Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Cūḷaniddesa-aṭṭhakathā

Pārāyanavagganiddeso

1. Ajitamāṇavasuttaniddesavaṇṇanā

Pārāyanavaggassa paṭhame ajitasuttaniddese –

1.

‘‘Kenassu nivuto loko, (iccāyasmā ajito,)

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhaya’’nti. –

Ajitamāṇavassa pucchite paṭhamapañhe ca uparūparipañhe ca niddesesu ca vuttañca uttānañca vajjetvā visesameva vakkhāma. Tattha nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi?

Āvutoti āvarito. Nivutoti paṭicchādito. Ovutoti heṭṭhā paṭicchādito. Pihitoti uparibhāgena chādito. Paṭicchannoti avivaṭo. Paṭikujjitoti adhomukhaṃ chādito.

Nappakāsatīti nappakāso hoti. Nappabhāsatīti ñāṇappabhāsaṃ na karoti. Na tapatīti ñāṇatapaṃ na karoti. Na virocatīti ñāṇavirocanaṃ na karoti. Na ñāyatīti na jānīyati. Na paññāyatīti nappaññāyate.

Kena littoti kena limpito. Saṃlitto upalittoti upasaggena padaṃ vaḍḍhitaṃ. Ācikkhasi niddesavasena. Desesi paṭiniddesavasena. Paññapesi tena tena pakārena. Atthaṃ bodhento paṭṭhapesi. Tassatthassa kāraṇaṃ dassento vivarasi. Byañjanabhāvaṃ dassento vibhajasi. Nikujjitabhāvaṃ gambhīrabhāvañca haritvā sotūnaṃ ñāṇassa patiṭṭhaṃ janayanto uttānīkarosi. Sabbehipi imehi ākārehi sotūnaṃ aññāṇandhakāraṃ vidhamento pakāsesīti evaṃ attho daṭṭhabbo.

2. Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu ca nappakāsati. Macchariyaṃ hissa dānādīhi guṇehi pakāsituṃ na deti, pamādo sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ.

Yesaṃ dhammānanti yesaṃ rūpādidhammānaṃ. Ādito samudāgamanaṃ paññāyatīti paṭhamato uppādo paññāyati. Atthaṅgamato nirodho paññāyatīti bhaṅgato nirujjhanaṃ paññāyati. Kammasannissito vipākoti kusalākusalavipāko kammaṃ amuñcitvā pavattanato kammasannissito vipākoti vuccati. Vipākasannissitaṃ kammanti kusalākusalaṃ kammaṃ vipākassa okāsaṃ katvā ṭhitattā vipākasannissitaṃ kammanti vuccati. Nāmasannissitaṃ rūpanti pañcavokāre rūpaṃ nāmaṃ amuñcitvā pavattanato nāmasannissitaṃ rūpanti vuccati. Rūpasannissitaṃ nāmanti pañcavokāre nāmaṃ rūpaṃ amuñcitvā pavattanato rūpasannissitaṃ nāmanti vuccati.

3. Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā sotā sandanti. Kiṃ nivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhā. Saṃvaraṃ brūhīti taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena sotā pidhīyareti kena dhammena ete sotā pidhīyanti pacchijjanti. Etena anavasesappahānaṃ pucchati.

Savantīti uppajjanti. Āsavantīti adhogāmino hutvā savanti. Sandantīti nirantaragāmino hutvā sandamānā pavattanti. Pavattantīti punappunaṃ vattanti.

4. Sati tesaṃ nivāraṇanti vipassanāyuttā kusalākusaladhammānaṃ gatiyo samanvesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti tamevāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pidhīyareti rūpādīsu pana aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pidhīyanti.

Pacchijjantīti ucchijjanti. Samudayañcāti paccayañca. Atthaṅgamañcāti uppannānaṃ abhāvagamanañca, anuppannānaṃ anuppādaṃ vā. Assādañcāti ānisaṃsañca. Ādīnavañcāti dosañca. Nissaraṇañcāti nikkhamanañca.

5. Paññā cevāti pañhāgāthāya yā cāyaṃ tayā vuttā paññā, yā ca sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati. Etaṃ me pañhaṃ puṭṭho pabrūhīti evaṃ saṅkhepattho veditabbo.

Katthetaṃ uparujjhatīti etaṃ nāmarūpaṃ kattha na bhavati. Vūpasammatīti nibbāti. Atthaṃ gacchatīti abhāvaṃ gacchati. Paṭippassambhatīti sannisīdati.

6. Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti, tasmā tā visuṃ na vuttā. Ayamettha saṅkhepattho – yaṃ maṃ tvaṃ, ajita, etaṃ pañhaṃ apucchi – ‘‘katthetaṃ uparujjhatī’’ti, tadetaṃ yattha nāmañca rūpañca asesaṃ uparujjhati, taṃ te vadāmi. Tassa tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇanirodhena nirujjhati etaṃ, viññāṇanirodhā tassa tassa nirodho hoti, taṃ nātivattatīti vuttaṃ hoti.

Sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhenāti sotāpattimaggasampayuttapaññāya kusalākusalacetanāsampayuttacittassa abhabbuppattikavasena nirujjhanena. Tattha duvidho nirodho anupādinnakanirodho upādinnakanirodhoti. Sotāpattimaggena hi cattāri diṭṭhisampayuttāni vicikicchāsahagatanti pañca cittāni nirujjhanti, tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho, tāni cittāni viññāṇakkhandho, taṃsampayuttā vedanā saññā saṅkhārā tayo arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissā, tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo pana nesaṃ pariyuṭṭhānuppattiṃ vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ kurumāno anupādinnakaṃ nirodheti nāma. Sakadāgāmimaggena cattāri diṭṭhivippayuttāni dve domanassasahagatānīti oḷārikakāmarāgabyāpādavasena cha cittāni nirujjhanti. Anāgāmimaggena aṇusahagatakāmarāgabyāpādavasena tāni eva cha cittāni nirujjhanti. Arahattamaggena cattāri diṭṭhivippayuttāni uddhaccasahagatañcāti pañca akusalacittāni nirujjhanti. Tattha sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Te pana tesaṃ maggā pariyuṭṭhānuppattiṃ vārayamānā setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakaṃ nirodhenti nāma. Evaṃ anupādinnakanirodho veditabbo.

Sace pana sotāpannassa sotāpattimaggo abhāvito abhavissā, ṭhapetvā satta bhave anamatagge saṃsāravaṭṭe upādinnakakkhandhappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saṃyojanāni diṭṭhānusayo vicikicchānusayoti ime pana pañca kilese so maggo uppajjamānova samugghāteti. Idāni kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe upādinnakappavattaṃ pavattissati. Evaṃ sotāpattimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.

Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissā, ṭhapetvā dve bhave pañcasu bhavesu upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Oḷārikāni kāmarāgapaṭighasaṃyojanāni oḷāriko kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ pavattissati. Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.

Sace anāgāmissa anāgāmimaggo abhāvito abhavissā, ṭhapetvā ekaṃ bhavaṃ dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Aṇusahagatāni kāmarāgapaṭighasaññojanāni aṇusahagato kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ pavattissati. Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.

Sace arahato arahattamaggo abhāvito abhavissā, rūpārūpabhavesu upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti. Idāni kuto khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati? Evaṃ arahattamaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.

Sotāpattimaggo cettha apāyabhavaṃ nirodheti. Sakadāgāmimaggo sugatikāmabhavekadesaṃ. Anāgāmimaggo kāmabhavaṃ. Arahattamaggo rūpārūpabhavaṃ, sabbabhavepi nirodheti evāti vadanti. Evaṃ upādinnakanirodho veditabbo.

Tattha ‘‘abhisaṅkhāraviññāṇassa nirodhenā’’ti etena anupādinnakanirodhaṃ dasseti. ‘‘Ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī’’ti iminā pana upādinnakanirodhaṃ dasseti.

Tattha satta bhave ṭhapetvāti kāmabhavato kāmabhavaṃ saṃsarantassa satta bhave vajjetvā. Anamatagge saṃsāreti –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, ‘saṃsāro’ti pavuccatī’’ti. (visuddhi. 2.619; dha. sa. aṭṭha. nidānakathā; a. ni. aṭṭha. 2.4.199; paṭi. ma. aṭṭha. 2.1.117; itivu. aṭṭha. 14, 58; udā. aṭṭha. 39) –

Evaṃ vaṇṇite saṃsāravaṭṭe. Ye uppajjeyyuṃ nāmañca rūpañcāti namanalakkhaṇaṃ catukkhandhasaṅkhātaṃ nāmañca ruppanalakkhaṇaṃ bhūtopādāyasaṅkhātaṃ rūpañca ete dhammā uppajjeyyuṃ. Etthete nirujjhantīti etasmiṃ sotāpattimagge ete nāmarūpadhammā abhabbuppattikavasena nirodhaṃ gacchanti. Sakadāgāmimaggañāṇenāti ettha paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Tena maggena sampayuttañāṇena. Dve bhave ṭhapetvāti kāmadhātuyāyeva paṭisandhivasena dve bhave vajjetvā. Pañcasu bhavesūti tadavasiṭṭhesu pañcasu bhavesu. Etthete nirujjhantīti ettha sakadāgāmimagge ete dhammā vuttanayena nirujjhanti. Ekaṃ bhavaṃ ṭhapetvāti ukkaṭṭhavasena rūpadhātuyā vā arūpadhātuyā vā ekaṃ bhavaṃ vajjetvā. Rūpadhātuyā vā arūpadhātuyā vāti dutiyakabhave rūpadhātuyā ceva arūpadhātuyā ca. Nāmañca rūpañcāti ettha rūpabhave nāmarūpaṃ, arūpabhave nāmameva. Etthete nirujjhantīti ettha anāgāmimagge ete nāmarūpadhammā vuttanayena nirujjhanti.

Arahatoti kilesehi ārakattā ‘‘arahā’’ti laddhanāmassa khīṇāsavassa. Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā ca anupādisesā ca. Tattha upādīyati ‘‘ahaṃ mamā’’ti bhusaṃ gaṇhīyatīti upādi, khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭho upādiseso, saha upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā. Tāya anupādisesāya nibbānadhātuyā. Parinibbāyantassāti nirindhanassa viya jātavedassa nibbāyantassa appavattaṃ pavisantassa. Carimaviññāṇassa nirodhenāti ettha assāsapassāsānaṃ nirodhavasena. Tayo carimā bhavacarimo jhānacarimo cuticarimoti. Bhavesu hi kāmabhave assāsapassāsā pavattanti, rūpārūpabhavesu nappavattanti. Tasmā so bhavacarimo. Jhānesu purimajhānattayeva pavattanti, catutthe nappavattanti. Tasmā so jhānacarimo. Ye pana cuticittassa purato soḷasamena cittena sahuppannā, te cuticittena saha nirujjhanti. So cuticarimo nāma. Ayaṃ idha carimoti adhippeto. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti. Tasmā carimaviññāṇassa nirodhenāti cuticittassa nirodhenāti attho.

Paññā ca sati ca nāmañcāti etehi catunnaṃ arūpakkhandhānaṃ gahaṇaṃ paccetabbaṃ. Rūpañcāti etena catunnaṃ mahābhūtānaṃ catuvīsatiupādārūpānañca gahaṇaṃ paccetabbaṃ. Idāni tassa nirujjhanūpāyaṃ dassento ‘‘viññāṇassa nirodhena, etthetaṃ uparujjhatī’’ti āha. Tattha viññāṇanti carimaviññāṇampi abhisaṅkhāraviññāṇampi. Abhisaṅkhāraviññāṇassa pahīnanirodhena etthetaṃ uparujjhati nirujjhati dīpasikhā viya apaṇṇattikabhāvaṃ yāti, carimaviññāṇassa anuppādapaccayattā anuppādanirodhena anuppādavaseneva uparujjhatīti (dī. ni. aṭṭha. 1.499).

7. Ettāvatā ca ‘‘dukkhamassa mahabbhaya’’nti iminā pakāsitaṃ dukkhasaccaṃ, ‘‘yāni sotānī’’ti iminā samudayasaccaṃ, ‘‘paññāyete pidhīyare’’ti iminā maggasaccaṃ, ‘‘asesaṃ uparujjhatī’’ti iminā nirodhasaccanti evaṃ cattāri saccāni sutvāpi ariyabhūmiṃ anadhigato puna sekkhāsekkhapaṭipadaṃ pucchanto ‘‘ye ca saṅkhātadhammāse’’ti gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahantānametaṃ adhivacanaṃ. Sekkhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū sattajanā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me sekkhāsekkhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ brūhīti.

Tesaṃ khandhā saṅkhātāti tesaṃ pañcakkhandhā appaṭisandhikaṃ katvā desitā, saṅkhepaṃ katvā ṭhapitā vā. Dhātuādīsupi eseva nayo. Iriyanti payogaṃ. Cariyanti kiriyaṃ. Vuttinti pavattiṃ. Ācaranti caraṇaṃ. Gocaranti paccayaṃ. Vihāranti iriyāpathapavattanaṃ. Paṭipadanti vipassanaṃ.

8. Athassa bhagavā yasmā sekkhena kāmacchandanīvaraṇaṃ ādiṃ katvā sabbakilesā pahātabbā eva, tasmā ‘‘kāmesūti upaḍḍhagāthāya sekkhapaṭipadaṃ dasseti. Tassattho – vatthukāmesu kilesakāmena nābhigijjheyya, kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasānāvilo siyāti. Yasmā pana asekkho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto hutvā sabbairiyāpathesu paribbajati, tasmā ‘‘kusalo’’ti upaḍḍhagāthāya asekkhapaṭipadaṃ dasseti.

Nābhigijjheyyāti gedhaṃ nāpajjeyya. Na paligijjheyyāti lobhaṃ nāpajjeyya. Na palibundheyyāti lobhavasena na allīyeyya.

Āvilakare kilese jaheyyāti cittāluḷakare upatāpasaṅkhāte kilese jaheyya.

Sabbe dhammā anattāti nibbānaṃ antokaritvā vuttaṃ. Yaṃ kiñci samudayadhammanti yaṃ kiñci sappaccayasabhāvaṃ.

Saha gāthāpariyosānāti gāthāvasāneneva saddhiṃ. Yete brāhmaṇena saddhiṃ ekacchandāti ye ete ajitamāṇavena kalyāṇachandena ekajjhāsayā. Ekappayogāti kāyavacīmanopayogehi ekappayogā. Ekādhippāyāti eko adhippāyo ruci etesanti ekādhippāyā, ekarucikāti attho. Ekavāsanavāsitāti atītabuddhasāsane tena saddhiṃ bhāvitabhāvanā. Anekapāṇasahassānanti anekesaṃ devamanussasaṅkhātānaṃ pāṇasahassānaṃ. Virajaṃ vītamalanti rāgādirajavirahitaṃ rāgādimalavirahitañca.

Dhammacakkhunti idha sotāpattimaggo adhippeto. Aññattha heṭṭhāmaggattayaṃ. Tassa uppattikāraṇadassanatthaṃ ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimuccīti tassa ca ajitabrāhmaṇassa antevāsikasahassānañca taṇhādīhi aggahetvā kāmāsavādīhi maggakkhaṇe cittaṃ vimuccamānaṃ phalakkhaṇe vimucci. Saha arahattappattāti arahattappattiyā ca saheva āyasmato ajitassa ca antevāsikasahassassa ca ajinajaṭāvākacīratidaṇḍakamaṇḍaluādayo antaradhāyiṃsu. Sabbeva iddhimayapattacīvaradharā dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsu. Pāḷiyaṃ pana ajitattherova paññāyati. Tattha anvatthapaṭipattiyāti sayaṃ paccāsīsitaladdhapaṭipattiyā, nibbānaladdhabhāvenāti attho. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Ajitamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

2. Tissametteyyamāṇavasuttaniddesavaṇṇanā

9. Dutiye tissametteyyasuttaniddese – kodha santusitoti niṭṭhite pana ajitasutte ‘‘kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti (su. ni. 1124; cūḷani. mogharājamāṇavapucchā 143) evaṃ mogharājā pucchituṃ ārabhi. ‘‘Na tāvassa indriyāni paripākaṃ gatānī’’ti ñatvā bhagavā ‘‘tiṭṭha tvaṃ, mogharāja, añño pucchatū’’ti paṭikkhipi. Tato tissametteyyo attano saṃsayaṃ pucchanto ‘‘kodhāti gāthamāha. Tattha kodha santusitoti ko idha satto tuṭṭho. Iñjitāti taṇhādiṭṭhivipphanditāni. Ubhantamabhiññāyāti ubho ante abhijānitvā. Mantā na lippatīti paññāya na lippati.

Paripuṇṇasaṅkappoti nekkhammādivitakkehi paripuṇṇasaṅkappattā paripuṇṇamanoratho.

Taṇhiñjitanti taṇhāya calitaṃ. Diṭṭhiñjitādīsupi eseva nayo. Kāmiñjitanti kilesakāmehi iñjitaṃ phanditaṃ. ‘‘Kammiñjita’’ntipi pāṭho, taṃ na sundaraṃ.

Mahanto purisoti mahāpuriso. Uttamo purisoti aggapuriso. Padhāno purisoti seṭṭhapuriso. Alāmako purisoti visiṭṭhapuriso. Jeṭṭhako purisoti pāmokkhapuriso. Na heṭṭhimako purisoti uttamapuriso. Purisānaṃ koṭippatto purisoti padhānapuriso. Sabbesaṃ icchito purisoti pavarapuriso.

Sibbinimaccagāti taṇhaṃ atiagā, atikkamitvā ṭhito. Upaccagāti bhusaṃ atiagā.

10. Tassetamatthaṃ bhagavā byākaronto ‘‘kāmesū’’ti gāthādvayamāha. Tattha kāmesu brahmacariyavāti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ disvā maggabrahmacariyena samannāgatoti vuttaṃ hoti. Ettāvatā santusitataṃ dasseti. ‘‘Vītataṇho’’tiādīhi aniñjitataṃ. Tattha saṅkhāya nibbutoti aniccādivasena dhamme vīmaṃsitvā rāgādinibbānena nibbuto.

Asaddhammasamāpattiyāti nīcadhammasamāyogato. Āratīti ārakā ramanaṃ. Viratīti tāya vinā ramanaṃ. Paṭiviratīti paṭinivattitvā tāya vinā ramanaṃ. Veramaṇīti veravināsanaṃ. Akiriyāti kiriyāpacchindanaṃ. Akaraṇanti karaṇaparicchindanaṃ. Anajjhāpattīti anāpajjanatā. Velāanatikkamoti sīmāanatikkamo. Sesaṃ tattha tattha vuttanayattā pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisameva.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Tissametteyyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

3. Puṇṇakamāṇavasuttaniddesavaṇṇanā

12. Tatiye puṇṇakasuttaniddese – anejanti idampi purimanayeneva mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ. Isayoti isināmakā jaṭilā. Yaññanti deyyadhammaṃ. Akappayiṃsūti pariyesiṃsu.

Hetudassāvītiādīni sabbāni kāraṇavevacanāneva. Kāraṇañhi yasmā attano phalatthāya hinoti pavattati, tasmā hetūti vuccati. Yasmā taṃ phalaṃ nideti ‘handa, gaṇhatha na’nti appeti viya, tasmā nidānanti vuccati. Sambhavadassāvītiādīni pañca padāni heṭṭhā dassitanayāni eva. Yasmā taṃ paṭicca eti pavattati, tañca phalaṃ tato samudeti uppajjati, tasmā paccayoti ca samudayoti ca vuccati.

Yā vā panaññāpi kāci sugatiyoti catuapāyavinimuttakā uttaramātādayo appesakkhā kapaṇamanussā ca dullabhaghāsacchādanā dukkhapīḷitā veditabbā. Yā vā panaññāpi kāci duggatiyoti yamarājanāgasupaṇṇapetamahiddhikādayo paccetabbā. Attabhāvābhinibbattiyāti tīsu ṭhānesu paṭisandhivasena attabhāvapaṭilābhatthāya. Jānātīti sabbaññutaññāṇena jānāti. Passatīti samantacakkhunā passati.

Akusalāti akosallasambhūtā. Akusalaṃ bhajantīti akusalabhāgiyā. Akusalapakkhe bhavāti akusalapakkhikā. Sabbe te avijjā mūlaṃ kāraṇaṃ etesanti avijjāmūlakā. Avijjāya samosaranti sammā osaranti gacchantīti avijjāsamosaraṇā. Avijjāsamugghātāti arahattamaggena avijjāya hatāya. Sabbe te samugghātaṃ gacchantīti vuttappakārā akusaladhammā, te sabbe hatabhāvaṃ pāpuṇanti.

Appamādamūlakāti satiavippavāso appamādo mūlaṃ kāraṇaṃ etesanti appamādamūlakā. Appamādesu sammā osaranti gacchantīti appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyatīti sayaṃ kāmāvacaropi samāno catubhūmakadhammānaṃ patiṭṭhābhāvena aggo nāma jāto.

Alamattoti samatthacitto. Mayā pucchitanti mayā puṭṭhaṃ. Vahassetaṃ bhāranti etaṃ ābhatabhāraṃ vahassu. Ye keci isipabbajjaṃ pabbajitā. ‘‘Isipabbajjā pabbajitā’’tipi pāṭho.

Ājīvakasāvakānaṃ ājīvakā devatāti ye ājīvakavacanaṃ suṇanti sussusanti, te ājīvakasāvakā, tesaṃ ājīvakasāvakānaṃ. Ājīvakā ca tesaṃ deyyadhammaṃ paṭiggaṇhanti, te eva ājīvakā devatā. Evaṃ sabbattha. Ye yesaṃ dakkhiṇeyyāti ye ājīvakādayo disāpariyosānā yesaṃ khattiyādīnaṃ deyyadhammānucchavikā. Te tesaṃ devatāti te ājīvakādayo tesaṃ khattiyādīnaṃ devatā.

Yepi yaññaṃ esantīti deyyadhammaṃ icchanti. Gavesantīti olokenti. Pariyesantīti uppādenti. Yaññā vā ete puthūti yaññā eva vā ete puthukā. Yaññayājakā vā ete puthūti deyyadhammassa yājanakā eva vā ete puthukā. Dakkhiṇeyyā vā ete puthūti deyyadhammānucchavikā eva vā ete puthukā. Te vitthārato dassetuṃ ‘‘kathaṃ yaññā vā ete puthū’’tiādinā nayena vitthārena dasseti.

13. Āsīsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā. Jarāmukhena cettha sabbaṃ vaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānāyeva kappayiṃsūti dīpeti.

Rūpapaṭilābhaṃ āsīsamānāti vaṇṇāyatanasampattilābhaṃ patthayamānā. Saddādīsupi eseva nayo. Khattiyamahāsālakule attabhāvapaṭilābhanti sārappatte khattiyānaṃ mahāsālakule attabhāvalābhaṃ paṭisandhiṃ patthayamānā. Brāhmaṇamahāsālakulādīsupi eseva nayo. Brahmakāyikesu devesūti ettha pubbabhavaṃ sandhāya vuttaṃ. Etthāti khattiyakulādīsu.

Jarānissitāti jaraṃ assitā. Byādhinissitātiādīsupi eseva nayo. Etehi sabbaṃ vaṭṭadukkhaṃ pariyādiyitvā dassitaṃ hoti.

14. Kaccisu te bhagavā yaññapathe appamattā, atāru jātiñca jarañca mārisāti ettha yañño eva yaññapatho. Idaṃ vuttaṃ hoti – kacci te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkhamuttariṃsūti.

Yepi yaññaṃ denti yajantīti deyyadhammadānavasena yajanti. Pariccajantīti vissajjenti.

15. Āsīsantīti rūpapaṭilābhādayo patthenti. Thomayantīti ‘‘suciṃ dinna’’ntiādinā nayena yaññādīni pasaṃsanti. Abhijappantīti rūpādipaṭilābhāya vācaṃ gīranti. Juhantīti denti. Kāmābhijappanti paṭicca lābhanti rūpādilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, ‘‘aho vata amhākampi siyyu’’nti vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti yāgādhimuttā. Bhavarāgarattāti evamimehi āsīsanādīhi bhavarāgeneva rattā, bhavarāgarattā vā hutvā etāni āsīsanādīni karontā nātariṃsu jātiādivaṭṭadukkhaṃ na uttariṃsu.

Yaññaṃ vā thomentīti dānaṃ vā vaṇṇenti. Phalaṃ vāti rūpādipaṭilābhaṃ. Dakkhiṇeyye vāti jātisampannādīsu. Suciṃ dinnanti suciṃ katvā dinnaṃ. Manāpanti manavaḍḍhanakaṃ. Paṇītanti ojavantaṃ. Kālenāti tattha tattha sampattakāle. Kappiyanti akappiyaṃ vajjetvā dinnaṃ. Anavajjanti niddosaṃ. Abhiṇhanti punappunaṃ. Dadaṃ cittaṃ pasāditanti dadato muñcanacittaṃ pasāditanti. Thomenti kittentīti guṇaṃ pākaṭaṃ karonti. Vaṇṇentīti vaṇṇaṃ bhaṇanti. Pasaṃsantīti pasādaṃ pāpenti.

Ito nidānanti ito manussalokato dinnakāraṇā. Ajjhāyakāti mante parivattentā. Mantadharāti mante dhārentā. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahaṭakaraṇavasena pāraṃ gatāti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāvahaṃ satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā ‘‘itiha āsa, itiha āsā’’ti īdisavacanapaṭisaṃyuttapurāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedānaṃ.

Padaṃ tadavasesañca byākaraṇaṃ adhiyanti, vedenti vāti padakā veyyākaraṇā. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ. Yattha soḷasasahassagāthāpadaparimāṇā buddhamantā nāma ahesuṃ. Yesaṃ vasena ‘‘iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā, aggasāvakā, asītimahāsāvakā (theragā. aṭṭha. 2.1288), buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī’’ti ayaṃ viseso ñāyati. Anavayāti imesu lokāyatamahāpurisalakkhaṇesu anūnā paripūrakārino, avayā na hontīti vuttaṃ hoti. Avayā nāma ye tāni atthato ca ganthato ca sandhāretuṃ na sakkonti. Vītarāgāti pahīnarāgā. Etena arahattaphalaṭṭhā vuttā. Rāgavinayāya vā paṭipannāti etena arahattamaggaṭṭhā. Vītadosāti anāgāmiphalaṭṭhā. Dosavinayāya vā paṭipannāti etena anāgāmimaggaṭṭhā. Vītamohāti arahattaphalaṭṭhā. Mohavinayāya vā paṭipannāti arahattamaggaṭṭhā. Sīlasamādhipaññāvimuttisampannāti etehi catūhi lokiyalokuttaramissakehi sīlādīhi sampannā. Vimuttiñāṇadassanasampannāti etena paccavekkhaṇañāṇasampannā vuttāti ñātabbaṃ, tañca kho lokiyameva. Abhijappantīti patthenti. Jappantīti paccāsīsanti. Pajappantīti atīva paccāsīsanti. Yājayogesu yuttāti anuyoge deyyadhamme diyyamāne abhiyogavasena yuttā.

16. Atha ko carahīti atha idāni ko añño atāri.

17. Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca oparāni ca, parattabhāvasakattabhāvādīni parāni ca oparāni cāti vuttaṃ hoti. Vidhūmoti kāyaduccaritādidhūmavirahito. Anīghoti rāgādiīghavirahito. Atāri soti so evarūpo arahā jātijaraṃ atāri.

Sakarūpāti attano rūpā. Pararūpāti paresaṃ rūpā. Kāyaduccaritaṃ vidhūmitanti tividhakāyaduccaritaṃ vidhūmaṃ kataṃ. Vidhamitanti nāsitaṃ.

Māno hi te, brāhmaṇa, khāribhāroti yathā khāribhāro khandhena vayhamāno upariṭṭhitopi akkantakkantaṭṭhānaṃ pathaviyā saddhiṃ phasseti viya, evaṃ jātigottakulādīni mānavatthūni nissāya ussāpito māno, tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha – ‘‘māno hi te, brāhmaṇa, khāribhāro’’ti. Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhūmo. Tena hi te upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjanti nirojaṭṭhena musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na jotati, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgayajanatthāya pahutajivhā sujāti vadati. Yathā tuyhaṃ nadītīre yajanaṭṭhānaṃ, evaṃ dhammayāgayajanaṭṭhānaṭṭhena hadayaṃ jotiṭṭhānaṃ. Attāti cittaṃ.

Jātīti jāyanakavasena jāti. Idamettha sabhāvapaccattaṃ. Sañjāyanavasena sañjāti, upasaggena padaṃ vaḍḍhitaṃ. Okkamanavasena okkanti. Jāyanaṭṭhena jāti. Sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti. Sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti. Sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamanti pavisanti okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti. Sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭā eva hutvā nibbattanti. Ayaṃ tāva sammutikathā.

Idāni paramatthakathā hoti. Khandhā eva hi paramatthato pātubhavanti, na sattā. Tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra upapajjamānāyatanānaṃ saṅgaho veditabbo. Paṭilābhoti santatiyā pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Sā panesā tattha tattha bhave paṭhamābhinibbattilakkhaṇā jāti, niyyātanarasā, atītabhavato idha ummujjanapaccupaṭṭhānā, phalavasena dukkhavicittatāpaccupaṭṭhānā vā.

Jarāti sabhāvapaccattaṃ. Jīraṇatāti ākārabhāvaniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā. Tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīnaṃ khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaṅkhātāya pakatiyā dīpitā, tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā ‘‘āyuno saṃhānī’’ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti. Tasmā ‘‘indriyānaṃ paripāko’’ti phalūpacāreneva vuttā.

Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma. Arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva. Tañca cakkhunā disvā manodvārena cintetvā ‘‘ime dantā jarāya pahaṭā’’ti jaraṃ jānāti. Udakaṭṭhāne baddhāni gosiṅgādīni oloketvā heṭṭhā udakassa atthibhāvajānanaṃ viya.

Puna avīci savīcīti evampi ayaṃ jarā duvidhā hoti. Tattha maṇikanakarajatapavāḷacandasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu apāṇīnaṃ viya ca antarantarā vaṇṇavisesādīnaṃ dubbiññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma.

Tattha savīcijarā upādinnakaanupādinnakavasena evaṃ dīpetabbā – daharakumārakānañhi paṭhamameva khīradantā nāma uṭṭhahanti, na te thirā. Tesu pana patitesu puna dantā uṭṭhahanti, te paṭhamameva setā honti, jarāvātena pana pahaṭakāle kāḷakā honti. Kesā pana paṭhamameva tambāpi honti kāḷakāpi setakāpi. Chavi pana salohitakā hoti. Vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pahaṭakāle ca valiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena pana pahaṭakāle paṇḍaraṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭati eva. Sā panesā khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena. Aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisameva.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Puṇṇakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

4. Mettagūmāṇavasuttaniddesavaṇṇanā

18. Catutthe mettagūsutte – maññāmi taṃ vedagū bhāvitattanti ‘‘ayaṃ vedagū’’ti ca ‘‘bhāvitatto’’ti ca evaṃ taṃ maññāmi.

Aparittoti na appo. Mahantoti na khuddako. Gambhīroti na uttāno. Appameyyoti minituṃ na sakkuṇeyyo. Duppariyogāḷhoti avagāhituṃ otarituṃ dukkho. Bahuratano sāgarūpamoti bahūnaṃ dhammaratanānaṃ ākarattā anekavidharatanasampanno mahāsamuddo viya bahuratano sāgarasadiso.

Na maṅku hotīti na vikuṇitamukho hoti. Appatiṭṭhitacittoti dosavasena na ghanībhūtacitto. Alīnamanasoti na saṅkucitacitto. Abyāpannacetasoti na pūticitto.

Diṭṭhe diṭṭhamattoti cakkhuvisaye rūpārammaṇe diṭṭhamattoyeva taṃ ārammaṇaṃ bhavissati, kattā vā kāretā vā natthi. Yaṃ cakkhunā diṭṭhaṃ vaṇṇāyatanameva. Sutādīsupi eseva nayo. Api ca diṭṭheti dassanayogena vaṇṇāyatanaṃ, savanayogena saddāyatanaṃ, mutayogena ghānajivhākāyāyatanāni dasseti. Ghānassa gandhāyatanaṃ, jivhāya rasāyatanaṃ, kāyassa pathavī tejo vāyūti phoṭṭhabbāyatanaṃ, viññātayogena dhammāyatanaṃ dasseti. Diṭṭhe anūpayoti cakkhuviññāṇena diṭṭhe rāgūpayavirahito. Anapāyoti kodhavirahito appaṭigho. Anissitoti taṇhāya anallīno. Appaṭibaddhoti mānena na baddho. Vippamuttoti sabbārammaṇato mutto. Visaññuttoti kilesehi viyutto hutvā ṭhito.

