhammapūjāpi [saddhammapūjā ca (sī. syā.)] panā tatheva, yathā pasaṃsanti sakāyanāni;

Sabbeva vādā [sabbe pavādā (syā.)] tathiyā [tathi vā (bahūsu)] bhaveyyuṃ, suddhī hi nesaṃ paccattameva.

Saddhammapūjāpi panā tathevāti. Katamā saddhammapūjā? Sakaṃ satthāraṃ sakkaroti garuṃ karoti māneti pūjeti ‘‘ayaṃ satthā sabbaññū’’ti – ayaṃ saddhammapūjā. Sakaṃ dhammakkhānaṃ sakaṃ gaṇaṃ sakaṃ diṭṭhiṃ sakaṃ paṭipadaṃ sakaṃ maggaṃ sakkaroti garuṃ karoti māneti pūjeti ‘‘ayaṃ maggo niyyāniko’’ti – ayaṃ saddhammapūjā. Saddhammapūjāpi panā tathevāti saddhammapūjā tathā tacchā bhūtā yāthāvā aviparītāti – saddhammapūjāpi panā tatheva.

Yathā pasaṃsanti sakāyanānīti. Dhammo sakāyanaṃ diṭṭhi sakāyanaṃ paṭipadā sakāyanaṃ maggo sakāyanaṃ, sakāyanāni pasaṃsanti thomenti kittenti vaṇṇentīti – yathā pasaṃsanti sakāyanāni.

Sabbeva vādā tathiyā bhaveyyunti sabbeva vādā tathā tacchā bhūtā yāthāvā aviparītā bhaveyyunti – sabbeva vādā tathiyā bhaveyyuṃ.

Suddhī hi nesaṃ paccattamevāti. Paccattameva tesaṃ samaṇabrāhmaṇānaṃ suddhi visuddhi parisuddhi, mutti vimutti parimuttīti – suddhī hi nesaṃ paccattameva.

Tenāha bhagavā –

‘‘Saddhammapūjāpi panā tatheva, yathā pasaṃsanti sakāyanāni;

Sabbeva vādā tathiyā bhaveyyuṃ, suddhī hi nesaṃ paccattamevā’’ti.

142.

Na brāhmaṇassa paraneyyamatthi, dhammesu niccheyya samuggahītaṃ;

Tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammamaññaṃ.

Na brāhmaṇassa paraneyyamatthīti. ti paṭikkhepo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmā. Na brāhmaṇassa paraneyyamatthīti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū [parapaṭibandhagū (ka.)] jānāti passati asammūḷho sampajāno paṭissato. ‘‘Sabbe saṅkhārā aniccā’’ti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū jānāti passati asammūḷho sampajāno paṭissato. ‘‘Sabbe saṅkhārā dukkhā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’ntntti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū jānāti passati asammūḷho sampajāno paṭissatoti – na brāhmaṇassa paraneyyamatthi.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho ‘‘idaṃ saccaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – dhammesu niccheyya samuggahītaṃ.

Tasmā vivādāni upātivattoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni upātivatto atikkanto samatikkanto vītivattoti – tasmā vivādāni upātivatto.

Na hi seṭṭhato passati dhammamaññanti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi, aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ na passati na dakkhati na oloketi na nijjhāyati na upaparikkhatīti – na hi seṭṭhato passati dhammamaññaṃ.

Tenāha bhagavā –

‘‘Na brāhmaṇassa paraneyyamatthi, dhammesu niccheyya samuggahītaṃ;

Tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammamañña’’nti.

143.

Jānāmi passāmi tatheva etaṃ, diṭṭhiyā eke paccenti suddhiṃ;

Adakkhi ce kiñhi tumassa tena, atisitvā aññena vadanti suddhiṃ.

Jānāmi passāmi tatheva etanti. Jānāmīti paracittañāṇena [paracittavijānanañāṇena (sī.) aṭṭhakathā oloketabbā] vā jānāmi, pubbenivāsānussatiñāṇena vā jānāmi. Passāmīti maṃsacakkhunā vā passāmi, dibbena cakkhunā vā passāmi. Tatheva etanti etaṃ tathaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti – jānāmi passāmi tatheva etaṃ.

Diṭṭhiyā eke paccenti suddhinti. Diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccentīti – diṭṭhiyā eke paccenti suddhiṃ.

Adakkhi ce kiñhi tumassa tenāti. Adakkhīti paracittañāṇena vā adakkhi, pubbenivāsānussatiñāṇena vā adakkhi, maṃsacakkhunā vā adakkhi, dibbena cakkhunā vā adakkhīti – adakkhi ce. Kiñhi tumassa tenāti. Tassa tena dassanena kiṃ kataṃ? Na dukkhapariññā atthi, na samudayassa pahānaṃ atthi, na maggabhāvanā atthi, na phalasacchikiriyā atthi, na rāgassa samucchedapahānaṃ atthi, na dosassa samucchedapahānaṃ atthi, na mohassa samucchedapahānaṃ atthi, na kilesānaṃ samucchedapahānaṃ atthi, na saṃsāravaṭṭassa upacchedo atthīti – adakkhi ce kiñhi tumassa tena.

Atisitvā aññena vadanti suddhinti te titthiyā suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ parivodātamaggaṃ atikkamitvā samatikkamitvā vītivattitvā aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti. Evampi atisitvā aññena vadanti suddhiṃ.

Atha vā buddhā ca buddhasāvakā ca paccekabuddhā ca tesaṃ titthiyānaṃ asuddhimaggaṃ avisuddhimaggaṃ aparisuddhimaggaṃ avodātamaggaṃ aparivodātamaggaṃ atikkamitvā samatikkamitvā vītivattitvā catūhi satipaṭṭhānehi catūhi sammappadhānehi catūhi iddhipādehi pañcahi indriyehi pañcahi balehi sattahi bojjhaṅgehi ariyena aṭṭhaṅgikena maggena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – evampi atisitvā aññena vadanti suddhiṃ.

Tenāha bhagavā –

‘‘Jānāmi passāmi tatheva etaṃ, diṭṭhiyā eke paccenti suddhiṃ;

Adakkhi ce kiñhi tumassa tena, atisitvā aññena vadanti suddhi’’nti.

144.

Passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñāyati [ñassati (sī. syā.)] tānimeva;

Kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.

Passaṃ naro dakkhati nāmarūpanti passaṃ naro dakkhati paracittañāṇena vā passanto, pubbenivāsānussatiñāṇena vā passanto, maṃsacakkhunā vā passanto, dibbena cakkhunā vā passanto nāmarūpaṃyeva dakkhati niccato sukhato attato, na tesaṃ dhammānaṃ samudayaṃ vā atthaṅgamaṃ vā assādaṃ vā ādīnavaṃ vā nissaraṇaṃ vā dakkhatīti – passaṃ naro dakkhati nāmarūpaṃ.

Disvāna vā ñāyati tānimevāti. Disvāti paracittañāṇena vā disvā, pubbenivāsānussatiñāṇena vā disvā, maṃsacakkhunā vā disvā, dibbena cakkhunā vā disvā, nāmarūpaṃyeva disvā ñāyati niccato sukhato attato, na tesaṃ dhammānaṃ samudayaṃ vā atthaṅgamaṃ vā assādaṃ vā ādīnavaṃ vā nissaraṇaṃ vā ñāyatīti – disvāna vā ñāyati tānimeva.

Kāmaṃ bahuṃ passatu appakaṃ vāti. Kāmaṃ bahukaṃ vā passanto nāmarūpaṃ appakaṃ vā niccato sukhato attatoti – kāmaṃ bahuṃ passatu appakaṃ vā.

Na hi tena suddhiṃ kusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā paracittañāṇena vā pubbenivāsānussatiñāṇena vā maṃsacakkhunā vā dibbena cakkhunā vā nāmarūpadassanena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti – na hi tena suddhiṃ kusalā vadanti.

Tenāha bhagavā –

‘‘Passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñāyati tānimeva;

Kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadantī’’ti.

145.

Nivissavādī na hi subbināyo, pakappitā diṭṭhipurekkharāno;

Yaṃ nissito tattha subhaṃ vadāno, suddhiṃ vado tattha tathaddasā so.

Nivissavādī na hi subbināyoti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti nivissavādī, ‘‘asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti – nivissavādī. Na hi subbināyoti. Nivissavādī dubbinayo duppaññāpayo [duppaññāpiyo (sī.) evamīdisesu ṭhānesu] dunnijjhāpayo duppekkhāpayo duppasādayoti – nivissavādī na hi subbināyo.

Pakappitā diṭṭhipurekkharānoti. Kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhiṃ purekkhato katvā carati. Diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo diṭṭhiyā parivārito caratīti – pakappitā diṭṭhipurekkharāno.

Yaṃ nissito tattha subhaṃ vadānoti. Yaṃ nissitoti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito ānissito allīno upagato ajjhosito adhimuttoti – yaṃ nissito. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Subhaṃ vadānoti subhavādo sobhanavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti – yaṃ nissito tattha subhaṃ vadāno.

Suddhiṃ vado tattha tathaddasā soti. Suddhivādo visuddhivādo parisuddhivādo vodātavādo parivodātavādo. Atha vā suddhidassano visuddhidassano parisuddhidassano vodātadassano parivodātadassanoti – suddhiṃ vādo. Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā tathaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti addassa adakkhi apassi paṭivijjhīti – suddhiṃ vādo tattha tathaddasā so.

Tenāha bhagavā –

‘‘Nivissavādī na hi subbināyo, pakappitā diṭṭhipurekkharāno;

Yaṃ nissito tattha subhaṃ vadāno, suddhiṃ vado tattha tathaddasā so’’ti.

146.

Na brāhmaṇo kappamupeti saṅkhā, na diṭṭhisārī napi ñāṇabandhu;

Ñatvā ca so sammutiyo puthujjā, upekkhatī uggahaṇanti maññe.

Na brāhmaṇo kappamupeti saṅkhāti. ti paṭikkhepo. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmā. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Saṅkhā vuccati ñāṇaṃ. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Na brāhmaṇo kappamupeti saṅkhāti. Brāhmaṇo saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. ‘‘Sabbe saṅkhārā aniccā… sabbe saṅkhārā dukkhā…pe… yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’ntntti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā taṇhākappaṃ vā diṭṭhikappaṃ vā neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti – na brāhmaṇo kappamupeti saṅkhā.

Na diṭṭhisārī napi ñāṇabandhūti. Tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti – na diṭṭhisārī. Napi ñāṇabandhūti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā taṇhābandhuṃ vā diṭṭhibandhuṃ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti – na diṭṭhisārī napi ñāṇabandhu.

Ñatvā ca so sammutiyo puthujjāti. Ñatvāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. ‘‘Sabbe saṅkhārā aniccā’’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – ñatvā ca so. Sammutiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisammutiyo. Puthujjāti puthujjanehi janitā vā tā sammutiyoti – puthujjā. Puthu nānājanehi janitā vā sammutiyoti puthujjāti – ñatvā ca so sammutiyo puthujjā.

Upekkhatī uggahaṇanti maññeti. Aññe taṇhāvasena diṭṭhivasena gaṇhanti parāmasanti abhinivisanti. Arahā upekkhati na gaṇhāti na parāmasati nābhinivisatīti – upekkhatī uggahaṇanti maññe.

Tenāha bhagavā –

‘‘Na brāhmaṇo kappamupeti saṅkhā, na diṭṭhisārī napi ñāṇabandhu;

Ñatvā ca so sammutiyo puthujjā, upekkhatī uggahaṇanti maññe’’ti.

147.

Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;

Santo asantesu upekkhako so, anuggaho uggahaṇanti maññe.

Vissajja ganthāni munīdha loketi. Ganthāti cattāro ganthā – abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Attano diṭṭhiyā rāgo abhijjhā kāyagantho, paravādesu āghāto appaccayo byāpādo kāyagantho, attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmasati sīlabbataparāmāso kāyagantho, attano diṭṭhiṃ abhiniveso kāyagantho idaṃsaccābhiniveso kāyagantho. Vissajjāti ganthe vossajjitvā vissajja. Atha vā ganthe gadhite ganthite [gathite gaṇṭhite (bahūsu) suddhaṭṭhakasutte sattamagāthāvaṇṇanā oloketabbā] bandhe vibandhe ābandhe [baddhe vibaddhe ābaddhe (sī.)] lagge laggite palibuddhe bandhane phoṭayitvā vissajja. Yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ vissajjaṃ karonti vikopenti; evameva ganthe vossajjitvā vissajja. Atha vā ganthe gathite gaṇṭhite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā vissajja. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Idhāti imissā diṭṭhiyā…pe… imasmiṃ manussaloketi – vissajja ganthāni munīdha loke.

Vivādajātesu na vaggasārīti. Vivādajātesu sañjātesu nibbattesu abhinibbattesu pātubhūtesu [vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte (sī. ka.)] chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu bhayāgatiṃ gacchantesu mohāgatiṃ gacchantesu na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na bhayāgatiṃ gacchati, na mohāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyatīti – vivādajātesu na vaggasārī.

Santo asantesu upekkhako soti. Santoti rāgassa santattā santo, dosassa santattā santo, mohassa santattā santo…pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo. Asantesūti asantesu anupasantesu avūpasantesu anibbutesu appaṭipassaddhesūti – santo asantesu. Upekkhako soti arahā chaḷaṅgupekkhāya samannāgato cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… kālaṃ kaṅkhati bhāvito santoti – santo asantesu upekkhako so.

Anuggaho uggahaṇanti maññeti. Aññe taṇhāvasena diṭṭhivasena gaṇhante parāmasante abhinivisante. Arahā upekkhati na gaṇhāti na parāmasati nābhinivisatīti – anuggaho uggahaṇanti maññe.

Tenāha bhagavā –

‘‘Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;

Santo asantesu upekkhako so, anuggaho uggahaṇanti maññe’’ti.

148.

Pubbāsave hitvā nave akubbaṃ, na chandagū nopi nivissavādī;

Sa vippamutto diṭṭhigatehi dhīro, na limpati loke anattagarahī.

Pubbāsave hitvā nave akubbanti. Pubbāsavā vuccanti atītā rūpavedanāsaññāsaṅkhāraviññāṇā. Atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese hitvā cajitvā pariccajitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – pubbāsave hitvā. Nave akubbanti navā vuccanti paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā. Paccuppanne saṅkhāre ārabbha chandaṃ [khantiṃ (ka.)] akubbamāno pemaṃ akubbamāno rāgaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti – pubbāsave hitvā nave akubbaṃ.

Na chandagū nopi nivissavādīti. Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati na saṃharīyatīti – na chandagū. Nopi nivissavādīti ‘‘sassato loko, idameva saccaṃ moghamañña’’nti na nivissavādī…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti na nivissavādīti – na chandagū nopi nivissavādī.

Sa vippamutto diṭṭhigatehi dhīroti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhigatehi vippamutto visaññutto vimariyādikatena cetasā viharati. Dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – sa vippamutto diṭṭhigatehi dhīro.

Na limpati loke anattagarahīti. Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo …pe… ayaṃ diṭṭhilepo. Tassa taṇhālepo pahīno, diṭṭhilepo paṭinissaṭṭho; tassa taṇhālepassa pahīnattā, diṭṭhilepassa paṭinissaṭṭhattā apāyaloke na limpati, manussaloke na limpati, devaloke na limpati, khandhaloke na limpati, dhātuloke na limpati, āyatanaloke na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – na limpati loke.

Anattagarahīti dvīhi kāraṇehi attānaṃ garahati – katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca attānaṃ garahati? ‘‘Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita’’nti attānaṃ garahati. ‘‘Kataṃ me vacīduccaritaṃ…pe… kataṃ me manoduccaritaṃ … kato me pāṇātipāto…pe… katā me micchādiṭṭhi, akatā me sammādiṭṭhī’’ti attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati.

Atha vā ‘‘sīlesumhi na paripūrakārī’’ti attānaṃ garahati. ‘‘Indriyesumhi aguttadvāro’’ti… ‘‘bhojanemhi amattaññū’’ti… ‘‘jāgariyamhi ananuyutto’’ti… ‘‘na satisampajaññenāmhi samannāgato’’ti… ‘‘abhāvitā me cattāro satipaṭṭhānā’’ti… ‘‘abhāvitā me cattāro sammappadhānā’’ti… ‘‘abhāvitā me cattāro iddhipādā’’ti… ‘‘abhāvitāni me pañcindriyānī’’ti… ‘‘abhāvitāni me pañca balānī’’ti… ‘‘abhāvitā me satta bojjhaṅgā’’ti… ‘‘abhāvito me ariyo aṭṭhaṅgiko maggo’’ti… ‘‘dukkhaṃ me apariññāta’’nti… ‘‘dukkhasamudayo me appahīno’’ti… ‘‘maggo me abhāvito’’ti… ‘‘nirodho me asacchikato’’ti attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Evaṃ attagarahī. Tayidaṃ kammaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamāno anattagarahīti – na limpati loke anattagarahī.

Tenāha bhagavā –

‘‘Pubbāsave hitvā nave akubbaṃ, na chandagū nopi nivissavādī;

Sa vippamutto diṭṭhigatehi dhīro, na limpati loke anattagarahī’’ti.

149.

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyo.[iti bhagavā]

Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti. Senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo… doso… moho… kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā… sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṃ bhagavatā –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati…pe…;

Na naṃ asuro jināti, jetvāva labhate sukha’’nti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā – so vuccati visenibhūto. So diṭṭhe visenibhūto, sute… mute … viññāte visenibhūtoti – sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā.

Sa pannabhāro muni vippamuttoti. Bhārāti tayo bhārā – khandhabhāro, kilesabhāro, abhisaṅkhārabhāro. Katamo khandhabhāro? Paṭisandhiyā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ayaṃ khandhabhāro. Katamo kilesabhāro? Rāgo doso moho…pe… sabbākusalābhisaṅkhārā – ayaṃ kilesabhāro. Katamo abhisaṅkhārabhāro? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro – ayaṃ abhisaṅkhārabhāro. Yato khandhabhāro ca kilesabhāro ca abhisaṅkhārabhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, so vuccati pannabhāro patitabhāro oropitabhāro samoropitabhāro nikkhittabhāro paṭipassaddhabhāro.

Munīti monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Tena ñāṇena samannāgato muni monappatto.

Tīṇi moneyyāni – kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ [tividhakāyaduccaritānaṃ (ka.) mahāni. 14] pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ – idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ, vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ – idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ – idaṃ manomoneyyaṃ.

‘‘Kāyamuniṃ vācāmuniṃ, manomunimanāsavaṃ;

Muniṃ moneyyasampannaṃ, āhu sabbappahāyinaṃ.

‘‘Kāyamuniṃ vācāmuniṃ, manomunimanāsavaṃ;

Muniṃ moneyyasampannaṃ, āhu ninhātapāpaka’’nti [ninahātapāpakanti (sī.)].

Imehi tīhi moneyyehi dhammehi samannāgatā cha munino [munayo (sī. syā. ka.)] – agāramunino, anagāramunino, sekhamunino, asekhamunino, paccekamunino, munimuninoti [munimunino (sī. syā. ka.) mahāni. 14]. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā – ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā – ime anagāramunino. Satta sekhā sekhamunino, arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

‘‘Na monena muni hoti, mūḷharūpo aviddasu;

Yo ca tulaṃva paggayha, varamādāya paṇḍito.

‘‘Pāpāni parivajjeti, sa muni tena so muni;

Yo munāti ubho loke, muni tena pavuccati.

‘‘Asatañca satañca ñatvā dhammaṃ, ajjhattaṃ bahiddhā ca sabbaloke;

Devamanussehi pūjito yo, saṅgajālamaticca so muni’’.

Vippamuttoti munino rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ… mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ…pe… sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti – sa pannabhāro muni vippamutto.

Na kappiyo nūparato na patthiyoti bhagavāti. Kappāti dve kappā – taṇhākappo ca diṭṭhikappo ca…pe… ayaṃ taṇhākappo…pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho; taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti – na kappiyo. Nūparatoti. Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṃ upādāya satta sekhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya āramanti viramanti paṭiviramanti, arahā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – na kappiyo nūparato. Na patthiyoti. Patthanā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā patthanā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati na patthiyo.

Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇḍakoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhāgī vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti – na kappiyo nūparato na patthiyo iti bhagavā.

Tenāha bhagavā –

‘‘Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyo’’.[iti bhagavāti]

Mahāviyūhasuttaniddeso terasamo.

14. Tuvaṭṭakasuttaniddeso

Atha tuvaṭṭakasuttaniddesaṃ vakkhati –

150.

Pucchāmi taṃ ādiccabandhu, [ādiccabandhū (sī. syā.)] vivekaṃ santipadañca mahesi [mahesiṃ (sī. syā.)] ;

Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñci.

Pucchāmi taṃ ādiccabandhūti. Pucchāti tisso pucchā – adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā. Katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati – ayaṃ adiṭṭhajotanā pucchā. Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati – ayaṃ diṭṭhasaṃsandanā pucchā. Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhando [saṃsayapakkhanno (sī. syā.)] hoti vimatipakkhando dveḷhakajāto, ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti so vimaticchedanatthāya pañhaṃ pucchati – ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.

Aparāpi tisso pucchā – manussapucchā, amanussapucchā, nimmitapucchā. Katamā manussapucchā? Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti – ayaṃ manussapucchā. Katamā amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāno pucchanti, devatāyo pucchanti – ayaṃ amanussapucchā. Katamā nimmitapucchā? Yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ taṃ so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati, bhagavā tassa [natthi sī. syā. potthakesu] visajjeti – ayaṃ nimmitapucchā. Imā tisso pucchā.

Aparāpi tisso pucchā – attatthapucchā, paratthapucchā, ubhayatthapucchā. Aparāpi tisso pucchā – diṭṭhadhammikatthapucchā, samparāyikatthapucchā, paramatthapucchā. Aparāpi tisso pucchā – anavajjatthapucchā, nikkilesatthapucchā [nikkhepatthapucchā (sī. ka.)], vodānatthapucchā. Aparāpi tisso pucchā – atītapucchā, anāgatapucchā, paccuppannapucchā. Aparāpi tisso pucchā – ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā. Aparāpi tisso pucchā – kusalapucchā, akusalapucchā, abyākatapucchā. Aparāpi tisso pucchā – khandhapucchā, dhātupucchā, āyatanapucchā. Aparāpi tisso pucchā – satipaṭṭhānapucchā, sammappadhānapucchā, iddhipādapucchā. Aparāpi tisso pucchā – indriyapucchā, balapucchā, bojjhaṅgapucchā. Aparāpi tisso pucchā – maggapucchā, phalapucchā, nibbānapucchā.

Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ, ‘‘kathayassu me’’ti – pucchāmi taṃ. Ādiccabandhūti. Ādicco vuccati sūriyo [suriyo (sī. syā.)]. Sūriyo gotamo gottena, bhagavāpi gotamo gottena, bhagavā sūriyassa gottañātako gottabandhu; tasmā buddho ādiccabandhūti – pucchāmi taṃ ādiccabandhu.

Vivekaṃ santipadañca mahesīti. Vivekāti tayo vivekā – kāyaviveko, cittaviveko, upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ kāyena vivittena viharati. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti – ayaṃ kāyaviveko.

Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti, tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti, catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti, ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Anāgāmissa anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā, tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti – ayaṃ cittaviveko.

Katamo upadhiviveko? Upadhi vuccati kilesā ca khandhā ca abhisaṅkhārā ca. Upadhiviveko vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ – ayaṃ upadhiviveko. Kāyaviveko ca vivekaṭṭhakāyānaṃ [vūpakaṭṭhakāyānaṃ (sī.)] nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānapattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. Santīti ekena ākārena santipi santipadampi taṃyeva amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Vuttañhetaṃ bhagavatā – ‘‘santametaṃ padaṃ, paṇītametaṃ padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna’’nti. Atha aparena ākārena ye dhammā santādhigamāya santiphusanāya santisacchikiriyāya saṃvattanti, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo – ime vuccanti santipadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ.

Mahesīti mahesi bhagavā. Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi, mahantaṃ samādhikkhandhaṃ…pe… mahantaṃ paññākkhandhaṃ… mahantaṃ vimuttikkhandhaṃ… mahantaṃ vimuttiñāṇadassanakkhandhaṃ esī gavesī pariyesīti mahesi; mahato tamokāyassa padālanaṃ, mahato vipallāsassa bhedanaṃ, mahato taṇhāsallassa abbahanaṃ [abbūhanaṃ (sī. syā.), abbhuhanaṃ (ka.)], mahato diṭṭhisaṅghātassa viniveṭhanaṃ, mahato mānadhajassa papātanaṃ [pavāhanaṃ (syā.)], mahato abhisaṅkhārassa vūpasamaṃ, mahato oghassa nittharaṇaṃ, mahato bhārassa nikkhepanaṃ, mahato saṃsāravaṭṭassa upacchedaṃ, mahato santāpassa nibbāpanaṃ, mahato pariḷāhassa paṭipassaddhiṃ, mahato dhammadhajassa ussāpanaṃ esī gavesī pariyesīti mahesi, mahante satipaṭṭhāne mahante sammappadhāne mahante iddhipāde mahantāni indriyāni mahantāni balāni mahante bojjhaṅge mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ mahantaṃ paramatthaṃ amataṃ nibbānaṃ esī gavesī pariyesīti mahesi; mahesakkhehi vā sattehi esito gavesito pariyesito kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo kahaṃ narāsabhoti mahesīti – vivekaṃ santipadañca mahesi.

Kathaṃ disvā nibbāti bhikkhūti. Kathaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā attano rāgaṃ nibbāpeti, dosaṃ nibbāpeti, mohaṃ nibbāpeti, kodhaṃ…pe… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe darathe… sabbe pariḷāhe… sabbe santāpe … sabbākusalābhisaṅkhāre nibbāpeti sameti upasameti vūpasameti paṭipassambheti. Bhikkhūti puthujjanakalyāṇako vā bhikkhu sekho vā bhikkhūti – kathaṃ disvā nibbāti bhikkhu.

Anupādiyāno lokasmiṃ kiñcīti. Catūhi upādānehi anupādiyamāno agaṇhayamāno aparāmasamāno anabhinivisamāno. Lokasminti apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke. Kiñcīti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagatanti – anupādiyāno lokasmiṃ kiñci.

Tenāha so nimmito –

‘‘Pucchāmi taṃ ādiccabandhu, vivekaṃ santipadañca mahesi;

Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñcī’’ti.

151.

Mūlaṃ papañcasaṅkhāya, [iti bhagavā]

Mantā asmīti sabbamuparundhe [sabbamuparuddhe (syā.)] ;

Yā kāci taṇhā ajjhattaṃ, tāsaṃ vinayā sadā sato sikkhe.

Mūlaṃ papañcasaṅkhāya, [iti bhagavā] mantā asmīti sabbamuparundheti. Papañcāyeva papañcasaṅkhā. Taṇhāpapañcasaṅkhā diṭṭhipapañcasaṅkhā. Katamaṃ taṇhāpapañcassa mūlaṃ? Avijjāmūlaṃ, ayonisomanasikāro mūlaṃ, asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ – idaṃ taṇhāpapañcassa mūlaṃ. Katamaṃ diṭṭhipapañcassa mūlaṃ? Avijjāmūlaṃ, ayonisomanasikāro mūlaṃ, asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ – idaṃ diṭṭhipapañcassa mūlaṃ.

Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇḍakoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhāgī vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti – mūlaṃ papañcasaṅkhāya iti bhagavā.

Mantā asmīti sabbamuparundheti. Mantā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Asmīti rūpe asmīti māno asmīti chando asmīti anusayo; vedanāya… saññāya… saṅkhāresu… viññāṇe asmīti māno asmīti chando asmīti anusayoti. Mūlaṃ papañcasaṅkhāya iti bhagavā. Mantā asmīti sabbamuparundheti. Papañcasaṅkhāya mūlañca asmimānañca mantāya sabbaṃ rundheyya uparundheyya nirodheyya vūpasameyya atthaṅgameyya paṭipassambheyyāti – mūlaṃ papañcasaṅkhāya iti bhagavā, mantā asmīti sabbamuparundhe.

Yā kāci taṇhā ajjhattanti. Yā kācīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – yā kācīti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Ajjhattanti ajjhattasamuṭṭhānā vā [ajjhattaṃ samuṭṭhāti (syā.)] sā taṇhāti – ajjhattaṃ. Atha vā ajjhattikaṃ vuccati cittaṃ. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Cittena sā taṇhā sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇātipi ajjhattanti – yā kāci taṇhā ajjhattaṃ.

Tāsaṃ vinayā sadā sato sikkheti. Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ, satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmigajātaṃ avīcisantatisahitaṃ phusitaṃ, purebhattaṃ pacchābhattaṃ, purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ, kāḷe juṇhe, vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte…pe… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehipi catūhi kāraṇehi sato – asati parivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satipaṭipakkhānaṃ dhammānaṃ hatattā sato, satinimittānaṃ asammuṭṭhattā sato. Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccorohanatāya sato. Aparehipi catūhi kāraṇehi sato – sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati, sati saraṇatā dhāraṇatā apilāpanatā asammussanatā, sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo – ayaṃ vuccati sati. Imāya satiyā upeto samupeto, upagato samupagato, upapanno samupapanno, samannāgato so vuccati sato.

Sikkheti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho… mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā – ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘‘upekkhako satimā sukhavihārī’’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati – ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti – ayaṃ adhipaññāsikkhā.

Tāsaṃ vinayā sadā sato sikkheti. Tāsaṃ taṇhānaṃ vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya; imā tisso sikkhāyo āvajjanto sikkheyya, pajānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – tāsaṃ vinayā sadā sato sikkhe.

Tenāha bhagavā –

‘‘Mūlaṃ papañcasaṅkhāya, [iti bhagavā]

Mantā asmīti sabbamuparundhe;

Yā kāci taṇhā ajjhattaṃ, tāsaṃ vinayā sadā sato sikkhe’’ti.

152.

Yaṃ kiñci dhammamabhijaññā, ajjhattaṃ atha vāpi bahiddhā;

Na tena thāmaṃ kubbetha, na hi sā nibbuti sataṃ vuttā.