Saṃvijjati bhagavato cakkhūti buddhassa bhagavato pakatimaṃsacakkhu upalabbhati. Passatīti dakkhati oloketi. Cakkhunā rūpanti cakkhuviññāṇena rūpārammaṇaṃ. Chandarāgoti taṇhāchando.

Dantaṃ nayanti samitinti uyyānakīḷāmaṇḍalādīsu hi mahājanamajjhaṃ gacchantā dantameva goṇaṃ vā dantaṃ assājānīyaṃ vā yāne yojetvā nayanti. Rājāti tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhiruhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti evarūpaṃ atikkammavacanaṃ punappunaṃ vuccamānampi titikkhati nappatippharati na vihaññati, evarūpo danto seṭṭhoti attho.

Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā vā sindhavā vā kuñjarā vā dantāva, na adantā. Yo pana catumaggasaṅkhātena attano dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.

Na hi etehi yānehīti yāni etāni hatthiyānādīni uttamayānāni, etehi yānehi koci puggalo supinantenapi agatapubbattā ‘‘agata’’nti saṅkhātaṃ nibbānadisaṃ tathā na gaccheyya. Yathā pubbabhāge indriyadamena dantena, aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti, tasmā attadamanameva varataranti attho (dha. pa. aṭṭha. 2.322; mahāni. aṭṭha. 90).

Vidhāsu na vikampantīti navavidhamānakoṭṭhāsesu na calanti na vedhenti. Vippamuttā punabbhavāti kammakilesato samucchedavimuttiyā suṭṭhu muttā. Dantabhūmiṃ anuppattāti arahattaphalaṃ pāpuṇitvā ṭhitā. Te loke vijitāvinoti te vuttappakārā khīṇāsavā sattaloke vijitavijayā nāma (saṃ. ni. aṭṭha. 2.3.76; mahāni. aṭṭha. 90).

Yassindriyāni bhāvitānīti yassa khīṇāsavassa saddhādipañcindriyāni arahattaphalaṃ pāpetvā vaḍḍhitāni. Ajjhattañca bahiddhā cāti cakkhādiajjhattāyatanāni ca rūpādibahiddhāyatanāni ca nibbisevanāni katāni. Sabbaloketi sakalatedhātuke loke ca. Nibbijjha imaṃ parañca lokanti imañca attabhāvaṃ paraloke ca attabhāvaṃ atikkamitvā ṭhito khīṇāsavo. Kālaṃ kaṅkhati bhāvito sa dantoti so khīṇāsavo cakkhādito danto vaḍḍhitacitto maraṇakālaṃ pattheti (su. ni. aṭṭha. 2.522; mahāni. aṭṭha. 90).

Yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyatīti yesaṃ khandhādidhammānaṃ uppatti paññāyati. Atthaṅgamato nirodhoti atthaṅgamanavasena tesaṃyeva abhāvo paññāyati. Kammasannissito vipākoti kusalākusalakammanissito vipāko kammaṃ amuñcitvā pavattanato vipākopi kammasannissitova nāma. Nāmasannissitaṃ rūpanti sabbarūpaṃ nāmaṃ gahetvā pavattanato nāmasannissitaṃ nāma jātaṃ. Jātiyā anugatanti sabbaṃ kammādikaṃ jātiyā anupaviṭṭhaṃ. Jarāya anusaṭanti jarāya patthaṭaṃ. Byādhinā abhibhūtanti byādhidukkhena abhimadditaṃ. Maraṇena abbhāhatanti maccunā abhihaṭaṃ pahaṭaṃ. Atāṇanti puttādīhipi tāyanassa abhāvato atāyanaṃ anārakkhaṃ alabbhaṇeyyaṃ khemaṃ vā. Aleṇanti allīyituṃ nissayituṃ anarahaṃ, allīnānampi na leṇakiccakaraṇaṃ. Asaraṇanti nissitānaṃ na bhayahārakaṃ, na bhayavināsakaṃ. Asaraṇībhūtanti pure uppattiyā attano abhāveneva asaraṇaṃ, uppattisamakālameva asaraṇabhūtanti attho.

19. Apucchasīti ettha a-iti padapūraṇamatte nipāto, pucchasitveva attho. Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ ācikkhissāmi. Upadhinidānā pabhavanti dukkhāti taṇhādiupadhinidānā jātiādidukkhavisesā pabhavanti.

Taṇhūpadhīti taṇhā eva taṇhūpadhi. Sassatucchedadiṭṭhi eva diṭṭhūpadhi. Rāgādikilesā eva kilesūpadhi. Puññādikammāni eva kammūpadhi. Tividhaduccaritāniyeva duccaritūpadhi. Kabaḷīkārādayo āhārā eva āhārūpadhi. Dosapaṭigho eva paṭighūpadhi. Kammasamuṭṭhānā kammeneva gahitā pathavādayo catasso dhātuyova catasso upādinnadhātuyo upadhī. Cakkhādichaajjhattikāni āyatanāni eva cha ajjhattikāni āyatanāni upadhī. Cakkhuviññāṇādichaviññāṇakāyāva cha viññāṇakāyā upadhī. Sabbampi dukkhaṃ dukkhamanaṭṭhenāti sabbatebhūmakaṃ dukkhaṃ dussahanaṭṭhena upadhi.

20. Evaṃ upadhinidānato pabhavantesu dukkhesu – yo ve avidvāti gāthā. Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassa jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ ‘‘upadhī’’ti anupassanto. Imissā gāthāya niddese vattabbaṃ natthi.

21. Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito esa dhammoti yathā yathā sattā jānanti, tathā tathā ñāpanavasena vidito esa tayā dhammoti.

Tattha tarantīti paṭhamamaggena diṭṭhoghaṃ taranti. Uttarantīti dutiyamaggena kāmoghaṃ tanukaraṇavasena uggantvā taranti. Patarantīti tameva niravasesappahānavasena tatiyamaggena visesena taranti. Samatikkamantīti bhavoghaavijjoghappahānavasena catutthamaggena sammā atikkamanti. Vītivattantīti phalaṃ pāpuṇitvā tiṭṭhanti.

22. Kittayissāmi te dhammanti nibbānadhammaṃ nibbānagāminipaṭipadādhammañca te desayissāmi. Diṭṭhe dhammeti diṭṭheva dukkhādidhamme, imasmiṃyeva vā attabhāve. Anītihanti attapaccakkhaṃ. Yaṃ viditvāti yaṃ dhammaṃ ‘‘sabbe saṅkhārā aniccā’’tiādinā (dha. pa. 277; theragā. 676; kathā. 753) nayena sammasanto viditvā.

Tattha ādikalyāṇanti hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ tava kittayissāmi, tañca kho appaṃ vā bahuṃ vā kittayanto ādikalyāṇādippakārameva kittayissāmi. Ādimhi kalyāṇaṃ bhaddakaṃ anavajjameva katvā kittayissāmi. Majjhepi. Pariyosānepi bhaddakaṃ anavajjameva katvā kittayissāmīti vuttaṃ hoti. Yasmiñhi bhagavā ekagāthampi desesi, sā samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ.

Api ca sanidānauppattittā ādikalyāṇaṃ, veneyyānaṃ anurūpato atthassa aviparītatāya ca hetudāharaṇayuttato ca majjhekalyāṇaṃ, sotūnaṃ saddhāpaṭilābhajananena nigamanena ca pariyosānakalyāṇaṃ.

Sakalo hi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo.

Suyyamāno cesa nīvaraṇavikkhambhanato bhavanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti majjhekalyāṇo, tathāpaṭipanno (pārā. aṭṭha. 1.1) ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇoti.

Yaṃ panesa bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti. Taṃ yathānurūpaṃ atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato sātthaṃ. Akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi sātthaṃ. Dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ. Dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato sarikkhakajanappasādakanti sātthaṃ. Saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ. Uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ. Apanetabbassa abhāvato niddosabhāvena parisuddhaṃ.

Api ca – paṭipattiyā adhigamabyattito sātthaṃ. Pariyattiyā āgamabyattito sabyañjanaṃ. Sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ. Nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ. Sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato, tesañca cariyabhāvato brahmacariyaṃ (pārā. aṭṭha. 1.1).

Evaṃ pariyattidhammaṃ dassetvā idāni lokuttaradhammaṃ dassetuṃ ‘‘cattāro satipaṭṭhāne’’ti āha. Sattatiṃsabodhipakkhiyadhamme dassetvā nibbattitalokuttaraṃ dassetuṃ ‘‘nibbānañcā’’ti āha. Nibbānagāminiñca paṭipadanti pubbabhāgasīlasamādhivipassanādhammañca kittayissāmi.

Dukkhe diṭṭheti dukkhasacce sarasalakkhaṇena diṭṭhe dukkhasaccaṃ pakāsessāmi. Samudayādīsupi eseva nayo.

23. Tañcāhaṃ abhinandāmīti taṃ vuttappakāradhammajotakaṃ tava vacanaṃ ahaṃ patthayāmi. Dhammamuttamanti tañca dhammamuttamaṃ abhinandāmi.

Tattha mahato tamokāyassa padālananti mahato avijjārāsissa chedanaṃ. Aniccalakkhaṇavasena esī. Dukkhalakkhaṇavasena gavesī. Anattalakkhaṇavasena samantato pariyesī. Mahato vipallāsassa pabhedananti mahantassa asubhe subhantiādidvādasavidhassa vipallāsassa bhedanaṃ. Mahato taṇhāsallassa abbahananti mahantassa antotudanaṭṭhena taṇhākaṇṭakassa luñcanaṃ. Diṭṭhisaṅghāṭassa viniveṭhananti diṭṭhiyeva abbocchinnappavattito saṅghaṭitaṭṭhena saṅghāṭo, tassa diṭṭhisaṅghāṭassa nivattanaṃ. Mānadhajassa pātananti ussitaṭṭhena unnatilakkhaṇassa mānaddhajassa pātanaṃ. Abhisaṅkhārassa vūpasamanti puññādiabhisaṅkhārassa upasamanaṃ. Oghassa nittharaṇanti vaṭṭe osīdāpanassa kāmoghādioghassa nittharaṇaṃ nikkhamanaṃ. Bhārassa nikkhepananti rūpādipañcakkhandhabhārassa khipanaṃ chaḍḍanaṃ. Saṃsāravaṭṭassa upacchedanti khandhādipaṭipāṭisaṃsāravaṭṭassa hetunassanena ucchijjanaṃ. Santāpassa nibbāpananti kilesasantāpassa nibbutiṃ. Pariḷāhassa paṭipassaddhanti kilesapariḷāhassa vūpasamaṃ paṭipassambhanaṃ. Dhammadhajassa ussāpananti navavidhalokuttaradhammassa ussāpetvā ṭhapanaṃ. Paramatthaṃ amataṃ nibbānanti uttamaṭṭhena paramatthaṃ. Natthi etassa maraṇasaṅkhātaṃ matanti amataṃ. Kilesavisapaṭipakkhattā agadantipi amataṃ. Saṃsāradukkhapaṭipakkhabhūtattā nibbutanti nibbānaṃ. Natthettha taṇhāsaṅkhātaṃ vānantipi nibbānaṃ.

Mahesakkhehi sattehīti mahānubhāvehi sakkādīhi sattehi. Pariyesitoti pariyiṭṭho. Kahaṃ devadevoti devānaṃ atidevo kuhiṃ. Kahaṃ narāsabhoti uttamapuriso.

24. Uddhaṃ adho tiriyañcāpi majjheti ettha uddhanti anāgataddhā vuccati. Adhoti atītaddhā. Tiriyañcāpi majjheti paccuppannaddhā. Etesu nandiñca nivesanañca, panujja viññāṇanti etesu uddhādīsu taṇhañca diṭṭhinivesanañca abhisaṅkhāraviññāṇañca panudehi. Panuditvā ca bhave na tiṭṭheti evaṃ sante duvidhepi bhave na tiṭṭheyya. Evaṃ tāva panujjasaddassa panudehīti imasmiṃ atthavikappe sambandho. Panuditvāti etasmiṃ pana atthavikappe bhave na tiṭṭheti ayameva sambandho. Etāni nandīnivesanaviññāṇāni panuditvā duvidhepi bhave na tiṭṭheyyāti.

Sahokāsavasena devaloko uddhaṃ. Apāyaloko adho. Manussaloko majjhe. Tattha kusalā dhammāti apāyaṃ muñcitvā upari paṭisandhidānato kusalā dhammā uddhanti vuccanti. Akusalā dhammā apāyesu paṭisandhidānato adhoti. Tadubhayavimuttattā abyākatā dhammā tiriyañcāpi majjheti vuccanti. Sabboparivasena arūpadhātu uddhaṃ. Sabbaadhovasena kāmadhātu adho. Tadubhayantaravasena rūpadhātu majjhe. Kāyacittābādhakhananavasena sukhā vedanā uddhaṃ. Dukkhamanavasena dukkhā vedanā adho. Adukkhamasukhā vedanā majjhe. Attabhāvavasena paricchedaṃ dassento ‘‘uddhanti uddhaṃ pādatalā’’tiādimāha. Tattha uddhaṃ pādatalāti pādatalato upari. Adho kesamatthakāti kesamatthakato adho. Majjheti dvinnaṃ antaraṃ.

Puññābhisaṅkhārasahagataṃ viññāṇanti terasavidhapuññābhisaṅkhārasampayuttaṃ kammaviññāṇaṃ. Apuññābhisaṅkhārasahagataṃ viññāṇanti dvādasavidhaapuññābhisaṅkhārasampayuttaṃ kammaviññāṇaṃ. Āneñjābhisaṅkhārasahagataṃ viññāṇanti catubbidhaṃ āneñjābhisaṅkhārasahagataṃ kammaviññāṇaṃ. Nujjāti khipa. Panujjāti atīva khipa. Nudāti luñca. Panudāti atīva luñca. Pajahāti chaḍḍehi. Vinodehīti dūraṃ karohi.

Kammabhavañcāti puññābhisaṅkhāracetanāva. Paṭisandhikañca punabbhavanti paṭisandhiyā rūpādipunabbhavañca. Pajahanto paṭhamamaggena, vinodento dutiyamaggena, byantī karonto tatiyamaggena, anabhāvaṃ gamento catutthamaggena. Kammabhave na tiṭṭheyyāti puññādiabhisaṅkhāre na tiṭṭheyya.

25. Etāni vinodetvā bhave atiṭṭhanto eso – evaṃ vihārīti gāthā. Tattha idhevāti imasmiṃyeva sāsane, imasmiṃyeva vā attabhāve. Imissā gāthāya niddeso uttānatthova.

26. Sukittitaṃ gotamanūpadhīkanti ettha anūpadhīkanti nibbānaṃ, taṃ sandhāya bhagavantaṃ ālapanto āha – ‘‘sukittitaṃ gotamanūpadhīka’’nti.

Niddese kilesā cāti upatāpanaṭṭhena rāgādayo kilesā ca rāsaṭṭhena vipākabhūtā pañcakkhandhā ca kusalādiabhisaṅkhārā cetanā ca ‘‘upadhī’’ti vuccanti kathīyanti. Upadhippahānaṃ tadaṅgappahānena, upadhivūpasamaṃ vikkhambhanappahānena, upadhipaṭinissaggaṃ samucchedappahānena upadhipaṭipassaddhaṃ phalenāti.

27. Na kevalaṃ dukkhameva pahāsi – te cāpīti gāthā. Tattha aṭṭhitanti sakkaccaṃ, sadā vā. Taṃ taṃ namassāmīti tasmā taṃ namassāmi. Sameccāti upagantvā. Nāgāti bhagavantaṃ ālapanto āha.

Niddese sameccāti jānitvā, ekato hutvā vā. Abhisameccāti paṭivijjhitvā. Samāgantvāti sammukhā hutvā. Abhisamāgantvāti samīpaṃ gantvā. Sammukhāti sammukhe. Āguṃ na karotīti pāpaṃ na karoti.

28. Idāni naṃ bhagavā ‘‘addhā hi bhagavā pahāsi dukkha’’nti evaṃ tena brāhmaṇena viditopi attānaṃ anupanetvāva pahīnadukkhena puggalena ovadanto ‘‘yaṃ brāhmaṇa’’nti gāthamāha. Tassattho – yaṃ taṃ abhijānanto ‘‘ayaṃ bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvā akiñcano, kāmesu ca bhavesu ca asattattā kāmabhave asatto’’ti jaññā jāneyyāsi. Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.

Niddese rāgakiñcananti rāgapalibodhaṃ. Dosakiñcanantiādipi eseva nayo. Kāmoghaṃ tiṇṇo anāgāmimaggena. Bhavoghaṃ tiṇṇo arahattamaggena. Diṭṭhoghaṃ tiṇṇo sotāpattimaggena. Avijjoghaṃ tiṇṇo arahattamaggena. Saṃsārapathaṃ tiṇṇo kusalākusalakammappabhedenāti. Uttiṇṇo paṭhamamaggena. Nittiṇṇo dutiyamaggena. Atikkanto tatiyamaggena. Samatikkanto catutthamaggena.Vītivatto phalena.

29. Kiñca bhiyyo – vidvā ca yoti gāthā. Tattha idhāti imasmiṃ sāsane, attabhāve vā. Visajjāti vosajjitvā.

Niddese sajjanti muñcanaṃ. Visajjanti vosajjanaṃ. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Mettagūmāṇavasuttaniddesavaṇṇanā niṭṭhitā.

5. Dhotakamāṇavasuttaniddesavaṇṇanā

30. Pañcame dhotakasutte – vācābhikaṅkhāmīti vācaṃ abhikaṅkhāmi. Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya adhisīlādīni sikkheyya. Niddese apubbaṃ natthi.

31.

Itoti mama mukhato.

Niddese ātappanti kilesatāpanaṃ. Ussāhanti asaṅkocaṃ. Ussoḷhīnti balavavīriyaṃ. Thāmanti asithilaṃ. Dhitinti dhāraṇaṃ. Vīriyaṃ karohīti parakkamaṃ karohi. Chandaṃ janehīti ruciṃ uppādehi.

32. Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno kathaṃkathāpamokkhaṃ yācanto ‘‘passāmaha’’nti gāthamāha. Tattha passāmahaṃ devamanussaloketi passāmi ahaṃ devamanussaloke. Taṃ taṃ namassāmīti taṃ evarūpaṃ taṃ namassāmi. Pamuñcāti pamocehi.

Niddese paccekabuddhāti taṃ taṃ ārammaṇaṃ pāṭiyekkaṃ catusaccaṃ sayameva buddhā paṭivedhappattāti paccekabuddhā. Sīhasīhoti achambhitaṭṭhena sīhānaṃ atisīho. Nāganāgoti nikkilesaṭṭhena, mahantaṭṭhena vā nāgānaṃ atināgo. Gaṇigaṇīti gaṇavantānaṃ atīva gaṇavā. Munimunīti ñāṇavantānaṃ atīva ñāṇavā. Rājarājāti uttamarājā. Muñca manti mocehi maṃ. Pamuñca manti nānāvidhena muñcehi maṃ. Mocehi manti sithilaṃ karohi maṃ. Pamocehi manti atīva sithilaṃ karohi maṃ. Uddhara manti maṃ saṃsārapaṅkā uddharitvā thale patiṭṭhāpehi. Samuddhara manti sammā uddharitvā thale patiṭṭhāpehi maṃ. Vuṭṭhāpehīti vicikicchāsallato apanetvā visuṃ karaṇavasena uṭṭhāpehi.

33. Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena dassento ‘‘nāha’’nti gāthamāha. Tattha nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkomi. Na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ. Kathaṃkathinti sakaṅkhaṃ. Taresīti tareyyāsi.

Niddese na īhāmīti payogaṃ na karomi. Na samīhāmīti atīva payogaṃ na karomi. Assaddhe puggaleti ratanattaye saddhāvirahite puggale. Acchandiketi maggaphalatthaṃ rucivirahite. Kusīteti samādhivirahite. Hīnavīriyeti nibbīriye. Appaṭipajjamāneti paṭipattiyā na paṭipajjamāne.

34. Evaṃ vutte attamanataro dhotako bhagavantaṃ abhitthavamāno anusāsaniṃ yācanto ‘‘anusāsa brahme’’ti gāthamāha. Tattha brahmeti seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha ‘‘anusāsa brahme’’ti. Vivekadhammanti sabbasaṅkhāravivekaṃ nibbānadhammaṃ. Abyāpajjamānoti nānappakārakaṃ anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito.

35-7. Ito parā dve gāthā mettagūsutte vuttanayā eva. Kevalañhi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyapi pubbaḍḍhaṃ tattha vuttanayameva. Aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Dhotakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

6. Upasīvamāṇavasuttaniddesavaṇṇanā

38. Chaṭṭhe upasīvasutte – mahantamoghanti mahantaṃ oghaṃ. Anissitoti puggalaṃ vā dhammaṃ vā anallīno. No visahāmīti na sakkomi. Ārammaṇanti nissayaṃ. Yaṃ nissitoti yaṃ dhammaṃ vā puggalaṃ vā nissito.

Niddese kāmoghanti anāgāmimaggena kāmoghaṃ. Arahattamaggena bhavoghaṃ. Sotāpattimaggena diṭṭhoghaṃ. Arahattamaggena avijjoghaṃ tareyyaṃ. Sakyakulā pabbajitoti bhagavato uccākulaparidīpanavasena vuttaṃ. Ālambaṇanti avattharitvā ṭhānaṃ. Nissayanti allīyanaṃ. Upanissayanti apassayanaṃ.

39. Idāni yasmā brāhmaṇo ākiñcaññāyatanalābhī tañca santampi nissayaṃ na jānāti. Tenassa bhagavā tañca nissayaṃ uttariñca niyyānapathaṃ dassento ‘‘ākiñcañña’’nti gāthamāha. Tattha pekkhamānoti taṃ ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā vuṭṭhahitvā ca aniccādivasena passamāno. Natthīti nissāyāti taṃ ‘‘natthi kiñcī’’ti pavattaṃ samāpattiṃ ārammaṇaṃ katvā. Tarassu oghanti tato pabhuti pavattāya vipassanāya yathānurūpaṃ catubbidhampi oghaṃ tarassu. Kathāhīti kathaṃkathāhi. Taṇhakkhayaṃ nattamahābhipassāti rattindivaṃ nibbānaṃ vibhūtaṃ katvā passa. Etenassa diṭṭhadhammasukhavihāraṃ kathesi.

Niddese taññeva viññāṇaṃ abhāvetīti ākāsālambaṇaṃ katvā pavattamahaggataviññāṇaṃ abhāveti abhāvaṃ gameti. Vibhāvetīti vividhā abhāvaṃ gameti. Antaradhāpetīti adassanaṃ gameti. Natthi kiñcīti passatīti antamaso bhaṅgamattampissa natthīti passati.

40. Idāni ‘‘kāme pahāyā’’ti sutvā vikkhambhanavasena attanā pahīne kāme sampassamāno ‘‘sabbesū’’ti gāthamāha. Tattha hitvā maññanti aññaṃ tato heṭṭhā chabbidhampi samāpattiṃ hitvā. Saññāvimokkhe parameti sattasu saññāvimokkhesu uttame ākiñcaññāyatane. Tiṭṭhe nu so tattha anānuyāyīti so puggalo tattha ākiñcaññāyatanabrahmaloke avigacchamāno tiṭṭheyya nūti pucchati.

Niddese aviccamānoti aviyujjamāno. Avigacchamānoti viyogaṃ anāpajjamāno. Anantaradhāyamānoti antaradhānaṃ anāpajjamāno. Aparihāyamānoti anantarā parihānaṃ anāpajjamāno.

41-2. Athassa bhagavā saṭṭhikappasahassamattakaṃyeva ṭhānaṃ anujānanto catutthaṃ gāthamāha. Evaṃ tassa tattha ṭhānaṃ sutvā idānissa sassatucchedabhāvaṃ pucchanto ‘‘tiṭṭhe ce’’ti gāthamāha. Tattha pūgampi vassānanti anekasaṅkhyampi vassānaṃ, gaṇanarāsinti attho. ‘‘Pūgampi vassānī’’tipi pāṭho. Tattha vibhattibyattayena sāmivacanassa paccattavacanaṃ kātabbaṃ, pūganti vā etassa bahūnīti attho vattabbo. ‘‘Pūgānī’’ti vāpi paṭhanti, purimapāṭhoyeva sabbasundaro. Tattheva so sīti siyā vimuttoti so puggalo tatthevākiñcaññāyatane nānādukkhehi vimutto sītibhāvappatto bhaveyya, nibbānappatto sassato hutvā tiṭṭheyyāti adhippāyo. Cavetha viññāṇaṃ tathāvidhassāti ‘‘udāhu tathāvidhassa viññāṇaṃ anupādāya parinibbāyeyyā’’ti ucchedaṃ pucchati, ‘‘paṭisandhiggahaṇatthaṃ vāpi bhaveyyā’’ti paṭisandhimpi tassa pucchati.

Tassa viññāṇaṃ caveyyāti tassa ākiñcaññāyatane uppannassa viññāṇaṃ cutiṃ pāpuṇeyya. Ucchijjeyyāti ucchedaṃ bhaveyya. Vinasseyyāti vināsaṃ pāpuṇeyya. Na bhaveyyāti abhāvaṃ gameyya. Upapannassāti paṭisandhivasena upapannassa.

43. Athassa bhagavā ucchedasassataṃ anupagamma tatthupapannassa ariyasāvakassa anupādāya parinibbānaṃ dassento ‘‘accī yathā’’ti gāthamāha. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti ‘‘asukaṃ nāma disaṃ gato’’ti vohāraṃ na gacchati. Evaṃ munī nāmakāyā vimuttoti evaṃ tattha uppanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto, tattha catutthamaggaṃ nibbattetvā dhammakāyassa pariññātattā puna nāmakāyāpi vimutto ubhatobhāgavimutto khīṇāsavo hutvā anupādānibbānasaṅkhātaṃ atthaṃ paleti na upeti saṅkhaṃ ‘‘khattiyo vā brāhmaṇo vā’’ti evamādikaṃ.

Niddese khittāti calitā. Ukkhittāti aticalitā. Nunnāti papphoṭiyā. Paṇunnāti dūrīkatā. Khambhitāti paṭikkamāpitā. Vikkhambhitāti na santike katā.

44. Idāni ‘‘atthaṃ paletī’’ti sutvā tassa yoniso atthamasallakkhento ‘‘atthaṅgato so’’ti gāthamāha. Tassattho – so atthaṅgato udāhu natthi, udāhu ve sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ taṃ me munī sādhu byākarohi. Kiṃkāraṇā? Tathā hi te vidito esa dhammoti.

Niddese niruddhoti nirodhaṃ patto. Ucchinnoti ucchinnasantāno. Vinaṭṭhoti vināsaṃ patto.

45. Athassa bhagavā tathā avattabbataṃ dassento ‘‘atthaṅgatassā’’ti gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti rūpādipamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu dhammesūti sabbesu khandhādidhammesu.

Niddese adhivacanāni cāti sirivaḍḍhako dhanavaḍḍhakotiādayo hi vacanamattaṃyeva adhikāraṃ katvā pavattā adhivacanā nāma. Adhivacanānaṃ pathā adhivacanapathā nāma. ‘‘Abhisaṅkharontīti kho, bhikkhave, tasmā saṅkhārā’’ti (saṃ. ni. 3.79) evaṃ niddhāritvā sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma. Niruttīnaṃ pathā niruttipathā nāma. ‘‘Takko vitakko saṅkappo’’ti (dha. sa. 7) evaṃ tena tena pakārena paññāpanato paññatti nāma. Paññattīnaṃ pathā paññattipathā (dha. sa. aṭṭha. 101-108) nāma. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadisova dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Upasīvamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

7. Nandamāṇavasuttaniddesavaṇṇanā

46. Sattame nandasutte – paṭhamagāthāyattho – loke khattiyādayojanā ājīvakanigaṇṭhādike sandhāya ‘‘santi loke munayo’’ti vadanti. Tayidaṃ kathaṃsūti kiṃ nu kho te samāpattiñāṇādinā ñāṇena upapannattā ñāṇūpapannaṃ muni no vadanti, evaṃvidhaṃ nu vadanti, udāhu ve nānappakārakena lūkhajīvitasaṅkhātena jīvitenūpapannanti.

Niddese aṭṭhasamāpattiñāṇena vāti paṭhamajjhānādiaṭṭhasamāpattisampayuttañāṇena vā. Pañcābhiññāñāṇena vāti pubbenivāsādijānanañāṇena vā.

47. Athassa bhagavā tadubhayampi paṭikkhipitvā muniṃ dassento ‘‘na diṭṭhiyā’’ti gāthamāha.

48. Idāni ‘‘diṭṭhādīhi suddhī’’ti vadantānaṃ vāde kaṅkhāpahānatthaṃ ‘‘ye kecime’’ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādināpi. Tattha yatā carantāti tattha sakkāyadiṭṭhiyā guttā viharantā.

49. Athassa tathā suddhiabhāvaṃ dīpento bhagavā catutthaṃ gāthamāha.

50. Evaṃ ‘‘nātariṃsū’’ti sutvā idāni yo atari, taṃ sotukāmo ‘‘ye kecime’’ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento chaṭṭhaṃ gāthamāha.

51. Tattha nivutāti ovuṭā pariyonaddhā. Ye sīdhāti ye su idha, ettha ca su-iti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva.

52. Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne pana nando bhagavato bhāsitaṃ abhinandamāno etābhinandāmīti gāthamāha. Idhāpi ca pubbe vuttasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Nandamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

8. Hemakamāṇavasuttaniddesavaṇṇanā

53. Aṭṭhame hemakasutte – ye me pubbe viyākaṃsūti ye bāvariādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanato pubbataraṃ. Sabbaṃ taṃ takkavaḍḍhananti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ.

Ye caññe tassa ācariyāti ye ca aññe tassa bāvariyassa ācāre sikkhāpakā ācariyā. Te sakaṃ diṭṭhinti te ācariyā attano diṭṭhiṃ. Sakaṃ khantinti attano khamanaṃ. Sakaṃ rucinti attano rocanaṃ. Vitakkavaḍḍhananti kāmavitakkādivitakkānaṃ uppādanaṃ punappunaṃ pavattanaṃ. Saṅkappavaḍḍhananti kāmasaṅkappādīnaṃ vaḍḍhanaṃ. Imāni dve padāni sabbasaṅgāhikavasena vuttāni. Idāni kāmavitakkādike sarūpato dassetuṃ ‘‘kāmavitakkavaḍḍhana’’ntiādinā nayena navavitakke dassesi.

54. Taṇhānigghātananti taṇhāvināsanaṃ.

55-6. Athassa bhagavā taṃ dhammaṃ ācikkhanto ‘‘idhā’’ti gāthādvayamāha. Tattha etadaññāya ye satāti etaṃ nibbānaṃ padamaccutaṃ ‘‘sabbe saṅkhārā aniccā’’tiādinā (dha. pa. 277; theragā. 676; kathā. 753) nayena vipassantā anupubbena jānitvā ye kāyānupassanāsatiādīhi satā. Diṭṭhadhammābhinibbutāti viditadhammattā diṭṭhadhammā ca rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Hemakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

9. Todeyyamāṇavasuttaniddesavaṇṇanā

57. Navame todeyyasutte – vimokkho tassa kīdisoti tassa kīdiso vimokkho icchitabboti pucchati.

58. Idānissa aññavimokkhābhāvaṃ dassento bhagavā dutiyaṃ gāthamāha. Tattha vimokkho tassa nāparoti tassa añño vimokkho natthi.

59. Evaṃ ‘‘taṇhakkhayo eva vimokkho’’ti vuttepi tamatthaṃ asallakkhento ‘‘nirāsaso so uda āsasāno’’ti puna pucchati. Tattha uda paññakappīti udāhu samāpattiñāṇādinā ñāṇena taṇhākappaṃ vā diṭṭhikappaṃ vā kappayati.