Yaṃ kiñci dhammamabhijaññā ajjhattanti. Yaṃ kiñci attano guṇaṃ jāneyya kusale vā dhamme abyākate vā dhamme. Katame attano guṇā? Uccā kulā pabbajito vā assaṃ [assa (syā.)], mahābhogakulā pabbajito vā assaṃ, uḷārabhogakulā pabbajito vā assaṃ, ñāto yasassī sagahaṭṭhapabbajitānanti vā assaṃ, lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā assaṃ, suttantiko vā assaṃ, vinayadharo vā assaṃ, dhammakathiko vā assaṃ, āraññiko vā assaṃ, piṇḍapātiko vā assaṃ, paṃsukūliko vā assaṃ, tecīvariko vā assaṃ, sapadānacāriko vā assaṃ, khalupacchābhattiko vā assaṃ, nesajjiko vā assaṃ, yathāsanthatiko vā assaṃ, paṭhamassa jhānassa lābhīti vā assaṃ, dutiyassa jhānassa lābhīti vā assaṃ, tatiyassa jhānassa lābhīti vā assaṃ, catutthassa jhānassa lābhīti vā assaṃ, ākāsānañcāyatanasamāpattiyā lābhīti vā assaṃ, viññāṇañcāyatanasamāpattiyā… ākiñcaññāyatanasamāpattiyā… nevasaññānāsaññāyatanasamāpattiyā lābhīti vā assaṃ – ime vuccanti attano guṇā. Yaṃ kiñci attano guṇaṃ jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti – yaṃ kiñci dhammamabhijaññā ajjhattaṃ. Atha vāpi bahiddhāti. Upajjhāyassa vā ācariyassa vā te guṇā assūti [assūti ajjhattaṃ (bahūsu)] – atha vāpi bahiddhā.

Na tena thāmaṃ kubbethāti. Attano vā guṇena paresaṃ vā guṇena thāmaṃ na kareyya, thambhaṃ na kareyya, mānaṃ na kareyya, unnatiṃ na kareyya, unnamaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti – na tena thāmaṃ kubbetha.

Na hi sā nibbuti sataṃ vuttāti. Satānaṃ santānaṃ sappurisānaṃ buddhānaṃ buddhasāvakānaṃ paccekabuddhānaṃ sā nibbutīti na vuttā na pavuttā na ācikkhitā na desitā na paññapitā na paṭṭhapitā na vivaṭā na vibhattā na uttānīkatā nappakāsitāti – na hi sā nibbuti sataṃ vuttā.

Tenāha bhagavā –

‘‘Yaṃ kiñci dhammamabhijaññā, ajjhattaṃ atha vāpi bahiddhā;

Na tena thāmaṃ kubbetha, na hi sā nibbuti sataṃ vuttā’’ti.

153.

Seyyo na tena maññeyya, nīceyyo atha vāpi sarikkho;

Phuṭṭho anekarūpehi, nātumānaṃ vikappayaṃ tiṭṭhe.

Seyyo na tena maññeyyāti. ‘‘Seyyohamasmī’’ti atimānaṃ na janeyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti – seyyo na tena maññeyya.

Nīceyyo atha vāpi sarikkhoti. ‘‘Hīnohamasmī’’ti omānaṃ na janeyya jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. ‘‘Sadisohamasmī’’ti mānaṃ na janeyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti – nīceyyo atha vāpi sarikkho.

Phuṭṭho anekarūpehīti. Anekavidhehi ākārehi phuṭṭho pareto samohito samannāgatoti – phuṭṭho anekarūpehi.

Nātumānaṃ vikappayaṃ tiṭṭheti. Ātumā vuccati attā. Attānaṃ kappento vikappento vikappaṃ āpajjanto na tiṭṭheyyāti – nātumānaṃ vikappayaṃ tiṭṭhe.

Tenāha bhagavā –

‘‘Seyyo na tena maññeyya, nīceyyo atha vāpi sarikkho;

Phuṭṭho anekarūpehi, nātumānaṃ vikappayaṃ tiṭṭhe’’ti.

154.

Ajjhattamevupasame, na aññato bhikkhu santimeseyya;

Ajjhattaṃ upasantassa, natthi attā [attaṃ (syā.)] kuto nirattā [nirattaṃ (syā.)] vā.

Ajjhattamevupasameti. Ajjhattaṃ rāgaṃ sameyya, dosaṃ sameyya, mohaṃ sameyya, kodhaṃ…pe… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ … mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe darathe… sabbe pariḷāhe… sabbe santāpe… sabbākusalābhisaṅkhāre sameyya upasameyya vūpasameyya nibbāpeyya paṭipassambheyyāti – ajjhattamevupasame.

Na aññato bhikkhu santimeseyyāti. Aññato asuddhimaggena, micchāpaṭipadāya, aniyyānapatena, aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi, aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭipassaddhiṃ na eseyya na gaveseyya na pariyeseyyāti – na aññato bhikkhu santimeseyya.

Ajjhattaṃ upasantassāti. Ajjhattaṃ rāgaṃ santassa, dosaṃ santassa, mohaṃ santassa…pe… sabbākusalābhisaṅkhāre santassa upasantassa vūpasantassa nibbutassa paṭipassaddhiyāti – ajjhattaṃ upasantassa.

Natthi attā kuto nirattā vāti. Natthīti paṭikkhepo. Attāti attadiṭṭhi natthi; nirattāti ucchedadiṭṭhi natthi. Attāti gahitaṃ natthi; nirattāti muñcitabbaṃ natthi. Yassatthi gahitaṃ, tassatthi muñcitabbaṃ. Tassa gahitaṃ gāhaṃ muñcanaṃ samatikkanto arahā vuddhipārihānivītivatto. So vuṭṭhavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro, natthi tassa punabbhavoti – natthi attā kuto nirattā vā.

Tenāha bhagavā –

‘‘Ajjhattamevupasame, na aññato bhikkhu santimeseyya;

Ajjhattaṃ upasantassa, natthi attā kuto nirattā vā’’ti.

155.

Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hoti;

Evaṃ ṭhito anejassa, ussadaṃ bhikkhu na kareyya [kare (sī.)] kuhiñci.

Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hotīti. Samuddo caturāsītiyojanasahassāni ubbedhena gambhīro. Heṭṭhā cattārīsayojanasahassāni udakaṃ macchakacchapehi kampati. Upari cattārīsayojanasahassāni udakaṃ vātehi kampati. Majjhe cattārīsayojanasahassāni udakaṃ na kampati na vikampati na calati na vedhati nappavedhati na sampavedhati. Anerito aghaṭṭito acalito aluḷito abhanto vūpasanto tatra ūmi no jāyati, ṭhito hoti samuddoti. Evampi majjhe yathā samuddassa ūmi no jāyatī ṭhito hoti.

Atha vā sattannaṃ pabbatānaṃ antarikāsu sattasīdantarā mahāsamuddā. [sīdantarasamuddo (syā.)] Tatra udakaṃ na kampati na vikampati na calati na vedhati nappavedhati na sampavedhati. Anerito aghaṭṭito acalito aluḷito abhanto vūpasanto tatra ūmi no jāyati, ṭhito hoti samuddoti. Evampi majjhe yathā samuddassa ūmi no jāyatī ṭhito hoti.

Evaṃ ṭhito anejassāti. Evanti opammasampaṭipādanaṃ. Ṭhitoti lābhepi na kampati, alābhepi na kampati, yasepi na kampati, ayasepi na kampati, pasaṃsāyapi na kampati, nindāyapi na kampati, sukhepi na kampati, dukkhepi na kampati na vikampati na calati na vedhati nappavedhati na sampavedhatīti – evaṃ ṭhito. Anejassāti ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā ucchinnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo; so lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhati na sampavedhatīti – evaṃ ṭhito anejassa.

Ussadaṃ bhikkhu na kareyya kuhiñcīti. Ussadāti sattussadā – rāgussadaṃ [rāgussado (syā.)], dosussadaṃ, mohussadaṃ, mānussadaṃ, diṭṭhussadaṃ, kilesussadaṃ, kammussadaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya. Kuhiñcīti kuhiñci kismiñci katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – ussadaṃ bhikkhu na kareyya kuhiñci.

Tenāha bhagavā –

‘‘Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hoti;

Evaṃ ṭhito anejassa, ussadaṃ bhikkhu na kareyya kuhiñcī’’ti.

156.

Akittayī vivaṭacakkhu, sakkhidhammaṃ parissayavinayaṃ;

Paṭipadaṃ vadehi bhaddante, pātimokkhaṃ atha vāpi samādhiṃ.

Akittayī vivaṭacakkhūti. Akittayīti kittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti – akittayi [akittayīti akittayi parikittayi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānimakāsi pakāsesīti akittayi (syā.)]. Vivaṭacakkhūti bhagavā pañcahi cakkhūhi vivaṭacakkhu – maṃsacakkhunāpi vivaṭacakkhu, dibbena cakkhunāpi vivaṭacakkhu, paññācakkhunāpi vivaṭacakkhu, buddhacakkhunāpi vivaṭacakkhu, samantacakkhunāpi vivaṭacakkhu.

Kathaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu? Maṃsacakkhumhipi bhagavato pañca vaṇṇā saṃvijjanti – nīlo ca vaṇṇo, pītako ca vaṇṇo, lohitako ca vaṇṇo, kaṇho ca vaṇṇo, odāto ca vaṇṇo. Akkhilomāni ca bhagavato yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ umāpupphasamānaṃ [ummāpupphasamānaṃ (sī. ka.), ummārapupphasamānaṃ (syā.)]. Tassa parato pītakaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ. Ubhayato ca akkhikūṭāni bhagavato lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamānāni. Majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ addāriṭṭhakasamānaṃ [aḷāriṭṭhakasamānaṃ (syā.)]. Tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhitārakasamānaṃ. Tena bhagavā pākatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva rattiñca. Yadā hipi caturaṅgasamannāgato andhakāro hoti. Sūriyo vā atthaṅgato hoti. Kāḷapakkho ca uposatho hoti. Tibbo ca vanasaṇḍo hoti. Mahā ca kāḷamegho [akālamegho (syā.)] abbhuṭṭhito hoti. Evarūpepi caturaṅgasamannāgate andhakāre samantā yojanaṃ passati. Natthi so kuṭṭo [kuḍḍo (sī.)] vā kavāṭaṃ vā pākāro vā pabbato vā gaccho vā latā vā āvaraṇaṃ rūpānaṃ dassanāya. Ekañce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya. Taññeva tilaphalaṃ uddhareyya. Evaṃ parisuddhaṃ bhagavato pākatikaṃ maṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu.

Kathaṃ bhagavā dibbena cakkhunāpi vivaṭacakkhu? Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti – ‘‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate; yathākammūpage satte pajānāti. Ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya, dvepi lokadhātuyo passeyya, tissopi lokadhātuyo passeyya, catassopi lokadhātuyo passeyya, pañcapi lokadhātuyo passeyya, dasapi lokadhātuyo passeyya, vīsampi lokadhātuyo passeyya, tiṃsampi lokadhātuyo passeyya, cattālīsampi lokadhātuyo passeyya, paññāsampi lokadhātuyo passeyya, satampi lokadhātuyo passeyya, sahassimpi cūḷanikaṃ lokadhātuṃ passeyya, dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya, tisahassimpi lokadhātuṃ passeyya, mahāsahassimpi [tisahassiṃ mahāsahassimpi (sī. ka.)] lokadhātuṃ passeyya. Yāvatakaṃ vā pana ākaṅkheyya tāvatakaṃ passeyya. Evaṃ parisuddhaṃ bhagavato dibbacakkhu. Evaṃ bhagavā dibbena cakkhunāpi vivaṭacakkhu.

Kathaṃ bhagavā paññācakkhunāpi vivaṭacakkhu? Bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā anijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. Natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atītaṃ anāgataṃ paccuppannaṃ [atītānāgatapaccuppannaṃ (syā.) mahāni. 69] upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi jānitabbaṃ [atthi dhammaṃ jānitabbaṃ (sī. ka.)] attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho, sabbaṃ taṃ [paramattho vā, sabbantaṃ (syā.)] antobuddhañāṇe parivattati.

Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti sabbaṃ vacīkammaṃ… sabbaṃ manokammaṃ… atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate paccuppanne appaṭihataṃ ñāṇaṃ. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ; neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino; evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ; neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ. Neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā.

Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati [parivattanti (ka.) pasūrasuttaniddese avasānepi].

Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti; evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati [parivattanti (ka.) pasūrasuttaniddese avasānepi]. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti; evameva yepi te sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti; buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā. Upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavā tattha atirocati yadidaṃ paññāyāti. Evaṃ bhagavā paññācakkhunāpi vivaṭacakkhu.

Kathaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu? Bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā anuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma tiṭṭhanti anupalittāni udakena; evameva bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante. Jānāti bhagavā – ‘‘ayaṃ puggalo rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito, ayaṃ vitakkacarito, ayaṃ saddhācarito, ayaṃ ñāṇacarito’’ti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti; dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati; mohacaritassa bhagavā puggalassa uddese paripucchāya kālena dhammassavane kālena dhammasākacchāya garusaṃvāse niveseti; vitakkacaritassa bhagavā puggalassa ānāpānassatiṃ ācikkhati; saddhācaritassa bhagavā puggalassa pasādanīyaṃ nimittaṃ ācikkhati buddhasubodhiṃ [buddhasubuddhataṃ (ka.)] dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca; attano ñāṇacaritassa bhagavā puggalassa ācikkhati vipassanānimittaṃ aniccākāraṃ dukkhākāraṃ anattākāraṃ.

‘‘Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko, avekkhassu jātijarābhibhūta’’nti.

Evaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu.

Kathaṃ bhagavā samantacakkhunāpi vivaṭacakkhu? Samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā sabbaññutañāṇena upeto samupeto upagato samupagato upapanno samupapanno samannāgato.

‘‘Na tassa adiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhū’’ti.

Evaṃ bhagavā samantacakkhunāpi vivaṭacakkhūti – akittayi vivaṭacakkhu.

Sakkhidhammaṃ parissayavinayanti. Sakkhidhammanti na itihitihaṃ, na itikirāya, na paramparāya, na piṭakasampadāya, na takkahetu, na nayahetu, na ākāraparivitakkena, na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammanti – sakkhidhammaṃ. Parissayavinayanti. Parissayāti dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā [gomahisā (syā.) mahāni. 5] hatthī ahi vicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho [ḍaho (sī. syā.) mahāni. 5] jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ [lohitaṃ pittaṃ (syā. ka.)] madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā – ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā – ime vuccanti paṭicchannaparissayā.

Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti – parissayā.

Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa – imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evampi parihānāya saṃvattantīti – parissayā.

Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti; evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā – ‘‘sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti [samudācārenti (sī.)] naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā … manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī’’ti. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā – ‘‘tayome, bhikkhave, antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalo [antarāmalaṃ (sī. ka.) itivu. 88] antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko; doso, bhikkhave…pe… moho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā’’ti.

‘‘Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhantamaṃ [andhatamaṃ (syā.) itivu. 88] tadā hoti, yaṃ lobho sahate naraṃ.

‘‘Anatthajanano doso, doso cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;

Andhantamaṃ tadā hoti, yaṃ doso sahate naraṃ.

‘‘Anatthajanano moho, moho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;

Andhantamaṃ tadā hoti, yaṃ moho sahate nara’’nti.

Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā – ‘‘tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya; doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya.

‘‘Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;

Hiṃsanti attasambhūtā, tacasāraṃva samphala’’nti.

Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Rāgo ca doso ca ito nidānā, aratī ratī lomahaṃso itojā;

Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī’’ti.

Evampi tatrāsayāti – parissayā.

Parissayavinayanti parissayavinayaṃ parissayappahānaṃ parissayavūpasamaṃ parissayapaṭinissaggaṃ parissayapaṭipassaddhiṃ amataṃ nibbānanti – sakkhidhammaṃ parissayavinayaṃ.

Paṭipadaṃ vadehi bhaddanteti. Paṭipadaṃ vadehi – sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ aviruddhapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti – paṭipadaṃ vadehi. Bhaddanteti so nimmito buddhaṃ bhagavantaṃ ālapati. Atha vā yaṃ tvaṃ dhammaṃ ācikkhasi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi sabbaṃ taṃ sundaraṃ bhaddakaṃ kalyāṇaṃ anavajjaṃ sevitabbanti – paṭipadaṃ vadehi bhaddante.

Pātimokkhaṃ atha vāpi samādhinti. Pātimokkhanti sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Atha vāpi samādhinti yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhatamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhīti – pātimokkhaṃ atha vāpi samādhiṃ.

Tenāha so nimmito –

‘‘Akittayī vivaṭacakkhu, sakkhidhammaṃ parissayavinayaṃ;

Paṭipadaṃ vadehi bhaddante, pātimokkhaṃ atha vāpi samādhi’’nti.

157.

Cakkhūhi neva lolassa, gāmakathāya āvaraye sotaṃ;

Rase ca nānugijjheyya, na ca mamāyetha kiñci lokasmiṃ.

Cakkhūhi neva lolassāti. Kathaṃ cakkhuloloti? Idhekacco cakkhuloliyena samannāgato hoti – ‘‘adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabba’’nti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ [anavatthitacārikaṃ (sī. syā.)] anuyutto ca hoti rūpassa dassanāya. Evampi cakkhulolo hoti.

Atha vā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati hatthiṃ olokento, assaṃ olokento, rathaṃ olokento, pattiṃ olokento, itthiyo olokento, purise olokento, kumārake olokento, kumārikāyo olokento, antarāpaṇaṃ olokento, gharamukhāni olokento, uddhaṃ olokento, adho olokento, disāvidisaṃ vipekkhamāno gacchati. Evampi cakkhulolo hoti.

Atha vā bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi cakkhulolo hoti.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ – naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūṇaṃ [kumbhathūnaṃ (sī. syā. ka.)] sobhanakaṃ [sobhanagarakaṃ (sī. syā.)] caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ [mahisayuddhaṃ (sī. syā.)] usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā. Evampi cakkhulolo hoti.

Kathaṃ na cakkhulolo hoti? Idha bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati na hatthiṃ olokento, na assaṃ olokento, na rathaṃ olokento, na pattiṃ olokento, na itthiyo olokento, na purise olokento, na kumārake olokento, na kumārikāyo olokento, na antarāpaṇaṃ olokento, na gharamukhāni olokento, na uddhaṃ olokento, na adho olokento, na disāvidisāvipekkhamāno gacchati. Evampi na cakkhulolo hoti.

Atha vā bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Evampi na cakkhulolo hoti.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ ananuyuttā viharanti, seyyathidaṃ – naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ…pe… anīkadassanaṃ iti vā. Evarūpā visūkadassanā paṭivirato hoti. Evampi na cakkhulolo hoti.

Cakkhūhi neva lolassāti. Cakkhuloliyaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, cakkhuloliyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – cakkhūhi neva lolassa.

Gāmakathāya āvaraye sotanti. Gāmakathā vuccati bāttiṃsa tiracchānakathā, seyyathidaṃ – rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā yānakathā sayanakathā mālākathā gandhakathā ñātikathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā [itthikathā purisakathā (bahūsu)] sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā. Gāmakathāya āvaraye sotanti. Gāmakathāya sotaṃ āvareyya nivāreyya saṃvareyya rakkheyya gopeyya pidaheyya pacchindeyyāti – gāmakathāya āvaraye sotaṃ.

Rase ca nānugijjheyyāti. Rase cāti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambikaṃ kasāvo sādu asādu sītaṃ uṇhaṃ. Santeke samaṇabrāhmaṇā rasagiddhā; te jivhaggena rasaggāni pariyesantā āhiṇḍanti, te ambilaṃ labhitvā anambilaṃ pariyesanti, anambilaṃ labhitvā ambilaṃ pariyesanti…pe… sītaṃ labhitvā uṇhaṃ pariyesanti, uṇhaṃ labhitvā sītaṃ pariyesanti. Te yaṃ yaṃ labhitvā tena tena na tussanti, aparāparaṃ pariyesanti, manāpikesu rasesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā. Yassesā rasataṇhā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya…pe… anavajjatā ca phāsuvihāro cāti.

Yathā vaṇaṃ ālimpeyya yāvadeva āruhaṇatthāya [āruhanatthāya (ka.) purābhedasuttaniddese sattamagāthāvaṇṇanāyaṃ], yathā vā pana akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya, yathā vā puttamaṃsaṃ āhāraṃ āhāreyya yāvadeva kantārassa nittharaṇatthāya; evamevaṃ bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya…pe… anavajjatā ca phāsuvihāro cāti rasataṇhaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, rasataṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – rase ca nānugijjheyya.

Na ca mamāyetha kiñci lokasminti. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca …pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā cakkhuṃ na mamāyeyya na gaṇheyya na parāmaseyya nābhiniviseyya; sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ … ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ … atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme na mamāyeyya na gaṇheyya na parāmaseyya nābhiniviseyya. Kiñcīti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Lokasminti apāyaloke…pe… āyatanaloketi – na ca mamāyetha kiñci lokasmiṃ.

Tenāha bhagavā –

‘‘Cakkhūhi neva lolassa, gāmakathāya āvaraye sotaṃ;

Rase ca nānugijjheyya, na ca mamāyetha kiñci lokasmi’’nti.

158.

Phassena yadā phuṭṭhassa, paridevaṃ bhikkhu na kareyya kuhiñci;

Bhavañca nābhijappeyya, bheravesu ca na sampavedheyya.

Phassena yadā phuṭṭhassāti. Phassoti rogaphasso. Rogaphassena phuṭṭho pareto samohito samannāgato assa; cakkhurogena phuṭṭho pareto samohito samannāgato assa, sotarogena…pe… ghānarogena… jivhārogena… kāyarogena… sīsarogena… kaṇṇarogena… mukharogena… dantarogena… kāsena… sāsena… pināsena… ḍāhena… jarena… kucchirogena… mucchāya… pakkhandikāya… sūlāya… visūcikāya… kuṭṭhena… gaṇḍena… kilāsena… sosena… apamārena… dadduyā… kaṇḍuyā … kacchuyā… rakhasāya… vitacchikāya… lohitena… pittena… madhumehena… aṃsāya… piḷakāya… bhagandalena… pittasamuṭṭhānena ābādhena… semhasamuṭṭhānena ābādhena… vātasamuṭṭhānena ābādhena… sannipātikena ābādhena… utupariṇāmajena ābādhena… visamaparihārajena ābādhena… opakkamikena ābādhena… kammavipākajena ābādhena… sītena… uṇhena… jighacchāya… pipāsāya… uccārena… passāvena… ḍaṃsamakasavātātapasarīsapasamphassehi phuṭṭho pareto samohito samannāgato assāti – phassena yadā phuṭṭhassa.

Paridevaṃ bhikkhu na kareyya kuhiñcīti. Ādevaṃ paridevaṃ ādevanaṃ paridevanaṃ ādevitattaṃ paridevitattaṃ vācā palāpaṃ vippalāpaṃ lālappaṃ lālappāyanaṃ lālappāyitattaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – paridevaṃ bhikkhu na kareyya kuhiñci.

Bhavañca nābhijappeyyāti. Kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya na pajappeyya nābhijappeyyāti – bhavañca nābhijappeyya.

Bheravesu ca na sampavedheyyāti. Bheravāti ekenākārena bhayampi bheravampi taññeva. Vuttañhetaṃ bhagavatā – ‘‘etaṃ nūna taṃ bhayaṃ bheravaṃ na jahe āgacchatī’’ti. Bahiddhārammaṇaṃ vuttaṃ sīhā byagghā dīpī acchā taracchā kokā mahiṃsā assā hatthī ahi vicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā. Athāparena ākārena bhayaṃ vuccati ajjhattikaṃ cittasamuṭṭhānaṃ bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso, jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ [suṃsukābhayaṃ (syā.)] ājīvikabhayaṃ asilokabhayaṃ parisāya sārajjabhayaṃ madanabhayaṃ duggatibhayaṃ bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Bheravesu ca na sampavedheyyāti bherave passitvā vā suṇitvā vā na vedheyya na pavedheyya na sampavedheyya na taseyya na uttaseyya na paritaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīrū assa achambhī anutrāsī apalāyī, pahīnabhayabheravo vigatalomahaṃso vihareyyāti – bheravesu ca na sampavedheyya.

Tenāha bhagavā –

‘‘Phassena yadā phuṭṭhassa, paridevaṃ bhikkhu na kareyya kuhiñci;

Bhavañca nābhijappeyya, bheravesu ca na sampavedheyyā’’ti.

159.

Annānamatho pānānaṃ, khādanīyānamathopi vatthānaṃ;

Laddhā na sannidhiṃ kayirā, na ca parittase tāni alabhamāno.

Annānamatho pānānaṃ, khādanīyānamathopi vatthānanti. Annānanti odano kummāso sattu maccho maṃsaṃ. Pānānanti aṭṭha pānāni – ambapānaṃ, jambupānaṃ, cocapānaṃ, mocapānaṃ, madhupānaṃ, muddikapānaṃ, sālukapānaṃ, phārusakapānaṃ. Aparānipi aṭṭha pānāni – kosambapānaṃ, kolapānaṃ, badarapānaṃ, ghatapānaṃ, telapānaṃ, payopānaṃ, yāgupānaṃ, rasapānaṃ. Khādanīyānanti piṭṭhakhajjakaṃ, pūvakhajjakaṃ, mūlakhajjakaṃ, tacakhajjakaṃ, pattakhajjakaṃ, pupphakhajjakaṃ, phalakhajjakaṃ. Vatthānanti cha cīvarāni – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅganti – annānamatho pānānaṃ khādanīyānamathopi vatthānaṃ.

Laddhā na sannidhiṃ kayirāti. Laddhāti laddhā labhitvā adhigantvā vinditvā paṭilabhitvā na kuhanāya, na lapanāya, na nemittikatāya, na nippesikatāya, na lābhena lābhaṃ nijigīsanatāya [nijigiṃsanatāya (sī. syā.)], na kaṭṭhadānena, na veḷudānena, na pattadānena, na pupphadānena, na phaladānena, na sinānadānena, na cuṇṇadānena, na mattikādānena, na dantakaṭṭhadānena, na mukhodakadānena, na cāṭukamyatāya, na muggasūpyatāya [na muggasuppatāya (sī.), na muggasūpatāya (syā.)], na pāribhaṭayayatāya, na pīṭhamaddikatāya [piṭṭhimaṃsikatāya (sī.), piṭṭhimaddikatāya (ka.)], na vatthuvijjāya, na tiracchānavijjāya, na aṅgavijjāya, na nakkhattavijjāya, na dūtagamanena, na pahiṇagamanena, na jaṅghapesaniyena, na vejjakammena, na navakammena, na piṇḍapaṭipiṇḍakena, na dānānuppadānena dhammena samena laddhā labhitvā adhigantvā vinditvā paṭilabhitvāti – laddhā. Na sannidhiṃ kayirāti annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti – laddhā na sannidhiṃ kayirā.

Na ca parittase tāni alabhamānoti. Annaṃ vā na labhāmi, pānaṃ vā na labhāmi, vatthaṃ vā na labhāmi, kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānupaṭṭhākaṃ vā na labhāmi, ‘‘appaññātomhī’’ti na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīrū assa achambhī anutrāsī apalāyī, pahīnabhayabheravo vigatalomahaṃso vihareyyāti – na ca parittase tāni alabhamāno.

Tenāha bhagavā –

‘‘Annānamatho pānānaṃ, khādanīyānamathopi vatthānaṃ;

Laddhā na sannidhiṃ kayirā, na ca parittase tāni alabhamāno’’ti.

160.

Jhāyī na pādalolassa, virame kukkuccā nappamajjeyya;

Athāsanesu sayanesu, appasaddesu bhikkhu vihareyya.

Jhāyī na pādalolassāti. Jhāyīti paṭhamenapi jhānena jhāyī, dutiyenapi jhānena jhāyī, tatiyenapi jhānena jhāyī, catutthenapi jhānena jhāyī, savitakkasavicārenapi jhānena jhāyī, avitakkavicāramattenapi jhānena jhāyī, avitakkaavicārenapi jhānena jhāyī, sappītikenapi jhānena jhāyī, nippītikenapi jhānena jhāyī, pītisahagatenapi jhānena jhāyī, sātasahagatenapi jhānena jhāyī, sukhasahagatenapi jhānena jhāyī, upekkhāsahagatenapi jhānena jhāyī, suññatenapi jhānena jhāyī, animittenapi jhānena jhāyī, appaṇihitenapi jhānena jhāyī, lokiyenapi jhānena jhāyī, lokuttarenapi jhānena jhāyī, jhānarato ekattamanuyutto paramatthagarukoti [sadatthagarukoti (sī. syā.)] – jhāyī.

Na pādalolassāti. Kathaṃ pādalolo hoti? Idhekacco pādaloliyena samannāgato hoti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ anuyutto viharati. Evampi pādalolo hoti.

Atha vā bhikkhu antopisaṅghārāme pādaloliyena samannāgato hoti. Na atthahetu na kāraṇahetu uddhato avūpasantacitto pariveṇato pariveṇaṃ gacchati vihārato vihāraṃ gacchati aḍḍhayogato aḍḍhayogaṃ gacchati pāsādato pāsādaṃ gacchati hammiyato hammiyaṃ gacchati guhāya guhaṃ gacchati leṇato leṇaṃ gacchati kuṭito kuṭiṃ gacchati kūṭāgārato kūṭāgāraṃ gacchati aṭṭato aṭṭaṃ gacchati māḷato māḷaṃ gacchati uddaṇḍato uddaṇḍaṃ gacchati upaṭṭhānasālato upaṭṭhānasālaṃ gacchati maṇḍalamāḷato maṇḍalamāḷaṃ gacchati rukkhamūlato rukkhamūlaṃ gacchati. Yattha vā pana bhikkhū nisīdanti tahiṃ gacchati, tattha ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti. Tattha bahuṃ samphappalāpaṃ palapati, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ iti bhavābhavakathaṃ iti vā. Evampi pādalolo hoti.

Na pādalolassāti. Pādaloliyaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, pādaloliyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyya careyya vicareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya, paṭisallānārāmo assa paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanā samannāgato brūhetā suññāgārānaṃ jhāyī jhānarato ekattamanuyutto paramatthagarukoti – jhāyī na pādalolassa.

Virame kukkuccā nappamajjeyyāti. Kukkuccanti hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ, akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā, yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho – idaṃ vuccati kukkuccaṃ.