60. Athassa bhagavā taṃ ācikkhanto catutthaṃ gāthamāha. Tattha kāmabhaveti kāme ca bhave ca.

Rūpe nāsīsatīti catusamuṭṭhānike rūpārammaṇe chandarāgavasena na pattheti. Saddhādīsupi eseva nayo. Palibodhaṭṭhena rāgo eva kiñcanaṃ rāgakiñcanaṃ madanaṭṭhena vā. Dosakiñcanādīsupi eseva nayo. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Todeyyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

10. Kappamāṇavasuttaniddesavaṇṇanā

61. Dasame kappasuttaniddese – majjhe sarasminti purimapacchimakoṭipaññāṇābhāvato majjhabhūte saṃsāreti vuttaṃ hoti. Tiṭṭhatanti tiṭṭhamānānaṃ. Yathāyidaṃ nāparaṃ siyāti yathā idaṃ dukkhaṃ puna na bhaveyya.

Āgamananti pubbantato idhāgamanaṃ. Gamananti ito paralokagamanaṃ. Gamanāgamananti tadubhayavasena vuttaṃ. Kālanti maraṇakālaṃ. Gatīti nibbatti. Bhavābhavoti bhavato bhavo. Cuti cāti bhavato cavanañca. Upapatti cāti cutassa upapatti ca. Nibbatti cāti pātubhāvo ca. Bhedo cāti khandhabhedo ca. Jāti cāti jananañca. Jarā cāti hāni ca. Maraṇañcāti jīvitindriyassa cāgo ca. Purimāpi koṭi na paññāyatīti pubbāpi koṭi natthi na saṃvijjati. Tathā pacchimāpi koṭi.

Ettakā jātiyoti etaparamā jātiyo. Vaṭṭaṃ vattīti saṃsārapavatti. Tato paraṃ na vattatīti tato uddhaṃ nappavattati. Hevaṃ natthīti evaṃ natthi na saṃvijjati. Hi-iti nipāto. Anamataggoyanti ayaṃ saṃsāro aviditaggo.

Avijjānīvaraṇānanti avijjāya āvaritānaṃ. Taṇhāsaṃyojanānanti kāmarāgasaṅkhātataṇhābandhanabaddhānaṃ. Sandhāvatanti kāmadhātuyā punappunaṃ dhāvantānaṃ. Saṃsaratanti rūpārūpadhātuyā saṃsarantānaṃ. Dukkhaṃ paccanubhūtanti kāyikacetasikadukkhaṃ anubhūtaṃ vinditaṃ. Tibbanti bahalaṃ. Byasananti avaḍḍhi vināso. Kaṭasī vaḍḍhitāti susānavaḍḍhitaṃ. Alamevāti yuttameva. Sabbasaṅkhāresūti tebhūmakasaṅkhāresu. Nibbinditunti ukkaṇṭhituṃ. Virajjitunti virāgaṃ uppādetuṃ. Vimuccitunti mocetuṃ. Vaṭṭaṃ vattissatīti saṃsārapavattaṃ tebhūmakavaṭṭaṃ anāgate pavattissati. Tato paraṃ na vattissatīti tato uddhaṃ anāgate saṃsārapavattaṃ nappavattissati. Jātibhayeti jātiṃ paṭicca uppajjanakabhaye. Jarābhayādīsupi eseva nayo.

62-3. Athassa bhagavā tamatthaṃ byākaronto uparūparigāthāyo abhāsi. Dutiyagāthā vuttatthāyeva. Tatiyagāthāya akiñcananti kiñcanapaṭipakkhaṃ. Anādānanti ādānapaṭipakkhaṃ, kiñcanādānavūpasamanti vuttaṃ hoti. Anāparanti aparapaṭibhāgadīpavirahitaṃ, seṭṭhanti vuttaṃ hoti.

64. Catutthagāthāya na te mārassa paddhagūti te mārassa paddhacarā paricārikā sissā na honti.

Mahājanaṃ pāse niyojetvā māretīti māro. Akusalakamme niyuttattā kaṇho. Chasu devalokesu adhipatittā adhipati. Akusalānaṃ dhammānaṃ antaṃ gatattā antagū. Pāpajanaṃ na muñcatīti namuci. Sativippavāsappamattapuggalānaṃ ñātakoti pamattabandhu. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadisova dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Kappamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

11. Jatukaṇṇimāṇavasuttaniddesavaṇṇanā

65. Ekādasame jatukaṇṇisutte – sutvānahaṃ vīra akāmakāminti ahaṃ ‘‘itipi so bhagavā’’tiādinā (pārā. 1; dī. ni. 1.157, 255, 301; a. ni. 6.10; saṃ. ni. 5.997) nayena vīra kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi. Sahajanettāti sahajātasabbaññutaññāṇacakkhu. Yathātacchanti yathātathaṃ. Brūhi meti puna yācanto bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo dvikkhattuṃ.

Itipi so bhagavā arahaṃ sammāsambuddhoti imesaṃ padānaṃ attho heṭṭhā vuttova. Vijjāhi pana caraṇena ca sampannattā vijjācaraṇasampanno. Tattha vijjāti tissopi vijjā aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte (ma. ni. 1.34 ādayo) vuttanayena veditabbā, aṭṭha ambaṭṭhasutte (dī. ni. 1.254 ādayo). Tattha hi vipassanāñāṇena manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri rūpāvacarajjhānānīti ime pannarasa dhammā veditabbā. Imeyeva hi pannarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā ‘‘caraṇa’’nti vuttā. Yathāha – ‘‘idha, mahānāma, ariyasāvako sīlavā hotī’’ti (ma. ni. 2.24) sabbaṃ majjhimapaṇṇāsake vuttanayena veditabbaṃ. Bhagavā imāhi vijjāhi iminā ca caraṇena samannāgato, tena vuccati vijjācaraṇasampannoti. Tattha vijjāsampadā bhagavato sabbaññutaṃ pūretvā ṭhitā, caraṇasampadā mahākāruṇikataṃ. So sabbaññutāya sabbasattānaṃ atthānatthaṃ ñatvā mahākāruṇikatāya anatthaṃ parivajjetvā atthe niyojeti, yathā taṃ vijjācaraṇasampanno. Tenassa sāvakā suppaṭipannā honti, no duppaṭipannā, vijjācaraṇavipannānañhi sāvakā attantapādayo viya (pārā. aṭṭha. 1.1).

Sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gatattā sammā ca gadattā sugato. Gamanampi hi gatanti vuccati. Tañca bhagavato sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? Ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ gato amataṃ nibbānanti sundaraṃ ṭhānaṃ gatattāpi sugato. Sammā ca gato tena tena maggena pahīne kilese puna apaccāgacchanto. Vuttañhetaṃ –

‘‘Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato…pe… arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato’’ti (mahāni. 38; cūḷani. mettagūmāṇavapucchāniddesa 27).

Sammā vā gato dīpaṅkarapādamūlato pabhuti yāva bodhimaṇḍā tāva samatiṃsapāramīpūrikāya sammā paṭipattiyā sabbalokassa hitasukhameva karonto sassataṃ ucchedaṃ kāmasukhaṃ attakilamathanti ime ca ante anupagacchanto gatoti sammā gatattāpi sugato. Sammā cesa gadati yuttaṭṭhānesu yuttameva vācaṃ bhāsatīti sammā gadattāpi sugato.

Tatridaṃ sādhakasuttaṃ –

‘‘Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ. Sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāyā’’ti (ma. ni. 2.86).

Evaṃ sammā gadattāpi sugatoti veditabbo.

Sabbathā viditalokattā pana lokavidū. So hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā lokaṃ avedi aññāsi paṭivijjhi. Yathāha –

‘‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadaṃ (saṃ. ni. 1.107; a. ni. 4.45).

‘‘Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

‘‘Tasmā have lokavidū sumedho, lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā, nāsīsatī lokamimaṃ parañcā’’ti. (saṃ. ni. 1.107; a. ni. 4.45);

Api ca – tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha ‘‘eko loko sabbe sattā āhāraṭṭhitikā’’ti (paṭi. ma. 1.112) āgataṭṭhāne saṅkhāraloko veditabbo. ‘‘Sassato lokoti vā asassato lokoti vā’’ti (dī. ni. 1.421; ma. ni. 1.269; saṃ. ni. 4.416; vibha. 937) āgataṭṭhāne sattaloko.

‘‘Yāvatā candimasūriyā pariharanti, disā bhanti virocamānā;

Tāva sahassadhā loko, ettha te vattatī vaso’’ti. (ma. ni. 1.503) –

Āgataṭṭhāne okāsaloko. Tampi bhagavā sabbathā avedi. Tathā hissa ‘‘eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasalokā aṭṭhārasa dhātuyo’’ti (paṭi. ma. 1.112) ayaṃ saṅkhāralokopi sabbathā vidito.

Yasmā panesa sabbesampi sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, bhabbe abhabbe satte jānāti. Tasmāssa sattalokopi sabbathā vidito. Yathā ca sattaloko, evaṃ okāsalokopi. Tathā hesa ekaṃ cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni catutiṃsa satāni ca paññāsañca yojanāni. Parikkhepato –

Sabbaṃ satasahassāni, chattiṃsa parimaṇḍalaṃ;

Dasa ceva sahassāni, aḍḍhuḍḍhāni satāni ca.

Tattha

Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā.

Tassāyeva sandhārakaṃ –

Cattāri satasahassāni, aṭṭheva nahutāni ca;

Ettakaṃ bahalattena, jalaṃ vāte patiṭṭhitaṃ.

Tassāpi sandhārako –

Nava satasahassāni, māluto nabhamuggato;

Saṭṭhi ceva sahassāni, esā lokassa saṇṭhiti.

Evaṃ saṇṭhite cettha yojanānaṃ –

Caturāsīti sahassāni, ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, sineru pabbatuttamo.

Tato upaḍḍhupaḍḍhena, pamāṇena yathākkamaṃ;

Ajjhogāḷhuggatā dibbā, nānāratanacittitā.

Yugandharo īsadharo, karavīko sudassano;

Nemindharo vinatako, assakaṇṇo giri brahā.

Ete satta mahāselā, sinerussa samantato;

Mahārājānamāvāsā, devayakkhanisevitā.

Yojanānaṃ satānucco, himavā pañca pabbato;

Yojanānaṃ sahassāni, tīṇi āyatavitthato.

Caturāsītisahassehi, kūṭehi paṭimaṇḍito;

Tipañcayojanakkhandha-parikkhepā nagavhayā.

Paññāsayojanakkhandha-sākhāyāmā samantato;

Satayojanavitthiṇṇā, tāvadeva ca uggatā;

Jambū yassānubhāvena, jambudīpo pakāsito. (visuddhi. 1.137; dha. sa. aṭṭha. 584);

Yañcetaṃ jambuyā pamāṇaṃ, etadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ simbalirukkhassa, aparagoyāne kadambassa, uttarakurūsu kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti. Tenāhu porāṇā –

‘‘Pāṭalī simbalī jambū, devānaṃ pāricchattako;

Kadambo kapparukkho ca, sirīsena bhavati sattamaṃ.

‘‘Dve asīti sahassāni, ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, cakkavāḷasiluccayo;

Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhito’’ti. (visuddhi. 1.137; dha. sa. aṭṭha. 584);

Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca. Aparagoyānaṃ sattasahassayojanaṃ. Tathā pubbavideho. Uttarakuru aṭṭhasahassayojano. Ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi ekaṃ cakkavāḷaṃ ekā lokadhātu. Tadantaresu lokantarikanirayā. Evaṃ anantāni cakkavāḷāni anantā lokadhātuyo bhagavā anantena buddhañāṇena avedi aññāsi paṭivijjhi. Evamassa okāsalokopi sabbathā vidito. Evampi sabbathā viditalokattā lokavidū.

Attano pana guṇehi visiṭṭhatarassa kassaci abhāvato natthi etassa uttaroti anuttaro. Tathā hesa sīlaguṇenapi sabbaṃ lokaṃ abhibhavati samādhi…pe… paññā… vimutti… vimuttiñāṇadassanaguṇenapi. Sīlaguṇenapi asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo…pe… vimuttiñāṇadassanaguṇenapi. Yathāha – ‘‘na kho panāhaṃ passāmi sadevake loke…pe… sadevamanussāya attanā sīlasampannatara’’nti (saṃ. ni. 1.173; a. ni. 4.21) vitthāro.

Evaṃ aggapasādasuttādīni (a. ni. 4.34; itivu. 90) ‘‘na me ācariyo atthī’’tiādikā (ma. ni. 1.285; mahāva. 11; kathā. 405; mi. pa. 4.5.11) gāthāyo ca vitthāretabbā.

Purisadamme sāretīti purisadammasārathi, dameti vinetīti vuttaṃ hoti. Tattha purisadammāti adantā dametuṃ yuttā tiracchānapurisāpi manussapurisāpi amanussapurisāpi. Tathā hi bhagavatā tiracchānapurisāpi apalālo nāgarājā cūḷodaro mahodaro aggisikho dhūmasikho aravāḷo nāgarājā dhanapālako hatthīti evamādayo damitā nibbisā katā, saraṇesu ca sīlesu ca patiṭṭhāpitā. Manussapurisāpi saccakanigaṇṭhaputtaambaṭṭhamāṇavapokkharasātisoṇadantakūṭadantādayo. Amanussapurisāpi āḷavakasūcilomakharalomayakkhasakkadevarājādayo damitā vinītā vicitrehi vinayanūpāyehi. ‘‘Ahaṃ kho kesi purisadamme saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemī’’ti (a. ni. 4.111) idañcettha suttaṃ vitthāretabbaṃ. Api ca bhagavā visuddhasīlādīnaṃ paṭhamajjhānādīni sotāpannādīnañca uttarimaggapaṭipadaṃ ācikkhanto dantepi dametiyeva.

Atha vā anuttaro purisadammasārathīti ekamevidaṃ atthapadaṃ. Bhagavā hi tathā purisadamme sāreti, yathā ekapallaṅkeneva nisinnā aṭṭha disā asajjamānā dhāvanti. Tasmā ‘‘anuttaro purisadammasārathī’’ti vuccati. ‘‘Hatthidamakena, bhikkhave, hatthi dammo sārito ekaṃyeva disaṃ dhāvatī’’ti idañcettha suttaṃ (ma. ni. 3.312) vitthāretabbaṃ.

Vīriyavāti ariyamaggena sabbapāpakehi virato. Pahūti pabhū. Visavīti parasantāne vīriyuppādako. Alamattoti samatthacitto.

Viratoti ariyamaggena viratattā āyatiṃ appaṭisandhiko. Sabbapāpakehi nirayadukkhaṃ aticcāti āyatiṃ appaṭisandhitāya nirayadukkhaṃ aticca ṭhito. Vīriyavāsoti vīriyaniketo. So vīriyavāti so khīṇāsavo ‘‘vīriyavā’’ti vattabbataṃ arahati. Padhānavā vīro tādīti imāni panassa thutivacanāni. So hi padhānavā maggajjhānapadhānena, vīro kilesārividdhaṃsanasamatthatāya, tādi nibbikāratāya pavuccate tathattāti tathārūpo ‘‘vīriyavā’’ti pavuccati.

Te kāmakāminoti ete rūpādivatthukāme icchantā. Rāgarāginoti rāgena rañjitā. Saññāsaññinoti rāgasaññāya saññino. Na kāme kāmetīti rūpādivatthukāme na pattheti. Akāmoti kāmehi virahito. Nikkāmoti nikkantakāmo.

Sabbaññutaññāṇanti tiyaddhagataṃ sabbaneyyapathaṃ jānātīti sabbaññū, tassa bhāvo sabbaññutā, sabbaññutā eva ñāṇaṃ sabbaññutaññāṇaṃ, sabbaññutaññāṇasaṅkhātaṃ nettañca vāsanāya saha kilese parājetvā jitattā jinabhāvo ca apubbaṃ acarimaṃ apure apacchā ekasmiṃ khaṇe ekasmiṃ kāle uppanno pubbantato uddhaṃ pannoti uppanno.

66. Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ vijaññaṃ jātijarāya idha vippahānanti yaṃ ahaṃ jātijarāya pahānabhūtaṃ dhammaṃ idheva jāneyyaṃ.

Jagatīti pathavī. Sabbaṃ ākāsagatanti sakalaṃ ākāse pavattaṃ patthaṭaṃ. Tamagatanti tamameva tamagataṃ andhakāraṃ yathā gūthagataṃ muttagatanti. Abhivihaccāti nāsetvā. Andhakāraṃ vidhamitvāti cakkhuviññāṇuppattinivārakaṃ andhakāraṃ palāpetvā. Ālokaṃ dassayitvāti sūriyālokaṃ dassayitvā. Ākāseti ajaṭākāse. Antalikkheti antaradhātusamatthatucchokāse. Gaganapatheti devatānaṃ gamanamagge gacchati. Sabbaṃ abhisaṅkhārasamudayanti sakalaṃ kammaṃ samudayaṃ uppādaṃ, taṇhanti attho. Kilesatamaṃ avijjandhakāraṃ vidhamitvāti kilesatamasaṅkhātaṃ aññāṇaṃ avijjandhakāraṃ nīharitvā nāsetvā. Ñāṇālokaṃ paññālokaṃ dassayitvā. Vatthukāme parijānitvāti rūpādivatthukāme ñātatīraṇapariññāya jānitvā. Kilesakāme pahāyāti upatāpanasaṅkhāte kilesakāme pahānapariññāya pajahitvā.

67. Athassa bhagavā taṃ dhammaṃ ācikkhanto uparūparigāthāyo abhāsi. Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ ‘‘khema’’nti disvā. Uggahitanti taṇhāvasena diṭṭhivasena gahitaṃ. Nirattaṃ vāti nirassitabbaṃ vā, muñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te ahosi. Kiñcananti rāgādikiñcanaṃ, tampi te mā vijjittha.

Muñcitabbanti muñcitvā na puna gahetabbaṃ. Vijahitabbanti cajitabbaṃ. Vinodetabbanti khipitabbaṃ. Byantīkātabbanti vigatantaṃ kātabbaṃ. Anabhāvaṃ gametabbanti anu anu abhāvaṃ gametabbaṃ.

68-9. Pubbeti atīte saṅkhāre ārabbha uppannakilesā. Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Jatukaṇṇimāṇavasuttaniddesavaṇṇanā niṭṭhitā.

12. Bhadrāvudhamāṇavasuttaniddesavaṇṇanā

70. Dvādasame bhadrāvudhasutte – okañjahanti ālayaṃ jahaṃ. Taṇhacchidanti taṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti anāgatarūpādipatthanājahaṃ. Ekā eva hi sā taṇhā, thutivasena idha nānappakārato vuttā. Kappañjahanti duvidhaṃ kappajahaṃ. Abhiyāceti ativiya yācāmi. Sutvāna nāgassa apanamissanti itoti nāgassa tava bhagavato vacanaṃ sutvā ito pāsāṇakacetiyato bahujanā pakkamissantīti adhippāyo.

Ye upayupādānāti taṇhādiṭṭhīhi upagantvā gahitā. Cetaso adhiṭṭhānāti citte patiṭṭhitā. Abhinivesānusayāti patiṭṭhahitvā āgantvā sayitā.

71. Janapadehi saṅgatāti aṅgādīhi janapadehi idha samāgatā. Viyākarohīti dhammaṃ desehi.

Saṅgatāti ete khattiyādayo ekībhūtā. Samāgatāti vuttappakārehi janapadehi āgatā. Samohitāti rāsībhūtā. Sannipatitāti adhiyogā.

72. Athassa āsayānulomena dhammaṃ desento bhagavā uparūparigāthāyo abhāsi. Tattha ādānataṇhanti rūpādīnaṃ ādāyikaṃ gahaṇataṇhaṃ, taṇhupādānanti vuttaṃ hoti. Yaṃ yañhi lokasmimupādiyantīti etesu uddhādibhedesu yaṃ yaṃ gaṇhanti. Teneva māro anveti jantunti teneva upādānapaccayanibbattakammābhisaṅkhāranibbattavasena paṭisandhikkhandhamāro taṃ sattaṃ anugacchati.

73. Tasmā pajānanti tasmā etamādīnavaṃ aniccādivasena vā saṅkhāre pajānanto. Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattanti ādātabbaṭṭhena ādānesu rūpādīsu satte sabbaloke imaṃ pajaṃ maccudheyye laggaṃ pekkhamāno, ādānasatte vā ādānābhiniviṭṭhe puggale ādānasaṅgahetuñca imaṃ pajaṃ maccudheyye laggaṃ tato vītikkamituṃ asamatthaṃ iti pekkhamāno kiñcanaṃ sabbaloke na upādiyethāti. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Bhadrāvudhasuttaniddesavaṇṇanā niṭṭhitā.

13. Udayamāṇavasuttaniddesavaṇṇanā

74. Terasame udayasutte – aññāvimokkhanti paññānubhāvanijjhānaṃ taṃ vimokkhaṃ pucchati.

Paṭhamenapi jhānena jhāyīti vitakkavicārapītisukhacittekaggatāsampayuttena pañcaṅgikena paṭhamajjhānena jhāyatīti jhāyī. Dutiyenāti pītisukhacittekaggatāsampayuttena. Tatiyenāti sukhacittekaggatāsampayuttena. Catutthenāti upekkhācittekaggatāsampayuttena. Savitakkasavicārenapi jhānena jhāyīti catukkanayapañcakanayesu paṭhamajjhānena savitakkasavicārenapi jhānena jhāyatīti jhāyī. Avitakkavicāramattenāti pañcakanaye dutiyena jhānena. Avitakkaavicārenāti dutiyatatiyādiavasesajhānena. Sappītikenāti pītisampayuttena dukatikajhānena. Nippītikenāti pītivirahitena tadavasesajhānena. Sātasahagatenāti sukhasahagatena tikacatukkajhānena. Upekkhāsahagatenāti catukkapañcakena. Suññatenapīti suññatavimokkhasampayuttena. Animittenapīti aniccanimittaṃ dhuvanimittaṃ animittañca ugghāṭetvā paṭiladdhena animittenapi jhānena jhāyatīti jhāyī. Appaṇihitenapīti maggāgamanavasena paṇidhiṃ sodhetvā pariyādiyitvā phalasamāpattivasena appaṇihitenapi. Lokiyenapīti lokiyena paṭhamadutiyatatiyacatutthena.

Lokuttarenapīti teneva lokuttarasampayuttena. Jhānaratoti jhānesu abhirato. Ekattamanuyuttoti ekattaṃ ekībhāvaṃ anuyutto payutto. Sadatthagarukoti sakatthagaruko, ka-kārassāyaṃ da-kāro kato. Sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attūpanibaddhaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena ca attano atthattā sakatthoti vuccati. Phalasamāpattisamāpajjanavasena sakatthagaruko, ‘‘nibbānagaruko’’ti eke. Arajoti nikkileso. Virajoti vigatakileso. Nirajoti apanītakileso, ‘‘vitarajo’’tipi pāṭho, soyevattho. Rajāpagatoti kilesehi dūrībhūto. Rajavippahīnoti kilesappahīno. Rajavippayuttoti kilesehi mutto.

Pāsāṇake cetiyeti pāsāṇapiṭṭhe pārāyanasuttantadesitaṭṭhāne. Sabbossukkapaṭippassaddhattāti sabbesaṃ kilesaussukkānaṃ paṭippassaddhattā, nāsitattā āsīno.

Kiccākiccanti ‘‘idaṃ kattabbaṃ, idaṃ na kattabba’’nti evaṃ manasā cintetabbaṃ. Karaṇīyākaraṇīyanti kāyadvārena avassaṃ idaṃ karaṇīyaṃ, idaṃ na karaṇīyanti evaṃ karaṇīyākaraṇīyaṃ. Pahīnanti vissaṭṭhaṃ. Vasippattoti paguṇabhāvappatto.

75. Atha bhagavā yasmā udayo catutthajjhānalābhī, tasmāssa paṭiladdhajhānavasena nānappakārato aññāvimokkhaṃ dassento uparūparigāthamāha. Tattha pahānaṃ kāmacchandānanti yadidaṃ paṭhamaṃ jhānaṃ nibbattentassa kāmacchandapahānaṃ, tampi aññāvimokkhanti pabrūmi. Evaṃ sabbapadāni yojetabbāni.

Yā cittassa akalyatāti cittassa gilānabhāvo. Gilāno hi akallakoti vuccati. Vinayepi vuttaṃ – ‘‘nāhaṃ, bhante, akallako’’ti (pārā. 151). Akammaññatāti cittagelaññasaṅkhātova akammaññatākāro. Olīyanāti olīyanākāro. Iriyāpathikacittañhi iriyāpathaṃ sandhāretuṃ asakkontaṃ rukkhe vagguli viya khīle laggitaphāṇitavārako viya ca olīyati, tassa taṃ ākāraṃ sandhāya ‘‘olīyanā’’ti vuttaṃ. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Līnāti avipphārikatāya paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitabhāvo thiyitattaṃ, avipphāravaseneva thaddhatāti attho (dha. sa. aṭṭha. 1162).

76. Upekkhāsatisaṃsuddhanti catutthajjhānaupekkhāsatīhi saṃsuddhaṃ. Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammāsaṅkappādibhedo dhammatakko purejavo hoti. Tenāha ‘‘dhammatakkapurejava’’nti. Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedanasaṅkhātaṃ nibbānaṃ nissāya jātattā kāraṇopacārena ‘‘avijjāya pabhedana’’nti brūmīti.

Yā catutthe jhāne upekkhāti ettha upapattito ikkhatīti upekkhā, samaṃ passati apakkhapatitā hutvā passatīti attho. Upekkhanāti ākāraniddeso. Ajjhupekkhanāti upasaggavasena padaṃ vaḍḍhitaṃ. Cittasamatāti cittassekaggabhāvo. Cittappassaddhatāti cittassa ūnātirittavajjitabhāvo. Majjhattatāti cittassa majjhe ṭhitabhāvo.

77. Evaṃ avijjāpabhedavacanena vuttaṃ nibbānaṃ sutvā ‘‘taṃ kissa vippahānena vuccatī’’ti pucchanto ‘‘kiṃsu saṃyojano’’ti gāthamāha. Tattha kiṃsu saṃyojanoti kiṃsaṃyojano. Vicāraṇanti vicāraṇakāraṇaṃ. Kissassa vippahānenāti kiṃnāmakassa assa dhammassa vippahānena.

78. Athassa bhagavā tamatthaṃ byākaronto ‘‘nandisaṃyojano’’ti gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa.

79. Idāni tassa nibbānassa maggaṃ pucchanto ‘‘kathaṃ satassā’’ti gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ.

80.

Athassa maggaṃ kathento bhagavā ‘‘ajjhattañcā’’ti gāthamāha. Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadisova dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Udayamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

14. Posālamāṇavasuttaniddesavaṇṇanā

81. Cuddasame posālasutte – yo atītaṃ ādisatīti yo bhagavā attano ca paresañca ‘‘ekampi jāti’’ntiādibhedaṃ atītaṃ ādisati.

Ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, tadā sabbesaṃ brahmaloke sannipatanato. Vaḍḍhamāno kappo vivaṭṭakappo, tadā brahmalokato sattānaṃ vivaṭṭanato. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti taṃmūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī’’ti vuttāni (a. ni. 4.156), tāni pariggahitāni honti. Saṃvaṭṭakappe vivaṭṭakappeti ca kappassa addhaṃ gahetvā vuttaṃ. Saṃvaṭṭavivaṭṭakappeti sakalaṃ kappaṃ gahetvā vuttaṃ. Kathaṃ anussaratīti ce? Amutrāsintiādinā nayena. Tattha amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti kaccāno vā kassapo vā. Idamassa atītabhave attano nāmagottānussaraṇavasena vuttaṃ. Sace pana tasmiṃ kāle attano vaṇṇasampattiṃ vā lūkhapaṇītajīvitabhāvaṃ vā sukhadukkhabahulataṃ vā appāyukadīghāyukabhāvaṃ vā anussaritukāmo, tampi anussaratiyeva. Tenāha – ‘‘evaṃvaṇṇo evamāyupariyanto’’ti. Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃ sukhadukkhapaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparamāyupariyanto vā caturāsīti kappasahassaparamāyupariyanto vā.

So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādivuttanayameva.

Api ca – yasmā amutrāsinti idaṃ anupubbena ārohantassa yāvadicchakaṃ anussaraṇaṃ. So tato cutoti paṭinivattantassa paccavekkhaṇaṃ. Tasmā idhūpapannoti imissā idhūpapattiyā anantaramevassa upapattiṭṭhānaṃ sandhāya amutra udapādinti idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatrā imissā upapattiyā antare upapattiṭṭhāne nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So tato cuto idhūpapannoti svāhaṃ tato anantarūpapattiṭṭhānato cuto idha asukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbatto.

Ititi evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi satto ‘‘tisso kassapo’’ti uddisiyati, vaṇṇādīhi ‘‘odāto sāmo’’ti nānattato paññāyati. Tasmā nāmagottaṃ uddeso, itare ākārāti. Pubbenivāsanti pubbe atītajātīsu nivuṭṭhakkhandhā pubbenivāso. Nivuṭṭhāti ajjhāvuṭṭhā anubhūtā attano santāne uppajjitvā niruddhā, nivuṭṭhadhammā vā. Nivuṭṭhāti gocaranivāsena nivuṭṭhā, attano viññāṇena viññātā paricchinnā, paraviññāṇena viññātāpi vā chinnavaṭumakānussaraṇādīsu. Te buddhānaṃyeva labbhanti. Taṃ pubbenivāsaṃ ādisati katheti. Paresaṃ atītanti aññesaṃ parapuggalānaṃ pubbenivāsaṃ ekampi jātintiādinā nayena ādisati.

Mahāpadāniyasuttantanti mahāpurisānaṃ apadānaniyuttaṃ mahāpadānasuttaṃ (dī. ni. 2.1 ādayo). Mahāsudassaniyasuttantanti mahāsudassanassa sampattiyuttaṃ mahāsudassanasuttaṃ (dī. ni. 2.241 ādayo). Mahāgovindiyasuttantanti mahāgovindabrāhmaṇassa apadānaniyuttaṃ mahāgovindasuttaṃ (dī. ni. 2.293 ādayo). Māghadeviyasuttantanti maghadevarañño apadānaniyuttaṃ maghadevasuttaṃ (ma. ni. 2.308 ādayo). Satānusāriññāṇaṃ hotīti pubbenivāsānussatisampayuttañāṇaṃ hoti.

Yāvatakaṃ ākaṅkhatīti yattakaṃ ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ peseti. Athassa dubbalapattapuṭe pakkhandanārādho viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati. Tena yāvatakaṃ ākaṅkhati, tāvatakaṃ anussarati. Bodhijanti bodhiyā mūle jātaṃ. Ñāṇaṃ uppajjatīti catumaggañāṇaṃ uppajjati. Ayamantimā jātīti tena ñāṇena jātimūlassa pahīnattā puna ‘‘ayamantimā jāti, natthidāni punabbhavo’’ti (dī. ni. 2.31) aparampi ñāṇaṃ uppajjati. Indriyaparopariyattañāṇanti ettha upari ‘‘sattāna’’nti padaṃ idheva āharitvā sattānaṃ indriyaparopariyattañāṇanti yojetabbaṃ. Parāni ca aparāni ca ‘‘parāparānī’’ti vattabbe sandhivasena ro-kāraṃ katvā ‘‘paroparānī’’ti vuccati. Paroparānaṃ bhāvo paropariyaṃ, paropariyameva paropariyattaṃ, veneyyasattānaṃ saddhādīnaṃ pañcannaṃ indriyānaṃ paropariyattaṃ indriyaparopariyattaṃ, indriyaparopariyattassa ñāṇaṃ indriyaparopariyattañāṇaṃ, indriyānaṃ uttamānuttamabhāvañāṇanti attho. ‘‘Indriyavarovariyattañāṇa’’ntipi pāṭho, varāni ca avarāni ca varovariyāni, varovariyānaṃ bhāvo varovariyattanti yojetabbaṃ. Avariyānīti ca uttamānīti attho. Atha vā – parāni ca oparāni ca paroparāni, tesaṃ bhāvo paropariyattanti yojetabbaṃ. Oparānīti ca orānīti vuttaṃ hoti, lāmakānīti attho ‘‘paroparāyassa samecca dhammā’’tiādīsu (a. ni. 4.5; su. ni. 479) viya. ‘‘Indriyaparopariyatte ñāṇa’’nti bhummavacanenapi pāṭho (paṭi. ma. aṭṭha. 1.1.68).