Api ca dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho – katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ‘‘Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita’’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho, ‘‘kataṃ me vacīduccaritaṃ, akataṃ me vacīsucarita’’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho, ‘‘kataṃ me manoduccaritaṃ, akataṃ me manosucaritanti…pe… ‘‘kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī’’ti uppajjati kukkuccaṃ…pe… manovilekho, ‘‘kataṃ me adinnādānaṃ… kato me kāmesumicchācāro… kato me musāvādo… katā me pisuṇavācā… katā me pharusavācā… kato me samphappalāpo… katā me abhijjhā… kato me byāpādo… katā me micchādiṭṭhi, akatā me sammādiṭṭhī’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

Atha vā ‘‘sīlesumhi na paripūrakārī’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho, ‘‘indriyesumhi aguttadvāro’’ti…pe… ‘‘bhojane amattaññumhī’’ti… ‘‘jāgariyaṃ ananuyuttomhī’’ti… ‘‘na satisampajaññena samannāgatomhī’’ti… ‘‘abhāvitā me cattāro satipaṭṭhānā’’ti… ‘‘abhāvitā me cattāro sammappadhānā’’ti… ‘‘abhāvitā me cattāro iddhipādā’’ti… ‘‘abhāvitāni me pañcindriyānī’’ti… ‘‘abhāvitāni me pañca balānī’’ti… ‘‘abhāvitā me satta bojjhaṅgā’’ti… ‘‘abhāvito me ariyo aṭṭhaṅgiko maggo’’ti… ‘‘dukkhaṃ me apariññāta’’nti… ‘‘samudayo me appahīno’’ti… ‘‘maggo me abhāvito’’ti… ‘‘nirodho me asacchikato’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Virame kukkuccāti kukkuccā ārameyya virameyya paṭivirameyya kukkuccaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya. Kukkuccā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – virame kukkuccā.

Nappamajjeyyāti sakkaccakārī assa sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittacchando anikkhittadhuro appamādo kusalesu dhammesu. ‘‘Kadāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggaṇheyya’’nti? Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ‘‘Kadāhaṃ aparipūraṃ vā samādhikkhandhaṃ…pe… paññākkhandhaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ… kadāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyya’’nti? Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti – virame kukkuccā nappamajjeyya.

Athāsanesu sayanesu, appasaddesu bhikkhu vihareyyāti. Athāti padasandhi…pe… āsanaṃ vuccati yattha nisīdati – mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro. Sayanaṃ vuccati senāsanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti – athāsanesu sayanesu.

Appasaddesu bhikkhu vihareyyāti. Appasaddesu appanigghosesu vijanavātesu manussarāhasseyyakesu paṭisallānasāruppesu senāsanesu careyya vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – athāsanesu sayanesu appasaddesu bhikkhu vihareyya.

Tenāha bhagavā –

‘‘Jhāyī na pādalolassa, virame kukkuccā nappamajjeyya;

Athāsanesu sayanesu, appasaddesu bhikkhu vihareyyā’’ti.

161.

Niddaṃ na bahulīkareyya, jāgariyaṃ bhajeyya ātāpī;

Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsaṃ.

Niddaṃ na bahulīkareyyāti. Rattindivaṃ chakoṭṭhāsaṃ kāretvā pañcakoṭṭhāsaṃ paṭipajjeyya ekakoṭṭhāsaṃ nippajjeyyāti – niddaṃ na bahulīkareyya.

Jāgariyaṃ bhajeyya ātāpīti. Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyya pādepādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya.

Jāgariyaṃ bhajeyyāti jāgariyaṃ bhajeyya sambhajeyya seveyya niseveyya saṃseveyya paṭiseveyyāti – jāgariyaṃ bhajeyya.

Ātāpīti. Ātappaṃ vuccati vīriyaṃ [viriyaṃ (sī. syā.)]. Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggaho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo. Iminā ātāpena upeto samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati ātāpīti – jāgariyaṃ bhajeyya ātāpī.

Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsanti. Tandīti [tandinti (sī.)] tandī tandiyanā tandiyitattaṃ [natthi attadaṇḍasuttaniddese khuddakavatthuvibhaṅgepi] tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ. Māyā vuccati vañcanikā cariyā. Idhekacco kāyena duccaritaṃ caritvā…pe… vācāya manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati. Mā maṃ jaññāti [jaññūti (ka.)] icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. Yā evarūpā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā [paṭicchādanā (sī. ka.) mahāniddese] anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā – ayaṃ vuccati māyā. Hassanti idhekacco ativelaṃ dantavidaṃsakaṃ hasati. Vuttañhetaṃ bhagavatā – ‘‘kumārakamidaṃ, bhikkhave, ariyassa vinaye yadidaṃ ativelaṃ dantavidaṃsakaṃ hasita’’nti.

Khiḍḍāti dve khiḍḍā – kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā? Hatthīhipi kīḷanti, assehipi kīḷanti, rathehipi kīḷanti, dhanūhipi kīḷanti, aṭṭhapadehipi kīḷanti, dasapadehipi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅkacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti – ayaṃ kāyikā khiḍḍā. Katamā vācasikā khiḍḍā? Mukhabherikaṃ [mukhabheriyaṃ (syā.)] mukhālambaraṃ mukhaḍiṇḍimakaṃ [mukhadeṇḍimakaṃ (sī. syā.)] mukhavalimakaṃ mukhabheruḷakaṃ [mukhabherulakaṃ (sī.)] mukhadaddarikaṃ nāṭakaṃ lāpaṃ gītaṃ davakammaṃ – ayaṃ vācasikā khiḍḍā.

Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti. Kiṃkāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃkāraṇā vuccati methunadhammo. Yathā ubho kalahakārakā methunakāti vuccanti, ubho bhaṇḍanakārakā…pe… ubho bhassakārakā… ubho adhikaraṇakārakā… ubho vivādakārakā… ubho vādino… ubho sallāpakā methunakāti vuccanti; evameva ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃkāraṇā vuccati methunadhammo.

Vibhūsāti dve vibhūsā – atthi agāriyassa vibhūsā, atthi pabbajitassa vibhūsā. Katamā agāriyassa vibhūsā? Kesā ca massu ca mālā ca gandhā ca vilepanā ca ābharaṇā ca pilandhanā ca vatthañca sayanāsanañca veṭhanañca ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepaṃ hatthabandhaṃ sikhābandhaṃ [vasikkhābandhaṃ (syā.)] daṇḍanāḷiyaṃ khaggaṃ chattaṃ citrā upāhanā uṇhīsaṃ maṇiṃ vāḷabījaniṃ odātāni vatthāni dīghadasāni iti vā – ayaṃ agāriyassa vibhūsā. Katamā pabbajitassa vibhūsā? Cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā keḷanā parikeḷanā gedhitatā gedhitattaṃ capalatā cāpalyaṃ – ayaṃ pabbajitassa vibhūsā.

Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsanti. Tandiñca māyañca hassañca khiḍḍañca methunadhammañca savibhūsaṃ saparivāraṃ saparibhaṇḍaṃ saparikkhāraṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti – tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsaṃ.

Tenāha bhagavā –

‘‘Niddaṃ na bahulīkareyya, jāgariyaṃ bhajeyya ātāpī;

Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsa’’nti.

162.

Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattaṃ;

Virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyya.

Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattanti. Āthabbaṇikā āthabbaṇaṃ payojenti, nagare vā ruddhe [rundhe (ka.)] saṅgāme vā paccupaṭṭhite parasenapaccatthikesu paccāmittesu ītiṃ uppādenti, upaddavaṃ uppādenti, rogaṃ uppādenti, pajjarakaṃ karonti, sūlaṃ karonti, visūcikaṃ karonti, pakkhandikaṃ karonti. Evaṃ āthabbaṇikā āthabbaṇaṃ payojenti.

Supinapāṭhakā supinaṃ ādisanti, yo pubbaṇhasamayaṃ supinaṃ passati, evaṃ vipāko hoti. Yo majjhanhikasamayaṃ [majjhantikasamayaṃ (bahūsu)] supinaṃ passati, evaṃ vipāko hoti. Yo sāyanhasamayaṃ supinaṃ passati, evaṃ vipāko hoti. Yo purime yāme…pe… yo majjhime yāme… yo pacchime yāme… yo dakkhiṇena passena nipanno… yo vāmena passena nipanno… yo uttānaṃ nipanno… yo avakujja nipanno… yo candaṃ passati… yo sūriyaṃ passati… yo mahāsamuddaṃ passati… yo sineruṃ pabbatarājānaṃ passati… yo hatthiṃ passati… yo assaṃ passati… yo rathaṃ passati… yo pattiṃ passati… yo senābyūhaṃ passati… yo ārāmarāmaṇeyyakaṃ passati… yo vanarāmaṇeyyakaṃ passati… yo bhūmirāmaṇeyyakaṃ passati… yo pokkharaṇīrāmaṇeyyakaṃ [pokkharaṇirāmaṇeyyakaṃ (syā.)] passati, evaṃ vipāko hotīti. Evaṃ supinapāṭhakā supinaṃ ādisanti.

Lakkhaṇapāṭhakā lakkhaṇaṃ ādisanti – maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumārikālakkhaṇaṃ kumāralakkhaṇaṃ dāsilakkhaṇaṃ dāsalakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahiṃsalakkhaṇaṃ usabhalakkhaṇaṃ goṇalakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ iti vāti. Evaṃ lakkhaṇapāṭhakā lakkhaṇaṃ ādisanti.

Nakkhattapāṭhakā nakkhattaṃ ādisanti. Aṭṭhavīsati nakkhattāni. Iminā nakkhattena gharappaveso kattabbo, iminā nakkhattena makuṭaṃ bandhitabbaṃ, iminā nakkhattena vāreyyaṃ kāretabbaṃ, iminā nakkhattena bījanīhāro [bījanihāro (syā. ka.)] kattabbo, iminā nakkhattena saṃvāso [gharavāso (syā.)] gantabboti. Evaṃ nakkhattapāṭhakā nakkhattaṃ ādisanti.

Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattanti. Āthabbaṇañca supinañca lakkhaṇañca nakkhattañca no vidaheyya na careyya na samācareyya na samādāya vatteyya. Atha vā na gaṇheyya na uggaṇheyya na dhāreyya na upadhāreyya na upalakkheyya nappayojeyyāti – āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattaṃ.

Virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyyāti. Virutaṃ vuccati migavākkaṃ. Migavākkapāṭhakā [migacakkaṃ. migacakkapāṭhakā (syā.)] migavākkaṃ ādisanti – sakuntānaṃ vā catuppadānaṃ vā rutaṃ [rudaṃ (syā.)] vassitaṃ jānantīti. Evaṃ migavākkapāṭhakā migavākkaṃ ādisanti. Gabbhakaraṇīyā gabbhaṃ saṇṭhāpenti. Dvīhi kāraṇehi gabbho na saṇṭhāti – pāṇakehi vā vātakuppehi vā. Pāṇakānaṃ vā vātakuppānaṃ vā paṭighātāya osadhaṃ dentīti. Evaṃ gabbhakaraṇīyā gabbhaṃ saṇṭhāpenti. Tikicchāti pañca tikicchā – sālākiyaṃ, sallakattiyaṃ, kāyatikicchaṃ, bhūtiyaṃ, komārabhaccaṃ. Māmakoti buddhamāmako dhammamāmako saṅghamāmako, so vā bhagavantaṃ mamāyati bhagavā vā taṃ puggalaṃ pariggaṇhāti. Vuttañhetaṃ bhagavatā – ‘‘ye te, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā na me te, bhikkhave, bhikkhū māmakā, apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā, na ca te bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā te kho me, bhikkhave, bhikkhū māmakā na ca apagatā te, bhikkhave, bhikkhū imasmā dhammavinayā, te ca bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti’’.

‘‘Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;

Na te dhamme virūhanti, sammāsambuddhadesite.

‘‘Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;

Te ve dhamme virūhanti, sammāsambuddhadesite’’.

Virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyyāti. Virutañca gabbhakaraṇañca tikicchañca māmako na seveyya na niseveyya na saṃseveyya nappaṭiseveyya na careyya na samācareyya na samādāya vatteyya. Atha vā na gaṇheyya na uggaṇheyya na dhāreyya na upadhāreyya na upalakkheyya nappayojeyyāti – virutañca gabbhakaraṇaṃ tikicchaṃ māmako na seveyya.

Tenāha bhagavā –

‘‘Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattaṃ;

Virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyyā’’ti.

163.

Nindāya nappavedheyya, na unnameyya pasaṃsito bhikkhu;

Lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyya.

Nindāya nappavedheyyāti. Idhekacce bhikkhū nindanti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā nindanti garahanti upavadanti, nindito garahito upavadito nindāya garahāya upavādena akittiyā avaṇṇahārikāya na vedheyya nappavedheyya na sampavedheyya na taseyya na uttaseyya na paritaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīrū assa achambhī anutrāsī apalāyī, pahīnabhayabheravo vigatalomahaṃso vihareyyāti – nindāya nappavedheyya.

Na unnameyya pasaṃsito bhikkhūti. Idhekacce bhikkhū pasaṃsanti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā pasaṃsanti thomenti kittenti vaṇṇenti, pasaṃsito thomito kittito vaṇṇito pasaṃsāya thomanena kittiyā vaṇṇahārikāya unnatiṃ na kareyya unnamaṃ na kareyya mānaṃ na kareyya thambhaṃ na kareyya, na tena mānaṃ janeyya na tena thaddho assa patthaddho paggahitasiroti – na unnameyya pasaṃsito bhikkhu.

Lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyyāti. Lobhoti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Macchariyanti pañca macchariyāni – āvāsamacchariyaṃ…pe… gāho vuccati macchariyaṃ. Kodhoti yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpattiṃ byāpajjanā byāpajjitattaṃ, virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa. Pesuññanti idhekacco pisuṇavāco hoti ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti – idaṃ vuccati pesuññaṃ.

Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharati – piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? Imassa piyo bhavissāmi manāpo bhavissāmi vissāsiko bhavissāmi abbhantariko bhavissāmi suhadayo bhavissāmīti. Evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharati? Kathaṃ ime nānā assu vinā assu vaggā assu dvedhā assu dvejjhā assu dve pakkhā assu bhijjheyyuṃ na samāgaccheyyuṃ dukkhaṃ na phāsu vihareyyunti. Evaṃ bhedādhippāyena pesuññaṃ upasaṃharati. Lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyyāti. Lobhañca macchariyañca kodhañca pesuññañca nudeyya panudeyya pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti – lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyya.

Tenāha bhagavā –

‘‘Nindāya nappavedheyya, na unnameyya pasaṃsito bhikkhu;

Lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyyā’’ti.

164.

Kayavikkaye na tiṭṭheyya, upavādaṃ bhikkhu na kareyya kuhiñci;

Gāme ca nābhisajjeyya, lābhakamyā janaṃ na lapayeyya.

Kayavikkaye na tiṭṭheyyāti. Ye kayavikkayā vinaye paṭikkhittā na te imasmiṃ atthe adhippetā. Kathaṃ kayavikkaye tiṭṭhati? Pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā aññaṃ vā kiñci parikkhāraṃ vañcaniyaṃ vā karonto udayaṃ vā patthayanto parivatteti. Evaṃ kayavikkaye tiṭṭhati. Kathaṃ kayavikkaye na tiṭṭhati? Pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā aññaṃ vā kiñci parikkhāraṃ na vañcaniyaṃ vā karonto na udayaṃ vā patthayanto parivatteti. Evaṃ kayavikkaye na tiṭṭhati. Kayavikkaye na tiṭṭheyyāti. Kayavikkaye na tiṭṭheyya na santiṭṭheyya, kayavikkayaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kayavikkayā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – kayavikkaye na tiṭṭheyya.

Upavādaṃ bhikkhu na kareyya kuhiñcīti. Katame upavādakarāti kilesā? Santeke samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti āsannāpi na dissanti cetasāpi cittaṃ pajānanti, devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti cetasāpi cittaṃ pajānanti. Te oḷārikehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kilesehi upavadeyyuṃ. Katame oḷārikā kilesā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ – ime vuccanti oḷārikā kilesā. Katame majjhimā kilesā? Kāmavitakko byāpādavitakko vihiṃsāvitakko – ime vuccanti majjhimā kilesā. Katame sukhumā kilesā? Ñātivitakko, janapadavitakko, aparavitakko, parānudayatā paṭisaññutto vitakko, lābhasakkārasilokapaṭisaññutto vitakko, anavaññattipaṭisaññutto vitakko – ime vuccanti sukhumā kilesā. Te oḷārikehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kilesehi na upavadeyya upavādaṃ na kareyya upavādakare kilese na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, upavādakare kilese pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, upavādakarehi kilesehi ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyya. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – upavādaṃ bhikkhu na kareyya kuhiñci.

Gāme ca nābhisajjeyyāti. Kathaṃ gāme sajjati? Idha bhikkhu gāme gihīhi saṃsaṭṭho viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evampi gāme sajjati.

Atha vā bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tatra tatra sajjati tatra tatra gaṇhāti tatra tatra bajjhati tatra tatra anayabyasanaṃ āpajjati. Evampi gāme sajjati.

Kathaṃ gāme na sajjati? Idha bhikkhu gāme gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evampi gāme na sajjati.

Atha vā bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi. So tatra tatra na sajjati tatra tatra na gaṇhāti tatra tatra na bajjhati tatra tatra na anayabyasanaṃ āpajjati. Evampi gāme na sajjati. Gāme ca nābhisajjeyyāti gāme na sajjeyya na gaṇheyya na bajjheyya na palibajjheyya, agiddho assa agadhito amucchito anajjhosanno vītagedho vigatagedho cattagedho…pe… brahmabhūtena attanā vihareyyāti – gāme ca nābhisajjeyya.

Lābhakamyā janaṃ na lapayeyyāti. Katamā lapanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa āmisacakkhukassa lokadhammagarukassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanā samukkācanā [ukkāpanā samukkāpanā (syā.)] anupiyabhāṇitā cātukamyatā muggasūpyatā pāribhaṭayatā parapiṭṭhimaṃsikatā [piṭṭhimaṃsikatā (ka.) visuddhimagge sīlaniddesavaṇṇanā oloketabbā], yā tattha saṇhavācatā sakhilavācatā sithilavācatā [mettavācakatā (syā.)] apharusavācatā – ayaṃ vuccati lapanā.

Api ca dvīhi kāraṇehi janaṃ lapati – attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento janaṃ lapati, attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento janaṃ lapati. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento janaṃ lapati? ‘‘Tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, yepi me aññe dātuṃ vā kātuṃ vā maññanti, tumhe nissāya tumhe sampassantā yampi me purāṇaṃ mātāpettikaṃ nāmadheyyaṃ tampi me antarahitaṃ. Tumhehi ahaṃ ñāyāmi asukassa kulūpako asukāya kulūpako’’ti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento janaṃ lapati.

Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento janaṃ lapati? ‘‘Ahaṃ tumhākaṃ bahūpakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjappamādaṭṭhānā paṭiviratā. Ahaṃ tumhākaṃ uddesaṃ demi, paripucchaṃ demi, uposathaṃ ācikkhāmi, navakammaṃ adhiṭṭhāmi. Atha pana tumhe maṃ ujjhitvā aññe sakkarotha garuṃ karotha mānetha pūjethā’’ti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento janaṃ lapati.

Lābhakamyā janaṃ na lapayeyyāti. Lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento janaṃ na lapayeyya, lapanaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, lapanā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – lābhakamyā janaṃ na lapayeyya.

Tenāha bhagavā –

‘‘Kayavikkaye na tiṭṭheyya, upavādaṃ bhikkhu na kareyya kuhiñci;

Gāme ca nābhisajjeyya, lābhakamyā janaṃ na lapayeyyā’’ti.

165.

Na ca katthiko [katthitā (syā. ka.)] siyā bhikkhu, na ca vācaṃ payuttaṃ bhāseyya;

Pāgabbhiyaṃ na sikkheyya, kathaṃ viggāhikaṃ na kathayeyya.

Na ca katthiko siyā bhikkhūti. Idhekacco katthī hoti vikatthī. So katthati vikatthati ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Uccā kulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā…pe… nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na kattheyya na vikattheyya, katthaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, katthanā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – na ca katthiko siyā bhikkhu.

Na ca vācaṃ payuttaṃ bhāseyyāti. Katamā payuttavācā? Idhekacco cīvarapayuttaṃ vācaṃ bhāsati, piṇḍapātapayuttaṃ vācaṃ bhāsati, senāsanapayuttaṃ vācaṃ bhāsati, gilānapaccayabhesajjaparikkhārapayuttaṃ vācaṃ bhāsati – ayampi vuccati payuttavācā.

Atha vā cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu saccampi bhaṇati musāpi bhaṇati, pisuṇampi bhaṇati apisuṇampi bhaṇati, pharusampi bhaṇati apharusampi bhaṇati, samphappalāpampi bhaṇati asamphappalāpampi bhaṇati, mantāpi vācaṃ bhāsati – ayampi vuccati payuttavācā. Atha vā pasannacitto paresaṃ dhammaṃ deseti – ‘‘aho vata me dhammaṃ suṇeyyuṃ, sutvāva dhammaṃ pasīdeyyuṃ, pasannā ca me pasannākāraṃ kareyyu’’nti – ayaṃ vuccati payuttavācā. Na ca vācaṃ payuttaṃ bhāseyyāti. Antamaso dhammadesanaṃ vācaṃ upādāya payuttavācaṃ na bhāseyya na katheyya na bhaṇeyya na dīpeyya na vohareyya, payuttaṃ vācaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, payuttavācāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – na ca vācaṃ payuttaṃ bhāseyya.

Pāgabbhiyaṃ na sikkheyyāti. Pāgabbhiyanti tīṇi pāgabbhiyāni – kāyikaṃ pāgabbhiyaṃ, vācasikaṃ pāgabbhiyaṃ, cetasikaṃ pāgabbhiyaṃ. Katamaṃ kāyikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi kāyikaṃ pāgabbhiyaṃ dasseti, gaṇagatopi kāyikaṃ pāgabbhiyaṃ dasseti, bhojanasālāyapi kāyikaṃ pāgabbhiyaṃ dasseti, jantāgharepi kāyikaṃ pāgabbhiyaṃ dasseti, udakatitthepi kāyikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ paviṭṭhopi kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvā nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittīkārakato therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati, nīce caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati, chamāya caṅkamantānaṃ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvāpi nisīdati, ṭhitopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ bhojanasālāya kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco bhojanasālāya acittīkārakato there bhikkhū anupakhajja nisīdati, navepi bhikkhū āsanena paṭibāhati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvā nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ bhojanasālāya kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco jantāghare acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, anāpucchāpi kaṭṭhaṃ pakkhipati, anāpucchāpi dvāraṃ pidahati. Evaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco udakatitthe acittīkārakato there bhikkhū ghaṭṭayantopi otarati, puratopi otarati, ghaṭṭayantopi nhāyati, puratopi nhāyati, uparitopi nhāyati, ghaṭṭayantopi uttarati, puratopi uttarati. Evaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ pavisanto acittīkārakato there bhikkhū ghaṭṭayantopi gacchati, puratopi gacchati, vokkammapi therānaṃ bhikkhūnaṃ purato gacchati. Evaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho ‘‘na pavisa, bhante’’ti vuccamāno pavisati, ‘‘na tiṭṭha, bhante’’ti vuccamāno tiṭṭhati, ‘‘na nisīda, bhante’’ti vuccamāno nisīdati, anokāsampi pavisati, anokāsepi tiṭṭhati, anokāsepi nisīdati, yānipi tāni honti kulānaṃ ovarakāni gūḷhāni ca paṭicchannāni ca, yattha kulitthiyo kuladhītaro kulasuṇhāyo kulakumāriyo nisīdanti tatthapi sahasā pavisati, kumārakassa sīsampi parāmasati. Evaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti – idaṃ kāyikaṃ pāgabbhiyaṃ.

Katamaṃ vācasikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti, gaṇagatopi vācasikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ paviṭṭhopi vācasikaṃ pāgabbhiyaṃ dasseti. Kathaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū anāpucchaṃ vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati, pañhaṃ visajjeti, pātimokkhaṃ uddisati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittīkārakato there bhikkhū anāpucchaṃ vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati, pañhaṃ visajjeti, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati; ārāmagatānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ dhammaṃ bhaṇati, pañhaṃ visajjeti, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho itthiṃ vā kumāriṃ vā evamāha – ‘‘itthannāme itthaṃgotte kiṃ atthi? Yāgu atthi, bhattaṃ atthi, khādanīyaṃ atthi? Kiṃ pivissāma, kiṃ bhuñjissāma, kiṃ khādissāma, kiṃ vā atthi, kiṃ vā me dassathā’’ti vippalapati. Evaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti – idaṃ vācasikaṃ pāgabbhiyaṃ.

Katamaṃ cetasikaṃ pāgabbhiyaṃ? Idhekacco na uccā kulā pabbajito samāno uccā kulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena, na uḷārabhogakulā pabbajito samāno uḷārabhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena, na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ karoti cittena, na vinayadharo samāno vinayadharena… na dhammakathiko samāno dhammakathikena… na āraññiko samāno āraññakena… na piṇḍapātiko samāno piṇḍapātikena… na paṃsukūliko samāno paṃsukūlikena… na tecīvariko samāno tecīvarakena… na sapadānacāriko samāno sapadānacārikena… na khalupacchābhattiko samāno khalupacchābhattikena… na nesajjiko samāno nesaññikena… na yathāsanthatiko samāno yathāsanthatikena saddhiṃ sadisaṃ attānaṃ karoti cittena, na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṃ sadisaṃ attānaṃ karoti cittena, na dutiyassa jhānassa lābhī samāno dutiyassa… na tatiyassa jhānassa lābhī samāno tatiyassa… na catutthassa jhānassa lābhī samāno lābhī samāno catutthassa… na ākāsānañcāyatanasamāpattiyā lābhī samāno ākāsanañcāyatanasamāpattiyā… na viññāṇañcāyatanasamāpattiyā lābhī samāno viññāṇañcāyatana samāpattiyā… na ākiñcaññāyatanasamāpattiyā lābhī samāno ākiñcaññāyatana samāpattiyā… na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṃ sadisaṃ attānaṃ karoti cittena – idaṃ cetasikaṃ pāgabbhiyaṃ. Na sikkheyyāti pāgabbhiyaṃ na sikkheyya na careyya na ācareyya na samācareyya na samādāya vatteyya, pāgabbhiyaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, pāgabbhiyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – pāgabbhiyaṃ na sikkheyya.

Kathaṃ viggāhikaṃ na kathayeyyāti. Katamā viggāhikā kathā? Idhekacco evarūpiṃ kathaṃ kattā hoti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti. Vuttañhetaṃ bhagavatā – ‘‘viggāhikāya kho, moggallāna, kathāya sati kathābāhullaṃ pāṭikaṅkhaṃ, kathābāhulle sati uddhaccaṃ, uddhatassa asaṃvaro, asaṃvutassa ārā cittaṃ samādhimhā’’ti. Kathaṃ viggāhikaṃ na kathayeyyāti. Viggāhikaṃ kathaṃ na katheyya na bhaṇeyya na dīpeyya na vohareyya, viggāhikaṃ kathaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, viggāhikakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – kathaṃ viggāhikaṃ na kathayeyya.

Tenāha bhagavā –

‘‘Na ca katthiko siyā bhikkhu, na ca vācaṃ payuttaṃ bhāseyya;

Pāgabbhiyaṃ na sikkheyya, kathaṃ viggāhikaṃ na kathayeyyā’’ti.

166.

Mosavajje na niyyetha, sampajāno saṭhāni na kayirā;

Atha jīvitena paññāya, sīlabbatena nāññamatimaññe.

Mosavajje na niyyethāti. Mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato [sabhāgaggato (sī. ka.)] vā parisaggato [parisagato (sī. ka.)] vā…pe… āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti – idaṃ vuccati mosavajjaṃ. Api ca tīhākārehi musāvādo hoti – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti, imehi tīhākārehi musāvādo hoti. Api ca catūhākārehi… pañcahākārehi… chahākārehi… sattahākārehi… aṭṭhahākārehi… musāvādo hoti – pubbevassa hoti ‘‘musā bhaṇissa’’nti, bhaṇantassa hoti ‘‘musā bhaṇāmī’’ti, bhaṇitassa hoti ‘‘musā mayā bhaṇita’’nti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya saññaṃ vinidhāya bhāvaṃ – imehi aṭṭhahākārehi musāvādo hoti. Mosavajje na niyyethāti. Mosavajje na yāyeyya na niyyāyeyya na vaheyya [na vuyheyya (sī. ka.), natthi syā. potthake] na saṃhareyya, mosavajjaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – mosavajje na niyyetha.

Sampajāno saṭhāni na kayirāti. Katamaṃ sāṭheyyaṃ? Idhekacco saṭho hoti parisaṭho, yaṃ tattha saṭhaṃ saṭhatā sāṭheyyaṃ kakkaratā kakkariyaṃ parikkhattatā pārikkhattiyaṃ – idaṃ vuccati sāṭheyyaṃ. Sampajāno saṭhāni na kayirāti. Sampajāno hutvā sāṭheyyaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, sāṭheyyaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, sāṭheyyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – sampajāno saṭhāni na kayirā.

Atha jīvitena paññāya, sīlabbatena nāññamatimaññeti. Athāti padasandhi…pe… padānupubbatāpetaṃ – athāti. Idhekacco lūkhajīvitaṃ jīvanto paraṃ paṇītajīvitaṃ jīvantaṃ atimaññati – ‘‘kiṃ panāyaṃ bahulājīvo sabbaṃ saṃbhakkheti, seyyathidaṃ – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkadantakūṭasamaṇappadhānenā’’ti [asanīva cakkaṃ dantakūṭaṃ samaṇappadhānenāti (sī.)]. So tāya lūkhajīvitāya paraṃ paṇītajīvitaṃ jīvantaṃ atimaññati.