Tathāgatassāti yathā vipassiādayo pubbakā isayo āgatā, tathā āgatassa. Yathā ca te gatā, tathā gatassa. Tathāgatabalanti aññehi asādhāraṇaṃ tathāgatasseva balaṃ. Yathā vā pubbabuddhānaṃ balaṃ puññussayasampattiyā āgataṃ, tathā āgatabalantipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti. (ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha. 760; udā. aṭṭha. 75; paṭi. ma. aṭṭha. 2.2.44);

Yadetaṃ pakatihatthiggaṇanāya hatthīnaṃ koṭisahassassa, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti, idaṃ tāva tathāgatassa kāyabalaṃ. Ñāṇabalaṃ pana mahāsīhanāde (ma. ni. 1.146 ādayo) āgataṃ dasabalañāṇaṃ catuvesārajjañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ saṃyuttake (saṃ. ni. 2.33-34) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ, ñāṇañhi akampiyaṭṭhena upathambhakaṭṭhena ca balanti (paṭi. ma. aṭṭha. 2.2.44) vuttaṃ.

Sattānaṃ āsayānusaye ñāṇanti ettha rūpādīsu khandhesu chandarāgena sattā visattāti sattā. Vuttañhetaṃ bhagavatā –

‘‘Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā ‘satto’ti vuccati. Vedanāya… saññāya… saṅkhāresu… viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā ‘satto’ti vuccatī’’ti (saṃ. ni. 3.161; mahāni. 7).

Akkharacintakā pana atthaṃ avicāretvā ‘‘nāmamattameta’’nti icchanti. Yepi atthaṃ vicārenti, te satvayogena sattāti icchanti. Tesaṃ sattānaṃ āsayanti nissayanti etthāti āsayo, micchādiṭṭhiyā sammādiṭṭhiyā vā kāmādīhi nekkhammādīhi vā paribhāvitassa cittasantānassetaṃ adhivacanaṃ. Sattasantāne anusenti anupavattantīti anusayā, thāmagatānaṃ kāmarāgādīnaṃ etaṃ adhivacanaṃ. Āsayo ca anusayo ca āsayānusayo. Jātiggahaṇena ca dvandasamāsavasena ca ekavacanaṃ veditabbaṃ. Yasmā caritādhimuttiyo āsayānusayasaṅgahitā, tasmā uddese caritādhimuttīsu ñāṇāni āsayānusayañāṇeneva saṅgahetvā ‘‘āsayānusaye ñāṇa’’nti vuttaṃ.

Yamakapāṭihīre ñāṇanti ettha aggikkhandhaudakadhārādīnaṃ apubbaṃ acarimaṃ sakiṃyeva pavattito yamakaṃ, assaddhiyādīnaṃ paṭipakkhadhammānaṃ haraṇato pāṭihīraṃ, yamakañca taṃ pāṭihīrañcāti yamakapāṭihīraṃ.

Mahākaruṇāsamāpattiyā ñāṇanti ettha paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kināti vā paradukkhaṃ hiṃsati vināsetīti karuṇā, kirīyati vā dukkhitesu pharaṇavasena pasārīyatīti karuṇā, pharaṇakammavasena kammaguṇavasena ca mahatī karuṇā mahākaruṇā, samāpajjanti etaṃ mahākāruṇikāti samāpatti, mahākaruṇā ca sā samāpatti cāti mahākaruṇāsamāpatti, tassaṃ mahākaruṇāsamāpattiyaṃ. Taṃ sampayuttaṃ vā ñāṇaṃ.

Sabbaññutaññāṇaṃ anāvaraṇañāṇanti ettha pañcaneyyapathappabhedaṃ sabbaṃ aññāsīti sabbaññū, sabbaññussa bhāvo sabbaññutā, sabbaññutā eva ñāṇaṃ sabbaññutāñāṇanti vattabbe sabbaññutaññāṇanti vuttaṃ. Saṅkhatāsaṅkhatādibhedā sabbadhammā hi saṅkhāro vikāro lakkhaṇaṃ nibbānaṃ paññattīti pañceva neyyapathā honti. Āvajjanapaṭibaddhattā eva hi natthi tassa āvaraṇanti tadeva anāvaraṇañāṇanti vuccati (paṭi. ma. aṭṭha. 1.1.68).

Sabbattha asaṅgamappaṭihatamanāvaraṇañāṇanti ettha atītānāgatapaccuppannesu asaṅgaṃ saṅgavirahitaṃ appaṭihataṃ paṭipakkhavirahitaṃ hutvā pavattaṃ āvaraṇavirahitaṃ ñāṇaṃ.

Anāgatampi ādisatīti –

‘‘Imasmiṃ bhaddake kappe, tayo āsiṃsu nāyakā;

Ahametarahi sambuddho, metteyyo cāpi hessatī’’ti. ca –

‘‘Asītivassasahassāyukesu, bhikkhave, manussesu metteyyo nāma bhagavā loke uppajjissati arahaṃ sammāsambuddho vijjācaraṇasampanno’’ti ca (dī. ni. 3.107) –

‘‘Atha kho, bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena kārāpito, taṃ yūpaṃ ussāpetvā ajjhāvasitvā taṃ datvā vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissatī’’ti ca (dī. ni. 3.108) –

‘‘Anāgate aṭṭhissaro nāma paccekasambuddho bhavissatī’’ti (mi. pa. 4.1.3) ca, ‘‘sumanissaro nāma paccekasambuddho bhavissatī’’ti ca –

Ādinā nayena devadattādīnaṃ anāgataṃ ācikkhati. Paccuppannampi ādisatīti idaṃ pākaṭameva.

82. Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti tadaṅgavikkhambhanavasena sabbarūpakāyapahāyino, pahīnarūpabhavapaṭisandhikassāti adhippāyo. Natthi kiñcīti passatoti viññāṇābhāvadassanena ‘‘natthi kiñcī’’ti passato, ākiñcaññāyatanalābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti sakkāti bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ icchitabbanti. Kathaṃ neyyāti kathañca so netabbo, kathamassa uttariñāṇaṃ uppādetabbanti.

Katamā rūpasaññāti ettha rūpasaññāti saññāsīsena vuttarūpāvacarajhānañceva tadārammaṇañca. Rūpāvacarajhānampi hi rūpanti vuccati ‘‘rūpī rūpāni passatī’’tiādīsu (dha. sa. 248; paṭi. ma. 1.209). Tassa ārammaṇampi ‘‘bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī’’tiādīsu (dha. sa. 223). Tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññā, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Idha pana kusalavipākakiriyavasena pañcadasajhānasaṅkhātā rūpasaññā eva adhippetā. Rūpāvacarasamāpattiṃ samāpannassa vāti rūpāvacarakusalajjhānasamāpattiṃ samāpannassa. Upapannassa vāti vipākajjhānavasena tasmiṃ bhave upapannassa. Diṭṭhadhammasukhavihārissa vāti imasmiṃyeva attabhāve kiriyājhānaṃ samāpajjitvā sukhaṃ uppādetvā viharantassa. Arūpasamāpattiyoti ākāsānañcāyatanādīni. Paṭiladdhassāti uppādetvā ṭhitassa. Rūpasaññā vibhūtā hontīti rūpasaññā apagatā honti. Vigatāti vināsitā. ‘‘Abhāvitā’’tipi pāṭho, sundaro.

Tadaṅgasamatikkamāti tadaṅgappahānavasena atikkamena. Vikkhambhanappahānena pahīnoti arūpajjhānapaṭilābhena vikkhambhanena pahīno. Tassa rūpakāyoti tassa arūpasamāpattipaṭilābhino arūpapuggalassa rūpāvacarakāyo.

Ākiñcaññāyatananti ettha nāssa kiñcananti akiñcanaṃ, antamaso saṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ, taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena imissā saññāya āyatananti ākiñcaññāyatanaṃ, ākāse pavattitaviññāṇāpagamārammaṇassa jhānassetaṃ adhivacanaṃ. Viññāṇañcāyatanasamāpattiṃ sato samāpajjitvāti taṃ viññāṇañcāyatanaṃ satokārī hutvā samāpajjitvā. Tato vuṭṭhahitvāti satokārī hutvā tāya samāpattiyā vuṭṭhāya. Taññeva viññāṇanti taṃ ākāse pavattitaṃ mahaggataviññāṇaṃ. Abhāvetīti vināseti. Vibhāvetīti vividhā nāseti. Antaradhāpetīti adassanaṃ gameti.

Kathaṃ so netabboti so puggalo kenappakārena jānitabbo. Vinetabboti nānāvidhena jānitabbo. Anunetabboti punappunaṃ cittena kathaṃ gamayitabbo.

83.

Athassa bhagavā tādise puggale attano appaṭihatañāṇataṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthamāha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ sabbā viññāṇaṭṭhitiyo abhijānanto tathāgato. Tiṭṭhantamenaṃ jānātīti kammābhisaṅkhāravasena tiṭṭhametaṃ puggalaṃ jānāti – ‘‘āyatiṃ ayaṃ evaṃgatiko bhavissatī’’ti. Dhimuttanti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyaṇanti tammayaṃ.

Viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni saviññāṇakā khandhā eva. Tattha seyyathāpīti nidassanatthe nipāto yathā manussāti attho. Aparimāṇesupi hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā sadisā honti. Tepi ālokitavilokitādīhi visadisāva honti. Tasmā ‘‘nānattakāyā’’ti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi duhetukāpi ahetukāpi hoti. Tasmā ‘‘nānattasaññino’’ti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana nesaṃ tihetukāpi duhetukāpi hoti, ahetukā na hoti. Ekacce ca vinipātikāti catuapāyavinimuttā punabbasumātā yakkhinī piyaṅkaramātā phussamittā dhammaguttāti evamādayo aññe ca vemānikā petā. Etesañhi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya tihetukaduhetukāhetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamajjhānena nibbattā. Brahmapārisajjā pana parittena, brahmapurohitā majjhimena, kāyova nesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, kāyo pana nesaṃ ativipphārikataro hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti vuttā. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci tigāvutaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā honti, keci mahantā. Pettivisayesupi keci saṭṭhihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā. Tathā kālakañcikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākāhetukāva hoti. Iti āpāyikāpi nānattakāyā ekattasaññinoti saṅkhaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti. Idha pana ukkaṭṭhaparicchedavasena sabbe gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā ca avitakkaavicārā cāti nānā.

Subhakiṇhāti subhena vokiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchatīti. Catukkanaye tatiyassa pañcakanaye catukkassa parittamajjhimapaṇītassa jhānassa vasena parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā, na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke na uppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti. Dhammacakkapavattissa (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) bhagavato khandhāvārasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ, na ca sattāvāsaṃ bhajanti. Mahāsīvatthero pana ‘‘na kho pana so, sāriputta, āvāso sulabharūpo, yo mayā anāvuṭṭhapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehīti iminā suttena (ma. ni. 1.160) suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsañca bhajantī’’ti vadati, taṃ appaṭibāhitattā suttassa anuññātaṃ (a. ni. aṭṭha. 3.7.44-45; paṭi. ma. aṭṭha. 1.1.21).

Sabbaso rūpasaññānaṃ samatikkamāti ettha sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpāvacarajjhānampi hi rūpanti vuccati ‘‘rūpī rūpāni passatī’’tiādīsu (dha. sa. 248; paṭi. ma. 1.209), tassa ārammaṇampi ‘‘bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī’’tiādīsu (dha. sa. 223). Tasmā idha ‘‘rūpe saññā rūpasaññā’’ti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññā, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ.

Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti? Etāsaṃ kusalavipākakiriyavasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ etesañca pathavīkasiṇādivasena aṭṭhannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ sabbākārena anavasesānaṃ vā virāgā ca nirodhā ca virāgahetu ceva nirodhahetu ca ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti. Tattha yasmā ārammaṇe avirattassa saññāsamatikkamo na hoti, samatikkantāsu ca saññāsu ārammaṇaṃ samatikkantameva hoti. Tasmā ārammaṇasamatikkamaṃ avatvā –

‘‘Tattha katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto, tena vuccati sabbaso rūpasaññānaṃ samatikkamā’’ti –

Evaṃ vibhaṅge (vibha. 602) saññānaṃyeva samatikkamo vutto. Yasmā pana ārammaṇasamatikkamena pattabbā etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya, tasmā ayaṃ ārammaṇasamatikkamavasenāpi atthavaṇṇanā katāti veditabbā.

Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena uppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha – ‘‘tattha katamā paṭighasaññā? Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo’’ti (vibha. 603). Tāsaṃ kusalavipākānaṃ pañcannaṃ akusalavipākānaṃ pañcannanti sabbaso dasannaṃ paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā, appavattiṃ katvāti vuttaṃ hoti.

Kāmañcetā paṭhamajjhānādīni samāpannassāpi na santi, na hi tasmiṃ samaye pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ sukhadukkhānaṃ catutthajjhāne viya sakkāyadiṭṭhādīnaṃ tatiyamagge viya ca imasmiṃyeva jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ veditabbaṃ. Atha vā – kiñcāpi tā rūpāvacaraṃ samāpannassa na santi, atha kho na pahīnattā na santi, na hi rūpavirāgāya rūpāvacarabhāvanā saṃvattati, rūpāyattā ca etāsaṃ pavatti, ayaṃ pana bhāvanā rūpavirāgāya saṃvattati. Tasmā tā ettha ‘‘pahīnā’’ti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati. Tāsañhi ito pubbe appahīnattāyeva ‘‘paṭhamajjhānaṃ samāpannassa saddo kaṇṭako’’ti (a. ni. 10.72) vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ āneñjatā santavimokkhatā ca vuttā – ‘‘āḷāro ca kālāmo arūpaṃ samāpanno pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṃ assosī’’ti (dī. ni. 2.192).

Nānattasaññānaṃ amanasikārāti nānatte gocare pavattānaṃ saññānaṃ, nānattānaṃ vā saññānaṃ. Yasmā hi etā –

‘‘Tattha katamā nānattasaññā? Asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo’’ti (vibha. 604) –

Evaṃ vibhaṅge vibhajitvā vuttāva idha adhippetā asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti. Yasmā cetā aṭṭha kāmāvacarakusalasaññā dvādasa akusalasaññā ekādasa kāmāvacarakusalavipākasaññā dve akusalavipākasaññā ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā ‘‘nānattasaññā’’ti vuttā. Tāsaṃ sabbaso nānattasaññānaṃ amanasikārā anāvajjanā asamannāhārā apaccavekkhaṇā. Yasmā tā nāvajjati na manasikaroti na paccavekkhati, tasmāti vuttaṃ hoti.

Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ ‘‘samatikkamā atthaṅgamā’’ti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā nava kiriyasaññā dasa akusalasaññāti, imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ ‘‘amanasikārā’’ti vuttanti veditabbaṃ. Tatrāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati, tā pana manasikaronto asamāpanno hotīti. Saṅkhepato cettha ‘‘rūpasaññānaṃ samatikkamā’’ti iminā sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ. ‘‘Paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā’’ti iminā sabbesaṃ kāmāvacaracittacetasikānañca pahānaṃ amanasikāro ca vuttoti veditabbo (paṭi. ma. aṭṭha. 2.1.213).

Iti bhagavā pannarasannaṃ rūpasaññānaṃ samatikkamena dasannaṃ paṭighasaññānaṃ atthaṅgamena catucattālīsāya nānattasaññānaṃ amanasikārenāti tīhi padehi ākāsānañcāyatanasamāpattiyā vaṇṇaṃ kathesi. Kiṃ kāraṇāti ce? Sotūnaṃ ussāhajananatthañceva palobhanatthañca. Sace hi keci apaṇḍitā vadeyyuṃ – ‘‘satthā ākāsānañcāyatanasamāpattiṃ nibbattethāti vadati, ko nu kho etāya nibbattitāya attho, ko ānisaṃso’’ti. ‘‘Te evaṃ vattuṃ mā labhantū’’ti imehi ākārehi samāpattiyā vaṇṇaṃ kathesi. Tañhi nesaṃ sutvā evaṃ bhavissati – ‘‘evaṃ santā kira ayaṃ samāpatti evaṃ paṇītā, nibbattessāma na’’nti, athassā nibbattanatthāya ussāhaṃ karissantīti.

Palobhanatthañcāpi tesaṃ etissā vaṇṇaṃ kathesi visakaṇṭakavāṇijoviya, visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭena ādāya paccantagāmaṃ gantvā ‘‘visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā’’ti ugghosesi. Taṃ sutvā gāmikā ‘‘visaṃ nāma kakkhaḷaṃ, yo naṃ khādati, so marati, kaṇṭakopi vijjhitvā māreti, ubhopete kakkhaḷā, ko ettha ānisaṃso’’ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo ‘‘avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī’’ti ‘‘atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī’’ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā nikkhantā bahumpi mūlaṃ datvā gahesuṃ.

Tattha vāṇijassa ‘‘visakaṇṭakaṃ gaṇhathā’’ti ugghosanaṃ viya bhagavato ‘‘ākāsānañcāyatanasamāpattiṃ nibbattethā’’ti vacanaṃ. ‘‘Ubhopete kakkhaḷā, ko ettha ānisaṃso’’ti gāmikānaṃ cintanaṃ viya ‘‘bhagavā ‘ākāsānañcāyatanaṃ nibbattethā’ti āha, ko nu kho ettha ānisaṃso, nāssa guṇaṃ jānāmā’’ti sotūnaṃ cintanaṃ. Athassa vāṇijassa ‘‘atimadhuraṃ gaṇhathā’’tiādivacanaṃ viya bhagavato rūpasaññāsamatikkamanādikaṃ ānisaṃsappakāsanaṃ. Idañhi sutvā te bahumpi mūlaṃ datvā gāmikā viya guḷaṃ ‘‘iminā ānisaṃsena palobhitacittā mahantampi ussāhaṃ katvā imaṃ samāpattiṃ nibbattessantī’’ti ussāhajananatthaṃ palobhanatthañca kathesi.

Ākāsānañcāyatanūpagāti ettha nāssa antoti anantaṃ, ākāsaṃ anantaṃ ākāsānantaṃ, ākāsānantaṃ eva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ. Kasiṇugghāṭimākāsassetaṃ adhivacanaṃ. Tattha jhānaṃ nibbattetvā paṭisandhivasena ākāsānañcāyatanabhavaṃ upagatā ākāsānañcāyatanūpagā. Ito paresu visesamattameva vaṇṇayissāma (dha. sa. aṭṭha. 265, 1436-7).

Ākāsānañcāyatanaṃ samatikkammāti ettha tāva pubbe vuttanayena ākāsānañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākāsānañcāyatanaṃ, vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ viññāṇañcāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ‘‘ākāsānañcāyatanaṃ samatikkammā’’ti idaṃ vuttanti veditabbaṃ.

Viññāṇañcāyatanūpagāti ettha pana ‘‘ananta’’nti manasikātabbavasena nāssa antoti anantaṃ, anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ ‘‘viññāṇānañca’’nti avatvā ‘‘viññāṇañca’’nti vuttaṃ. Ayañhettha ruḷhīsaddo. Tadeva viññāṇañcaṃ adhiṭṭhānaṭṭhena āyatananti viññāṇañcāyatanaṃ. Tattha jhānaṃ nibbattetvā viññāṇañcāyatanabhavaṃ upagatā viññāṇañcāyatanūpagā.

Viññāṇañcāyatanaṃ samatikkammāti etthapi pubbe vuttanayeneva viññāṇañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi viññāṇañcāyatanaṃ, vuttanayeneva ca ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ ākiñcaññāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ‘‘viññāṇañcāyatanaṃ samatikkammā’’ti idaṃ vuttanti veditabbaṃ.

Ākiñcaññāyatanūpagāti ettha pana nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena āyatananti ākiñcaññāyatanaṃ. Tattha jhānaṃ nibbattetvā ākiñcaññāyatanabhavaṃ upagatā ākiñcaññāyatanūpagā. Ayaṃ sattamaviññāṇaṭṭhitīti imaṃ sattamaṃ paṭisandhiviññāṇassa ṭhānaṃ jānāti. Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā neva viññāṇaṃ nāviññāṇaṃ, tasmā viññāṇaṭṭhitīsu na vuttaṃ.

Abhūtanti abhūtatthaṃ ‘‘rūpaṃ attā’’tiādivacanaṃ. Taṃ vipallāsabhāvato atacchaṃ. Diṭṭhinissayato anatthasañhitaṃ. Atha vā abhūtanti asantaṃ avijjamānaṃ. Acorasseva ‘‘idaṃ te corikāya ābhataṃ, na idaṃ tuyhaṃ ghare dhana’’ntiādivacanaṃ. Atacchanti atathākāraṃ aññathā santaṃ. Anatthasañhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotīti taṃ aniyyānikakathaṃ tathāgato na katheti. Bhūtaṃ tacchaṃ anatthasañhitanti rājakathāditiracchānakathaṃ. Bhūtaṃ tacchaṃ atthasañhitanti ariyasaccasannissitaṃ. Tatra kālaññū tathāgato hotīti tasmiṃ tatiyabyākaraṇe tassa pañhassa byākaraṇatthāya tathāgato kālaññū hoti. Mahājanassa ādānakālaṃ gahaṇakālaṃ jānitvā sahetukaṃ sakāraṇaṃ katvā yuttapattakāleyeva byākarotīti attho.

Yuttapattakāle vadatīti kālavādī. Bhūtaṃ sabhāvaṃ vadatīti bhūtavādī. Paramatthaṃ nibbānaṃ vadatīti atthavādī. Maggaphaladhammaṃ vadatīti dhammavādī. Saṃvarādivinayaṃ vadatīti vinayavādī. Tattha diṭṭhanti aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāresu āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 617-618) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti vitathaṃ natthi. Esa nayo sotadvārādīsupi. Āpāthamāgacchantesu saddādīsu tesaṃ vividhaṃ dassetuṃ ‘‘diṭṭhaṃ suta’’nti āha. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ.

Tathāgatena abhisambuddhanti iminā etaṃ dasseti – yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, ‘‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto’’ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, kakkhaḷaṃ mudukantiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, ‘‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto’’ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, ‘‘ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto’’ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.

Yañhi, cunda, imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi, imassa pana mahājanassa pariyesitvā apattampi atthi, apariyesitvā apattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi, sabbampi tathāgatassa asampattaṃ nāma natthi ñāṇena asacchikataṃ. Tasmā tathāgatoti vuccatīti yaṃ tathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccatīti. Pāḷiyaṃ pana ‘‘abhisambuddha’’nti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu tathāgatoti nigamassa attho veditabbo (dī. ni. aṭṭha. 3.188; a. ni. aṭṭha. 2.4.23).

‘‘Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā, tasmā tathāgatoti vuccatī’’ti –

Ettha yaṃ rattiṃ bhagavā bodhimaṇḍe apparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttarasammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ natthi, tattha vāḷaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti vitathaṃ natthi. Tenāha – ‘‘yañca, cunda, rattiṃ tathāgato…pe… sabbaṃ taṃ tathameva hoti, no aññathā tasmā tathāgatoti vuccatī’’ti. Gadaattho hi ettha gatasaddo.

Api ca – āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti da-kārassa ta-kāraṃ katvā gatoti evametasmiṃ atthe padasiddhi veditabbā.

‘‘Yathāvādī, cunda…pe… vuccatī’’ti ettha bhagavato vācāya kāyo anulometi kāyassapi vācā, tasmā bhagavā yathāvādī tathākārī, yathākārī tathāvādī ca hoti, evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgatoti evamettha padasiddhi veditabbā.

Abhibhū anabhibhūtoti upari bhavaggaṃ heṭṭhā avīcipariyantaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi na tassa tulā vā pamāṇaṃ vā atthi. Atulo appameyyo anuttaro rājarājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Aññadatthūti ekaṃsatthe nipāto. Dakkhatīti daso. Vasaṃ vattetīti vasavattī.

Tatrāyaṃ padasiddhi veditabbā – agado viya agado, ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññussayo ca agado assāti da-kārassa ta-kāraṃ katvā tathāgatoti veditabbo (dī. ni. aṭṭha. 1.7).

Idhatthaññeva jānāti kammābhisaṅkhāravasenāti apuññābhisaṅkhāravasena idhatthaññeva jānāti. Kāyassa bhedā paraṃ maraṇāti upādinnakhandhabhedā maraṇato paraṃ. Apāyantiādīsu vuḍḍhisaṅkhātasukhasātato ayā apetattā apāyo. Dukkhassa gati paṭisaraṇanti duggati. Dukkarakārino ettha vinipatantīti vinipāto. Niratiaṭṭhena nirassādaṭṭhena nirayo. Taṃ apāyaṃ…pe… nirayaṃ. Upapajjissatīti paṭisandhivasena uppajjissati. Tiracchānayoninti tiriyaṃ añcantīti tiracchānā, tesaṃ yoni tiracchānayoni, taṃ tiracchānayoniṃ. Pettivisayanti paccabhāvaṃ pattānaṃ visayoti pettivisayo, taṃ pettivisayaṃ. Manaso ussannatāya manussā, tesu manussesu. Ito paraṃ kammābhisaṅkhāravasenāti ettha puññābhisaṅkhāravasena attho gahetabbo.

Āsavānaṃ khayāti āsavānaṃ vināsena. Anāsavaṃ cetovimuttinti āsavavirahitaṃ arahattaphalasamādhiṃ. Paññāvimuttinti arahattaphalapaññaṃ. Arahattaphalasamādhi rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā. Taṇhācaritena vā appanājhānabalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti, diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ sabbappakārato avijjāvirāgā paññāvimutti.

Ākiñcaññāyatanaṃ dhimuttanti vimokkhenāti kenaṭṭhena vimokkho veditabboti? Adhimuccanaṭṭhena. Ko ayaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu vimuccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu vimuccanaṭṭho, pitu aṅke vissaṭṭhaaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Evarūpena vimokkhena dhimuttanti. Viññāṇañcāyatanaṃ muñcitvā ākiñcaññāyatane nirāsaṅkavasena dhimuttaṃ allīnaṃ. Tatrādhimuttanti tasmiṃ samādhimhi allīnaṃ. Tadadhimuttanti tasmiṃ jhāne adhimuttaṃ. Tadādhipateyyanti taṃ jhānaṃ jeṭṭhakaṃ. Rūpādhimuttotiādīni pañca kāmaguṇagarukavasena vuttāni. Kulādhimuttotiādīni tīṇi khattiyādikulagarukavasena vuttāni. Lābhādhimuttotiādīni aṭṭha lokadhammavasena vuttāni. Dhīvarādhimuttotiādīni cattāri paccayavasena vuttāni. Suttantādhimuttotiādīni piṭakattayavasena vuttāni. Āraññakaṅgādhimuttotiādīni dhutaṅgasamādānavasena vuttāni. Paṭhamajjhānādhimuttotiādīni paṭilābhavasena vuttāni.

Kammaparāyaṇanti abhisaṅkhāravasena. Vipākaparāyaṇanti pavattivasena. Kammagarukanti cetanāgarukaṃ. Paṭisandhigarukanti upapattigarukaṃ.

84. Ākiñcaññāsambhavaṃ ñatvāti ākiñcaññāyatanasamāpattito vuṭṭhahitvā ākiñcaññāyatanajanakakammābhisaṅkhāraṃ ñatvā ‘‘kinti palibodho aya’’nti. Nandisaṃyojanaṃ itīti yā catutthaarūparāgasaṅkhātā nandī tañca saṃyojanaṃ ñatvā. Tato tattha vipassatīti atha tattha ākiñcaññāyatanasamāpattito vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ tassa puggalassa evaṃ vipassato anukkamena uppannaṃ arahattañāṇaṃ aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Posālamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

15. Mogharājamāṇavasuttaniddesavaṇṇanā

85. Pannarasame mogharājasutte – dvāhanti dve vāre ahaṃ. So hi pubbe ajitasuttassa (su. ni. 1038 ādayo) ca tissametteyyasuttassa (su. ni. 1046 ādayo) ca avasāne dvikkhattuṃ bhagavantaṃ pucchi, bhagavā panassa indriyaparipākaṃ āgamayamāno na byākāsi. Tenāha – ‘‘dvāhaṃ sakkaṃ apucchissa’’nti. Yāvatatiyañca devīsi, byākarotīti me sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho byākarotīti evaṃ me sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha – ‘‘byākarotīti me suta’’nti. Imissā gāthāya niddese yaṃ vattabbaṃ siyā, taṃ heṭṭhā vuttanayaṃ eva.

86. Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso. Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto. ‘‘Brahmaloko sadevako’’ti etaṃ vā ‘‘sadevako loko’’tiādinayanidassanamattaṃ. Tena sabbopi tathāvuttappakāraloko veditabbo.

87. Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa lokassa ajjhāsayādhimuttigatiparāyaṇādīni passituṃ samatthanti dasseti.

88. Suññato lokaṃ avekkhassūti avasiyapavattasallakkhaṇavasena vā tucchasaṅkhārasamanupassanāvasena vāti dvīhākārehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvā.

Lujjatīti bhijjati. Cakkhatīti cakkhu. Tadetaṃ sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhamaṇḍale cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Rūpayantīti rūpā, vaṇṇavikāramāpajjantā hadayaṅgatabhāvaṃ pakāsentīti attho. Cakkhuto pavattaṃ viññāṇaṃ, cakkhussa vā cakkhusannissitaṃ vā viññāṇaṃ cakkhuviññāṇaṃ. Cakkhuto pavatto samphasso cakkhusamphasso. Cakkhusamphassapaccayāti cakkhuviññāṇasampayuttaphassapaccayā. Vedayitanti vindanaṃ, vedanāti attho. Tadeva sukhayatīti sukhaṃ, yassa uppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ. Yassa uppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ. Ma-kāro sandhipadavasena vutto. So pana cakkhusamphasse attanā sampayuttāya vedanāya sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti, sampaṭicchanasampayuttāya anantarasamanantarūpanissayanatthivigatavasena pañcadhā, santīraṇādisampayuttānaṃ upanissayavaseneva paccayo hoti.

Suṇātīti sotaṃ, taṃ sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Saddīyantīti saddā, udāharīyantīti attho. Ghāyatīti ghānaṃ, taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Gandhiyantīti gandhā, attano vatthuṃ sūciyantīti attho. Jīvitaṃ avhāyatīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Rasanti te sattāti rasā, assādentīti attho.

Kucchitānaṃ āsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. So yāvatā imasmiṃ kāye upādinnapavatti nāma atthi, tattha yebhuyyena kāyappasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Phusiyantīti phoṭṭhabbā. Manatīti mano, vijānātīti attho. Attano lakkhaṇaṃ dhārentīti dhammā. Manoti sahāvajjanabhavaṅgaṃ. Dhammāti nibbānaṃ muñcitvā avasesā dhammārammaṇadhammā. Manoviññāṇanti javanamanoviññāṇaṃ. Manosamphassoti taṃsampayutto phasso, so sampayuttāya vedanāya vipākapaccayavajjehi sesehi sattahi paccayehi paccayo hoti. Anantarāya teheva sesānaṃ upanissayeneva paccayo hoti.

Avasiyapavattasallakkhaṇavasena vāti avaso hutvā pavattasaṅkhāre passanavasena olokanavasenāti attho. Rūpe vaso na labbhatīti rūpasmiṃ vasavattibhāvo issarabhāvo na labbhati. Vedanādīsupi eseva nayo.

Nāyaṃ, bhikkhave, kāyo tumhākanti attani sati attaniyaṃ nāma hoti, attāyeva ca natthi. Tasmā ‘‘nāyaṃ, bhikkhave, kāyo tumhāka’’nti āha. Nāpi aññesanti añño nāma paresaṃ attā. Tasmiṃ sati aññesaṃ nāma siyā, sopi natthi. Tasmā ‘‘nāpi aññesa’’nti āha. Purāṇamidaṃ, bhikkhave, kammanti nayidaṃ purāṇakammameva, purāṇakammanibbatto panesa kāyo. Tasmā paccayavohārena evaṃ vutto. Abhisaṅkhatantiādi kammavohārasseva vasena purimaliṅgasabhāvatāya vuttaṃ. Ayaṃ panettha attho – abhisaṅkhatanti paccayehi katoti daṭṭhabbo. Abhisañcetayitanti cetanāvatthuko, cetanāmūlakoti daṭṭhabbo. Vedaniyanti vedanāya vatthūti daṭṭhabbo.