Idhekacco paṇītajīvitaṃ jīvanto paraṃ lūkhajīvitaṃ jīvantaṃ atimaññati – ‘‘kiṃ panāyaṃ appapuñño appesakkho na lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti. So tāya paṇītajīvitāya paraṃ lūkhajīvitaṃ jīvantaṃ atimaññati. Idhekacco paññāsampanno hoti. So puṭṭho pañhaṃ visajjeti. Tassa evaṃ hoti – ‘‘ahamasmi paññāsampanno, ime panaññe na paññāsampannā’’ti. So tāya paññāsampadāya paraṃ atimaññati. Idhekacco sīlasampanno hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Tassa evaṃ hoti – ‘‘ahamasmi sīlasampanno, ime panaññe bhikkhū dussīlā pāpadhammā’’ti. So tāya sīlasampadāya paraṃ atimaññati. Idhekacco vatasampanno hoti āraññiko vā piṇḍapātiko vā paṃsukūliko vā tecīvariko vā sapadānacāriko vā khalupacchābhattiko vā nesajjiko vā yathāsanthatiko vā. Tassa evaṃ hoti – ‘‘ahamasmi vata sampanno, ime panaññe na vatasampannā’’ti. So tāya vatasampadāya paraṃ atimaññati. Atha jīvitena paññāya, sīlabbatena nāññamatimaññeti. Lūkhajīvitāya vā paṇītajīvitāya vā paññāsampadāya vā sīlasampadāya vā vatasampadāya vā paraṃ nātimaññeyya, nāvajāneyya, na tena mānaṃ janeyya, na tena thaddho assa, patthaddho paggahitasiroti – atha jīvitena paññāya sīlabbatena nāññamatimaññe.

Tenāha bhagavā –

‘‘Mosavajje na niyyetha, sampajāno saṭhāni na kayirā;

Atha jīvitena paññāya, sīlabbatena nāññamatimaññe’’ti.

167.

Sutvā rusito [dūsito (sī. syā.)] bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ [puthuvacanānaṃ (sī. syā.)] ;

Pharusena ne na paṭivajjā, na hi santo paṭiseniṃ karonti [paṭiseni karoti (syā.)] .

Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ puthujanānanti. Rusitoti dūsito khuṃsito ghaṭṭito vambhito garahito upavadito. Samaṇānanti ye keci ito bahiddhā paribbajūpagatā paribbajasamāpannā. Puthujanānanti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca, te bahukāhi vācāhi aniṭṭhāhi akantāhi amanāpāhi akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ kareyyuṃ tesaṃ bahuṃ vācaṃ aniṭṭhaṃ akantaṃ amanāpaṃ sutvā suṇitvā uggahitvā upadhārayitvā upalakkhayitvāti – sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ.

Pharusena ne na paṭivajjāti. Pharusenāti pharusena kakkhaḷena na paṭivajjā nappaṭibhaṇeyya, akkosantaṃ na paccakkoseyya, rosantaṃ nappaṭiroseyya, bhaṇḍanaṃ nappaṭibhaṇḍeyya na kalahaṃ kareyya na bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – pharusena ne na paṭivajjā.

Na hi santo paṭiseniṃ karontīti. Santoti rāgassa santattā santo, dosassa… mohassa… kodhassa… upanāhassa…pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo. Na hi santo paṭiseniṃ karontīti. Santo paṭiseniṃ paṭimallaṃ paṭikaṇṭakaṃ [paṭibandhanaṃ (sī.)] paṭipakkhaṃ na karonti na janenti na sañjanenti na nibbattenti nābhinibbattentīti – na hi santo paṭiseniṃ karonti.

Tenāha bhagavā –

‘‘Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ;

Pharusena ne na paṭivajjā, na hi santo paṭiseniṃ karontī’’ti.

168.

Etañca dhammamaññāya, vicinaṃ bhikkhu sadā sato sikkhe;

Santīti nibbutiṃ ñatvā, sāsane gotamassa nappamajjeyya.

Etañca dhammamaññāyāti. Etanti ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitaṃ dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti. Evampi etañca dhammamaññāya. Atha vā samañca visamañca pathañca vipathañca sāvajjañca anavajjañca hīnañca paṇītañca kaṇhañca sukkañca viññūgarahitañca viññūpasatthañca dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti. Evampi etañca dhammamaññāya. Atha vā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ aviruddhapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ, nibbānañca nibbānagāminiñca paṭipadaṃ dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti. Evampi tañca dhammamaññāya.

Vicinaṃ bhikkhu sadā sato sikkheti. Vicinanti vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto. ‘‘Sabbe saṅkhārā aniccā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karontoti – vicinaṃ bhikkhu. Sadāti sadā sabbadā sabbakālaṃ…pe… pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati sato. Sikkheti tisso sikkhāyo – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkheyya…pe… sikkheyya ācareyya samācareyya samādāya vatteyyāti – vicinaṃ bhikkhu sadā sato sikkhe.

Santīti nibbutiṃ ñatvāti. Rāgassa nibbutiṃ santīti ñatvā, dosassa… mohassa…pe… sabbākusalābhisaṅkhārānaṃ nibbutiṃ santīti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – santīti nibbutiṃ ñatvā.

Sāsane gotamassa nappamajjeyyāti. Gotamassa sāsane buddhasāsane jinasāsane tathāgatasāsane devasāsane arahantasāsane. Nappamajjeyyāti sakkaccakārī assa sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittacchando anikkhittadhuro kusalesu dhammesu. ‘‘Kadāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ…pe… aparipūraṃ vā samādhikkhandhaṃ… paññākkhandhaṃ… vimuttikkhandhaṃ… vimuttiñāṇadassanakkhandhaṃ? Kadāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyya’’nti? Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti – sāsane gotamassa nappamajjeyya.

Tenāha bhagavā –

‘‘Etañca dhammamaññāya, vicinaṃ bhikkhu sadā sato sikkhe;

Santīti nibbutiṃ ñatvā, sāsane gotamassa nappamajjeyyā’’ti.

169.

Abhibhū hi so anabhibhūto, sakkhidhammamanītihamaddasi;

Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.[iti bhagavā]

Abhibhū hi so anabhibhūtoti. Abhibhūti rūpābhibhū [abhibhūtarūpā (syā.) evamaññesu pañcapadesupi] saddābhibhū gandhābhibhū rasābhibhū phoṭṭhabbābhibhū dhammābhibhū, anabhibhūto kehici kilesehi, abhibhosi ne pāpake [abhibhū hi ne hīne pāpake (sī. ka.), abhibhū hi pāpake (syā.)] akusale dhamme saṃkilesike ponobhavike sadare dukkhavipāke āyatiṃ jātijarāmaraṇiyeti – abhibhū hi so anabhibhūto.

Sakkhidhammamanītihamaddasīti. Sakkhidhammanti na itihitihaṃ na itikiriyāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ addasi addakkhi apassi paṭivijjhīti – sakkhidhammamanītihamaddasi.

Tasmā hi tassa bhagavato sāsaneti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā. Tassa bhagavato sāsaneti. Tassa bhagavato sāsane gotamasāsane buddhasāsane jinasāsane tathāgatasāsane devasāsane arahantasāsaneti – tasmā tassa bhagavato sāsane.

Appamatto sadā namassamanusikkhe (iti bhagavā)ti. Appamattoti sakkaccakārī…pe… appamādo kusalesu dhammesu. Sadāti sadā sabbakālaṃ…pe… pacchime vayokhandhe. Namassanti kāyena vā namassamāno vācāya vā namassamāno cittena vā namassamāno anvatthapaṭipattiyā vā namassamāno dhammānudhammapaṭipattiyā vā namassamāno sakkurumāno garukurumāno [sakkāramāno garukāramāno (syā.)] mānayamāno pūjayamāno apacayamāno. Anusikkheti tisso sikkhāyo – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkheyya…pe… sacchikātabbaṃ sacchikaronto sikkheyya careyya ācareyya samācareyya samādāya vatteyya. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – appamatto sadā namassamanusikkhe. (Iti bhagavā).

Tenāha bhagavā –

‘‘Abhibhū hi so anabhibhūto, sakkhidhammamanītihamaddasi;

Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe’’. [iti bhagavāti]

Tuvaṭṭakasuttaniddeso [tuvaṭakasuttaniddeso (sī. syā.) suttanipātepi] cuddasamo.

15. Attadaṇḍasuttaniddeso

Atha attadaṇḍasuttaniddesaṃ vakkhati –

170.

Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā.

Attadaṇḍā bhayaṃ jātanti. Daṇḍāti tayo daṇḍā – kāyadaṇḍo, vacīdaṇḍo, manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Bhayanti dve bhayāni – diṭṭhadhammikañca bhayaṃ samparāyikañca bhayaṃ. Katamaṃ diṭṭhadhammikaṃ bhayaṃ? Idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti – ‘‘ayaṃ, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’’ti. Tamenaṃ rājā paribhāsati. So paribhāsapaccayā bhayampi uppādeti, dukkhaṃ domanassaṃ [dukkhadomanassaṃ (syā.)] paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Tamenaṃ rājā bandhāpeti andubandhanena vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā [pekkhabandhanena vā (syā.)] parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā antamaso savacanīyampi karoti – ‘‘na te labbhā ito pakkamitu’’nti. So bandhanapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Rājā tassa dhanaṃ āharāpeti – sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajānipaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Tamenaṃ rājā vividhā kammakāraṇā kārāpeti – kasāhipi tāḷeti, vettehipi tāḷeti, aḍḍhadaṇḍakehipi tāḷeti, hatthampi chindati, pādampi chindati, hatthapādampi chindati, kaṇṇampi chindati, nāsampi chindati, kaṇṇanāsampi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti, rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakapattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, baḷisamaṃsikampi karoti, kahāpaṇikampi karoti, khārāpatacchikampi karoti, palighaparivattakampi karoti, palālapīṭhakampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantampi sūle uttāseti, asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaro.

So sakena kammena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ kārenti – tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā [tippā (syā.)] kaṭukā vedanā vedeti; na ca tāva kālaṃkaroti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Tamenaṃ nirayapālā saṃvesetvā [saṃvesitvā (syā.) ma. ni. 3.267] kuṭhārīhi [kudhārīhi (syā. ka.)] tacchenti. So tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃkaroti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ nirayapālā uddhaṃpādaṃ [uddhapādaṃ (sī.)] adhosiraṃ gahetvā vāsīhi tacchenti. Tamenaṃ nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi [hārentipi paccāhārentipi (sī. ka.)] …pe… tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi…pe… tamenaṃ nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃkaroti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto [… pariyatto (syā. ka.)], ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

‘‘Kadariyātapanā ghorā, accimanto durāsadā;

Lomahaṃsanarūpā ca, bhismā paṭibhayā dukhā.

‘‘Puratthimāya bhittiyā, accikkhandho samuṭṭhito;

Dahanto pāpakammante, pacchimāya paṭihaññati.

‘‘Pacchimāya ca bhittiyā, accikkhandho samuṭṭhito;

Dahanto pāpakammante, puratthimāya paṭihaññati.

‘‘Uttarāya ca bhittiyā, accikkhandho samuṭṭhito;

Dahanto pāpakammante, dakkhiṇāya paṭihaññati.

‘‘Dakkhiṇāya ca bhittiyā, accikkhandho samuṭṭhito;

Dahanto pāpakammante, uttarāya paṭihaññati.

‘‘Heṭṭhato ca samuṭṭhāya, accikkhandho bhayānako;

Dahanto pāpakammante, chadanasmiṃ paṭihaññati.

‘‘Chadanamhā samuṭṭhāya, accikkhandho bhayānako;

Dahanto pāpakammante, bhūmiyaṃ paṭihaññati.

‘‘Ayokapālamādittaṃ, santattaṃ jalitaṃ yathā;

Evaṃ avīcinirayo, heṭṭhā upari passato.

‘‘Tattha sattā mahāluddā, mahākibbisakārino;

Accantapāpakammantā, paccanti na ca miyyare [mīyare (sī.)].

‘‘Jātavedasamo kāyo, tesaṃ nirayavāsinaṃ;

Passa kammānaṃ daḷhattaṃ, na bhasmā hoti napī masi.

‘‘Puratthimenapi dhāvanti, tato dhāvanti pacchimaṃ;

Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ.

‘‘Yaṃ yaṃ disaṃ padhāvanti [disampi dhāvanti (syā.)], taṃ taṃ dvāraṃ pidhīyati [pithīyati (sī. syā.)];

Abhinikkhamitāsā te, sattā mokkhagavesino.

‘‘Na te tato nikkhamituṃ, labhanti kammapaccayā;

Tesañca pāpakammantaṃ, avipakkaṃ kataṃ bahu’’nti.

Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni; tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni? Attadaṇḍato jātāni sañjātāni nibbattāni abhinibbattāni pātubhūtānīti – attadaṇḍā bhayaṃ jātaṃ.

Janaṃ passatha medhaganti. Jananti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca medhagaṃ janaṃ kalahaṃ janaṃ viruddhaṃ janaṃ paṭiviruddhaṃ janaṃ āhataṃ janaṃ paccāhataṃ janaṃ āghātitaṃ janaṃ paccāghātitaṃ janaṃ passatha dakkhatha oloketha nijjhāyetha upaparikkhathāti – janaṃ passatha medhagaṃ.

Saṃvegaṃ kittayissāmīti. Saṃvegaṃ ubbegaṃ utrāsaṃ bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upasaggaṃ. Kittayissāmīti pakittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti – saṃvegaṃ kittayissāmi.

Yathā saṃvijitaṃ mayāti. Yathā mayā attanāyeva attānaṃ saṃvejito ubbejito saṃvegamāpāditoti – yathā saṃvijitaṃ mayā.

Tenāha bhagavā –

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā’’ti.

171.

Phandamānaṃ pajaṃ disvā, macche appodake yathā;

Aññamaññehi byāruddhe, disvā maṃ bhayamāvisi.

Phandamānaṃ pajaṃ disvāti. Pajāti sattādhivacanaṃ. Pajaṃ taṇhāphandanāya phandamānaṃ diṭṭhiphandanāya phandamānaṃ kilesaphandanāya phandamānaṃ duccaritaphandanāya phandamānaṃ payogaphandanāya phandamānaṃ vipākaphandanāya phandamānaṃ rattaṃ rāgena phandamānaṃ duṭṭhaṃ dosena phandamānaṃ mūḷhaṃ mohena phandamānaṃ vinibaddhaṃ mānena phandamānaṃ parāmaṭṭhaṃ diṭṭhiyā phandamānaṃ vikkhepagataṃ uddhaccena phandamānaṃ aniṭṭhaṅgataṃ vicikicchāya phandamānaṃ thāmagataṃ anusayehi phandamānaṃ lābhena phandamānaṃ alābhena phandamānaṃ yasena phandamānaṃ ayasena phandamānaṃ pasaṃsāya phandamānaṃ nindāya phandamānaṃ sukhena phandamānaṃ dukkhena phandamānaṃ jātiyā phandamānaṃ jarāya phandamānaṃ byādhinā phandamānaṃ maraṇena phandamānaṃ sokaparidevadukkhadomanassupāyāsehi phandamānaṃ nerayikena dukkhena phandamānaṃ tiracchānayonikena dukkhena phandamānaṃ pettivisayikena dukkhena phandamānaṃ mānusikena dukkhena phandamānaṃ gabbhokkantimūlakena dukkhena… gabbhaṭṭhitimūlakena [gabbheṭhitīmūlakena (ka.) mahāni. 11] dukkhena… gabbhāvuṭṭhānamūlakena dukkhena… jātassūpanibandhakena dukkhena… jātassa parādheyyakena dukkhena… attūpakkamena dukkhena… parūpakkamena dukkhena… dukkhadukkhena… saṅkhāradukkhena… vipariṇāmadukkhena… cakkhurogena dukkhena… sotarogena … ghānarogena… jivhārogena … kāyarogena… sīsarogena … kaṇṇarogena… mukharogena… dantarogena… kāsena… sāsena… pināsena… ḍāhena… jarena… kucchirogena… mucchāya… pakkhandikāya… sūlāya… visūcikāya… kuṭṭhena… gaṇḍena… kilāsena… sosena… apamārena… dadduyā… kaṇḍuyā… kacchuyā… rakhasāya… vitacchikāya… lohitena… pittena… madhumehena… aṃsāya… pīḷakāya… bhagandalena… pittasamuṭṭhānena ābādhena… semhasamuṭṭhānena ābādhena… vātasamuṭṭhānena ābādhena… sannipātikena ābādhena… utupariṇāmajena ābādhena… visamaparihārajena ābādhena … opakkamikena ābādhena… kammavipākajena ābādhena… sītena… uṇhena… jighacchāya… pipāsāya… uccārena… passāvena… ḍaṃsamakasavātātapasarīsapasamphassena dukkhena… mātumaraṇena dukkhena… pitumaraṇena dukkhena… bhātumaraṇena dukkhena… bhaginimaraṇena dukkhena… puttamaraṇena dukkhena… dhītumaraṇena dukkhena… ñātimaraṇena dukkhena… bhogabyasanena dukkhena… rogabyasanena dukkhena… sīlabyasanena dukkhena… diṭṭhibyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ. Disvāti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – phandamānaṃ pajaṃ disvā.

Macche appodake yathāti yathā macchā appodake udakapariyādāne kākehi vā kulalehi vā balākāhi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti; evameva pajā taṇhāphandanāya phandanti…pe… diṭṭhibyasanena dukkhena phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti – macche appodake yathā.

Aññamaññehi byāruddheti aññamaññaṃ sattā viruddhā paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitā. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginipi bhātarā vivadati, sahāyopi sahāyena vivadati; te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti, te tattha maraṇampi nigacchanti maraṇamattampi dukkhanti – aññamaññehi byāruddhe.

Disvā maṃ bhayamāvisīti. Disvāti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggo āvisīti [āvīsīti (sī.), āvisatīti (syā.)] – disvā maṃ bhayamāvisi.

Tenāha bhagavā –

‘‘Phandamānaṃ pajaṃ disvā, macche appodake yathā;

Aññamaññehi byāruddhe, disvā maṃ bhayamāvisī’’ti.

172.

Samantamasāro loko, disā sabbā sameritā;

Icchaṃ bhavanamattano, nāddasāsiṃ anositaṃ.

Samantamasāro lokoti. Lokoti nirayaloko tiracchānayoniloko pettivisayaloko manussaloko devaloko, khandhaloko dhātuloko āyatanaloko, ayaṃ loko paro loko, brahmaloko devaloko – ayaṃ vuccati loko. Nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Tiracchānayoniloko…pe… pettivisayaloko… manussaloko… devaloko… khandhaloko… dhātuloko… āyatanaloko… ayaṃ loko… paro loko… brahmaloko… devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Yathā pana naḷo asāro nissāro sārāpagato, yathā eraṇḍo asāro nissāro sārāpagato, yathā udumbaro asāro nissāro sārāpagato, yathā setakaccho asāro nissāro sārāpagato, yathā pāribhaddako asāro nissāro sārāpagato, yathā pheṇapiṇḍo asāro nissāro sārāpagato, yathā udakapubbuḷaṃ [bubbulakaṃ (sī.), pubbuḷakaṃ (syā.)] asāraṃ nissāraṃ sārāpagataṃ, yathā marīci asārā nissārā sārāpagatā, yathā kadalikkhandho asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā; evameva nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Tiracchānayoniloko… pettivisayaloko… manussaloko… devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Khandhaloko… dhātuloko… āyatanaloko… ayaṃ loko… paro loko… brahmaloko… devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti – samantamasāro loko.

Disā sabbā sameritāti. Ye puratthimāya disāya saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā dukkhe patiṭṭhitā atāṇā aleṇā asaraṇā asaraṇībhūtā. Ye pacchimāya disāya saṅkhārā…pe… ye uttarāya disāya saṅkhārā… ye dakkhiṇāya disāya saṅkhārā… ye puratthimāya anudisāya saṅkhārā… ye pacchimāya anudisāya saṅkhārā… ye uttarāya anudisāya saṅkhārā… ye dakkhiṇāya anudisāya saṅkhārā… ye heṭṭhimāya disāya saṅkhārā… ye uparimāya disāya saṅkhārā… ye dasasu disāsu saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā dukkhe patiṭṭhitā atāṇā aleṇā asaraṇā asaraṇībhūtā. Bhāsitampi cetaṃ –

‘‘Kiñcāpi cetaṃ jalatī vimānaṃ, obhāsayaṃ uttariyaṃ disāya;

Rūpe raṇaṃ disvā sadā pavedhitaṃ, tasmā na rūpe ramatī sumedho.

‘‘Maccunābbhāhato loko, jarāya parivārito;

Taṇhāsallena otiṇṇo, icchādhūmāyito [icchādhumāyiko (syā.)] sadā.

‘‘Sabbo ādīpito loko, sabbo loko padhūpito;

Sabbo pajjalito loko, sabbo loko pakampito’’ti.

Disā sabbā sameritā.

Icchaṃ bhavanamattanoti. Attano bhavanaṃ tāṇaṃ leṇaṃ saraṇaṃ gatiṃ parāyanaṃ icchanto sādiyanto patthayanto pihayanto abhijappantoti – icchaṃ bhavanamattano. Nāddasāsiṃ anositanti. Ajjhositaṃyeva addasaṃ, anajjhositaṃ nāddasaṃ, sabbaṃ yobbaññaṃ jarāya ositaṃ, sabbaṃ ārogyaṃ byādhinā ositaṃ, sabbaṃ jīvitaṃ maraṇena ositaṃ, sabbaṃ lābhaṃ alābhena ositaṃ, sabbaṃ yasaṃ ayasena ositaṃ, sabbaṃ pasaṃsaṃ nindāya ositaṃ, sabbaṃ sukhaṃ dukkhena ositaṃ.

‘‘Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhaṃ dukhañca;

Ete aniccā manujesu dhammā, asassatā vipariṇāmadhammā’’ti.

Nāddasāsiṃ anositaṃ.

Tenāha bhagavā –

‘‘Samantamasāro loko, disā sabbā sameritā;

Icchaṃ bhavanamattano, nāddasāsiṃ anosita’’nti.

173.

Osāne tveva byāruddhe, disvā me aratī ahu;

Athettha sallamaddakkhiṃ, duddasaṃ hadayassitaṃ.

Osāne tveva byāruddheti. Osāne tvevāti sabbaṃ yobbaññaṃ jarā osāpeti, sabbaṃ ārogyaṃ byādhi osāpeti, sabbaṃ jīvitaṃ maraṇaṃ osāpeti, sabbaṃ lābhaṃ alābho osāpeti, sabbaṃ yasaṃ ayaso osāpeti, sabbaṃ pasaṃsaṃ nindā osāpeti, sabbaṃ sukhaṃ dukkhaṃ osāpetīti – osāne tveva. Byāruddheti yobbaññakāmā sattā jarāya paṭiviruddhā, ārogyakāmā sattā byādhinā paṭiviruddhā, jīvitukāmā sattā maraṇena paṭiviruddhā, lābhakāmā sattā alābhena paṭiviruddhā, yasakāmā sattā ayasena paṭiviruddhā, pasaṃsakāmā sattā nindāya paṭiviruddhā, sukhakāmā sattā dukkhena paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitāti – osāne tveva byāruddhe.

Disvā me aratī ahūti. Disvāti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – disvā. Me aratīti yā arati yā anabhirati yā anabhiramanā yā ukkaṇṭhitā yā paritasitā ahūti – disvā me aratī ahu.

Athettha sallamaddakkhinti. Athāti padasandhi…pe… padānupubbatāpetaṃ – athāti. Etthāti sattesu. Sallanti satta sallāni – rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, sokasallaṃ, kathaṃkathāsallaṃ. Addakkhinti addasaṃ adakkhiṃ apassiṃ paṭivijjhinti – athettha sallamaddakkhiṃ.

Duddasaṃ hadayassitanti. Duddasanti duddasaṃ duddakkhaṃ duppassaṃ dubbujjhaṃ duranubujjhaṃ duppaṭivijjhanti – duddasaṃ. Hadayassitanti hadayaṃ vuccati cittaṃ. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Hadayassitanti hadayanissitaṃ cittasitaṃ cittanissitaṃ cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti – duddasaṃ hadayassitaṃ.

Tenāha bhagavā –

‘‘Osāne tveva byāruddhe, disvā me aratī ahu;

Athettha sallamaddakkhiṃ, duddasaṃ hadayassita’’nti.

174.

Yena sallena otiṇṇo, disā sabbā vidhāvati;

Tameva sallamabbuyha, na dhāvati na sīdati.

Yena sallena otiṇṇo, disā sabbā vidhāvatīti. Sallanti. Satta sallāni – rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, sokasallaṃ, kathaṃkathāsallaṃ. Katamaṃ rāgasallaṃ? Yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo…pe… abhijjhā lobho akusalamūlaṃ – idaṃ rāgasallaṃ.

Katamaṃ dosasallaṃ? ‘‘Anatthaṃ me acarī’’ti āghāto jāyati ‘‘anatthaṃ me caratī’’ti āghāto jāyati, ‘‘anatthaṃ me carissatī’’ti āghāto jāyati…pe… caṇḍikkaṃ asuropo anattamanatā cittassa – idaṃ dosasallaṃ.

Katamaṃ mohasallaṃ? Dukkhe aññāṇaṃ…pe… dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā [asaṅgāhatā apariyogāhatā (syā.), asaṅgāhanā apariyogāhanā (ka.)] asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ – idaṃ mohasallaṃ.

Katamaṃ mānasallaṃ? ‘‘Seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti māno. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – idaṃ mānasallaṃ.

Katamaṃ diṭṭhisallaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo [kumaggo (ka.) mahāni. 38] micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ ‘‘yāthāvaka’’nti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni – idaṃ diṭṭhisallaṃ.

Katamaṃ sokasallaṃ? Ñātibyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ – idaṃ sokasallaṃ.

Katamaṃ kathaṃkathāsallaṃ? Dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṃ cittassa manovilekho – idaṃ kathaṃkathāsallaṃ.

Yena sallena otiṇṇo, disā sabbā vidhāvatīti. Rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati; evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. Atha vā rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati. Sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīsapasamphassehi pīḷiyamāno [rissamāno (sī. syā.)] khuppipāsāya miyyamāno tigumbaṃ gacchati, takkolaṃ gacchati, takkasīlaṃ gacchati, kāḷamukhaṃ gacchati, purapūraṃ gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati, javaṃ gacchati, tāmaliṃ gacchati, vaṅkaṃ gacchati, eḷabandhanaṃ gacchati, suvaṇṇakūṭaṃ gacchati, suvaṇṇabhūmiṃ gacchati, tambapaṇṇiṃ gacchati, suppādakaṃ [suppārakaṃ (sī. ka.), suppāraṃ (syā.)] gacchati, bhārukacchaṃ gacchati, suraṭṭhaṃ gacchati, bhaṅgalokaṃ [aṅgalokaṃ (sī.), aṅgaṇekaṃ (syā.)] gacchati, bhaṅgaṇaṃ [gaṅgaṇaṃ (sī. syā.)] gacchati, paramabhaṅgaṇaṃ gacchati, yonaṃ gacchati, paramayonaṃ gacchati, vinakaṃ gacchati, mūlapadaṃ gacchati, marukantāraṃ gacchati, jaṇṇupathaṃ gacchati, ajapathaṃ gacchati, meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ gacchati, sakuṇapathaṃ gacchati, mūsikapathaṃ gacchati, daripathaṃ gacchati, vettācāraṃ gacchati; pariyesanto na labhati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pariyesanto labhati, laddhā ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti ‘‘kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi daheyya na udakaṃ vaheyya na appiyā dāyādā hareyyu’’nti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti, so vippayogamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Dosasallena…pe… mohasallena… mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Evaṃ mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato acelako hoti muttācāro hatthāpalekhano [hatthāvalekhano (syā.)], na ehibhadantiko, na tiṭṭhabhadantiko; nābhihaṭaṃ, na uddissakataṃ, na nimantanaṃ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā [khaḷopimukhā (sī.)] paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī. Na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko…pe… sattāgāriko vā hoti sattālopiko. Ekissāpi bhattiyā yāpeti, dvīhipi bhattīhi yāpeti…pe… sattahipi bhattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti…pe… sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Atha vā diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tilabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojano. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti, kesamassulocanānuyogamanuyutto viharati. Ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekāpassayiko hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Vuttañhetaṃ bhagavatā –

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi. Sā tassā kālaṃ kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ti.

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi… bhātā kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… sāmiko kālamakāsi. Sā tassa kālaṃ kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me sāmikaṃ addassatha, api me sāmikaṃ addassathā’ti.

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālaṃ kiriyāya ummattako khittacitto rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ti.

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi… bhātā kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… pajāpati kālamakāsi. So tassā kālaṃ kiriyāya ummattako khittacitto rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me pajāpatiṃ addassatha, api me pajāpatiṃ addassathā’ti.

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi. Tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā, sā ca naṃ na icchati. Atha kho sā itthī sāmikaṃ etadavoca – ‘ime, ayyaputta, ñātakā tava acchinditvā aññassa dātukāmā, ubho mayaṃ marissāmā’ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ opāteti – ‘ubho pecca bhavissāmā’’’ti. Evaṃ sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Kathaṃkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto – ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, nanu kho ahosiṃ atītamaddhānaṃ, kiṃ nu kho ahosiṃ atītamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho atītamaddhānaṃ, bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, nanu kho bhavissāmi anāgatamaddhānaṃ, kiṃ nu kho bhavissāmi anāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho anāgatamaddhānaṃ, etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṃkathī hoti, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti. Evaṃ kathaṃkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Te salle abhisaṅkharoti; te salle abhisaṅkharonto sallābhisaṅkhāravasena puratthimaṃ disaṃ dhāvati, pacchimaṃ disaṃ dhāvati, uttaraṃ disaṃ dhāvati, dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā appahīnā; sallābhisaṅkhārānaṃ appahīnattā gatiyā dhāvati, niraye dhāvati, tiracchānayoniyā dhāvati, pettivisaye dhāvati, manussaloke dhāvati, devaloke dhāvati, gatiyā gatiṃ, upapattiyā upapattiṃ, paṭisandhiyā paṭisandhiṃ, bhavena bhavaṃ, saṃsārena saṃsāraṃ, vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratīti – yena sallena otiṇṇo disā sabbā vidhāvati.