Rūpe sāro na labbhatīti rūpasmiṃ niccādisāro na labbhati. Vedanādīsupi eseva nayo. Rūpaṃ assāraṃ nissāranti rūpaṃ assāraṃ sāravirahitañca. Sārāpagatanti sārato apagataṃ. Niccasārasārena vāti bhaṅgaṃ atikkamitvā pavattamānena niccasārena vā. Kassaci niccasārassa abhāvato niccasārena sāro natthi. Sukhasārasārena vāti ṭhitisukhaṃ atikkamitvā pavattamānassa kassaci sukhasārassa abhāvato sukhasārasārena vā. Attasārasārena vāti attattaniyasārasārena vā. Niccena vāti bhaṅgaṃ atikkamitvā pavattamānassa kassaci niccassa abhāvato niccena vā. Dhuvena vāti vijjamānakālepi paccayāyattavuttitāya thirassa kassaci abhāvato dhuvena vā. Sassatena vāti abbocchinnassa sabbakāle vijjamānassa kassaci abhāvato sassatena vā. Avipariṇāmadhammena vāti jarābhaṅgavasena avipariṇāmapakatikassa kassaci abhāvato avipariṇāmadhammena vā.

Cakkhu suññaṃ attena vā attaniyena vāti ‘‘kārako vedako sayaṃvasī’’ti evaṃ parikappikena attanā vā attābhāvatoyeva attano santakena parikkhārena ca suññaṃ. Sabbaṃ cakkhādilokiyadhammajātaṃ yasmā attā ca ettha natthi, attaniyañca ettha natthi, tasmā ‘‘suñña’’nti vuccatīti attho. Lokuttarāpi dhammā attattaniyehi suññāyeva, suññātītadhammā natthīti vuttaṃ hoti. Tasmiṃ dhamme attattaniyasārassa natthibhāvo vutto hoti. Loke ca ‘‘suññaṃ gharaṃ suñño ghaṭo’’ti vutto gharassa ghaṭassa ca natthibhāvo na hoti, tasmiṃ ghaṭe ca aññassa natthibhāvo vutto hoti. Bhagavatā ca iti yampi koci tattha na hoti, tena taṃ suññaṃ. Yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santaṃ idamatthīti pajānātīti ayamevattho vutto. Tathā ñāyaganthe saddaganthe ca ayamevattho. Iti imasmiṃ sutte anattalakkhaṇameva kathitaṃ. Anissariyatoti attano issariye avasavattanato. Akāmakāriyatoti attano akāmaṃ arucikaraṇavasena. Apāpuṇiyatoti ṭhātuṃ patiṭṭhābhāvato. Avasavattanatoti attano vase avattanato. Paratoti aniccato paccayāyattavuttito. Vivittatoti nissarato.

Suddhanti kevalaṃ issarakālapakatīhi vinā kevalaṃ paccayāyattapavattivasena pavattamānaṃ suddhaṃ nāma. Attaniyavirahito suddhadhammapuñjoti ca. Suddhaṃ dhammasamuppādaṃ, suddhaṃ saṅkhārasantatinti suddhaṃ passantassa jānantassa saṅkhārānaṃ santatiṃ abbocchinnasaṅkhārasantatiṃ. Tatheva suddhaṃ passantassa saṅkhārādīni, ekaṭṭhāni ādarena dvattikkhattuṃ vuttāni. Evaṃ passantassa maraṇamukhe bhayaṃ na hoti. Gāmaṇīti ālapanaṃ. Tiṇakaṭṭhasamaṃ lokanti imaṃ upādinnakkhandhasaṅkhātaṃ lokaṃ. Yadā tiṇakaṭṭhasamaṃ paññāya passati. Yathā araññe tiṇakaṭṭhādīsu gaṇhantesu attānaṃ vā attaniyaṃ vā gaṇhātīti na hoti, tesu vā tiṇakaṭṭhādīsu sayameva nassantesupi vinassantesupi attā nassati, attaniyo nassatīti na hoti. Evaṃ imasmiṃ kāyepi nassante vā vinassante vā attā vā attaniyaṃ vā bhijjatīti apassanto paññāya tiṇakaṭṭhasamaṃ passatīti vuccati. Nāññaṃ patthayate kiñci, aññatrappaṭisandhiyāti paṭisandhivirahitaṃ nibbānaṃ ṭhapetvā aññaṃ bhavaṃ vā attabhāvaṃ vā na pattheti.

Rūpaṃ samannesatīti rūpassa sāraṃ pariyesati. Ahanti vāti diṭṭhivasena. Mamanti vāti taṇhāvasena. Asmīti vāti mānavasena. Tampi tassa na hotīti taṃ tividhampi tassa puggalassa na hoti.

Idhāti desāpadese nipāto, svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – ‘‘idha tathāgato loke uppajjatī’’ti (saṃ. ni. 3.78; a. ni. 4.33). Katthaci sāsanaṃ. Yathāha – ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (ma. ni. 1.139; dī. ni. 2.214). Katthaci okāsaṃ. Yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369);

Katthaci padapūraṇamattameva. Yathāha – ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo. Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo ‘‘assutavā’’iti. Yassa hi khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā diṭṭhipaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi, so āgamādhigamābhāvā ñeyyo ‘‘assutavā’’ iti. Svāyaṃ –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; a. ni. aṭṭha. 1.1.51; paṭi. ma. aṭṭha. 2.1.130);

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano. Yathāha – puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā muñchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā nivuṭā ovuṭā pihitā paṭicchannā paṭikujjitāti puthujjanā (mahāni. 51, 94), puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā, puthuva ayaṃ visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhi padehi ye te –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; saṃ. ni. aṭṭha. 2.2.61; a. ni. aṭṭha. 1.1.51; paṭi. ma. aṭṭha. 2.1.130; dha. sa. aṭṭha. 1007) –

Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha – ‘‘sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī’’ti (saṃ. ni. 5.1098).

Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca ‘‘sappurisā’’ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvidhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhāpi buddhasāvakāpi. Yathāha –

‘‘Yo ve kataññū katavedi dhīro, kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ, tathāvidhaṃ sappurisaṃ vadantī’’ti. (ma. ni. aṭṭha. 1.2; paṭi. ma. aṭṭha. 2.1.130; dha. sa. aṭṭha. 1007);

‘‘Kalyāṇamitto daḷhabhatti ca hotī’’ti ettāvatā hi buddhasāvako vutto. Kataññutādīhi paccekabuddhā buddhāti, yo imesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So cakkhunā adassāvī, ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhunā vaṇṇamattagahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino.

Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi – ‘‘ariyā nāma, bhante, kīdisā’’ti? Thero āha – ‘‘idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā saha carantopi neva ariye jānāti, evaṃ dujjānā, āvuso, ariyā’’ti. Evaṃ vuttepi so neva aññāsi. Tasmā cakkhunā dassanaṃ na dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha – ‘‘alaṃ te, vakkali, kiṃ te iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyānaṃ adhigatañca dhammaṃ anadhigacchanto, ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā ‘‘ariyānaṃ adassāvī’’ti veditabbo.

Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, ‘‘avinīto’’ti vuccati. (ma. ni. aṭṭha. 1.2; su. ni. aṭṭha. 1.uragasuttavaṇṇanā; paṭi. ma. aṭṭha. 2.1.130; dha. sa. aṭṭha. 1007);

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekamekopi vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti (ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā,)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare’’ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa 4; netti. 11, 45; dha. sa. aṭṭha. 1007) –

Ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato ‘‘saṃvaro’’, vinayanato ‘‘vinayo’’ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muñcitukamyatāñāṇena amuñcitukāmatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ. Etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagaṇassa accantaappavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Taṃ taṃ pahānavato vā tassa tassa vinayassa sambhavatopetaṃ ‘‘pahānavinayo’’ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo (ma. ni. aṭṭha. 1.2; su. ni. aṭṭha. 1.uragasuttavaṇṇanā; paṭi. ma. aṭṭha. 2.1.130).

Evamayaṃ saṅkhepato duvidho bhedato ca dasavidho vinayo bhinnasaṃvarattā, pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ ‘‘avinīto’’ti vuccatīti. Eseva nayo sappurisānaṃ adassāvī sappurisadhammassa akovido, sappurisadhamme avinītoti etthapi. Ninnānākaraṇañhi etamatthato. Yathāha – ‘‘yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā, sappuriseti vā, ariyadhammeti vā, sappurisadhammeti vā, ariyavinayeti vā, sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevāti (dha. sa. aṭṭha. 1007; paṭi. ma. aṭṭha. 2.1.130).

Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, ‘‘yaṃ rūpaṃ, so ahaṃ, yo ahaṃ, taṃ rūpa’’nti rūpañca attānañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ‘‘yā acci, so vaṇṇo. Yo vaṇṇo, sā accī’’ti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ attato…pe… samanupassatīti (paṭi. ma. 1.130-131) evaṃ rūpaṃ ‘‘attā’’ti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ ‘‘attā’’ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ ‘‘attā’’ti samanupassati. Attani vā rūpanti arūpameva ‘‘attā’’ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva ‘‘attā’’ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Vedanādīsupi eseva nayo.

Tattha ‘‘rūpaṃ attato samanupassatī’’ti suddharūpaṃyeva ‘‘attā’’ti kathitaṃ. ‘‘Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’’ti (paṭi. ma. 1.131) imesu sattasu ṭhānesu arūpaṃ ‘‘attā’’ti kathitaṃ, ‘‘vedanāvantaṃ vā attānaṃ, attani vā vedanā, vedanāya vā attāna’’nti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha rūpaṃ attato samanupassati. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti pañcasu ṭhānesu ucchedadiṭṭhi kathitā. Avasesesu sassatadiṭṭhi. Evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti. Tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.

Āraññikoti araññe nivāsaṃ. Pavaneti mahante gambhīravane. Caramānoti tahiṃ tahiṃ vicaramāno. Vissattho gacchatīti nibbhayo nirāsaṅko carati. Anāpāthagato luddassāti migaluddassa parammukhagato. Antamakāsi māranti kilesamāraṃ vā devaputtamāraṃ vā antaṃ akāsi. Apadaṃ vadhitvāti kilesapadaṃ hantvā nāsetvā. Māracakkhuṃ adassanaṃ gatoti mārassa adassanavisayaṃ patto. Anāpāthagatoti mārassa parammukhaṃ patto. Sesaṃ sabbattha pākaṭameva.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadisoyeva dhammābhisamayo ahosīti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Mogharājamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

16. Piṅgiyamāṇavasuttaniddesavaṇṇanā

89. Soḷasame piṅgiyasuttaniddese – jiṇṇohamasmi abalo vītavaṇṇoti so kira brāhmaṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca ‘‘idha pādaṃ karissāmī’’ti aññatreva karoti, vinaṭṭhapurimachavivaṇṇo ca. Tenāha – ‘‘jiṇṇohamasmi abalo vītavaṇṇo’’ti. Māhaṃ nassaṃ momuho antarāvāti māhaṃ tuyhaṃ dhammaṃ asacchikatvā antarā eva avidvā hutvā anassiṃ. Jātijarāya idha vippahānanti idheva tava pādamūle pāsāṇake cetiye vā jātijarāya vippahānaṃ nibbānaṃ dhammarasaṃ ahaṃ vijaññaṃ, taṃ me ācikkha.

Abaloti balavirahito. Dubbaloti dubbalabalo. Appabaloti parittabalo. Appathāmoti parittavīriyo. Vītavaṇṇoti parivattitachavivaṇṇo. Vigatavaṇṇoti apagatachavivaṇṇo. Vigacchitavaṇṇoti dūrībhūtachavivaṇṇo. Yā sā purimā subhā vaṇṇanibhāti yā sā subhā sundarā purimakāle sati, sā vaṇṇanibhā etarahi antarahitā vigatā. Ādīnavo pātubhūtoti upaddavo pāturahosi. ‘‘Yā sā purimā subhā vaṇṇanibhā’’ti pāṭhaṃ ṭhapetvā ‘‘yā subhā assā’’ti eke vaṇṇayanti.

Asuddhāti paṭalādīhi asuddhā. Avisuddhāti timirādīhi avisuddhā. Aparisuddhāti samantato phoṭapaṭalādīhi pariyonaddhattā aparisuddhā. Avodātāti nappasannā pasannasadisā. No tathā cakkhunā rūpe passāmīti yathā porāṇacakkhunā rūpārammaṇaṃ passāmi olokemi, tathā tena pakārena idāni na passāmi. Sotaṃ asuddhantiādīsupi eseva nayo. Māhaṃ nassanti ahaṃ mā vinassaṃ.

90. Idāni yasmā piṅgiyo kāye sāpekkhatāya ‘‘jiṇṇohamasmī’’tiādimāha. Tenassa bhagavā kāye sinehappahānatthaṃ ‘‘disvāna rūpesu vihaññamāne’’ti gāthamāha. Tattha rūpesūti rūpahetu rūpapaccayā. Vihaññamāneti kammakāraṇādīhi upahaññamāne. Ruppanti rūpesūti cakkhurogādīhi ca rūpahetuyeva janā ruppanti bādhiyanti.

Haññantīti ghaṭīyanti. Vihaññantīti vihesiyanti. Upavihaññantīti hatthapādacchedādiṃ labhanti. Upaghātiyantīti maraṇaṃ labhanti. Kuppantīti parivattanti. Pīḷayantīti vighātaṃ āpajjanti. Ghaṭṭayantīti ghaṭṭanaṃ pāpuṇanti. Byādhitāti bhītā. Domanassitāti cittavighātaṃ pattā. Vemāneti nassamāne.

91. Evaṃ bhagavatā yāva arahattaṃ, tāva kathitaṃ paṭipattiṃ sutvā piṅgiyo jarādubbalatāya visesaṃ anadhigantvā ca puna ‘‘disā catasso’’ti imāya gāthāya bhagavantaṃ thomento desanaṃ yācati.

92. Athassa bhagavā punapi yāva arahattaṃ, tāva paṭipadaṃ dassento ‘‘taṇhādhipanne’’ti gāthamāha.

Taṇhādhipanneti taṇhāya vimuccitvā ṭhite. Taṇhānugeti taṇhāya saha gacchante. Taṇhānugateti taṇhāya anubandhante. Taṇhānusaṭeti taṇhāya saha dhāvante. Taṇhāya panneti taṇhāya nimugge. Paṭipanneti taṇhāya avatthaṭe. Abhibhūteti maddite. Pariyādinnacitteti pariyādiyitvā gahitakusalacitte.

Santāpajāteti sañjātacittasantāpe. Ītijāteti roguppanne. Upaddavajāteti ādīnavajāte. Upasaggajāteti uppannadukkhajāte.

Virajaṃ vītamalanti ettha virajanti vigatarāgādirajaṃ. Vītamalanti vītarāgādimalaṃ. Rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dūsaṭṭhena malaṃ nāma. Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ, katthaci ādīni tīṇi maggañāṇāni, katthaci catutthamaggañāṇampi. Idha pana jaṭilasahassassa catutthamaggañāṇaṃ. Piṅgiyassa tatiyamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti vipassanāvasena evaṃ pavattassa dhammacakkhuṃ udapādīti attho. Sesaṃ sabbattha pākaṭameva.

Evaṃ idampi suttaṃ bhagavā arahattanikūṭeneva desesi, desanāpariyosāne ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi – ‘‘evaṃ vicitrapaṭibhānaṃ nāma desanaṃ na labhati mayhaṃ mātulo bāvarī savanāyā’’ti. Tena sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsikā panassa sahassajaṭilā arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhuno ahesunti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Piṅgiyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.

17. Pārāyanatthutigāthāniddesavaṇṇanā

93. Ito paraṃ saṅgītikārā desanaṃ thomentā ‘‘idamavoca bhagavā’’tiādimāhaṃsu. Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārakasoḷasānanti bāvarissa paricārakena piṅgiyena saha soḷasānaṃ, buddhassa vā bhagavato paricārakānaṃ soḷasānanti paricārakasoḷasānaṃ. Te eva ca brāhmaṇā tattha soḷasasu disāsu purato ca pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanā nisinnā ujukena dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito.

94-97. Atthamaññāyāti pāḷiatthamaññāya. Dhammamaññāyāti pāḷimaññāya. Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā tesaṃ brāhmaṇānaṃ nāmāni kittayanto ‘‘ajito…pe… buddhaseṭṭhamupāgamu’’nti āhaṃsu. Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena pātimokkhasīlādinā sampannaṃ. Isinti mahesiṃ.

Niddese upāgamiṃsūti samīpaṃ gamiṃsu. Upasaṅkamiṃsūti avidūraṭṭhānaṃ gamiṃsu. Payirupāsiṃsūti samīpe nisīdiṃsu. Paripucchiṃsūti paripucchaṃ āhariṃsu. Parigaṇhiṃsūti tulayiṃsu. ‘‘Codayiṃsū’’ti keci.

Sīlācāranibbattīti uttamasīlācāranibbatti, maggena nipphannasīlanti attho.

Gambhīreti uttānabhāvapaṭikkhepavacanaṃ. Duddaseti gambhīrattā duddase, dukkhena daṭṭhabbe, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodhe, dukkhena avabujjhitabbe, na sakkā sukhena avabujjhituṃ. Santeti nibbute. Paṇīteti atappake. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacareti takkena na avacaritabbe na ogāhitabbe ñāṇeneva avacaritabbe. Nipuṇeti saṇhe. Paṇḍitavedanīyeti sammā paṭipannehi paṇḍitehi veditabbe.

98. Tosesīti tuṭṭhiṃ āpādesi. Vitosesīti vividhā tesaṃ somanassaṃ uppādesi. Pasādesīti tesaṃ cittappasādaṃ akāsi. Ārādhesīti ārādhayi siddhiṃ pāpesi. Attamane akāsīti somanassavasena sakamane akāsi.

99. Tato paraṃ brahmacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu.

101. Tasmā pārāyananti tassa pārabhūtassa nibbānassa āyatananti vuttaṃ hoti.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Pārāyanatthutigāthāniddesavaṇṇanā niṭṭhitā.

18. Pārāyanānugītigāthāniddesavaṇṇanā

102. Pārāyanamanugāyissanti assa ayaṃ sambandho – bhagavatā hi pārāyane desite soḷasasahassajaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca cuddasakoṭisaṅkhānaṃ devamanussānaṃ dhammābhisamayo ahosi. Vuttañhetaṃ porāṇehi –

‘‘Tato pāsāṇake ramme, pārāyanasamāgame;

Amataṃ pāpayī buddho, cuddasa pāṇakoṭiyo’’ti. (su. ni. aṭṭha. 2.1138);

Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva agamāsi paricārakasoḷasādīhi anekehi bhikkhusahassehi parivuto. Tattha piṅgiyo bhagavantaṃ vanditvā āha – ‘‘gacchāmahaṃ, bhante, bāvarissa buddhuppādaṃ ārocetuṃ, paṭissutañhi tasseva mayā’’ti. Atha bhagavatā anuññāto ñāṇagamaneneva godhāvarītīraṃ gantvā pādagamanena assamābhimukho agamāsi. Tamenaṃ bāvarī brāhmaṇo maggaṃ olokento nisinno dūratova taṃ khārijaṭādivirahitaṃ bhikkhuvesenāgacchantaṃ disvā ‘‘buddho loke uppanno’’ti niṭṭhamagamāsi. Sampattañcāpi naṃ pucchi – ‘‘kiṃ, piṅgiya, buddho loke uppanno’’ti? ‘‘Āma, brāhmaṇa, uppanno, pāsāṇake cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ desessāmī’’ti. Tato bāvarī mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi. Tattha nisīditvā piṅgiyo ‘‘pārāyanamanugāyissa’’ntiādimāha.

Tattha anugāyissanti bhagavato gītaṃ anugāyissaṃ. Yathāddakkhīti yathā sāmaṃ saccābhisambodhena asādhāraṇañāṇena ca addakkhi. Nikkāmoti pahīnakāmo. ‘‘Nikkamo’’tipi pāṭho, vīriyavāti attho. Nikkhanto vā akusalapakkhā. Nibbanoti kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa savane ussāhaṃ janeti (su. ni. aṭṭha. 2.1138).

Amaloti kilesamalavirahito. Vimaloti vigatakilesamalo. Nimmaloti kilesamalasuddho. Malāpagatoti kilesamalā dūrībhūto hutvā carati. Malavippahīnoti kilesamalappahīno. Malavimuttoti kilesehi vimutto. Sabbamalavītivattoti vāsanādisabbakilesamalaṃ atikkanto. Te vanāti ete vuttappakārā kilesā.

103. Vaṇṇūpasaṃhitanti guṇūpasaṃhitaṃ.

104. Saccavhayoti buddho hi sacceneva avhānena nāmena yutto. Brahmeti taṃ brāhmaṇaṃ ālapati.

Tattha lokoti lujjanaṭṭhena loko. Eko loko bhavalokoti tebhūmakavipāko. So hi bhavatīti bhavo, bhavo eva loko bhavaloko. Bhavaloko ca sambhavaloko cāti ettha ekeko dve dve hoti. Bhavaloko hi sampattibhavavipattibhavavasena duvidho. Sambhavalokopi sampattisambhavavipattisambhavavasena duvidho. Tattha sampattibhavalokoti sugatiloko. So hi iṭṭhaphalattā sundaro lokoti sampatti, bhavatīti bhavo, sampatti eva bhavo sampattibhavo, so eva loko sampattibhavaloko. Sampattisambhavalokoti sugatūpagaṃ kammaṃ. Tañhi sambhavati etasmā phalanti sambhavo, sampattiyā sambhavo sampattisambhavo, sampattisambhavo eva loko sampattisambhavalokoti.

Vipattibhavalokoti apāyaloko. So hi aniṭṭhaphalattā virūpo lokoti vipatti, bhavatīti bhavo, vipatti eva bhavo vipattibhavo, vipattibhavo eva loko vipattibhavaloko. Vipattisambhavalokoti apāyūpagaṃ kammaṃ. Tañhi sambhavati etasmā phalanti sambhavo, vipattiyā sambhavo vipattisambhavo, vipattisambhavo eva loko vipattisambhavalokoti. Tisso vedanāti sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā lokiyā eva. Āhārāti paccayā. Paccayā hi attano phalaṃ āharantīti āhārā. Kabaḷīkārāhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro. Vatthuvasena kabaḷīkattabbattā kabaḷīkāro, ajjhoharitabbattā āhāro, odanakummāsādivatthukāya ojāyetaṃ nāmaṃ. Sā hi ojaṭṭhamakarūpāni āharatīti āhāro. Cakkhusamphassādiko chabbidho phasso tisso vedanā āharatīti āhāro. Manaso sañcetanā na sattassāti manosañcetanā yathā cittekaggatā, manasā vā sampayuttā sañcetanā manosañcetanā yathā ājaññaratho, tebhūmakakusalākusalacetanā. Sā hi tayo bhave āharatīti āhāro. Viññāṇanti ekūnavīsatibhedaṃ paṭisandhiviññāṇaṃ. Tañhi paṭisandhināmarūpaṃ āharatīti āhāro.

Upādānakkhandhāti upādānagocarā khandhā upādānakkhandhā, majjhe padalopo daṭṭhabbo. Upādānasambhūtā vā khandhā upādānakkhandhā yathā tiṇaggi, thusaggi. Upādānavidheyyā vā khandhā upādānakkhandhā yathā rājapuriso. Upādānappabhavā vā khandhā upādānakkhandhā yathā puppharukkho, phalarukkho. Upādānāni pana kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti cattāri. Atthato pana bhusaṃ ādānanti upādānaṃ. Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandhoti pañca. Cha ajjhattikāni āyatanānīti cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Satta viññāṇaṭṭhitiyo vuttanayā eva. Tathā aṭṭha lokadhammā. Api ca – lābho, alābho, yaso, ayaso, nindā, pasaṃsā, sukhaṃ, dukkhanti ime aṭṭha lokappavattiyā sati anuparivattanadhammakattā lokassa dhammāti lokadhammā. Etehi mutto satto nāma natthi, buddhānampi hontiyeva. Yathāha –

‘‘Aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? Lābho ca alābho ca…pe… sukhañca dukkhañca. Ime kho, bhikkhave, aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattatī’’ti (a. ni. 8.6).

Tattha anuparivattantīti anubandhanti nappajahanti, lokato na nivattantīti attho. Lābhoti pabbajitassa cīvarādi, gahaṭṭhassa dhanadhaññādilābho. Soyeva alabbhamāno lābho alābho na lābho alābhoti vuccati, no ca attābhāvappattito pariññeyyo siyā. Yasoti parivāro. Soyeva alabbhamāno yaso ayaso. Nindāti avaṇṇabhaṇanaṃ. Pasaṃsāti vaṇṇabhaṇanaṃ. Sukhanti kāmāvacarakāyikacetasikaṃ. Dukkhanti puthujjanasotāpannasakadāgāmīnaṃ kāyikacetasikaṃ, anāgāmiarahantānaṃ kāyikameva. Sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tāni pana tathā pakāsitā khandhā eva. Sattasu viññāṇaṭṭhitīsu asaññasattena ca nevasaññānāsaññāyatanena ca saddhiṃ nava sattāvāsā. Dasāyatanānīti cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatananti evaṃ dasa. Dvādasāyatanānīti manāyatanadhammāyatanehi saddhiṃ evaṃ dvādasa. Aṭṭhārasa dhātuyoti cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu…pe… manodhātu, dhammadhātu, manoviññāṇadhātūti ekekasmiṃ tīṇi tīṇi katvā aṭṭhārasa dhātuyo.

Sadisanāmoti tesaṃ sadisanāmo ekaguṇavaṇṇanāmo. Sadisavhayoti ekaguṇavaṇṇanāmena avhāyano. Saccasadisavhayoti avitathaekaguṇavaṇṇanāmena aviparītena avhāyano.

Āsitoti upasaṅkamito. Upāsitoti upagantvā sevito. Payirupāsitoti bhattivasena atīva sevito.

105. Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti anekaphalādivikatibharitakānanaṃ āgamma vaseyya. Appadasseti bāvarippabhutike parittapaññe. Mahodadhinti anotattādiṃ mahantaṃ udakarāsiṃ.

Appadassāti mandadassino. Parittadassāti atimandadassino. Thokadassāti parittatopi atiparittadassino. Omakadassāti heṭṭhimadassino. Lāmakadassāti appadhānadassino. Chatukkadassāti na uttamadassino. Appamāṇadassanti pamāṇaṃ atikkamitvā appamāṇaṃ nibbānadassaṃ. Aggadassanti ‘‘aggato ve pasannāna’’ntiādinā (a. ni. 4.34; itivu. 90) nayena aggadhammadassaṃ. Seṭṭhadassanti sambuddho dvipadaseṭṭhoti seṭṭhadassaṃ. Viseṭṭhadassantiādīni cattāri upasaggena vaḍḍhitāni. Asamanti na samaṃ asamaṃ sabbaññuṃ. Asamasamanti asamehi atītabuddhehi samaṃ asamasamaṃ. Appaṭisamanti attano sadisavirahitaṃ. Appaṭibhāganti attano paṭibimbavirahitaṃ. Appaṭipuggalanti paṭimallapuggalavirahitaṃ. Devātidevanti visuddhidevānampi atidevaṃ. Abhimaṅgalasammataṭṭhena usabhaṃ. Achambhitaṭṭhena purisasīhaṃ. Niddosaṭṭhena purisanāgaṃ. Uttamaṭṭhena purisājaññaṃ. Aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiye acalaṭṭhāne tiṭṭhanaṭṭhena purisanisabhaṃ. Dhammadesanādhuravahanaṭṭhena purisadhorayhaṃ.

Mānasakaṃ vā saranti manasā cintetvā kataṃ pallaṃ vā nāmameva vā. Anotattaṃ vā dahanti candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena taṃ obhāsenti, ujuṃ gacchantā na obhāsenti, tenevassa ‘‘anotatta’’nti saṅkhā udapādi. Evarūpaṃ anotattaṃ vā dahaṃ. Akkhobhaṃ amitodakanti cāletuṃ asakkuṇeyyaṃ aparimitaṃ udakajalarāsiṃ. Evamevāti opammasaṃsandanaṃ, buddhaṃ bhagavantaṃ akkhobhaṃ āsabhaṃ ṭhānaṭṭhānena cāletuṃ asakkuṇeyyaṃ. Amitatejanti aparimitañāṇatejaṃ. Pabhinnañāṇanti dasabalañāṇādivasena pabhedagatañāṇaṃ. Vivaṭacakkhunti samantacakkhuṃ.

Paññāpabhedakusalanti ‘‘yā paññā pajānanā vicayo pavicayo’’tiādinā (dha. sa. 16; vibha. 525) nayena paññāya pabhedajānane chekaṃ. Adhigatapaṭisambhidanti paṭiladdhacatupaṭisambhidaṃ. Catuvesārajjappattanti ‘‘sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’’tiādinā (ma. ni. 1.150; a. ni. 4.8) nayena vuttesu catūsu ṭhānesu visāradabhāvappattaṃ. Saddhādhimuttanti parisuddhe phalasamāpatticitte adhimuttaṃ, tattha paviṭṭhaṃ. Setapaccattanti vāsanāya vippahīnattā parisuddhaṃ āveṇikaattabhāvaṃ. Advayabhāṇinti paricchinnavacanattā dvivacanavirahitaṃ. Tādinti tādisaṃ, iṭṭhāniṭṭhesu akampanaṃ vā. Tathā paṭiññā assāti tathāpaṭiñño, taṃ. Aparittanti na khuddakaṃ. Mahantanti tedhātuṃ atikkamitvā mahantappattaṃ.

Gambhīranti aññesaṃ duppavesaṃ. Appameyyanti atulaṭṭhena appameyyaṃ. Duppariyogāhanti pariyogāhituṃ dukkhappavesaṃ. Pahūtaratananti saddhādiratanehi pahūtaratanaṃ. Sāgarasamanti ratanākarato samuddasadisaṃ. Chaḷaṅgupekkhāya samannāgatanti ‘‘cakkhunā rūpaṃ disvā neva sumano hoti na dummano’’ti (a. ni. 6.1) vuttanayena chaḷaṅgupekkhāya paripuṇṇaṃ. Atulanti tulavirahitaṃ, tulayituṃ asakkuṇeyyaṃ. Vipulanti atimahantaṃ. Appameyyanti pametuṃ asakkuṇeyyaṃ. Taṃ tādisanti taṃ bhagavantaṃ tādiguṇasampannaṃ. Pavadataṃ maggavādinanti pavadantānaṃ kathentānaṃ uttamaṃ kathayantaṃ vadantaṃ adhigacchinti sambandho. Merumiva nagānanti pabbatānaṃ antare sineruṃ viya. Garuḷamiva dijānanti pakkhijātānaṃ antare supaṇṇaṃ viya. Sīhamiva migānanti catuppadānamantare sīhaṃ viya. Udadhimiva aṇṇavānanti vitthiṇṇaaṇṇavānaṃ antare samuddaṃ viya adhigacchiṃ. Jinapavaranti buddhuttamaṃ.

106. Yeme pubbeti ye ime pubbe.

107. Tamonudāsīnoti tamonudo āsīno. Bhūripaññāṇoti ñāṇaddhajo. Bhūrimedhasoti vipulapañño.

Niddese pabhaṅkaroti tejaṃkaro. Ālokakaroti anandhakārakaro. Obhāsakaroti obhāsaṃ jotiṃ karotīti obhāsakaro. Dīpasadisaṃ ālokaṃ karotīti dīpaṅkaro. Padīpasadisaṃ ālokaṃ karotīti padīpakaro. Ujjotakaroti patāpakaro. Pajjotakaroti disāvidisā patāpakaro.

Bhūripaññāṇoti puthulañāṇo. Ñāṇapaññāṇoti ñāṇena pākaṭo. Paññādhajoti ussitaṭṭhena paññāva dhajo assāti paññādhajo, dhajo rathassa paññāṇantiādīsu (jā. 2.22.1841; cūḷani. pārāyanānugītigāthāniddesa 107) viya. Vibhūtavihārīti pākaṭavihāro.

108. Sandiṭṭhikamakālikanti sāmaṃ passitabbaṃ phalaṃ, na ca kālantare pattabbaphalaṃ. Anītikanti kilesādiītivirahitaṃ.

Sandiṭṭhikanti lokuttaradhammo yena adhigato hoti, tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko, taṃ sandiṭṭhikaṃ. Attano phalaṃdānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha ariyamaggadhammo, so attano samanantarameva phalaṃ detīti attho, taṃ akālikaṃ. Ehi passa imaṃ dhammanti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko, taṃ ehipassikaṃ. Ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi attano citte upanayaṃ arahatīti opaneyyiko, taṃ opaneyyikaṃ. Sabbehipi ugghaṭitaññūādīhi ‘‘bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho’’ti attani attani veditabbanti paccattaṃ veditabbaṃ viññūhi.

109. Atha naṃ bāvarī āha ‘‘kiṃ nu tamhā’’ti dve gāthā.

Muhuttampīti thokampi. Khaṇampīti na bahukampi. Layampīti manampi. Vayampīti koṭṭhāsampi. Addhampīti divasampi.

111-113. Tato piṅgiyo bhagavato santikā avippavāsameva dīpento ‘‘nāhaṃ tamhā’’tiādimāha. Nāhaṃ yo me…pe… passāmi naṃ manasā cakkhunāvāti taṃ buddhaṃ maṃsacakkhunā viya manasā passāmi. Namassamāno vivasemi rattinti namassamānova rattiṃ atināmemi.

114. Tena teneva natoti yena yena disābhāgena buddho, tena tenevāhampi nato, tanninno tappoṇoti dasseti.

115. Dubbalathāmakassāti appathāmakassa. Atha vā dubbalassa dutthāmakassa ca, balavīriyahīnassāpīti vuttaṃ hoti. Teneva kāyo na paletīti teneva dubbalatthāmakattena kāyo na gacchati, yena buddho, na tena gacchati. ‘‘Na paretī’’tipi pāṭho, so evattho. Tatthāti buddhassa santike. Saṅkappayantāyāti saṅkappagamanena. Tena yuttoti yena buddho, tena yutto payutto anuyuttoti dasseti.

Yena buddhoti yena disābhāgena buddho upasaṅkamitabbo, tena disābhāgena na paleti. Atha vā bhummatthe karaṇavacanaṃ. Yattha buddho tattha na paleti na gacchati. Na vajatīti purato na yāti. Na gacchatīti nivattati. Nātikkamatīti na upasaṅkamati.

116. Paṅke sayānoti kāmakaddame sayamāno. Dīpā dīpaṃ upallavinti satthārādito satthārādiṃ adhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ evaṃ dudiṭṭhiṃ gahetvā anvāhiṇḍanto atha pāsāṇakacetiye buddhamaddakkhiṃ.

Tattha semānoti nisajjamāno. Sayamānoti seyyaṃ kappayamāno. Āvasamānoti vasamāno. Parivasamānoti niccaṃ vasamāno.

Pallavinti uggamiṃ. Upallavinti uttariṃ, sampallavinti upasaggena padaṃ vaḍḍhitaṃ. Addasanti niddesassa uddesapadaṃ. Addasanti passiṃ. Addakkhinti olokesiṃ. Apassinti esiṃ. Paṭivijjhinti vinivijjhiṃ.

117. Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca indriyaparipākaṃ viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo bāvarissa buddhaguṇe vaṇṇayanto nisinno eva taṃ obhāsaṃ disvā ‘‘kiṃ ida’’nti olokento bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvaribrāhmaṇassa ‘‘buddho āgato’’ti ārocesi. Brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā aṭṭhāsi. Bhagavāpi obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento ubhinnampi sappāyaṃ viditvā piṅgiyameva ālapamāno ‘‘yathā ahū, vakkalī’’ti imaṃ gāthamabhāsi.

Tassattho – yathā vakkalitthero saddhādhimutto ahosi, saddhādhureneva arahattaṃ pāpuṇi, yathā ca soḷasannaṃ eko bhadrāvudho nāma, yathā ca āḷavigotamo ca. Evameva tvampi pamuñcassu saddhaṃ, tato saddhāya adhimuccanto ‘‘sabbe saṅkhārā aniccā’’tiādinā (dha. pa. 277; theragā. 676; paṭi. ma. 1.31; kathā. 753) nayena vipassanaṃ ārabhitvā maccudheyyassa pāraṃ nibbānaṃ gamissasīti arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne piṅgiyo arahatte, bāvarī anāgāmiphale patiṭṭhahi, bāvaribrāhmaṇassa sissā pana pañcasatā sotāpannā ahesuṃ.

Tattha muñcassūti mocassu. Pamuñcassūti mocehi. Adhimuñcassūti tattha adhimokkhaṃ karassu. Okappehīti bahumānaṃ uppādehīti. Sabbe saṅkhārā aniccāti hutvā abhāvaṭṭhena. Sabbe saṅkhārā dukkhāti dukkhamaṭṭhena. Sabbe dhammā anattāti avasavattanaṭṭhena.

118. Idāni piṅgiyo attano pasādaṃ nivedento ‘‘esa bhiyyotiādimāha. Tattha paṭibhānavāti paṭibhānappaṭisambhidāya upeto.

Bhiyyo bhiyyoti uparūpari.

119. Adhideve abhiññāyāti adhidevakare dhamme ñatvā. Paroparanti hīnapaṇītaṃ, attano ca parassa ca adhidevattakaraṃ sabbadhammajātaṃ avedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti kaṅkhīnaṃyeva sataṃ ‘‘nikkaṅkhamhā’’ti paṭijānantānaṃ.

Niddese pārāyanikapañhānanti pārāyanikabrāhmaṇānaṃ pucchānaṃ. Avasānaṃ karotīti antakaro. Koṭiṃ karotīti pariyantakaro. Sīmaṃ mariyādaṃ karotīti paricchedakaro. Nigamaṃ karotīti parivaṭumakaro. Sabhiyapañhānanti na kevalaṃ pārāyanikabrāhmaṇānaṃ pañhānaṃ eva, atha kho sabhiyaparibbājakādīnampi pañhānaṃ antaṃ karotīti dassetuṃ ‘‘sabhiyapañhāna’’ntiādimāha.

120. Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṅkuppanti asaṅkuppaṃ avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ anupādisesanibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo ‘‘evameva tvampi pamuñcassu saddha’’nti iminā bhagavato ovādena attani saddhaṃ uppādetvā saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttiṃ pakāsento bhagavantaṃ āha – ‘‘evaṃ maṃ dhārehi adhimuttacitta’’nti. Ayañhettha adhippāyo ‘‘yathā maṃ tvaṃ avaca, evameva maṃ adhimuttacittaṃ dhārehī’’ti.

Na saṃhariyatīti gahetvā saṃharituṃ na sakkā. Niyogavacananti yuttavacanaṃ. Avatthāpanavacananti sanniṭṭhānavacanaṃ. Imasmiṃ pārāyanavagge yaṃ antarantarā na vuttaṃ, taṃ heṭṭhā vuttanayena gahetabbaṃ. Sesaṃ sabbattha pākaṭameva.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Pārāyanānugītigāthāniddesavaṇṇanā niṭṭhitā.

Pārāyanavaggavaṇṇanā niṭṭhitā.

Khaggavisāṇasuttaniddeso

Khaggavisāṇasuttaniddesavaṇṇanā

1. Paṭhamavaggavaṇṇanā

121. Ito paraṃ khaggavisāṇasuttaniddesavaṇṇanāya okāso anuppatto. Tattha ‘‘sabbesu bhūtesu nidhāya daṇḍa’’nti ito paraṃ atirekapadamattameva vaṇṇayissāma. Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ettha bhūtesūti kiñcāpi bhūtasaddo ‘‘bhūtasmiṃ pācittiya’’nti evamādīsu (pāci. 69) vijjamāne, ‘‘bhūtamidaṃ, sāriputta, samanupassasī’’ti evamādīsu khandhapañcake, ‘‘cattāro kho, bhikkhu, mahābhūtā hetū’’ti evamādīsu (ma. ni. 3.86) catubbidhe pathavīdhātvādirūpe, ‘‘yo ca kālaghaso bhūto’’ti evamādīsu (jā. 1.2.190) khīṇāsave, ‘‘sabbeva nikkhipissanti, bhūtā loke samussaya’’nti evamādīsu (dī. ni. 2.220) sabbasatte, ‘‘bhūtagāmapātabyatāyā’’ti evamādīsu (pāci. 90) rukkhādike, ‘‘bhūtaṃ bhūtato pajānātī’’ti evamādīsu (ma. ni. 1.3) cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati. Idha pana avisesato pathavīpabbatādīsu jātā sattā bhūtāti veditabbā. Tesu bhūtesu. Nidhāyāti nikkhipitvā.

Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍo, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritañca manoduccaritañca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃ kiñci ekampi. Tesampīti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo khettajo dinnako antevāsikoti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.

Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāpahānaṭṭhena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassapi hi majjhe vattamāno gihisaññojanassa chinnattā eko, evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti eko. Evaṃ adutiyaṭṭhena eko.

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107) –

Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaññeva paccekasambodhiṃ abhisambuddhoti evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.

Careti yā imā aṭṭha cariyāyo. Seyyathidaṃ – yā paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigataphalānaṃ catūsu sāmaññaphalesu paṭipatticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhasāvakānanti. Yathāha – ‘‘cariyāti aṭṭha cariyāyo yā iriyāpathacariyā’’ti (cūḷani. khaggavisāṇasuttaniddesa 121; paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā ‘‘adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya caratī’’ti (cūḷani. khaggavisāṇasuttaniddesa 121; paṭi. ma. 1.197; 3.29) evaṃ aparāpi aṭṭha cariyā vuttā. Tāhi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti khaggavisāṇo nāma khaggamigasiṅgaṃ.

Kappa -saddo panāyaṃ abhisaddahanavohārakālapaññatticchedavikappalesasamantabhāvasadisādianekattho. Tathā hissa ‘‘okappanīyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā’’ti evamādīsu (ma. ni. 1.387) abhisaddahanattho. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu (cūḷava. 250) vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu (ma. ni. 1.387) kālo. ‘‘Iccāyasmā kappo’’ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117, kappamāṇavapucchāniddesa 61) paññatti. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu (jā. 2.22.1368) chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti evamādīsu (cūḷava. 446) vikappo. ‘‘Atthi kappo nipajjitu’’nti evamādīsu (a. ni. 8.80) leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. ‘‘Satthukappena vata kira, bho, sāvakena saddhiṃ mantayamānā na jānimhā’’ti evamādīsu (ma. ni. 1.260) sadiso, paṭibhāgoti attho. Idha panassa sadiso paṭibhāgoti attho veditabbo, khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.

Adhippāyānusandhito pana evaṃ veditabbo – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattiyamānesu tappaṭipakkhabhūtāya mettāya hitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhenti, tathā aviheṭhayaṃ, aññatarampi tesaṃ imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhī’’ti ayaṃ tāva adhippāyo.

Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – ‘‘idāni, bhante, kuhiṃ gacchathā’’ti? Tato tena ‘‘pubbapaccekasambuddhā kattha vasantī’’ti āvajjetvā ñatvā ‘‘gandhamādanapabbate’’ti vutte punāhaṃsu – ‘‘amhe dāni, bhante, pajahatha, na icchathā’’ti. Atha paccekabuddho āha – ‘‘na puttamiccheyyā’’ti sabbaṃ. Tatrāyaṃ adhippāyo – ahaṃ idāni atrajādīsu yaṃ kiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ. Tasmā tumhesupi yo mayā saddhiṃ gantukāmo mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi ‘‘amhe dāni, bhante, pajahatha, na icchathā’’ti vutte so paccekasambuddho ‘‘na puttamiccheyya, kuto sahāya’’nti vatvā attano yathāvuttenaṭṭhena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi (su. ni. aṭṭha. 1.35).

Tattha tasāti vipāsakiriyā. Thāvarāti khīṇāsavā. Bhayabheravāti khuddānukhuddakā cittutrāsā. Nidhāyāti chaḍḍetvā. Nidahitvāti ṭhapetvā. Oropayitvāti adhokaritvā. Samoropayitvāti adhogataṃ vissajjetvā. Nikkhipitvāti tato apanetvā. Paṭippassambhitvāti sannisīdāpetvā.

Ālapananti ādito lapanaṃ. Sallapananti sammā lapanaṃ. Ullapananti uddhaṃ katvā lapanaṃ. Samullapananti punappunaṃ uddhaṃ katvā lapanaṃ.

Iriyāpathacariyāti iriyāpathānaṃ cariyā, pavattananti attho. Sesesupi eseva nayo. Āyatanacariyā pana āyatanesu satisampajaññānaṃ cariyā. Pattīti phalāni. Tāni hi pāpuṇīyantīti ‘‘pattī’’ti vuttāni. Sattalokassa diṭṭhadhammikasamparāyikā atthā lokatthāti ayaṃ viseso.

Idāni tāsaṃ cariyānaṃ bhūmiṃ dassento ‘‘catūsu iriyāpathesū’’tiādimāha. Satipaṭṭhānesūti ārammaṇasatipaṭṭhānesupi vuccamānesu satito anaññāni, vohāravasena pana aññāni viya katvā vuttaṃ. Ariyasaccesūti pubbabhāge lokiyasaccañāṇena visuṃ visuṃ saccapariggahavasena vuttaṃ. Ariyamaggesu sāmaññaphalesūti ca vohāravaseneva vuttaṃ. Padesatoti lokatthacariyāya ekadese. Nippadesato hi lokatthacariyaṃ buddhā eva karonti. Puna tā eva cariyāyo kārakapuggalavasena dassento ‘‘paṇidhisampannāna’’ntiādimāha. Tattha paṇidhisampannā nāma iriyāpathānaṃ santattā iriyāpathāva ṭhitiyā sampannā akampitairiyāpathā bhikkhubhāvānurūpena santena iriyāpathena sampannā.

Indriyesu guttadvārānanti cakkhādīsu chasu indriyesu attano attano visaye pavattaṃ ekekadvāravasena guttaṃ dvāraṃ etesanti guttadvārā, tesaṃ guttadvārānaṃ. Dvāranti cettha uppattidvāravasena cakkhādayo eva. Appamādavihārīnanti sīlādīsu appamādavihāravataṃ. Adhicittamanuyuttānanti vipassanāya pādakabhāvena adhicittasaṅkhātaṃ samādhiṃ anuyuttānaṃ. Buddhisampannānanti nāmarūpavavatthānaṃ ādiṃ katvā yāva gotrabhu, tāva pavattena ñāṇena sampannānaṃ. Sammā paṭipannānanti catumaggakkhaṇe. Adhigataphalānanti catuphalakkhaṇe. Tathāgatānanti tathā āgatānaṃ. Arahantānanti dūrakilesānaṃ. Sammāsambuddhānanti sammā sāmañca sabbadhammabuddhānaṃ. Imesaṃ padānaṃ attho heṭṭhā pakāsito eva.

Padesato paccekabuddhānanti paccekasambuddhānaṃ ekadesato. Sāvakānanti sāvakānampi ekadesato. Adhimuccantoti adhimokkhaṃ karonto. Saddhāya caratīti saddhāvasena pavattati. Paggaṇhantoti catusammappadhānavīriyena padahanto. Upaṭṭhapentoti satiyā ārammaṇaṃ upaṭṭhapento. Avikkhepaṃ karontoti samādhivasena vikkhepaṃ akaronto. Pajānantoti catusaccajānanapaññāya pakārena jānanto. Vijānantoti indriyasampayuttajavanapubbaṅgamena āvajjanaviññāṇena ārammaṇaṃ vijānanto. Viññāṇacariyāyāti āvajjanaviññāṇacariyāvasena. Evaṃ paṭipannassāti sahāvajjanāya indriyacariyāya paṭipannassa. Kusalā dhammā āyāpentīti samathavipassanāvasena pavattā kusalā dhammā bhusaṃ yāpenti, pavattantīti attho. Āyatanacariyāyāti kusalānaṃ dhammānaṃ bhusaṃ yatanacariyāya, pavattanacariyāyāti vuttaṃ hoti. Visesamadhigacchatīti vikkhambhanatadaṅgasamucchedapaṭippassaddhivasena visesaṃ adhigacchati.

Dassanacariyā ca sammādiṭṭhiyātiādīsu sammā passati, sammā vā tāya passanti, pasaṭṭhā sundarā vā diṭṭhīti sammādiṭṭhi, tassā sammādiṭṭhiyā nibbānapaccakkhakaraṇena dassanacariyā. Sammā saṅkappeti, sammā vā tena saṅkappenti, pasaṭṭho sundaro vā saṅkappoti sammāsaṅkappo. Tassa ārammaṇe cittassa abhiniropanacariyā. Sammā vadati, sammā vā tāya vadanti, pasaṭṭhā sundarā vā vācāti sammāvācā, micchāvācāviratiyā etaṃ nāmaṃ. Tassā catubbidhavacīsaṃvarapariggahacariyā. Sammā karoti, sammā vā tena karonti, pasaṭṭhaṃ sundaraṃ vā kammanti sammākammaṃ, sammākammameva sammākammanto, micchākammantaviratiyā etaṃ nāmaṃ. Tassa tividhakāyasaṃvarasamuṭṭhānacariyā. Sammā ājīvati, sammā vā tena ājīvanti, pasaṭṭho sundaro vā ājīvoti sammāājīvo, micchāājīvaviratiyā etaṃ nāmaṃ. Tassa vodānacariyā parisuddhacariyā. Sammā vāyamati, sammā vā tena vāyamanti, pasaṭṭho sundaro vā vāyāmoti sammāvāyāmo, tassa paggahacariyā. Sammā sarati, sammā vā tāya saranti, pasaṭṭhā sundarā vā satīti sammāsati, tassā upaṭṭhānacariyā. Sammā samādhiyati, sammā vā tena samādhiyanti, pasaṭṭho sundaro vā samādhīti sammāsamādhi, tassa avikkhepacariyā.

Takkappoti tena kappo, evarūpoti attho. Tassadisoti tena sadiso, ‘‘tassadiko’’ti vā pāṭho. Tappaṭibhāgoti tena paṭibhāgo tappaṭibhāgo, edisoti attho. Sādurasaṃ atikkantaṃ loṇaṃ atiloṇaṃ. Loṇakappoti loṇasadisoti vuccati. Atitittakanti atikkantatittakaṃ, pucimandādikappo tittakasadisoti vuccati. Atimadhuranti khīrapāyāsādikaṃ. Himakappoti himodakasadiso. Satthukappoti satthunā buddhena sadiso. Evamevāti opammasampaṭipādanaṃ.

Tatrāyaṃ etassa paccekabuddhassa saṅkhepena vipassanāācikkhanavidhiṃ dassetvā gamissāma. Tattha nāmarūpapariggahaṃ kātukāmo paccekabodhisatto rūpārūpaaṭṭhasamāpattīsu yaṃ kiñci jhānaṃ samāpajjitvā vuṭṭhāya vitakkādīni jhānaṅgāni ca taṃsampayutte ca phassādayo dhamme lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena paricchinditvā ‘‘sabbampetaṃ ārammaṇābhimukhaṃ namanato namanaṭṭhena nāma’’nti vavatthapeti. Tato tassa paccayaṃ pariyesanto ‘‘hadayavatthuṃ nissāya pavattatī’’ti passati. Puna vatthussa paccayabhūtāni ca upādārūpāni ca passitvā ‘‘idaṃ sabbaṃ ruppanato rūpa’’nti pariggaṇhāti. Puna tadubhayaṃ ‘‘namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpa’’nti evaṃ saṅkhepato nāmarūpaṃ vavatthapeti. Samathayānikavasenetaṃ vuttaṃ. Vipassanāyāniko pana catudhātuvavatthānamukhena bhūtupādāyarūpāni paricchinditvā ‘‘sabbampetaṃ ruppanato rūpa’’nti passati. Tato evaṃ paricchinnarūpassa cakkhādīni nissāya pavattamānā arūpadhammā āpāthamāgacchanti. Tato sabbepi te arūpadhamme namanalakkhaṇena ekato katvā ‘‘idaṃ nāma’’nti passati, so ‘‘idaṃ nāmaṃ, idaṃ rūpa’’nti dvedhā vavatthapeti. Evaṃ vavatthapetvā ‘‘nāmarūpato uddhaṃ añño satto vā puggalo vā devo vā brahmā vā natthī’’ti passati.

Yathā hi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti ‘‘satto’’ti sammuti. (saṃ. ni. 1.171; mi. pa. 2.1.1; kathā. 233);

Evameva pañcasu upādānakkhandhesu santesu ‘‘satto puggalo’’ti vohāramattaṃ hotīti evamādinā nayena nāmarūpānaṃ yāthāvadassanasaṅkhātena diṭṭhivisuddhibhūtena ñāṇena nāmarūpaṃ pariggahetvā puna tassa paccayampi pariggaṇhanto vuttanayena nāmarūpaṃ pariggahetvā ‘‘ko nu kho imassa hetū’’ti pariyesanto ahetuvādavisamahetuvādesu dosaṃ disvā rogaṃ disvā tassa nidānaṃ samuṭṭhānampi pariyesanto vejjo viya tassa hetuñca paccayañca pariyesanto avijjā taṇhā upādānaṃ kammanti ime cattāro dhamme nāmarūpassa uppādapaccayattā ‘‘hetū’’ti. Āhāraṃ upatthambhanapaccayattā ‘‘paccayo’’ti ca passati. Imassa hi kāyassa avijjādayo tayo dhammā mātā viya dārakassa upanissayā honti, kammaṃ pitā viya puttassa janakaṃ, āhāro dhāti viya dārakassa sandhārakoti. Evaṃ rūpakāyassa paccayapariggahaṃ katvā puna ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādinā (saṃ. ni. 4.60; kathā. 465) nayena nāmakāyassapi paccayaṃ pariggaṇhāti, evaṃ pariggaṇhanto ‘‘atītānāgatāpi dhammā evameva vattantī’’ti sanniṭṭhānaṃ karoti.

Tassa yā sā pubbantaṃ ārabbha ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho, kathaṃ nu kho, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhāna’’nti pañcavidhā vicikicchā vuttā.

Yāpi aparantaṃ ārabbha ‘‘bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20) pañcavidhā vicikicchā vuttā.

Yāpi etarahi vā pana paccuppannaṃ addhānaṃ ārabbha kathaṃkathī hoti ‘‘ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti (ma. ni. 1.18; saṃ. ni. 2.20) chabbidhā vicikicchā vuttā, sā sabbāpi pahiyyati. Evaṃ paccayapariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvā ṭhitaṃ ñāṇaṃ ‘‘kaṅkhāvitaraṇavisuddhī’’tipi ‘‘dhammaṭṭhitiñāṇa’’ntipi ‘‘yathābhūtañāṇa’’ntipi ‘‘sammādassana’’ntipi vuccati.

Ettha pana tisso hi lokiyapariññā ñātapariññā tīraṇapariññā pahānapariññāti. Tattha ‘‘ruppanalakkhaṇaṃ rūpaṃ, vedayitalakkhaṇā vedanā’’ti evaṃ tesaṃ tesaṃ dhammānaṃ paccattalakkhaṇasallakkhaṇavasena pavattā paññā ñātapariññā nāma. ‘‘Rūpaṃ aniccaṃ, vedanā aniccā’’tiādinā pana nayena tesaṃyeva dhammānaṃ sāmaññalakkhaṇaṃ āropetvā pavattā lakkhaṇārammaṇikavipassanāpaññā tīraṇapariññā nāma. Tesu eva pana dhammesu niccasaññādipajahanavasena pavattā lakkhaṇārammaṇikavipassanāva paññā pahānapariññā nāma.

Tattha saṅkhāraparicchedato paṭṭhāya yāva paccayapariggahā ñātapariññāya bhūmi. Etasmiñhi antare dhammānaṃ paccattalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Kalāpasammasanato paṭṭhāya yāva udayabbayānupassanā tīraṇapariññāya bhūmi. Etasmiñhi antare sāmaññalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Bhaṅgānupassanato paṭṭhāya upari pahānapariññāya bhūmi. Tato ca paṭṭhāya hi aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ, anattato anupassanto attasaññaṃ, nibbindanto nandiṃ, virajjanto rāgaṃ, nirodhento samudayaṃ, paṭinissajjanto ādānaṃ pajahatīti evaṃ niccasaññādipahānasādhikānaṃ sattannaṃ anupassanānaṃ ādhipaccaṃ. Iti imāsu tīsu pariññāsu saṅkhāraparicchedassa ceva paccayapariggahassa ca sādhitattā iminā yoginā ñātapariññāva adhigatā.

Puna ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ hutvā abhāvato aniccaṃ, udayabbayapaṭipīḷitattā dukkhaṃ, avasavattittā anattā. Yā kāci vedanā… saññā… ye keci saṅkhārā … yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ hutvā abhāvato aniccaṃ, udayabbayapaṭipīḷitattā dukkhaṃ, avasavattittā anattā’’ti evamādinā (saṃ. ni. 3.48; paṭi. ma. 1.48) nayena kalāpasammasanaṃ karoti. Idaṃ sandhāya vuttaṃ ‘‘tilakkhaṇaṃ āropetvā’’ti.

Evaṃ saṅkhāre aniccadukkhānattavasena kalāpasammasanaṃ katvā puna saṅkhārānaṃ udayabbayameva passati. Kathaṃ? ‘‘Avijjāsamudayā rūpasamudayo, taṇhākammaāhārasamudayā rūpasamudayo’’ti (paṭi. ma. 1.50). Evaṃ rūpakkhandhassa paccayāyattatādassanena rūpakkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati. Evaṃ pañcahākārehi rūpakkhandhassa udayaṃ passati. ‘‘Avijjānirodhā rūpanirodho, taṇhākammaāhāranirodhā rūpanirodho’’ti (paṭi. ma. 1.50) paccayanirodhadassanena rūpakkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passatīti evaṃ pañcahākārehi rūpakkhandhassa vayaṃ passati.

Tathā ‘‘avijjāsamudayā vedanāsamudayo, taṇhākammaphassasamudayā vedanāsamudayo’’ti (paṭi. ma. 1.50) paccayāyattatādassanena vedanākkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. ‘‘Avijjānirodhā vedanānirodho, taṇhākammaphassanirodhā vedanānirodho’’ti (paṭi. ma. 1.50) paccayanirodhadassanena vedanākkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati. Evaṃ saññākkhandhādīsupi.

Ayaṃ pana viseso – viññāṇakkhandhassa phassaṭṭhāne ‘‘nāmarūpasamudayā, nāmarūpanirodhā’’ti yojetabbaṃ. Evaṃ ekekasmiṃ khandhe paccayasamudayavasena ca nibbattilakkhaṇavasena ca paccayanirodhavasena ca vipariṇāmalakkhaṇavasena ca udayabbayadassanena ca dasa dasa katvā paññāsa lakkhaṇāni vuttāni. Tesaṃ vasena ‘‘evampi rūpassa udayo, evampi rūpassa vayo’’ti paccayato ceva khaṇato ca vitthārena manasikāraṃ karoti.

Tassevaṃ karoto ‘‘iti kira ime dhammā ahutvā sambhonti, hutvā paṭiventī’’ti ñāṇaṃ visadaṃ hoti. ‘‘Evaṃ kira ime dhammā anuppannā uppajjanti, uppannā nirujjhantī’’ti niccanavā hutvā saṅkhārā upaṭṭhahanti. Na kevalañca niccanavā, sūriyuggamane ussāvabindu viya udakabubbuḷo viya udake daṇḍarāji viya āragge sāsapo viya vijjuppādo viya ca parittaṭṭhāyino, māyāmarīcisupinālātacakkagandhabbanagarapheṇakadaliādayo viya asārā nissārā viya hutvā upaṭṭhahanti. Ettāvatā ca pana anena ‘‘vayadhammameva uppajjati, uppannañca vayaṃ upetī’’ti iminā ākārena sammasanapaññāya lakkhaṇāni paṭivijjhitvā ṭhitaṃ udayabbayānupassanaṃ nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhigataṃ hoti. Yassādhigamā ‘‘āraddhavipassako’’ti saṅkhaṃ gacchati.

Athassa āraddhavipassakassa kulaputtassa obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikantīti dasa vipassanupakkilesā uppajjanti. Ettha obhāso nāma vipassanakkhaṇe ñāṇassa balavattā lohitaṃ sannisīdati, tena ca cittobhāso nibbattati. Taṃ disvā akusalo yogī ‘‘maggo me patto’’ti tameva obhāsaṃ assādeti. Ñāṇampi vipassanāñāṇameva. Taṃ saṅkhāre sammasantassa suddhaṃ pasannaṃ hutvā pavattati. Taṃ disvā pubbe viya ‘‘maggo’’ti assādeti. Pītipi vipassanāpīti eva. Tassa hi tasmiṃ khaṇe pañcavidhā pīti uppajjati. Passaddhīti vipassanāpassaddhi. Tasmiṃ samaye neva kāyacittānaṃ daratho, na gāravaṃ, na kakkhaḷatā, na akammaññatā, na gelaññatā, na vaṅkatā hoti. Sukhampi vipassanāsukhameva. Tassa kira tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ atipaṇītaṃ sukhaṃ uppajjati.

Adhimokkho nāma vipassanakkhaṇe pavattā saddhā. Tasmiñhi khaṇe cittacetasikānaṃ ativiya pasādabhūtā balavatī saddhā uppajjati. Paggaho nāma vipassanāsampayuttaṃ vīriyaṃ. Tasmiñhi khaṇe asithilaṃ anaccāraddhaṃ supaggahitaṃ vīriyaṃ uppajjati. Upaṭṭhānanti vipassanāsampayuttā sati. Tasmiñhi khaṇe supaṭṭhitā sati uppajjati. Upekkhā duvidhā vipassanāvajjanavasena. Tasmiñhi khaṇe sabbasaṅkhāragahaṇe majjhattabhūtaṃ vipassanupekkhāsaṅkhātaṃ ñāṇaṃ balavantaṃ hutvā uppajjati manodvārāvajjanupekkhā ca. Sā ca taṃ taṃ ṭhānaṃ āvajjantassa sūrā tikhiṇā hutvā vahati. Nikantīti vipassanānikanti. Obhāsādīsu hi ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati. Ettha obhāsādayo kilesavatthutāya ‘‘upakkilesā’’ti vuttā na akusalattā. Nikanti pana upakkileso ceva kilesavatthu ca.

Paṇḍito pana bhikkhu obhāsādīsu uppannesu vikkhepaṃ agacchanto ‘‘obhāsādayo dhammā na maggo, upakkilesavimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggo’’ti maggañca amaggañca vavatthapeti. Tassevaṃ ‘‘ayaṃ maggo, ayaṃ na maggo’’ti ñatvā ṭhitaṃ ñāṇaṃ maggāmaggañāṇadassanavisuddhīti vuccati. Ito paṭṭhāya aṭṭhannaṃ vipassanāñāṇānaṃ vasena sikhāpattavipassanāñāṇaṃ navamañca saccānulomikaṃ ñāṇanti ayaṃ paṭipadāñāṇadassanavisuddhi nāma hoti. Udayabbayānupassanāñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānañāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇanti imāni aṭṭha ñāṇāni nāma. Navamaṃ saccānulomikaṃ ñāṇanti anulomassetaṃ nāmaṃ.

Tasmā taṃ sampādetukāmena upakkilesavimuttaṃ udayabbayañāṇaṃ ādiṃkatvā etesu ñāṇesu yogo karaṇīyo. Udayabbayaṃ passantassa hi aniccalakkhaṇaṃ yathābhūtaṃ upaṭṭhāti, udayabbayapaṭipīḷanaṃ passato dukkhalakkhaṇañca, ‘‘dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti cā’’ti (saṃ. ni. 1.171; kathā. 233) passato anattalakkhaṇañca.

Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? Uppādavayaññathattabhāvā, hutvā abhāvato vā. Aññathattaṃ nāma jarā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto vā ākāravikāro. ‘‘Yadaniccaṃ, taṃ dukkha’’nti vacanato tadeva khandhapañcakaṃ dukkhaṃ. Kasmā? Abhiṇhaṃ paṭipīḷanato. Abhiṇhaṃ paṭipīḷanākāro dukkhalakkhaṇaṃ. ‘‘Yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15-16) vacanato tadeva khandhapañcakaṃ anattā. Kasmā? Avasavattanato. Avasavattanākāro anattalakkhaṇaṃ. Imāni tīṇipi lakkhaṇāni udayabbayaṃ passantasseva ārammaṇāni honti.

Punapi so rūpārūpadhamme ‘‘evaṃ aniccā’’tiādinā vipassati, tassa saṅkhārā lahuṃ lahuṃ āpāthaṃ āgacchanti, tato uppādaṃ vā ṭhitiṃ vā pavattaṃ vā nimittaṃ vā ārammaṇaṃ akatvā tesaṃ khayavayanirodhe eva sati santiṭṭhati, idaṃ bhaṅgañāṇaṃ nāma. Imassa uppādato paṭṭhāya ayaṃ yogī ‘‘yathā ime saṅkhārā bhijjanti nirujjhanti, evaṃ atītepi saṅkhāragataṃ bhijji, anāgatepi bhijjissatī’’ti nirodhameva passanto tiṭṭhati. Tassa bhaṅgānupassanāñāṇaṃ āsevantassa bahulīkarontassa sabbabhavayoni gatiṭṭhiti sattāvāsesu pabhedakā saṅkhārā jalitaaṅgārakāsuādayo viya mahābhayaṃ hutvā upaṭṭhahanti. Etaṃ bhayatupaṭṭhānañāṇaṃ nāma.