Tameva sallamabbuyha, na dhāvati na sīdatīti. Tameva rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṃkathāsallaṃ abbuyha abbuhitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā [uppādayitvā samuppādayitvā (syā. ka.)] pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā neva puratthimaṃ disaṃ dhāvati na pacchimaṃ disaṃ dhāvati na uttaraṃ disaṃ dhāvati na dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā pahīnā; sallābhisaṅkhārānaṃ pahīnattā gatiyā na dhāvati, niraye na dhāvati, tiracchānayoniyā na dhāvati, pettivisaye na dhāvati, manussaloke na dhāvati, devaloke na dhāvati, na gatiyā gatiṃ, na upapattiyā upapattiṃ, na paṭisandhiyā paṭisandhiṃ, na bhavena bhavaṃ, na saṃsārena saṃsāraṃ, na vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratīti – tameva sallamabbuyha na dhāvati. Na sīdatīti kāmoghe na sīdati, bhavoghe na sīdati, diṭṭhoghe na sīdati, avijjoghe na sīdati, na saṃsīdati na osīdati na avasīdati na gacchati na avagacchatīti – tameva sallamabbuyha, na dhāvati na sīdati.

Tenāha bhagavā –

‘‘Yena sallena otiṇṇo, disā sabbā vidhāvati;

Tameva sallamabbuyha, na dhāvati na sīdatī’’ti.

175.

Tattha sikkhānugīyanti, yāni loke gadhitāni;

Na tesu pasuto siyā, nibbijjha sabbaso kāme;

Sikkhe nibbānamattano.

Tattha sikkhānugīyanti, yāni loke gadhitānīti. Sikkhāti hatthisikkhā assasikkhā rathasikkhā dhanusikkhā sālākiyaṃ sallakattiyaṃ kāyatikicchaṃ bhūtiyaṃ komārabhaccaṃ [komāratikicchaṃ (syā.), komārasaccaṃ (ka.)]. Anugīyantīti gīyanti niggīyanti kathīyanti bhaṇīyanti dīpīyanti voharīyanti. Atha vā gīyanti gaṇhīyanti uggaṇhīyanti dhārīyanti upadhārīyanti upalakkhīyanti gadhitapaṭilābhāya. Gadhitā vuccanti pañca kāmaguṇā – cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā. Kiṃkāraṇā gadhitā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañca kāmaguṇe icchanti sādiyanti patthayanti pihayanti abhijappanti taṃkāraṇā gadhitā vuccanti pañca kāmaguṇā. Loketi manussaloketi – tattha sikkhānugīyanti, yāni loke gadhitāni.

Na tesu pasuto siyāti. Tāsu vā sikkhāsu tesu vā pañcasu kāmaguṇesu na pasuto siyā, na tanninno assa, na tappoṇo, na tappabbhāro, na tadadhimutto, na tadadhipateyyoti – na tesu pasuto siyā.

Nibbijjha sabbaso kāmeti. Nibbijjhāti paṭivijjhitvā. ‘‘Sabbe saṅkhārā aniccā’’ti paṭivijjhitvā, ‘‘sabbe saṅkhārā dukkhā’’ti paṭivijjhitvā…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti paṭivijjhitvā. Sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – sabbasoti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmāti – nibbijjha sabbaso kāme.

Sikkhe nibbānamattanoti. Sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Nibbānamattanoti attano rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya…pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya jānanto sikkheyya…pe… sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – sikkhe nibbānamattano.

Tenāha bhagavā –

‘‘Tattha sikkhānugīyanti, yāni loke gadhitāni;

Na tesu pasuto siyā, nibbijjha sabbaso kāme;

Sikkhe nibbānamattano’’ti.

176.

Sacco siyā appagabbho, amāyo rittapesuṇo;

Akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

Sacco siyā appagabbhoti. Sacco siyāti saccavācāya samannāgato siyā, sammādiṭṭhiyā samannāgato siyā, ariyena aṭṭhaṅgikena maggena samannāgato siyāti – sacco siyā. Appagabbhoti tīṇi pāgabbhiyāni – kāyikaṃ pāgabbhiyaṃ, vācasikaṃ pāgabbhiyaṃ, cetasikaṃ pāgabbhiyaṃ…pe… idaṃ cetasikaṃ pāgabbhiyaṃ. Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati appagabbhoti – sacco siyā appagabbho.

Amāyo rittapesuṇoti. Māyā vuccati vañcanikā cariyā. Idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā – ayaṃ vuccati māyā. Yassesā māyā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati amāyo. Rittapesuṇoti pesuññanti idhekacco pisuṇavāco hoti…pe… evaṃ bhedādhippāyena pesuññaṃ upasaṃharati. Yassetaṃ pesuññaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati rittapesuṇo vivittapesuṇo pavivittapesuṇoti – amāyo rittapesuṇo.

Akkodhano lobhapāpaṃ, vevicchaṃ vitare munīti. Akkodhanoti hi kho vuttaṃ, api ca kodho tāva vattabbo. Dasahākārehi kodho jāyati. ‘‘Anatthaṃ me acarī’’ti kodho jāyati…pe… yasseso kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati akkodhano. Kodhassa pahīnattā akkodhano, kodhavatthussa pariññātattā akkodhano, kodhahetussa upacchinnattā akkodhano. Lobhoti yo lobho lubbhanā lubbhitattaṃ…pe… abhijjhā lobho akusalamūlaṃ. Vevicchaṃ vuccati pañca macchariyāni – āvāsamacchariyaṃ…pe… gāho vuccati macchariyaṃ. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Akkodhano lobhapāpaṃ, vevicchaṃ vitare munīti. Muni lobhapāpañca vevicchañca atari uttari patari samatikkami vītivattayīti [vītivattīti (ka.)] – akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

Tenāha bhagavā –

‘‘Sacco siyā appagabbho, amāyo rittapesuṇo;

Akkodhano lobhapāpaṃ, vevicchaṃ vitare munī’’ti.

177.

Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase;

Atimāne na tiṭṭheyya, nibbānamanaso naro.

Niddaṃ tandiṃ sahe thīnanti. Niddāti yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ suppaṃ pacalāyikā suppaṃ suppanā suppitattaṃ. Tandinti yā tandī [tandi (sī. syā. ka.)] tandiyanā tandiyitattaṃ tandimanakatā ālasyaṃ ālasyāyatā ālasyāyitattaṃ. Thīnanti yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ, thinaṃ thiyanā thiyitattaṃ cittassa. Niddaṃ tandiṃ sahe thīnanti. Niddañca tandiñca thinañca sahe saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti – niddaṃ tandiṃ sahe thīnaṃ.

Pamādena na saṃvaseti. Pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu. Cittassa vosaggo vosaggānuppādanaṃ [vossaggo vossaggānuppādanaṃ (bahūsu)] vā kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati pamādo. Pamādena na saṃvaseti pamādena na vaseyya na saṃvaseyya na āvaseyya na parivaseyya, pamādaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, pamādā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – pamādena na saṃvase.

Atimāne na tiṭṭheyyāti. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati atimāno. Atimāne na tiṭṭheyyāti. Atimāne na tiṭṭheyya na saṃtiṭṭheyya, atimānaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, atimānā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – atimāne na tiṭṭheyya.

Nibbānamanaso naroti. Idhekacco dānaṃ dento sīlaṃ samādiyanto uposathakammaṃ karonto pānīyaṃ paribhojanīyaṃ upaṭṭhapento pariveṇaṃ sammajjanto cetiyaṃ vandanto cetiye gandhamālaṃ āropento cetiyaṃ padakkhiṇaṃ karonto yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ abhisaṅkharonto na gatihetu na upapattihetu na paṭisandhihetu na bhavahetu na saṃsārahetu na vaṭṭahetu, sabbaṃ taṃ visaṃyogādhippāyo nibbānaninno nibbānapoṇo nibbānapabbhāro abhisaṅkharotīti. Evampi nibbānamanaso naro. Atha vā sabbasaṅkhāradhātuyā cittaṃ paṭivāpetvā [paṭivāsetvā (ka.)] amatāya dhātuyā cittaṃ upasaṃharati – ‘‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna’’nti. Evampi nibbānamanaso naro.

‘‘Na paṇḍitā upadhisukhassa hetu, dadanti dānāni punabbhavāya;

Kāmañca te upadhiparikkhayāya, dadanti dānaṃ apunabbhavāya.

‘‘Na paṇḍitā upadhisukhassa hetu, bhāventi jhānāni punabbhavāya;

Kāmañca te upadhiparikkhayāya, bhāventi jhānaṃ apunabbhavāya.

‘‘Te nibbuttiṃ āsisamānasā [āsiṃsamānā (sī.), abhimānā (syā.)] dadanti, tanninnacittā [tanninnā tañcittā (ka.)] tadadhimuttā;

Najjo yathā sāgaramajjhupetā [sāgaramajjhagatā (syā.)], bhavanti nibbānaparāyanā te’’ti.

Nibbānamanaso naro. Tenāha bhagavā –

‘‘Niddaṃ tandi sahe thīnaṃ, pamādena na saṃvase;

Atimāne na tiṭṭheyya, nibbānamanaso naro’’ti.

178.

Mosavajje na niyyetha, [nīyetha (ka.)] rūpe snehaṃ na kubbaye;

Mānañca parijāneyya, sāhasā virato care.

Mosavajje na niyyethāti. Mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘‘ehambho purisa, yaṃ jānāsi taṃ vadehī’’ti, so ajānaṃ vā āha – ‘‘jānāmī’’ti, jānaṃ vā āha – ‘‘na jānāmī’’ti, apassaṃ vā āha – ‘‘passāmī’’ti, passaṃ vā āha – ‘‘na passāmī’’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti – idaṃ vuccati mosavajjaṃ. Api ca tīhākārehi…pe… catūhākārehi… pañcahākārehi… chahākārehi… sattahākārehi… aṭṭhahākārehi…pe… imehi aṭṭhahākārehi musāvādo hoti. Mosavajje na niyyethāti. Mosavajje na yāyeyya na niyyāyeyya na vaheyya na saṃhareyya, mosavajjaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – mosavajje na niyyetha.

Rūpe snehaṃ na kubbayeti. Rūpanti cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ. Rūpe snehaṃ na kubbayeti. Rūpe snehaṃ na kareyya chandaṃ na kareyya pemaṃ na kareyya rāgaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti – rūpe snehaṃ na kubbaye.

Mānañca parijāneyyāti. Mānoti ekavidhena māno – yā cittassa unnati. Duvidhena māno – attukkaṃsanamāno, paravambhanamāno. Tividhena māno – ‘‘seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti māno. Catuvidhena māno – lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti. Pañcavidhena māno – ‘‘lābhimhi manāpikānaṃ rūpāna’’nti mānaṃ janeti, ‘‘lābhimhi manāpikānaṃ saddānaṃ…pe… gandhānaṃ… rasānaṃ… phoṭṭhabbāna’’nti mānaṃ janeti. Chabbidhena māno – cakkhusampadāya mānaṃ janeti, sotasampadāya…pe… ghānasampadāya… jivhāsampadāya… kāyasampadāya… manosampadāya mānaṃ janeti. Sattavidhena māno – atimāno, mānātimāno, omāno, sadisamāno, adhimāno, asmimāno, micchāmāno. Aṭṭhavidhena māno – lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti. Navavidhena māno – seyyassa ‘‘seyyohamasmī’’ti māno, seyyassa ‘‘sadisohamasmī’’ti māno, seyyassa ‘‘hīnohamasmī’’ti māno, sadisassa ‘‘seyyohamasmī’’ti māno, sadisassa ‘‘sadisohamasmī’’ti māno, sadisassa ‘‘hīnohamasmī’’ti māno, hīnassa ‘‘seyyohamasmī’’ti māno, hīnassa ‘‘sadisohamasmī’’ti māno, hīnassa ‘‘hīnohamasmī’’ti māno. Dasavidhena māno – idhekacco mānaṃ janeti jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno.

Mānañca parijāneyyāti. Mānaṃ tīhi pariññāhi parijāneyya – ñātapariññāya, tīraṇapariññāya, pahānapariññāya. Katamā ñātapariññā? Mānaṃ jānāti ayaṃ ekavidhena māno – yā cittassa unnati. Ayaṃ duvidhena māno – attukkaṃsanamāno paravambhanamāno…pe… ayaṃ dasavidhena māno – idhekacco mānaṃ janeti jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunāti jānāti passati – ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Etaṃ ñātaṃ katvā mānaṃ tīreti aniccato dukkhato…pe… nissaraṇato tīreti – ayaṃ tīraṇapariññā.

Katamā pahānapariññā? Evaṃ tīrayitvā mānaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti – ayaṃ pahānapariññā. Mānañca parijāneyyāti mānaṃ imāhi tīhi pariññāhi parijāneyyāti – mānañca parijāneyya.

Sāhasā virato careti. Katamā sāhasā cariyā? Rattassa rāgacariyā sāhasā cariyā, duṭṭhassa dosacariyā sāhasā cariyā, mūḷhassa mohacariyā sāhasā cariyā, vinibaddhassa mānacariyā sāhasā cariyā, parāmaṭṭhassa diṭṭhicariyā sāhasā cariyā, vikkhepagatassa uddhaccacariyā sāhasā cariyā, aniṭṭhaṅgatassa vicikicchācariyā sāhasā cariyā, thāmagatassa anusayacariyā sāhasā cariyā – ayaṃ sāhasā cariyā. Sāhasā virato careti sāhasā cariyāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyya careyya vicareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – sāhasā virato care.

Tenāha bhagavā –

‘‘Mosavajje na niyyetha, rūpe snehaṃ na kubbaye;

Mānañca parijāneyya, sāhasā virato care’’ti.

179.

Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye [khantimakubbaye (bahūsu)] ;

Hīyamāne na soceyya, ākāsaṃ [ākassaṃ (syā.)] na sito siyā.

Purāṇaṃ nābhinandeyyāti. Purāṇaṃ vuccati atītā rūpavedanāsaññāsaṅkhāraviññāṇā. Atīte saṅkhāre taṇhāvasena diṭṭhivasena nābhinandeyya nābhivadeyya na ajjhoseyya, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti – purāṇaṃ nābhinandeyya.

Nave khantiṃ na kubbayeti. Navā vuccati paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena khantiṃ na kareyya chandaṃ na kareyya pemaṃ na kareyya rāgaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti – nave khantiṃ na kubbaye.

Hīyamāne na soceyyāti. Hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṃ kandeyya na sammohaṃ āpajjeyya. Cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne, sotasmiṃ…pe… ghānasmiṃ… jivhāya… kāyasmiṃ… rūpasmiṃ… saddasmiṃ… gandhasmiṃ… rasasmiṃ… phoṭṭhabbasmiṃ… kulasmiṃ… gaṇasmiṃ… āvāsasmiṃ… lābhasmiṃ… yasasmiṃ… pasaṃsāya… sukhasmiṃ… cīvarasmiṃ… piṇḍapātasmiṃ… senāsanasmiṃ… gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṃ kandeyya na sammohaṃ āpajjeyyāti – hīyamāne na soceyya.

Ākāsaṃ na sito siyāti. Ākāsaṃ vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Kiṃkāraṇā ākāsaṃ vuccati taṇhā? Yāya taṇhāya rūpaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ… upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati; taṃkāraṇā ākāsaṃ vuccati taṇhā. Ākāsaṃ na sito siyāti. Taṇhānissito na siyā. Taṇhaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, taṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – ākāsaṃ na sito siyā.

Tenāha bhagavā –

‘‘Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;

Hīyamāne na soceyya, ākāsaṃ na sito siyā’’ti.

180.

Gedhaṃ brūmi mahoghoti, ājavaṃ [ācamaṃ (syā. ka.)] brūmi jappanaṃ;

Ārammaṇaṃ pakampanaṃ, [pakappanaṃ (syā. ka.)] kāmapaṅko duraccayo.

Gedhaṃ brūmi mahoghotīti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Mahogho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Gedhaṃ brūmi mahoghotīti. Gedhaṃ ‘‘mahogho’’ti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – gedhaṃ brūmi mahoghoti.

Ājavaṃ brūmi jappananti. Ājavā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Jappanāpi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Ājavaṃ brūmi jappananti ājavaṃ ‘‘jappanā’’ti brūmi ācikkhāmi…pe… uttānīkaromi pakāsemīti – ājavaṃ brūmi jappanaṃ.

Ārammaṇaṃ pakampananti. Ārammaṇampi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Pakampanāpi vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlanti – ārammaṇaṃ pakampanaṃ.

Kāmapaṅko duraccayoti. Kāmapaṅko kāmakaddamo kāmakileso kāmapalipo kāmapalibodho [kāmapalirodho (sī. ka.)] duraccayo durativatto duttaro duppataro dussamatikkamo dubbītivattoti – kāmapaṅko duraccayo.

Tenāha bhagavā –

‘‘Gedhaṃ brūmi mahoghoti, ājavaṃ brūmi jappanaṃ;

Ārammaṇaṃ pakampanaṃ, kāmapaṅko duraccayo’’ti.

181.

Saccā avokkamaṃ muni, thale tiṭṭhati brāhmaṇo;

Sabbaṃ so paṭinissajja, sa ve santoti vuccati.

Saccā avokkamaṃ munīti. Saccavācāya avokkamanto, sammādiṭṭhiyā avokkamanto, ariyā aṭṭhaṅgikā maggā avokkamanto. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti – saccā avokkamaṃ muni.

Thale tiṭṭhati brāhmaṇoti. Thalaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmā. Thale tiṭṭhati brāhmaṇoti. Thale tiṭṭhati dīpe tiṭṭhati tāṇe tiṭṭhati leṇe tiṭṭhati saraṇe tiṭṭhati abhaye tiṭṭhati accute tiṭṭhati amate tiṭṭhati nibbāne tiṭṭhatīti – thale tiṭṭhati brāhmaṇo.

Sabbaṃ so paṭinissajjāti. Sabbaṃ vuccati dvādasāyatanāni – cakkhu ceva rūpā ca …pe… mano ceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhanti – sabbaṃ so paṭinissajja.

Sa ve santoti vuccatīti. So santo upasanto vūpasanto nibbuto paṭipassaddhoti vuccati kathīyati bhaṇīyati dīpīyati voharīyatīti – sa ve santoti vuccati.

Tenāha bhagavā –

‘‘Saccā avokkamaṃ muni, thale tiṭṭhati brāhmaṇo;

Sabbaṃ so paṭinissajja, sa ve santoti vuccatī’’ti.

182.

Sa ve vidvā [viddhā (syā.)] sa vedagū, ñatvā dhammaṃ anissito;

Sammā so loke iriyāno, na pihetīdha kassaci.

Sa ve vidvā sa vedagūti. Vidvāti vidvā vijjāgato ñāṇī vibhāvī medhāvī. Vedagūti. Vedā vuccanti catūsu maggesu ñāṇaṃ…pe… sabbavedanāsu vītarāgo sabbavedamaticca vedagū soti – sa ve vidvā sa vedagū.

Ñatvā dhammaṃ anissitoti. Ñatvāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. ‘‘Sabbe saṅkhārā aniccā’’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’ntntti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Anissitoti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito… sotaṃ anissito… ghānaṃ anissito…pe… diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – ñatvā dhammaṃ anissito.

Sammā so loke iriyānoti. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpeti…pe… yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpetīti – sammā so loke iriyāno.

Na pihetīdha kassacīti. Pihā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so kassaci na piheti khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti – na pihetīdha kassaci.

Tenāha bhagavā –

‘‘Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;

Sammā so loke iriyāno, na pihetīdha kassacī’’ti.

183.

Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;

Na so socati nājjheti, chinnasoto abandhano.

Yodha kāme accatari, saṅgaṃ loke duraccayanti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃ ṭhānappatto yaṃ dhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Saṅgāti satta saṅgā – rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo, kilesasaṅgo, duccaritasaṅgo. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Saṅgaṃ loke duraccayanti. Yo kāme ca saṅge ca loke duraccaye durativatte duttare duppatare dussamatikkame dubbītivatte atari uttari patari samatikkami vītivattayīti – yodha kāme accatari, saṅgaṃ loke duraccayaṃ.

Na so socati nājjhetīti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. ‘‘Cakkhu me vipariṇata’’nti na socati…pe… sotaṃ me… ghānaṃ me… jivhā me… kāyo me… rūpā me… saddā me… gandhā me… rasā me… phoṭṭhabbā me… kulaṃ me… gaṇo me… āvāso me… lābho me… yaso me… pasaṃsā me… sukhaṃ me… cīvaraṃ me… piṇḍapāto me… senāsanaṃ me… gilānapaccayabhesajjaparikkhārā me… mātā me… pitā me… bhātā me… bhaginī me… putto me… dhītā me… mittā me… amaccā me… ñātī me… ‘‘sālohitā me vipariṇatā’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti – na socati. Nājjhetīti najjheti na ajjheti na upanijjhāyati na nijjhāyati na pajjhāyati. Atha vā na jāyati na jiyyati na miyyati na cavati na upapajjatīti – nājjhetīti – na so socati nājjheti.

Chinnasoto abandhanoti. Sotaṃ vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā sotā taṇhā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so vuccati chinnasoto. Abandhanoti rāgabandhanaṃ dosabandhanaṃ mohabandhanaṃ mānabandhanaṃ diṭṭhibandhanaṃ kilesabandhanaṃ duccaritabandhanaṃ, yassete bandhanā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so vuccati abandhanoti – chinnasoto abandhano.

Tenāha bhagavā –

‘‘Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;

Na so socati nājjheti, chinnasoto abandhano’’ti.

184.

Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasi.

Yaṃ pubbe taṃ visosehīti. Atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti. Evampi yaṃ pubbe taṃ visosehi. Atha vā ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti. Evampi yaṃ pubbe taṃ visosehi.

Pacchā te māhu kiñcananti. Pacchā vuccati anāgataṃ. Anāgate saṅkhāre ārabbha yāni uppajjeyyuṃ rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, imāni kiñcanāni [ime kiñcanā (ka.) passa dī. ni. 3.305] tuyhaṃ mā ahu mā akāsi mā janesi mā sañjanesi mā nibbattesi mā abhinibbattesi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti – pacchā te māhu kiñcanaṃ.

Majjhe ce no gahessasīti. Majjhaṃ vuccati paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na uggahessasi na gaṇhissasi na parāmasissasi nābhinandissasi nābhicarissasi na ajjhosissasi, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi vinodessasi byantiṃ karissasi anabhāvaṃ gamessasīti – majjhe ce no gahessasi.

Upasanto carissasīti. Rāgassa santattā samitattā upasamitattā, dosassa santattā samitattā upasamitattā…pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddho carissasi viharissasi iriyissasi vattissasi pālissasi yapissasi yāpissasīti – upasanto carissasi.

Tenāha bhagavā –

‘‘Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti.

185.

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve loke na jīyati.

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitanti. Sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – sabbasoti. Nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ. Yassāti arahato khīṇāsavassa. Mamāyitanti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitanti sabbaso nāmarūpasmiṃ mamattā yassa natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ.

Asatā ca na socatīti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. ‘‘Cakkhu me vipariṇata’’nti na socati, sotaṃ me… ghānaṃ me… jivhā me… kāyo me… rūpā me… saddā me… gandhā me… rasā me… phoṭṭhabbā me… kulaṃ me… gaṇo me… āvāso me… lābho me…pe… ‘‘sālohitā me vipariṇatā’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati.

Atha vā asatāya dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati. Atha vā cakkhurogena phuṭṭho pareto…pe… ḍaṃsamakasavātātapasarīsapasamphassena phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati. Atha vā asante asaṃvijjamāne anupalabbhamāne ‘‘ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmī’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evampi asatā ca na socati.

Sa ve loke na jīyatīti. Yassa ‘‘mayhaṃ vā idaṃ paresaṃ vā ida’’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ atthi, tassa jāni atthi.

Bhāsitampi hetaṃ –

‘‘Jīno [jiṇṇe (sī.), jinno (syā.)] rathassaṃ [rathasse (sī.) pañcakanipāte (ādimhi) maṇikuṇḍalajātakaṭṭhakathā oloketabbā] maṇikuṇḍale ca, putte ca dāre ca tatheva jīno;

Sabbesu bhogesu asevitesu, kasmā na santappasi sokakāle.

‘‘Pubbeva maccaṃ vijahanti bhogā, macco dhane pubbataraṃ jahāsi;

Asassatā [asassakā (sī.), assakā (syā.)] bhāvino kāmakāmī, tasmā na socāmahaṃ sokakāle.

‘‘Udeti āpūrati veti cando, andhaṃ tapetvāna [atthaṃ gamitvāna (bahūsu)] paleti sūriyo;

Viditā mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle’’ti.

Yassa ‘‘mayhaṃ vā idaṃ paresaṃ vā ida’’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi, tassa jāni natthi. Bhāsitampi hetaṃ – ‘‘‘nandasi, samaṇā’ti. ‘Kiṃ laddhā, āvuso’ti? ‘Tena hi, samaṇa, socasī’ti. ‘Kiṃ jīyittha, āvuso’ti? ‘Tena hi, samaṇa, neva nandasi na socasī’ti. ‘Evamāvuso’’’ti.

‘‘Cirassaṃ vata passāma, brāhmaṇaṃ parinibbutaṃ;

Anandiṃ anīghaṃ bhikkhuṃ, tiṇṇaṃ loke visattika’’nti.

Sa ve loke na jīyati. Tenāha bhagavā –

‘‘Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve loke na jīyatī’’ti.

186.

Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;

Mamattaṃ so asaṃvindaṃ, natthi meti na socati.

Yassa natthi idaṃ meti, paresaṃ vāpi kiñcananti. Yassāti arahato khīṇāsavassa. Yassa ‘‘mayhaṃ vā idaṃ paresaṃ vā ida’’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttañhetaṃ bhagavatā – ‘‘nāyaṃ, bhikkhave, kāyo tumhākaṃ, napi aññesaṃ. Purāṇamidaṃ, bhikkhave, kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ. Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasikaroti – ‘iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’’’ti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttampi hetaṃ bhagavatā –

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca [uhacca (ka.) su. ni. 1125], evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.

Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttampi hetaṃ bhagavatā – ‘‘yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā… saññā… saṅkhārā… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Taṃ kiṃ maññatha, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ, taṃ jano hareyya vā ḍaheyya [daheyya (sī. ka.) saṃ. ni. 3.33] vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa – ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Na hi no etaṃ, bhante, attā vā attaniyaṃ vā’’ti. ‘‘Evameva kho, bhikkhave, yaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā… saññā… saṅkhārā… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Bhāsitampi hetaṃ –

‘‘Suddhadhammasamuppādaṃ, suddhasaṅkhārasantatiṃ;

Passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi.

‘‘Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati;

Nāññaṃ patthayate kiñci, aññatra appaṭisandhiyā’’ti [paṭisandhiyāti (sī.)].

Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca –

‘‘Kaṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

‘‘Yathā hi [yathāpi (bahūsu) saṃ. ni. 1.171] aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti [sammati (syā.)].

‘‘Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī’’ti.

Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Vuttaṃñhetaṃ bhagavatā

‘‘Evameva kho, bhikkhave, bhikkhu rūpaṃ samannesati yāvatā rūpassa gati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ samannesati yāvatā viññāṇassa gati. Tassa rūpaṃ samannesato yāvatā rūpassa gati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ samannesato yāvatā viññāṇassa gati, yampissa taṃ hoti ‘aha’nti vā ‘mama’nti vā, ‘asmī’ti vā, tampi tassa na hotī’’ti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Āyasmā, ānando, bhagavantaṃ etadavoca – ‘‘‘suñño loko, suñño loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, suñño lokoti vuccatī’’ti? ‘‘Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccati. Kiñcānanda, suññaṃ attena vā attaniyena vā? Cakkhu kho, ānanda, suññaṃ attena vā attaniyena vā. Rūpā suññā, cakkhuviññāṇaṃ suññaṃ, cakkhusamphasso suñño, yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ… sotaṃ suññaṃ… saddā suññā… ghānaṃ suññaṃ… gandhā suññā… jivhā suññā… rasā suññā… kāyo suñño… phoṭṭhabbā suññā… mano suñño… dhammā suññā… manoviññāṇaṃ suññaṃ… manosamphasso suñño, yadidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā. Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccatī’’ti. Evampi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Mamattaṃ so asaṃvindanti. Mamattāti dve mamattā – taṇhāmamattañca diṭṭhimamattañca…pe… idaṃ taṇhāmamattaṃ…pe… idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattaṃ avindanto asaṃvindanto anadhigacchanto appaṭilabhantoti – mamattaṃ so asaṃvindaṃ.

Natthi meti na socatīti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. ‘‘Cakkhu me vipariṇata’’nti na socati, ‘‘sotaṃ me…pe… sālohitā me vipariṇatā’’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti – natthi meti na socati.

Tenāha bhagavā –

‘‘Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;

Mamattaṃ so asaṃvindaṃ, natthi meti na socatī’’ti.

187.

Aniṭṭhurī ananugiddho, anejo sabbadhī samo;

Tamānisaṃsaṃ pabrūmi, pucchito avikampinaṃ.

Aniṭṭhurī ananugiddho anejo sabbadhī samoti. Katamaṃ niṭṭhuriyaṃ? Idhekacco niṭṭhuriyo hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati usūyati [ussuyyati (syā.), ussūyati (ka.)] issaṃ bandhati. Yaṃ evarūpaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ – idaṃ vuccati niṭṭhuriyaṃ. Yassetaṃ niṭṭhuriyaṃ pahīnaṃ samucchinnaṃ…pe… ñāṇagginā daḍḍhaṃ, so vuccati aniṭṭhurīti. Ananugiddhoti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno…pe… ñāṇagginā daḍḍho, so vuccati ananugiddho. So rūpe agiddho sadde…pe… diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno, vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – aniṭṭhurī ananugiddho.

Anejo sabbadhī samoti. Ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhati na sampavedhatīti – anejo. Sabbadhī samoti sabbaṃ vuccati dvādasāyatanāni. Cakkhu ceva rūpā ca…pe… mano ceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, so vuccati sabbadhi samo. So sabbattha tādi sabbattha majjhatto sabbattha upekkhakoti – anejo sabbadhī samo.

Tamānisaṃsaṃ pabrūmi, pucchito avikampinanti. Avikampinaṃ puggalaṃ puṭṭho pucchito yācito ajjhesito pasādito ime cattāro ānisaṃse pabrūmi. Yo so aniṭṭhurī ananugiddho anejo sabbadhi samoti brūmi ācikkhāmi…pe… pakāsemīti – tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ.

Tenāha bhagavā –

‘‘Aniṭṭhurī ananugiddho, anejo sabbadhī samo;

Tamānisaṃsaṃ pabrūmi, pucchito avikampina’’nti.

188.