Tassa taṃ bhayatupaṭṭhānañāṇaṃ āsevantassa sabbe bhavādayo ādittaaṅgāraṃ viya samussitakhaggo viya paccatthiko appaṭisaraṇā sādīnavā hutvā upaṭṭhahanti. Idaṃ ādīnavānupassanāñāṇaṃ nāma. Tassa evaṃ saṅkhāre ādīnavato passantassa bhavādīsupi saṅkhārānaṃ ādīnavattā saṅkhāresu ukkaṇṭhanā anabhirati uppajjati, idaṃ nibbidānupassanāñāṇaṃ nāma.

Sabbasaṅkhāresu nibbindantassa ukkaṇṭhantassa tasmā saṅkhāragatā muñcitukāmatā nissaritukāmatā hoti. Idaṃ muñcitukamyatāñāṇaṃ nāma. Puna tasmā saṅkhāragatā muñcituṃ pana te eva saṅkhāre paṭisaṅkhānupassanāñāṇena tilakkhaṇaṃ āropetvā tīraṇaṃ paṭisaṅkhānupassanāñāṇaṃ nāma.

So evaṃ tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto tesu anattalakkhaṇassa sudiṭṭhattā ‘‘attā’’ti vā ‘‘attaniya’’nti vā agaṇhanto saṅkhāresu bhayañca nandiñca pahāya saṅkhāresu udāsīno hoti majjhatto, ‘‘aha’’nti vā ‘‘mama’’nti vā na gaṇhāti, tīsu bhavesu upekkhako, idaṃ saṅkhārupekkhāñāṇaṃ nāma.

Taṃ panesa ce santipadaṃ nibbānaṃ santato passati, sabbasaṅkhārapavattaṃ vissajjetvā nibbānaninnaṃ pakkhandaṃ hoti. No ce nibbānaṃ santato passati, punappunaṃ ‘‘anicca’’nti vā ‘‘dukkha’’nti vā ‘‘anattā’’ti vā tividhānupassanāvasena saṅkhārārammaṇameva hutvā pavattati. Evaṃ tiṭṭhamānañca etaṃ tividhavimokkhamukhabhāvaṃ āpajjitvā tiṭṭhati. Tisso hi anupassanā ‘‘tīṇi vimokkhamukhānī’’ti vuccanti. Evaṃ aniccato manasikaronto adhimokkhabahulo animittaṃ vimokkhaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo appaṇihitaṃ vimokkhaṃ paṭilabhati, anattato manasikaronto vedabahulo suññataṃ vimokkhaṃ paṭilabhati.

Ettha ca animitto vimokkhoti animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo. So hi animittāya dhātuyā uppannattā animitto, kilesehi ca vimuttattā vimokkho. Eteneva nayena appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇihito, suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto suññatoti veditabbo.

Evaṃ adhigatasaṅkhārupekkhassa kulaputtassa vipassanā sikhāppattā hoti. Vuṭṭhānagāminivipassanāti etadeva. Assa taṃ saṅkhārupekkhāñāṇaṃ āsevantassa tikkhatarā saṅkhārupekkhā uppajjati. Tassa ‘‘idāni maggo uppajjissatī’’ti saṅkhāre ‘‘aniccā’’ti vā ‘‘dukkhā’’ti vā ‘‘anattā’’ti vā sammasitvā bhavaṅgaṃ otarati, bhavaṅgānantaraṃ saṅkhārupekkhāya kathitanayeneva aniccādiākārena manasikaritvā uppajjati manodvārāvajjanaṃ, tatheva manasikaroto paṭhamaṃ javanacittaṃ uppajjati. Yaṃ parikammanti vuccati, tadanantaraṃ tadeva dutiyajavanacittaṃ uppajjati. Yaṃ upacāranti vuccati, tadanantarampi tadeva uppajjati tatiyaṃ javanacittaṃ. Yaṃ anulomanti vuccati, idaṃ tesaṃ pāṭiekkaṃ nāma.

Avisesena pana tividhampetaṃ ‘‘āsevana’’ntipi ‘‘parikamma’’ntipi ‘‘upacāra’’ntipi ‘‘anuloma’’ntipi vuccati. Idaṃ pana anulomañāṇaṃ saṅkhārārammaṇāya vuṭṭhānagāminiyā vipassanāya pariyosānaṃ hoti, nippariyāyena pana gotrabhuñāṇameva vipassanāya pariyosānanti vuccati. Tato paraṃ nibbānaṃ ārammaṇaṃ kurumānaṃ puthujjanagottaṃ atikkamamānaṃ ariyagottaṃ okkamamānaṃ nibbānārammaṇe paṭhamasamannāhārabhūtaṃ apunarāvaṭṭakaṃ gotrabhuñāṇaṃ uppajjati. Idaṃ pana ñāṇaṃ paṭipadāñāṇadassanavisuddhiñca ñāṇadassanavisuddhiñca na bhajati. Antarā abbohārikameva hoti. Vipassanāsote patitattā ‘‘paṭipadāñāṇadassanavisuddhī’’ti vā ‘‘vipassanā’’ti vā saṅkhaṃ gacchati. Nibbānaṃ ārammaṇaṃ katvā gotrabhuñāṇe niruddhe tena dinnasaññāya nibbānaṃ ārammaṇaṃ katvā diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojananti tīṇi saṃyojanāni viddhaṃsento sotāpattimaggo uppajjati, tadanantaraṃ tasseva vipākabhūtāni dve tīṇi vā phalacittāni uppajjanti anantaravipākattā lokuttarakusalānaṃ, phalapariyosāne panassa uppannabhavaṅgaṃ vicchinditvā paccavekkhaṇatthāya manodvārāvajjanaṃ uppajjati. So hi ‘‘iminā vatāhaṃ maggena āgato’’ti maggaṃ paccavekkhati. Tato ‘‘me ayaṃ ānisaṃso laddho’’ti phalaṃ paccavekkhati. Tato ‘‘ime nāma kilesā pahīnā’’ti pahīnakilese paccavekkhati. Tato ‘‘ime nāma kilesā avasiṭṭhā’’ti uparimaggattayavajjhakilese paccavekkhati. Avasāne ca ‘‘ayaṃ dhammo mayā paṭividdho’’ti amataṃ nibbānaṃ paccavekkhati. Iti sotāpannassa ariyasāvakassa pañca paccavekkhaṇāni honti. Tathā sakadāgāmianāgāmiphalāvasāne. Arahattaphalāvasāne avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthi. Evaṃ sabbānipi ekūnavīsatipaccavekkhaṇāni honti.

Evaṃ paccavekkhitvā so yogāvacaro tasmiṃyeva āsane nisinno vuttanayena vipassitvā kāmarāgabyāpādānaṃ tanubhāvaṃ karonto dutiyamaggaṃ pāpuṇāti, tadanantaraṃ vuttanayeneva phalañca. Tato vuttanayena vipassitvā kāmarāgabyāpādānaṃ anavasesappahānaṃ karonto tatiyamaggaṃ pāpuṇāti, vuttanayena phalañca. Tato tasmiṃyevāsane vuttanayena vipassitvā rūparāgārūparāgamānuddhaccāvijjānaṃ anavasesappahānaṃ karonto catutthamaggaṃ pāpuṇāti, vuttanayena phalañca. Ettāvatā cesa hoti arahā mahākhīṇāsavo paccekabuddho. Iti imesu catūsu maggesu ñāṇaṃ ñāṇadassanavisuddhi nāma.

Ettāvatā ‘‘sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesa’’nti etena pātimokkhasaṃvarādisīlassa vuttattā sīlavisuddhi. ‘‘Na puttamiccheyya kuto sahāya’’nti etena paṭighānunayavivajjanavasena mettādīnaṃ vuttattā cittavisuddhi. ‘‘Eko care khaggavisāṇakappo’’ti iminā pana nāmarūpapariggahādīnaṃ vuttattā diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhīti satta visuddhiyo vuttā honti. Ayamettha mukhamattanidassanaṃ, vitthāraṃ pana icchantena visuddhimaggaṃ (visuddhi. 2.662, 678, 692, 737, 806 ādayo) oloketvā gahetabbaṃ. Ettāvatā ceso paccekabuddho –

‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo’’ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128) –

Pasaṃsiyādibhāvaṃ āpajjitvā gandhamādanapabbataṃ upasobhayamāno vihāsinti evaṃ sabbattha.

Paṭhamagāthāniddesavaṇṇanā.

122. Dutiye saṃsaggajātassāti jātasaṃsaggassa. Tattha dassanasavanakāyasamullapanasambhogavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpīgāme piṇḍāya carantaṃ kalyāṇavihāravāsiṃ daharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā kālakatā kuṭumbiyadhītā tassā nivāsanacoḷakkhaṇḍaṃ disvā ‘‘evarūpāya vatthadhāriniyā nāma saddhiṃ saṃvāsaṃ nālattha’’nti hadayaṃ phāletvā kālakato so eva ca daharo nidassanaṃ.

Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsīkammāradhītāya pañcahi kumārīhi saddhiṃ padumassaraṃ gantvā nhāyitvā mālaṃ sīse āropetvā uccāsaddena gāyantiyā ākāsena gacchanto saddaṃ sutvā kāmarāgena jhānā parihāyitvā anayabyasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.

Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammagāyanadaharabhikkhu cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati, tattha mahājane āgate rājāpi agamāsi saddhiṃ antepurena. Tato rājadhītāya tassa rūpañca saddañca āgamma balavarāgo uppanno tassa ca daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi, te aññamaññaṃ parāmasitvā āliṅgisu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālakateyeva addasaṃsūti.

Aññamaññaṃ ālapanasamullapane uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhubhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi ca etesu maricavaṭṭivihāre bhikkhu ca bhikkhunī ca nidassanaṃ. Maricavaṭṭimahāvihāramahe kira duṭṭhagāmaṇi abhayamahārājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa sattavassikasaṅghanavakasāmaṇerassa dantavalayaṃ datvā samullāpaṃ akāsi, te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullāpena pubbasaññaṃ paṭilabhitvā tāvadeva jātasinehā sikkhāpadāni vītikkamitvā pārājikā ahesunti.

Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavanti snehā, purimarāgapaccayā balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahotīti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikasokaparidevādinānappakārakaṃ dukkhamidaṃ pahoti nibbattati bhavati jāyati. Apare pana ‘‘ārammaṇe cittavosaggo saṃsaggo’’ti bhaṇanti. Tato sneho snehadukkhanti.

Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – ‘‘svāhaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tassa dukkhassa mūlaṃ khananto paccekasambodhiṃ adhigato’’ti. Evaṃ vutte te amaccā āhaṃsu – ‘‘amhehi dāni, bhante, kiṃ kattabba’’nti? Tato so āha – ‘‘tumhe vā aññe vā yo imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappoti. Ettha ca yaṃ taṃ ‘‘snehanvayaṃ dukkhamidaṃ pahotī’’ti vuttaṃ, tadeva sandhāya ‘‘ādīnavaṃ snehajaṃ pekkhamāno’’ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti, evaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahaṃ adhigatoti evampi abhisambandhitvā catutthapādo pubbe vuttanayeneva udānavasena vuttoti veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti (su. ni. aṭṭha. 1.36).

Niddese anuppādetīti rūpasmiṃ anubyañjanaṃ disvā allīyati. Anubandhatīti rūpasmiṃ snehavasena bandhati. Bhavantīti honti. Jāyantīti uppajjanti. Nibbattantīti vattanti. Pātubhavantīti pākaṭā honti. Sambhavanti sañjāyanti abhinibbattantīti tīṇi upasaggena vaḍḍhitāni. Ito paraṃ aṭṭhakavagge (mahāni. 1 ādayo) vuttanayeneva veditabbaṃ.

Dutiyagāthāniddesavaṇṇanā.

123. Tatiye mettāyanavasena mittā. Suhadabhāvena suhajjā. Keci hi ekantahitakāmatāya mittāva honti, na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca. Te duvidhā honti agāriyā ca anagāriyā ca. Tattha agāriyā tividhā honti upakārā samānasukhadukkhā anukampakāti. Anagāriyā visesena atthakkhāyino. Evaṃ te catūhi catūhi aṅgehi samannāgatā honti.

Yathāha –

‘‘Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti (dī. ni. 3.261).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti (dī. ni. 3.262).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati (dī. ni. 3.264).

Tathā

‘‘Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī’’ti (dī. ni. 3.263).

Tesu idha agāriyā adhippetā, atthato pana sabbepi yujjanti. Te mitte suhajje. Anukampamānoti anudayamāno, tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo.

Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti ‘‘ahaṃ imaṃ vinā na jīvāmi, eso me gati, eso me parāyaṇa’’nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. ‘‘Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, ahaṃ tesaṃ parāyaṇa’’nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto.

Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāya bhaṇati. Santhaveti tividho santhavo taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatappabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhippabhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. So idha adhippeto. Tena hissa samāpatti parihīnā. Tenāha – ‘‘etaṃ bhayaṃ santhave pekkhamāno’’ti. Sesaṃ pubbasadisamevāti veditabbaṃ. Niddese vattabbaṃ natthi (su. ni. aṭṭha. 1.37; apa. aṭṭha. 1.1.93-94).

Tatiyagāthāniddesavaṇṇanā.

124. Catutthe vaṃsoti veḷu. Visāloti vitthiṇṇo. Va-kāro avadhāraṇattho, evakāro vā ayaṃ. Sandhivasenettha e-kāro naṭṭho. Tassa parapadena sambandho, taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sneho. Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu ca dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā diṭṭhādīsu vā lābhādīsu vā kāmabhavādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekasambodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbaṃ. Imāyapi niddese atirekaṃ natthi (su. ni. aṭṭha. 1.38).

Catutthagāthāniddesavaṇṇanā.

125. Pañcame migoti sabbesaṃ āraññikacatuppadānaṃ eva etaṃ adhivacanaṃ. Idha pana pasadamigo adhippeto. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idha pana uyyānaṃ adhippetaṃ, tasmā ‘‘uyyānamhī’’ti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīsu yena kenaci abaddho. Etena vissaṭṭhacariyaṃ dīpeti. Yenicchakaṃ gacchati gocarāyāti yena disābhāgena gantuṃ icchati, tena gocaratthaṃ gacchati. Tasmā tattha yattakaṃ icchati gantuṃ, tattakaṃ gacchati. Yaṃ icchati khādituṃ, taṃ khādatīti dīpeti. Viññū naroti paṇḍitapuriso. Seritanti sacchandavuttitaṃ aparāyattabhāvaṃ. Pekkhamānoti paññācakkhunā olokayamāno. Atha vā dhammaseritaṃ puggalaseritañca. Lokuttaradhammā hi kilesavasaṃ agamanato serino tehi samannāgatā puggalā ca, tesaṃ bhāvaniddeso seritaṃ pekkhamānoti. Kiṃ vuttaṃ hoti? Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya. Kadā nu kho ahampi taṇhābandhanaṃ chinditvā evaṃ gaccheyyanti iti me tumhehi ito cito ca parivāretvā ṭhitehi baddhassa yenicchakaṃ gantuṃ alabhantassa tasmiṃ yenicchakagamanābhāve ādīnavaṃ yenicchakagamane ānisaṃsaṃ disvā anukkamena samathavipassanāpāripūriṃ agamiṃ. Tato paccekabodhiṃ adhigatomhi. Tasmā aññopi viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.39 ādayo).

Pañcamagāthāniddesavaṇṇanā.

126. Chaṭṭhe ayaṃ piṇḍattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca mahāupaṭṭhānasaṅkhāte ṭhāne ca uyyānagamanasaṅkhāte gamane ca janapadacārikasaṅkhātāya cārikāya ca ‘‘idaṃ me suṇa, idaṃ me dehī’’tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhijjhitā apatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena bhabbapuggalavaseneva ca seritaṃ pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekasambodhiṃ adhigatoti. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.39-42).

Chaṭṭhagāthāniddesavaṇṇanā.

127. Sattame khiḍḍāti kīḷanā. Sā duvidhā hoti kāyikā ca vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi rathehipi dhanūhipi tharūhipīti evamādi. Vācasikā nāma gītaṃ silokabhaṇanaṃ mukhabherikanti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva. Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā (su. ni. aṭṭha. 1.41).

Sattamagāthāniddesavaṇṇanā.

128. Aṭṭhame cātuddisoti catūsu disāsu yathāsukhavihārī, ‘‘ekaṃ disaṃ pharitvā viharatī’’tiādinā (dī. ni. 1.556; 3.308; a. ni. 4.125; vibha. 643; cūḷani. khaggavisāṇasuttaniddesa 128) vā nayena brahmavihārabhāvanāpharitā catasso disā assa santītipi cātuddiso. Tāsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho. Santussamānoti dvādasavidhassa santosassa vasena santussako. Itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi ca dhammehi sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananakarabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti etaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekasambodhiṃ adhigatomhīti.

Atha vā te samaṇā viya santussamāno itarītarena vuttanayeneva cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayamāno cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.42).

Niddese mettāti atthato tāva mijjatīti mettā, sinehatīti attho. Mitte vā bhavā, mittassa vā esā pavattītipi mettā. Mettāsahagatenāti mettāya samannāgatena. Cetasāti cittena. Ekaṃ disanti ekissā disāya paṭhamapariggahitaṃ sattaṃ upādāya ekaṃ disaṃ pariyāpannasattapharaṇavasena vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ katvā. Viharatīti brahmavihārādhiṭṭhitaṃ iriyāpathavihāraṃ pavatteti. Tathā dutiyanti yathā puratthimādīsu disāsu yaṃ kiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthañcāti attho.

Iti uddhanti eteneva ca nayena uparimaṃ disanti vuttaṃ hoti. Adho tiriyanti adhodisampi tiriyaṃ disampi evameva. Tattha ca adhoti heṭṭhā. Tiriyanti anudisā. Evaṃ sabbadisāsu assamaṇḍale assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti. Ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimaukkaṭṭhamittasapattamajjhattānippabhedesu attatāya, ‘‘ayaṃ parasatto’’ti vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti.

Atha sabbattatāyāti sabbena cittabhāvena, īsakampi bahi avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ. Vipulenāti evamādipariyāyadassanato panettha puna ‘‘mettāsahagatenā’’ti vuttaṃ. Yasmā vā ettha odhiso pharaṇe viya puna tathā-saddo iti-saddo vā na vutto, tasmā puna ‘‘mettāsahagatena cetasā’’ti vuttaṃ. Nigamanavasena vā etaṃ vuttaṃ. Vipulenāti ettha ca pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ. Paguṇavasena appamāṇasattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena averaṃ. Domanassappahānena abyāpajjaṃ. Niddukkhanti vuttaṃ hoti (visuddhi. 1.254). Karuṇā heṭṭhā vuttatthāyeva. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā sāti muditā. ‘‘Averā hontū’’tiādibyāpādappahānena majjhattabhāvūpagamanena ca upekkhatīti upekkhā.

Lakkhaṇādito panettha hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Dukkhāpanayanākārappavattilakkhaṇā karuṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Vihiṃsūpasamo tassā sampatti, sokasambhavo vipatti. Pamodalakkhaṇā muditā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Arativūpasamo tassā sampatti, pahānasambhavo vipatti. Sattesu majjhattākārappavattilakkhaṇā upekkhā, sattesu samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, ‘‘kammassakā sattā, te kassa ruciyā sukhitā vā bhavissanti, dukkhato vā muccissanti, pattasampattito vā na parihāyissantī’’ti evaṃ pavattakammassakatādassanapadaṭṭhānā. Paṭighānunayavūpasamo tassā sampatti, gehassitāya aññāṇupekkhāya sambhavo vipatti.

Tattha santuṭṭho hotīti paccayasantosavasena santuṭṭho hoti. Itarītarena cīvarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci cīvarena, atha kho yathāladdhānaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā – yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Iti ime tayo santose sandhāya ‘‘santuṭṭho hoti itarītarena cīvarena. Yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī’’ti vuttaṃ.

Ettha ca cīvaraṃ jānitabbaṃ, cīvarakhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ, cīvarasantoso jānitabbo, cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ jānitabbanti khomādīni cha cīvarāni dukūlādīni cha anulomacīvarānipi jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīraṃ vākacīraṃ phalakacīraṃ kesakambalaṃ vāḷakambalaṃ potthako cammaṃ ulūkapakkhaṃ rukkhadussaṃ latādussaṃ erakadussaṃ kadalidussaṃ veḷudussanti evamādīni pana akappiyacīvarāni.

Cīvarakhettanti ‘‘saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā’’ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ vasena aṭṭha khettāni jānitabbāni.

Paṃsukūlanti sosānikaṃ pāpaṇikaṃ rathiyaṃ saṅkārakūṭaṃ sotthiyaṃ sinānaṃ titthaṃ gatapaccāgataṃ aggiḍaḍḍhaṃ gokhāyitaṃ upacikākhāyitaṃ undūrakhāyitaṃ antacchinnaṃ dasacchinnaṃ dhajāhaṭaṃ thūpaṃ samaṇacīvaraṃ sāmuddiyaṃ ābhisekiyaṃ panthikaṃ vātāhaṭaṃ iddhimayaṃ devadattiyanti tevīsati paṃsukūlāni veditabbāni. Ettha ca sotthiyanti gabbhamalaharaṇaṃ. Gatapaccāgatanti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ. Dhajāhaṭanti dhajaṃ ussāpetvā tato ānītaṃ. Thūpanti vammike pūjitacīvaraṃ. Sāmuddiyanti samuddavīcīhi thalaṃ pāpitaṃ. Panthikanti panthaṃ gacchantehi corabhayena pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayanti ehibhikkhucīvaraṃ. Sesaṃ pākaṭameva.

Cīvarasantosoti vīsati cīvarasantosā – cīvare vitakkasantoso gamanasantoso pariyesanasantoso paṭilābhasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso udakasantoso dhovanasantoso karaṇasantoso parimāṇasantoso suttasantoso sibbanasantoso rajanasantoso kappasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti. Tattha sādakabhikkhuno temāsaṃ nibaddhavāsaṃ vasitvā ekamāsamattaṃ vitakkituṃ vaṭṭati. So hi pavāretvā cīvaramāse cīvaraṃ karoti. Paṃsukūliko addhamāseneva karoti. Idaṃ māsaddhamāsamattaṃ vitakkanaṃ vitakkasantoso. Cīvaratthāya gacchantassa pana ‘‘kattha labhissāmī’’ti acintetvā kammaṭṭhānasīseneva gamanaṃ gamanasantoso nāma. Pariyesantassa pana yena vā tena vā saddhiṃ apariyesitvā lajjiṃ pesalabhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma. Evaṃ pariyesantassa āhariyamānaṃ cīvaraṃ dūratova disvā ‘‘etaṃ manāpaṃ bhavissati, etaṃ amanāpa’’nti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ paṭilābhasantoso nāma. Evaṃ laddhaṃ gaṇhantassāpi ‘‘ettakaṃ dupaṭṭassa bhavissati, ettakaṃ ekapaṭṭassā’’ti attano pahonakamatteneva santussanaṃ mattapaṭiggahaṇasantoso nāma. Cīvaraṃ pariyesantassa pana ‘‘asukassa gharadvāre manāpaṃ labhissāmī’’ti acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.

Lūkhapaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ yathālābhasantoso nāma. Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena yāpanaṃ yathābalasantoso nāma. Manāpaṃ aññassa datvā attanā yena kenaci yāpanaṃ yathāsāruppasantoso nāma. ‘‘Kattha udakaṃ manāpaṃ, kattha amanāpa’’nti avicāretvā yena kenaci dhovanupagena udakena dhovanaṃ udakasantoso nāma. Tathā paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni pana udakāni vajjetuṃ vaṭṭati. Dhovantassa pana muggarādīhi apaharitvā hatthehi madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā tāpitaudakenāpi dhovituṃ vaṭṭati. Evaṃ dhovitvā karontassa ‘‘idaṃ thūlaṃ, idaṃ sukhuma’’nti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma. Timaṇḍalapaṭicchādanamattasseva karaṇaṃ parimāṇasantoso nāma. Cīvarakaraṇatthāya pana ‘‘manāpaṃ suttaṃ pariyesissāmī’’ti avicāretvā rathikādīsu vā devaṭṭhāne vā āharitvā pādamūle vā ṭhapitaṃ yaṃ kiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.

Kusibandhanakāle pana aṅgulimatte sattavāre na vijjhitabbaṃ. Evaṃ karontassa hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tivaṅgulamatte pana sattavāre vijjhitabbaṃ. Evaṃ karontassa maggapaṭipannenāpi sahāyena bhavitabbaṃ. Yo na hoti, tassa vattabhedo. Ayaṃ sibbanasantoso nāma. Rajantena pana kāḷakacchakādīni pariyesantena na rajitabbaṃ, somavakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ vā gahetvā rajitabbaṃ. Ayaṃ rajanasantoso nāma. Nīlakaddamakāḷasāmesu yaṃ kiñci gahetvā hatthipiṭṭhe nisinnassa paññāyamānakappakaraṇaṃ kappasantoso nāma.

Hirikopīnapaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma. Dussaṃ pana labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena na vaṭṭati. Katampi ce antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā, yāva āgamanā ṭhapetuṃ vaṭṭati, āgatamattesu tesu dātabbaṃ. Dātuṃ asakkontena adhiṭṭhātabbaṃ. Aññasmiṃ cīvare sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati. Anadhiṭṭhitameva hi sannidhi hoti. Adhiṭṭhitaṃ na hotīti mahāsīvatthero āha. Ayaṃ sannidhiparivajjanasantoso nāma. Vissajjentena pana mukhaṃ oloketvā na dātabbaṃ, sāraṇīyadhamme ṭhatvāva vissajjetabbanti ayaṃ vissajjanasantoso nāma.

Cīvarapaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni dve dhutaṅgāni gopeti, imāni gopento cīvarasantosamahāariyavaṃsavasena santuṭṭho hoti.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti. Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Eko santuṭṭho ca hoti, santosassa ca vaṇṇaṃ katheti. Tathārūpo so paccekasambuddho taṃ dassetuṃ ‘‘itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’’ti vuttaṃ.

Anesananti dūteyyapahiṇagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco ‘‘kathaṃ nu kho cīvaraṃ labhissāmī’’ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati, paccekasambuddho evaṃ aladdhā ca cīvaraṃ na paritassati. Laddhā ti dhammena samena labhitvā. Adhigatoti vigatalobhagiddho. Amucchitoti adhimattataṇhāya mucchanaṃ anāpanno. Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gadhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti ‘‘yāvadeva sītassa paṭighātāyā’’ti (ma. ni. 1.23; a. ni. 6.58) vuttaṃ nissaraṇameva pajānanto.

Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti yathā panidhekacco ‘‘ahaṃ paṃsukūliko, mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī’’ti attukkaṃsanaṃ karoti. Evaṃ so attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti ‘‘ime panaññe bhikkhū na paṃsukūlikāti vā paṃsukūlikamattampi etesaṃ natthī’’ti vā evaṃ paraṃ na vambheti. Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose vaṇṇavādī. Tāsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno patissatoti sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhitoti ariyavaṃse patiṭṭhito.

Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Etthapi piṇḍapāto jānitabbo, piṇḍapātakhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo, piṇḍapātapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha piṇḍapātoti odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ yāgu khādanīyaṃ sāyanīyaṃ lehanīyanti soḷasa piṇḍapātā.

Piṇḍapātakhettanti saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ dhurabhattaṃ kuṭibhattaṃ vārabhattaṃ vihārabhattanti pannarasa piṇḍapātakhettāni.

Piṇḍapātasantosoti piṇḍapāte vitakkasantoso gamanasantoso pariyesanasantoso paṭilābhasantoso paṭiggahaṇasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso upakārasantoso parimāṇasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti pannarasa santosā. Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ caratā sāyaṃ therupaṭṭhānakāle ‘‘sve kattha piṇḍāya carissāmā’’ti ‘‘asukagāme, bhante’’ti ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake ṭhatvā vitakketabbaṃ. Tato paṭṭhāya vitakkento pana ariyavaṃsā cuto hoti paribāhiro. Ayaṃ vitakkasantoso nāma. Piṇḍāya pavisantena pana ‘‘kuhiṃ labhissāmī’’ti acintetvā kammaṭṭhānasīsena gantabbaṃ. Ayaṃ gamanasantoso nāma. Pariyesantena yaṃ vā taṃ vā aggahetvā lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma. Dūratova āhariyamānaṃ disvā ‘‘etaṃ manāpaṃ, etaṃ amanāpa’’nti cittaṃ na uppādetabbaṃ. Ayaṃ paṭilābhasantoso nāma. ‘‘Idaṃ manāpaṃ gaṇhissāmi, idaṃ amanāpaṃ na gaṇhissāmī’’ti acintetvā yaṃ kiñci yāpanamattaṃ gahetabbameva. Ayaṃ paṭiggahaṇasantoso nāma.

Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo bahu, dāyakopi bahudātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammopi na bahu, dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahudātukāmo, pamāṇena gahetabbaṃ. Paṭiggahaṇasmiñhi mattaṃ ajānanto manussānaṃ pasādaṃ makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti. Vijātamātuyāpissa cittaṃ gahetuṃ na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattapaṭiggahaṇasantoso nāma. Aḍḍhakulāniyeva agantvā dvārapaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso nāma. Yathālābhasantosādayo cīvare vuttanayā eva.

Piṇḍapātaṃ paribhuñjitvā ‘‘samaṇadhammaṃ anupālessāmī’’ti evaṃ upakāraṃ ñatvā paribhuñjanaṃ upakārasantoso nāma. Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ. Anupasampanne sati tena gāhāpetabbaṃ, asati āharāpetvā paṭiggahaṇaparimāṇamattaṃ gahetabbaṃ. Ayaṃ parimāṇasantoso nāma. Jighacchāya paṭivinodanaṃ ‘‘na idamettha nissaraṇa’’nti evaṃ paribhuñjanaṃ paribhogasantoso nāma. Nidahitvā na paribhuñjitabbaṃ. Ayaṃ sannidhiparivajjanasantoso nāma. Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.

Piṇḍapātapaṭisaṃyuttāni pana pañca dhutaṅgāni piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅganti. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni pañca dhutaṅgāni gopeti, imāni gopento piṇḍapātasantosamahāariyavaṃsavasena santuṭṭho hoti. Vaṇṇavādītiādīni vuttanayeneva veditabbāni.

Senāsanānīti idha senāsanaṃ jānitabbaṃ, senāsanakhettaṃ jānitabbaṃ, senāsanasantoso jānitabbo, senāsanapaṭisaṃyuttadhutaṅgaṃ jānitabbaṃ. Tattha senāsananti mañco pīṭhaṃ bhisi bimbohanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhā leṇaṃ aṭṭo māḷo veḷugumbo rukkhamūlaṃ yattha vā pana bhikkhū paṭikkamantīti imāni pannarasa senāsanāni.

Senāsanakhettanti saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vāti cha khettāni.

Senāsanasantosoti senāsane vitakkasantosādayo pannarasa santosā. Te piṇḍapāte vuttanayeneva veditabbā. Senāsanapaṭisaṃyuttāni pana pañca dhutaṅgāni āraññikaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsanthatikaṅganti. Iti senāsanasantosaṃ mahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni pañca dhutaṅgāni gopeti, imāni gopento senāsanasantosamahāariyavaṃsavasena santuṭṭho hoti.

Iti āyasmā dhammasenāpati sāriputtatthero pathaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento viya sūriyaṃ ullaṅghento viya ca dutiyapiṇḍapātasantosaṃ kathetvā sineruṃ ukkhipento viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni gilānapaccayasantosaṃ ariyavaṃsaṃ kathetuṃ ‘‘santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārenā’’tiādimāha. Taṃ piṇḍapātagatikameva. Tattha yathālābhayathābalayathāsāruppasantoseneva santussitabbaṃ. Bhāvanārāmaariyavaṃso pana idha anāgato, nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajati (dī. ni. aṭṭha. 3.309; a. ni. aṭṭha. 2.4.28). Vuttampi cetaṃ –

‘‘Pañca senāsane vuttā, pañca āhāranissitā;

Eko vīriyasaṃyutto, dve ca cīvaranissitā’’ti. (dī. ni. aṭṭha. 3.309; a. ni. aṭṭha. 2.4.28);

Porāṇe aggaññe ariyavaṃse ṭhitoti ettha porāṇeti na adhunuppattike. Aggaññeti aggehi jānitabbe. Ariyavaṃseti ariyānaṃ vaṃse. Yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso kulavaṃso rājavaṃso, evamayampi aṭṭhamo ariyavaṃso, ariyatanti ariyapaveṇi nāma hoti. So kho panāyaṃ vaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kālānusārigandhādayo viya aggamakkhāyati. Ke pana te ariyā, yesaṃ eso vaṃsoti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Ito pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho koṇāgamano kassapo amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Api ca atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ ariyānaṃ vaṃsoti ariyavaṃso, tasmiṃ ariyavaṃse (a. ni. aṭṭha. 2.4.28). Ṭhitoti patiṭṭhito. Sesaṃ vuttanayeneva veditabbaṃ.

Aṭṭhamagāthāniddesavaṇṇanā.

129. Navame ayaṃ yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etamahaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbaṃ.

Niddese anassavāti vacanaṃ assavanakā. Avacanakarāti dubbacā. Paṭilomavuttinoti paccanīkaṃ kathanasīlā, paṭimallā hutvā pavattantīti attho. Aññeneva mukhaṃ karontīti ovādadāyake disvā mukhaṃ parivattetvā aññaṃ disābhāgaṃ olokenti. Abyāvaṭo hutvāti avāvaṭo hutvā. Anapekkho hutvāti anallīno hutvā.

Navamagāthāniddesavaṇṇanā.

130. Dasame oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaitthiputtadāsidāsādīni. Etāni gihibhāvaṃ byañjayanti, tasmā ‘‘gihibyañjanānī’’ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyasamannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho.

Ayaṃ pana adhippāyo – ‘‘aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya’’nti evañhi cintayamāno vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti (su. ni. aṭṭha. 1.44). Sesaṃ purimanayeneva jānitabbaṃ.

Niddese sārāsanañcāti sāraṃ āsanaṃ. Chinnānīti gaḷitāni. Sañchinnānīti nipaṇṇāni. Patitānīti vaṇṭato muttāni. Paripatitānīti bhūmiyaṃ patitāni.

Dasamagāthāniddesavaṇṇanā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggavaṇṇanā

131-2. Dutiyavaggassa paṭhamadvaye nipakanti pakatinipuṇaṃ paṇḍitaṃ kasiṇaparikammādīsu kusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Api ca dhikkatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā paṭirājā ‘‘vijitaṃ raṭṭhaṃ anatthāvaha’’nti ñatvā rajjaṃ pahāya eko carati evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā vijitaṃ raṭṭhaṃ pahāya eko cari, yathā ca mahājanako evaṃ ekova careti ayampi etassattho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritaṃ (su. ni. aṭṭha. 1.45-46). Niddese vattabbaṃ natthi.

Paṭhamadvayaṃ.

133. Tatiyagāthā padatthato uttānā eva. Kevalañca pana sahāyasampadanti ettha asekkhehi sīlādikkhandhehi sampannā sahāyā eva ‘‘sahāyasampadā’’ti veditabbā. Ayaṃ panettha yojanā – yā ayaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samāsevitabbā sahāyāti. Kasmā? Attano sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññasamadhāraṇena kukkuccavinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ vajjetvā dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi hi evaṃ caranto imaṃ sampattiṃ adhigatomhīti (su. ni. aṭṭha. 1.47). Niddeso vuttanayo eva.

Tatiyaṃ.

134. Catutthe disvāti oloketvā. Suvaṇṇassāti kañcanassa. ‘‘Valayānī’’ti pāṭhaseso. Sāvasesapāṭho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānapadatthameva. Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni ‘‘gaṇavāse sati saṅghaṭṭanā, ekavāse sati aghaṭṭanā’’ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.48). Nūpurānīti valayāni. ‘‘Niyurā’’ti keci vadanti. Ghaṭṭentīti aññamaññaṃ hananti.

Catutthaṃ.

135. Pañcamagāthā padatthato uttānā eva. Ayaṃ pana ettha adhippāyo – yvāyaṃ etena dutīyena kumārena sītuṇhādīni nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo, tasmiṃ sinehavasena abhisajjanā vā jātā. Sace ahaṃ imaṃ na pariccajāmi, tato āyatimpi tatheva hessati. Yathā idāni, evaṃ dutīyena saha mamassa, vācābhilāpo abhisajjanā vā. Ubhayampi cetaṃ antarāyakaraṃ visesādhigamassāti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti (su. ni. aṭṭha. 1.49). Sesaṃ vuttanayameva.

Pañcamaṃ.

136. Chaṭṭhe kāmāti dve kāmā vatthukāmā ca kilesakāmā ca. Tattha vatthukāmā manāpiyā rūpādayo dhammā, kilesakāmā chandādayo sabbepi rāgappabhedā. Idha pana vatthukāmā adhippetā. Rūpādianekappakārena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti virūpena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ, pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayena veditabbaṃ (su. ni. aṭṭha. 1.50).

Kāmaguṇāti kāmayitabbaṭṭhena kāmā. Bandhanaṭṭhena guṇā. ‘‘Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti (mahāva. 348) ettha paṭalaṭṭho guṇaṭṭho. ‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī’’ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. ‘‘Antaṃ antaguṇaṃ (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāra), kayirā mālāguṇe bahū’’ti ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto, tena vuttaṃ – ‘‘bandhanaṭṭhena guṇā’’ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu, mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.

Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. Gaṇanāti acchiddagaṇanā. Saṅkhānanti piṇḍagaṇanā. Yāya khettaṃ oloketvā ‘‘idha ettakā vīhī bhavissanti’’, rukkhaṃ oloketvā ‘‘idha ettakāni phalāni bhavissanti’’, ākāsaṃ oloketvā ‘‘ime ākāse sakuṇā ettakā nāma bhavissantī’’ti jānanti. Kasīti kasikammaṃ. Vaṇijjāti jaṅghavaṇijjathalavaṇijjādivaṇippatho. Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ. Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ. Rājaporisanti vinā āvudhena rājakammaṃ katvā rājupaṭṭhānaṃ. Sippaññataranti gahitāvasesahatthiassasippādi.

Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato ṭhito, sītena bādhiyamānoti attho. Uṇhepi eseva nayo. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā. Makasāti sabbamakkhikā. Sarīsapāti ye keci saritvā gacchanti. Rissamānoti pīḷiyamāno ruppamāno ghaṭṭiyamāno. Mīyamānoti maramāno. Ayaṃ, bhikkhaveti bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho. Kāmānaṃ ādīnavoti kāmesu upaddavo, upasaggoti attho. Sandiṭṭhikoti paccakkho sāmaṃ passitabbo. Dukkhakkhandhoti dukkharāsi. Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu. Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. Liṅgavipallāsena pana ‘‘kāmanidāna’’nti vutto. Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo. Liṅgavipallāseneva pana ‘‘kāmādhikaraṇa’’nti vutto. Kāmānameva hetūti idaṃ niyamavacanaṃ kāmapaccayā uppajjatiyevāti attho.

Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti. Socatīti citte uppannabalavasokena socati. Kilamatīti kāye uppannadukkhena kilamati. Paridevatīti vācāya paridevati. Urattāḷinti uraṃ tāḷetvā. Kandatīti rodati. Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti. Moghanti tucchaṃ. Aphaloti nipphalo.

Ārakkhādhikaraṇanti ārakkhakāraṇā. Kinti meti kena nu kho me upāyena. Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthīti tampi amhākaṃ idāni natthi.

Puna caparaṃ, bhikkhave, kāmahetūtiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti. Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadantīti attho. Kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. Kāmānameva hetūti gāmanigamasenāpatipurohitaṭṭhānantarādīnaṃ kāmānaṃyeva hetu vivadantīti attho. Upakkamantīti paharanti.

Asicammanti asiñceva kheṭakaphalakādīni ca.

Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. Ubhatobyūḷhanti ubhatorāsibhūtaṃ. Pakkhandantīti pavisanti. Usūsūti kaṇḍesu. Vijjotalantesūti parivattamānesu. Te tatthāti te tasmiṃ saṅgāme.

Addāvalepanā upakāriyoti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. Evaṃ katapākārapādā ‘‘upakāriyo’’ti vuccanti. Tā tintena kalalena sittā addāvalepanā nāma honti. Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlarukkhasūlādīhi vijjhiyamānā pākārassa picchillabhāvena ārohituṃ asakkontāpi upadhāvantiyeva. Chakaṇakāyāti kuthitagomayena. Abhivaggenāti satadantena. Taṃ aṭṭhadantākārena katvā ‘‘nagaradvāraṃ bhinditvā pavisissāmā’’ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti.

Sandhimpi chindantīti gharasandhimpi. Nillopanti gāme paharitvā mahāvilopaṃ karonti. Ekāgārikanti paṇṇāsamattāpi saṭṭhimattāpi parivāretvā jīvaggāhaṃ gahetvā dhanaṃ āharāpenti. Paripanthepi tiṭṭhantīti panthadūhanakammaṃ karonti. Aḍḍhadaṇḍakehīti muggarehi (ma. ni. aṭṭha. 1.169). Sesaṃ vuttatthameva.

Chaṭṭhaṃ.

137. Sattame etīti īti, āgantukānaṃ akusalabhāgiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena daḷhasannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesā asucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo, anatthaṃ janento abhibhavati ajjhottharatīti attho, rāgagaṇḍādīnametaṃ adhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavavatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātamārogyaṃ loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭhena rogo. Abbhantaramanupaviṭṭhaṭṭhena pana antotudanaṭṭhena dunnīharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Metanti etaṃ sesamettha pākaṭameva. Nigamanampi vuttanayeneva veditabbaṃ (su. ni. aṭṭha. 1.51).

Kāmarāgarattāyanti kāmarāgena ratto ayaṃ. Chandarāgavinibaddhoti chandarāgena snehena baddho. Diṭṭhadhammikāpi gabbhāti imasmiṃ attabhāve vattamānasaḷāyatanagabbhā. Samparāyikāpi gabbhāti paralokepi saḷāyatanagabbhā. Na parimuccatīti parimuccituṃ na sakkoti. Otiṇṇo sātarūpenāti madhurasabhāvena rāgena otiṇṇo ogāhito. Palipathanti kāmakalalamaggaṃ. Dugganti duggamaṃ.

Sattamaṃ.

138. Aṭṭhame sītaṃ dubbidhaṃ abbhantaradhātukkhobhapaccayañca bāhiradhātukkhobhapaccayañca. Tathā uṇhaṃ. Tattha ḍaṃsāti piṅgalamakkhikā. Sarīsapeti ye keci dīghajātikā saritvā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbaṃ.

Aṭṭhamaṃ.

139. Navamagāthā padatthato pākaṭā eva. Ayaṃ panettha adhippāyayojanā – sā ca kho yuttivasena, na anussavavasena. Yathā ayaṃ hatthī manussakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo. Evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena, āguṃ akaraṇena, puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjayitvā ekacariyasukhena yathābhirantaṃ vihare araññe, eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjayitvā ekattābhiratisukhena jhānasukhena yathābhirantaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo eko careyyanti attho. Yathā cesa susaṇṭhitakkhandhamahantatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekkhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā, padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisabojjhaṅgamahantatāya vā, ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalajavādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.

Navamaṃ.

140. Dasame aṭṭhānatanti aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti. Anunāsikassa lopo kato ‘‘ariyasaccāna dassana’’ntiādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti kāraṇavacanametaṃ ‘‘yaṃ hirīyati hirīyitabbenā’’tiādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccanīkehi vimuccanato ‘‘sāmayikā vimuttī’’ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. ‘‘Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena phassaye iti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhī’’ti āha. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.54; apa. aṭṭha. 1.1.110).

Niddese nekkhammasukhanti pabbajjāsukhaṃ. Pavivekasukhanti kāyacittaupadhiviveke sukhaṃ. Upasamasukhanti kilesupasamaṃ phalasamāpattisukhaṃ. Sambodhisukhanti maggasukhaṃ. Nikāmalābhīti attano rucivasena yathākāmalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī. Asāmayikanti lokuttaraṃ. Akuppanti kuppavirahitaṃ acalitaṃ lokuttaramaggaṃ.

Dasamaṃ.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggavaṇṇanā

141. Tatiyavaggassa paṭhame diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni. Evaṃ diṭṭhiyā visūkānīti diṭṭhivisūkāni, diṭṭhiyo eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyanatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi ‘‘idaṃ saccaṃ idaṃ sacca’’nti nanetabbo. Etena sayambhutaṃ dīpeti. Patte vā paccekabodhiñāṇe aññaneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena patto niyāmaṃ, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyo. Sesaṃ vuttanayeneva veditabbaṃ (su. ni. aṭṭha. 1.54; apa. aṭṭha. 1.1.111).

Na paraneyyoti na aññehi netabbo. Na parappattiyoti paccakkhadhammattā na aññehi saddahāpetabbo. Na parappaccayoti na assa paro paccayo, na parassa saddhāya vattatīti na parappaccayo. Na parapaṭibaddhagūti na aññesaṃ paṭibaddhañāṇagamano.

Paṭhamaṃ.

142. Dutiye nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunañca luppati, tena ‘‘lolupo’’ti vuccati. Tasmā esa taṃ paṭikkhipanto āha ‘‘nillolupo’’ti. Nikkuhoti ettha kiñcāpi yassa tividhakuhanavatthu natthi, so ‘‘nikkuho’’ti vuccati, imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo. Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gahaṭṭhakāle sūdassa guṇamakkhanābhāvaṃ sandhāya āha. Niddhantakasāvamohoti ettha rāgādayo tayo kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca ‘‘kasāvā’’ti veditabbā. Yathāha –

‘‘Tattha katame tayo kasāvā? Rāgakasāvo dosakasāvo mohakasāvo, ime tayo kasāvā. Tattha katame aparepi tayo kasāvā? Kāyakasāvo vacīkasāvo manokasāvo’’ti (vibha. 924).

Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho, tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsasoti nittaṇho. Sabbaloketi sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ. Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampi ettha sambandho kātabbo (su. ni. aṭṭha. 1.96).

Dutiyaṃ.

143. Tatiye ayaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo. Paresampi anatthaṃ dassetīti anatthadassī. Kāyaduccaritādimhi ca visame niviṭṭho. Taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena taṃ na seveyya. Yadi pana paravaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ, diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ na seve na bhaje na payirupāse, aññadatthu eko care khaggavisāṇakappoti.

Niddese sayaṃ na seveyyāti sāmaṃ na upasaṅkameyya. Sāmaṃ na seveyyāti cittenapi na upasaṅkameyya. Na seveyyāti na bhajeyya. Na niseveyyāti samīpampi na gaccheyya. Na saṃseveyyāti dūre bhaveyya. Na parisaṃseveyyāti paṭikkameyya.

Tatiyaṃ.

144. Catutthe ayaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca maggaphalavijjābhiññānaṃ paṭividdhattā paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tidhā paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāyañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yena maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni, tato ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) kaṅkhāṭṭhānesu vineyya kaṅkhaṃ vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.58).

Catutthaṃ.

145. Pañcame khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena sukhanti vuccanti. Yathāha – ‘‘atthi rūpaṃ sukhaṃ sukhānupatita’’nti (saṃ. ni. 3.60). Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā ‘‘etaṃ tappaka’’nti vā ‘‘sārabhūta’’nti vā evaṃ aggahetvā. Anapekkhamānoti tena analaṅkaraṇena anapekkhanasīlo apihāluko nittaṇho. Vibhūsaṭṭhānāvirato saccavādī eko careti. Tattha vibhūsā duvidhā agārikavibhūsā ca anagārikavibhūsā ca. Tattha agārikavibhūsā sākaṭaveṭhanamālāgandhādi, anagārikavibhūsā ca pattamaṇḍanādi. Vibhūsā eva vibhūsaṭṭhānaṃ, tasmā vibhūsaṭṭhānā tividhāyapi viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo (su. ni. aṭṭha. 1.59).

Pañcamaṃ.

146. Chaṭṭhe dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅkuvarakakudrūsakappabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhu, gottabandhu, mittabandhu, sippabandhuvasena catubbidhabandhave. Yathodhikānīti sakasakaodhivasena ṭhitāniyeva. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.60).

Chaṭṭhaṃ.

147. Sattame saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ viya ittaraṃ, tāvakālikanti vuttaṃ hoti. Appassādo dukkhamettha bhiyyoti ettha ca yvāyaṃ ‘‘yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti vutto, so yamidaṃ ‘‘ko ca, bhikkhave, kāmānaṃ ādīnavo, idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti yadi muddāya yadi gaṇanāyā’’ti (ma. ni. 1.162) evamādinā nayenettha dukkhaṃ vuttaṃ, taṃ upanidhāya appodakabindumatto hoti, atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadiso hoti. Tena vuttaṃ – ‘‘appassādo dukkhamettha bhiyyo’’ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso, yadidaṃ pañca kāmaguṇā. Iti ñatvā matimāti evaṃ ñatvā buddhimā paṇḍito puriso sabbampetaṃ pahāya eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.61).

Sattamaṃ.

148. Aṭṭhamagāthāya dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī. Tasmiṃ nadīsalile jālaṃ bhetvā gataambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhaṃ kāmaguṇaṭṭhānaṃ anivattamāno, tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti.

Saṃyojanānīti yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanāni. Imāni pana saṃyojanāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kāmarāgapaṭighasaṃyojanāni anāgāmimaggena pahīyanti, mānasaṃyojanaṃ arahattamaggena, diṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggena, bhavarāgasaṃyojanaṃ arahattamaggena, issāmacchariyāni sotāpattimaggena, avijjā arahattamaggena. Maggapaṭipāṭiyā diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyā sotāpattimaggena pahīyanti, kāmarāgapaṭighā anāgāmimaggena, mānabhavarāgaavijjā arahattamaggenāti. Bhinditvāti bhedaṃ pāpetvā. Pabhinditvāti chindaṃ katvā. Dālayitvāti phāletvā. Padālayitvāti hīretvā. Sampadālayitvāti upasaggena padaṃ vaḍḍhitaṃ.

Aṭṭhamaṃ.

149. Navame okkhittacakkhūti heṭṭhākhittacakkhu, satta gīvaṭṭhīni paṭipāṭiyā ṭhapetvā parivajjanapahātabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasārūppā hoti. Na ca pādaloloti ekassa dutiyo dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ, pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanavaṭṭhitacārikavirato vā. Guttindriyoti chasu indriyesu idha manindriyassa visuṃ vuttattā vuttāvasesavasena gopitindriyo. Rakkhitamānasānoti mānasaṃyeva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kileseti na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvāssavavirahito. Apariḍayhamānoti evaṃ anvāssavavirahitā eva kilesaggīhi apariḍayhamāno, bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.63).

Cakkhunā rūpaṃ disvāti kāraṇavasena ‘‘cakkhū’’ti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu –

‘‘Cakkhu rūpaṃ na passati acittakattā, cittaṃ na passati acakkhukattā, dvārārammaṇasaṅghaṭṭane pana pasādavatthukena cittena passati. Īdisī panesā ‘dhanunā vijjhatī’tiādīsu viya sasambhārakathā nāma hoti, tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha attho’’ti (visuddhi. 1.15; dha. sa. aṭṭha. 1352).

Nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamattavasena na saṇṭhāti. Anubyañjanaggāhīti kilesānaṃ anubyañjanato pākaṭabhāvakaraṇato ‘‘anubyañjana’’nti laddhavohāraṃ hatthapādahasitalapitavilokitādibhedaṃ ākāraṃ gaṇhāti.

Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu. Etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ. Tassa saṃvarāya na paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati. Evaṃbhūtoyeva ca ‘‘na rakkhati cakkhundriyaṃ. Na cakkhundriye saṃvaraṃ āpajjatī’’tipi vuccati.

Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati, api ca yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ tato vipākamanodhātu sampaṭicchanakiccaṃ tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ tato kiriyāhetukamanoviññāṇadhātu voṭṭhapanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tatrāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ honto pana so cakkhundriye asaṃvaroti vuccati. Kasmā? Yasmā tasmiṃ sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ hareyyuṃ. Evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipīti.

Cakkhunā rūpaṃ disvā na nimittaggāhī hotītiādīsu na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti. Evaṃ sesapadānipi vuttapaṭikkhepena veditabbāni. Yathā ca heṭṭhā ‘‘javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipī’’ti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā honti. Tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye saṃvaroti vutto (dha. sa. aṭṭha. 1352; visuddhi. 1.15).

Avassutapariyāyañcāti kilesehi tintakāraṇañca. Anavassutapariyāyañcāti kilesehi atintakāraṇañca.

Piyarūpe rūpeti iṭṭhajātike rūpārammaṇe. Appiyarūpe rūpeti aniṭṭhasabhāve rūpārammaṇe. Byāpajjatīti dosavasena pūtibhāvamāpajjati. Otāranti chiddaṃ antaraṃ. Ārammaṇanti paccayaṃ.

Adhibhaṃsūti maddaṃsu. Na adhibhosīti na maddi. Bahalamattikāti punappunaṃ dānavasena uddhamāyikā bahalamattikā. Addāvalepanāti asukkhamattikadānā. Sesamettha uttānaṃ.

Navamaṃ.

150. Dasame kāsāyavattho abhinikkhamitvāti imassa pādassa gehā abhinikkhamitvā kāsāyavattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.

Dasamaṃ.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggavaṇṇanā

151. Catutthavaggassa paṭhame rasesūti ambilamadhuratittakakaṭukaloṇikakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti ‘‘idaṃ sāyissāmi, idaṃ sāyissāmī’’ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito, kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇalolo hutvā aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassa anibbattanena anaññaposīti dasseti. Atha vā atthabhañjanakaṭṭhena kilesā ‘‘aññe’’ti vuccanti, tesaṃ aposanena anaññaposīti ayamettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candūpamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.65; apa. aṭṭha. 1.1.121).

Paṭhamaṃ.

152. Dutiye āvaraṇānīti nīvaraṇāneva, tāni atthato uragasutte (su. ni. 1 ādayo) vuttāni. Tāni pana yasmā abbhādayo viya candaṃ sūriyaṃ vā ceto āvaranti, tasmā ‘‘āvaraṇāni cetaso’’ti vuttāni. Tāni upacārena vā appanāya vā pahāya. Upakkileseti upagamma cittaṃ vibādhente akusale dhamme, vatthopamādīsu (ma. ni. 1.70 ādayo) vutte abhijjhādayo vā. Byapanujjāti panuditvā vināsetvā, vipassanāmaggena pajahitvāti attho. Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito. Sesamaggehi chetvā tedhātukagataṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.66).

Dutiyaṃ.

153. Tatiye vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā jahitvāti attho. Sukhaṃ dukhañcāti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamathameva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā atisuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.

Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva, paṭhamajjhānūpacārabhūmiyaṃyeva dukkhaṃ, tatiyajjhānūpacārabhūmiyañca sukhanti adhippāyo. Puna ādito vuttaṃ ca-kāraṃ parato netvā ‘‘somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā’’ti adhikāro. Tena somanassaṃ catutthajjhānūpacāre, domanassañca dutiyajjhānūpacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha – ‘‘paṭhamajjhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’tiādi (saṃ. ni. 5.510). Taṃ sabbaṃ heṭṭhā vuttanayena gahetabbaṃ. Parato pubbevāti tīsu paṭhamajjhānadīsu dukkhadomanassasukhāni vipiṭṭhikatvā ettheva ca catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko care iti. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.67; apa. aṭṭha. 1.1.123).

Tatiyaṃ.

154. Catutthe āraddhaṃ vīriyaṃ assāti āraddhaviriyo. Etena attano vīriyārambhaṃ ādivīriyaṃ dasseti. Paramattho vuccati nibbānaṃ, tattha pattiyā paramatthapattiyā. Etena vīriyārambhena pattabbaphalaṃ dasseti. Alīnacittoti etena vīriyupatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānāsanacaṅkamādīsu kāyassa anavasīdanaṃ. Daḷhanikkamoti etena ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 1.184; saṃ. ni. 2.22; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti. Yaṃ taṃ anupubbasikkhādīsu padahanto ‘‘kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī’’ti vuccati. Atha vā etena maggasampayuttavīriyaṃ dasseti. Tañhi daḷhañca bhāvanāpāripūrigatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti ‘‘daḷhanikkamo’’ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ñāṇabalena ca upapanno. Atha vā thāmabhūtena balena upapannoti thāmabalūpapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padahanabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.68).

Catutthaṃ.

155. Pañcame paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ, ekattasevitā ekībhāvo kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭha samāpattiyo nīvaraṇādipaccanīkajhāpanato kasiṇādiārammaṇūpanijjhānato ca ‘‘jhāna’’nti vuccati. Vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato lakkhaṇūpanijjhānato ca ‘‘jhāna’’nti vuccati. Idha pana ārammaṇūpanijjhānameva adhippetaṃ. Evametaṃ paṭisallānañca jhānañca ariñcamānoti ajahamāno anissajjamāno. Dhammesūti vipassanupagesu pañcakkhandhādidhammesu. Niccanti satataṃ samitaṃ abbokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammesūti ettha dhammāti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha ‘‘dhammānaṃ niccaṃ anudhammacārī’’ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena ‘‘dhammesū’’ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacāritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imāya kāyavivekacittavivekaṃ ariñcamāno sikhāppattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā (su. ni. aṭṭha. 1.69; apa. aṭṭha. 1.1.125).

Pañcamaṃ.

156. Chaṭṭhe taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ. Appamattoti sātaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā, āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammūpaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyāmaṃ patto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evametehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmattā niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato ‘‘saṅkhātadhammo’’ti vuccati. Yathāha – ‘‘ye ca saṅkhātadhammāse, ye ca sekkhā puthū idhā’’ti (saṃ. ni. 2.31; su. ni. 1044; cūḷani. ajitamāṇavapucchā 63, ajitamāṇavapucchāniddesa 7; netti. 14; peṭako. 45). Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.70).

Chaṭṭhaṃ.

157. Sattame sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Tesaṃ kesarasīho aggamakkhāyati, eso idha adhippeto. Vāto puratthimādivasena anekavidho. Padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃ kiñci padumaṃ vaṭṭatiyeva. Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, sopi ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhāvirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīho viya saddesu aniccadukkhādīsuasantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ, lobhasampayuttaṃ eva diṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno.

Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññāti evaṃ tesu dvīsu dhammesu siddhesu tayopi khandhā siddhā honti. Tattha sīlakkhandhena surato hoti, so sīhova saddhesu āghātavatthūsu akujjhitukāmatāya na santasati, paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ, tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.71; apa. aṭṭha. 1.1.127).

Sattamaṃ.

158. Aṭṭhame sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti. Tattha pasayha niggayha pavāhetvā caraṇena pasayhacārī. Abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyhacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya ‘‘kiṃ pasayha abhibhuyyacārī’’ti. Tato migānanti sāmivacanaṃ upayogatthe katvā ‘‘mige pasayha abhibhuyyacārī’’ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ pubbe vuttanayeneva sakkā jānitunti na vitthāritaṃ (su. ni. aṭṭha. 1.72).

Aṭṭhamaṃ.

159. Navame ‘‘sabbe sattā sukhitā bhavantū’’tiādinā nayena hitasukhūpanayanakāmatā mettā. ‘‘Aho vata imamhā dukkhā vimucceyyu’’ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā. ‘‘Modanti vata bhonto sattā, modanti sādhu suṭṭhū’’tiādinā nayena hitasukhāvippayogakāmatā muditā. ‘‘Paññāyissanti sakena kammenā’’ti sukhadukkhesu ajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā ca pacchā. Vimuttinti catassopi hi vimuttī. Etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ – ‘‘mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle’’ti.

Tattha āsevamānoti tisso tikacatukkajjhānavasena bhāvayamāno, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajjhānato vuṭṭhāya upekkhaṃ āsevamānova ‘‘kāle āsevamāno’’ti vuccati, āsevituṃ phāsukāle vā. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikkūlā honti, sattesupi virodhabhūto paṭigho vūpasammati. Tena vuttaṃ – ‘‘sabbena lokena avirujjhamāno’’ti. Sesaṃ vuttasadisamevāti (su. ni. aṭṭha. 1.73).

Navamaṃ.

160. Dasame saṃyojanānīti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvāna. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā saupādisesanibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti (su. ni. aṭṭha. 1.74).

Dasamaṃ.

161. Ekādasame bhajantīti sarīrena allīyitvā payirupāsanti. Sevantīti añjalikammādīhi kiṃkārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇamatthi, attho eva tesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇā dullabhā ajja mittāti ‘‘ito kiñci lacchāmā’’ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –

‘‘Upakāro ca yo mitto, sukhe dukkhe ca yo sakhā;

Atthakkhāyī ca yo mitto, yo ca mittānukampako’’ti. (su. ni. aṭṭha. 1.75; apa. aṭṭha. 1.1.131; dī. ni. 3.265) –

Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attani ṭhitā etesaṃ paññā, attānaṃyeva olokenti, na aññanti attaṭṭhapaññā. ‘‘Diṭṭhatthapaññā’’ti ayampi kira porāṇapāṭho. Sampati diṭṭheyeva atthe etesaṃ paññā, āyatiṃ na pekkhantīti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatāti. Sesaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ antarantarā ativitthārabhayena na vuttaṃ, taṃ sabbaṃ pāṭhānusāreneva veditabbaṃ (su. ni. aṭṭha. 1.75; apa. aṭṭha. 1.1.131). Ekādasamaṃ.

Catutthavaggavaṇṇanā niṭṭhitā.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Khaggavisāṇasuttaniddesavaṇṇanā niṭṭhitā.

Nigamanakathā

Yo so sugataputtānaṃ, adhipatibhūtena hitaratinā;

Therena thiraguṇavatā, suvibhatto mahāniddeso.

Tassatthavaṇṇanā yā, pubbaṭṭhakathānayaṃ tathā;

Yuttiṃ nissāya mayāraddhā, niṭṭhānamupagatā esā.

Yaṃ puraṃ puruttamaṃ, anurādhapuravhayaṃ;

Yo tassa dakkhiṇe bhāge, mahāvihāro patiṭṭhito.

Yo tassa tilako bhūto, mahāthūpo siluccayo;

Yaṃ tassa pacchime bhāge, lekho kathikasaññito.

Kittisenoti nāmena, sajīvo rājasammato;

Sucicārittasampanno, lekho kusalakammiko.

Sītacchāyatarupetaṃ, salilāsayasampadaṃ;

Cārupākārasañcitaṃ, pariveṇamakārayi.

Upaseno mahāthero, mahāpariveṇavāsiyo;

Tassādāsi pariveṇaṃ, lekho kusalakammiko.

Vasantenettha therena, thirasīlena tādinā;

Upasenavhayena sā, katā saddhammajotikā.

Rañño sirinivāsassa, sirisaṅghassa bodhino;

Chabbīsatimhi vassamhi, niṭṭhitā niddesavaṇṇanā.

Samayaṃ anulomentī, therānaṃ theravaṃsadīpānaṃ;

Niṭṭhaṃ gatā yathāyaṃ, aṭṭhakathā lokahitajananī.

Saddhammaṃ anulomentā, attahitaṃ parahitañca sādhentā;

Niṭṭhaṃ gacchantu tathā, manorathā sabbasattānaṃ.

Saddhammappajjotikāya, aṭṭhakathāyettha gaṇitakusalehi;

Gaṇitā tu bhāṇavārā, ñeyyātirekacattārisā.

Ānuṭṭhubhena assā, chando baddhena gaṇiyamānā tu;

Atirekadasasahassa-saṅkhā gāthāti viññeyyā.

Sāsanaciraṭṭhitatthaṃ, lokahitatthañca sādarena mayā;

Puññaṃ imaṃ racayatā, yaṃ pattamanappakaṃ vipulaṃ.

Puññena tena loko, saddhammarasāyanaṃ dasabalassa;

Upabhuñjitvā vimalaṃ, pappotu sukhaṃ sukhenevāti.

Saddhammappajjotikā nāma

Cūḷaniddesa-aṭṭhakathā niṭṭhitā.