Anejassa vijānato, natthi kāci nisaṅkhati [nisaṅkhiti (bahūsu)] ;

Virato so viyārabbhā, [viyārambhā (bahūsu)] khemaṃ passati sabbadhi.

Anejassa vijānatoti. Ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā samucchinnā…pe… ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatīti – anejassa. Vijānatoti jānato ājānato vijānato paṭivijānato paṭivijjhato. ‘‘Sabbe saṅkhārā aniccā’’ti jānato ājānato vijānato paṭivijānato paṭivijjhato, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’ntntti jānato ājānato vijānato paṭivijānato paṭivijjhatoti – anejassa vijānato.

Natthi kāci nisaṅkhatīti. Nisaṅkhatiyāe vuccanti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatā nisaṅkhatiyo natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – natthi kāci nisaṅkhati.

Virato so viyārabbhāti. Viyārabbho vuccati puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ettāvatā ārabbhā viyārabbhā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – virato so viyārabbhā.

Khemaṃ passati sabbadhīti. Bhayakaro rāgo bhayakaro doso bhayakaro moho…pe… bhayakarā kilesā. Bhayakarassa rāgassa pahīnattā…pe… bhayakarānaṃ kilesānaṃ pahīnattā sabbattha khemaṃ passati sabbattha abhayaṃ passati sabbattha anītikaṃ passati sabbattha anupaddavaṃ passati sabbattha anupasaggaṃ passati sabbattha anupasaṭṭhattaṃ [passaddhaṃ (syā.)] passatīti – khemaṃ passati sabbadhi.

Tenāha bhagavā –

‘‘Anejassa vijānato, natthi kāci nisaṅkhati;

Virato so viyārabbhā, khemaṃ passati sabbadhī’’ti.

189.

Na samesu na omesu, na ussesu vadate muni;

Santo so vītamaccharo, [vītamacchero (sī.)] nādeti na nirassati. [iti bhagavā]

Na samesu na omesu, na ussesu vadate munīti. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. ‘‘Seyyohamasmī’’ti vā ‘‘sadisohamasmī’’ti vā ‘‘hīnohamasmī’’ti vā na vadati na katheti na bhaṇati na dīpayati na voharatīti – na samesu na omesu, na ussesu vadate muni.

Santo so vītamaccharoti. Santoti rāgassa santattā samitattā santo, dosassa…pe… mohassa… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo. So vītamaccharoti. Pañca macchariyāni āvāsamacchariyaṃ…pe… gāho vuccati macchariyaṃ. Yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ…pe… ñāṇagginā daḍḍhaṃ, so vuccati vītamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahīnamaccharo paṭinissaṭṭhamaccharoti – santo so vītamaccharo.

Nādeti na nirassati, iti bhagavāti. Nādetīti rūpaṃ nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ… upapattiṃ… paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisatīti – nādeti. Na nirassatīti rūpaṃ na pajahati na vinodeti na byantiṃ karoti na anabhāvaṃ gameti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… gatiṃ… upapattiṃ … paṭisandhiṃ… bhavaṃ… saṃsāraṃ… vaṭṭaṃ na pajahati na vinodeti na byantiṃ karoti na anabhāvaṃ gameti. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti.

Tenāha bhagavā –

‘‘Na samesu na omesu, na ussesu vadate muni;

Santo so vītamaccharo, nādeti na nirassati’’. [iti bhagavā]

Attadaṇḍasuttaniddeso pannarasamo.

16. Sāriputtasuttaniddeso

Atha sāriputtasuttaniddesaṃ vakkhati –

190.

Na me diṭṭho ito pubbe, [iccāyasmā sāriputto]

Na suto uda kassaci;

Evaṃ vagguvado satthā, tusitā gaṇimāgato.

Na me diṭṭho ito pubbeti. Ito pubbe me mayā na diṭṭhapubbo so bhagavā iminā cakkhunā iminā attabhāvena. Yadā bhagavā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃvuttho [vassaṃvuṭṭho (syā.)] devagaṇaparivuto majjhe maṇimayena sopāṇena saṅkassanagaraṃ otiṇṇo imaṃ dassanaṃ pubbe na diṭṭhoti – na me diṭṭho ito pubbe.

Iccāyasmā sāriputtoti. Iccāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissavacanametaṃ – āyasmāti. Sāriputtoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti – iccāyasmā sāriputto.

Na suto uda kassacīti. ti paṭikkhepo. Udāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – udāti. Kassacīti khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti – na suto uda kassaci.

Evaṃ vagguvado satthāti. Evaṃ vagguvado madhuravado pemanīyavado hadayaṅgamavado karavīkarutamañjughoso [karavikarudamañjussaro (syā.)]. Aṭṭhaṅgasamannāgato kho pana tassa bhagavato mukhato ghoso niccharati – visaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādi ca. Yathā parisaṃ kho pana so bhagavā sarena viññāpeti, na assa bahiddhā parisāya ghoso niccharati, brahmassaro kho pana so bhagavā karavīkabhāṇīti – evaṃ vagguvado.

Satthāti satthā bhagavā satthavāho. Yathā satthavāho satte kantāraṃ tāreti, corakantāraṃ tāreti, vāḷakantāraṃ tāreti, dubbhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti uttāreti nittāreti patāreti khemantabhūmiṃ sampāpeti; evameva bhagavā satthavāho satte kantāraṃ tāreti, jātikantāraṃ tāreti, jarākantāraṃ tāreti, byādhikantāraṃ…pe… maraṇakantāraṃ… sokaparidevadukkhadomanassupāyāsakantāraṃ tāreti rāgakantāraṃ tāreti dosakantāraṃ… mohakantāraṃ… mānakantāraṃ… diṭṭhikantāraṃ… kilesakantāraṃ… duccaritakantāraṃ tāreti, rāgagahanaṃ tāreti, dosagahanaṃ… mohagahanaṃ… mānagahanaṃ… diṭṭhigahanaṃ… kilesagahanaṃ… duccaritagahanaṃ tāreti uttāreti nittāreti patāreti khemantaṃ amataṃ nibbānaṃ sampāpetīti. Evampi bhagavā satthavāho.

Atha vā bhagavā netā vinetā anunetā paññapetā nijjhāpetā pekkhetā pasādetāti. Evampi bhagavā satthavāho.

Atha vā bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti. Evampi bhagavā satthavāhoti – evaṃ vagguvado satthā.

Tusitā gaṇimāgatoti. Bhagavā tusitakāyā cavitvā sato sampajāno mātukucchiṃ okkantoti. Evampi tusitā gaṇimāgato.

Atha vā devā vuccanti tusitā. Te tuṭṭhā santuṭṭhā attamanā pamuditā pītisomanassajātā devalokato gaṇiṃ āgatoti. Evampi tusitā gaṇimāgato. Atha vā arahanto vuccanti tusitā. Te tuṭṭhā santuṭṭhā attamanā paripuṇṇasaṅkappā arahantānaṃ gaṇiṃ āgatoti. Evampi tusitā gaṇimāgato. Gaṇīti gaṇī bhagavā. Gaṇācariyoti gaṇī, gaṇassa satthāti gaṇī, gaṇaṃ pariharatīti gaṇī, gaṇaṃ ovadatīti gaṇī, gaṇamanusāsatīti gaṇī, visārado gaṇaṃ upasaṅkamatīti gaṇī, gaṇassa [gaṇossa (sī.)] sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapetīti gaṇī, gaṇaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti gaṇī, bhikkhugaṇassa gaṇī, bhikkhunigaṇassa gaṇī, upāsakagaṇassa gaṇī, upāsikāgaṇassa gaṇī, rājagaṇassa gaṇī, khattiyagaṇassa… brāhmaṇagaṇassa… vessagaṇassa… suddagaṇassa… devagaṇassa… brahmagaṇassa gaṇī, saṅghī gaṇī gaṇācariyo. Āgatoti upagato samupagato samupapanno [sampatto (syā. ka.)] saṅkassanagaranti – tusitā gaṇimāgato.

Tenāha thero sāriputto –

‘‘Na me diṭṭho ito pubbe, [iccāyasmā sāriputto]

Na suto uda kassaci;

Evaṃ vagguvado satthā, tusitā gaṇimāgato’’ti.

191.

Sadevakassa lokassa, yathā dissati cakkhumā;

Sabbaṃ tamaṃ vinodetvā, ekova ratimajjhagā.

Sadevakassa lokassāti sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāyāti – sadevakassa lokassa.

Yathā dissati cakkhumāti yathā bhagavantaṃ tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ nisinnaṃ dhammaṃ desentaṃ devatā passanti tathā manussā passanti. Yathā manussā passanti tathā devatā passanti. Yathā devānaṃ dissati tathā manussānaṃ dissati. Yathā manussānaṃ dissati tathā devānaṃ dissatīti. Evampi yathā dissati cakkhumā. Yathā vā paneke bhonto samaṇabrāhmaṇā adantā dantavaṇṇena dissanti, asantā santavaṇṇena dissanti, anupasantā upasantavaṇṇena dissanti, anibbutā nibbutavaṇṇena dissanti.

‘‘Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova [lohamāsova (syā.)] suvaṇṇachanno;

Caranti loke parivārachannā, anto asuddhā bahi sobhamānā’’ti [ayaṃ gāthā saṃ. ni. 1.122 dissati].

Na bhagavā evaṃ dissati. Bhagavā bhūtena tacchena tathena yāthāvena aviparītena sabhāvena danto dantavaṇṇena dissati, santo santavaṇṇena dissati, upasanto upasantavaṇṇena dissati, nibbuto nibbutavaṇṇena dissati, akappitairiyāpathā ca buddhā bhagavanto paṇidhisampannāti. Evampi yathā dissati cakkhumā.

Atha vā bhagavā visuddhasaddo gatakittisaddasiloko [bhaṭakittisaddasiloko (syā.)] nāgabhavane ca supaṇṇabhavane ca yakkhabhavane ca asurabhavane ca gandhabbabhavane ca mahārājabhavane ca indabhavane ca brahmabhavane ca devabhavane ca ediso ca tādiso ca tato ca bhiyyoti. Evampi yathā dissati cakkhumā.

Atha vā bhagavā dasahi balehi samannāgato, catūhi vesārajjehi, catūhi paṭisambhidāhi, chahi abhiññāhi, chahi buddhadhammehi, tejena ca balena ca guṇena ca vīriyena ca paññāya ca dissati ñāyati paññāyati.

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā [rattikhittā (sī.) dha. pa. 304] yathā sarā’’ti.

Evampi yathā dissati cakkhumā.

Cakkhumāti bhagavā pañcahi cakkhūhi cakkhumā – maṃsacakkhunāpi cakkhumā, dibbacakkhunāpi cakkhumā, paññācakkhunāpi cakkhumā, buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā.

Kathaṃ bhagavā maṃsacakkhunāpi cakkhumā? Maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti – nīlo ca vaṇṇo, pītako ca vaṇṇo, lohitako ca vaṇṇo, kaṇho ca vaṇṇo, odāto ca vaṇṇo. Akkhilomāni ca bhagavato. Yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ umāpupphasamānaṃ. Tassa parato pītakaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ. Ubhato akkhikūṭāni bhagavato lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamānāni. Majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ suddhaṃ pāsādikaṃ dassaneyyaṃ addāriṭṭhakasamānaṃ. Tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhitārakasamānaṃ. Tena bhagavā pākatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva rattiñca. Yadāpi caturaṅgasamannāgato andhakāro hoti sūriyo ca atthaṅgato hoti; kāḷapakkho ca uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho abbhuṭṭhito hoti. Evarūpepi caturaṅgasamannāgate andhakāre samantā yojanaṃ passati. Natthi so kuṭṭo vā kavāṭaṃ vā pākāro vā pabbato vā gaccho vā latā vā āvaraṇaṃ rūpānaṃ dassanāya. Ekañce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya, taññeva tilaphalaṃ uddhareyya. Evaṃ parisuddhaṃ bhagavato pākatikamaṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā.

Kathaṃ bhagavā dibbena cakkhunāpi cakkhumā? Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate; yathākammūpage satte pajānāti – ‘‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate; yathākammūpage satte pajānāti. Ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya, dvepi lokadhātuyo passeyya, tissopi lokadhātuyo passeyya, catassopi lokadhātuyo passeyya, pañcapi lokadhātuyo passeyya, dasapi lokadhātuyo passeyya, vīsampi [vīsatimpi (sī.)] lokadhātuyo passeyya, tiṃsampi lokadhātuyo passeyya, cattālīsampi lokadhātuyo passeyya, paññāsampi lokadhātuyo passeyya, satampi lokadhātuṃ passeyya, sahassimpi cūḷanikaṃ lokadhātuṃ passeyya, dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya, tisahassimpi lokadhātuṃ passeyya, mahāsahassimpi lokadhātuṃ passeyya, yāvatakaṃ pana ākaṅkheyya tāvatakaṃ passeyya. Evaṃ parisuddhaṃ bhagavato dibbacakkhu. Evaṃ bhagavā dibbena cakkhunāpi cakkhumā.

Kathaṃ bhagavā paññācakkhunāpi cakkhumā? Bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññapetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. Natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi jānitabbaṃ [atthi dhammaṃ jānitabbaṃ (ka.) mahāni. 156] attattho vā, parattho vā, ubhayattho vā, diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho, sabbaṃ taṃ antobuddhañāṇe parivattati.

Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ. Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti. Sabbaṃ vacīkammaṃ… sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ; neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi; aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino; evamevaṃ buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; neyyaṃ atikkamitvā ñāṇaṃ na pavattati, ñāṇaṃ atikkamitvā neyyapatho natthi; aññamaññapariyantaṭṭhāyino te dhammā.

Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti; evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti; evameva yepi te sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti; buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā visajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā upakkhittakā ca. Te bhagavato sampajjanti. Atha kho bhagavāva tattha atirocati, yadidaṃ paññāyāti. Evaṃ bhagavā paññācakkhunāpi cakkhumā.

Kathaṃ bhagavā buddhacakkhunāpi cakkhumā? Bhagavā buddhacakkhunā lokaṃ volokento [olokento (sī.)] addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante appekacce naparalokavajjabhayadassāvino viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ accuggamma tiṭṭhanti anupalittāni udakena; evamevaṃ bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante appekacce naparalokavajjabhayadassāvino viharante. Jānāti bhagavā – ‘‘ayaṃ puggalo rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito, ayaṃ vitakkacarito, ayaṃ saddhācarito, ayaṃ ñāṇacarito’’ti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti; dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati; mohacaritassa bhagavā puggalassa uddese paripucchāya kālena dhammassavane kālena dhammasākacchāya garusaṃvāse niveseti; vitakkacaritassa bhagavā puggalassa ānāpānassatiṃ ācikkhati; saddhācaritassa bhagavā puggalassa pasādanīyaṃ nimittaṃ ācikkhati buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca attano; ñāṇacaritassa bhagavā puggalassa vipassanānimittaṃ ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ.

‘‘Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko, avekkhassu jātijarābhibhūta’’nti.

Evaṃ bhagavā buddhacakkhunāpi cakkhumā.

Kathaṃ bhagavā samantacakkhunāpi cakkhumā? Samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā sabbaññutañāṇena upeto samupeto upagato samupagato upapanno samupapanno samannāgato.

‘‘Na tassa adiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhū’’ti.

Evaṃ bhagavā samantacakkhunāpi cakkhumāti – yathā dissati cakkhumā.

Sabbaṃ tamaṃ vinodetvāti sabbaṃ rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nuditvā panuditvā jahitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – sabbaṃ tamaṃ vinodetvā.

Ekova ratimajjhagāti. Ekoti bhagavā pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.

Kathaṃ bhagavā pabbajjāsaṅkhātena eko? Bhagavā daharova samāno susu kāḷakeso bhadrena [bhaddena (syā.)] yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ vilapantānaṃ ñātisaṅghaṃ pahāya sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vattati pāleti yapeti yāpeti – evaṃ bhagavā pabbajjāsaṅkhātena eko.

Kathaṃ bhagavā adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko carati, eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti – evaṃ bhagavā adutiyaṭṭhena eko.

Kathaṃ bhagavā taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto najjā nerañjarāya tīre bodhirukkhamūle mahāpadhānaṃ padahanto māraṃ sasenaṃ kaṇhaṃ namuciṃ pamattabandhuṃ vidhamitvā taṇhājāliniṃ visaritaṃ visattikaṃ pajahasi vinodesi byantiṃ akāsi anabhāvaṃ gamesi.

‘‘Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;

Itthabhāvaññathābhāvaṃ [itthaṃ bhāvaññathābhāvaṃ (ka.) itivu. 15, 105], saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti.

Evaṃ bhagavā taṇhāya pahānaṭṭhena eko.

Kathaṃ bhagavā ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko.

Kathaṃ bhagavā ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu [atariṃsu (syā.)] pubbe, tarissanti ye ca taranti ogha’’nti.

Evaṃ bhagavā ekāyanamaggaṃ gatoti eko.

Kathaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko? Bodhi vuccati catūsu maggesu ñāṇaṃ paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā tena bodhiñāṇena ‘‘sabbe saṅkhārā aniccā’’ti bujjhi, ‘‘sabbe saṅkhārā dukkhā’’ti bujjhi, ‘‘sabbe dhammā anattā’’ti bujjhi, ‘‘avijjāpaccayā saṅkhārā’’ti bujjhi…pe… ‘‘jātipaccayā jarāmaraṇa’’nti bujjhi; ‘‘avijjānirodhā saṅkhāranirodho’’ti bujjhi…pe… ‘‘jātinirodhā jarāmaraṇanirodho’’ti bujjhi; ‘‘idaṃ dukkha’’nti bujjhi, ‘‘ayaṃ dukkhasamudayo’’ti bujjhi, ‘‘ayaṃ dukkhanirodho’’ti bujjhi, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti bujjhi; ‘‘ime āsavā’’ti bujjhi…pe… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti bujjhi; ‘‘ime dhammā pariññeyyā’’ti bujjhi… pahātabbāti… bhāvetabbāti… sacchikātabbāti bujjhi, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’ntntti bujjhi.

Atha vā yaṃ kiñci bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena bodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi sammābujjhi adhigacchi phassesi sacchākāsi. Evaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.

Ratimajjhagāti. Ratinti nekkhammaratiṃ vivekaratiṃ upasamaratiṃ sambodhiratiṃ ajjhagā samajjhagā adhigacchi phassesi sacchākāsīti – ekova ratimajjhagā.

Tenāha thero sāriputto –

‘‘Sadevakassa lokassa, yathā dissati cakkhumā;

Sabbaṃ tamaṃ vinodetvā, ekova ratimajjhagā’’ti.

192.

Taṃ buddhaṃ asitaṃ tādiṃ, akuhaṃ gaṇimāgataṃ;

Bahūnamidha baddhānaṃ, atthi pañhena āgamaṃ.

Taṃ buddhaṃ asitaṃ tādinti. Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ pāpuṇi [patto (syā.)], balesu ca vasībhāvaṃ pāpuṇi. Buddhoti kenaṭṭhena buddho? Bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhattā buddho. Buddhoti netaṃ mātarā kataṃ na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti, yadidaṃ buddhoti – taṃ buddhaṃ. Asitanti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo? Yāva taṇhāsaṅkhātena sīmakataṃ odhikataṃ [pariyādikataṃ (syā.)] pariyantakataṃ pariggahitaṃ mamāyitaṃ – idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā, attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ, gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, kevalampi mahāpathaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasataṃ taṇhāvicaritaṃ – ayaṃ taṇhānissayo.

Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho viparītaggāho vipallāsaggāho micchāgāho ‘‘ayāthāvakasmiṃ yāthāvaka’’nti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni – ayaṃ diṭṭhinissayo.

Buddhassa bhagavato taṇhānissayo pahīno, diṭṭhinissayo paṭinissaṭṭho; taṇhānissayassa pahīnattā diṭṭhinissayassa paṭinissaṭṭhattā bhagavā cakkhuṃ asito, sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ asito, rūpe… sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ … kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme asito anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – taṃ buddhaṃ asitaṃ.

Tādinti bhagavā pañcahākārehi tādī – iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī.

Kathaṃ bhagavā iṭṭhāniṭṭhe tādī? Bhagavā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī nindāyapi tādī, sukhepi tādī, dukkhepi tādī; ekacce bāhaṃ gandhena limpeyyuṃ, ekacce bāhaṃ vāsiyā taccheyyuṃ, amukasmiṃ natthi rāgo, amukasmiṃ natthi paṭighaṃ, anunayapaṭighavippahīno ugghātinigghātivītivatto anurodhavirodhaṃ samatikkanto. Evaṃ bhagavā iṭṭhāniṭṭhe tādī.

Kathaṃ bhagavā cattāvīti tādī? Bhagavatā [bhagavato (syā.)] rāgo catto vanto mutto pahīno paṭinissaṭṭho, doso…pe… moho… kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe darathā… sabbe pariḷāhā… sabbe santāpā … sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā. Evaṃ bhagavā cattāvīti tādī.

Kathaṃ bhagavā tiṇṇāvīti tādī? Bhagavā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiyo pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaḷigho [ukkhittapaligho (syā. ka.) mahāni. 6] saṃkiṇṇaparikkho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto. So nevācinati, nāpacinati; apacinitvā ṭhito neva pajahati, na upādiyati; pajahitvā ṭhito neva saṃsibbati, na usineti; visinetvā ṭhito neva vidhūpeti, na sandhūpeti; vidhūpetvā ṭhito, asekhena sīlakkhandhena samannāgatattā ṭhito, asekhena samādhikkhandhena samannāgatattā ṭhito, asekhena paññākkhandhena samannāgatattā ṭhito, asekhena vimuttikkhandhena samannāgatattā ṭhito, asekhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito, saccaṃ sampaṭipādiyitvā ṭhito, ejaṃ samatikkamitvā ṭhito, kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kaṭaṃ samādāya ṭhito, muttapaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito, karuṇāya pārisuddhiyā ṭhito, muditāya pārisuddhiyā ṭhito, upekkhāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, atammayatāya pārisuddhiyā ṭhito, vimuttattā ṭhito, santusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo bhagavā.

‘‘Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi tassa punabbhavo’’ti.

Evaṃ bhagavā tiṇṇāvīti tādī.

Kathaṃ bhagavā muttāvīti tādī? Bhagavato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā cittaṃ… mohā cittaṃ… kodhā… upanāhā… makkhā… paḷāsā… issāya… macchariyā… māyāya… sāṭheyyā… thambhā… sārambhā… mānā… atimānā… madā… pamādā… sabbakilesehi… sabbaduccaritehi… sabbadarathehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Evaṃ bhagavā muttāvīti tādī.

Kathaṃ bhagavā taṃniddesā tādī? Bhagavā sīle sati sīlavāti taṃniddesā tādī, saddhāya sati saddhoti taṃniddesā tādī, vīriye sati vīriyavāti taṃniddesā tādī, satiyā sati satimāti taṃniddesā tādī, samādhismiṃ sati samāhitoti taṃniddesā tādī, paññāya sati paññavāti taṃniddesā tādī, vijjāya sati tevijjoti taṃniddesā tādī, abhiññāya sati chaḷabhiññoti taṃniddesā tādī, dasabale sati dasabaloti taṃniddesā tādī. Evaṃ bhagavā taṃniddesā tādīti – taṃ buddhaṃ asitaṃ tādiṃ.

Akuhaṃ gaṇimāgatanti. Akuhoti tīṇi kuhanavatthūni – paccayapaṭisevanasaṅkhātaṃ kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.

Katamaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu? Idha gahapatikā bhikkhuṃ nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So pāpiccho icchāpakato atthiko [atittiko (sī.), itthiko (syā.), purābhedasuttaniddese pāṭhanānattaṃ natthi] cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha – ‘‘kiṃ samaṇassa mahagghena cīvarena! Etaṃ sāruppaṃ, yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ karitvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena! Etaṃ sāruppaṃ, yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvitaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena! Etaṃ sāruppaṃ, yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena! Etaṃ sāruppaṃ, yaṃ samaṇo pūtimuttena haritakīkhaṇḍena osadhaṃ kareyyā’’ti tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti – ‘‘ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo dhutavādo’’ti bhiyyo bhiyyo nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evamāha – ‘‘tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākañcevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati, ahañca paṭiggāhako. Sace ahaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā [paṭibāhirā (ka.)] bhavissatha, na mayhaṃ iminā attho, api ca tumhākaṃyeva anukampāya paṭiggaṇhāmī’’ti. Tadupādāya bahumpi cīvaraṃ paṭiggaṇhāti [paṭigaṇhati (sī.)], bahumpi piṇḍapātaṃ paṭiggaṇhāti, bahumpi senāsanaṃ paṭiggaṇhāti, bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭiggaṇhāti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu.

Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo, ‘‘evaṃ maṃ jano sambhāvessatī’’ti gamanaṃ saṇṭhapeti, ṭhānaṃ saṇṭhapeti, nisajjaṃ saṇṭhapeti, sayanaṃ saṇṭhapeti, paṇidhāya gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito viya gacchati, samāhito viya tiṭṭhati, samāhito viya nisīdati, samāhito viya seyyaṃ kappeti, āpāthakajjhāyīva hoti. Yā evarūpā iriyāpathassa āṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.

Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ‘‘evaṃ maṃ jano sambhāvessatī’’ti, ariyadhammasannissitaṃ vācaṃ bhāsati. ‘‘Yo evarūpaṃ cīvaraṃ dhāreti so samaṇo mahesakkho’’ti bhaṇati; ‘‘yo evarūpaṃ pattaṃ dhāreti… lohathālakaṃ dhāreti… dhammakaraṇaṃ [dhammakarakaṃ (sī. syā.) abhidhānappadīpikābhinavanissayaṃ oloketabbaṃ] dhāreti… parissāvanaṃ dhāreti… kuñcikaṃ dhāreti… upāhanaṃ dhāreti… kāyabandhanaṃ dhāreti… āyogaṃ dhāreti, so samaṇo mahesakkho’’ti bhaṇati; ‘‘yassa evarūpo upajjhāyo so samaṇo mahesakkho’’ti bhaṇati; ‘‘yassa evarūpo ācariyo… evarūpā samānupajjhāyakā… samānācariyakā… mittā… sandiṭṭhā… sambhattā… sahāyā, so samaṇo mahesakkho’’ti bhaṇati; ‘‘yo evarūpe vihāre vasati, so samaṇo mahesakkho’’ti bhaṇati; ‘‘yo evarūpe aḍḍhayoge vasati… pāsāde vasati… hammiye vasati… guhāyaṃ vasati… leṇe vasati… kuṭiyā vasati… kūṭāgāre vasati… aṭṭe vasati … māḷe vasati… uddaṇḍe vasati… upaṭṭhānasālāyaṃ vasati… maṇḍape vasati… rukkhamūle vasati, so samaṇo mahesakkho’’ti bhaṇati.

Atha vā korajikakorajiko, bhākuṭikabhākuṭiko, kuhakakuhako, lapakalapako, mukhasambhāvito ‘‘ayaṃ samaṇo imāsaṃ evarūpānaṃ vihārasamāpattīnaṃ lābhī’’ti. Tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu. Buddhassa bhagavato imāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. Tasmā buddho akuhoti – akuhaṃ.

Gaṇimāgatanti. Gaṇīti gaṇī bhagavā. Gaṇācariyoti gaṇī, gaṇassa satthāti gaṇī, gaṇaṃ pariharatīti gaṇī, gaṇaṃ ovadatīti gaṇī, gaṇaṃ anusāsatīti gaṇī, visārado gaṇaṃ upasaṅkamatīti gaṇī, gaṇassa sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapetīti gaṇī, gaṇaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti gaṇī, bhikkhugaṇassa gaṇī, bhikkhunīgaṇassa gaṇī, upāsakagaṇassa gaṇī, upāsikāgaṇassa gaṇī, rājagaṇassa gaṇī, khattiyagaṇassa gaṇī, brāhmaṇagaṇassa gaṇī, vessagaṇassa gaṇī, suddagaṇassa gaṇī, brahmagaṇassa gaṇī, devagaṇassa gaṇī, saṅghiṃ [saṃghagaṇassa gaṇī (sī.)] gaṇiṃ gaṇācariyaṃ. Āgatanti upagataṃ samupagataṃ samupapannaṃ [sampattaṃ (bahūsu)] saṅkassanagaranti – akuhaṃ gaṇimāgataṃ.

Bahūnamidha baddhānanti. Bahūnaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Baddhānanti baddhānaṃ baddhacarānaṃ paricārakānaṃ sissānanti – bahūnamidha baddhānaṃ.

Atthi pañhena āgamanti. Pañhena atthiko āgatomhi [atthikāmha āgatā (sī. ka.) evamīdisesu dvīsu padesupi bahuvacanena], pañhaṃ pucchitukāmo āgatomhi, pañhaṃ sotukāmo āgatomhīti. Evampi atthi pañhena āgamaṃ. Atha vā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ [payirupāsanā (syā. ka.)] siyā atthīti. Evampi atthi pañhena āgamaṃ. Atha vā pañhāgamo tuyhaṃ atthi, tvampi pahu [imāni tīṇi padāni natthi syā. potthake], tvamasi alamattho mayā pucchitaṃ kathetuṃ visajjetuṃ ‘‘vahassetaṃ bhāra’’nti. Evampi atthi pañhena āgamaṃ.

Tenāha thero sāriputto –

‘‘Taṃ buddhaṃ asitaṃ tādiṃ, akuhaṃ gaṇimāgataṃ;

Bahūnamidha baddhānaṃ, atthi pañhena āgama’’nti.

193.

Bhikkhuno vijigucchato, bhajato rittamāsanaṃ;

Rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā.

Bhikkhuno vijigucchatoti. Bhikkhunoti puthujjanakalyāṇassa vā bhikkhuno sekkhassa vā bhikkhuno. Vijigucchatoti jātiyā vijigucchato, jarāya… byādhinā… maraṇena… sokehi… paridevehi… dukkhehi… domanassehi… upāyāsehi vijigucchato, nerayikena dukkhena… tiracchānayonikena dukkhena… pettivisayikena dukkhena… mānusikena [mānusakena (sī. syā.) mahāni. 171] dukkhena… gabbhokkantimūlakena dukkhena… gabbhaṭṭhitimūlakena dukkhena… gabbhavuṭṭhānamūlakena dukkhena… jātassūpanibandhakena dukkhena… jātassa parādheyyakena dukkhena… attūpakkamena dukkhena… parūpakkamena dukkhena… dukkhadukkhena… saṅkhāradukkhena … vipariṇāmadukkhena… cakkhurogena dukkhena… sotarogena dukkhena… ghānarogena dukkhena… jivhārogena dukkhena… kāyarogena dukkhena… sīsarogena dukkhena… kaṇṇarogena dukkhena… mukharogena dukkhena… dantarogena dukkhena… kāsena… sāsena… pināsena… ḍāhena… jarena… kucchirogena… mucchāya… pakkhandikāya… sūlāya… visūcikāya… kuṭṭhena… gaṇḍena… kilāsena… sosena… apamārena… dadduyā… kaṇḍuyā… kacchuyā… rakhasāya… vitacchikāya… lohitena… pittena… madhumehena… aṃsāya… piḷakāya… bhagandalena… pittasamuṭṭhānena ābādhena… semhasamuṭṭhānena ābādhena… vātasamuṭṭhānena ābādhena… sannipātikena ābādhena… utupariṇāmajena ābādhena… visamaparihārajena ābādhena… opakkamikena ābādhena… kammavipākajena ābādhena… sītena… uṇhena… jighacchāya… pipāsāya… uccārena … passāvena… ḍaṃsamakasavātātapasarīsapasamphassena dukkhena… mātumaraṇena dukkhena… pitumaraṇena dukkhena… bhātumaraṇena… bhaginimaraṇena… puttamaraṇena … dhītumaraṇena… ñātibyasanena… bhogabyasanena… rogabyasanena… sīlabyasanena… diṭṭhibyasanena dukkhena vijigucchato aṭṭīyato harāyato jigucchatoti – bhikkhuno vijigucchato.

Bhajato rittamāsananti. Āsanaṃ vuccati yattha nisīdati – mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro [palāsasanthāro (sī. syā.)]. Taṃ āsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddassavanena rittaṃ vivittaṃ pavivittaṃ, asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ. Taṃ pavivittaṃ āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti – bhajato rittamāsanaṃ.

Rukkhamūlaṃ susānaṃ vāti. Rukkhamūlaṃyeva rukkhamūlaṃ, susānaṃyeva susānanti – rukkhamūlaṃ susānaṃ vā. Pabbatānaṃ guhāsu vāti. Pabbatāyeva pabbatā, kandarāyeva kandarā, giriguhāyeva giriguhā. Pabbatantarikāyo vuccanti pabbatapabbhārāti – pabbatānaṃ guhāsu vā.

Tenāha thero sāriputto –

‘‘Bhikkhuno vijigucchato, bhajato rittamāsanaṃ;

Rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā’’ti.

194.

Uccāvacesu sayanesu, kivanto [gīvanto (syā.) moggallānabyākaraṇaṃ oloketabbaṃ] tattha bheravā;

Ye hi bhikkhu na vedheyya, nigghose sayanāsane.

Uccāvacesu sayanesūti. Uccāvacesūti uccāvacesu hīnappaṇītesu chekapāpakesu. Sayanaṃ vuccati senāsanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti – uccāvacesu sayanesu. Kivanto tattha bheravāti. Kivantoti kivanto [kuvanto (sī.), gīvanto (syā.)] kūjanto nadanto saddaṃ karonto. Atha vā kivantoti kati kittakā kīvatakā kīvabahukā te. Bheravāti sīhā byagghā dīpī acchā taracchā kokā mahiṃsā hatthī ahi vicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vāti – kivanto tattha bheravā.

Ye hi bhikkhu na vedheyyāti. Ye hīti ye hi bherave passitvā vā suṇitvā vā na vedheyya nappavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīrū assa acchambhī anutrāsī apalāyī, pahīnabhayabheravo vigatalomahaṃso vihareyyāti – ye hi bhikkhu na vedheyya.

Nigghose sayanāsaneti. Appasadde appanigghose vijanavāte manussarāhasseyyake paṭisallānasāruppe senāsaneti – nigghose sayanāsane.

Tenāha thero sāriputto –

‘‘Uccāvacesu sayanesu, kivanto tattha bheravā;

Ye hi bhikkhu na vedheyya, nigghose sayanāsane’’ti.

195.

Kati parissayā loke, gacchato agataṃ disaṃ;

Ye bhikkhu abhisambhave, pantamhi sayanāsane.

Kati parissayā loketi. Katīti kati kittakā kīvatakā kīvabahukā. Parissayāti dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā hatthī ahi vicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā…pe… sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā – ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā – ime vuccanti paṭicchannaparissayā.

Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā.

Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti – parissayā.

Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa – imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti – parissayā.

Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti; evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī’’ti. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Tayome, bhikkhave, antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko, doso, bhikkhave…pe… moho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā’’.

‘‘Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhantamaṃ [andhatamaṃ (syā. ka.) mahāni. 156; itivu. 88] tadā hoti, yaṃ lobho sahate naraṃ.

‘‘Anatthajanano doso, doso cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;

Andhantamaṃ tadā hoti, yaṃ doso sahate naraṃ.

‘‘Anatthajanano moho, moho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;

Andhantamaṃ tadā hoti, yaṃ moho sahate nara’’nti.

Evampi tatrāsayāti – parissayā. Vuttañhetaṃ bhagavatā –

‘‘Tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya; doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā’’ti.

‘‘Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;

Hiṃsanti attasambhūtā, tacasāraṃva samphala’’nti.

Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Rāgo ca doso ca itonidānā, aratī ratī lomahaṃso itojā;

Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī’’ti.

Evampi tatrāsayāti – parissayā. Loketi manussaloketi – kati parissayā loke.

Gacchato agataṃ disanti. Agatā disā vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Agatapubbā sā disā na sā disā gatapubbā iminā dīghena addhunā.

‘‘Samatittikaṃ anavasesaṃ, telapattaṃ yathā parihareyya;

Evaṃ sacittamanurakkhe, patthayāno [patthayamāno (syā.)] disaṃ agatapubbaṃ’’.

Agatapubbaṃ disaṃ vajato gacchato abhikkamatoti – gacchato agataṃ disaṃ.

Ye bhikkhu abhisambhaveti. Yeti ye parissaye abhisambhaveyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti – ye bhikkhu abhisambhave.

Pantamhi sayanāsaneti. Ante pante pariyante selante vā vanante vā nadante vā udakante vā yattha na kasīyati na vapīyati, janantaṃ atikkamitvā manussānaṃ anupacāre senāsaneti – pantamhi sayanāsane.

Tenāha thero sāriputto –

‘‘Kati parissayā loke, gacchato agataṃ disaṃ;

Ye bhikkhu abhisambhave, pantamhi sayanāsane’’ti.

196.

Kyāssa byappathayo assu, kyāssassu idha gocarā;

Kāni sīlabbatānāssu, pahitattassa bhikkhuno.

Kyāssa byappathayo assūti. Kīdisena byappathena samannāgato assa kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti vacīpārisuddhiṃ pucchati. Katamā vacīpārisuddhi? Idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Catūhi vacīsucaritehi samannāgato catudosāpagataṃ vācaṃ bhāsati, bāttiṃsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharati. Dasa kathāvatthūni katheti, seyyathidaṃ – appicchakathaṃ santuṭṭhikathaṃ pavivekakathaṃ asaṃsaggakathaṃ vīriyārambhakathaṃ sīlakathaṃ samādhikathaṃ paññākathaṃ vimuttikathaṃ vimuttiñāṇadassanakathaṃ satipaṭṭhānakathaṃ sammappadhānakathaṃ iddhipādakathaṃ indriyakathaṃ balakathaṃ bojjhaṅgakathaṃ maggakathaṃ phalakathaṃ nibbānakathaṃ katheti. Vācāya yato yatto paṭiyatto gutto gopito rakkhito saṃvuto – ayaṃ vacīpārisuddhi. Edisāya vacīpārisuddhiyā samannāgato assāti – kyāssa byappathayo assu.

Kyāssassu idha gocarāti. Kīdisena gocarena samannāgato assa kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti gocaraṃ pucchati. Atthi gocaro, atthi agocaro.

Katamo agocaro? Idhekacco vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārīgocaro [thūlakumārīgocaro (syā. ka.)] vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti, pānāgāragocaro vā hoti, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati – ayaṃ vuccati agocaro.

Atha vā antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati, hatthiṃ olokento, assaṃ olokento, rathaṃ olokento, pattiṃ olokento, itthiyo olokento, purise olokento, kumārikāyo olokento, kumārake olokento, antarāpaṇaṃ olokento, gharamukhāni olokento, uddhaṃ olokento [ullokento (sī. ka.) mahāni. 157 natthi pāṭhanānattaṃ], adho olokento, disāvidisaṃ vipekkhamāno gacchati – ayampi vuccati agocaro.

Atha vā cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ…pe… manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa na saṃvarāya paṭipajjati, na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati – ayampi vuccati agocaro.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ – naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūṇaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā iti, evarūpaṃ visūkadassanaṃ anuyutto hoti – ayampi vuccati agocaro.

Pañcapi kāmaguṇā agocarā. Vuttañhetaṃ bhagavatā – ‘‘mā, bhikkhave, agocare caratha paravisaye. Agocare, bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo? Yadidaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati, bhikkhave, bhikkhuno agocaro paravisayo’’ – ayampi vuccati agocaro.

Katamo gocaro? Idha bhikkhu na vesiyāgocaro hoti, na vidhavāgocaro hoti, na thullakumārīgocaro hoti, na paṇḍakagocaro hoti, na bhikkhunīgocaro hoti, na pānāgāragocaro hoti, asaṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāni hitakāmāni phāsukāmāni yogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati – ayampi vuccati gocaro.

Atha vā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati, na hatthiṃ olokento, na assaṃ olokento, na rathaṃ olokento, na pattiṃ olokento…pe… na disāvidisaṃ vipekkhamāno gacchati – ayampi vuccati gocaro.

Atha vā bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti…pe… manindriye saṃvaraṃ āpajjati – ayampi vuccati gocaro.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ ananuyuttā viharanti, seyyathidaṃ – naccaṃ gītaṃ vāditaṃ…pe… anīkadassanaṃ iti vā iti, evarūpā visūkadassanā paṭivirato hoti – ayampi vuccati gocaro.

Cattāropi satipaṭṭhānā gocaro. Vuttañhetaṃ bhagavatā – ‘‘gocare, bhikkhave, caratha sake pettike visaye. Gocare, bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati, vedanāsu…pe. … citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, bhikkhuno gocaro sako pettiko visayo – ayampi vuccati gocaro. Edisena gocarena samannāgato assā’’ti – kyāssassu idha gocarā.

Kāni sīlabbatānāssūti. Kīdisena sīlabbatena samannāgato assa kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti sīlabbatapārisuddhiṃ pucchati. Katamā sīlabbatapārisuddhi? Atthi sīlañceva vatañca, atthi vataṃ na sīlaṃ. Katamaṃ sīlañceva vatañca? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yo tattha saññamo saṃvaro avītikkamo – idaṃ sīlaṃ. Yaṃ samādānaṃ – taṃ vataṃ. Saṃvaraṭṭhena sīlaṃ, samādānaṭṭhena vataṃ – idaṃ vuccati sīlañceva vatañca.

Katamaṃ vataṃ na sīlaṃ? Aṭṭha dhutaṅgāni – āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅgaṃ, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅgaṃ – idaṃ vuccati vataṃ na sīlaṃ. Vīriyasamādānampi vuccati vataṃ na sīlaṃ. Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisabalena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ na sīlaṃ.

‘‘Nāsissaṃ na pivissāmi, vihārato na nikkhame [na nikkhamiṃ (syā.) mahāni. 17];

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate’’ti.

Cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ na sīlaṃ. Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi… na tāvāhaṃ imamhā caṅkamā orohissāmi… vihārā nikkhamissāmi… aḍḍhayogā nikkhamissāmi… pāsādā nikkhamissāmi… hammiyā… guhāya… leṇā… kuṭiyā… kūṭāgārā… aṭṭā… māḷā… uddaṇḍā… upaṭṭhānasālāya… maṇḍapā… rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. Imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmīti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. Imasmiññeva majjhanhikasamayaṃ… sāyanhasamayaṃ … purebhattaṃ… pacchābhattaṃ… purimayāmaṃ… majjhimayāmaṃ… pacchimayāmaṃ… kāḷe… juṇhe… vasse… hemante… gimhe… purime vayokhandhe… majjhime vayokhandhe… pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmīti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ – ayaṃ sīlabbatapārisuddhi. Edisāya [kīdisāya (sī.), īdisāya (syā.)] sīlabbatapārisuddhiyā samannāgato assāti – kāni sīlabbatānāssu.

Pahitattassa bhikkhunoti. Pahitattassāti āraddhavīriyassa thāmagatassa daḷhaparakkamassa anikkhittacchandassa anikkhittadhurassa kusalesu dhammesu. Atha vā pesitattassa yassatthāya pesito attatthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. ‘‘Sabbe saṅkhārā aniccā’’ti pesitattassa, ‘‘sabbe saṅkhārā dukkhā’’ti pesitattassa, ‘‘sabbe dhammā anattā’’ti pesitattassa, ‘‘avijjāpaccayā saṅkhārā’’ti pesitattassa …pe… ‘‘jātipaccayā jarāmaraṇa’’nti pesitattassa, ‘‘avijjānirodhā saṅkhāranirodho’’ti pesitattassa…pe… ‘‘jātinirodhā jarāmaraṇanirodho’’ti pesitattassa, ‘‘idaṃ dukkha’’nti pesitattassa…pe… ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti pesitattassa, ‘‘ime āsavā’’ti pesitattassa…pe… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti pesitattassa, ‘‘ime dhammā abhiññeyyā’’ti pesitattassa…pe… ‘‘ime dhammā sacchikātabbā’’ti pesitattassa, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa, pañcannaṃ upādānakkhandhānaṃ… catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa, ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’ntntti pesitattassa. Bhikkhunoti puthujjanakalyāṇakassa vā bhikkhuno sekkhassa vā bhikkhunoti – pahitattassa bhikkhuno.

Tenāha thero sāriputto –

‘‘Kyāssa byappathayo assu, kyāssassu idha gocarā;

Kāni sīlabbatānāssu, pahitattassa bhikkhuno’’ti.

197.

Kaṃ so sikkhaṃ samādāya, ekodi nipako sato;

Kammāro rajatasseva, niddhame malamattano.

Kaṃ so sikkhaṃ samādāyāti kaṃ so sikkhaṃ ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvāti – kaṃ so sikkhaṃ samādāya.

Ekodi nipako satoti. Ekodīti ekaggacitto avikkhittacitto avisāhaṭamānaso samatho samādhindriyaṃ samādhibalaṃ…pe… sammāsamādhi. Nipakoti nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte…pe… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. So vuccati satoti – sato. Kaṃ so sikkhaṃ samādāyāti adhisīlasikkhaṃ pucchati. Ekodīti adhicittasikkhaṃ pucchati. Nipakoti adhipaññāsikkhaṃ pucchati. Satoti pārisuddhiṃ pucchatīti – kaṃ so sikkhaṃ samādāya, ekodi nipako sato.

Kammāro rajatasseva, niddhame malamattanoti. Kammāro vuccati suvaṇṇakāro, rajataṃ vuccati jātarūpaṃ. Yathā suvaṇṇakāro jātarūpassa oḷārikampi malaṃ dhamati sandhamati niddhamati, majjhimakampi malaṃ dhamati sandhamati niddhamati, sukhumakampi malaṃ dhamati sandhamati niddhamati; evameva bhikkhu attano oḷārikepi kilese dhamati sandhamati niddhamati pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti, majjhimakepi kilese… sukhumakepi kilese dhamati sandhamati niddhamati pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti.

Atha vā bhikkhu attano rāgamalaṃ dosamalaṃ mohamalaṃ mānamalaṃ diṭṭhimalaṃ kilesamalaṃ duccaritamalaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ dhamati sandhamati niddhamati pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti.

Atha vā sammādiṭṭhiyā micchādiṭṭhiṃ dhamati sandhamati niddhamati pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Sammāsaṅkappena micchāsaṅkappaṃ…pe… sammāvācāya micchāvācaṃ… sammākammantena micchākammantaṃ… sammāājīvena micchāājīvaṃ… sammāvāyāmena micchāvāyāmaṃ… sammāsatiyā micchāsatiṃ… sammāsamādhinā micchāsamādhiṃ… sammāñāṇena micchāñāṇaṃ… sammāvimuttiyā micchāvimuttiṃ dhamati sandhamati niddhamati pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilese sabbe duccarite sabbe darathe sabbe pariḷāhe sabbe santāpe sabbākusalābhisaṅkhāre dhamati sandhamati niddhamati pajahati vinodeti byantiṃ karoti anabhāvaṃ gametīti – kammāro rajatasseva niddhame malamattano.

Tenāha thero sāriputto –

‘‘Kaṃ so sikkhaṃ samādāya, ekodi nipako sato;

Kammāro rajatasseva, niddhame malamattano’’ti.

198.

Vijigucchamānassa yadidaṃ phāsu, [sāriputtāti bhagavā]

Rittāsanaṃ sayanaṃ sevato ve;

Sambodhikāmassa yathānudhammaṃ, taṃ te pavakkhāmi yathā pajānaṃ.

Vijigucchamānassa yadidaṃ phāsūti. Vijigucchamānassāti jātiyā vijigucchamānassa, jarāya… byādhinā… maraṇena… sokehi … paridevehi… dukkhehi… domanassehi… upāyāsehi…pe… diṭṭhibyasanena dukkhena vijigucchamānassa aṭṭīyamānassa [aṭṭiyamānassa (syā. ka.)] harāyamānassāti – vijigucchamānassa. Yadidaṃ phāsūti yaṃ phāsuvihāraṃ taṃ kathayissāmi. Katamo phāsuvihāro? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā aviruddhapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo nibbānañca nibbānagāminī ca paṭipadā – ayaṃ phāsuvihāroti – vijigucchamānassa yadidaṃ phāsu.

Sāriputtāti bhagavāti. Taṃ theraṃ nāmenālapati. Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇḍakoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji [paṭibhaji (sī. syā.) mahāni. 50 natthi pāṭhanānattaṃ] dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ āruppasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhiññāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ; vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti – sāriputtāti bhagavā.

Rittāsanaṃ sayanaṃ sevato veti. Āsanaṃ vuccati yattha nisīdati – mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro. Sayanaṃ vuccati senāsanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhā. Taṃ sayanāsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddassavanena…pe… asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ. Taṃ sayanāsanaṃ sevato nisevato saṃsevato paṭisevatoti – rittāsanaṃ sayanaṃ sevato ve.

Sambodhikāmassa yathānudhammanti. Sambodhi vuccati catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ…pe… dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Taṃ sambodhiṃ bujjhitukāmassa anubujjhitukāmassa paṭibujjhitukāmassa sambujjhitukāmassa adhigantukāmassa phassitukāmassa sacchikātukāmassāti – sambodhikāmassa.

Yathānudhammanti katame bodhiyā anudhammā? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā aviruddhapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ – ime vuccanti bodhiyā anudhammā. Atha vā catunnaṃ maggānaṃ pubbabhāge vipassanā – ime vuccanti bodhiyā anudhammāti – sambodhikāmassa yathānudhammaṃ.

Taṃ te pavakkhāmi yathā pajānanti. Tanti bodhiyā anudhammaṃ. Pavakkhāmīti pavakkhāmi ācikkhissāmi desessāmi paññapessāmi paṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmi. Yathā pajānanti yathā pajānaṃ yathā pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto na itihitihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ, taṃ kathayissāmīti – taṃ te pavakkhāmi yathā pajānaṃ.

Tenāha bhagavā –

‘‘Vijigucchamānassa yadidaṃ phāsu, [sāriputtāti bhagavā]

Rittāsanaṃ sayanaṃ sevato ve;

Sambodhikāmassa yathānudhammaṃ, taṃ te pavakkhāmi yathā pajāna’’nti.

199.

Pañcannaṃ dhīro bhayānaṃ na bhāye, bhikkhu sato sapariyantacārī;

Ḍaṃsādhipātānaṃ sarīsapānaṃ [siriṃsapānaṃ (sī. ka.)], manussaphassānaṃ catuppadānaṃ.

Pañcannaṃ dhīro bhayānaṃ na bhāyeti. Dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Dhīro pañcannaṃ bhayānaṃ na bhāyeyya na taseyya na santaseyya na uttaseyya na parittaseyya na santāsaṃ āpajjeyya, abhīrū assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti – pañcannaṃ dhīro bhayānaṃ na bhāye.

Bhikkhu sato sapariyantacārīti. Bhikkhūti puthujjanakalyāṇako vā bhikkhu sekkho vā bhikkhu. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato – so vuccati sato. Sapariyantacārīti cattāro pariyantā – sīlasaṃvarapariyanto, indriyasaṃvarapariyanto, bhojane mattaññutāpariyanto, jāgariyānuyogapariyanto.

Katamo sīlasaṃvarapariyanto? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Antopūtibhāvaṃ paccavekkhamāno anto sīlasaṃvarapariyante carati, mariyādaṃ na bhindati – ayaṃ sīlasaṃvarapariyanto.

Katamo indriyasaṃvarapariyanto? Idha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ…pe… cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ susaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā nānvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Ādittapariyāyaṃ paccavekkhamāno anto indriyasaṃvarapariyante carati, mariyādaṃ na bhindati – ayaṃ indriyasaṃvarapariyanto.

Katamo bhojane mattaññutāpariyanto? Idha bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Akkhabbhañjanavaṇapaṭicchādanaputtamaṃsūpamaṃ paccavekkhamāno anto bhojane mattaññutāpariyante carati, mariyādaṃ na bhindati – ayaṃ bhojane mattaññutāpariyanto.

Katamo jāgariyānuyogapariyanto? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Bhaddekarattavihāraṃ [bhaddekarattivihāraṃ (sī. ka.)] paccavekkhamāno anto jāgariyānuyogapariyante carati, mariyādaṃ na bhindati – ayaṃ jāgariyānuyogapariyantoti – bhikkhu sato sapariyantacārī.

Ḍaṃsādhipātānaṃ sarīsapānanti. Ḍaṃsā vuccanti piṅgalamakkhikāyo. Adhipātakā vuccanti sabbāpi makkhikāyo. Kiṃkāraṇā adhipātakā vuccanti sabbāpi makkhikāyo? Tā uppatitvā uppatitvā khādanti; taṃkāraṇā adhipātakā vuccanti sabbāpi makkhikāyo. Sarīsapā vuccanti ahīti – ḍaṃsādhipātānaṃ sarīsapānaṃ.

Manussaphassānaṃ catuppadānanti. Manussaphassā vuccanti corā vā assu mānavā vā katakammā vā akatakammā vā. Te bhikkhuṃ pañhaṃ vā puccheyyuṃ vādaṃ vā āropeyyuṃ akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ. Yo koci manussato upaghāto – manussaphasso. Catuppadānanti sīhā byagghā dīpi acchā taracchā kokā mahiṃsā hatthī. Te bhikkhuṃ maddeyyuṃ khādeyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ. Catuppadato upaghāto yaṃ kiñci catuppadabhayanti – manussaphassānaṃ catuppadānaṃ.

Tenāha bhagavā –

‘‘Pañcannaṃ dhīro bhayānaṃ na bhāye, bhikkhu sato sapariyantacārī;

Ḍaṃsādhipātānaṃ sarīsapānaṃ, manussaphassānaṃ catuppadāna’’nti.

200.

Paradhammikānampi na santaseyya, disvāpi tesaṃ bahubheravāni;

Athāparāni abhisambhaveyya, parissayāni kusalānuesī.

Paradhammikānampi na santaseyya, disvāpi tesaṃ bahubheravānīti. Paradhammikā vuccanti satta sahadhammike ṭhapetvā ye keci buddhe dhamme saṅghe appasannā. Te bhikkhuṃ pañhaṃ vā puccheyyuṃ vādaṃ vā āropeyyuṃ akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ. Tesaṃ bahubherave passitvā vā suṇitvā vā na vedheyya na pavedheyya na sampavedheyya na taseyya na santaseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīrū assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti – paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravāni.

Athāparāni abhisambhaveyya, parissayāni kusalānuesīti. Athāparānipi atthi abhisambhotabbāni abhibhavitabbāni ajjhottharitabbāni pariyādiyitabbāni madditabbāni. Parissayāti dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca…pe… evampi tatrāsayāti – parissayā. Kusalānuesīti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ aviruddhapaṭipadaṃ anvatthapaṭipadaṃ…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ esantena gavesantena pariyesantena parissayā abhisambhotabbā abhibhavitabbā ajjhottharitabbā pariyādiyitabbā madditabbāti – athāparāni abhisambhaveyya parissayāni kusalānuesī.

Tenāha bhagavā –

‘‘Paradhammikānampi na santaseyya, disvāpi tesaṃ bahubheravāni;

Athāparāni abhisambhaveyya, parissayāni kusalānuesī’’ti.

201.

Ātaṅkaphassena khudāya phuṭṭho, sītaṃ athuṇhaṃ [atuṇhaṃ (sī. ka.)] adhivāsayeyya;

So tehi phuṭṭho bahudhā anoko, vīriyaparakkamaṃ daḷhaṃ kareyya.

Ātaṅkaphassena khudāya phuṭṭhoti. Ātaṅkaphasso vuccati rogaphasso. Rogaphassena phuṭṭho pareto samohito samannāgato assa; cakkhurogena phuṭṭho pareto samohito samannāgato assa, sotarogena… ghānarogena… jivhārogena… kāyarogena…pe… ḍaṃsamakasavātātapasarīsapasamphassena phuṭṭho pareto samohito samannāgato assa. Khudā vuccati chātako. Chātakena phuṭṭho pareto samohito samannāgato assāti – ātaṅkaphassena khudāya phuṭṭho.

Sītaṃ athuṇhaṃ adhivāsayeyyāti. Sītanti dvīhi kāraṇehi sītaṃ hoti – abbhantaradhātuppakopavasena [abbhantaradhātusaṅkopavasena (syā.)] vā sītaṃ hoti, bahiddhā utuvasena vā sītaṃ hoti. Uṇhanti dvīhi kāraṇehi uṇhaṃ hoti – abbhantaradhātuppakopavasena vā uṇhaṃ hoti, bahiddhā utuvasena vā uṇhaṃ hotīti – sītaṃ athuṇhaṃ. Adhivāsayeyyāti khamo assa sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ [tippānaṃ (sī. syā.)] kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assāti – sītaṃ athuṇhaṃ adhivāsayeyya.

So tehi phuṭṭho bahudhā anokoti. So tehīti ātaṅkaphassena ca khudāya ca sītena ca uṇhena ca phuṭṭho pareto samohito samannāgato assāti – so tehi phuṭṭho. Bahudhāti anekavidhehi ākārehi phuṭṭho pareto samohito samannāgato assāti – so tehi phuṭṭho bahudhā. Anokoti abhisaṅkhārasahagataviññāṇassa okāsaṃ na karotītipi – anoko. Atha vā kāyaduccaritassa vacīduccaritassa manoduccaritassa okāsaṃ na karotītipi – anokoti – so tehi phuṭṭho bahudhā anoko.

Vīriyaparakkamaṃ daḷhaṃ kareyyāti. Vīriyaparakkamo vuccati yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī appaṭivānī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo. Vīriyaparakkamaṃ daḷhaṃ kareyyāti. Vīriyaṃ parakkamaṃ daḷhaṃ kareyya thiraṃ kareyya, daḷhasamādāno assa avatthitasamādānoti – vīriyaparakkamaṃ daḷhaṃ kareyya.

Tenāha bhagavā –

‘‘Ātaṅkaphassena khudāya phuṭṭho, sītaṃ athuṇhaṃ adhivāsayeyya;

So tehi phuṭṭho bahudhā anoko, vīriyaparakkamaṃ daḷhaṃ kareyyā’’ti.

202.

Theyyaṃ na kāre na musā bhaṇeyya, mettāya phasse tasathāvarāni;

Yadāvilattaṃ manaso vijaññā, kaṇhassa pakkhoti vinodayeyya.

Theyyaṃ na kāre na musā bhaṇeyyāti. Theyyaṃ na kāreti idha bhikkhu adinnādānaṃ pahāya adinnādānā paṭivirato assa dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā vihareyyāti – theyyaṃ na kāre. Na musā bhaṇeyyāti idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato assa saccavādī saccasandho theto paccayiko avisaṃvādako lokassāti – theyyaṃ na kāre na musā bhaṇeyya.

Mettāya phasse tasathāvarānīti. Mettāti yā sattesu metti mettāyanā mettāyitattaṃ anudayā anudayanā anudayitattaṃ [anuddayā (sī.) evamīdisesu dvīsu padesupi dvibhāvavasena. anudā anudāyanā anudāyitattaṃ (syā. ka.)] hitesitā anukampā abyāpādo abyāpajjo [abyāpajjho (syā. ka.)] adoso kusalamūlaṃ. Tasāti yesaṃ tasitā taṇhā appahīnā, yesañca bhayabheravā appahīnā. Kiṃkāraṇā vuccanti tasā? Te tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti; taṃkāraṇā vuccanti tasā. Thāvarāti yesaṃ tasitā taṇhā pahīnā, yesañca bhayabheravā pahīnā. Kiṃkāraṇā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti santāsaṃ na āpajjanti; taṃkāraṇā vuccanti thāvarā. Mettāya phasse tasathāvarānīti. Tase ca thāvare ca mettāya phasseyya phareyya, mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihareyyāti – mettāya phasse tasathāvarāni.

Yadāvilattaṃ manaso vijaññāti. Yadāti yadā. Manasoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Kāyaduccaritena cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ. Vacīduccaritena…pe… manoduccaritena… rāgena… dosena… mohena… kodhena… upanāhena… makkhena… paḷāsena… issāya… macchariyena… māyāya… sāṭheyyena… thambhena… sārambhena… mānena… atimānena… madena… pamādena… sabbakilesehi… sabbaduccaritehi… sabbadarathehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ. Yadāvilattaṃ manaso vijaññāti. Cittassa āvilabhāvaṃ jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti – yadāvilattaṃ manaso vijaññā.

Kaṇhassa pakkhoti vinodayeyyāti. Kaṇhoti yo so māro kaṇho adhipati antagu namuci pamattabandhu. Kaṇhassa pakkho mārapakkho mārapāso mārabaḷisaṃ mārāmisaṃ māravisayo māranivāso māragocaro mārabandhananti pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti. Evampi kaṇhassa pakkhoti vinodayeyya. Atha vā kaṇhassa pakkho mārapakkho akusalapakkho dukkhuddayo dukkhavipāko nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattanikoti pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti. Evampi kaṇhassa pakkhoti vinodayeyya.

Tenāha bhagavā –

‘‘Theyyaṃ na kāre na musā bhaṇeyya, mettāya phasse tasathāvarāni;

Yadāvilattaṃ manaso vijaññā, kaṇhassa pakkhoti vinodayeyyā’’ti.

203.

Kodhātimānassa vasaṃ na gacche, mūlampi tesaṃ palikhañña tiṭṭhe;

Athappiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhaveyya.

Kodhātimānassa vasaṃ na gaccheti. Kodhoti yo cittassa āghāto paṭighāto…pe… caṇḍikkaṃ asuropo anattamanatā cittassa. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā…pe… aññataraññatarena vā vatthunā. Kodhātimānassa vasaṃ na gaccheti. Kodhassa ca atimānassa ca vasaṃ na gaccheyya, kodhañca atimānañca pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti – kodhātimānassa vasaṃ na gacche.

Mūlampi tesaṃ palikhañña tiṭṭheti. Katamaṃ kodhassa mūlaṃ? Avijjā mūlaṃ, ayoniso manasikāro mūlaṃ, asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ – idaṃ kodhassa mūlaṃ. Katamaṃ atimānassa mūlaṃ? Avijjā mūlaṃ, ayoniso manasikāro mūlaṃ, asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ – idaṃ atimānassa mūlaṃ. Mūlampi tesaṃ palikhañña tiṭṭheti. Kodhassa ca atimānassa ca mūlaṃ palikhaṇitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā tiṭṭheyya santiṭṭheyyāti – mūlampi tesaṃ palikhañña tiṭṭhe.

Athappiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhavaiyyāti. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – athāti. Piyāti dve piyā – sattā vā saṅkhārā vā. Katame sattā piyā? Idha yāssa [yassa (syā.) suttamālā oloketabbā] te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā puttā vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā – ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā… gandhā… rasā… phoṭṭhabbā – ime saṅkhārā piyā. Appiyāti dve appiyā – sattā vā saṅkhārā vā. Katame sattā appiyā? Idha yāssa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā – ime sattā appiyā. Katame saṅkhārā appiyā? Amanāpikā rūpā amanāpikā saddā, gandhā… rasā… phoṭṭhabbā – ime saṅkhārā appiyā. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyyānikavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ – addhāti. Athappiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhaveyyāti. Piyāppiyaṃ sātāsātaṃ sukhadukkhaṃ somanassadomanassaṃ iṭṭhāniṭṭhaṃ abhisambhavanto vā abhibhaveyya adhibhavanto vā abhisambhaveyyāti – athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyya.

Tenāha bhagavā –

‘‘Kodhātimānassa vasaṃ na gacche, mūlampi tesaṃ palikhañña tiṭṭhe;

Athappiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhaveyyā’’ti.

204.

Paññaṃ purakkhatvā kalyāṇapīti, vikkhambhaye tāni parissayāni;

Aratiṃ sahetha sayanamhi pante, caturo sahetha paridevadhamme.

Paññaṃ purakkhatvā kalyāṇapītīti. Paññāti yā paññā pajānanā vicayo pavicayo dhammavicayo…pe… amoho sammādiṭṭhi. Paññaṃ purakkhatvāti idhekacco paññaṃ purato katvā carati paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo pekkhāyanabahulo [okkhāyanabahulo (bahūsu)] sampekkhāyanabahulo [samokkhāyanabahulo (sī. syā.)] vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyoti. Evampi paññaṃ purakkhatvā.

Atha vā gacchanto vā ‘‘gacchāmī’’ti pajānāti, ṭhito vā ‘‘ṭhitomhī’’ti pajānāti, nisinno vā ‘‘nisinnomhī’’ti pajānāti, sayāno vā ‘‘sayānomhī’’ti pajānāti, yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānātīti. Evampi paññaṃ purakkhatvā.

Atha vā abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhibhāve sampajānakārī hotīti. Evampi paññaṃ purakkhatvā.

Kalyāṇapītīti buddhānussativasena uppajjati pīti pāmojjaṃ [pāmujjaṃ (syā.)] – kalyāṇapītīti. Dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇassati kāyagatāsativasena upasamānussativasena uppajjati pīti pāmojjaṃ – kalyāṇapītīti – paññaṃ purakkhatvā kalyāṇapīti.

Vikkhambhaye tāni parissayānīti. Parissayāti dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca…pe… ime vuccanti pākaṭaparissayā…pe… ime vuccanti paṭicchannaparissayā…pe… evampi tatrāsayāti – parissayā. Vikkhambhaye tāni parissayānīti. Tāni parissayāni vikkhambheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti – vikkhambhaye tāni parissayāni.

Aratiṃ sahetha sayanamhi panteti. Aratīti yā arati aratitā anabhirati anabhiramaṇā [anabhiramanā (bahūsu) vibha. 856] ukkaṇṭhitā paritassitā. Sayanamhi panteti pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu aratiṃ saheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti – aratiṃ sahetha sayanamhi pante.

Caturo sahetha paridevadhammeti. Cattāro paridevanīye dhamme saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti – caturo sahetha paridevadhamme.

Tenāha bhagavā –

‘‘Paññaṃ purakkhatvā kalyāṇapīti, vikkhambhaye tāni parissayāni;

Aratiṃ sahetha sayanamhi pante, caturo sahetha paridevadhamme’’ti.

205.

Kiṃsū asissaṃ kuva vā [kuhiṃ vā (sī.), kuvaṃ vā (syā.), kutha vā (ka.)] asissaṃ, dukkhaṃ vata settha kuvajja sessaṃ;

Ete vitakke paridevaneyye, vinayetha sekho aniketacārī [aniketasārī (syā.)] .

Kiṃsū asissaṃ kuva vā asissanti. Kiṃsū asissāmīti kiṃ bhuñjissāmi odanaṃ vā kummāsaṃ vā sattuṃ vā macchaṃ vā maṃsaṃ vāti – kiṃsū asissaṃ. Kuva vā asissanti kattha bhuñjissāmi khattiyakule vā brāhmaṇakule vā vessakule vā suddakule vāti – kiṃsū asissaṃ kuva vā asissaṃ.

Dukkhaṃ vata settha kuvajja sessanti imaṃ rattiṃ dukkhaṃ sayittha phalake vā taṭṭikāya vā cammakhaṇḍe vā tiṇasanthāre vā paṇṇasanthāre vā palālasanthāre vā. Āgāmirattiṃ [āgamanarattiṃ (syā.)] kattha sukhaṃ sayissāmi mañce vā pīṭhe vā bhisiyā vā bimbohane vā vihāre vā aḍḍhayoge vā pāsāde vā hammiye vā guhāya vāti – dukkhaṃ vata settha kuvajja sessaṃ.

Ete vitakke paridevaneyyeti. Ete vitakketi dve piṇḍapātapaṭisaññutte vitakke, dve senāsanapaṭisaññutte vitakke. Paridevaneyyeti ādevaneyye paridevaneyyeti – ete vitakke paridevaneyye.

Vinayetha sekho aniketacārīti. Sekhoti kiṃkāraṇā vuccati sekho? Sikkhatīti – sekho. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Katamā adhisīlasikkhā…pe… ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto passanto paccavekkhanto cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto, satiṃ upaṭṭhapento, cittaṃ samādahanto, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto, pahātabbaṃ pajahanto, bhāvetabbaṃ bhāvento, sacchikātabbaṃ sacchikaronto sikkhati ācarati samācarati samādāya sikkhati. Taṃkāraṇā vuccati – sekho. Vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya jānanto…pe… sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – vinayetha sekho.

Aniketacārīti. Kathaṃ niketacārī hoti? Idhekacco kulapalibodhena samannāgato hoti, gaṇapalibodhena… āvāsapalibodhena… cīvarapalibodhena… piṇḍapātapalibodhena… senāsanapalibodhena… gilānapaccayabhesajjaparikkhārapalibodhena samannāgato hoti. Evaṃ niketacārī hoti. Kathaṃ aniketacārī hoti? Idha bhikkhu na kulapalibodhena samannāgato hoti, na gaṇapalibodhena… na āvāsapalibodhena… na cīvarapalibodhena… na piṇḍapātapalibodhena… na senāsanapalibodhena… na gilānapaccayabhesajjaparikkhārapalibodhena samannāgato hoti. Evaṃ aniketacārī hoti.

‘‘Magadhaṃ gatā kosalaṃ gatā, ekacciyā pana vajjibhūmiyā;

Migā viya asaṅghacārino [māgadhā visaṅghacārino (syā.)], aniketā viharanti bhikkhavo.

‘‘Sādhu caritakaṃ sādhu sucaritaṃ, sādhu sadā aniketavihāro;

Atthapucchanaṃ padakkhiṇaṃ kammaṃ, etaṃ sāmaññaṃ akiñcanassā’’ti.

Vinayetha sekho aniketacārī. Tenāha bhagavā –

‘‘Kiṃsū asissaṃ kuva vā asissaṃ, dukkhaṃ vata settha kuvajja sessaṃ;

Ete vitakke paridevaneyye, vinayetha sekho aniketacārī’’ti.

206.

Annañca laddhā vasanañca kāle, mattaṃ sa jaññā [mattaṃ so jaññā (syā.)] idha tosanatthaṃ;

So tesu gutto yatacāri gāme, rusitopi [dūsitopi (ka.)] vācaṃ pharusaṃ na vajjā.

Annañca laddhā vasanañca kāleti. Annanti odano kummāso sattu maccho maṃsaṃ. Vasananti cha cīvarāni – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ. Annañca laddhā vasanañca kāleti. Cīvaraṃ labhitvā piṇḍapātaṃ labhitvā na kuhanāya, na lapanāya, na nemittikatāya, na nippesikatāya, na lābhena lābhaṃ nijigīsanatāya, na dārudānena, na veḷudānena, na pattadānena, na pupphadānena, na phaladānena, na sinānadānena, na cuṇṇadānena, na mattikādānena, na dantakaṭṭhadānena, na mukhodakadānena, na cātukamyatāya, na muggasūpyatāya, na pāribhaṭyatāya, na pīṭhamaddikatāya, na vatthuvijjāya, na tiracchānavijjāya, na aṅgavijjāya, na nakkhattavijjāya, na dūtagamanena, na pahiṇagamanena, na jaṅghapesanikena, na vejjakammena, na piṇḍapaṭipiṇḍakena, na dānānuppadānena dhammena samena laddhā labhitvā adhigantvā vinditvā paṭilabhitvāti – annañca laddhā vasanañca kāle.

Mattaṃ sa jaññā idha tosanatthanti. Mattaṃ sa jaññāti dvīhi kāraṇehi mattaṃ jāneyya – paṭiggahaṇato vā paribhogato vā. Kathaṃ paṭiggahaṇato mattaṃ jānāti? Thokepi diyyamāne kulānudayāya [kulānuddayāya (sī. ka.)] kulānurakkhāya kulānukampāya paṭiggaṇhāti, bahukepi diyyamāne kāyaparihārikaṃ cīvaraṃ paṭiggaṇhāti kucchiparihārikaṃ piṇḍapātaṃ paṭiggaṇhāti. Evaṃ paṭiggahaṇato mattaṃ jānāti. Kathaṃ paribhogato mattaṃ jānāti?

Paṭisaṅkhā yoniso cīvaraṃ paṭisevati yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ.

Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca.

Paṭisaṅkhā yoniso senāsanaṃ paṭisevati yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanapaṭisallānārāmatthaṃ.

Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati yāvadeva uppannānaṃ veyyābyādhikānaṃ [veyyābādhikānaṃ (sī. syā.)] vedanānaṃ paṭighātāya abyāpajjaparamatāya.

Evaṃ paribhogato mattaṃ jānāti. Mattaṃ sa jaññāti. Imehi dvīhi kāraṇehi mattaṃ jāneyya ājāneyya paṭivijāneyya paṭivijjheyyāti – mattaṃ sa jaññā.

Idha tosanatthanti. Idha bhikkhu santuṭṭho hoti itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno, ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti, na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato – ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

Puna caparaṃ bhikkhu santuṭṭho hoti itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno, ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti, na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato – ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

Puna caparaṃ bhikkhu santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno, ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti, na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato – ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

Puna caparaṃ bhikkhu santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassati, laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito amucchito anajjhāpanno, ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti, na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato – ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhitoti – mattaṃ sa jaññā idha tosanatthaṃ.

So tesu gutto yatacāri gāmeti. So tesu guttoti cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre gutto gopito rakkhito saṃvutoti. Evampi so tesu gutto. Atha vā āyatanesu gutto gopito rakkhito saṃvutoti. Evampi so tesu gutto.

Yatacāri gāmeti gāme yato yatto paṭiyatto gutto gopito rakkhito saṃvutoti – so tesu gutto yatacāri gāme.

Rusitopi vācaṃ pharusaṃ na vajjāti. Dūsito khuṃsito vambhito ghaṭṭito garahito upavadito pharusena kakkhaḷena nappaṭivajjā nappaṭibhaṇeyya, akkosantaṃ na paccakkoseyya, rosantaṃ nappaṭiroseyya, bhaṇḍantaṃ na paṭibhaṇḍeyya, na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti – rusitopi vācaṃ pharusaṃ na vajjā.

Tenāha bhagavā –

‘‘Annañca laddhā vasanañca kāle, mattaṃ sa jaññā idha tosanatthaṃ;

So tesu gutto yatacāri gāme, rusitopi vācaṃ pharusaṃ na vajjā’’ti.

207.

Okkhittacakkhu na ca pādalolo, jhānānuyutto bahujāgarassa;

Upekkhamārabbha samāhitatto, takkāsayaṃ kukkuccañcupacchinde [kukkucciyūpacchinde (syā.)] .

Okkhittacakkhu na ca pādaloloti. Kathaṃ khittacakkhu hoti? Idhekacco bhikkhu cakkhulolo, cakkhuloliyena samannāgato hoti, ‘‘adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabba’’nti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ anuyutto ca hoti rūpadassanāya. Evampi khittacakkhu hoti.

Atha vā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati hatthiṃ olokento, assaṃ olokento, rathaṃ olokento, pattiṃ olokento, itthiyo olokento, purise olokento, kumārake olokento, kumārikāyo olokento, antarāpaṇaṃ olokento, gharamukhāni olokento, uddhaṃ olokento, adho olokento, disāvidisaṃ vipekkhamāno [pekkhamāno (bahūsu)] gacchati. Evampi khittacakkhu hoti.

Atha vā bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya nappaṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi khittacakkhu hoti.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ – naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūṇaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā. Evampi khittacakkhu hoti.

Kathaṃ na khittacakkhu hoti? Idhekacco bhikkhu na cakkhulolo na cakkhuloliyena samannāgato hoti ‘‘adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabba’’nti na ārāmena ārāmaṃ na uyyānena uyyānaṃ na gāmena gāmaṃ na nigamena nigamaṃ na nagarena nagaraṃ na raṭṭhena raṭṭhaṃ na janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ ananuyutto ca hoti rūpadassanāya. Evampi na khittacakkhu hoti.

Atha vā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati na hatthiṃ olokento…pe… na disāvidisaṃ vipekkhamāno gacchati. Evampi na khittacakkhu hoti.

Atha vā bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti…pe… cakkhundriye saṃvaraṃ āpajjati. Evampi na khittacakkhu hoti.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā…pe… anīkadassanaṃ iti vā. Evarūpā visūkadassanānuyogā paṭivirato hoti. Evampi na khittacakkhu hotīti – okkhittacakkhu.

Na ca pādaloloti. Kathaṃ pādalolo hoti? Idhekacco bhikkhu pādalolo pādaloliyena samannāgato hoti, ārāmena ārāmaṃ…pe… dīghacārikaṃ anavaṭṭhitacārikaṃ anuyutto hoti rūpadassanāya. Evampi pādalolo hoti.

Atha vā bhikkhu antopi saṅghārāme pādalolo pādaloliyena samannāgato hoti, na atthahetu na kāraṇahetu uddhato avūpasantacitto pariveṇato pariveṇaṃ gacchati. Vihārato…pe… iti bhavābhavakathaṃ katheti. Evampi pādalolo hoti.

Na ca pādaloloti. Pādaloliyaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, pādaloliyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyya, paṭisallānārāmo assa paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgāraṃ jhāyī jhānarato ekattamanuyutto sadatthagarukoti – okkhittacakkhu na ca pādalolo.

Jhānānuyutto bahujāgarassāti. Jhānānuyuttoti dvīhi kāraṇehi jhānānuyutto – anuppannassa vā paṭhamassa jhānassa uppādāya yutto payutto āyutto samāyutto, anuppannassa vā dutiyassa jhānassa… tatiyassa jhānassa… catutthassa jhānassa uppādāya yutto payutto āyutto samāyuttoti. Evampi jhānānuyutto. Atha vā uppannaṃ vā paṭhamaṃ jhānaṃ āsevati bhāveti bahulīkaroti [bahuliṃ karoti (ka.)], uppannaṃ vā dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ āsevati bhāveti bahulīkarotīti. Evampi jhānānuyutto.

Bahujāgarassāti idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi katvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetīti – jhānānuyutto bahujāgarassa.

Upekkhamārabbha samāhitattoti. Upekkhāti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā cittappassaddhatā majjhattatā cittassa. Samāhitattoti yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi. Upekkhamārabbha samāhitattoti. Catutthe jhāne upekkhaṃ ārabbha ekaggacitto avikkhittacitto avisāhaṭamānasoti – upekkhamārabbha samāhitatto.

Takkāsayaṃ kukkuccañcupacchindeti. Takkāti nava vitakkā – kāmavitakko, byāpādavitakko, vihiṃsāvitakko, ñātivitakko, janapadavitakko, amaravitakko, parānudayatāpaṭisaññutto vitakko, lābhasakkārasilokapaṭisaññutto vitakko, anavaññattipaṭisaññutto vitakko – ime vuccanti nava vitakkā. Kāmavitakkānaṃ kāmasaññāsayo, byāpādavitakkānaṃ byāpādasaññāsayo, vihiṃsāvitakkānaṃ vihiṃsāsaññāsayo. Atha vā takkānaṃ vitakkānaṃ saṅkappānaṃ avijjāsayo, ayoniso manasikāro āsayo, asmimāno āsayo, anottappaṃ āsayo, uddhaccaṃ āsayo.

Kukkuccanti hatthakukkuccampi kukkuccaṃ pādakukkuccampi kukkuccaṃ hatthapādakukkuccampi kukkuccaṃ, akappiye kappiyasaññitā kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho – idaṃ vuccati kukkuccaṃ.

Api ca dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho – katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ‘‘Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita’’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ‘‘Kataṃ me vacīduccaritaṃ… kataṃ me manoduccaritaṃ… kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ‘‘Kataṃ me adinnādānaṃ… kato me kāmesumicchācāro… kato me musāvādo… katā me pisuṇavācā… katā me pharusavācā… kato me samphappalāpo… katā me abhijjhā… kato me byāpādo… katā me micchādiṭṭhi, akatā me sammādiṭṭhī’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

Atha vā ‘‘sīlesumhi na paripūrakārī’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ‘‘indriyesumhi aguttadvāro’’ti… ‘‘bhojane amattaññūmhī’’ti… ‘‘jāgariyaṃ ananuyuttomhī’’ti… ‘‘na satisampajaññena samannāgatomhī’’ti… ‘‘abhāvitā me cattāro satipaṭṭhānā’’ti… ‘‘abhāvitā me cattāro sammappadhānā’’ti… ‘‘abhāvitā me cattāro iddhipādā’’ti… ‘‘abhāvitāni me pañcindriyānī’’ti… ‘‘abhāvitāni me pañca balānī’’ti… ‘‘abhāvitā me satta bojjhaṅgā’’ti… ‘‘abhāvito me ariyo aṭṭhaṅgiko maggo’’ti… ‘‘dukkhaṃ me apariññāta’’nti… ‘‘dukkhasamudayo me appahīno’’ti… ‘‘maggo me abhāvito’’ti… ‘‘nirodho me asacchikato’’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Takkāsayaṃ kukkuccañcupacchindeti. Takkañca takkāsayañca kukkuccañca upacchindeyya chindeyya ucchindeyya samucchindeyya pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti – takkāsayaṃ kukkuccañcupacchinde.

Tenāha bhagavā –

‘‘Okkhittacakkhu na ca pādalolo, jhānānuyutto bahujāgarassa;

Upekkhamārabbha samāhitatto, takkāsayaṃ kukkuccañcupacchinde’’ti.

208.

Cudito vacībhi satimābhinande, sabrahmacārīsu khilaṃ pabhinde;

Vācaṃ pamuñce kusalaṃ nātivelaṃ, janavādadhammāya na cetayeyya.

Cudito vacībhi satimābhinandeti. Cuditoti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti – ‘‘idaṃ te, āvuso, ayuttaṃ, idaṃ te appattaṃ, idaṃ te asāruppaṃ, idaṃ te asīlaṭṭha’’nti. Satiṃ upaṭṭhapetvā taṃ codanaṃ nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya. Yathā itthī vā puriso vā daharo yuvā maṇḍanajātiko sīsaṃnhāto uppalamālaṃ vā vassikamālaṃ vā adhimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpetvā nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya; evameva satiṃ upaṭṭhapetvā taṃ codanaṃ nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya.

‘‘Nidhīnaṃva [nidhinaṃva (ka.) dha. pa. 76] pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje.

‘‘Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo;

Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo’’ti.

Cudito vacībhi satimābhinande, sabrahmacārīsu khilaṃ pabhindeti. Sabrahmacārīti ekakammaṃ ekuddeso samasikkhatā. Sabrahmacārīsu khilaṃ pabhindeti. Sabrahmacārīsu āhatacittataṃ khilajātataṃ pabhindeyya, pañcapi cetokhile bhindeyya, tayopi cetokhile bhindeyya, rāgakhilaṃ dosakhilaṃ mohakhilaṃ bhindeyya pabhindeyya sambhindeyyāti – sabrahmacārīsu khilaṃ pabhinde.

Vācaṃ pamuñce kusalaṃ nātivelanti. Ñāṇasamuṭṭhitaṃ vācaṃ muñceyya, atthūpasaṃhitaṃ dhammūpasaṃhitaṃ kālena sāpadesaṃ pariyantavatiṃ vācaṃ muñceyya pamuñceyyāti – vācaṃ pamuñce kusalaṃ. Nātivelanti. Velāti dve velā – kālavelā ca sīlavelā ca. Katamā kālavelā? Kālātikkantaṃ vācaṃ na bhāseyya, velātikkantaṃ vācaṃ na bhāseyya, kālavelātikkantaṃ vācaṃ na bhāseyya, kālaṃ asampattaṃ vācaṃ na bhāseyya, velaṃ asampattaṃ vācaṃ na bhāseyya, kālavelaṃ asampattaṃ vācaṃ na bhāseyya.

‘‘Yo ve [ca (syā.)] kāle asampatte, ativelañca bhāsati;

Evaṃ so nihato seti, kokilāyeva [kokiliyāva (syā.)] atrajo’’ti.

Ayaṃ kālavelā. Katamā sīlavelā? Ratto vācaṃ na bhāseyya, duṭṭho vācaṃ na bhāseyya, mūḷho vācaṃ na bhāseyya, musāvādaṃ na bhāseyya, pisuṇavācaṃ na bhāseyya, pharusavācaṃ na bhāseyya, samphappalāpaṃ na bhāseyya na katheyya na bhaṇeyya na dīpayeyya na vohareyya. Ayaṃ sīlavelāti – vācaṃ pamuñce kusalaṃ nātivelaṃ.

Janavādadhammāya na cetayeyyāti. Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Janassa vādāya upavādāya nindāya garahāya akittiyā avaṇṇahārikāya sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā na cetayeyya cetanaṃ na uppādeyya cittaṃ na uppādeyya saṅkappaṃ na uppādeyya manasikāraṃ na uppādeyyāti – janavādadhammāya na cetayeyya.

Tenāha bhagavā –

‘‘Cudito vacībhi satimābhinande, sabrahmacārīsu khilaṃ pabhinde;

Vācaṃ pamuñce kusalaṃ nātivelaṃ, janavādadhammāya na cetayeyyā’’ti.

209.

Athāparaṃ pañca rajāni loke, yesaṃ satīmā vinayāya sikkhe;

Rūpesu saddesu atho rasesu, gandhesu phassesu sahetha rāgaṃ.

Athāparaṃ pañca rajāni loketi. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – athāti. Pañca rajānīti rūparajo, saddarajo, gandharajo, rasarajo, phoṭṭhabbarajo.

‘‘Rāgo rajo na ca pana reṇu vuccati, rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā [paṭivinoditvā (ka.)] paṇḍitā, viharanti te vigatarajassa sāsane.

‘‘Doso rajo na ca pana reṇu vuccati…pe…;

Viharanti te vigatarajassa sāsane.

‘‘Moho rajo na ca pana reṇu vuccati…pe…;

Viharanti te vigatarajassa sāsane’’.

Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – athāparaṃ pañca rajāni loke.

Yesaṃ satīmā vinayāya sikkheti. Yesanti rūparāgassa saddarāgassa gandharāgassa rasarāgassa phoṭṭhabbarāgassa. Satīmāti yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo – ayaṃ vuccati sati. Imāya satiyā upeto samupeto upagato samupagato upapanno samupapanno samannāgato. So vuccati satimā. Sikkheti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Katamā adhisīlasikkhā…pe… ayaṃ adhipaññāsikkhā. Yesaṃ satīmā vinayāya sikkheti. Satimā puggalo yesaṃ rūparāgassa saddarāgassa gandharāgassa rasarāgassa phoṭṭhabbarāgassa vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya…pe… sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti – yesaṃ satīmā vinayāya sikkhe.

Rūpesu saddesu atho rasesu, gandhesu phassesu sahetha rāganti. Rūpesu saddesu gandhesu rasesu phoṭṭhabbesu rāgaṃ saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti – rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ.

Tenāha bhagavā –

‘‘Athāparaṃ pañca rajāni loke, yesaṃ satīmā vinayāya sikkhe;

Rūpesu saddesu atho rasesu, gandhesu phassesu sahetha rāga’’nti.

210.

Etesu dhammesu vineyya chandaṃ, bhikkhu satimā suvimuttacitto;

Kāle so sammā dhammaṃ parivīmaṃsamāno, ekodibhūto vihane tamaṃ so. [iti bhagavā]

Etesu dhammesu vineyya chandanti. Etesūti rūpesu saddesu gandhesu rasesu phoṭṭhabbesu. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ…pe… kāmacchandanīvaraṇaṃ. Etesu dhammesu vineyya chandanti. Etesu dhammesu chandaṃ vineyya paṭivineyya pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyāti – etesu dhammesu vineyya chandaṃ.

Bhikkhu satimā suvimuttacittoti. Bhikkhūti puthujjanakalyāṇako vā bhikkhu, sekho vā bhikkhu. Satimāti yā sati anussati…pe… sammāsati satisambojjhaṅgo ekāyanamaggo – ayaṃ vuccati sati. Imāya satiyā upeto samupeto…pe… so vuccati satimā.

Bhikkhu satimā suvimuttacittoti. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, tatiyaṃ jhānaṃ samāpannassa pītiyā ca cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ… ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ… nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, sakadāgāmissa oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, anāgāmissa anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ muttaṃ vimuttaṃ suvimuttanti – bhikkhu satimā suvimuttacitto.

Kālena so sammā dhammaṃ parivīmaṃsamānoti. Kālenāti uddhate citte samathassa [samādhissa (sī.)] kālo, samāhite citte vipassanāya kālo.

‘‘Kāle paggaṇhati cittaṃ, niggaṇhati punāpare [athāpare (syā.)];

Sampahaṃsati kālena, kāle cittaṃ samādahe.

‘‘Ajjhupekkhati kālena, so yogī kālakovido;

Kimhi kālamhi paggāho, kimhi kāle viniggaho.

‘‘Kimhi pahaṃsanākālo, samathakālo ca kīdiso;

Upekkhākālaṃ cittassa, kathaṃ dasseti yogino.

‘‘Līne cittamhi paggāho, uddhatasmiṃ viniggaho;

Nirassādagataṃ cittaṃ, sampahaṃseyya tāvade.

‘‘Sampahaṭṭhaṃ yadā cittaṃ, alīnaṃ bhavatinuddhataṃ;

Samathassa ca so [samathanimittassa so (sī. ka.)] kālo, ajjhattaṃ ramaye mano.

‘‘Etena mevupāyena, yadā hoti samāhitaṃ;

Samāhitacittamaññāya, ajjhupekkheyya tāvade.

‘‘Evaṃ kālavidū dhīro, kālaññū kālakovido;

Kālena kālaṃ cittassa, nimittamupalakkhaye’’ti.

Kālena so sammā dhammaṃ parivīmaṃsamānoti. ‘‘Sabbe saṅkhārā aniccā’’ti sammā dhammaṃ parivīmaṃsamāno, ‘‘sabbe saṅkhārā dukkhā’’ti sammā dhammaṃ parivīmaṃsamāno, ‘‘sabbe dhammā anattā’’ti sammā dhammaṃ parivīmaṃsamāno…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti – sammā dhammaṃ parivīmaṃsamāno.

Ekodibhūto vihane tamaṃ so, iti bhagavāti. Ekodīti ekaggacitto avikkhittacitto avisāhaṭamānaso samatho samādhindriyaṃ samādhibalaṃ sammāsamādhīti – ekodibhūto. Vihane tamaṃ soti rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ mānatamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ haneyya vihaneyya pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya.

Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇḍakoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti – ekodibhūto vihane tamaṃ so iti bhagavā.

Tenāha bhagavā –

‘‘Etesu dhammesu vineyya chandaṃ, bhikkhu satimā suvimuttacitto;

Kālena so sammā dhammaṃ parivīmaṃsamāno, ekodibhūto vihane tamaṃ so’’. [iti bhagavāti]

Sāriputtasuttaniddeso soḷasamo.

Aṭṭhakavaggamhi soḷasa suttaniddesā samattā.

Mahāniddesapāḷi niṭṭhitā.